Sarvamoola Grantha
Acharya Srimadanandatirtha
Home
About
Search
Contact
ब्रह्मसूत्राणुभाष्यम्
change script to
नारायणं गुणैः सर्वैरुदीर्णं दोषवर्जितम्।
ज्ञेयं गम्यं गुरूंश्चापि नत्वा सूत्रार्थ उच्यते ॥1॥
विष्णुरेव विजिज्ञास्यः सर्वकर्ताऽगमोदितः।
समन्वयादीक्षतेश्च पूर्णानन्दोऽन्तरः खवत्॥ १॥
प्रणेता ज्योतिरित्याद्यैः प्रसिद्धैरन्यवस्तुषु।
उच्यते विष्णुरेवैकः सर्वैः सर्वगुणत्वतः॥ २॥
सर्वगोऽत्ता नियन्ता च दृश्यत्वाद्युज्झितः सदा।
विश्वजीवान्तरत्वाद्यैर्लिङ्गैः सर्वैर्युतः स हि॥ ३॥
सर्वाश्रयः पूर्णगुणः सोऽक्षरः सन् हृदब्जगः।
सूर्यादिभासकः प्राणप्रेरको दैवतैरपि॥ ४॥
ज्ञेयो न वेदैः शूद्रादैः कम्पकोऽन्यश्च जीवतः।
पतित्वादिगुणैर्युक्तः तदन्यत्र च वाचकैः॥ ५॥
मुख्यतः सर्वशब्दैश्च वाच्य एको जनार्दनः।
अव्यक्तः कर्मवाच्यैश्च वाच्य एकोऽमितात्मकः॥ ६॥
अवान्तरं कारणं च प्रकृतिः शून्यमेव च।
इत्याद्यन्यत्र नियतैरपि मुख्यतयोदितः।
शब्दैरतोऽनन्तगुणो यच्छब्दा योगवृत्तयः॥ ७॥
॥ इति प्रथमोऽध्यायः॥
ग्रन्थारम्भः
प्रथमोध्यायः
द्वितीयोध्यायः
तृतीयोध्यायः
चतुर्थोध्यायः
Navigation bar
×
ग्रन्थारम्भः
प्रथमोध्यायः
द्वितीयोध्यायः
तृतीयोध्यायः
चतुर्थोध्यायः