ॐ समस्तस्य खलु साम्ना उपासनं साधु यत्खलु साधु तत्सामेत्याचक्षते यदसाधु तदसामेति ॥ १ ॥
तदुताप्याहुः साम्नैनमुपागादिति साधुनैनमुपागादित्येव तदाहुरसाम्नैनमुपागादित्यसाधुनैनमुपागादित्येव तदाहुः ॥ २ ॥
अथोताप्याहुः साम नो बतेति यत्साधु भवति साधु बतेत्येव तदाहुरसाम नो बतेति यदसाधु भवत्यसाधु बतेत्येव तदाहुः ॥ ३ ॥
स य एतदेवंविद्वान् साधु सामेत्युपास्तेऽभ्याशो ह यदेनं साधवो धर्मा आ च गच्छेयुरुप च नमेयुः ॥ ४ ॥ १ ॥
समस्तस्य पूर्णस्य साधुत्वात् सामनाम्नो विष्णोरुपासनं साधु । सारत्वेन मेयं साम । सारत्वेन धार्यं साध्वित्येक एवार्थः ।
साधुत्वात् सामनामानं समस्तगुणपूर्तितः ।
समस्तं य उपासीत नारायणमनामयम् ॥
सर्वसाम्नां देवतेति स मुक्तः साधुधर्मभाग् ॥
इति सामसंहितायाम् ॥ १ ॥
लोकेषु पञ्चविधं सामोपासीत पृथिवी हिङ्कारोऽग्निः प्रस्तावोऽन्तरिक्षमुद्गीथ आदित्यः प्रतिहारो द्यौर्निधनमित्यूर्ध्वेषु ॥ १ ॥
अथावृत्तेषु द्यौर्हिङ्कार आदित्यः प्रस्तावोऽन्तरिक्षमुद्गीथोऽग्निः प्रतिहारः पृथिवी निधनम् ॥ २ ॥
कल्पन्ते हास्मै लोका ऊर्ध्वाश्चावृत्ताश्च य एतदेवं विद्वांल्लोकेषु पञ्चविधं सामोपास्ते ॥ ३ ॥ २ ॥
नारायणाख्य उद्गीथ उद्गेयः प्रणवेन यत् ।
उद्गच्छन्ति यतोऽस्माद्वा वासुदेवादिमूर्तयः ॥
प्रथमावताररूपत्वाद् वासुदेवः परः पुमान् ।
प्रस्तावो निधनं चापि सङ्कर्षण उदाहृतः ॥
सङ्कर्षणो हि संहर्ता प्रद्युम्नः परमेश्वरः ।
हिङ्कार इति सम्प्रोक्तो हीति सृष्टिरुदीर्यते ॥
प्रसिद्धता हि सृष्टिः स्यादनिरुद्धः परो विभुः ।
प्रतिहार इति प्रोक्तः स हि कार्येष्विदं जगत् ॥
प्रतिप्रति हरेन्नित्यं मूर्तिप्रतिहृतेस्तथा ।
ते पृथिव्यादिषु सदा तन्नामानः प्रतिष्ठिताः ॥
पृथिवीत्यादिशब्दार्थास्ते हि मुख्यत ईरिताः ।
तत्सम्बन्धात् तदर्थत्वं पृथिव्यादेरमुख्यतः ॥
प्रथनादेव सस्यादेः पृथिवीत्वमुदाहृतम् ।
अग्नित्वमदनाच्चैव ह्यन्तरीक्षणयोगतः ॥
अभावाद्व्यवधानस्य त्वन्तरिक्षमितीर्यते ।
आदानादायुषश्चैव स आदित्य उदीरितः ॥
द्यौः क्रीडाकारणत्वाच्च तत्सर्वं हि परे हरौ ॥ इति च ।
पञ्चात्मकं यो लोकेषु सदोपास्ते हरिं परम् ।
ऊर्ध्वाधःसंस्थितास्तस्य पञ्चैव दशमूर्तयः ॥
मोक्षादिकमभीष्टं यत्कल्पन्तेऽस्य सदैव हि ॥ इति च ॥ २ ॥
वृष्टौ पञ्चविधं सामोपासीत । पुरो वातो हिङ्कारो मेघो जायते स प्रस्तावो वर्षति स उद्गीथो विद्योतते स्तनयति स प्रतिहारः ॥ १ ॥
उद्गृह्णाति तन्निधनं वर्षति हास्मै वर्षयति ह य एतदेवं विद्वान् वृष्टौ पञ्चविधं सामोपास्ते ॥ २ ॥ ३ ॥
पञ्चरूपं तु यो विष्णुं पुरोवातादिषु स्थितम् ।
उपास्ते वृष्टिरस्मै स्याद्वर्षयत्यस्य मुक्तिगान् ॥
सर्वभोगांश्च भगवान् पञ्चरूपी जनार्दनः ॥ इति च ॥ ३ ॥
सर्वास्वप्सु पञ्चविधं सामोपासीत । मेघो यत्सम्प्लवते स हिङ्कारो यद्वर्षति स प्रस्तावो याः प्राच्यः स्यन्दन्ते स उद्गीथो याः प्रतीच्यः स प्रतिहारः समुद्रो निधनम् ॥ १ ॥
न हाप्सु प्रैत्यप्सुमान् भवति य एतदेवंविद्वान् सर्वास्वप्सु पञ्चविधं सामोपास्ते ॥ २ ॥ ४ ॥
अप्सु पञ्चविधोपासी यो नारायणवान् भवेत् ।
न चास्य मृतिरप्सु स्यादप्सुषद्भगवान् हरिः ॥ इति च ।
अप्सु स्थितनारायणवान् मुक्तो भवतीत्यर्थः ।
अपः सूत इत्यप्सूर्भगवान् । दीर्घलोपेनाप्सुमानिति वा ॥ ४ ॥
ऋतुषु पञ्चविधं सामोपासीत । वसन्तो हिङ्कारो ग्रीष्मः प्रस्तावो वर्षा उद्गीथः शरत् प्रतिहारो हेमन्तो निधनम् ॥ १ ॥
कल्पन्ते हास्मा ऋतव ऋतुमान् भवति य एतदेवं विद्वानृतुषु पञ्चविधं सामोपास्ते ॥ २ ॥ ५ ॥
हेमन्तशिशिरयोरैक्येन पञ्चत्वम् ।
ऋतुनामानमृतुगमृतत्वादृतुनामकः ।
इत्युपासीत यो विष्णुं पञ्चात्मानममुष्य हि ॥
मोक्षादीन् कल्पते चास्य ऋतुसंस्थो जनार्दनः ।
रक्ष्यत्वात् तेन तद्वांश्च सदैव स्यादुपासकः ॥ इति च ।
वासस्य सुखकारित्वात् वसन्तः पुरुषोत्तमः ।
नीरादेर्गरणाद् ग्रीष्मो वर्षणाद्वर्ष उच्यते ॥
शं रातीति शरत्प्रोक्तो हेमन्तो हिमकारणात् ॥ इति च ॥ ५ ॥
पशुषु पञ्चविधं सामोपासीताजा हिङ्कारोऽवयः प्रस्तावो गाव उद्गीथोऽश्वाः प्रतिहारः पुरुषो निधनं भवन्ति हास्य पशवः पशुमान् भवति य एतदेवंविद्वान् पशुषु पञ्चविधं सामोपास्ते ॥ ६ ॥
पालनात् सुखरूपत्वात् पशुनामा जनार्दनः ।
मुक्तस्तद्वान् भवत्येव पशुषूपासको हरेः ॥ इति च ।
यज्ञेनाञ्चनहेतुत्वादजस्थो भगवानजः ।
अविस्थस्त्वविरेवोक्तो ऊर्णया शीततोऽवनात् ॥
गौश्च सद्गतिहेतुत्वाद् गोस्थः स पुरुषोत्तमः ।
अश्वश्चैवाशुगन्तृत्वात् पुुरुषः पूर्तिहेतुतः ॥ इति च ।
भवन्ति हास्य पशव इति प्रसिद्धपशव एव । अजा इत्यादिबहुवचनं बहुरूपत्वाद्भगवतः ॥ ६ ॥
प्राणेषु पञ्चविधं परोवरीयः सामोपासीत प्राणो हिङ्कारः वाक्प्रस्तावश्चक्षुरुद्गीथः श्रोत्रं प्रतिहारो मनो निधनं परोवरीयांसि वैतानि परोवरीयो हास्य भवति परोवरीयसो ह लोकान् जयति य एतदेवं विद्वान् प्राणेषु पञ्चविधं परोवरीयः सामोपास्त इति तु पञ्चविधस्य ॥ ७ ॥
परस्मादुत्तमं प्रोक्तं परो इति ततः परम् ।
परोवरं परं तस्मात् प्रोक्तं पारोवरीयकम् ॥
परोवरीयांस्येतानि विष्णो रूपाणि सर्वशः ।
तेषां विशेषो नैवास्ति सदा तानि समानि हि ॥
अत्युत्तमोत्तमान्येतान्यन्यस्मात् सर्वतोऽपि तु ॥ इति च ।
प्राणो नेतृत्वतो विष्णुर्वाक्सर्ववचनात् सदा ।
चक्षुश्च दर्शनान्नित्यं श्रोत्रं श्रवणहेतुतः ॥
मनो मन्तृत्वतश्चास्य ह्येक एव तु पञ्चधा ॥ इति च ।
परोवरीयो ब्रह्मास्य भवति सर्वापेक्षितदातृत्वात् ॥ ७ ॥
अथ सप्तविधस्य वाचि सप्तविधं सामोपासीत यत्किञ्च वाचो हुमिति स हिङ्कारो यत्प्रेति स प्रस्तावो यदेति स आदिर्यदुदिति स उद्गीथो यत्प्रतीति स प्रतिहारो यदुपेति स उपद्रवो यन्नीति तन्निधनं दुग्धेऽस्मै वाग्दोहं यो वाचो दोहोऽन्नवानन्नादो भवति य एतदेवं विद्वान् वाचि सप्तविधं सामोपास्ते ॥ ८ ॥ १ ॥
आदिः कल्पादिहेतुत्वात् क्रोडात्मा केशवः स्वयम् ।
दुष्टोपद्रवकर्तृत्वान्नरसिंह उपद्रवः ॥ इति च ।
हुङ्कारसहिते वाक्ये प्रद्युम्नस्तु सदा स्थितः ।
आकारयुक्ते वाराहो वासुदेवः प्रसंयुते ॥
नारायणस्तथोद्युक्ते प्रतियुक्तेऽनिरुद्धकः ।
उपयुक्ते नृसिंहश्च नीतिसङ्कर्षणस्तथा ॥
अभावे यावदेते स्युस्तावत् तद्दैवतं स्मृतम् ।
एवं सप्तविधं विष्णुं य उपास्ते परं विभुम् ॥
वाङ्ग्नामा भगवांस्तस्य भवेत् सर्वार्थदोहकृत् ॥ इति च ॥ ८ ॥
अथ खल्वमुमादित्यं सप्तविधं सामोपासीत सर्वदा समस्तेन साम मां प्रति मां प्रतीति सर्वेण समस्तेन साम ॥ १ ॥
तस्मिन्निमानि सर्वाणि भूतान्यन्वायत्तानीति विद्यात् |
आदित्यस्थं परं विष्णुं ध्यायेदादित्यनामकम् ।
सप्तरूपं साम चासौ सर्वदा समरूपतः ॥
सर्वेषां मां प्रतीत्येव दृष्टिसाम्याच्च साम सः ।
दृष्टिसाम्यं मण्डलस्य विष्णुस्तस्य च कारणम् ॥
तस्मिन्निमानि भूतानि सर्वाण्येवाश्रितानि हि ।
तस्य यत्पुरोदयात् स हिङ्कारस्तदस्य पशवोऽन्वायत्तास्तस्मात् ते हिङ्कुर्वन्ति हिङ्कारभाजिनो ह्येतस्य साम्नः ॥ २ ॥
अथ यत्प्रथमोदिते स प्रस्तावस्तदस्य मनुष्या अन्वायत्तास्तस्मात् ते प्रस्तुतिकामाः प्रशंसाकामाः प्रस्तावभाजिनो ह्येतस्य साम्नः ॥३॥
अथ यत्सङ्गववेलायां स आदिस्तदस्य वयांस्यन्वायत्तानि तस्मात् तान्यन्तरिक्षेऽनारम्भणान्यादायात्मानं परिपतन्त्यादिभाजीनो ह्येतस्य साम्नः ॥ ४ ॥
अथ यत्सम्प्रति मध्यन्दिने स उद्गीथस्तदस्य देवा अन्वायत्तास्तस्मात् ते सत्तमाः प्राजापत्यानामुद्गीथभाजिनो ह्येतस्य साम्नः ॥ ५ ॥
अथ यदूर्ध्वं मध्यन्दिनात् प्रागपराह्णात् स प्रतिहारस्तदस्य गर्भा अन्वायत्तास्मात् ते प्रतिहृता नावपद्यन्ते प्रतिहारभाजिनो ह्येतस्य साम्नः ॥ ६ ॥
अथ यदूर्ध्वमपराह्णात् प्रागस्तमयात् स उपद्रवस्तदस्यारण्या अन्वायत्तास्तस्मात् ते पुरुषं दृष्ट्वा कक्षं श्वभ्रमित्युपद्रवन्त्युपद्रवभाजिनो ह्येतस्य साम्नः ॥ ७ ॥
अथ यत्प्रथमास्तमिते तन्निधनं तदस्य पितरोऽन्वायत्तास्तस्मात् तान्निदधति निधनभाजिनो ह्येतस्य साम्न एवं खल्वमुमादित्यं सप्तविधं सामोपास्ते ॥ ८ ॥ ९ ॥
उदयात् पूर्वमेवासौ भवेत् प्रद्युम्ननामकः ॥
पश्वाधारस्तदात्माऽसौ वासुदेवस्तथोदये ।
आश्रयश्च नृणां तत्र वराहः सङ्गवे तु सः ॥
तत्र पक्ष्याश्रयो विष्णुस्तथा नारायणाभिधः ।
मध्यन्दिने स आधारो देवानां च ततः परम् ॥
अनिरुद्धस्स आधारो गर्भस्थानां सदैव हि ।
ततः परं नृसिंहाख्यः स आरण्याश्रयो मतः ॥
अथास्तमितवेलायां स सङ्कर्षण ईरितः ।
आश्रयः स पितॄणां च सप्तात्मकमुपास्य तम् ॥
प्राप्नोति परमं स्थानं मुक्तः संसारसागरात् ॥ इति च ॥
हिङ्कारनामानमाश्रितत्वादि्धङ्कुर्वन्ति । प्रस्तावाश्रयात् प्रस्तुतिकामाः प्रारम्भकामाः प्रशंसाकामाश्च । प्रारम्भावतारत्वात् प्रशंसादेवतात्वाच्च तस्य । सर्वाधारत्वाद् वराहस्य तदाधाराणां पक्षिणामनाधारेणैव गमनम् । नारायणनामार्थत्वेन सर्वगुणपूर्त्योपासनात् सर्वोत्तमा देवाः । इतरमूर्तीनामपि सर्वगुणपूर्त्योपासने नारायणोपासनमेव भवति । सर्वगुणपूर्त्यर्थत्वान्नारायणशब्दस्य । अनिरुद्धाश्रयत्वाद् गर्भाणां पितुः शरीरादन्यत्र प्रतिहृता अपि न विनश्यन्ति । वर्धन्ते च तत्रैव । अन्यदि्ध भुक्तं जीर्यत एव । धाता गर्भं दधातु ते इति च श्रुतिः । धाता हि भगवाननिरुद्धः । विष्णुस्त्वष्टा प्रजापतिर्धाता इति च चतुर्मूर्तयो ह्युच्यन्ते ।
योनिक्ऌप्तिर्वासुदेवाद्रूपं सङ्कर्षणाद्भवेत् ।
आसेककर्मा प्रद्युम्नादनिरुद्धाच्च धारणम् ॥ इति च ।
व्याप्तेर्विष्णुर्वासुदेवस्त्वष्टा त्वेषाद्द्वितीयकः ।
प्रजापतिः प्रजापातान्निषेकः पातनं ततः ॥
प्रजापतिस्तु प्रद्युम्नो धाता धारणकर्मतः ।
अनिरुद्ध इति प्रोक्तः कृष्णरामौ तथाश्विनौ ॥ इति च ।
कक्षश्वभ्रे नृसिंहस्य सदावस्थितिकारणात् ।
द्रवन्ति कक्षश्वभ्राभ्यां तदज्ञानेऽपि रक्षणात् ॥
मृगा भीता यतस्तेषां नृसिंहस्त्वाश्रयः सदा ।
पितॄणामाश्रयो यस्मात् सङ्कर्षण उदाहृतः ॥
अतस्तान् प्रति पिण्डादीन् निदधत्यज्ञका अपि ।
अन्यथा तन्मृतानां तु कुत एवोपतिष्ठति ॥ इति च ।
न रूपाणां विशेषोऽस्ति गुणतो नामतोऽपि वा ।
तथापि तत्प्रियं नाम नारायण इति स्म ह ॥
विशेषतः समस्तानां नाम्नां तस्यार्थ एव तु ।
विज्ञायते गुणैः पूर्तिर्नामसाम्यं तदा तथा ॥ इति च ।
नाम्नो नारायणाख्यस्य गुणैः पूर्तिं हि देवताः ।
विज्ञायार्थमुपास्यैव सर्वाधिक्यमथापिरे ॥ इति च ॥ ९ ॥
अथ खल्वात्मसंमितमतिमृत्यु सप्तविधं सामोपासीत हिङ्कार इति त्र्यक्षरं प्रस्ताव इति त्र्यक्षरं तत्समम् ॥ १ ॥
आदिरिति द्व्यक्षरं प्रतिहार इति चतुरक्षरं तत इहैकं तत्समम् ॥ २ ॥
उद्गीथ इति त्र्यक्षरमुपद्रव इति चतुरक्षरं त्रिभिस्त्रिभिः समं भवत्यक्षर मतिशिष्यते त्र्यक्षरं तत्समम् ॥ ३ ॥
निधनमिति त्र्यक्षरं तत्सममेव भवति तानि ह वा एतानि द्वाविंशतिरक्षराणि ॥ ४ ॥
यस्यान्यः सदृशो नास्ति स्वरूपाणि समानि च ।
स आत्मसंमितो विष्णुरतिमृत्युरमृत्युतः ॥
प्रद्युम्नादिस्वरूपेण स विष्णुः सप्तधा स्थितः ।
समानि तानि सर्वाणि ज्ञानानन्दबलैस्तथा ॥
ज्ञानादित्रयवाचीनि त्र्यक्षराण्यपि सर्वशः ।
हिङ्कारादीनि नामानि सर्वेषामपि सर्वशः ॥
आदिनाम्नः प्रकारस्तु योज्यः स्यात् प्रतिहारतः ।
तेन त्र्यक्षरमेव स्यान्नामद्वयमपि प्रभोः ॥
उपद्रवे तु वःकारो यद्यपि व्यतिरिच्यते ।
नाम नारायणस्यैव सोऽपि क्षीराब्धिशायिनः ॥
व्यञ्जनस्वरसर्गैस्तु सोऽपि ज्ञानादिवाचकः ।
त्रिवर्णत्वात् समः सोऽपि ज्ञानाद्यैः पुरुषोत्तमः ॥
एकविंशत्याऽऽदित्यमाप्नोत्येकविंशो वा इतोऽसावादित्यो द्वाविंशेन परमादित्याज्जयति तन्नाकं तद्विशोकम् ॥ ५ ॥
वःकारार्थपरिज्ञानात् प्राप्योऽब्धिशयनः प्रभुः ।
एकविंशार्णविज्ञानात् प्राप्योऽसौ सूर्यमण्डले ॥
स एव भगवान् विष्णुर्द्वाविंशद्रूपवान् यतः ।
तान्येव सप्तरूपाणि विभिद्यन्ते त्रिधा त्रिधा ॥
एकः पयोब्धिशयन इति द्वाविंशतिः प्रभोः ।
प्रद्युम्नाद्यास्तु चत्वारो द्विषण्मासेषु संस्थिताः ॥
त्रिशस्त्रिशः केशवाद्या वसन्तादिषु पञ्चमः ।
रूपद्वयं च षष्ठस्य स्थितं मत्स्यादिपञ्चकम् ॥
तृतीयं पृथिवीसंस्थं जामदग्न्याख्यमेव तत् ।
अन्तरिक्षद्युसूर्येषु सप्तमस्य त्रिधा तनुः ॥
रामः कृष्णः कल्किरिति तज्ज्ञानात् तान्यवाप्य च ।
द्वाविंशेन पयोब्धिस्थं प्राप्यते रूपमक्षरम् ॥
एतद् द्वाविंशकं रूपं नाकं चासुखवर्जनात् ।
पूर्णानन्दस्वरूपत्वाद्विशोकं शोकनाशनात् ॥
इति सामसंहितायाम् ।
आप्नोतीहादित्यस्य जयं परो हास्यादित्यजयाज्जयो भवति य एतदेवं विद्वानात्मसंमितमतिमृत्यु सप्तविधं सामोपास्ते सामोपास्ते ॥ ६ ॥ १० ॥
प्राप्नोतीहादित्यस्य जयम् । इह पृथिव्यादिषु स्थितभगवत्प्राप्तावप्यादित्यस्थ एव प्राप्यते । ऐक्यात् । परो हास्यादित्यजयाज्जयो भवति । आदित्यस्थस्यादित्यनाम्नो भगवतः प्राप्त्या परो जयः रूपान्तर प्राप्तिरपि भवति ।
स्वरूपमेकं प्राप्तस्तु विष्णोः स्यात् सर्वरूपगः ।
ऐक्यात् तथापि सम्प्राप्तिर्बहूपास्त्या सुखाधिका ॥ इति च ।
जयो नाम प्राप्तिरेव । धनजिते स्वर्जिते सत्राजित इत्यादिवत् । केशवदिरूपेण ललाटादिषु स्थितेरित एकविंश इत्युच्यते ।
चित्रादियोगदातृत्वान्मासनामा स्वयं हरिः ।
लोकः प्रकाशरूपत्वादादित्यश्चादनादपाम् ॥ इति च ॥ १० ॥
मनो हिङ्कारो वाक् प्रस्तावश्चक्षुरुद्गीथः श्रोत्रं प्रतिहारः प्राणो निधनमेतद्गायत्रं प्राणेषु प्रोतं स य एवमेतद्गायत्रं प्राणेषु प्रोतं वेद प्राणी भवति सर्वमायुरेति ज्योग्जीवति महान् प्रजया पशुभिर्भवति महान् कीर्त्या महामनाः स्यात् तद् व्रतम् ॥ ११ ॥
प्राणसंस्थे हरौ प्रोतं गायत्रं साम सर्वदा ।
तद्वाचकं नियम्यं चेत्यतः प्रोतमितीर्यते ॥
प्राणस्थविष्णोः सामीप्यात् तत्स्थमेतदितीर्यते ।
क्वचिन्निर्देशसामीप्याद्विष्णोरेतदितीर्यते ॥ इति च ।
प्राणस्थविष्णुलाल्यत्वात् प्राणीत्येवाभिधीयते ।
मोक्षस्तु सर्वमायुस्तु स्यान्नित्यत्वाज्ज्योक्समस्तवित् ॥
इति च ॥ ११ ॥
अभिमन्थति स हिङ्कारो धूमो जायते स प्रस्तावो ज्वलति स उद्गीथोऽङ्गारा भवन्ति स प्रतिहार उपशाम्यति तन्निधनं संशाम्यति तन्निधनमेतद्रथन्तमग्नौ प्रोतम् ॥ १ ॥
स य एवमेतद्रथन्तरमग्नौ प्रोतं वेद ब्रह्मवर्चस्व्यन्नादो भवति सर्वमायुरेति ज्योग्जीवति महान् प्रजया पशुभिर्भवति महान् कीर्त्या न प्रत्यङ्ग्ङग्निमाचामेन्न निष्ठीवेत् तद् व्रतम् ॥ २ ॥ १२ ॥
मन्थनादिस्थितं यस्तु तन्नामानं हरिं परम् ।
तत्तत्क्रियैकहेतुत्वाद्योऽग्नौ ध्यायेज्जनार्दनम् ॥
रथन्तराश्रयं पञ्चरूपं स च विमुच्यते ॥ इति च ॥ १२ ॥
उपमन्त्रयते स हिङ्कारो ज्ञपयते स प्रस्तावः स्त्रिया सह शेते स उद्गीथः प्रतिस्त्री सह शेते स प्रतिहारः कालं गच्छति तन्निधनं पारं गच्छति तन्निधनमेतद्वामदेव्यं मिथुने प्रोतम् ॥ १ ॥
स य एवमेतद्वामदेव्यं मिथुने प्रोतं वेद मिथुनीभवति मिथुनान्मिथुनात् प्रजायते सर्वमायुरेति ज्योग्जीवति महान् प्रजया पशुभिर्भवति महान् कीर्त्या न काञ्चन परिहरेत् तद् व्रतम् ॥ २ ॥१३॥
मिथुनस्थं पञ्चरूपं ध्यात्वैव पुरुषोत्तमम् ।
अत्यागी च स्वभार्याणां मुच्यते नात्र संशयः ॥ इति च ।
मिथो नयतीति मिथुनं भगवान् ॥ १३ ॥
उद्यन् हिङ्कारः उदितः प्रस्तावो मध्यन्दिन उद्गीथोऽपराह्णः प्रतिहारोऽस्तं यन्निधनमेतद्बृहदादित्ये प्रोतं स य एवमेतद्बृहदादित्ये प्रोतं वेद तेजस्व्यन्नादो भवति सर्वमायुरेति ज्योग्जीवति महान् प्रजया पशुभिर्भवति महान् कीर्त्या तपन्तं न निन्देत् तद् व्रतम् ॥ १४ ॥
अभ्राणि सम्प्लवन्ते स हिङ्कारो मेघो जायते स प्रस्तावो वर्षति स उद्गीथो विद्योतते स्तनयति स प्रतिहार उद्गृह्णाति तन्निधनमेतद्वैरूपं पर्जन्ये प्रोतं स य एवमेतद्वैरूपं पर्जन्ये प्रोतं वेद विरूपांश्च सुरूपांश्च पशूनवरुन्धे सर्वमायुरेति ज्योग्जीवति महान् प्रजया पशुभिर्भवति महान् कीर्त्या वर्षन्तं न निन्देत् तद् व्रतम् ॥ १५ ॥
वसन्तो हिङ्कारो ग्रीष्मः प्रस्तावो वर्षा उद्गीथः शरत् प्रतिहारो हेमन्तो निधनमेतत् वैराजमृतुषु प्रोतं स य एवमेतद्वैराजमृतुषु प्रोतं वेद विराजति प्रजया पशुभिर्ब्रह्मवर्चसेन सर्वमायुरेति ज्योग्जीवति महान् प्रजया पशुभिर्भवति महान् कीर्त्या ऋतून् न निन्देत् तद् व्रतम् ॥ १६ ॥
पृथिवी हिङ्कारोऽन्तरिक्षं प्रस्तावो द्यौरुद्गीथो दिशः प्रतिहारः समुद्रो निधनमेताः शक्वर्यो लोकेषु प्रोताः स य एवमेताः शक्वर्यो लोकेषु प्रोता वेद लोकीभवति सर्वमायुरेति ज्योग्जीवति महान् प्रजया पशुभिर्भवति महान् कीर्त्या लोकान्न निन्देत् तद् व्रतम् ॥ १७ ॥
अजा हिङ्कारोऽवयः प्रस्तावो गाव उद्गीथोऽश्वाः प्रतिहारः पुरुषो निधनमेता रेवत्यः पशुषु प्रोताः स य एवमेता रेवत्यः पशुषु प्रोता वेद पशुमान् भवति सर्वमायुरेति ज्योग्जीवति महान् प्रजया पशुभिर्भवति महान् कीर्त्या पशून्न निन्देत् तद् व्रतम् ॥ १८ ॥
लोम हिङ्कारस्त्वक् प्रस्तावो मांसमुद्गीथोऽस्थि प्रतिहारो मज्जा निधनमेतद्यज्ञायज्ञीयेषु प्रोतं स य एवमेतद्यज्ञायज्ञीयमङ्गेषु प्रोतं वेदाङ्गीभवति नाङ्गेन विमूर्च्छति सर्वमायुरेति ज्योग्जीवति महान् प्रजया पशुभिर्भवति महान् कीर्त्या संवत्सरं मज्ज्ञो नाश्नीयात् तद् व्रतं मज्ज्ञु नाश्नीयादिति वा ॥ १९ ॥
अग्निर्हिङ्कारो वायुः प्रस्ताव आदित्य उद्गीथो नक्षत्राणि प्रतिहारश्चन्द्रमा निधनमेतद्राजनं देवतासु प्रोतं स य एवमेतद्राजनं देवतासु प्रोतं वेदैतासामेव देवतानां सलोकातां सार्ष्टितां सायुज्यं गच्छति सर्वमायुरेति ज्योग्जीवति महान् प्रजया पशुभिर्भवति महान् कीर्त्या ब्राह्मणान्न निन्देत् तद् व्रतम् ॥ २० ॥
त्रयी विद्या हिङ्कारस्त्रय इमे लोकाः स प्रस्तावोऽग्निर्वायुरादित्यः स उद्गीथो नक्षत्राणि वयांसि मरीचयः स प्रतिहारः सर्पा गन्धर्वाः पितरस्तन्निधनमेतत् साम सर्वस्मिन् प्रोतं स य एवमेतत्साम सर्वस्मिन् प्रोतं वेद सर्वं ह भवति ॥ १ ॥
तदेष श्लोको यानि पञ्चधा त्रीणि त्रीणि तेभ्यो न ज्यायः परमन्यदस्ति । यस्तद्वेद स वेद सर्वं सर्वा दिशो बलिमस्मै हरन्ति । सर्वमस्मीत्युपासीत तद् व्रतं तद् व्रतम् ॥ २ ॥ २१ ॥
आदित्यनामि्न पञ्चात्मन्यभिध्याते जनार्दने ।
पर्जन्यनामि्न चर्त्वाख्ये लोकाख्ये पशुसञ्ज्ञके ॥
अङ्गाख्ये देवताख्ये च सर्वाख्ये च प्रतिष्ठितम् ।
बृहदाद्यं च यो वेद मुच्यते नात्र संशयः ॥
समुद्रेकात् समुद्रस्तु देशनाद्दिश उच्यते ।
लोपकत्वाल्लोम च स्यात्तवोरूपस्त्वगुच्यते ॥
मादनात् साररूपत्वात् मांसोऽस्थि त्वासनात् स्थिरम् ।
मदस्य जननान्मज्जा सोऽङ्गमन्तिगतत्वतः ॥
वायुर्ज्ञानात्तथायुष्ट्वान्नक्षत्रं च स्वतन्त्रतः ।
चन्द्रमाः परमानन्दात् त्रैविद्यो ज्ञानरूपतः ॥
वयांसि व्ययनाच्चैव वीत्याकाशस्तथोच्यते ।
तत्रायनाद्वयः प्रोक्तो मरीचिर्मितरुक्त्वतः ॥
सर्पस्सर्पणहेतुत्वात् गन्धर्वो गोधरत्वतः ।
पिता स सृष्टिहेतुत्वात् सर्वं पूर्णगुणत्वतः ॥
एतैर्नामभिरुद्दिष्टो भगवान् पुरुषोत्तमः ॥ इति च ।
यादृश्येवोन्नतिर्योग्या तस्याः सर्वात्मनाऽऽयतिः ।
सर्वभावस्तु विज्ञेयो न तु सर्वस्वरूपता ॥ इति च ।
न च सर्वस्वरूपता पुरुषार्थः । नारकित्वादेरपि प्राप्तेः । न चार्थान्तरकल्पना युक्ता । प्रमाणाभावात् ।
असनान्मितिरूपत्वादस्मीत्युक्तः परो हरिः ।
तं सर्व इत्युपासीत पूर्णता सर्वता स्मृता ॥ इति च ।
सर्वमस्मीत्युत्तमपुरुषत्वे तेभ्यो न ज्यायःपरमन्यदस्तीति ज्यायःपरशब्दौ व्यर्थौ । अन्यस्य भावात् । अतस्ततोऽन्यदस्तीति सिद्धम् । अतस्ततोऽन्यत् परमज्याय एव नास्ति । ज्यायो लक्ष्मीर्विद्यते । परमज्यायस्तु भगवानेव ।
जीवैक्याङ्गीकारे यस्तद्वेदेति तच्छब्दोऽप्ययुक्तः । तदा स्वात्मानं वेदेत्येव स्यात् । न च प्रसिद्धभेदानुवादः । श्रुतिं विना तत्स्वरूपस्यैवासिद्धेः तद्भेदस्यातिशयेनासिदि्धः । ऐक्य ईश्वरस्य स्वज्ञानमस्तीति न तद्रूपस्य जीवस्याज्ञानादिकं युज्यते । औपाधिकभेदाङ्गीकारेऽप्युपाधिरुभयोरैक्यादुभयोरप्यज्ञत्वं कुर्यात् । उपाधिनिमित्तदोषाश्चोभयोरपि स्युः । उपाधिसम्बन्धस्य समत्वात् । उपाधिसम्बन्धस्यास्मिन्नन्यथा तस्मिन्नन्यथेति विशेषार्थमयमसाविति भेदस्योपाधिं विना स्वत एवापेक्षितत्वात् । अतः स्वतो भिन्नस्यैवोपाधिना विशेषो भवति ।
यस्तु भिन्नः स्वतः खादिस्तस्य भेदो ह्यबुदि्धनाम् ।
उपाधिभिर्ज्ञाप्य एव न तु भेदं स्वयं सृजेत् ॥
उपाधिरप्यभिन्नस्य भेदं साधयितुं क्वचित् ।
न क्षमः सिद्धभेदस्य ज्ञापकः स्यादबुदि्धनाम् ॥
आकाशा अप्यतस्त्वेते अनन्ता अप्कणादिवत् ॥
इति ब्रह्मतर्के ।
अतो न जीवेशाभेदः ।
न तु देवः स्वयं भूत्वा देवदेवं समर्चयेत् ।
समानव्यवहारे हि न पूज्यः पूजको भवेत् ॥
इति च परमसंहितायाम् ।
अनन्यप्रोक्ते गतिरत्र नास्त्यणीयान् ह्यतर्क्यमणुप्रमाणात् प्रोक्तान्येनैव सुज्ञानाय प्रेष्ठ
अन्यदेव तद्विदितादथो अविदितादधि ।
अन्यत्र धर्मादन्यत्राधर्मादन्यत्रास्मात् कृताकृतात् ।
अन्यत्र भूताच्च भव्याच्च यत्तत् पश्यति तद्वद ॥
नित्यो नित्यानां चेतनश्चेतनानामेको बहूनां यो विदधाति कामान् ।
यथोदकं शुद्धे शुद्धमासिक्तं तादृगेव भवति ।
इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः ।
सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चिता ।
आधिपत्यमृते चैव भोगेन विषयेण च ॥
आनन्दादीनृते मुक्तास्सर्वे ते ब्रह्मणस्समाः ॥ इत्यादेश्च ।
प्रद्युम्नादीनि रूपाणि त्रीणि त्रीण्येव पञ्च च ।
ऋगादिस्थानभेदेन नित्याभिन्नानि चेशनात् ॥ इति सामसंहितायाम् ।
दृष्टवस्तुनो मिथ्यात्वाङ्गीकारे च युक्त्यपेक्षा । न तु सत्यत्वे ।
दृष्टस्य सत्यतायां तु युक्तिर्वाऽयुक्तिरेव वा ।
भूषणं तस्य मिथ्यात्वे युक्त्यभावोऽतिदूषणम् ॥
युक्तिश्च दोष एव स्याद्बलवन्मानवर्जिता ॥ इति ब्रह्मतर्के ।
न च शून्यत्वमिथ्यात्वयोः कश्चिद्विशेषः । तत्प्रमाणाभावात् । अतः सत्य एव भेदः ।
न च कदाचित् कस्यापि नासीदस्ति भविष्यतीति बुद्ध्यभावे व्यावहारिकसत्यमित्यत्रास्माकं विरोधः । तद्भावे च न शून्याद्विशेषः । सत्यमेनमनुविश्वे मदन्ति इत्यादिश्रुतेश्च सत्यो भेदः ।
प्रपञ्चो यदि विद्येत निवर्तेत न संशयः ।
मायामात्रमिदं द्वैतमद्वैतं परमार्थतः ॥
विकल्पो विनिवर्तेत कल्पितो यदि केनचित् ।
उपदेशादयं वादोऽज्ञाते द्वैतं न विद्यते ॥ इत्यादिश्रुतेश्च ।
प्रपञ्चो भेदः यदि विद्येत भवेत उत्पद्येत तर्हि निवर्तेत । अतो न जीवेश्वरादिभेद उत्पद्यते किन्तु नित्य एव । अतो मायया भगवत् प्रज्ञानेन मातं रतं च मात्रम् । भगवाञ्जानाति रमते चास्मिन् भेद इति । तच्च भगवद्रूपमद्वैतम् । परमार्थो भगवांस्तद्रूपेणाद्वैतम् । यदद्वैतं नामोच्यते तत्परमार्थभगवदपेक्षयेत्यर्थः । स्वगतभेदो भगवति नास्तीत्युक्तम् । न च कल्पनामात्रो भेदः । यदि केनचित् कल्पितो विकल्पस्तथापि निवर्तेत । तस्मादुपदेशादयमेव वादः । केनापि तत्प्रसादं विनाऽविज्ञातत्वादज्ञातो भगवांस्तद्गतो भेदो न विद्यते इति ।
जीवेश्वरगतो जीवेष्वथ जीवजडात्मनोः ।
जडेशयोर्जडेष्वेवं पञ्चभेदः प्रपञ्चकः ॥
प्रकृष्टमोक्षहेतुत्वात् तज्ज्ञानं प्रेति कथ्यते ।
प्रकृष्टपञ्चकत्वाद्वा प्रपञ्चोऽयं प्रकीर्तितः ॥
यद्ययं सादिरेव स्यान्निवर्तेत कदाचन ।
न निवर्तते यतस्तेन नायं सादिर्भवेत् क्वचित् ॥
मायेति विष्णुविज्ञानं तन्मितत्वाच्च न क्वचित् ।
भ्रान्तत्वमस्य यद्विष्णोर्नैव भ्रान्तिः कदाचन ॥
रमते चात्र यद्विष्णुर्न हि भ्रान्तौ रमेद्धरिः ।
परमार्थे हरौ नैव भेदोऽस्ति जडजीववत् ॥
यद्ययं कल्पितो भेदः कस्मान्नैव निवर्तते ।
तस्माद्भूतभविष्याख्यभवदाख्यपराभिधाः ॥
तदन्ये चैक एवास्मिन्नोङ्काराख्ये जनार्दने ।
अज्ञातनामके तस्मिन्न भेदोऽस्ति कथञ्चन ॥ इति ब्रह्मतर्के ।
विदिः कादाचित्कस्वरूपलाभ इति च धातुः । भिद्येतेतिवद्विद्येतेतिशब्दः । परमार्थत इति विश्वतश्चक्षुरितिवत् सप्तम्यर्थे । परमार्थे द्वैतभाव एवेत्यर्थः । परमार्थः परमात्माऽद्वैत इति प्रथमार्थो वा । न हि विद्यमानं निवर्तत इति नियमः । उत्पद्यमानं हि प्रायो निवर्तते । जीवेश्वरप्रकृत्यादिकं बहुलं हि विद्यमानं न निवर्तते । न च कल्पितो विकल्प इति पक्षे कल्पितो यदीति यदिशब्दो युज्यते । न च निवर्तेत न संशयः विकल्पो विनिवर्तेत कल्पितो यदि इत्यादिनाऽनिष्टापादनरूपः शब्दो युज्यते । कल्पितत्वं चेच्छ्रुतेरभिप्रायः अविद्यमानोऽयं प्रपञ्चो निवर्तते कल्पितो विकल्पो विनिवर्तत इत्येव शब्दः स्यात् । न तु निवर्तेतेति । अतः सत्यताविषयमिदं वाक्यम् ।
असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम् ।
एतां दृष्टिमवष्टभ्य नष्टात्मानोऽल्पबुद्धयः ॥ इति निन्दनाच्च ।
विद्यात्मनि भिदाबोधः जुष्टं यदा पश्यत्यन्यमीशमस्य इत्यादिभेदज्ञानस्य प्रशंसनाच्च । अतोऽसनान्मितत्वाच्चास्मीति भगवान्नामैवैतत्
॥ २१ ॥
विनर्दि साम्नो वृणे पशव्यमित्यग्नेरुद्गीथोऽनिरुक्तः प्रजापतेर्निरुक्तः सोमस्य मृदु श्लक्ष्णं वायोः श्लक्ष्णं बलवदिन्द्रस्य क्रौञ्चं बृहस्पतेरपध्वान्तं वरुणस्य तान् सर्वानेवोपसेवेत वारुणं त्वेव वर्जयेत् ॥ १ ॥
सर्वदा समत्वात् साम भगवान् । तस्योद्गानप्रकारो विनर्दिवृषभस्वरवन्मेघनर्दनवद्वा । तदेव वृणे । सर्वोत्तमत्वात् ।
विष्णोः स्वरो वृषभवन्मेघनादवदेव वा ।
स्त्रीपशुस्वरवद् वह्नेर्गम्भीरोऽनुपमो विभोः ॥
ब्रह्मणस्त्वथ सोमस्य साक्षाद्घण्टानिनादवत् ।
मृदुमेघस्वरो वायोरिन्द्रस्य स्तनयित्नुवत् ॥
बृहस्पतेः क्रोञ्चवच्च वरुणस्य तु विस्वरः ।
एकस्य पादवर्षस्य स्वरो विष्णोरुदाहृतः ॥
वायोर्विंशतिवर्षस्य ब्रह्मणस्तु तदन्तरा ॥ इति च ।
गायेदेतैः स्वरैस्तस्माद्यथाशक्ति न विस्वरम् ।
अमृतत्वं देवेभ्य आगायानीत्यागायेत् स्वधां पितृभ्य आशां मनुष्येभ्यस्तृणोदकं पशुभ्यः स्वर्गं लोकं यजमानायान्नमात्मन आगायानीत्येतानि मनसा ध्यायन्नप्रमत्तः स्तुवीत ॥ २ ॥
अधिकारी सदौद्गात्रे मुख्यतः प्राण एव यत् ॥
अतो मोक्षादिदाने स देवादीनां क्षमो भवेत् ।
अन्येषां स ददातीह मद्धृदिस्थ इति स्मृतिः ॥
कार्या हि नान्यथा कुर्यादवमन्ताऽन्यथा भवेत् ।
देवानां मोक्षदानादौ न हि मानुष ईश्वरः ॥
अतः प्राणो हृदिस्थो मे ददातीति स्मृतिर्भवेत् ।
सङ्कल्पोक्त्यादिकर्ता च प्राण एव यतः सदा ॥
आगायानीति युज्येत तस्मात् तस्मिन् हि मुख्यतः ।
आत्मेति भगवान् विष्णुः प्राणस्थः पुरुषोत्तमः ॥
तस्मा अन्नं ह्यर्थतस्तु प्राणस्यान्नभुजिर्भवेत् ।
प्राणस्याप्यमृतत्वं हि मुख्यमेव फलं यतः ॥
देवान्तर्भावतो विष्णोर्नामृतत्वं क्व चादिमत् ।
सर्वे स्वरा इन्द्रस्यात्मनः सर्व ऊष्मणः प्रजापतेरात्मानः सर्वे स्पर्शा मृत्योरात्मानस्तं यदि स्वरेषूपालभेतेन्द्रं शरणं प्रपन्नोऽभूवं स त्वा प्रतिवक्ष्यतीत्येनं ब्रूयात् ॥ ३ ॥
अथ यद्येनमूष्मसूपालभेत प्रजापतिं शरणं प्रपन्नोऽभूवं स त्वा प्रतिपेक्ष्यतीत्येनं ब्रूयादथ यद्येनं स्पर्शेषूपालभेत मृत्युं शरणं प्रपन्नोऽभूवं स त्वा प्रतिवक्ष्यतीत्येनं ब्रूयात् ॥ ४ ॥
सर्वे स्वरा घोषवन्तो बलवन्तो वक्तव्या इन्द्रे बलं ददानीति सर्वे ऊष्माणोऽग्रस्ता अनिरस्ता विवृत्ता वक्तव्याः प्रजापतेरात्मानं परिददानीति सर्वे स्पर्शा लेशेनानभिहिता वक्तव्या मृत्योरात्मानं परिहराणीति ॥ ५ ॥ २२ ॥
इन्द्रे बलं ददानीति स्वरान् घोषबलात्मकान् ॥
ब्रूयादग्रस्तानिरस्तानूष्मणः स्पर्शानपि ।
समस्तान् बलदानार्थमिन्द्रे चैव प्रजापतेः ॥
विष्णोः स्वात्मानमेवाहमर्पये मृत्युवर्जितम् ।
मोक्षयोग्यान् करिष्यामीत्येवं स प्राण एव तु ॥
कुर्यादन्यस्तु मत्स्थस्तु प्राण एवेदृशः क्षमः ।
करोतीति स्मरेन्नित्यं नान्यथा तु कथञ्चन ॥
देवावमन्ता हि तमो यात्यसंशयतो यतः ।
अत इन्द्रं प्रजापाख्यं विष्णुं मृत्युं च सर्वदा ॥
शरणं गतोऽहमिति च ध्यायेत् सर्वत्र सर्वदा ।
ऐश्वर्यादिन्द्रनामा तु वायुः स्वरपतिः सदा ॥
ऊष्माधिपस्तु भगवान् विष्णुरेव प्रजापतिः ।
मृत्युनामा तु संहाराद्रुद्रः स्पर्शाधिपः स्मृतः ॥
मानुषाणां तु शरणमितरेषां तु वायुतः ।
वायोस्तु बलदानाद्यं मोक्षदानादिकं हरेः ॥
यस्माद् वायुपदे योग्या बहवस्त्विन्द्रनामकाः ।
अत इन्द्रे ददानीति स्मृतिः प्राणस्य युज्यते ॥
इति सामसंहितायाम् ॥
सर्वोपद्रवकर्तॄणामसुराणां कुबुदि्धनाम् ।
उपालम्भे कृते युक्तं विष्णुस्त्वां प्रतिपेक्ष्यति ॥
रुद्रस्त्वां धक्ष्यतीत्यादि नान्यथा तु कथञ्चन ॥ इति च ।
मृत्योस्सकाशादात्मानं परिहराणीति ।
ब्रह्मा प्रजापतिश्चेति विष्णुरन्यं प्रबोधयन् ।
तथेन्द्रनामा वायुश्च परेषां बोधको यदा ॥ इति च ।
बृंहयति, प्रजाः पाति, इदं रातीति व्युत्पत्तिभिः ॥ २२ ॥
त्रयो धर्मस्कन्धाः । यज्ञोऽध्ययनं दानमिति प्रथमस्तप एव द्वितीयो ब्रह्मचार्याचार्यकुलवासी तृतीयोऽत्यन्तमात्मानमाचार्यकुलेऽवसादयन् सर्व एते पुण्यलोका भवन्ति ब्रह्मसंस्थोऽमृतत्वमेति
॥ १ ॥
सर्वधर्मैः पुण्यलोको ब्रह्मज्ञानाद्विमुच्यते
प्रजापतिर्लोकानभ्यतपत् तेभ्योऽभितप्तेभ्यस्त्रयी विद्या सम्प्रास्रवत् । तामभ्यतपत् तस्या अभितप्ताया एतान्यक्षराणि सम्प्रास्रवन्त । भूर्भुवः स्वरिति । तान्यभ्यतपत् तेभ्योऽभितप्तेभ्य ओङ्कारः सम्प्रास्रवत् । तद्यथा शङ्कुना सर्वाणि पर्णानि सन्तृण्णान्येवमेतेनोङ्कारेण सर्वा वाक्सन्तृण्णोङ्कार एवेदं सर्वमोङ्कार एवेदं सर्वम्
॥ २ ॥ २३ ॥
ओङ्कारो ब्रह्मणो नाम सर्ववागात्मकश्च सः ॥
तद्व्याख्यात्वात् सर्ववाचां सर्ववागात्मता भवेत् ।
इदं तु प्रस्तुतत्वात् स सर्वं चाप्यर्थपूर्णतः ॥
सर्वशब्दान्वितत्वाच्च न लिङ्गव्यत्ययो भवेत् ।
आधिक्यं चैव सर्वत्वं प्रस्तुतं तद्यथेति तत् ॥ इति च ।
अकाराद्याः क्रमेणैव भूरादेः साररूपिणः ।
अस्मादयं सार इति ज्ञानमेवाभितापनम् ॥
सम्प्रस्रावश्च तद्दृष्टिर्ब्रह्मणः परमस्य हि ।
नित्यज्ञानोऽपि भगवान् क्रीडयाऽचीक्ऌपद्यदा ॥
तदाभितापशब्दोऽयं वर्तते परमात्मनि ॥ इति च ।
तपःशब्देनैव यतिधर्मश्चोक्तः ।
सर्वेषामाश्रमस्थानामज्ञानां पुण्यलोकता ।
अपरोक्षदृशां विष्णोरमृतत्वं न चान्यथा ॥ इति च ।
यज्ञाध्ययनदानैस्तु गृही स्यात् सोमलोकगः ।
यतयस्तपसा सूर्यं चत्वारोऽपि विशेषतः ॥
गच्छन्ति तपसैवर्षीन् वनस्था ब्रह्मचारिणः ।
नैष्ठिका वालखिल्यांश्च गुरुशुश्रुषयैव तु ॥
यदि पश्यन्त्येत एव साक्षादेव जनार्दनम् ।
अमृतत्वं तदा यान्ति नान्यथा तु कथञ्चन ॥ इति च ।
न च संन्यासमात्रेणामृतत्वम् । तमेवं विद्वानमृत इह भवति नान्यः पन्था अयनाय विद्यते इति श्रुतेः । विद्यैव तु निर्धारणात् इति च भगवद्वचनम् ।
न रोधयति मां धर्मो न साङ्ख्यं योग उद्धव ।
न स्वाध्यायस्तपस्त्यागो नेष्टापूर्तं न दक्षिणा ॥ इत्यादि च ।
न च संन्यसनादेव सिदि्धं समधिगच्छति इति च । तस्य पुत्रा दायमुपयन्ति इत्यादेर्गृहस्थादीनामपि ज्ञानिनां मोक्षः प्रतीयते ।
सर्ववर्णाश्रमाणां च ज्ञानान्मोक्षो विनिश्चितः ।
अन्त्यानां स्थावराणां वा तथापि यतिरुत्तमः ॥
ज्ञानद्वारो यतो न्यासो विशेषेण भविष्यति ॥ इति च ।
वेदान्तविज्ञानसुनिश्चितार्थाः सन्यासयोगाद्यतयः शुद्धसत्त्वाः । इति च ॥ २३ ॥
ब्रह्मवादिनो वदन्ति यद्वसूनां प्रातःसवनं रुद्राणां माध्यन्दिनं सवनमादित्यानां विश्वेषां देवानां च तृतीयसवनं क्व तर्हि यजमानस्य लोक इति स यस्तं न विद्यात् कथं कुर्यादथ विद्वान् कुर्यात् ॥ १ ॥
पुरा प्रातरनुवाकस्योपकरणाज्जघनेन गार्हपत्यस्योदङ्मुख उपविश्य स वासवं सामाभिगायति लो३कद्वारमपावा३र्णू३३ पश्येम त्वा वयं रा ३३३३३ हु३म् आ३३ज्या३ यो३ आ३२१११ इत्यथ जुहोति नमोऽग्नये पृथिवीक्षिते लोकक्षिते लोकं मे यजमानाय विन्दैष वै यजमानास्य लोक एताऽस्म्यत्र यजमानः परस्तादायुषः स्वाहाऽपजहि परिघमित्युक्त्वोत्तिष्ठति तस्मै वसवः प्रातःसवनं सम्प्रयच्छन्ति ॥ २ ॥ २४ ॥
पुरा माध्यन्दिनस्य सवनस्योपाकरणाज्जघनेनाग्नीध्रीयस्योददङ्मुख उपविश्य स रौद्रं सामाभिगायति लो३कद्वारमपावा३र्णू३३ पश्येम त्वा वयं विरा ३३३३३ हु३म् आ३३ज्या३ यो३ आ३२१११ इत्यथ जुहोति नमो वायवेऽन्तरिक्षक्षिते लोकक्षिते लोकं मे यजमानाय विन्दैष वै यजमानस्य लोक एताऽस्मत्र यजमानः परस्तादायुषः स्वाहाऽपजहि परिघमित्युक्त्वोत्तिष्ठति तस्मै रुद्रा माध्यन्दिनं सवनं सम्प्रयच्छन्ति ॥ २५ ॥
पुरा तृतीयसवनस्योपाकरणाज्जघनेनाहवनीयस्योदङ्मुख उपविश्य स आदित्यं स वैश्वदेवं सामाभिगायति लो३कद्वारमपावा३र्णू३३ पश्येम त्वा वयं ं स्वारा ३३३३३ हु३म् आ३३ज्या३ यो३ आ३२१११ इत्यादित्यमथ वैश्वदेवं लो३कद्वारमपा३वा३वार्णू३३ पश्येम त्वा वयं साम्ना ३३३३ हू आ ३म् ३३ ज्या ३यो ३ आ३२१११ इत्यथ जुहोति नम आदित्येभ्यश्च विश्वेभ्यश्च देवेभ्यो दिविक्षिद्भ्यो लोकक्षिद्भ्यो लोकं मे यजमानाय विन्दतैष वै यजमानस्य लोक एताऽस्म्यत्र यजमानः परस्तादायुषः स्वाहाऽपजहि परिघमित्युक्त्वोत्तिष्ठति तस्मा आदित्याश्च विश्वे च देवास्तृतीयसवनं सम्प्रयच्छन्ति एष ह वै यज्ञस्य मात्रां वेद य एवं वेद य एवं वेद ॥ २६ ॥
॥ इति श्रीमच्छान्दोग्योपनिषदि द्वितीयोऽध्यायः ॥
वसुरुद्रादितेयेषु विश्वेषु स्थितमीश्वरम् ।
तन्नामानं हरिं मन्त्रैर्लोकद्वारादिभिः प्रभुम् ॥
प्रार्थयित्वा दिवं त्वज्ञो ज्ञो मोक्षं प्राप्नुयात् तथा ।
यजमानो नान्यथा तु लोकोऽस्य प्राप्यते वरः ॥
राजनं पृथिवीलोके राज्यमित्युच्यते बुधैः ।
विराज्यमन्तरिक्षे तु स्वाराज्यं स्वर्गगं भवेत् ॥
एतेषु मोक्षोऽपि भवेन्मानुषाणां विशेषिणाम् ।
श्वेतद्वीपं तथा गत्वा दृष्ट्वा विष्णुं च ते ततः ॥
अनुज्ञाताः प्रमोदन्ते निर्दुःखास्तु धरादिषु ॥ इति च ।
यो देवानां नामधा एक एव इति श्रुतेश्च भगवत एव वस्वादिनामानि । त्रैविद्या मां सोमपाः पूतपापा यज्ञैरिष्ट्वा स्वर्गतिं प्रार्थयन्ते इति वचनाच्च भगवानेव प्रार्थ्यः । भगवत्स्वरूपस्य सम्यगपरिज्ञानाद्रागाच्च तेषामन्तवत् फलवत्वम् ।
न तु मामभिजानन्ति तत्त्वेनातश्च्यवन्ति ते ।
गतागतं कामकामा लभन्ते इति वचनात् ।
सर्वोत्तमत्वस्याज्ञानाद्विष्णोरन्धन्तमो भवेत् ।
तद्द्वेषात् किमु वक्तव्यं ब्रह्मादिद्वेषतोऽपि वा ॥
तारतम्यापरिज्ञानादनुत्थानं तमो भवेत् ।
अपराधकृतस्तेषां निरयं त्वेव गच्छति ॥
पूजाया अकृतेस्तेषां न वर्णेषु जनिर्भवेत् ।
सम्यक्कर्माननुष्ठानात् स्वर्गं नैवोपगच्छति ॥
अपरोक्षदृशेरौन्यान्मोक्षं नैवोपगच्छति ॥ इति च ।
पूर्वपूर्वगुणैर्दोषानशक्ता उत्तरोत्तराः ।
स्थानद्वयोत्तरे शक्ता मोक्षो नानपरोक्षिणः ॥
विरुद्धरागिणां नैव ह्यपरोक्षदृशिर्भवेत् ।
यावद्रागविनाशः स्याद्विरक्तो भक्तिसंयुतः ॥
सर्वदैवाप्रमत्तश्च पश्येदेव हरिं परम् ।
अविस्मृतिस्सदा विष्णोरन्यथाज्ञानवर्जनम् ॥
शास्त्राभ्यासः सदोद्योगाच्छ्रवणाच्च विचारतः ।
निषिद्धकर्मणां त्यागः स्वधर्मस्य कृतिः सदा ॥
अप्रमाद इति प्रोक्तः शास्त्रं वेदास्तु पञ्च च ।
भारतं पञ्चरात्रं च मूलरामायणं तथा ॥
पुराणं भागवतं चैव पञ्चमो वेद उच्यते ॥ इति च ॥
त्रिलोकप्राप्तिपरिघास्त्रयः सन्ति सदातनाः ।
तेषामग्न्यादिगो विष्णुरपहन्ता स्मृतो भवेत् ॥
मृतः सन्सुखभोगाय यत्र गच्छति तत्र ह ।
एकैकः परिघोऽग्रे स्याद्गते तस्मिंस्तु विष्णुना ॥
यजमानः पृथिव्यादिलोकान् भोगाय याति हि ॥ इति च ।
यस्त्राति यज्ञमातारं यज्ञमात्रा हरिस्तु सः ।
तमेवं वेत्ति यो भक्तो याति स्वर्मुक्तिमेव वा ॥
इति च ॥ २४ ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमच्छन्दोग्योपनिषद्भाष्ये द्वितीयोऽध्यायः ॥