ॐ श्वेतकेतुर्हारुणेय आस तं ह पितोवाच श्वेतकेतो वस ब्रह्मचर्यं न वै सोम्यास्मत्कुलीनोऽननूच्य ब्रह्मबन्धुरिव भवतीति
॥ १ ॥
स ह द्वादशवर्ष उपेत्य चतुर्विंशतिवर्षः सर्वान् वेदानधीत्य महामना अनूचानमानी स्तब्ध एयाय तं ह पितोवाच श्वेतकेतो यन्नु सोम्येदं महामना अनूचानमानी स्तब्धोऽस्युत तमादेशमप्राक्ष्यः ॥ २ ॥
येनाश्रुतं श्रुतं भवत्यमतं मतमविज्ञातं विज्ञातमिति । कथं नु भगवः स आदेशो भवतीति ॥ ३ ॥
अधीत्यब्दद्वादशत्वाद् द्वादशाब्द इतीरितः ।
श्वेतकेतुर्भारते तु नोत्पत्तिद्वादशत्वतः ॥ इति वाक्यनिर्णये ।
यथा सोम्यैकेन मृत्पिण्डेन सर्वं मृन्मयं विज्ञातं स्याद्वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम् ॥ ४ ॥
यथा सोम्यैकेन लोहमणिना सर्वं लोहमयं विज्ञातं स्याद्वाचारम्भणं विकारो नामधेयं लोहमणिरित्येव सत्यम् ॥ ५ ॥
यथा सोम्यैकेन नखनिकृन्तनेन सर्वं कार्ष्णायसं विज्ञातं स्याद्वाचारम्भणं विकारो नामधेयं कार्ष्णायसमित्येव सत्यमेवं सोम्य स आदेशो भवतीति ॥ ६ ॥
न वै नूनं भगवंस्तस्य एतदवेदिषुर्यद्ह्येेतदवेदिष्यन् कथं मे नावक्ष्यन्निति भगवांस्त्वेव मे तद्ब्रवीत्विति यथा सोम्येति होवाच
॥ ७ ॥ १ ॥
यथा मृत्पिण्डविज्ञानात् सादृश्यादेव मृन्मयः ।
विज्ञायन्ते तथा विष्णोः सादृश्याज्जगदेव च ॥
यथा स्वर्णस्य विज्ञानात् सर्वे लोहमयास्तथा ।
प्राधान्याद्विष्णुविज्ञानाद्विज्ञातं स्याज्जगत्सदा ॥
अत्यल्पेऽपि हि विज्ञाते सदृशे तादृशं बहु ।
ज्ञायते नखकृन्तन्या यथा सर्वमयोमयम् ॥
किमु विष्णोर्बहोर्ज्ञानादत्यल्पं जगदीदृशम् ।
अनन्याधीनविज्ञानादन्याधीनं तथैव च ॥
मृदयोलोहनाम्नां हि ज्ञानात् साङ्केतिकं यथा ।
इत्यादिसामसंहितायाम् ।
स्वर्णं लोहमणिश्चैव पुरटं चाभिधीयते इति शब्दनिर्णये ।
विकारत्वविवक्षायामेकपिण्डमणिशब्दा व्यर्था स्युः । मृत्तिकेति लोहमणिरिति कृष्णायसमित्यत्रेतिशब्दा नामधेयशब्दाश्च व्यर्थाः स्युः । विकारमिथ्यात्विवक्षायां मृत्तिकैव सत्यं लोह एव सत्यं कार्ष्णायसमेव सत्यमित्येव स्यात् । न तु नामधेयादिशब्दाः । न च वाचारम्भणमात्रमिति मात्रशब्दोऽस्ति । न चारम्भस्यारम्भणमिति युज्यते शब्दः । क्रिया ह्यारम्भणम् ।
अतो वाचा नाम्नारम्भणं विकारो विविधाकारो विक्रियमाणः । सत्यं नामधेयं सर्वदा विद्यमानं नामधेयं मृत्तिकेत्यादय इत्यर्थः । सत्त्वेन कालतस्ततं ज्ञायते विद्वदि्भरिति नित्यत्वेन प्रसिद्धमेव सत्यमित्यत्र विवक्षितम् । सङ्केतेन क्रियमाणानि ह्यन्यानि नामानि । अतो विकाररूपाणि । विकारशब्दस्य नियतपुल्लिङ्गत्वादारम्भणं विकार इति वेदाः प्रमाणमितिवद्युज्यते ।
न च मृत्तिकादिनामविकारः साङ्केतिकं नाम । प्राधान्यमेवात्र मृत्तिकादिनामवद्भगवतो विवक्षितम् । सृष्टिश्च प्राधान्यार्थमेवात्रोच्यते
सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम् । तद्धैक आहुरसदेवेदमग्र आसीदेकमेवाद्वितीयं तस्मादसतः सज्जायत इति ॥ १ ॥
कुतस्तु खलु सोम्यैवं स्यादिति होवाच कथमसतः सज्जायेतेति सत्त्वेव सोम्येदमग्र आसीदेकमेवाद्वितीयम् ॥ २ ॥
एकमेवाद्वितीयं स्वगतभेदवर्जितं समानवर्जितं च ।
एकमेवाद्वितीयं तत्समाभ्यधिकवर्जनात् ।
स्वगतायां च भेदानामभावाद् ब्रह्म शाश्वतम् ॥ इति प्रवृत्ते ।
भेदाभेदनिवृत्त्यर्थमेवशब्दोऽवधारकः ।
समाधिकनिवृत्त्यर्थमद्वितीयपदं तथा ॥
भेदाभेदेऽप्येकशब्दो यतोऽवयविनि स्थितः ।
एकमेवेत्यतः प्राह नारायणमियं श्रुतिः ॥
समे द्वितीयशब्दः स्यादद्वितीयोऽसमत्वतः ।
साधिकः कुत एव स्यादित्याह परमा श्रुतिः ॥ इति सामसंहितायाम् ।
न च विजातीयभेदवर्जनं नाम कुत्रचित् प्रसिद्धम् । तत्प्रमाणाभावाच्च । एक एवाद्वितीयो भगवांस्तत्सदृशपरो नास्ति इति च । एक एव भगवान् तत्सदृशपरौ न स्तः इति च । विजातीयाभावे येनाश्रुतं श्रुतं भवतीत्यादि विशेषणं च व्यर्थम् । यस्य कस्यचिज्ज्ञानं तज्ज्ञानमेव भवतीति । अज्ञानमपि ज्ञानमेव भवति । भेदाभावात् । न च मिथ्या सत्यमिति भेदः । तस्यैव विजातीयत्वप्राप्तेः । तद्भेदस्य मिथ्यात्वे तदभेदस्य सत्यत्वप्रसङ्गाच्च । मिथ्यासत्ययोरैक्ये इदं मिथ्या इदं सत्यमिति भेदाभावाज्जीवेशभेदादेरपि सत्यत्वप्रसङ्गः । अतः परमार्थं ब्रह्मान्यन्मिथ्येत्यपि न युज्यते । अतः सजातीयस्वगतभेदोऽधिकाख्यं विजातीयं चात्र निषिध्यते ।
तदैक्षत बहु स्यां प्रजायेय इति तत् तेजोऽसृजत तत् तेज ऐक्षत बहु स्यां प्रजायेयेति तदपोऽसृजत तस्माद्यत्र क्व च शोचति स्वेदते वा पुरुषस्तेजस एव तद्ध्यापो जायन्ते ॥ ३ ॥
सर्वोत्तमत्वात् सन्नामा हरिर्नारायणः प्रभुः ।
सोऽसृजत् प्रथमं देवीं तेज आख्यां श्रियं सतीम् ॥
तते स्थितेन रूपेण साऽजैव हि यतः सदा ।
तेज इत्युच्यते तस्माज्जनेर्वा तत एव तु ॥
यदस्याः सृष्टिकृद्रूपं विद्याख्यं जायते हरेः ।
मन्वाख्यः प्राण एवास्या अम्नामा जायतेऽथ च ॥
ब्राह्मणादिचतुर्वर्णः..........................।
ता आप ऐक्षन्त बह्व्यः स्याम प्रजायेमहीति ता अन्नमसृजन्त तस्माद्यत्र क्व च वर्षति तदेव भूयिष्ठमन्नं भवत्यद्भ्य एव तदन्नाद्यं जायते ॥ ४ ॥ २ ॥
........ ............ ...स्ततश्चान्नभिधो हरः ।
तेजःसंस्था च सा देवी प्राणोऽप्सु स्थित एव च ॥
ततस्तेजस एवापो जायन्तेऽन्नस्थितो हरः ।
जायतेऽतोऽद्भ्य एवान्नं पृथिवी त्वन्नरूपिणी ॥ २ ॥
तेषां खल्वेषां भूतानां त्रीण्येव बीजानि भवन्त्याण्डजं जीवजमुदि्भज्जमिति ॥ १ ॥
सेयं दैवतैक्षत हन्ताहमिममास्तिस्रो देवता अनेन जीवेनात्मनाऽनुप्रविश्य नामरूपे व्याकरवाणीति ॥ २ ॥
तासां त्रिवृतं त्रिवृतमेकैकां करवाणीति सेयं देवतेमास्तिस्रो देवता अनेनैव जीवेनात्मनाऽनुप्रविश्य नामरूपे व्याकरोत् तासां त्रिवृतं त्रिवृतमेकैकामकरोद्यथा तु खलु सोम्येमास्तिस्रो देवतास्त्रिवृत् त्रिवृदेकैका भवति तन्मे विजानीहीति ॥ ३ ॥ ३ ॥
सृष्टेष्वेतेषु भगवानीक्षाञ्चक्रे स केशवः ।
जीवाख्येनैव रूपेण योऽनिरुद्ध इति स्मृतः ॥
तेन रूपेण लक्ष्म्यादीन् प्रविष्टो रूपनामनी ।
करिष्ये त्रिवृतश्चैतानेकैकं करवाणि च ॥
इति मत्वा प्रविश्याथ तेभ्य इन्द्रादिनामपि ।
नामरूपाणि कृतवांस्तांश्चान्योन्यप्रवेशिनः ॥
कृत्वाऽग्निसोमसूर्यादिष्वेतांस्त्रीन् विदधे पुनः ॥ ३ ॥
यदग्ने रोहितं रूपं तेजसस्तद्रूपं यच्छुक्लं तदपां यत्कृष्णं तदन्नस्यापगादग्नेरग्नित्वं वाचारम्भणं विकारो नामधेयं त्रीणि रूपाणीत्येव सत्यम् ॥ १ ॥
यदादित्यस्य रोहितं रूपं तेजसस्तद्रूपं यच्छुक्लं तदपां यत्कृष्णं तदन्नस्यापगादादित्यादादित्यत्वं वाचारम्भणं विकारो नामधेयं त्रीणि रूपाणीत्येव सत्यम् ॥ २ ॥
यच्चन्द्रमसो रोहितं रूपं तेजसस्तद्रूपं यच्छुक्लं तदपां यत्कृष्णं तदन्नस्यापगाच्चन्द्रात् चन्द्रत्वं वाचारम्भणं विकारो नामधेयं त्रीणि रूपाणीत्येव सत्यम् ॥ ३ ॥
यद्विद्युतो रोहितं रूपं तेजसस्तद्रूपं यच्छुक्लं तदपां यत्कृष्णं तदन्नस्यापागाद् विद्युतो विद्युत्वं वाचारम्भणं विकारो नामधेयं त्रीणि रूपाणीत्येव सत्यम् ॥ ४ ॥
एतद्ध स्म वै तद्विद्वांस आहुः पूर्वे महाशाला महाश्रोत्रिया न नोऽद्य कश्चनाश्रुतममतमविज्ञातमुदाहरिष्यतीति ह्येभ्यो विदञ्चक्रुः
॥ ५ ॥
यदु रोहितमिवाभूदिति तेजसस्तद्रूपमिति तद्विद्वाञ्चक्रुर्यदु शुक्लमिवाभूदित्यपां रूपमिति तद्विदाञ्चक्रुर्यदु कृष्णमिवाभूदित्यन्नस्य रूपमिति तद्विदाञ्चक्रुः ॥ ६ ॥
यद्वविज्ञातमिवाभूदित्येतासामेव देवानां समास इति तद्विदाञ्चक्रुर्यथा तु खलु सोम्येमास्तिस्रो देवताः पुरुषं प्राप्य त्रिवृत् त्रिवृदेकैका भवति तन्मे विजानीहीति ॥ ७ ॥ ४ ॥
अतो यल्लोहितं रूपं श्रियस्तद्रूपसम्भवम् ।
यच्छुक्लं वायुजं विद्यात् कृष्णं चैव शिवोद्भवम् ॥
तस्मादग्नेर्यदत्तृत्वमग्निनामप्रवर्तकम् ।
लक्ष्म्यादिदेवतानां तन्नैवाग्नेरग्निना ततः ॥
मुख्यैवमाददानत्वमादित्यस्य तदुद्भवम् ।
अत आदित्यनामैषां नैवादित्यस्य मुख्यतः ॥
यच्चन्द्राह्लादकत्वं च तत्तेषां चन्द्रता तथा ।
विद्युद्विद्योतनं चैषां ततस्ते सर्वनामिनः ॥
तथैव सर्वरूपं च तद्रूपप्रतिबिम्बितम् ।
सर्वरूपाश्च ते तस्माल्लोहितादिक्रमेण तु ॥
अतोऽन्यनामधेयं तु वाचारम्भणहेतुतः ।
साङ्केत्येन विकारः स्यात् त्रयाणामेव नित्यता ॥
यथा लक्ष्म्यादिकानां च नाम सङ्केततोऽन्यगम् ।
वाचारम्भणहेतोस्तद्विकारो नैव मुख्यतः ॥
मुख्यं नाम त्रिरूपाणीत्याद्यं वेदोदितं परम् ।
अतस्तदेव सत्योक्तं मुख्यं सत्यमितीर्यते ॥
इन्द्रादिनामरूपाणि यथैव त्रिषु मुख्यतः ।
तदधीनत्वतस्तेषामेषामुच्चबलत्वतः ॥
शिवनामानि रूपाणि तथा वायोस्तु मुख्यतः ।
तदीयानि तथा लक्ष्म्यास्तदीयानि हरेस्तथा ॥
तस्मात् स एव सर्वेशः सर्वरूपः स एव च ।
सर्वनामा स एवैकः सर्वशक्तिस्तथैव च ॥
अन्येषां यच्च रूपाद्यं तत्तस्मात् प्रतिबिम्बितम् ।
एक एवाद्वितीयोऽसावतः सर्वोत्तमत्वतः ॥
मुख्यत्वादेव सन्नामा सत्ततिज्ञानरूपतः ।
सत्यमित्युच्यते विष्णुस्स त्वं नासि कथञ्चन ॥
अतोऽनूचानमानी त्वं स्तब्धोऽसि कुत एव तु ।
त्वत्तोऽधिका अपीन्द्राद्यास्तदुच्चाश्च श्रियादयः ॥
सर्वोच्चो भगवान् विष्णुर्न स्तम्भोऽस्यापि हि क्वचित् ।
अतो न विद्वन्मानी स्या महानस्मीति वा मनः ॥
न ते स्यान्नैव च स्तम्भो ज्ञात्वा विष्णोः परं बलम् ।
न हि विष्णोर्बलं ज्ञात्वा स्तम्भहेतुः कथञ्चन ॥इत्यादि सामसंहितायाम् ॥ ४ ॥
अन्नमशितं त्रेधा विधीयते तस्य यः स्थविष्ठो धातुस्तत्पुरीषं भवति यो मध्यमस्तन्मांसं योऽणिष्ठस्तन्मनः ॥ १ ॥
आपः पीतास्त्रेधा विधीयन्ते तासां यः स्थविष्ठो धातुस्तन्मूत्रं भवति यो मध्यमस्तल्लोहितं योऽणिष्ठः स प्राणः ॥ २ ॥
तेजोऽशितं त्रेधा विधीयते तस्य यः स्थविष्ठो धातुस्तदस्थि भवति यो मध्यमः स मज्जा योऽणिष्ठः सा वाक् ॥ ३ ॥
अन्नमयं हि सोम्य मन आपोमयः प्राणस्तेजोमयी वागिति भूय एव मा भगवान् विज्ञापयत्विति तथा सोम्येति होवाच ॥४॥५॥
देवता एव मांसादिशब्दवाच्याः । तत्र प्रवेशात् । अश्यमानाश्चोपजीव्यत्वात् । न च दुःखं तासाम् । ऐश्वर्यात् । तिस्रो देवताः पुरुषं प्राप्य त्रिवृत् त्रिवृत् इति प्रस्तुतत्वात् ।
जीव इति भगवतोऽनिरुद्धस्याख्या इति च श्रुतिः । प्राणस्य प्राणश्चक्षुषश्चक्षुर्जीवस्य जीवः प्रधानस्य प्रधानं भगवांश्चतुर्मूर्तिः इति च ।
प्राणाधारो हरेर्नान्यो जीवशब्दस्ततो हरौ ।
संसारिणो जीवता तु जननाद्वानतस्तथा ॥ इति च ।
जीवशब्देन संसारिविवक्षायां तत्तेज ऐक्षतेत्यादिना तेषामेव चेतनत्वावगतेर्नामरूपव्याकरणे जीवान्तरानुप्रवेशो नापेक्षितः ।
प्रसुप्तलोकतन्त्राणां निशाम्य गतिमीश्वरः ।
त्रयोविंशतितत्त्वानां गणं युगपदाविशत् ॥ इति ।
यावद्बलिं तेज हराम काले यथा वयं चान्नमदाम यत्र ।
यथोभयेषां त इमेह लोका बलिं हरन्तोऽन्नमदन्त्यमूढाः ॥
त्वं न स चक्षुः परिदेहि शक्ता देव क्रियार्थे यदनुग्रहेण ॥
इति तत्त्वानां प्रार्थनानन्तरं भगवत एव तेषु प्रवेशोक्तेर्भागवते । यतश्च स एव जीवेनात्मनानुप्रभूतः पेपीयमानो मोदमानस्तिष्ठतीति भगवत्येव जीवशब्दः प्रयुज्यते । न ह्यचेतनस्य मोदमानत्वमस्ति । अतोऽन्तर्यामिरूप एव जीवशब्दः ।
भोक्तुस्तु सुखदुःखानामन्तःस्थो जीवनामकः ।
बहिःस्थितस्तु सन्नामा भगवान् पुरुषोत्तमः ॥
इति तत्त्वविवेके ।
अग्नेरग्निरिति नाम मुख्यतो नास्ति । अग्निनामानि त्रीणि रूपाणीति नामधेयं सत्यमित्यादि ॥ ५-७ ॥
दध्नः सोम्यः मथ्यमानस्य योऽणिमा स ऊर्ध्वः समुदीषति तत्सर्पिर्भवति ॥ १ ॥
एवमेव खलु सोम्यान्नस्याश्यमानस्य योऽणिमा स ऊर्ध्वः समुदीषति तन्मनो भवति ॥ २ ॥
अपां सोम्य पीयमानानां योऽणिमा स ऊर्ध्वः समुदीषति स प्राणो भवति ॥ ३ ॥
तेजसः सोम्याश्यमानस्य योऽणिमा स ऊर्ध्वः समुदीषति सा वाग् भवति ॥ ४ ॥
अन्नमयं हि सोम्य मन आपोमयः प्राणस्तेजोमयी वागिति भूय एव मा भगवान् विज्ञापयत्विति यथा सोम्येति होवाच ॥ ५ ॥६॥
षोडशकलः सोम्य पुरुषः पञ्चदशाहानि माऽशीः काममपः पिबापोमयः प्राणो न पिबतो विच्छेत्स्यत इति ॥ १ ॥
स ह पञ्चदशाहानि नाशाथ हैनमुपससाद किं ब्रवीमि भो इत्यृचः सोम्य यजूंषि सामानीति स होवाच न वै मा प्रतिभान्ति भो इति ॥ २ ॥
तं होवाच यथा सोम्य महतोऽभ्याहितस्यैकोऽङ्गारः खद्योतमात्रः परिशिष्टः स्यात् तेन ततोऽपि न बहु दहेदेवं सोम्य ते षोडशानां कलानामेका कलाऽतिशिष्टा स्यात् तयैतर्हि वेदान्नानुभवस्याशानाथ मे विज्ञास्यसीति ॥ ३ ॥
स हाशाथ हैनमुपससाद तं ह यत्किञ्च पप्रच्छ सर्वं ह प्रतिपेदे ॥ ४ ॥
तं ह होवाच यथा सोम्य महतोऽभ्याहितस्यैकमङ्गारं खद्योतमात्रं परिशिष्टं तं तृणैरुपसमाधाय प्रज्वलयेत् तेन ततोऽपि बहु दहेत् ॥५॥
एवं सोम्य ते षोडशानां कलानामेका कलाऽतिशिष्टाऽभूत् साऽन्नेनोपसमाहिता प्राज्वालीत् तयैतर्हि वेदाननुभवस्यन्नमयं हि सोम्य मन आपोमयः प्राणस्तेजोमयो वागिति तद्धास्य विजज्ञाविति विजज्ञाविति ॥ ६ ॥ ७ ॥
उद्दालको हाऽरुणिः श्वेतकेतुं पुत्रमुवाच स्वप्नान्तं मे सोम्य विजानीहीति यत्रैतत्पुरुषः स्वपिति नाम सता सोम्य तदा सम्पन्नो भवति स्वमपीतो भवति तस्मादेनं स्वपितीत्याचक्षते स्वं ह्यपीतो भवति ॥ १ ॥
स यथा शकुनिः सूत्रेण प्रबद्धः दिशं दिशं पतित्वाऽन्यत्रायतनमलब्ध्वा बन्धनमेवोपाश्रयत एवमेव खलु सोम्य तन्मनो दिशं दिशं पतित्वाऽन्यत्रायतनमलब्ध्वा प्राणमेवोपाश्रयते प्राणबन्धनं हि सोम्य मन इति ॥ २ ॥
स्वप्नान्तः सुषुप्तिः ।
स्वातन्त्र्यात् स्व इति प्रोक्तो विष्णुः सर्वेश्वरेश्वरः ।
तं प्राप्नोति मनोनामा संसारी स्वपितीत्यतः ॥ इति च ।
मननान्मनोनामा संसारी ।
अशनायापिपासे मे सोम्य विजानीहीति यत्रैतत्पुरुषोऽशिशिषति नामाप एव तदशितं नयन्ते तद्यथा गोनायोऽश्वनायः पुरुषनाय इत्येवं तदप आचक्षतेऽशनायेति तत्रैतच्छुङ्गमुत्पतितं सोम्य विजानीहि नेदममूलं भविष्यतीति ॥ ३ ॥
तस्य क्व मूलं स्यादन्यत्रान्नादेवमेव खलु सोम्यान्नेन शुङ्गेनापोमूलमन्विच्छदि्भः सोम्य शुङ्गेन तेजोमूलमन्विच्छ तेजसा सोम्य शुङ्गेन सन्मूलमन्विच्छ सन्मूलाः सोम्येमाः सर्वाः प्रजाः सदायतनाः सत्प्रतिष्ठाः ॥ ४ ॥
अथ यत्रैतत्पुरुषः पिपासति नाम तेज एव तत्पीतं नयते तद्यथा गोनायोऽश्वनायः पुरुषनाय इत्येवं तत्तेज आचष्ट उदन्येति तत्रैतदेव शुङ्गमुत्पतितं सोम्य विजानीहि नेदममूलं भविष्यतीति ॥ ५ ॥
तस्य क्व मूलं स्यादन्यत्राद्भ्योऽद्भ्यः सोम्य शुङ्गेन तेजोमूलमन्विच्छ तेजसा सोम्य शुङ्गेन सन्मूलमन्विच्छ सन्मूलाः सोम्येमाः सर्वाः प्रजाः सदायतनाः सत्प्रतिष्ठाः यथा तु खलु सोम्येमास्तिस्रो देवताः पुरुषं प्राप्य त्रिवृत् त्रिवृदेकैका भवति तदुक्तं पुरस्तादेव भवत्यस्य सोम्य पुरुषस्य प्रयतो वाङ्मनसि सम्पद्यते मनः प्राणे प्राणस्तेजसि तेजः परस्यां देवतायाम् ॥ ६ ॥
शुङ्गमित्यङ्कुरं प्रोक्तं तन्मूलं भगवान् हरिः ।
जगतो मूलमप्येष निमित्तं न विकारवान् ॥
बीजजीवो यथा मूलमङ्कुरस्याविकारतः ।
यथा पिता पुत्रतन्वस्तद्देहो हि विकारवान् ॥
एवं हरिर्मूलमपि न विकारः कथञ्चन । इति च ।
प्राथम्याच्च तेजआद्या लक्ष्म्यादय इति सिद्धम् ।
तेजोभिमानिनी लक्ष्मीः प्राणस्त्वबभिमानवान् ।
अन्नाभिमानी रुद्रश्च तिस्रस्ता देवताः पुरा ॥
इति च ब्रह्माण्डे ।
यत्रैतत्पुरुषः स्वपितिनाम सता सोम्य तदा सम्पन्नो भवति इति संसारिणो ब्रह्मप्राप्तिमुक्त्वा स यथा शकुनिः सूत्रेण प्रबद्धः इति तस्योपपादनान्मनोनामा पुरुषः । प्राणनामा भगवान् । सन्मूलाः सोम्येमाः सर्वाः प्रजाः सदायतनाः सत्प्रतिष्ठा इत्युपसंहारात् । प्रजाशब्दश्च चेतनेष्वेव प्रसिद्धः ।
प्रजानां सुखदुःखेन राजाप्नोति शुभाशुभम् । इत्यादेश्च ।
शरीरधातुकृत्त्वेन लक्ष्म्याद्याश्च मुमुक्षुणा ।
ध्येयस्तदीशितृत्वेन भगवान् पुरुषोत्तमः ॥
इति वचनादनुसन्धानकर्तव्यताज्ञापनार्थं तदुक्तं पुरस्तादित्युक्तम् ।
मुक्तावुमा तु वागाख्या रुद्रं याति मनोऽभिधम् ।
वायुं याति शिवश्चापि वायुश्तेजोऽभिधां श्रियम् ॥
वायुमादाय सा देवी याति विष्णुं परात् परम् ।
द्वारमात्रा तु सा देवी वायुप्राप्यो जनार्दनः ॥
मृतिकाले च मुक्तौ च पुरुषा वाचमाप्नुयुः ॥ इति सत्तत्त्वे ।
स य एषोऽणिमैतदात्म्यमिदं सर्वं तत्सत्यं स आत्माऽ() तत्त्वमसि श्वेतकेतो इति भूय एव मा भगवान् विज्ञापयत्विति तथा सोम्येति होवाच ॥ ७ ॥ ८ ॥
योऽसौ नियमनाद्विष्णुः सारत्वात् स इति स्मृतः ।
अणिमा सूक्ष्मतो गम्य ऐतदात्म्यं च तद्वशम् ॥
परानन्दत्वतः सत्य आत्मा पूर्णगुणत्वतः ।
सत्यतो नासि तत्वं हि माभूत् ते स्तब्धता ततः ॥
असुराः स्तब्धतां याता ब्रह्माहमिति मानिनः ।
असत्यं जगदित्याहुः सिद्धोऽहं बलवानिति ॥
अनीश्वरं जगच्चाहुरप्रतिष्ठं तथैव च ।
चेतनैकत्वविषयान् वेदानाहुश्च सर्वशः ॥
कुतर्कपरमा नित्यं न सहन्ते गुणान् हरेः ।
शास्त्रतत्त्वमविज्ञाय ब्रूयुर्देवेषु चैकताम् ॥
यान्ति चैव तमो घोरं परमात्मविनिन्दकाः ।
आलम्ब्य तन्मतं न त्वमेकत्वं विदि्ध विष्णुना ॥
एकत्वाभावतो नैव भवेथाश्च महामनाः ।
तन्निष्ठा हि प्रजा यस्मात् तत्प्रतिष्ठाश्च मोक्षगाः ॥
तन्मूलाश्च यतस्तासां तद्भावः कुत एव तु ॥ ८ ॥
यथा सोम्य मधु मधुकृतो निस्तिष्ठन्ति नानात्ययानां वृक्षाणां रसानां समवहारमेकतांं गमयन्ति ॥ १ ॥
ते यथा तत्र न विवेकं लभन्ते अमुष्याहं वृक्षस्य रसोऽस्मि अमुष्याहं वृक्षस्य रसोऽस्मीत्येवमेव खलु सोम्येमाः सर्वाः प्रजाः सति सम्पद्य न विदुः सति सम्पत्स्यामह इति ॥ २ ॥
त इह व्याघ्रो वा सिंहो वा वृको वा वराहो वा कीटो वा पतङ्गो वा दंशो वा मशको वा यद्यत् भवन्ति तत्तदा भवन्ति ॥ ३ ॥
स एषोऽणिमैतदात्म्यमिदं सर्वं तत्सत्यं स आत्माऽ() तत्त्वमसि श्वेतकेतो इति भूय एव मा भगवान् विज्ञापयत्विति तथा सोम्येति होवाच ॥ ४ ॥ ९ ॥
यदि स्वतोऽन्यः परमो देहेऽस्मिन्संव्यवस्थितः ॥
न दृश्यते कुत इति भूयः पप्रच्छ पुत्रकः ।
अज्ञैरदृश्यमानोपि न भेदो नास्ति पुत्रक ॥
यथा पुष्परसा युक्ता अजानन्तोऽपि भेदिनः ।
अजानन्तोऽपि पुरुषास्तथा विष्णोर्हि भेदिनः ॥
इति पित्रोपदिष्टः सन् पुनः पप्रच्छ तं पुनः ।
चेतनानामविज्ञानं कथमित्येव चिन्तयन् ॥
तं प्रत्याह ........... ........... ॥ ९ ॥
इमाः सोम्य नद्यः पुरस्तात् प्राच्यः स्यन्दन्ते पश्चात् प्रतीच्यस्ताः समुद्रात् समुद्रमेवापियन्ति । स समुद्र एव भवति । ता यथा तत्र न विदुरियमहमस्मीयमहमस्मीति ॥ १ ॥
एवमेव खलु सोम्येमाः सर्वाः प्रजाः सत आगम्य न विदुः सत आगच्छामहे इति । त इह व्याघ्रो वा सिंहो वा वृको वा वराहो वा कीटो वा पतङ्गो वा दंशो वा मशको वा यद्यद् भवन्ति तत्तदा भवन्ति ॥ २ ॥
स य एषोऽणिमैतदात्म्यमिदं सर्वं तत्सत्यं स आत्माऽ तत्त्वमसि श्वेतकेतो इति भूय एव मा भगवान् विज्ञापयत्विति तथा सोम्येति होवाच ॥ ३ ॥ १० ॥
....... यथा नद्यश्चेतनाश्च समुद्रगाः ।
स्वं वारि नैव जानन्ति प्रजास्तद्वत् प्रजालये ॥
स्वतोऽन्योऽस्ति परो देह इति ज्ञायेत मे कथम् ।
इति पृष्टः पुनः प्राह वृक्षदृष्टान्ततः पिता ॥ १० ॥
अस्य सोम्य महतो वृक्षस्य यो मूलेऽभ्याहन्याज्जीवन् स्रवेद्यो मध्येऽभ्याहन्याज्जीवन् स्रवेद्योऽग्रेऽभ्याहन्याज्जीवन् स्रवेत् स एष जीवेनात्मनाऽनुप्रभूतः पेपीयमानो मोदमानस्तिष्ठति ॥ १ ॥
अस्य यदैकां शाखां जीवो जहात्यथ सा शुष्यति द्वितीयां जहात्यथ सा शुष्यति तृतीयां जहात्यथ सा शुष्यति सर्वं जहाति सर्वः शुष्यत्येवमेव खलु सोम्य विद्धीति होवाच ॥ २ ॥
जीवापेतं वाव किलेदं म्रियते न जीवो म्रियते इति स य एषोऽणिमैतदात्म्यमिदं सर्वं तत्सत्यं स आत्माऽतत्त्वमसि श्वेतकेतो इति भूय एव मा भगवान् विज्ञापयत्विति यथा सोम्येति होवाच
॥ ३ ॥ ११ ॥
अभिमानिनोऽस्वतन्त्रत्वाद्भेदेन ज्ञायते तरौ ।
हरिः किमु मनुष्येषु शोषो ह्यस्यास्वतन्त्रतः ॥ ११ ॥
न्यग्रोधफलमत आहरेति इदं भगव इति भिन्धीति भिन्नं भगव इति किमत्र पश्यसीति अण्व्य इव इमा धाना भगव इत्यासामङ्गैकां भिन्धीति भिन्ना भगव इति किमत्र पश्यसीति न किञ्चन भगव इति ॥ १ ॥
तं होवाच यं वै सौम्य एतमणिमानं न निभालयसे एतस्य वै सोम्यैषोऽणिम्नः एवं महान् न्यग्रोधस्तिष्ठति श्रद्धस्व सोम्येति ॥२॥
स य एषोऽणिमैतदात्म्यमिदं सर्वं तत्सत्यं स आत्माऽ तत्त्वमसि श्वेतकेतो इति भूय एव मा भगवान् विज्ञापयत्विति तथा सोम्येति होवाच ॥ ३ ॥ १२ ॥
ज्ञायते न कथं स्वस्मिन् सूक्ष्मे ज्ञाते परो हरिः ।
तत्रस्थ इति पृष्ट संस्तमाहोद्दालकः सुतम् ॥
वटबीजे यथा सूक्ष्मे महान्न्यग्रोधभावयुक् ।
न दृश्यतेऽभिमानी स एवं जीवगतो हरिः ॥ १२ ॥
लवणमेतदुदकेऽवधाय मा प्रातरुपसीदथा इति तद्ध तथा चकार तं होवाच यद्दोषा लवणमेतदुदकेऽवधा अङ्ग तदाहरेति तद्धावमृश्य न विवेद ॥ १ ॥
यथा विलीनमेवाङ्गास्यान्तादाचामेति कथमिति लवणमिति मध्यादाचामेति कथमिति लवणमिति अन्त्यादाचामेति कथमिति लवणमिति अभिप्रास्यैतदथ मा उपसीदथा इति तद्ध तथा चकार तच्छश्वत् संवर्तते । तं होवाचात्र वाव किल स सोम्येतमणिमानं न निभालयसे अत्रैव किलेति ॥ २ ॥
स य एषोऽणिमैतदात्म्यमिदं सर्वं तत्सत्यं स आत्माऽ तत्त्वमसि श्वेतकेतो इति भूय एव मा भगवान् विज्ञापयत्विति तथा सोम्येति होवाच ॥ ३ ॥ १३ ॥
कथं दृश्येत तच्छक्तिः पृथक्तस्य ह्यदर्शने ।
इति भावयुतं प्राह पुत्रमुद्दालकः पुनः ॥
यथाप्सु लवणं व्याप्तं रसदृष्टौ न दृश्यते ।
एवं चेतनगो विष्णुस्तदि्भन्नोऽपि न दृश्यते ॥ १३ ॥
यथा सोम्य पुरुषं गन्धारेभ्योऽभिनद्धाक्षमानीय तं ततोऽतिजने विसृजेत् स यथा तत्र प्राङ्ग्वोदङ्ग्वाऽधराङ्ग्वा प्रध्मायीताऽभिनद्धाक्ष आनीतोऽभिनद्धाक्षो विसृष्टः ॥ १ ॥
तस्य यथाऽभिनहनं प्रमुच्य प्रब्रूयादेतां दिशं गन्धारा एतां दिशं व्रजेति स ग्रामाद्ग्रामं पृच्छन् पण्डितो मेधावी गन्धारानेवोपसम्पद्येतैमेवेहाचार्यवान् पुरुषो वेद तस्य तावदेव चिरं यावन्न विमोक्ष्येऽथ सम्पत्स्यत इति ॥ २ ॥
स य एषोऽणिमैतदात्म्यमिदं सर्वं तत्सत्यं स आत्माऽ तत्त्वमसि श्वेतकेतो इति भूय एव मा भगवान् विज्ञापयत्विति तथा सोम्येति होवाच ॥ ३ ॥ १४ ॥
कथं स ज्ञायते विष्णुर्भिन्न इत्यत्र चाब्रवीत् ।
यथैवान्योपदेशेन बद्धाक्षः स्वगृहं व्रजेत् ॥
तथाऽऽचार्योपदेशेन भिन्नमीशं व्रजेत् पुमान् ॥ १४ ॥
पुरुषं सोम्योपतापिनं ज्ञातयः पर्युपासते जानासि मां जानासि मामिति तस्य यावन्न वाङ्मनसि सम्पद्यते मनः प्राणे प्राणस्तेजसि तेजः परस्यां देवतायां तावज्जानाति ॥ १ ॥
अथ यदास्य वाङ्मनसि सम्पद्यते मनः प्राणे प्राणस्तेजसि तेजः परस्यां देवतायामथ न जानाति ॥ २ ॥
स एषोऽणिमैतदात्म्यमिदं सर्वं तत्सत्यं स आत्माऽतत्त्वमसि श्वेतकेतो इति भूय एव मा भगवान् विज्ञापयत्विति तथा सोम्येति होवाच ॥ ३ ॥ १५ ॥
यथा पुंसोऽस्वतन्त्रत्वं तज्ज्ञापयतु मा भवान् ।
इत्युक्त आह ज्ञाने हि दृष्टैवास्यास्वतन्त्रता ॥ १५ ॥
पुरुषं सोम्योत हस्तगृहीतमानयन्ति अपहार्षीत् स्तेयमकार्षीत् परशुमस्मै तपतेति । स यदि तस्य कर्ता भवति तत एवानृतमात्मानं कुरुते सोऽनृताभिसन्धोऽनृतेनात्मानमन्तर्धाय परशुं तप्तं प्रतिगृह्णाति स दह्यतेऽथ हन्यते ॥ १ ॥
अथ यदि तस्याकर्ता भवति तत एव सत्यमात्मानं कुरुते । स सत्याभिसन्धः सत्येनात्मानमन्तर्धाय परशुं तप्तं प्रतिगृह्णाति स न दह्यतेऽथ मुच्यते ॥ २ ॥
स यथा तत्र नादाह्येतैतदात्म्यमिदं सर्वं तत्सत्यं स आत्माऽ तत्त्वमसि श्वेतकेतो इति तद्धास्य विजज्ञाविति तद्धास्य विजज्ञाविति ॥ ३ ॥ १६ ॥
॥ इति श्रीमच्छान्दोग्योपनिषदि षष्ठोऽध्यायः ॥
अभेदज्ञानिनां दोषः कीदृशः स्यादितीर्यते ।
प्राह यस्मात् परस्वानां हर्ता राज्ञा निहन्यते ॥
किमु राज्ञोऽपहर्तैवं ब्रह्मस्तेनो निहन्यते ।
सर्वेषां शास्तृ यद्ब्रह्म तत्स्वरूपतया स्मरन् ॥
ब्रह्मस्तेनो निहन्येत तमस्यन्धे सदैव हि ।
दोषा ह्यज्ञानपूर्वास्तु बध्वा पुरुषमीशितुः ॥
विष्णोर्हर्तेति बाधन्ते चाभिमानकृतास्पदम् ।
ततो विचारयन्त्येनं देवता हरिणा सह ॥
नाहं विष्णुर्न स्वतन्त्रो न च पूर्णगुणोऽस्म्यहम् ।
मम स्वामी हरिर्नित्यं स्वतन्त्रः पूर्णसद्गुणः ॥
एवं दार्ढ्यं शपथवद्यदा कुर्यादयं तदा ।
जानन्नेवं न तापी स्यादन्तरानन्दभोगतः ॥
तदा तेभ्यो मोचयित्वा हत्वा मिथ्याभिशंसिनः ।
स्वकीयं कुरुते विष्णुरन्यथा तैस्सह प्रभुः ॥
तमस्यन्धे पातयति महाकारागृहोपमे ।
महान्धे वा पातयति हस्तच्छेदादिसंमिते ॥
ततोऽधरे वा तद्योग्यं दृढाभेदं वधोपमे ।
तस्मादाचार्यतो ज्ञात्वा विष्णोर्भेदेन पूर्णताम् ॥
उपासीत ततो मुक्तिं याति नास्त्यत्र संशयः ॥ इत्यादि सामसंहितायाम् ।
स्वयम्भूरिति विष्णुजत्वाद्विरिञ्च उच्यते । न हि विरिञ्चादेव विरिञ्चो जातः । यो ब्रह्माणं विदधाति पूर्वम् इत्यादि श्रुतेः । आत्मा भगवान् । ततो भूतत्वादात्मभूः । दत्तं दुर्वाससं सोममात्मेशब्रह्मसम्भवान् इति वचनात् । अ इति विष्णुस्तज्जातत्वादजः अ इति ब्रह्म इत्यादि श्रुतेः । वासुदेवात् परो नैव ब्रह्मशब्दोदितो भवेत् इत्यादेश्च । अतः स्वशब्दो विष्णावेव प्रसिद्धः । ततः स्वमपीतो भवतीति युज्यते । अप्ययो नामाविज्ञेयत्वेन प्रवेशः ।
अविज्ञातं प्रविष्टं यदपीतमिति कीर्त्यते ।
यथा नद्यः समुद्रे तु यथा विष्णुं लये प्रजाः ॥ इति शब्दनिर्णये ।
न च जीवस्य तद्भावोऽस्ति । उत्थितस्य सुप्तिसंसारयोः परामर्शदर्शनात् । अहं विश्वं भुवनमभ्यभवाम् आजन्ममरणं स्मृत्वा मुक्ता हर्षमवाप्नुयुः इति तद्भावस्यापरामर्शाच्च । प्राज्ञेनात्मना सम्परिष्वक्तो न बाह्यं किञ्चन वेद नान्तरम् इत्यादिश्रुतेश्च । सुषुप्त्युत्क्रान्त्योर्भेदेन इति च भगवद्वचनम् ।
सन्मूलाः सोम्येमाः सर्वाः प्रजाः सदायतनाः सत्प्रतिष्ठाः । सति सम्पद्य न विदुः सति सम्पत्स्यामहे इति । सत आगम्य न विदुः सत आगच्छामहे इति । स एष जीवेनात्मनानुप्रभूतः पेपीयमानो मोदमानस्तिष्ठति । अण्व्य इवेमा धाना भगव इत्यासामङ्गैकां भिन्धीति भिन्ना भगव इति किमत्र पश्यसीति न किञ्चन भगव इति यं वै सोम्यैतमणिमानं न निभालयस एतस्य वै सोम्यैषोऽणिम्न एवं महान्न्यग्रोधस्तिष्ठति । लवणमेतदुदकेऽवधायाथ मा प्रातरुपसीदथा इति स ह तथा चकार तं होवाच यद्दोषा लवणमेतदुदकेऽवधा अङ्ग तदाहरेति तद्धावमृश्य न विवेद यथा विलीनमेवाङ्गास्यान्तादाचामेति कथमिति लवणमिति । मध्यादाचामेति कथमिति लवणमित्यन्त्यादाचामेति कथमिति लवणमिति । अत्र वाव किल सत्सोम्य न निभालयसेऽत्रैव किलेति । एतां दिशं गन्धारा एतां दिशं व्रजेति । तेजः परस्यां देवतायां तावन्न जानाति । अपहार्षीत् स्तेनमकार्षीत् । इत्यादि नवकृत्वो भिन्नस्य वस्तुनो भेदापरिज्ञानादनर्थं सूक्ष्मत्वाद्भेदस्य दुर्ज्ञेयत्वं च सदृष्टान्तं तात्पर्येणाह ।
न चाभेदे कश्चिद् दृष्टान्त उक्तः । न हि शकुनिसूत्रयोर्नानावृक्षरसानां नदीसमुद्रयोः वृक्षपरमात्मनोः धानापरमात्मनोः लवणोदकयोः पुरुषगन्धारयोर्नियतज्ञानानियतज्ञानयोः चोरापह्रियमाणयोश्चाभेदोऽस्ति ।
महातात्पर्यविरोधश्चाभेदे । विष्णोः परमोत्कर्षे हि सर्वप्रमाणानां महातात्पर्यं भगवताऽभिहितम् ।
द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च ।
क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते ॥
उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः ।
यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः ॥
यस्माद् क्षरमतीतोऽहमक्षरादपि चोत्तमः ।
अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ॥
यो मामेवमसम्मूढो जानाति पुरुषोत्तमम् ।
स सर्वविद्भजति मां सर्वभावेन भारत ॥
इति गुह्यतमं शास्त्रमिदमुक्तं मयाऽनघ ।
एतद्बुद्ध्वा बुदि्धमान् स्यात् कृतकृत्यश्च भारत ॥ इति ।
भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम् ।
सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिमृच्छति ॥
ज्ञानं तेऽहं सविज्ञानमिदं वक्ष्याम्यशेषतः ।
यज्ज्ञात्वा नेह भूयोऽन्यज्ज्ञातव्यमवशिष्यते ॥
मत्तः परतरं नान्यत् किञ्चिदस्ति धनञ्जय ।
मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव ॥
राजविद्या राजगुह्यं पवित्रमिदमुत्तमम् ।
प्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुमव्ययम् ॥
अश्रद्दधानाः पुरुषा धर्मस्यास्य परन्तप ।
अप्राप्य मां निवर्तन्ते मृत्युसंसारवर्त्मनि ॥
मया ततमिदं सर्वं जगदव्यक्तमूर्तिना ।
मत्स्थानि सर्वभूतानि न चाहं तेष्ववस्थितः ॥
न च मत्स्थानि भूतानि पश्य मे योगमैश्वरम् ॥
अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम् ।
परं भावमजानन्तो मम भूतमहेश्वरम् ॥
मोघाशा मोघकर्माणो मोघज्ञाना विचेतसः ।
राक्षसीमासुरीं चैव प्रकृतिं मोहिनीं श्रिताः ॥
महात्मानस्तु मां पार्थ दैवीं प्रकृतिमाश्रिताः ।
भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम् ॥
यो मामजामनादिं च वेत्ति लोकमहेश्वरम् ।
असंमूढः स मर्त्येषु सर्वपापैः प्रमुच्यते ॥
परं भूयः प्रवक्ष्यामि ज्ञानानां ज्ञानमुत्तमम् ।
यज्ज्ञात्वा मुनयः सर्वे परां सिदि्धमितो गताः ॥
मम योनिर्महद्ब्रह्म तस्मिन् गर्भं दधाम्यहम् ।
सम्भवः सर्वभूतानां ततो भवति भारत ॥
ये मां ज्ञात्वा गुणैः पूर्णं न चलन्ति ततः क्वचित् ।
तैरेवाप्यो न चैवान्यैरहं सर्वेश्वरेश्वरः ॥
ये तु मद्गुणसम्पूर्तौ ज्ञानस्नेहस्थिरात्मकाः ।
तेषां हस्तगतो मोक्षो मामेव स्मरतां सदा ॥
ये मन्यन्ते गुणापूर्तिं तमस्तेषां परायणम्
न च तेभ्यो प्रियो मह्यं यश्च स्याद्गुणपूर्तिवित् ।
स मामाप्नोति नियतं न च तस्मात् प्रियो मम ॥
प्रमाणान्यखिलान्येव तर्काश्चैतत्पराः सदा ।
एतद्विरुद्धं यन्मानं तर्कश्चाभास एव तु ॥ इत्यादौ ॥
तं भूतिरिति देवा उपासाञ्चक्रिरे ते बभूवुस्तस्माद्धाप्येतर्हि सुप्तो भूर्भूरित्येव प्रश्वसित्यभूतिरित्यसुरास्ते ह पराबभूवुः ।
भूमैव देवः परमो ह्युपास्यो नैवाभूमा फलमेषां विधत्ते ।
तस्माद् भूमा गुणतो वै विशिष्टो यथा क्रतुः कर्ममध्ये विशिष्टः ॥
असुन्वन्तं समं जहि दूणाशं यो न मे मयः ।
अस्मभ्यमस्य वेदनं ददि्ध सूरिश्चिदोहते ॥
सत्यः सो अस्य महिमा गृणे शवो यज्ञेषु विप्रराज्ये । एतावानस्य महिमा अतो ज्यायांश्च पूरुषः । तमेवं विद्वानमृत इह भवति नान्यः पन्था अयनाय विद्यते ।
सृष्टिः स्थितिश्च संहारो नियतिर्ज्ञानमावृतिः ।
बन्धमोक्षौ च कथ्यन्ते यस्योत्कर्षप्रसिद्धये ॥
यस्योत्कर्षप्रसिद्ध्यर्थं सर्वे वेदाश्च युक्तयः ।
ज्ञात्वैव च यदुत्कर्षं मुच्यन्ते स हरिः परः ॥
अद्यातमस्य महिमानमायवोऽनुष्टुवन्ति पूर्वथा इत्यादिश्रुतिश्च विष्णोरुत्कर्षे महातात्पर्यं कथयति ।
महातत्परता विष्णोरुत्कर्षेऽवान्तरा ततः ।
अन्यत्र सर्ववाक्यानां युक्तीनां च विशेषतः ॥ इति ब्रह्माण्डे ।
ओं भूम्नः क्रतुवज्ज्यायस्त्वं तथा च दर्शयति ओं ब्रह्मदृष्टिरुत्कर्षात् इत्यादि च निर्णयात्मकं भगवद्वचनम् ।
न च शारीरपराभेदे तात्पर्यमित्यत्र किञ्चिन्मानम् । अतत्त्वमसीति भेदस्य नवकृत्वोऽभ्यासाच्च । ओं भेदव्यपदेशात् ओं भेदव्यपदेशाच्चान्यः ओम् अनुपपत्तेस्तु न शरीरः ओं शारीरश्चोभयेऽपि हि भेदेनैनमधीयते ओं पृथगुपदेशात् इत्यादिना सर्वत्र भेदस्यैव भगवता निर्णीतत्वाच्च । पुरुष एवेदं सर्वमिति च पुरुषेणेदं सर्वं व्याप्तं यद्भूतं यच्च भव्यम् । न च भगवान् गोत्वेन मनुष्यत्वेन वा भवति । आ तृणादा करीषात् सर्वं भगवानिति मिथ्यादृष्टिरेषा । दधिसक्तवो घृतौदनमित्यादौ व्याप्तशब्दाभावेऽपि व्याप्तशब्दोऽवगम्यते । दधिसिक्ताः सक्तवो घृतसिक्तमोदनम् इति च श्रुतिः । पुरुष एवेदं सर्वं यद्भूतं यच्च भव्यम् इति । पुरुषेण हीदं नेनीयते इति च । अतः सर्वप्रमाणानां भगवदुत्कर्ष एव महातात्पर्याच्छारीराभेदं वदतां महातात्पर्यविरोधः ।
अज्ञानदुःखासम्बन्धाद्यावज्ज्ञानं शरीरिणः ।
सर्वदा ज्ञानकं विष्णुमहमस्मीति ये विदुः ॥
अज्ञानदुःखमन्तारस्ततस्ते नीचतां विदुः ।
विष्णोरुत्कर्षहातॄणां नैव तेषां सुखं क्वचित् ॥
योऽन्यथा सन्तमीशेशं स्वरूपं प्रतिपद्यते ।
किं तेन न कृतं पापं चोरेणेशापहारिणा ॥
ऐकात्म्यं नाम यदिदं केचिद् ब्रूयुरनैपुणाः ।
शास्त्रतत्त्वमविज्ञाय तथा वादबला जनाः ॥
कामक्रोधाभिभूतत्वादहङ्कारवशं गताः ।
याथातथ्यमविज्ञाय शास्त्राणां शास्त्रदस्यवः ॥
ब्रह्मस्तेना निरानन्दा अपक्वमनसोऽशिवाः ।
वैगुण्यमेव पश्यन्ति न गुणानि नियुञ्जते ॥
तेषां तमःशरीराणां तम एव परायणम् ॥
यतः स्वरूपश्चान्यो जातितः श्रुतितोऽर्थतः ।
कथमस्मि स इत्येव सम्बन्धः स्यादसंहितः ॥ इति ।
बहवः पुरुषा ब्रह्मन् उताहो एक एव तु ।
को ह्यत्र पुरुषश्रेष्ठस्तं भवान् वक्तुमर्हति ॥
वैशम्पायन उवाच–
नैतदिच्छन्ति पुरुषमेकं कुरुकुलोद्वह ।
बहूनां पुरुषाणां हि यथैका योनिरुच्यते ॥
तथा तं पुरुषं विश्वमाख्यास्यामि गुणाधिकम् ॥
इति च मोक्षधर्मवचनाच्च ।
हंनाम हन्यमानत्वाज्जीवस्य समुदाहृतम् ।
जीवादन्यो यतो विष्णुरहंनामा ततः स्मृतः ॥
स्मीति जीवः समुद्दिष्टः स्मीत्यल्पं सुमितत्वतः ।
पूर्णत्वादस्मिनामाऽसौ पूर्णपूर्णत्वहेतुतः ॥
ब्रह्मास्मीत्युच्यते विष्णुर्बृहत्पूर्णो यतः सदा ।
असौ सूर्यगतो विष्णुर्दूरस्थत्वात् प्रकीर्तितः ॥
अहंनामा जीवगतो नित्याहेयत्वहेतुतः ॥ इति ब्रह्माण्डे ।
परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते स उत्तमपुरुषः स तत्र पर्येति जक्षन् क्रीडन् रममाणः स्त्रीभिर्वा यानैर्वा स एकधा भवति त्रिधा भवति पञ्चधा सप्तधा ।
यो वेद निहितं गुहायां परमे व्योमन् ।
सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चिता ॥
एतमानन्दमयमात्मानमुपसङ्क्रम्य । इमांल्लोकान् कामान्नी कामरूप्यनुसञ्चरन् । एतत्साम गायन्नास्ते । स य आत्मानमेव लोकमुपास्ते न हास्य कर्म क्षीयतेऽस्माद्ह्येेवात्मनो यद्यत् कामयते तत्तत्सृजते । ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः । तदा विद्वान् पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति । यथोदकं शुद्धे शुद्धमासिक्तं तादृगेव भवति ।
नानात्वेनाभिसम्बद्धास्तदा तत्कालभाविना ।
प्रकृतौ करणातीताः स्वात्मन्येव व्यवस्थिताः ॥
संयोगः प्रकृतेर्नैषां मुक्तानां तत्त्वदर्शनात् ।
पुरुषान्यबहुत्वेन प्रतीता न प्रवर्तते ॥
प्रवर्तति पुनः सर्गे तेषां सा न प्रवर्तते ॥
इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः ।
सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च ॥
न यत्र माया किमुतापरे हरेरनुव्रता यत्र सुरासुरार्चिताः इत्यादिश्रुतिस्मृतिषु सतात्पर्यं मुक्तानां विष्णोर्भेदस्यैवोक्तेः ।
सन्मूलाः सोम्येमाः सर्वाः प्रजाः सदायतनाः सत्प्रतिष्ठाः सति सम्पद्य न विदुः इत्यादौ भेद एव ह्यत्र सतात्पर्यं प्रतिपादितः । ता नद्यः समुद्रादागत्य समुद्रं प्रविशन्ति । स समुद्र एव भवति । न नदीभावं प्राप्नोति । स एव च समुद्रो भवति । समुद्र एव समुद्रो भवति न नद्य इति भेदस्यैवावधारणं क्रियते ।
न च स्वकीयस्य ब्रह्मभावस्याज्ञोऽपहर्ता भवति । किं त्वविद्यमानब्रह्मभावाभिमन्तैवपहर्ता । न हि स्वकीयवित्तपरित्याग्यपहर्ता भवति । किन्तु परस्वहर्तैव । तस्मादविद्यमानब्रह्मभावाभिमन्तैवापहार्षीत् स्तेयमकार्षीदिति दृष्टान्तपूर्वकमुच्यते । अदुःखित्वपूर्णज्ञानानन्दस्वातन्त्र्यादि ब्रह्मस्वभावाननुभवं स्वात्मनो ज्ञात्वैव तद्भावाभिमतेः स्तैन्यम् । परकीयाभिमतेरपहारः ।
परस्वभावाभिमतेरपहर्ता स्ववञ्चनात् ।
स्तेनश्चाभेदवेत्ता तु ब्रह्मणो हन्यते सदा ॥ इति तत्त्वविवेके ।
न च दार्ढ्यमात्रे दृष्टान्तोऽयम् । स यदि तस्य कर्ता भवति स यदि तस्य कर्ता न भवतीति हतिमुक्त्योरपहारानपहारैकहेतुकत्वश्रुतेः । अन्यथा यदि दृढो भवति यद्यदृढो भवतीत्युच्येत । न च सत्यासत्यमात्रम् । तदा सत्यानृतवाग्दृष्टान्तेन पूर्तेरपहारदृष्टान्तो न स्यात् । तस्मादभेदज्ञानेन महान्तं विनाशं प्रदर्श्य भेदज्ञानान्मुक्तिपरमेवैतद्वाक्यम् ।
भिन्नस्यैवोत्कर्षो भवतीति । अभिन्नस्य कुत उत्कर्षः स्यात् । अज्ञानदुःखयुक्तत्वाच्च । न हि तत्पक्षे परमार्थदुःखिनो भ्रान्त्या दुःखिनश्च तत्काले कश्चिद्विशेषः । अस्वातन्त्र्यं च भ्रान्तस्य निश्चितमेव । न हि भ्रमः स्वेच्छया युज्यते ।
स्वात्मानं परमं विष्णुं विदित्वाऽपि स राघवः ।
दैत्यानां मोहनार्थाय दर्शयामास मूढताम् ॥ इति पाद्मे ।
ओं जगद्व्यापारवर्जम् ओं प्रकरणात् इत्यादिनैश्वर्यमर्यादया मुक्तानां ब्रह्मणश्च भेदस्यैव निर्णीतत्वाच्च भगवता ।
ब्रह्मसूत्रानुसारेण वेदाद्यं सर्वमेव च ।
योज्यं न ब्रह्मसूत्राणि दृश्यमानार्थतोऽन्यथा ॥
इति च ब्रह्मवैवर्ते ।
चोरदृष्टान्ततो यस्य ह्यभेदज्ञानतस्तमः ।
भेदेनोत्कर्षवेत्तुस्तु मुक्तिरेव ह्यचोरवत् ॥ इति च ।
सारत्वात् स इति प्रोक्तो ज्ञानत्वाद्य इतीरितः ।
सर्वस्येष्ट इति ह्येष मानानामणकोऽणिमा ॥
तत्तन्त्रत्वादैतदात्म्यं स सत्यः साधुरूपतः ।
तत्ततेः पूर्णतश्चात्मा सादनात् स इतीरितः ॥
अतत्त्वमसि पुत्रेति य उक्तो गौतमेन तु ।
नवकृत्वः सदृष्टान्तं सर्वभेदेन केशवः ॥
तस्मै नमो भगवते चिदचित्परमाय ते ।
पुरुषोत्तमाय देवाय पूर्णानन्दैकरूपिणे ॥ इति सामसंहितायाम् ।
अतः सर्वचिदचिद्विलक्षणः सर्वोत्तमः सर्वगुणपरिपूर्णो भगवान् पुरुषोत्तम इति सिद्धम् ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमच्छन्दोग्योपनिषद्भाष्ये षष्ठोऽध्यायः ॥