Sarvamoola Grantha
Acharya Srimadanandatirtha
Home
About
Search
Contact
षट्प्रश्नोपनिषत्
change script to
अथ हैनं कौसल्यश्चाश्वलायनः पप्रच्छ । भगवन् कुत एष प्राणो जायते । कथमायात्यस्मिन् शरीरे । आत्मानं वा प्रविभज्य कथं प्रतिष्ठते । केनोत्क्रमते । कथं बाह्यमभिधत्ते । कथमध्यात्ममिति ।। १ ।।
तस्मै स होवाचातिप्रश्नान् पृच्छसि ब्रह्मिष्ठोऽसीति । तस्मात् तेऽहं ब्रवीमि ।। आत्मत एष प्राणो जायते । यथैषा पुरुषे च्छाया एतस्मिन्नेतदाततम् ।। २ ।।
आत्मतः परमात्मतः।।
मनोकृतेनायात्यस्मिञ्छरीरे ।। यथा सम्राडेवाधिकृतान् विनियुङ्क्त एतान् ग्रामानधितिष्ठस्वैतान् ग्रामानधितिष्ठस्वेत्येवमेवैष प्राण इतरान् प्राणान् पृथक् पृथगेव सन्निधत्ते ।। ३ ।।
विष्णोर्वायुः समुत्पन्नो वायोः सर्वाश्च देवताः ।
प्राणाद्यास्तान्नयन् प्राण आज्ञापयति राजवत् ।।
स्वयं च पञ्चरूपस्सन् दद्यान्मोक्षादिकं प्रभुः ।।
इति प्रभञ्जने
पायूपस्थेऽपानं चक्षुःश्रोत्रे मुखनासिकाभ्यां प्राणः स्वयं प्रतिष्ठते । मध्ये तु समानः । एष ह्येतद्धुतमन्नं समं नयति तस्मादेताः सप्तार्चिषो भवन्ति । हृदि ह्येष आत्मा ।। ४ ।।
अत्रैतदेकशतं नाडीनाम् । तासां शतमेकैकस्यां द्वासप्ततिं प्रतिशाखानाडीसहस्राण्यासु व्यानश्चरति । अथैकयोर्ध्वं उदानः पुण्येन पुण्यं लोकं नयति पापेन पापमुभाभ्यामेव मनुष्यलोकम्।। ५ ।।
आदित्यो ह वै बाह्यः प्राण उदयत्येष ह्येनं चाक्षुषं प्राणमनुगृह्णानः । पृथिव्यां या देवता सैषा पुरुषस्यापानमवष्टभ्यान्तरा यदाकाशः स समानो वायुर्व्यानः ।। तेजो ह वा उदानः । तस्मादुपशान्ततेजाः पुनर्भवमिन्द्रियैर्मनसि सम्पद्यमानैः ।। ६ ।।
यच्चित्तस्तेनैष प्राणमायाति । प्राणस्तेजसा युक्तः सहात्मना यथासङ्कल्पितं लोकं नयति ।। य एवं विद्वान् प्राणं वेद न हास्य प्रजा हीयतेऽमृतो भवति ।
तदेष श्लोकः ।। उत्पत्तिमायतिं स्थानं विभुत्वं चैव पञ्चधा ।
अध्यात्मं चैव प्राणस्य विज्ञायामृतमश्नुते ।।विज्ञायामृतमश्नुत इति ।। ७ ।।
।। इति तृतीयप्रश्नः ।।
ग्रन्थारम्भः
मूलम्
मन्त्रानुक्रमणिका
पप्रथमप्रश्नः
द्वितीयप्रश्नः
तृतीयप्रश्नः
चतुर्थप्रश्नः
पञ्चमप्रश्नः
षष्ठप्रश्नः
Navigation bar
×
ग्रन्थारम्भः
मूलम्
मन्त्रानुक्रमणिका
पप्रथमप्रश्नः
द्वितीयप्रश्नः
तृतीयप्रश्नः
चतुर्थप्रश्नः
पञ्चमप्रश्नः
षष्ठप्रश्नः