Anuvyakyanam | Sarvamoola Grantha — Acharya Srimadanandatirtha

अनुव्याख्यानम्

change script to    english देवनागरी ಕನ್ನಡ தமிழ் తెలుగు

न्यायसुधा व्याख्या    

प्रथमाध्यायः

प्रथमः पादः

नारायणं निखिलगुणैकदेहं निर्दोषमाप्यतममप्यखिलैसुवाक्यख्यैः ।

अस्योद्भवादिदमशेषविशेषतोपि वन्द्यं सदा प्रियतमं मम सन्नमामि ॥1॥

प्रभवं प्रणम्य जगद्गुरूणां गुरुमञ्जसैव ।

विशेषतो परमाख्यविद्याव्याख्यां करोम्यन्वपि चाहमेव ॥2॥

प्रादुर्भूतो हरिर्व्यासो विरिञ्चिभवपूर्वकैः ।

अर्थितः परविद्याख्यं चक्रे शास्त्रमनुत्तमम् ॥3॥

गुरुर्गुरूणां प्रभवः शास्त्राणां बादरायणः ।

यतः तदुदितं मानमजादिभ्यस्तदर्थतः ॥4॥

वक्तृश्रोतृप्रसक्तीनां यदाप्तिरनुकूलता ।

आप्तवाक्यतया तेन श्रुतिमूलतया तथा ॥5॥

युक्तिमूलतया चैव प्रामाण्यं त्रिविधं महत् ।

दृश्यते ब्रह्मसूत्राणामेकधान्यत्र सर्वशः ॥6॥

अतो नैतादृशं किञ्चित् प्रमाणतममिष्यते ।

स्वयङ्कृतापि तद्य्वाख्या क्रियते स्पष्टतार्थतः ॥7॥

तत्र ताराथमूलत्वं सर्वशास्त्रस्य चेष्यते ।

सर्वत्रानुगतत्वेन पृथगोङ्क्रियतेखिलैः ॥8॥

जिज्ञासाधिकरणम्

ओतत्ववाची ह्योङ्कारो वक्त्यसौ तद्गुणोतताम् ।

स एव ब्रह्मशब्दार्थो नारायणपदोदितः ॥9॥

स एव भर्गशब्दार्थो व्याहृतीनां च भूमतः ।

भावनाच्चैव सुत्वाच्च सोयं पुरुष इत्यपि ॥10॥

स एव सर्ववेदार्थो जिज्ञास्योयं विधीयते ।

ज्ञानी प्रियतमोतो मे तं विद्वानेव चामृतः ॥11॥

वृणुते यं तेन लभ्यः इत्याद्युक्तिबलेन हि ।

जिज्ञासोत्थज्ञानजात्तत्प्रसादादेव मुच्यते ॥12॥

द्रव्यं कर्म च कालश्च स्वभावो जीव एव च ।

यदनुग्रहतः सन्ति न सन्ति यदुपेक्षया ॥13॥

नर्ते त्वत्क्रियते किञ्चिदित्यादेर्न हरिं विना ।

ज्ञानस्वभावतोपि स्यान्मुक्तिः कस्यापि हि क्वचित् ॥14॥

अज्ञानां ज्ञानदो विष्णुर्ज्ञानिनां मोक्षदश्च सः ।

आनन्दश्च मुक्तानां स एवैको जनार्दनः ॥15॥

इत्युक्तेर्बन्धमिथ्यात्वं नैव मुक्तिरपेक्षते ।

मिथ्यात्वमपि बन्धस्य न प्रत्यक्षविरोधतः ॥16॥

मिथ्यात्वं यदि दुःखादेस्तद्वाक्यस्याग्रतो भवेत् ।

मिथ्यायाः साधकत्वं च न सिद्धं प्रतिवादिनः ॥17॥

तच्च मिथ्याप्रमाणेन सता वा साध्यते त्वया ।

सता चेत् द्वैतसिद्धिः स्यान्न सिद्धं चान्यसाधनम् ॥18॥

साधकत्वं सतस्तेन साक्षिणा सिद्धिमिच्छता ।

स्वीकृतं ह्यविशेषस्य साध्यासाधकता पुनः ॥19॥

तच्चाविशेषमानेन साध्यमित्यनवस्थितिः ।

अनङ्गीकुर्वतां विश्वसत्यतां तन्न वादिता ॥20॥

तस्माद् व्यवहृतिः सर्वा सत्येत्येव व्यवस्थिता ।

व्यावहारिकमेतस्मात् सत्यमित्येव चागतम् ॥21॥

व्यवहारसतश्चापि साधकत्वं तु पूर्ववत् ।

सत्त्रैविध्यं च मानेन सिद्ध्येत् केनेति पृच्छ्यते ॥22॥

तस्याप्युक्तप्रकारेण नैव सिद्धिः कथञ्चन ।

वैलक्ष्ण्यं सदसतोरप्येतेन निषिध्यते ॥23॥

वैलक्ष्ण्यं सतश्चापि स्वयं सद्भेदवादिनः ।

असतश्चापि विश्वस्य तेनानिष्टं कथं भवेत् ॥24॥

यद्युच्यतेपि सर्वस्मादिति सद्भेदसंस्थितिः ।

सन्मात्रत्वं ब्रह्मणोपि तस्मात् तदपि नो भवेत् ॥25॥

ज्ञानबाध्यत्वमपि तु न सिद्धं प्रतिवादिनः ।

विज्ञातस्यान्यथा सम्यग् विज्ञानं ह्येव तन्मतम् ॥26॥

असद्वलिक्षणज्ञप्त्यै ज्ञातव्यमसदेव हि ।

तस्मादसत्प्रतीतिश्च कथं तेन निवार्यते ॥27॥

अन्यथात्वमसत्तस्माद् भ्रान्तावेव प्रतीयते ।

सत्त्वस्यासत एवं हि स्वीकार्यैव प्रतीतता ॥28॥

तस्यानिर्वचनीयत्वे स्यादेव ह्यनवस्थितिः ।

निर्विशेषे स्वयम्भाते किमज्ञानावृतं भवेत् ॥29॥

मिथ्याविशेषोप्यज्ञानसिद्धिमेव ह्यपेक्षते ।

न चावरणमज्ञानमसत्ये तेन चेष्यते ॥30॥

अप्रकाशस्वरूपत्वाज्जडेज्ञानं न मन्यते ।

अज्ञानाभावतः शास्त्रं सर्वं व्यर्थीभविष्यति ॥31॥

अज्ञानस्य च मिथ्यात्वमज्ञानदिति कल्पने ।

अनवस्थितिस्तथा च स्यादन्योन्याश्रयताथवा ॥32॥

स्वभावाज्ञानवादस्य निर्दोषत्वान्न तद्भवेत् ।

अविद्यादुर्घटत्वं चेत् स्यादात्मापि हि तादृशः ॥33॥

अतोधिकारिविषयफलयोगादिवर्जितम् ।

अनन्तदोषदुष्टं च हेयं मायामतं शुभैः ॥34॥

सत्यत्वात्तेन दुःखादेः प्रत्यक्षेण विरोधतः ।

न ब्रह्मतां वदेद्वेदो जीवस्य हि कथञ्चन ॥35॥

यजमानप्रस्तरत्वं यथा नार्थः श्रुतेर्भवेत् ।

ब्रह्मत्वमपि जीवस्य प्रत्यक्षस्याविशेषतः ॥36॥

सार्वज्ञादिगुणं जीवाद्भिन्नं ज्ञापयति श्रुतिः ।

ईशं तामुपजीव्यैव वर्तते ह्यैक्यवादिनी ॥37॥

उपजीव्यविरोधेन नास्यास्तन्मानता भवेत् ।

स्वातन्त्र्ये च विशिष्टत्वे स्थानमत्यैक्ययोरपि ॥38॥

सादृश्ये चैक्यवाक् सम्यक् सावकाशा यथेष्टतः ।

अवकाशोज्झिता भेदश्रुतिर्नातिबला कथम् ॥39॥

अज्ञानासम्भवादेव मिथ्याभेदो निराकृतः ।

अतो यथार्थबन्धस्य विना विष्णुप्रसादतः ॥40॥

अनिवृत्तेस्तदर्थं हि जिज्ञासात्र विधीयते ।

यथा दृष्ट्या प्रसन्नस्सन् राजा बन्धापनोदकृत् ॥41॥

एवं दृष्टः स भगवान् कुर्याद् बन्धविभेदनम् ।

कार्यता च न काचित् स्यादिष्टसाधनतां विना ॥42॥

कार्यं न हि क्रियाव्याप्यं निषिद्धस्य समत्वतः ।

न भविष्यत्क्रिया कार्यं स्रक्ष्यतीश इति ह्यपि ॥43॥

कार्यं स्यान्नैव चाकर्तुमशक्यं कार्यमिष्यते ।

साम्यादेव निषिद्धस्य तदिष्टं साधनं तथा ॥44॥

कार्यं साधनमिष्टस्य भगवानिष्टदेवता ।

मुख्येष्टं वा सुमनसां प्रेयस्तदिति च श्रुतिः ॥45॥

प्राणबुद्धिमनःखात्मदेहापत्यधनादयः ।

यत्सम्पर्कात् प्रिया आसंस्ततः कोन्वपरः प्रियः ॥46॥

इत्यादिवाक्यैराकाङ्क्षा सन्निधिर्योग्यता तथा ।

तस्मिन्नेव समस्तस्येति इष्टे व्युत्पत्तिरिष्यते ॥47॥

अत्त्यपूपांस्तव भ्रातेत्यादावावापतोपि च ।

उद्वापाद्वर्तमानत्वादाकाङ्क्षादिबलादपि ॥48॥

बालो व्युत्पत्तिमप्येति नानयेत्यादिवाक्यतः ।

आनीयमानदृष्ट्यैव व्युत्पत्तेः सम्भवे सति ॥49॥

एष्यदानयनायायं कुत एव प्रतीक्षते ।

व्युत्पन्नो वर्तमाने तु क्रियाशब्दे भविष्यति ॥50॥

पुनर्दृष्ट्यैव शब्दश्रुत् पश्चाद् व्युत्पत्तिमेष्यति ।

वर्तमानमतीतञ्च भविष्यदिति च क्रमात् ॥51॥

आकाङ्क्षादियुतं यस्माद् विधेर्व्युत्पादनं कुतः ।

दृष्ट्या ज्ञातपदार्थस्य स्यादाकाङ्क्षा भविष्यति ॥52॥

व्युत्पत्तिः प्रथमा तस्माद् वर्तमानेगते ततः ।

इष्टमाकाङ्क्षते सर्वो न प्रवृत्तिमपेक्षते ॥53॥

अपरोक्षं परोक्षं वा ज्ञानमिष्टस्य साधनम् ।

क्वापि चेष्टा तदर्था स्यादत्तिर्हि रसवित्तये ॥54॥

वाक्यार्थज्ञानमात्रेण क्वचिदिष्टं भवेदपि ।

न च स्रुक्स्रुववह्न्यादावतात्पर्यं श्रुतेर्भवेत् ॥55॥

यत्किञ्चित्करणस्यापि यज्ञतैवान्यथा भवेत् ।

तस्मादुपासनार्थं च स्वार्थे तात्पर्यवद्भवेत् ॥56॥

इतिशब्दोन्नयेग्नावित्यप्युन्नीते स्मृतिर्भवेत् ।

इतिशब्दव्यपेतानि ह्यपि सन्ति वचांस्यलम् ॥57॥

आत्मानमेवेत्यादीनि योगेग्नावपि तत्समम् ।

एकवाक्यत्वयोगे तु वेदस्यापि ह्यशेषतः ॥58॥

वाक्यभेदो न युक्तस्स्याद्योगश्च स्यान्महाफले ।

इति ब्रूयादिति वचो गतमग्नौ समीपगम् ॥59॥

कल्पनागौरवं चेत् स्यात् पृथक्तात्पर्यकल्पने ।

कल्पनागौरवादेव पदार्था न स्युरेव हि ॥60॥

प्रमाणावगतत्वं चेत् तात्पर्याणां तथैव हि ।

तस्मात् पदार्थे वाक्यार्थे तात्पर्यमुभयत्र च ॥61॥

पृथगेव च वाक्यत्वं पृथगन्वयतो भवेत् ।

अवान्तरत्वाद्वाक्यानां वाक्यभेदो न दूषणम् ॥62॥

अङ्गीकृतत्वादपि तैः पदानां तु पृथक् पृथक् ।

क्रियापदेनान्वयस्य वाक्यभेदो हि दूषणम् ॥63॥

प्रत्यक्षादिविरोधे तु गौणार्थस्यापि सम्भवात् ।

अतात्पर्यं पदार्थेपि न कल्प्यमविरोधतः ॥64॥

अतो ज्ञानफलान्येव कर्माणि ज्ञानमेव हि ।

मुख्यप्रसाददं विष्णोर्जिज्ञासायाश्च तद्भवेत् ॥65॥

कर्तव्या तेन जिज्ञासा श्रुतिप्रामाण्ययोगतः ।

प्रत्यक्षवच्च प्रामाण्यं स्वत एवागमस्य हि ॥66॥

अनवस्थान्यथा हि स्यादप्रामाण्यं तथान्यतः ।

मिथ्याज्ञप्तिप्रलम्भादेस्तेन वेदविरोधि यत् ॥67॥

न मानमपि वेदानामङ्गीकार्या हि नित्यता ।

न हि धर्मादिसिद्धिः स्यान्नित्यवाक्यं विना भवेत् ॥68॥

अविप्रलम्भस्तज्ज्ञानं तत्कृतत्वादयोपि च ।

कल्प्या गौरवदोषेण पुंवाक्यं ज्ञापकं न तत् ॥69॥

प्रत्यक्षः कस्यचिद्धर्मो वस्तुत्वादिति चोदिते ।

न बुद्धो धर्मदर्शी स्यात् पुंस्त्वादित्यनुमाहतिः ॥70॥

अधर्मवादिनो वाक्यमप्रयोजनमेव हि ।

धर्माभावेपि नो तेन प्रत्यक्षावगतो भवेत् ॥71॥

अतः संशयसम्पत्तौ वाक्यं प्रत्यक्षवत् प्रमा ।

शक्तिश्चैवान्विते स्वार्थे शब्दानामनुभूयते ॥72॥

अतोन्विताभिधायित्वं गौरवं कल्पनेन्यथा ।

न चाशक्त्यभिधायित्वं प्रवृत्तिश्च द्विधान्यथा ॥73॥

एतत्सर्वं तर्कशास्त्रे ब्रह्मतर्के हि विस्तरात् ।

उक्तं विद्यापृथक्त्वात्तु सङ्क्षेपेणात्र सूचितम् ॥74॥

प्रमाणन्यायसच्छिक्षा क्रियते तर्कशास्त्रतः ।

मानन्यायैस्तु तत्सिद्धैर्मीमांसा मेयशोधनम् ॥75॥

ब्रह्मतर्कं च भगवान् स एव कृतवान् प्रभुः ।

पञ्चाशत्कोटिविस्तारान्नारायणतनौ कृतात् ॥76॥

उद्धृत्य पञ्चसाहस्रं कृतवान् बादरायणः ।

अतस्तदर्थं सङ्क्षेपादत इत्यभ्यसूचयत् ॥77॥

यतोनुभवतः सर्वं सिद्धमेतदतोपि च ।

देवैश्च दुर्गमार्थेषु व्यापृतो नातिविस्तृतिम् ॥78॥

चकारैता ह्यवज्ञेया युक्तयः प्रतिपक्षगाः ।

प्रत्यक्षेक्षाक्षमः पक्षः कमेवात्राभिवीक्षते ॥79॥

तस्मादक्षमपक्षत्वात् मोक्षशास्त्रेभ्युपेक्षितः ।

स्वयं भगवता विष्णुबर्‌रह्मेत्येतत्पुरोदितम् ॥80॥

स विष्णुराह हीत्यन्ते देवशास्त्रस्य तेन हि ।

आद्यन्तं देवशास्त्रस्य स्वयं भगवता कृतम् ॥81॥

मध्यं तदाज्ञया पैलशेषाभ्यां कृतमञ्जसा ।

अतस्तत्रैव विष्णुत्वसिद्धेबर्‌रह्मेत्यसूचयत् ॥82॥

दोषारच्छिद्रशब्दानां पर्यायत्वं यतस्ततः ।

गुणा नारा इति ज्ञेयास्तद्वान् नारायणः स्मृतः ॥83॥

ब्रह्मशब्दोपि हि गुणपूर्तिमेव वदत्ययम् ।

अतो नारायणस्यैव जिज्ञासात्र विधीयते ॥84॥

सिद्धत्वात् ब्रह्मशब्दस्य विष्णौ स्पष्टतया श्रुतौ ।

अम्भस्पार इत्युक्तो नारायणपदोदितः ॥85॥

आपो नारा इति ह्याह स एवाप्स्वन्तरीरितः ।

कामतो विधिरुद्रादिपददात्र्या स्वयं श्रिया ॥86॥

योनित्वेनात्मनो विष्णोस्तिष्ठन्तीत्युदितस्य च ।

यस्मिन् देवा अधीत्युक्त्वा समुद्रं स्थानमेव च ॥87॥

नाम चाक्षरमित्येव ऋच इत्युदितं तु यत् ।

यतः प्रसूतेत्युक्त्वा च तदेव ब्रह्म चाब्रवीत् ॥88॥

जन्माधिकरणम्

अन्तस्समुद्रगं विश्वप्रसूतेः कारणं तु यत् ।

सूक्तोपनिषदाद्युक्तं जन्माद्यस्येति लक्ष्यते ॥89॥

सृष्टिः स्थितिश्च संहारो नियतिर्ज्ञानमावृतिः ।

बन्धमोक्षावपि ह्यासु श्रुतिषूक्ता हरेः सदा ॥90॥

यं नामानि विशन्त्यद्धा यो देवानामिति ह्यपि ।

श्रुतेर्नामानि सर्वाणि विष्णोरेव यतस्ततः ॥91॥

अतो न मुख्यतो नाम तदन्यस्य हि कस्यचित् ।

गुणाः श्रुता इति ह्यस्मान्न दोषोर्थः श्रुतेर्भवेत् ॥92॥

प्रीत्या मोक्षपरत्वाच्च तात्पर्यं नैव दूषणे ।

सर्वेषामपि वाक्यानां महातात्पर्यमत्र हि ॥93॥

तद्विरोधे न मानत्वं फलं मुक्तिर्हि वाक्यतः ।

न पुराणादिमानत्वं विरुद्धार्थे श्रुतेर्भवेत् ॥94॥

दर्शनान्तरमूलत्वात् मोहार्थं चाज्ञया हरेः ।

न सर्वनामतान्येषां श्रुतावुक्ता हि कुत्रचित् ॥95॥

अदोषवचनाच्चैव नियमेन हरेः श्रुतौ ।

अज्ञानं पारतन्त्र्यं च प्रलयेभाव एव च ॥96॥

अशक्तिश्चोदितान्येषां सर्वेषामपि च श्रुतौ ।

जन्माद्यस्येति तेनैतद्विष्णोरेव स्वलक्षणम् ॥97॥

अस्योद्भवादिहेतुत्वं साक्षादेव स्वलक्षणम् ।

कृष्णध्यानच्छलेनैव स्वयं भागवतेब्रवीत् ॥98॥

अतो जीवैक्यमपि स निराचक्रे जगद्गुरुः ।

न हि जन्मादिहेतुत्वं जीवस्य जगतो भवेत् ॥99॥

हिताक्रियादिदोषं च वक्ष्यत्येव स्वयं प्रभुः ।

निर्गुणत्वं च तेनैव निषिद्धं प्रभुणा स्वयम् ॥100॥

भेदेनैव तु मुख्यार्थसम्भवे लक्षणा कुतः ।

कथं नित्यगुणस्यास्य स्यादैक्यं गुणहानतः ॥101॥

सदैव गुणवत्त्वेस्य भिन्नं स्यान्निर्गुणं सदा ।

न च मिथ्यागुणत्वं स्यादनिर्वाच्यस्य दूषणात् ॥102॥

निर्गुणत्वं तदा च स्यादासुरत्वं न चान्यथा ।

लक्ष्यलक्षणयोर्भेदोभेदो वा यदि वोभयम् ॥103॥

इति पृष्टे तदैक्यस्य गतिरेव न विद्यते ।

ऐक्याभेदे न शास्त्रेण ज्ञेयं तत्स्वप्रकाशतः ॥104॥

भेदे मिथ्यात्वतो भेदसत्यत्वं स्याद्बलादपि ।

भेदाभेदौ यदि तदा स्यादेव ह्यनवस्थितिः ॥105॥

स्वनिर्वाहकता चेत् स्याद् वाह्यं वाहकमित्यपि ।

पर्यायो भेदवान् वा स्यादनवस्थोभयत्र च ॥106॥

सत्यज्ञानादिकेप्येवं न व्यावृत्त्या प्रयोजनम् ।

व्यावृत्तस्याविशेषत्वे तदखण्डं च खण्डितम् ॥107॥

निर्विशेषत्वमेतेन मूकोहमितिवद् भवेत् ।

अभिन्नेपि विशेषोयं बलादापतति ह्यतः ॥108॥

विशेषतद्वतोश्चैव स्वनिर्वाहकता भवेत् ।

भेदहीने त्वपर्यायशब्दान्तरनियामकः ॥109॥

विशेषो नाम कथितः सोस्ति वस्तुष्वशेषतः ।

विशेषास्तेप्यनन्ताश्च परस्परविशेषिणः ॥110॥

स्वनिर्वाहकतायुक्ताः सन्ति वस्तुष्वशेषतः ।

अतोनन्तगुणं ब्रह्म निर्भेदमपि भण्यते ॥111॥

एवं धर्मानिति श्रुत्या तदभेदोप्युदीर्यते ।

शास्त्रयोनित्वाधिकरणम्

शैवाद्यागमसम्प्राप्तदृष्टगेन फलेन तु ॥112॥

तद्वाक्योपमयान्यच्च प्रमाणत्वेनुमीयते ।

ईशवाक्यत्वतः इति चेत्तद्गव्यभिचारिणा ॥113॥

अप्रामाण्यानुमा च स्यात् न पृथक् चानुमेश्वरे ।

पुंस्त्वहेतुबलादेव पूर्वोक्तेनैव वर्त्मना ॥114॥

शास्त्रयोनित्वमेतेन कारणस्य बलाद्भवेत् ।

नावेदवित् न तर्केण मतिरित्यादिवाक्यतः ॥115॥

तर्को ज्ञापयितुं शक्तो नेशितारं कथञ्चन ।

वनकृत्त्वादिरूपेण पक्षभूतस्य चेशितुः ॥116॥

किञ्चिज्ज्ञत्वं हि पुंस्त्वेन शक्यं साधयितुं सुखम् ।

वृक्षकृन्नाखिलं वृक्षं वेत्ति पुंस्त्वाद्धि चैत्रवत् ॥117॥

इत्याद्यनुमया स्पर्धि नानुमानं परेशितुः ।

शक्तं विज्ञापने चातिप्रसङ्गोनुमयेदृशा ॥118॥

वस्तुत्वात् तुरगः श?ृङ्गी पुष्पवत् खं सुतैर्युता ।

चित्रिणी च रसः षष्ठो रसत्वात् सोत्तरो भवेत् ॥119॥

उपक्रमादिलिङ्गेभ्यो नान्या स्यादनुमा ततः ।

समन्वयाधिकरणम्

त एवान्वयनामानः तैः सम्यक् प्रविचारिते ॥120॥

मुख्यार्थो भगवान् विष्णुः सर्वशास्त्रस्य नापरः ।

ईक्षत्यधिकरणम्

ईक्षणीयत्वतो विष्णुर्वाच्य एव न चान्यथा ॥121॥

लक्ष्यत्वं क्वापि दृष्टं हि किं तदित्यनवस्थितिः ।

माधुर्यादिविशेषाश्च तच्छब्दैरुदिताः सदा ॥122॥

वाक्यार्थोपि हि वाक्यार्थशब्देनैवोदितो भवेत् ।

नावाच्यं तेन किञ्चित् स्यात् यत इत्यादिकैर्वदन् ॥123॥

अवाच्यत्वं कथं ब्रूयान्मूकोहमितिवत् सुधीः ।

येन लक्ष्यमिति प्रोक्तं लक्ष्यशब्देन सोवदत् ॥124॥

एकस्यापि हि शब्दस्य गौणार्थस्वीकृतौ सताम् ।

महती जायते लज्जा यत्र तत्राखिला रवाः ॥125॥

अमुख्यार्था इति वदन्यस्तन्मार्गानुवर्तिनाम् ।

कथं न जायते लज्जा वक्तुं शाब्दत्वमात्मनः ॥126॥

आत्मब्रह्मादयः शब्दाः साक्षात् पूर्णाभिधायिनः ।

जन्मादिकारणं ब्रह्म लक्षितं च यदा तदा ॥127॥

वन्ध्यापुत्रोपमं मायाशबलं वाच्यमित्यपि ।

कल्पयित्वा विना मानं लक्ष्यं शुद्धं वदन् पदैः ॥128॥

आत्मशब्दोदितस्यैव ज्ञानं मुक्तावसाधयन् ।

आह श्रुतपरित्यागः स्याच्चास्याश्रुतकल्पना ॥129॥

स्यात् सर्वत्र च यत्रैकमपि लोको जुगुप्सते ।

नियमेनोभयं स्याद्धि यस्य स्वपरयोर्मते ॥130॥

अलङ्कृतः सदैवायं दुर्घटैरेव भूषणैः ।

अन्धन्तमो नित्यदुःखं तस्य स्यात् वसनद्वयम् ॥131॥

अनन्दा नाम ते लोका अन्धेन तमसा वृताः ।

तांस्ते प्रेत्याभिगच्छन्ति येविद्वांसो बुधो जनाः ॥132॥

असुर्या नाम ते लोका अन्धेन तमसा वृताः ।

तांस्ते प्रेत्याभिगच्छन्ति ये के चात्महनो जनाः ॥133॥

इत्यादिश्रुतयो मानं शतशोत्र समन्ततः ।

हेयत्वावचनाच्चैव नात्मा गौणः श्रुतौ श्रुतः ॥134॥

तमेवैकं जानथान्या वाचो मुञ्चथ चेति ह ।

उक्त आत्मा कथं गौणो हेयपक्षे ह्यसौ श्रुतः ॥135॥

परिवारतया ग्राह्या अपि हेयाः प्रधानतः ।

पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥136॥

इति स्वस्यैव पूर्णस्य पूर्णेप्यय उदाहृतः ।

कथं मायाव्यवच्छिन्नः पूर्णो मुख्यतया भवेत् ॥137॥

पदं च निर्गुण इति कथं गौणं वदिष्यति ।

गुणाभावोपलक्ष्यं चेत् पदं तदपि वाचकम् ॥138॥

अतोनवस्थितिमुखसर्वदोषमहास्पदम् ।

कथमेतन्मतं सद्भिराद्रियेत विचक्षणैः ॥139॥

न साङ्ख्यनिराकृत्यै सूत्राण्येतान्यचीक्लृपत् ।

भगवान्न ह्यशब्दत्वं प्रधानेङ्गीकरोत्यसौ ॥140॥

समन्वये प्रतिज्ञाते शब्दगोचरतैव हि ।

प्रथमप्रतिपाद्या स्यात् तदभावे कुतोन्वयः ॥141॥

कथं च लक्षणावादी ब्रूयाद् ब्रह्मसमन्वयम् ।

योसौ शब्दस्य मुख्यार्थस्तत्रैव स्यात् समन्वयः ॥142॥

जन्मादिकारणे साक्षादाह देवः समन्वयम् ।

उक्तं तदेव जिज्ञास्यं क्वावकाशोत्र निर्गुणे ॥143॥

कथं चासम्भवस्तस्य मुख्यार्थस्य निराकृतौ ।

मानेन केन विज्ञेयमवाच्याज्ञेयनिर्गुणम् ॥144॥

अमेयं चेन्न शास्त्रस्य तत्र वृत्तिः कथञ्चन ।

तस्माच्छास्त्रेण जिज्ञास्यमस्मदीयं गुणार्णवम् ॥145॥

वासुदेवाख्यमद्वन्द्वं परं ब्रह्माखलित्तमम् ।

विज्ञेयवाच्यलक्ष्यत्वपूर्वाशेषविशेषतः ॥146॥

निर्गतं मनसो वाचो यदि तत्स्यादगोचरम् ।

अस्तु तन्मा वदेद्वादी न चास्मच्छास्त्रगं तु तत् ॥147॥

अवाच्यं वाच्यमित्युक्त्वा किमित्युन्मत्तवन्मृषा ।

अस्मच्छास्त्रस्य चौर्याय यतते स्वोक्तिदूषकः ॥148॥

जन्मादिकारणं यत्तत् साक्षान्नारायणाभिधम् ।

वदन्ति श्रुतयो ब्रह्म शास्त्रं चैतत्तदर्थतः ॥149॥

प्रवृत्तमस्त्ववाच्यं ते नैवं ब्रूयाः कथञ्चन ।

सर्वशब्दैरवाच्यं तदुक्त्वा तद्विषयं पुनः ॥150॥

शास्त्रं वदन्तमुन्मत्तं कथं लोको न वारयेत् ।

मा वदो मा विजानीहि त्यजास्मच्छास्त्रचोरताम् ॥151॥

वयं त्वा श्रुतियुक्तिभ्यां बध्वास्मच्छास्त्रमञ्जसा ।

विचारयामः श्रुतिभिर्युक्तिभिश्चैव सादरम् ॥152॥

अद्भुतत्वादवाच्यं तदतर्क्याज्ञेयमेव च ।

अनन्तगुणपूर्णत्वादित्यूदे पैङ्गिनां श्रुतिः ॥153॥

अवाच्यमिति लोकोपि वक्त्याश्चर्यतमं भुवि ।

आनन्दमयाधिकरणम्

एवं शास्त्रवगम्यत्वे विभागेन समन्वयम् ॥154॥

आनन्दमय इत्यादिनाध्यायेन वदत्यजः ।

तत्रान्यत्र प्रसिद्धानां विष्णावेव समन्वयम् ॥155॥

शब्दानां प्रथमे पादे गुणिसामान्यवाचिनाम् ।

गुणवाचिनां च प्रथममाह देवः समन्वयम् ॥156॥

समुद्रशायिनं सर्वप्रसूतिप्रभवं श्रुतिः ।

तदेव ब्रह्म परमं इति सावधृतिर्जगौ ॥157॥

यतोतो ब्रह्मशब्दस्य तत्रैव नियतत्वतः ।

येन्नं ब्रह्मेत्यादिरूपादभ्यासात् तैत्तिरीयके ॥158॥

अन्यासु चैतद्रूपासु शाखास्वपि सहस्रशः ।

आनन्दमय इत्याद्यैः शब्दैर्वाच्यो हरिः स्वयम् ॥159॥

उपलक्षणत्वं शब्दानामानन्दमयपूर्विणाम् ।

सूत्रस्याल्पाक्षरत्वेन सर्वशाखाविनिर्णये ॥160॥

पुनश्च प्रापकाद्धेतोस्तत्राधिकरणान्तरम् ।

सर्वे वेदा आमनन्ति यत्पदन्त्विति हि श्रुतिः ॥161॥

आनन्दमयरूपे तु ब्रह्मणः पुच्छतोक्तितः ।

समस्ताब्रह्मताप्राप्तेरानन्दमयनाम हि ॥162॥

ब्रह्मशब्दस्य चाभ्यासात् पञ्चरूपादिषु स्फुटम् ।

ब्रह्मतावयवेपि स्यात् तथावयविनि स्वतः ॥163॥

यथैव कृष्णकेशस्य कृष्णस्य ब्रह्मताखिला ।

दर्शिता चैव पार्थाय निःसीमा शक्तयोस्य हि ॥164॥

ऋतं सत्यं परं ब्रह्म पुरुषं कृष्णपिङ्गलम् ।

विष्ण्वाख्यमुक्तमन्यत्र ह्यूर्ध्वरेतं च तत्प्रति ॥165॥

विरूपाक्षाख्यमपरं ब्रह्मोक्तं तद्व्रते स्थितम् ।

समानाधिकृतत्वं चेदुत्तरं नीललोहितम् ॥166॥

कृष्णपिङ्गलरूपेण पुनरुक्तं भविष्यति ।

ब्रह्माधिपतिरित्यत्र तापनीयश्रुतौ परः ॥167॥

स्वरितब्रह्मशब्दान्तं बहुव्रीहित्वमेष्यति ।

स्वाहेन्द्रशत्रुर्वर्धस्व यद्बहुव्रीहितामगात् ॥168॥

तस्मादस्येन्द्र एवाभूच्छत्रुरित्युत्तरश्रुतेः ।

पूर्वान्तस्वरिते पुंसोर्बहुव्रीहित्वमेष्यति ॥169॥

महाव्याकरणे सूत्रमिति स्वरविनिर्णये ।

ऋतं सत्यं परं ब्रह्मेत्याद्युद्देश्यद्वितीयका ॥170॥

विभक्तिरूर्ध्वरेतादिः प्रथमा रुद्रगोचरा ।

तस्माद्विष्णुं परं ब्रह्म प्रति रुद्रो व्रते स्थितः ॥171॥

ऊर्ध्वरेता इति ह्येव श्रुत्यर्थोवसितो भवेत् ।

ऋतं सत्यं परं ब्रह्म प्रति विष्णुं सदाशिवः ॥172॥

ऊर्ध्वरेता ध्यायति ह शङ्करो नीललोहितः ।

इत्यर्थमेतमेवाह नीलग्रीवश्रुतिः परा ॥173॥

आथर्वणी परं ब्रह्म तस्मादेको हरिः श्रुतौ ।

तदेवर्तमिति प्राह कथमेवान्यथा श्रुतिः ॥174॥

अवधारयन्ती तस्यैव ह्यृतत्वादिकमञ्जसा ।

एको नारायण आसीन्न ब्रह्मा न च शङ्करः ॥175॥

वासुदेवोग्र एवासीन्न ब्रह्मा न च शङ्करः ।

नेन्द्रसूर्यौ न च गुहो न सोमो न विनायकः ॥176॥

इत्यादिवाक्यतो विष्णोरुत्पत्तिरवतारगा ।

मुख्यं ब्रह्म हरिस्तस्मात् प्रस्तावः परमित्यपि ॥177॥

मुख्यब्रह्मग्रहे युक्ते नामुख्यं युज्यते क्वचित् ।

असम्भवे हि मुख्यस्य गौणार्थाङ्गीकृतिर्भवेत् ॥178॥

प्राचुर्यार्थाश्च मयटः सर्वेत्र प्रतिपादिताः ।

भोग्यत्वमत्र चाद्यत्वमुपजीव्यतया हरेः ॥179॥

महाभोक्ता महाभोग्य इत्यर्थोन्नमये भवेत् ।

महाप्राणो महाबोधो महाविज्ञानवानपि ॥180॥

विशेषसामान्यतया विज्ञानं मन इत्यपि ।

एकस्य ज्ञानरूपस्य हरेरुक्तिर्विभागतः ॥181॥

अभेदेपि विशेषेणैवान्य इत्युदितो हरिः ।

भेदशब्दा विशेषं तु हरावन्यत्र भिन्नताम् ॥182॥

ब्रूयुर्हरेर्जीवजडैरपि भेदं हि मुख्यतः ।

ब्रह्मतर्कवचोप्येवं अत एकः स पञ्चधा ॥183॥

उक्तोन्नमय इत्यादि भृगोश्चैतद्वदिष्यति ।

प्राप्यत्वेन मयट्प्रोक्तेर्न तत्राप्यन्यदुच्यते ॥184॥

प्रचुरान्नादिरेवातो ह्यन्नमन्नमयेत्यपि ।

उच्यते ह्यविशेषेण नान्यत् किञ्चिदिहोच्यते ॥185॥

महानन्दत्व एवास्य हेतुः कोन्यादिति स्फुटम् ।

उक्तः श्रुत्यन्तरे यस्मात् सुखं लब्ध्वा करोत्ययम् ॥186॥

करोति नासुखी भूमा सुखं नाल्पे सुखं भवेत् ।

इत्युक्तं यत्प्रवृत्तिश्च नृत्तगानादिका सुखात् ॥187॥

दुखाद्रोदादिका चैव सर्वकर्तृत्वतोस्य च ।

सर्वशक्तेर्न दुःखं स्यादतः केवललीलया ॥188॥

प्रवर्तको न चेदेष प्राण्यादन्यच्च कः पुमान् ।

ब्रह्मवित्परमाप्नोतीति यत्प्रथमसूचितम् ॥189॥

तदेव मन्त्रवर्णेन सत्यं ज्ञानमनन्तवत् ।

लक्षितं तत्र सत्यत्वं सृष्ट्यान्नप्राणयोरपि ॥190॥

उक्तं ज्ञानं तु मनसा विज्ञानेनाप्युदीरितम् ।

अनन्तत्वं तथानन्दमयवाचाप्युदाहृतम् ॥191॥

सद्भावं यापयेद्यस्मात् सत्यं तत्तेन कथ्यते ।

इति सृष्टिरिह प्रोक्ता जगत्सद्भावयापकम् ॥192॥

ब्रह्मेति स्थापनायैव सत्त्वं जीवनमेव च ।

विशीर्णता च सत्त्वं स्यात् सन्नमित्याहुरेव यत् ॥193॥

अतोद्यतात्तृतान्नत्वं सत्यशब्दार्थ एव हि ।

प्राणं देवा अनुप्राणन्ति मनुष्या पशवश्च ये ॥194॥

आयुः प्राणो हि भूतानामिति यद्गतिजीवने ।

उक्ते सदिति धात्वर्थो गतिश्चातो हि सत्यता ॥195॥

प्राणत्वमवबोधार्थो मनुधातुः प्रकीर्तितः ।

नाल्पे सुखमिति प्रोक्त्यैवानन्दमयतोक्तितः ॥196॥

अनन्तत्वं सुनिर्णीतं पूर्णानन्दो हि नाल्पके ।

अतो हि मन्त्रवर्णोक्तविस्तृतिस्तु समस्तया ॥197॥

क्रियते परया यस्मात् इतरोत्र न कथ्यते ।

पुरुषं वेत्ति यो मुच्येत् नान्यः पन्था हि विद्यते ॥198॥

इति श्रुतेरन्यवेदी कथं मुक्तिं प्रयास्यति ।

पुरुषः पर आत्माजो ब्रह्म नारायणः प्रभुः ॥199॥

महानानन्द उद्विष्णुर्भग ओम इतीर्यते ।

स्वयं नारायणो देवो नान्यस्यैतानि कस्यचित् ॥200॥

तस्मादोमित्युदाहृत्य यज्ञदानादि कुर्वते ।

सूक्तेन पौरुषेणैनं यजन्त्यध्यात्मकोविदाः ॥201॥

इति पैङ्गिश्रुतिस्तेन नान्यज्ञानाद्विमुच्यते ।

ब्रह्मशब्दोदिते तस्मिन्नात्मशब्दं प्रयुज्य च ॥202॥

तस्मादाकाशसृष्टिं च प्रोवाचात्र चतुर्विधाम् ।

भूतं भूताभिमानी च तद्देहोन्तर्नियामकः ॥203॥

हरिश्चाकाशशब्दोक्तो मुख्यतो हरिरेव च ।

आ समन्तात् काशते यदाकाशो मुख्यतो हरिः ॥204॥

बलज्ञानस्वरूपत्वाद्वायुरग्निरगं नयन् ।

आप आपालनाच्चैव पृथिवी प्रथितो यतः ॥205॥

उष्टानामाश्रयत्वेन स एवौषधिनामकः ।

ओषधीषु स्थितो विष्णुः क्षुधितैराश्रितो भवेत् ॥206॥

पुरि शेते यतः सोथ पुरुषश्चेति गीयते ।

क्रियाप्रवर्तकत्वेन प्रादुर्भावो हरेर्जनिः ॥207॥

आकाशादिषु नान्योस्ति ह्यभिमानोभिमानिनः ।

अभिमानिशरीरस्य साक्षाद्भूतस्य चोद्भवः ॥208॥

एवं देहादिपर्यन्तमागतं हरिमेव तु ।

परामृशति तस्यैव पञ्चरूपत्ववित्तये ॥209॥

त्यक्त्वा भूतादिकं सर्वं स वा एष इति श्रुतिः ।

स इत्यात्मपदोद्दिष्ट एष जीवशरीरगः ॥210॥

सारान्नमय एवायं न लोकान्नमयः प्रभुः ।

इति तं रसशब्देन विशिनष्टि शरीरगम् ॥211॥

इदमित्येव निर्देशो वस्त्रप्रावृतवद्विभोः ।

शिर आदेर्भवेज्जीवशिर आदौ व्यवस्थितेः ॥212॥

तं विदित्वास्य मुक्तिः स्यान्नान्यज्ञानात् कथञ्चन ।

आदित्ये पुरुषे चायमिति भेदोपदेशतः ॥213॥

नास्याभेदोस्ति जीवेन नानुमा कामचारिणी ।

विमतानि शरीराणि मद्भोगायतानानि यत् ॥214॥

शरीराणीत्यादिका तु तत्त्वज्ञाने ह्यपेक्षते ।

प्रत्यक्षादिविरुद्धत्वादक्षागमभयोज्झिता ॥215॥

अनुमा कामवृत्ता हि कुत्र नावसरं व्रजेत् ।

जड आत्मैव वस्तुत्वात् प्रमेयत्वाज्जडं चितिः ॥216॥

घन आकाश इत्याद्या वार्यन्ते केन हेतुना ।

न जीवभेदसूत्राणां शङ्क्यात्र पुनरुक्तता ॥217॥

वाक्यान्तरद्योतकत्वात् पृथगित्यत्र पूर्णता ।

योगमन्नमयाद्यैर्यत् फलत्वेनास्य शंसति ॥218॥

स्थानद्वयेप्यतः कोशा एत इत्यतिसाहसम् ।

उपसङ्क्रमणं चैव द्वितीयोद्देशितं प्रति ॥219॥

अतिक्रमं वदन्तं तमुपशब्दो निवारयेत् ।

अश्रुतस्यातिशब्दस्य स्थानं दद्यात् कथं पुनः ॥220॥

श्रुताश्रुतपरित्यागकल्पने विगतह्रियाम् ।

मृतावेव परित्यागः कृतो ह्यन्नमयस्य च ॥221॥

येन्नं ब्रह्मेत्याद्युपासां सामानाधिकरण्यतः ।

उक्त्वा पञ्चस्वरूपाणां पुनस्तत्प्राप्तिवादिनी ॥222॥

स्थानद्वयगता वेदवाणी तदपलापिनाम् ।

तमसोन्यत्र संस्थानं कथमेव सहेत सा ॥223॥

अधीहि भगवो ब्रह्मेत्युक्तोन्नप्राणपूर्वकम् ।

आह ब्रह्म कथं तन्न द्वारं तदितिवादिनः ॥224॥

उपसत्तिं कथं विद्युरुपसन्नाय हि त्रिशः ।

वक्तव्यं ब्रह्म गुरुणा चतुर्वारमथापि वा ॥225॥

सकृद्वेत्यागमा ब्रूयुः सम्प्रदायविदोपि च ।

तद्यत्किञ्चित् कथं ब्रूयादुपसन्नाय दिक्पतिः ॥226॥

न वदेत् ब्रह्म च कथं मायावी न हि वारिराट् ।

चष्ट इत्येव तच्चक्षुः श्रवणाच्छ्रोत्रमुच्यते ॥227॥

वचनादेव वाग् ब्रह्म सृष्टिस्थित्यादिकारणम् ।

तच्च वाधूलशाखायामष्टरूपमुदाहृतम् ॥228॥

विज्ञानानन्दसहितं पृथक् सृष्ट्यादलिक्षणैः ।

आवापोद्वापतः शाखा यत आहुः परं पदम् ॥229॥

यतो भूतानि जायन्त इत्याद्यैर्लक्षणैः स्वयम् ।

लक्षितं गुरुणा पश्चात् तपसैवापरोक्षतः ॥230॥

दृष्ट्वैकैकस्वरूपं तु समस्तोक्तानुदर्शनम् ।

इच्छताज्ञां गुरोः प्राप्य तपसैवापरोक्षितम् ॥231॥

अब्रह्मेत्येव वदतां श्रुताहान्यश्रुतग्रहौ ।

साक्षाल्लक्षणतां प्राप्ताविति लज्जा तदुक्तिषु ॥232॥

समीपे सहभोगस्य मुक्तित्वेनोक्तितोसकृत् ।

भेदो जीवेशयोर्मिथ्येत्येव मिथ्या स्वयं भवेत् ॥233॥

एतेन मयटश्चैव द्वैविध्येनार्थकल्पनात् ।

तदन्येषां मतमपि सत्संसत्सु न भासते ॥234॥

अतो नारायणो देवो निःशेषगुणवाचकैः ।

गुणिसामान्यवचनैरपि मुख्यतयोदितः ॥235॥

अध्यात्मगैश्च प्राणाद्यैस्तथैव ह्यधिभूतगैः ।

अन्नादिशब्दैर्भगवानेको मुख्यतयोदितः ॥236॥

जन्माद्यस्येति सूत्रेण गुणसर्वस्वसिद्धये ।

ब्रह्मणो लक्षणं प्रोक्तं शास्त्रमूलं यतस्ततः ॥237॥

अन्वयः सर्वशब्दानां गुणसर्वस्ववेदकः ।

शब्दप्रवृत्तिहेतूनां तस्मिन् मुख्यसमन्वयात् ॥238॥

अन्यार्थेष्वल्पताहेतोस्तन्निमित्तत्वतस्तथा ।

तद्वाचकत्वं शब्दानां बहुलातिप्रयोगतः ॥239॥

रूढमित्येव साध्यं स्याद्रूढिर्हि द्विविधा मता ।

अविद्वद्विद्वदाप्त्यैव मुख्या हि विदुषां तु सा ॥240॥

विद्वद्रूढिर्वैदिका स्यात् सा योगादेव लभ्यते ।

तस्मान्मुख्यार्थता विष्णोरिति कृत्वा हृदि प्रभुः ॥241॥

समन्वयं साधयति.........।

अन्तस्थत्वाधिकरणम्

............ देवानां तत्र शक्तताम् ।

आशङ्क्य तत्र रूढिं च तच्छब्दानामपि स्वयम् ॥242॥

समुद्रान्तस्थितत्वाद्यैस्तद्धर्मैर्विष्णुरूढताम् ।

साधयित्वाभिदां तैश्च पुनरेव न्यावारयत् ॥243॥

आकाशाधिकरणम्

चेष्टा हि चेतनानां या सा भवेत् तत्प्रसादतः ।

अचेतनस्वभावस्तु विवरादिः कथं ततः ॥244॥

इति शङ्कानिवृत्यर्थं आकाश इति नाम च ।

परतोपि वरीयस्त्व पूर्वल्लिङ्गाद्धरेर्भवेत् ॥245॥

"नभो ददाति श्वसतां मार्गं यन्नियमाददः ।

' इत्यादिवाक्यैः...............॥

प्राणाधिकरणम्

.............अध्यात्ममन्वयव्यतिरेकतः ॥246॥

प्राणादिहेतुतादृष्टेः अतिदेशो हि तादृशः ।

लिङ्गं बलवदेव स्यात् प्रेरकोस्यापि यद्धरिः ॥247॥

गायत्र्यधिकरणम्

नित्यत्वादेव शब्दस्य तत्स्वभावः कथं हरेः ।

कथं प्रसिद्धबहुलशब्दानामन्यथार्थता ॥248॥

इति चेत् तद्धरेरेव बाहुल्याच्छ्रुतिलिङ्गयोः ।

तादृशत्वाच्च तच्छक्तेः ............॥

अन्तिमप्राणाधिकरणम्

.........बाहुल्ये श्रुतिलिङ्गयोः ॥249॥

अन्यस्य मुख्यवाच्यत्वमिति तन्नात्रगस्य हि ।

विष्णोरेव तु लिङ्गानि प्राणस्थानि तु सर्वशः ॥250॥

प्राणसंवादपूर्वाणि मुख्यतो जीवगतानि च ।

अभ्यार्चच्छतवर्षाणि प्राणवंशत्वमित्यपि ॥251॥

तस्मादन्यत्रगैः शब्दैरुक्तन्यायैः समन्ततः ।

एको नारायणो देवो भण्यते नात्र संशयः ॥252॥

वासुदेवादिरूपेण चतुर्मूतिश्च सर्वशः ।

अथवा पञ्चमूतिः स प्रोक्तोधिकरणं प्रति ॥253॥

प्रतिसूत्रं प्रतिपदं प्रत्यक्षरमथापि वा ।

तैस्तैर्युक्तिश्रुतिन्यायविशेषैर्योग्यता यथा ॥254॥

बृहत्तन्त्रप्रमाणेन बह्वर्थमपि सङ्ग्रहात् ।

उच्यते नरबुद्धीनामपि किञ्चिद्ग्रहार्थतः ॥255॥

ग्रन्थोयमपि बह्वर्थो भाष्यं चात्यर्थविस्तरम् ।

बहुज्ञा एव जानन्ति विशेषेणार्थमेतयोः ।

तस्मान्महागुणो विष्णुर्नाम्नामपुनरुक्तितः ॥256॥

इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते ब्रह्मसूत्रानुव्याख्याने प्रथमाध्यायस्य प्रथमः पादः ॥

द्वितीयः पादः

सर्वगतत्वाधिकरणम्

लिङ्गात्मकानां शब्दानां वृत्तिर्नारायणे परे ।

चिन्त्यते सर्वगत्वं तु प्रथमं प्रविचार्यते ॥1॥

तत्र तत्र स्थितो विष्णुस्तत्तच्छक्तिप्रबोधकः ।

दूरतोप्यतिशक्तः स लीलया केवलं प्रभुः ॥2॥

इति ज्ञापयितुं कर्मकर्त्रोरुत्सर्गतो भिदा ।

अभेदोपि विशेषे स्याद्बली सोप्यनपोदितः ॥3॥

एतद्भावाभिधं लिङ्गं क्रियालिङ्गे ततः परम् ।

अन्तर्याम्यन्तरश्चेति क्रियाभावाख्यमुच्यते ॥4॥

अदृश्यत्वाद्यभावाख्यं श्रुतिर्लिङ्गाधिका परा ॥

अत्तृत्वाधिकरणम्

अनित्यत्वात् क्रियाणां तु कथमेव स्वरूपता ।

इति चेत् स विशेषोपि क्रियाशक्त्यात्मना स्थिरः ॥6॥

शक्तिता व्यक्तिता चेति विशेषोपि विशेषवान् ।

अभिन्नोपि क्रियादिश्च स्वभाव इति हि श्रुतिः ॥7॥

ज्ञानं नित्यं क्रिया नित्या बलं शक्तिः परात्मनः ।

नित्यानन्दोव्ययः पूर्णो भगवान् विष्णुरच्युतः ॥8॥

इति पैङ्गिश्रुतिश्चाह शक्तिसद्भाव एव तु ।

क्रियादिनित्यता ज्ञेया तदन्यत्र त्वनित्यता ॥9॥

इति सत्तत्ववचनं........... ।

गुहाधिकरणम्

........ द्वित्वं चैकस्य युज्यते ।

यः सेतुरिति चैकत्ववचनेन विशेषणात् ॥10॥

अन्तरधिकरणम्

अन्तःस्थित्वा रमणकृदन्तरः समुदाहृतः ।

रमणं चात्मशब्देनादेयं मातीति चोच्यते ॥11॥

विशिष्टसुखवत्वाच्च ब्रह्मत्वं च विशिष्टता ।

अन्योन्यनियतिश्चेशनियमे नान्यथा भवेत् ॥12॥

चेतनानां विशेषो यः स्वभावोपीश्वरार्पितः ।

अन्योन्यनियमे तस्मादनवस्थित्यसम्भवौ ॥13॥

ईश्वरश्चेन्नियन्ता स्यात् स एव प्रथमागतः ।

किमित्यपोद्यते कस्मात् वृथावस्थितिकल्पना ॥14॥

दोषवत्येव तस्मात् सा नैव कार्या कथञ्चन ॥

अन्तर्याम्यधिकरणम्

रमणं नातियत्नस्य विक्षेपादेव युज्यते ॥15॥

इति चेत्सर्वनियमो यस्य कस्मान्न शक्यते ।

स्वात्मनानियतं वस्तु प्रतीपं ह्यात्मनो भवेत् ॥16॥

स्वाधीनसत्ताशक्यादि कथमात्मप्रतीपकम् ।

अदृश्यत्वाधिकरणम्

गुणक्रियादयो भावा यदि वा स्युरभेदिनः ॥17॥

अभेदोभावधर्माणां ब्रह्मणा युज्यते कथम् ।

नाभावो भाव इति च विशेषः प्रायशो भवेत् ॥18॥

अतद्भावोन्यता चेति न विशेषोस्ति कश्चन ।

दोषाभावो गुण इति प्रसिद्धो लौकिकेष्वपि ॥19॥

अदृश्यत्वादिकांस्तस्माद् गुणानाह स्वयं प्रभुः ।

भावाभावविरोधोपि न तु सर्वत्र विद्यते ॥20॥

तदभावो हि तद्भावविरोधी न ततोपरः ।

पृथक्त्वाभावतद्रूपान्भेदांस्त्रीन् कल्पयन्ति चेत् ॥21॥

कल्पनागौरवाद्यास्तु दोषास्तत्र विरोधिनः ।

पृथक्त्वान्यत्वभेदास्तु पर्यायेणैव लौकिकैः ॥22॥

व्यवह्रियन्ते सततं वैदिकैरपि सर्वशः ।

दृष्टहानिरदृष्टस्य कल्पनेत्येव दूषणम् ॥23॥

यदा तदधिको दोषो विद्यते को नु वादिनाम् ।

भावाभावस्वरूपास्तु विशेषा एव वस्तुनः ॥24॥

अभिन्ना एव सङ्ग्राह्या व्यवहारप्रसिद्धये ।

यथैकः समवायोपि भेदाभेदौ च वस्तुनि ॥25॥

अङ्गीकार्या विशेषेण स्थानेषु व्यवहर्तृभिः ।

अखण्डवादिनोपि स्यात् विशेषोनिच्छतोप्यसौ ॥26॥

व्यावृत्ते निविशेषे तु किं व्यावर्त्यबहुत्वतः ।

बहुलिङ्गसमायुक्तैर्बहुभी रूढनामभिः ॥27॥

प्रसिद्धैरन्यगत्वेन वाच्यः साक्षाज्जनार्दनः ।

वैश्वानरादयः शब्दा अपि तद्वाचिनस्ततः ॥28॥

तानि लिङ्गानि ते शब्दा अपि तद्गा हि सर्वशः ।

बहुलाप्यज्ञरूढिस्तत्प्राज्ञरूढिं न बाधते ॥29॥

इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते ब्रह्मसूत्रानुव्याख्याने प्रथमाध्यायस्य द्वितीयः पादः ॥

तृतीयः पादः

तत्रान्यत्र प्रसिद्धानां लिङ्गानाम्नां पुनर्हरिः ।

विशेषान्मुख्यतो वृत्तिं स्वस्मिन्नेवात्र वक्त्यजः ॥1॥

द्युभ्वाद्यधिकरणम्

विष्णावेवात्मशब्दस्य रूढत्वान्न शिवादिकान् ।

श्रुतिर्वक्त्यखलिशत्वात् .............॥

द्युभ्वाद्यधिकरणम्

...............भूमा विष्णुः सुखाधिकः ॥2॥

अक्षराधिकरणम्

अतो विरुद्धवद्भातमपि व्याख्याय तत्त्वतः ।

योजनीयं हरौ वाक्यं विरुद्धैर्लाःक्षणैर्युतम् ॥3॥

ब्रह्मैव तानि लिङ्गानि तदन्यत्र त्वसन्त्यपि ।

अविरोधेन गोविन्दे सन्त्यस्थूलादिकान्यपि ॥4॥

अन्यवस्तुस्वभावानां स्थौल्यादीनामपाकृतिम् ।

नारायणे श्रुतिर्वक्ति न तु तस्यास्वभावताम् ॥5॥

सर्वधर्मा सर्वनामा सर्वकर्मा गुणाः श्रुताः ।

दोषाः श्रुताश्च नेत्याद्याः प्रमाणं श्रुतिरत्र च ॥6॥

वामनाधिकरणम्

लिङ्गं साधारणं शब्दौ स्थानं लिङ्गमनुग्रहः ।

पुनः शब्दा लिङ्गशब्दौ विचायर् द्विःस्थिता इह ॥7॥

बाहुल्यं लिङ्गशब्दानामनुक्तिश्च विरुद्धता ।

अदृष्टिरन्वयाभावो विपरीतश्रुतिभ्रमः ॥8॥

लिङ्गावकाशराहित्यभ्रमस्तादृग्द्वयं तथा ।

बहुतादृक्त्वमुक्तस्य विरोधोर्थात् तथागतिः ॥9॥

समस्तमेतदित्यत्र पूर्वपक्षेषु युक्तयः ।

ता एव बलवत्यस्तु गत्यन्तरविवर्जिताः ॥10॥

सिद्धान्तयुक्तयो ज्ञेया दृश्यन्ते ताश्च सर्वशः ।

मुक्तोपसृप्यता प्राणादाधिक्यं सर्वतस्तथा ॥11॥

वैलक्ष्ण्यं स्वभावस्य प्रेक्षापूर्वा क्रिया तथा ।

अरस्य ण्यस्य चेशत्वं सूर्याद्यनुकृतिस्तथा ॥12॥

वामनाख्या सर्वकम्पस्तच्छब्दानन्यसिद्धता ।

अनामरूपता भेदस्योपजीव्यप्रमाणता ॥13॥

सर्वैश्वर्यादिकाद्यास्ता वेदेशेन प्रदर्शिताः ।

अधिकारश्च तद्धानिः प्रसङ्गादेव चिन्तितौ ॥14॥

देवताधिकरणम्

तत्फलाय विधिः सिद्धे चोपासाया निराकृतः ।

यतो जैमिनिनान्यार्थमसिद्धेर्थे विधिस्तथा ॥15॥

विद्याधिराजस्य मतमविरोधस्तयोस्ततः ।

मोक्षे फलविशेषोस्ति न च सर्वं प्रकाशते ॥16॥

सर्वदा तेन देवानामपि युक्ता ह्युपासना ।

नित्यं वृद्धिक्षयापेतं विष्णोः पूर्णं तु वेदनम् ॥17॥

स्पष्टातिस्पष्टविशदं ब्रह्मणोशेषवस्तुगम् ।

अन्येषां क्रमशो ज्ञानं मितवस्तुगतं सदा ॥18॥

इत्यादयो विशेषास्तु सदा विद्यापतेर्हृदि ।

जैमिन्याद्यास्तु सामान्यवेत्तृत्वात् तत्तथावदन् ।

विद्येशमतमेतस्मान्नैव सद्भिर्विरुध्यते ॥19॥

इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते ब्रह्मसूत्रानुव्याख्याने प्रथमाध्यायस्य तृतीयः पादः ॥

चतुर्थः पादः

।आनुमानिकाधिकरणम्

दुःखिबद्धावराद्यास्तु तदधीनत्वहेतुतः ॥1॥

शब्दा ब्रह्मणि वर्तन्ते राज्ञि यद्वत्पराजयः ।

स्वातन्त्र्यं तद्गतत्वं च शब्दवृत्तेर्हि कारणम् ॥2॥

स्वातन्त्र्यं तत्र मुख्यं स्यात् कुतो राज्ञि जयोन्यथा ।

न हि भृत्यस्य विजयिशब्दस्तावत् प्रयुज्यते ॥3॥

यावद्राज्ञ्यन्यगत्वेपि स्वातन्त्र्याभासमात्रतः ।

भृत्यबन्धादिकं राज्ञि राज्ञो बन्धादियोग्यतः ॥4॥

कारणं संशयस्य स्यादिति नैव प्रयुज्यते ।

अमङ्गलत्वाच्छब्दानां राज्ञो योगादमङ्गले ॥5॥

अप्रियत्वात्तु शब्दस्य स्यात् प्रयोगनिवर्तनम् ।

गुणास्तु तादृशा यत्र प्रयुज्यन्तेखिला अपि ॥6॥

पूज्येष्वेव विशेषेण स्वातन्त्र्यं मुख्यकारणम् ।

अतो दोषातिदूरत्वात् संशयस्याप्यसम्भवात् ॥7॥

दोषाणां विष्णुगत्वस्य प्राज्ञबुद्धिव्यपेक्षया ।

स्वातन्त्र्यार्थमभिप्रेत्य दोषशब्दाश्च विष्णवि ॥8॥

वासुदेवश्रुतिश्चाह नैव विष्णावमङ्गलम् ।

मङ्गलामङ्गलेन्यत्र ततो नामङ्गलं वदेत् ॥9॥

स्वातन्त्र्यापेक्षया विष्णौ दोषो नामङ्गलोक्तितः ।

बहुभुक्त्वं यथा दोषो नृषु नैव हरौ क्वचित् ॥10॥

एवं दुःख्यादिशब्दाश्च स्वातन्त्र्यापेक्षयोदिताः ।

नैव दोषा हरौ तद्गबुद्ध्योक्ता दोषकारिणः ॥11॥

तस्मात्ते दोषशब्दाश्च तत्रैव गुणवाचकाः ।

ज्योतिरुपक्रमाधिकरणम्

जातमोतं हरौ यस्माज्ज्योतिः षः प्राणरूपतः ॥12॥

आयजेतश्चायजेतो वसन्तिश्च वसंस्ततः ।

विगतच्छादनत्वात्तु गच्छ भूतभयङ्करः ॥13॥

भुङ्क्ष्वेत्युक्तो हरिहुर्र्ं च हुतमस्मिन् जगद्यतः ।

स्फुटत्वात् फडिति प्रोक्तः कव रक्षण इत्यतः ॥14॥

कवचं वर्तते यस्मात् षड्गुणत्वेन सर्वदा ।

वषट् तद्गत्वतस्तेषां वौषडित्येव कथ्यते ॥15॥

स्वीयं स्वीकुरुते यस्मात् स्वाहेत्युक्तो जनार्दनः ।

नमन्त्यस्मिन् गुणा यस्मान्नम इत्येव कथ्यते ॥16॥

इत्यशेषक्रियानामशब्दैरेको जनार्दनः ।

उच्यते मुख्यतो यस्मात् पदवर्णस्वरात्मभिः ॥17॥

तस्मादनन्तगुणता श्रुतितात्पर्यतोस्य हि ।

विज्ञानार्थत्वतः सर्वशब्दानां नास्ति दूषणम् ॥18॥

अङ्गीकृतेपि नैवास्ति दोषो वाक्यसमन्वये ।

तदर्थत्वेन कर्मादेः सम्भवादल्पबुद्धये ॥19॥

कश्छन्दसां योगमिति श्रुतेर्योगार्थतत्त्ववित् ।

ब्रह्मैको नैव चान्योस्ति क इत्यस्योभयार्थतः ॥20॥

तस्यापि पूर्वसिद्धस्य ज्ञानमेवेति निश्चयात् ।

नित्ययोगोपि शब्दानामर्थैर्नैव निषिध्यते ॥21॥

ज्योतिरुपक्रमाधिकरणम्

स्त्रीशब्दाश्च निषेधार्थाः सर्वेपि ब्रह्मवाचकाः ।

विरोधिसर्वबाहुल्यकारणस्त्रीनिषेधिनाम् ॥22॥

पृथक्समन्वयार्थानि स्थानान्येतानि सर्वशः ।

सर्वमानैर्विरोधश्च व्युत्पत्तेरप्यशक्यता ॥23॥

परस्परविरोधश्च विरोधः कार्यतद्वतोः ।

स्त्रीलिङ्गत्वं निषेधश्च पूर्वपक्षेषु युक्तयः ॥24॥

दोषात्यस्पृष्टिनियमः शब्दार्थानेकता तथा ।

बहुरूपत्वमीशस्य व्यक्त्यव्यक्तिविशेषिता ॥25॥

उत्पादनं स्वदेहाच्च दुर्जनाव्यक्तता तथा ।

इत्यादियुक्तयः साक्षात् सिद्धन्तस्थापकाः इह ॥26॥

अन्वयः सर्वशब्दानामशक्यो ज्ञातुमञ्जसा ।

इति यल्लोकवैमुख्यं जैमिन्यादिमतं वदन् ॥27॥

विद्याधिनाथो भगवानपाचक्रे स्वयं प्रभुः ।

स्वशिष्याणां प्रसिद्ध्यर्थं मतमात्मीयमंशतः ॥28॥

विज्ञातं तैर्जगादात्र तारतम्यं नृणां वदन् ।

तेषु तेषु पदार्थेषु रूढिरङ्गीकृता यतः ॥29॥

प्रयोजनबहुत्वेन तस्य तस्याविरोधतः ।

उपदेशादिसामर्थ्याद्विष्णौ शक्तिश्च गृह्यते ॥30॥

तथाप्येतद्विरोधे तु तद्वाचित्वमपोद्यते ।

अविरोधे तु बह्वर्था एतन्मूलतया मताः ॥31॥

इतो हि रूढतान्येषामुपजीव्यत्वमत्र हि ।

तत्सिद्धिस्तदपेक्षा च सापेक्षा च हरीच्छया ॥32॥

तस्मात् परममुख्यत्वं विष्णावन्यत्र मुख्यता ।

उपलक्षणा च गौणी च तिस्रः शब्दस्य वृत्तयः ॥33॥

प्रवृत्तिहेतोर्बाहुल्यं ज्ञेयं परममुख्यता ।

तत्र प्रयोगबाहुल्यं यदि तत्परता किमु ॥34॥

उभयं दृश्यते विष्णौ शब्दानामपि सर्वशः ।

प्रयोगमात्रबाहुल्यं रूढिरित्यभिधीयते ॥35॥

प्रयोगयुक्तसादृश्यं सम्बन्धो वाप्यमुख्यतः ।

वृत्तिहेतुरिति ज्ञेयः पूर्वायोगेपरग्रहः ॥36॥

एतमेव तथा सन्तं शतर्चीत्यादिनामभिः ।

आचक्षत इति ह्यत्र सन्तमित्यवधारणात् ॥37॥

योगस्य रूढेः प्राबल्यं विद्वद्रूढिं च तत्रगाम् ।

बहुशो दर्शयत्यञ्जस्तात्पर्यात् सनिरुक्तिकम् ॥38॥

अ इति ब्रह्म कथितं तद्य्वाख्यानात्मता तथा ।

शब्दानामपि सर्वेषां नामवित् कृतकृत्यता ॥39॥

विष्णुनामार्थरूपत्वं संहितादेरथाब्रवीत् ।

णकारं च षकारं च बलचेष्टात्मकं वदन् ॥40॥

तज्ज्ञानपूर्वकत्वेन संहिताध्ययनं तथा ।

उपसर्गत्वतो वेस्तु ताच्छील्यार्थादुनस्तथा ॥41॥

णकारश्च षकारश्च नामरूपतया मतौ ।

तस्मात् समन्वयो विष्णौ स्वरवर्णपदात्मनः ॥42॥

अपि वेदस्य किमुत वाक्यरूपेण सङ्गतिः ।

घोषाः सर्वेपि वेदाश्च सर्वे वेदाश्च यत्पदम् ॥43॥

इन्द्रं मित्रं यमिन्द्रं च प्रथमः सङ्कृतिस्तथा ।

नामधाः सर्वदेवानामेक इत्यादिका श्रुतिः ॥44॥

प्रमाणमुक्तविषये तदेवोक्तमुपक्रमात् ।

इति स्वयं भगवता ब्रुवताशेषमन्वयम् ॥45॥

न शब्दवाच्यतैवात्र प्रधानस्य निषिद्ध्यते ।

सर्ववेदेतिहासेषु पुराणेषु च सङ्ग्रहात् ॥46॥

सत्त्वं रजस्तम इति गुणाः प्रकृतिसम्भवाः ।

निबध्नन्ति महाबाहो देहे देहिनमव्ययम् ॥47॥

इत्यादिवाक्यरूपेण यत्रार्थो नान्य इष्यते ।

तेजोबन्नात्मकं वापि यद्युपादानमिष्यते ॥48॥

अनाद्येवापराधः कः प्रधानमिति चोदिते ।

अजामेकामिति प्राह श्रुतिरेतां यदा तदा ॥49॥

को दोषः सर्वथैवास्ति परिणामि जडं यदि ।

अस्माकं परमुख्यार्थो भगवानेक एव तु ॥50॥

मुख्यमात्रतया रूढं सर्वमभ्युपगम्यते ।

सर्वेषामपि शब्दानां गौणाद्यं तदयोगतः ॥51॥

अर्थद्वयमभिप्रेत्य प्रवृत्ते हरिरुक्तवान् ।

कार्याणां कारणं पूर्वं वचसां वाच्यमुत्तमम् ॥52॥

योगानां परमां सिद्धिं परमं ते पदं विदुः ।

इति बुद्धौ समारोहादुभयोर्योगरूढयोः ॥53॥

त्यागे च कारणाभावादुभयार्थत्वमिष्यते ।

विपरीतप्रमाभावे पूर्वारोहस्तु कारणम् ॥54॥

सा भवेद्यत्र न व्यर्थः पूर्वारोहो भ्रमो यथा ।

अतो जगदुपादानं प्रधानं वक्ति सा श्रुतिः ॥55॥

यतत्त्रिगुणमव्यक्तं नित्यं सदसदात्मकम् ।

प्रधानं प्रकृतिं प्राहुरविशेषं विशेषवत् ॥56॥

पञ्चभिः पञ्चभिः ब्रह्म चतुर्भिर्दशभिस्तथा ।

एतच्चतुर्विंशतिकं गणं प्राधानिकं विदुः ॥57॥

इति भागवते प्राह विद्याधीशः स्वयं प्रभुः ।

न च प्रकृतिशब्देन ब्रह्मोपादानमुच्यते ॥58॥

अविकारः सदा शुद्धो नित्य आत्मा सदा हरिः ।

सदैकरूपविज्ञानबल आनन्दरूपकः ॥59॥

निर्विकारोक्षरः शुद्धो निरातङ्कोजरोमरः ।

अविश्वो विश्वकर्ताजो यः परः सोभिधीयते ॥60॥

निर्विकारमनौपम्यं सदैकरसमक्षयम् ।

ब्रह्मेति परमात्मेति यं विदुर्वैदिका जनाः ॥61॥

इति श्रुतिपुराणोक्त्या न विकारी जनार्दनः ।

पराधीनविशेषाप्तिरनिवर्त्यान्यथाभवः ॥62॥

क्षीरादिवद्विकारः स्यान्नैव स स्याद्धरेः क्वचित् ।

अपादानत्वमेवास्य यद्युपादानतयेष्यते ॥63॥

अङ्गीकृतं तत्पितृवन्न तु विश्वात्मना भवः ।

न चोर्णनाभिजनितृमातॄणां च विकारिता ॥64॥

चेतनात्वात् तदन्नं हि कार्यरूपतया भवेत् ।

अपादानतया विश्वकर्तृत्वं बुद्धिपूर्वकम् ॥65॥

उक्तं भाल्लविशाखायां ब्रह्मतर्के च सादरम् ।

इच्छामात्रात् प्रभोः सृष्टिरविकारस्य सर्वदा ॥66॥

स्वभावोयमनन्तस्य रजो येनाभवज्जगत् ।

स्वदेहादिच्छया विश्वं भुक्तपूर्वं जनार्दनः ॥67॥

ससर्ज मातापितृवदूर्णनाभिवदेव वा ।

प्रधानं परिणाम्येशो निर्विकारः स्वयं सदा ॥68॥

न चेतनविकारः स्याद्यत्र क्वाप ह्यचेतनम् ।

नाचेतनविकारोपि चेतनः स्यात् कदाचन ॥69॥

न चान्यस्यान्यरूपत्वं विकृतत्वेपि दृश्यते ।

न क्षीरादन्यता दध्नः केनचिद्दृश्यते क्वचित् ॥70॥

सर्वज्ञात् ब्रह्मणोन्यत्वं जगतो ह्यनुभूयते ।

अभेदः सत्वमात्रेण स्यात् खर्वस्वर्णयोरपि ॥71॥

भागेन परिणामश्चेद्भागयोर्भेद एव हि ।

यो भागो न विकारी स्यात् स एवास्माकमीश्वरः ॥72॥

भिन्नानां समुदायस्य नाम ब्रह्मेति तद्भवेत् ।

ब्रह्मोपादानता न स्यात् तदा विश्वस्य हि क्वचित् ॥73॥

शृङ्गाच्छरोवलिमभ्यो दूर्वा गोमयतस्तथा ।

वृश्चिकश्चेत्येवमाद्येष्वपादानत्वमिष्यते ॥74॥

उपादानैकदेशत्वं यद्यप्यत्र प्रदृश्यते ।

अप्यपादानतैवात्र दृष्टान्तो ब्रह्मणो भवेत् ॥75॥

न ह्युपादानतैवात्र बाह्यावयवगौरवात् ।

न चाचेतनतस्तत्र चेतनस्य समुद्भवः ॥76॥

उपादानतया किं तर्ह्यपादानं ह्यचेतनम् ।

कार्यदेहगतस्यास्य चेतनस्य प्रदृश्यते ॥77॥

सच्च त्यच्चाभवदिति नास्य विश्वत्वमुच्यते ।

तत्सृष्ट्वेति गिरैवास्य पूर्वं विश्वस्य सिद्धितः ॥78॥

सत्त्वात् ततेर्वैदिकत्वात् सम्यग्वक्तुमशक्यतः ।

आश्रयत्वात् स्वाश्रयत्वाज्ज्ञानत्वाद् दुर्विदत्वतः ॥79॥

सत्ततेर्यातनाच्चैव ह्यप्राप्तत्वाच्च दुर्जनैः ।

नित्यसाधुगुणव्याप्तियन्तृरूपत्वतः सदा ॥80॥

जगद्गतेन रूपेण ब्रह्मैव हि तथोच्यते ।

व्यक्तिरुक्तगुणानां हि पुरुषापेक्षया नृणाम् ॥81॥

भवेदभवदित्याद्यः प्रयोगश्चात्र युज्यते ।

तस्मादशेषकर्तैको निर्विकारो रमापतिः ॥82॥

शब्दैः प्रकृतिरित्याद्यैः स्त्रीलिङ्गैरभिधीयते ।

बहु स्यामिति तस्यैव ह्युक्तमार्गेण युज्यते ॥83॥

तत्तद्गतेन रूपेण तदर्थं ह्यसृजज्जगत् ।

यच्चाविकृतमेवैकं ब्रह्म विश्वात्मना मृषा ॥84॥

दृश्यते मन्ददृष्ट्यैव स सर्ग इति कथ्यते ।

सा मन्ददृष्टिस्तस्यैव ब्रह्मणः किं ततोन्यगा ॥85॥

ब्रह्मणश्चेत् क्व सार्वज्ञमन्यथा चेत् स्वतोन्यता ।

नादेहयोगिनो दृष्टिरिति तत्कारणं स्वतः ॥86॥

देहिनः कारणयुता देहाश्च यदि न भ्रमात् ।

किं भ्रान्तिकल्पितं तत्र भेदोपि भ्रमजो यदि ॥87॥

भ्रान्तेरज्ञानमूलत्वात् तस्य भेदव्यपेक्षया ।

नाज्ञानकल्पकं किञ्चिदन्योन्याश्रयता यतः ॥88॥

भ्रमत्वे त्वियमुक्तिश्च तदन्तःपतनान्न हि ।

व्यावहारिकता चास्य स्यादबाध्यत्व एव हि ॥89॥

बाध्यं नार्थक्रियाकारि न च स्वप्नोपि नो मृषा ।

वासनाजनितत्वेन तस्याप्यङ्गीकृतत्वतः ॥90॥

स हि कर्तेति वाक्याच्च जाग्रत्वमिति हि भ्रमः ।

सर्पभ्रमादावपि हि ज्ञानमस्त्येव तादृशम् ॥91॥

तदेवार्थक्रियाकारि तत्सदेवार्थकारकम् ।

ब्रह्म त्वर्थक्रियाकारि परतः स्वत एव वा ॥92॥

अङ्गीकृतं हि तेनैव परतस्त्वे न च प्रमा ।

अमुख्यसत्यमानस्य साधकत्वे सदावयोः ॥93॥

न हि सम्प्रतिपत्तिः स्यादतस्तिष्ठतु सा प्रमा ।

न हि विप्रतिपन्नेन शक्यं साधयितुं क्वचित् ॥94॥

साधकत्वं तु सत्यस्य साक्षिणो ह्यावयोर्द्वयोः ।

सम्यक् सम्प्रतिपन्नं तन्न विवर्तमतं भवेत् ॥95॥

यदि नाङ्गीकृतं किञ्चिदनङ्गीकृततापि हि ।

नाङ्गीकृतेति मूकः स्यादिति नास्मद्विवादिता ॥96॥

विश्वं सत्यं यच्चिकेत प्र घा न्वस्य यथार्थतः ।

इत्याद्याः श्रुतयः सर्वा विश्वसत्यत्ववाचिकाः ॥97॥

सत्यत्वं गगनादेश्च साक्षिप्रत्यक्षसाधितम् ।

साक्षिसिद्धस्य न क्वपि बाध्यत्वं तददोषतः ॥98॥

सर्वकालेष्वबाध्यत्वं साक्षिणैव प्रतीयते ।

कालो हि साक्षिप्रत्यक्षः सुषुप्तौ च प्रतीतितः ॥99॥

अतीतानागतौ कालावपि नासाक्षिगोचरौ ।

पक्षीकर्तुमशक्यत्वान्नानुमा तत्र वर्तते ॥100॥

तदेतदिति सर्वं च दृश्यं वा स्मृतिगोचरम् ।

साक्षिसिद्धेन कालेन खचितं ह्येव वर्तते ॥101॥

तस्मान्न तं विना किञ्चन्स्मर्तुं द्रष्टुमथापि वा ।

शक्यं तन्नित्यसिद्धेर्हि नानुमावसरो भवेत् ॥102॥

अतोदोषप्रतीतस्य सत्यत्वं साक्षिणा मतम् ।

परीक्षादेश्च सत्यत्वं तेन ह्येव मतं भवेत् ॥103॥

अन्यथा श्रुतियुक्त्यादिप्रमाणैश्च सहैव तु ।

अकस्माद्विनिवृत्तिश्च किं विश्वस्य न शङ्क्यते ॥104॥

इतः पूर्वं तथा भावाद्यदि नो संसृतेर्गतिः ।

वाक्यानुमादितश्चेत् स्यात् तत्प्रामाण्यं च साक्षिणा ॥105॥

तत्प्रामाण्यं यथा साक्षी स्थापयत्येवमेव हि ।

सर्वकालेष्वपि स्थैर्याद् व्यभिचारमपोह्य च ॥106॥

एवमक्षजमानत्वसिद्धां विश्वस्य सत्यताम् ।

किमिति स्थापयेन्नायं निर्दोषज्ञानशक्तितः ॥107॥

एकाज्ञानकृतं विश्वमिति यच्चोच्यते मृषा ।

बहुज्ञानकृतं विश्वमिति तस्योत्तरं भवेत् ॥108॥

परस्य सत्यतां जानन्नपि यः स्वात्मतस्करः ।

परो नास्तीति वदति किमित्युन्मत्तवद्वदेत् ॥109॥

पराभावे हि वाग्व्यर्था यदि नैवोच्यते तदा ।

कशावेत्रादिकं तस्य तस्करस्योत्तरं वदेत् ॥110॥

प्रपञ्चो यदि विद्येत निवर्तेत न संशयः ।

मायामात्रमिदं द्वैतमद्वैतं परमार्थतः ॥111॥

विकल्पो विनिवर्तेत कल्पितो यदि केनचित् ।

उपदेशादयं वादो ज्ञाते द्वैतं न विद्यते ॥112॥

इत्यत्र यदिशब्दौ च निवर्तेतेति च द्वयम् ।

विश्वस्य सत्यतामाहुः विद्येतोत्पत्तिमेव च ॥113॥

विदोत्पत्ताविति ह्यस्माद्धातोरुत्पत्तिरेव हि ।

निवृत्तिव्याप्तियुक् प्रायः प्रपञ्चो भेदपञ्चकः ॥114॥

जीवेश्वरभिदा चैव जडेश्वरभिदा तथा ।

जीवभेदो मिथश्चैव जडजीवभिदा तथा ॥115॥

मिथश्च जडभेदोयं प्रपञ्चो भेदपञ्चकः ।

सोयं सत्यो ह्यनादिश्च सादिश्चेन्नाशमाप्नुयात् ॥116॥

द्वैतं न विद्यत इति तस्मादज्ञानिनां मतम् ।

इति श्रुतेः मितं त्रातं मायाख्यहरिविद्यया ॥117॥

उत्तमोर्थो हरिस्त्वेकस्तदन्यन्मध्यमाधमम् ।

वाचारब्धं तु साङ्केत्यनाम स्याद्विकृतं बहु ॥118॥

नित्यं तु नामधेयं यन्मृत्तिकेत्यादि वैदिकम् ।

प्राधान्यात् तत्परिज्ञानात् प्राकृताज्ञोपि पूरुषः ॥119॥

विद्वानित्युच्यते सद्भिरेवं नित्यपरात्मवित् ।

सदातनं सत्यमिति नित्यमेवोच्यते बुधैः ॥120॥

प्रयोगश्चोत्तरत्रास्ति जरा यद्येनमाप्नुयात् ।

देहः प्रध्वंसते वायं किं ततोस्यातिशिष्यते ॥121॥

हन्यते न वधेनायं जरया च न जीर्यति ।

एतत्सत्यं ब्रह्मपुरमिति नित्यत्व एव हि ॥122॥

वाचारम्भणमित्युक्ते मिथ्येत्यश्रुतकल्पनम् ।

पुनरुक्तिर्नामधेयमितीत्यस्य निरर्थता ॥123॥

एकः पिण्डो मणिश्चेति पदवैयर्थ्यमेव च ।

विकारित्वविवक्षायां न चैकनखकृन्तनम् ॥124॥

सर्वं कार्ष्णायसं च स्यादतः सादृश्य एव च ।

विवक्षात्र तु नित्यत्वे प्राधान्ये चोक्तवर्त्मना ॥125॥

प्राधान्यप्रतिपत्त्यर्थं सृष्ट्यादेश्चैव विस्तरः ।

तस्मात् केनापि मार्गेण न विवर्तमतं भवेत् ॥126॥

तदसङ्ख्‌यातदोषेतं हेयमेव शुभार्थिभिः ।

असङ्ख्यत्वेन दोषाणां ग्रन्थाधिक्यभयादपि ॥127॥

उपरम्यते ततो विष्णुरिच्छापूर्वकमश्रमः ।

करोति पितृवद्विश्वं पूर्णाशेषगुणात्मकः ॥128॥

इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते ब्रह्मसूत्रानुव्याख्याने प्रथमाध्यायस्य चतुर्थः पादः ॥