ब्रह्मसूत्रभाष्यम् | Sarvamoola Grantha — Acharya Srimadanandatirtha

ब्रह्मसूत्रभाष्यम्-उल्लेखाः

स्कन्द पुराण

  1. ‘अजस्य नाभाविति यस्य नाभेरभूच्छ्रुतेः पुष्करं लोकसारम् । तस्मै नमो व्यस्तसमस्तविश्वविभूतये......
  2. ‘अनुक्तं पञ्चभिर्वैदैर्न वस्त्वस्तिकुतश्चन । अतो वेदत्वमेतेषां यतस्ते सर्ववेदकाः’......
  3. ‘अपरं त्वक्षरं या सा प्रकृतिर्जडरूपिका । श्रीः परा प्रकृतिः प्रोक्ता......
  4. ‘असुरा असुरेणैव स्वभावेन च कर्मणा । ज्ञानेन विपरीतेन तमो......
  5. ‘उत्पत्तिस्थितिसंहारा नियतिर्ज्ञानमावृतिः । बन्धमोक्षौ च पुरुषाद्यस्मात् स हरिरेकराट्’......
  6. ‘उमा वै वाक् समुद्दिष्टा मनो रुद्र उदाहृतः ।तदेतन्मिथुनं ज्ञात्वा न......
  7. ‘ऋग्यजुःसामाथर्वाश्च भारतं पञ्चरात्रकम्। मूलरामायणं चैव शास्त्रमित्यभिदीयते ॥यच्चानुकूलमेतस्य तच्च शास्त्रं प्रकीर्तितम्......
  8. ‘न तु नारायणादीनां नाम्नामन्यत्र सम्भवः । अन्यनाम्नां गतिर्विष्णुरेक एव......
  9. ‘नभस्वतोऽपि सर्वाः स्युश्चेष्टा भगवतो हरेः । किमुतान्यस्य जगतो यस्य चेष्टा......
  10. ‘पृथिव्यादिप्रकृत्यन्तं भूतं भव्यं भवच्च यत् ।विष्णुरेको बिभर्तीदं नान्यस्तस्मात् क्षमो धृतौ’......
  11. ‘यज्ञो विष्णुर्देवता’ इति हि श्रुतिः ।तस्मिन् काले महाराज राम एवाभिधीयते......
  12. ‘यथोदकं शुद्धे शुद्धमासिक्तं तादृगेव भवति’......
  13. ‘यदधीनो गुणो यस्य तद्गुणी सोऽभिधीयते । यथा जीवः परात्मेति यथा......
  14. ‘यावत्सेवा परे तत्वे तावत्सुखविशेषता । सम्भवाच्च प्रकाशस्य परमेकमृते हरिम् ॥तेषां......
  15. ‘विष्णुमेवानयन् देवा विष्णुं भूतिमुपासते । स एव सर्ववेदोक्तस्तद्रथो देह उच्यते’......
  16. ‘श्रुतिर्लिङ्गं समाख्या च वाक्यं प्रकरणं तथा ।पूर्वं पूर्वं बलीयः स्यादेवमागमनिर्णय’......
  17. ‘सत्यकामोऽअपरो नास्ति तमृते विष्णुमव्ययम् । सत्यकामत्वमन्येषां भवेत् तत्काम्यकामिता’......
  18. ‘सर्वेन्द्रियमयो विष्णुः सर्वप्राणिषु च स्थितः ।सर्वनामाभिधेयश्च सर्ववेदोदितश्च सः’......
  19. ‘सर्वेशो विष्णुरेवैको नान्योऽस्ति जगतः पतिः’......
  20. ‘स्रष्टा पाता च संहर्ता स एको हरिरीश्वरः ।स्रष्टृत्वादिकमन्येषान्दारुयोषावदुच्यते ॥ एकदेशक्रिया......
  21. ‘स्रष्टा पाता तथैवात्ता निखिलस्यैक एव तु । वासुदेवः परः पुंसामितरेऽल्पस्य......

वामन पुराण

  1. ‘यत्स्थानत्वादिदं चक्षुरसङ्गं सर्ववस्तुभिः । स वामनः परोऽस्माकं गतिरित्येव चिन्तयेत्’......
  2. ‘यावदेव प्रमाणेन सिद्धं तावदहापयन् । स्वीकुर्यान्नैव चान्यत्र शङ्क्यं मानमृते क्वचित्’......
  3. ‘यो गुणैः सर्वतोहीनो यश्च दोषविवर्जितः । हेयोपादेयरहितः स आत्मेत्यभिधीयते ॥......
  4. ‘सर्वच्छन्दोऽभिधो ह्येषः सर्वदेवाभिधो ह्यसौ । सर्वलोकाभिधोह्येषः तेषां तदुपचारतः’......

गरुड पुराण

  1. ‘जीवपरयोरेकशरीरस्थत्वे समानभोगप्राप्तिरिति चेन्न ।सामर्थ्य वैशेष्यात् ।......
  2. ‘न तदीदृगिति ज्ञेयं न वाच्यं न च तर्क्यते । पश्यन्तोऽपि......
  3. ‘स्थूलसूक्ष्मविशेषोऽत्र न क्वचित् परमेश्वरे ।सर्वत्रैकप्रकारोऽसौ सर्वरूपेष्वजो यतः’......

नारदीय पुराण

  1. ‘अविकारोऽपि परमः प्रकृतिं तु विकारिणीम् । अनुप्रविश्य गोविन्दः प्रकृतिश्चाभिधीयते’......
  2. ‘कर्मणात्वधमः प्रोक्तः प्रसादः श्रवणादिभिः । मध्यमो ज्ञानसम्पत्त्या प्रसादस्तूत्तमो मतः ॥प्रसादात्त्वधमाद्विष्णोः......
  3. ‘तद्य इह रमणीयचरणा अभ्याशो ह यत् ते रमणीयां योनिमापद्यन्ते’ इति......
  4. ‘यस्माद्यज्जायते चाङ्गाल्लोकवेदादिकं हरेः ।तन्नामवाच्यमङ्गं तद्यथा ब्रह्मादिकं मुखम्’ ......

हरिवंशः

  1. ‘अतीतानागतज्ञानी त्रैलोक्योद्दरणक्षमः ।एतादृशोऽपि नाचारं श्रौतं स्मार्तं परित्यजेत्’......
  2. ‘वेदे रामायणे चैव पुराणे भारते तथा ।आदावन्ते च मध्ये च......

वराहपुराणं

  1. अतथ्यानि वितथ्यानि दर्शयस्व महाभुज ।प्रकाशं कुरु चात्मानामप्रकाशं च मां कुरु’......
  2. ततः प्राणादिनामान्ताः सर्वेऽपि पतयः क्रमात् ।आचार्याश्चैव सर्वेऽपि यैर्ज्ञानं सुप्रतिष्ठितम् ।......
  3. न जीवापेक्षया मुख्यं कारयेत् परमेश्वरः ।केवलात्मेच्छया तस्मान्मुख्यत्वं तस्य निश्चितम्’......
  4. न हि देशादिभिः कश्चिद्विशेषः समुदीरितः ।मनप्रसाधनार्थं हि देशकालादिचिन्तना’......
  5. यत एवं त्रयोऽवस्था मोहस्तु परिशेषतः ।अर्धप्राप्तिरिति ज्ञेयो दुःखमात्रप्रतिस्मृतेः’ ......
  6. ‘तदेव नाणुमात्रोऽपि भेदः स्वांशांशिनोः क्वचित् ।विभिन्नांशोऽल्पशक्तिःस्यात् किञ्चित्सादृश्यमात्रयुक्’......
  7. ‘ब्रह्मादिगुणवैशेष्यादानन्दः परमस्य च ।प्रतिबिम्बत्वमायाति मध्योच्चादिविशेषतः’......
  8. ‘मत्स्यकूर्मवाराहाद्याः समा विष्णोरभेदतः ।ब्रह्माद्यास्त्वमाः प्रोक्ताः प्रकृतिश्च समासमा’......
  9. ‘सर्वत्र शक्यते कर्तुमागमं हि विनाऽनुमा ।तस्मान्न सा शक्तिमती विनागममुदीक्षितुम् ।’......
  10. ‘स्वर्गादवाग्गतो देही व्रीह्यादीतरदेहगः ।अभुञ्जंस्तु क्रमेणैव देहमाप्नोति कालतः’ ......
  11. ‘हिंसा त्ववैदिका या तु तयाऽनर्थो ध्रुवं भवेत्।वेदोक्तया हिंसया तु नैवानर्थः......

श्रीमद्भागवतपुराणं

  1. अप्छब्दस्तुत्र्यात्मकत्वादुज्यते । भूयस्त्वाच्चापाम् ।‘तापापनोदो भूयस्त्वमम्भसो वृत्तयस्त्विमाः’......
  2. ‘त्वं देव शक्त्यां गुणकर्मयोनौ रेतस्त्वजायां कविरादधेऽजः ।ततो वयं सत्प्रमुखा यदर्थे......
  3. ‘नरकेऽपि वसन्नीशो नासौ दुःखभुगुच्यते ।नीचोच्चतैव दुःखादेर्भोग इत्यभिधीयते ॥नासौ नीचोच्चतां याति......
  4. ‘मां विधत्तेऽभिदत्ते मां विकल्प्योऽपोह्य इत्यहम् ।इत्यस्या हृदयं साक्षान्नान्यो मद्वेद कश्चन’......
  5. ‘शक्तिशक्तिमतोश्चापि न विभागः कथञ्चन ।अविभिन्नाऽपि सेच्छादिभेदैरपि विभाष्यते’ ......
  6. ‘स एव भूयो निजवीर्यचोदितां स्वजीवमायां प्रकृतिं सिसृक्षतीम् ।अनामरूपात्मनि रूपनामनी विधित्समानोऽनुससार......

पद्मपुराणं

  1. सगुणास्त्वपरे प्रोक्तास्तज्ज्ञानान्नैव मुच्यते ।परो हि पुरुषो विष्णुस्तस्मान्मोक्षस्ततः स्मृतः’......
  2. ‘अचिन्त्ययेशशक्त्यैव ह्येकोऽवयववर्जितः ।आत्मानं बहुधा कृत्वा क्रीडते योगसम्पदा’......
  3. ‘अनभीष्टमनारब्दं पुण्यमप्यस्य नश्यति ।किमु पापं परब्रह्मज्ञानिनो नास्ति संशयः’......
  4. ‘अनुरूपः क्रमः सृष्टौ प्रतिरूपो लये क्रमः ।इति क्रमेण भगवान् सृष्टिसंहारकृद्धरिः’......
  5. ‘अन्यज्ञानं तु जीवानामन्यज्ज्ञानं परस्य चनित्यानन्दाव्ययं पूर्णं परज्ञानं विधीयते’......
  6. ‘अलौकिकोऽपि ज्ञानादिस्तच्छब्दैरेव भण्यते ।ज्ञापनार्थाय लोकस्य यथा राजेव देवराट्’......
  7. ‘ऐश्वर्यात् परमाद्विष्णोर्भक्त्यादीनामनादितः ।ब्रह्मादीनां सूपपन्ना ह्यानन्दादेर्विचित्रता’......
  8. ‘कृष्णद्द्वैपायनमतादेकदेशविदः परे ।वदन्ति ते यथाप्रज्ञं न विरोधः कथञ्चन’......
  9. ‘तत्तन्नाम्नोच्यते विष्णुः सर्वशास्त्रत्वहेतुतः ।न क्वापि किञ्चिन्नामास्ति तमृते पुरुषोत्तमम्’......
  10. ‘धर्मस्वरूपचित्रत्वाद्यो यो देवमनोगतः ।स एव धर्मो विज्ञेयो न ह्येते लोकसम्मिताः’......
  11. ‘नित्यतीर्णाशनायादिरेक एव हरिः स्वतः ।अशनायादिकानन्ये तत्प्रसादात् तरन्ति हि’......
  12. ‘परस्य वाचकाः शब्दा समाकृष्येतरेष्वपि ।व्यवह्रियन्ते सततं लोकवेदानुसारतः’......
  13. ‘महित्वबुद्धिर्भक्तिस्तु स्नेहपूर्वाऽभिधीयते ।तथैव व्यज्यते सम्यग्जीवरूपं सुखादिकम्’......
  14. ‘यदुपास्ते पुमान् जीवन् यत् प्राप्तुमभिवाञ्छति ।यच्च पश्यति तृप्तः संस्तत् प्राप्नोति......
  15. ‘शुभं पिबत्यसौ नित्यं नाशुभं स हरिः पिबेत् ।पूर्णानन्दमयस्यास्य चेष्टा न......
  16. ‘सम्पूर्णोपासनाद्ब्रह्मा सम्पूर्णानन्दभाग्भवेत् ।इतरे तु यथायोगं सम्यङ् मुक्तौभवन्ति हि’......
  17. ‘सर्वनाम्नां च रूपाणां व्यवहारेषु केशवः ।एक एव यतः स्रष्टा ब्रह्माद्यास्तदवान्तराः’......

ब्रह्माण्डपुराणं

  1. अतो नाम्नश्च रूपस्य व्यवहारस्य चैकराट् ।हरिरेव यतः कर्ता पिताऽतो भगवान्......
  2. उभयात्मकसूतित्वाद्वासुदेवः परः पुमान् ।प्रकृतिः पुरुषश्चेति शब्दैरेकोऽभिधीयते’......
  3. तीर्णतर्तव्यभागा ये प्राप्तानन्दाः परात्मनः ।प्रत्यवायस्य बन्धस्याप्यभावात् स्वेच्छया भवेत्’ ......
  4. दृष्टतत्त्वस्य च ध्यानं यदा दृष्टिर्न विद्यते।भक्तिश्चानन्तकालीना परमे ब्रह्मणि स्फुटा ।आ......
  5. ‘अचलं चेच्छरीरं स्यान्मनसश्चाप्यचालनम्।चलने तु शरीरस्य चञ्चलं तु मनो भवेत्’......
  6. ‘अणुमात्रोऽप्ययं जीवः स्वदेहं व्याप्य तिष्ठति ।यथा व्याप्य शरीराणि हरिचन्दनविप्लुषः’......
  7. ‘आत्माऽमेयः परं ब्रह्म परानन्दादिकाभिधाः।वदन्ति विष्णुमेवैकं नान्यत्रासां गतिः क्वचित्’......
  8. ‘ज्ञानान्मोक्षो भवेत्येव सर्वकार्यकृतोऽपि तु ।आनन्दो ह्रसतेऽकार्याच्छुभं कृत्वा तु वर्दते’......
  9. ‘ध्यायति ध्यानरूपोऽसौ सुखी सुखमतीव च ।परमैश्वर्ययोगेन विरुद्धार्थतयेष्यते’......
  10. ‘न देवपदमन्विच्छेत् कुत एव हरेर्गुणान् ।इच्छन् पतति पूर्वस्मादधस्ताद्यत्र नोत्थितिः’......
  11. ‘महिदासाभिधो जज्ञे इतरायास्तपोबलात् ।साक्षात् स भगवान् विष्णुर्यस्तन्त्रं वैष्णवं व्यधात्’......
  12. ‘सृष्टिं च पालनं चैव संहारं नियमं तथा ।एक एव करोतीशः......
  13. ‘सोऽन्तकः स रुद्रः स प्राणभृत् स प्राणनायकः स ईशो यो......

ब्रह्मवैवर्तपुराणं

  1. सोऽसृजद्भुवनं सर्वमद्यार्थ्यं हरये विभुः......
  2. ‘चक्रं चङ्क्रमणादेष वर्जनाद्वज्रमुच्यते ।खण्डनात् खड्ग एवैष हेतिनामा स्वयं हरिः’ ......
  3. ‘न तमाराधयित्वाऽपि कश्चिद्वक्तीकरिष्यति ।नित्याव्यक्तो यतो देवः परमात्मा सनातनः’......
  4. ‘लक्षणं परमानन्दो विष्णोरेव न संशयः ।अव्यक्तादितृणान्तास्तु विप्लुडानन्दभागिनः’......

स्मृति

  1. नित्यत्वं च शब्दादेव प्रतीयते ‘वाचा विरूप नित्यया’ इत्यादेः ।‘अनादिनिधना नित्या’......
  2. संस्काराभावेनाभावस्तु सामान्येन । अस्ति च तासां संस्कारः ।‘स्त्रीणां प्रदानकर्मैव यथोपनयनं......
  3. ‘आदत्ते हरिहस्तेन हरिदृष्ट्यैव पश्यति ।गच्छेच्च हरिपादेन मुक्तस्यैषा स्थितिर्भवेत्’......
  4. ‘देवर्षिगन्धर्वाणां पदाकाङ्क्षी पतेत् ध्रुवम् ।अन्यत्र शुभमाकाङ्क्षन् न पतेदविरोधतः’......
  5. ‘नाग्निर्न यज्ञः शूद्रस्य तथैवाद्ययनं कुतः ।केवलैव तु शुश्रूषा त्रिवर्णानां विधीयते’......
  6. ‘मायाभिरुत्सिसृप्सत इन्द्र द्यामारुरुक्षत ।अवदस्यूँरधूनुथाः’......
  7. ‘स्वाध्यायोऽध्येतव्यः’ इति सामान्यविधेः । हिशब्दात्वेदः कृत्स्नोऽधिगन्तव्यः सरहस्यो द्विजन्मना’......

पिप्पलादशाखा (अथर्व वेद)

  1. ‘अव्यक्तमचलं शान्तं निष्कलं निष्क्रियं परम् । यो वेद हरिमात्मानं स......
  2. ‘यत्तत्सूक्ष्मं परमं वेदितव्यं नित्यं पदं वैष्णवं ह्यामनन्ति ।यत्तल्लोका न विदुर्लोकसारं......

वराहसंहिता

  1. ‘अवधारणार्थं सर्वस्याप्युक्तस्याध्यायमूलतः ।द्विरुक्तिं कुर्वते प्राज्ञा अध्यायान्ते विनिर्णये’......

म्हाभारते

  1. तामिस्रश्चान्धतामिस्रो द्वौ नित्यौ सम्प्रकीर्तितौ ।इति सप्तप्रधानानि बलीयस्तूत्तरोत्तरम् ।एतानि क्रमशो गत्वैवारोहोऽथावरोहणम्’......
  2. ‘अल्पमात्रकृतो धर्मो भवेद् ज्ञानवतो महान् ।महानपि कृतो धर्मो ह्यज्ञानं निष्फलो......
  3. ‘यथा धारुमयीं योषां नरः स्थिरसमाहितः।इङ्गयत्यङ्गमङ्गानि तथा राजन्निमाः प्रजाः’......
  4. ‘विद्यापथः कर्मपथो द्वौ पन्थानौ प्रकीर्तितौ ।तद्वर्जितस्त्रिधा याति तिर्यग्वा नरकं तमः’......

श्वेताश्वतरश्रुतिः(उपनिषद्)

  1. ‘शक्तिः पुरुषः पुराणो न चान्येषां शक्तयस्तादृशाः स्युः ।एको वशी सर्वभूतान्तरात्मा......

भविष्यत्पर्व(पुराण)

  1. ज्ञानेनैवाप्यते सर्वं कर्मणा त्वधिकं भवेत् ।इति प्राह महायोगी पुमर्थानां विनिर्णयम्’......
  2. प्रकृतेः प्राकृतस्यापि ये गुणास्ते तु विष्णुना ।नियता नैव केनापि नियता......
  3. व्यक्तनङ्गीकारे देवानां च नित्योपलब्धिरानन्दादीनामसुराणां नित्यानुपलब्धिर्मनुष्याणां च नित्योपलब्ध्यनुपलब्धी च प्रसज्येते ।‘नित्यानन्दो......
  4. ‘असुरान् दमयन् विष्णुः स्वपदं च सुरान् नयन् ।पुनः पुनर्मानुषांस्तु सृतावावर्तयत्यसौ’......
  5. ‘आत्मेत्युपासनम् कार्यं सर्वथैव मुमुक्षुभिः ।नानाक्लेशसमायुक्तोऽप्येतावन्नैव विस्मरेत्’......
  6. ‘गुणैःसर्वैरुपास्योऽसौ ब्रह्मणा परमेश्वरः ।अन्यैर्यथाक्रमं चैव मानुषैः कैश्चिदेव तु’......
  7. ‘तिर्यक्षु नरके चैव सुखलेशो विधीयते ।नान्धे तमसि मग्नानां सुखलेशोऽपि कश्चन’......
  8. ‘नित्यान्येतानि सौक्ष्म्येण हीन्द्रियाणि तु सर्वशः ।तेषां भूतैरुपचयः सृष्टिकाले विधीयते ।>परेण......
  9. ‘पूर्वकर्म प्रयत्नं च संस्कारं चाप्यपेक्ष्यतु ।ईश्वरः कारयेत् सर्वं तच्चेश्वरकृतं स्वयम्......

मात्स्यपुराण

  1. ‘एकरूपः परो विष्णुः सर्वत्रापि न संशयः ।ऐश्वर्याद्रूपमेकं च सूर्यवद्बहुधेयते’......
  2. ‘भौतिकानि हि रूपाणि भूतेभ्योऽसौ परो यतः ।अरूपवानतः प्रोक्तः क्व तदव्यक्ततः......
  3. ‘शुद्धस्फटिकसङ्काशं वासुदेवं निरञ्जनम् ।चिन्तयीति यतिर्नान्यं ज्ञानरूपादृते हरेः’......

युक्तिमद्बगवद्वचनम् (तर्क)

  1. ‘कर्मणा बध्यते जन्तुर्विद्यया च विमुच्यते ।तस्मात् कर्म न कुर्वन्ति यतयः......

शब्दात्(व्य़ाकरणा)

  1. वागभिमानिन्युमा मनोऽभिमानिनि रुद्रे विलीयते । वाचो मनोवशत्वदर्शनात् ।‘तस्य यावन्न वाङ्मनसि......
  2. ‘यं यं लोकं मनसा संविभाति विशुद्धस्तत्त्वः कामयते यांश्च कामान् ।......