Bhagavatatatparyanirnaya | Sarvamoola Grantha — Acharya Srimadanandatirtha

श्रीमद्भागवततात्पर्यनिर्णयः

change script to    english देवनागरी ಕನ್ನಡ தமிழ் తెలుగు

प्रथमः स्कन्धः

प्रथमोऽध्यायः

जन्माद्यस्य यतोऽन्वायादितरतश्चार्थेष्वभिज्ञः स्वराट्

तेने ब्रह्म हृदा य आदिकवये मुह्यन्ति यं सूरयः ।

तेजोवारिमृदां यथा विनिमयो यत्र त्रिसर्गो मृषा

धाम्ना स्वेन सदा निरस्तकुहकं सत्यं परं धीमहि ॥ १ ॥

श्रीमद्भागवततात्पर्यनिर्णयः

सृष्टिस्थित्यप्ययेहानियतिदृशितमोबन्धमोक्षाश्च यस्माद्

अस्य श्रीब्रह्मरुद्रप्रभृतिसुरनरद्व्यीशशत्र्वात्मकस्य ।

विष्णोर्व्यस्ताः समस्ताः सकलगुणनिधिः सर्वदोषव्यपेतः

पूर्णानन्दोऽव्ययो यो गुरुरपि परमः चिन्तये तं महान्तम् ॥

जन्माद्यस्येत्यादि । तं परं धीमहि । अन्वयात् ।

'यतो वा इमानि''इत्यादिश्रुतिस्मृतिभ्यः । इतरतः तर्कतः । चेतनाद्धि पित्रादेः पुत्रादिरुत्पद्यते । अभिज्ञः सर्वज्ञः । अतो युज्यते ।

'यं कामये तं तमुग्रं कृणोमि''

'मम योनिः''इत्यन्येषां तदपेक्षत्वात् । न चान्यापेक्षोऽसौ । स्वराट् । कुतः? तेने ब्रह्म हृदा य आदिकवये । स हि

'विश्वा जातानि परिता बभूव''। नान्यः । हृदा स्नेहेन ।

'यो ब्रह्माणं विदधाति पूर्वम्''इति च । स्वात्मत एव हि तस्य बुद्धिप्रकाशः । नच प्रसादं विना ज्ञातुं शक्यः । मुह्यन्ति यं सूरयः । न चातृप्तः प्रवर्तते । किन्तु मृषा वृथैव ।

'भित्वा मृषाश्रुः''इतिवत् ।

'देवस्यैषः स्वभावोऽयम्''इति च ।

यत्रेति विशेषणान्नान्यत्र । स्वविषय एव वृथा । जीवेश्वरजडानां सर्गस्त्रिसर्गः । एकस्य तेजसो बहुत्ववदीश्वरसर्गः । वारिनिमित्तप्रतिबिम्बवज्जीवसर्गः । मृदो घटादिवदव्यक्ताज्जडसर्गः ।

नच मायामयी सृष्टिः । धाम्ना स्वेन सदा निरस्तकुहकम् । तद्धाम्ना श्रियो निरस्तकुहकत्वं मुक्तानां च । नच मुक्तवत्पूर्वं बन्धभाक्त्वम् । सदा निरस्तकुहकत्वात् । सत्यं निर्दुःखनित्यनिरतिशयानन्दानुभवरूपम् । परं सम्पूर्णगुणम् । परत्वसाधकं जन्मादीत्यादि ।

तन्त्रभागवते च–

'सृष्टिस्थित्यप्ययेहादेः श्रुतिस्मृतिसमन्वयात् ।

युक्तितश्चेत्तृपूर्वादेः श्रीब्रह्मभवपूर्विणः ॥

सुरगन्धर्वमनुजपितृदैत्यात्मनः पृथक् ।

कर्ता विष्णुरजो नित्यः सर्वज्ञत्वान्न चापरः ॥

अनन्याधिपतिश्चासौ गरीयान् ब्रह्मणो यतः ।

तत्प्रसादमृते तस्य नान्यो वेत्तास्ति कश्चन ॥

तेजसो रूपवद्रूपं बहुधा कुरुते हरिः ।

वारिस्थतेजःप्रतिमा जीवास्तस्माद् विनिर्गताः ॥

कुलालेन मृदा यद्वन्निर्मीयन्ते घटादयः ।

विष्णुनैवं प्रकृत्यैव निर्म्यते जगदीदृशम् ॥

एष त्रिसर्गो विष्णोस्तु वृथा लोकस्य चावृथा ।

इन्द्रजालविधां सृष्टिं मन्यन्ते ज्ञानर्दुर्बलाः ॥

नित्यं निरस्तेन्द्रजाले स्वत एव कथं भवेत् ।

अक्षमाः सत्यसृष्टौ हि मायासृष्टिं वितन्वते ॥

अनन्ताचिन्त्यविभवः कथं तामीहते हरिः ।

निर्दुःखपूर्णानन्दत्वाद्यमाहुः सत्यमच्युतम् ॥

निर्दोषगुणपूर्णत्वात् परं चाहुर्जनार्दनम् ।

एवंविधानुभावो यः स कथं निन्दितं सृजेत् ॥

स्वप्नादिकं परो देवः प्राणादिस्थस्तनोत्यसौ ।

केवलस्य परस्यास्य मायासृष्टिर्न युज्यते ॥

तस्माद् बाधायुताः सर्वे स्वप्नाद्या ये त्वकेवलाः ।

इदं न बाध्यते सर्वं जगत्केवलजं यतः ॥

मोक्षवत् केवलस्यास्य शक्त्या सम्यग्विजृम्भितम् ।

एतद्रहस्यं परमं ब्रह्मसूत्रपदोदितम् ॥

ये त्वेवं न विजानन्ति ते हि यान्त्यधरं तमः ।

ये त्वेतदभ्यसूयन्तो नानुतिष्ठन्ति मे मतम् ॥

सर्वज्ञानविमूढांस्तान् विद्धि नष्टानचेतसः ।

ये त्वेतदनुतिष्ठन्ति पारम्पर्यागतं मम ॥

ते यान्ति परमं स्थानं ममैवोदितमञ्जसा''॥ इत्यादि ।

'वैधर्म्याच्च न स्वप्नादिवत्''इति च ।

'प्रघान्वस्य महतो महानि सत्या सत्यस्य करणानि वोचम्''इत्यादि ।

ब्रह्मसूत्रमहाभारतगायत्रीवेदसम्बन्धश्चायं ग्रन्थः ।

उक्तं च गारुडे–

'अर्थोऽयं ब्रह्मसूत्राणां भारतार्थविनिर्णयः ।

गायत्रीभाष्यरूपोऽसौ वेदार्थपरिबृंहितः ॥

पुराणानां साररूपः साक्षाद्भगवतोदितः ।

द्वादशस्कन्धसंयुक्तः शतविच्छेदसंयुतः ॥

ग्रन्थोऽष्टादशसाहस्रः श्रीमद्भागवताभिधः''। इति ॥ १ ॥

धर्मः प्रेज्झितकैतवोऽत्र परमो निर्मत्सराणां सतां

वेद्यं वास्तवमत्र वस्तु शिवदं तापत्रयोन्मूलनम् ।

श्रीमद्भागवते महामुनिकृते किं वा परैरीश्वरः

सद्यो हृद्यवरुध्यतेऽत्र कृतिभिः शुश्रूषुभिस्तत्क्षणात् ॥ २ ॥

अधिकारिविषयफलान्युच्यन्ते धर्म इति । प्रोज्झितकैतवः फलानपेक्षया । ईश्वरार्पणेन परमः ।

'तितिक्षवः कारुणिकाः सुहृदः सर्वदेहिनाम् ।

अजातशत्रवः शान्ताः साधवः साधुभूषणाः ॥

मय्यनन्येन भावेन भक्तिं कुर्वन्ति ये दृढाम्''। इत्यादि सतां लक्षणम् ।

सतां च मात्सर्यमर्जुनस्य एकलव्य इव कुत्रचिद् दृश्यते । तद्वर्जनीय-मुत्तमेषु ज्ञानार्थिना ।

महासंहितायां च–

'उत्तमे स्वात्मनो नित्यं मात्सर्यं परिवर्जयेत् ।

कुरुते यत्र मात्सर्यं तत्तत् तस्य विहीयते''। इति ।

नित्यनिरस्तदोषपूर्णगुणं वास्तवम् ।

नित्यसंहितायां च–

'निरस्ताखिलदोषं यदानन्दादिमहागुणम् ।

सर्वदा परमं ब्रह्म तस्माद्वास्तवमीयते''॥ इति ।

वस्तु अप्रतिहतं नित्यम् च ।

स्कान्दे च–

'वसनाद् वासनाद्वस्तु नित्याप्रतिहतं यतः ।

वासनेदं यतस्तुन्नमतस्तद् ब्रह्म शब्द्यते''॥ इति ।

किं वा परैः अर्थकामादिकथनैः ?

गारुडे च–

'धर्मार्थकाममोक्षाणामेकमेव पदं यतः ।

अवरोधो हृदीशस्य पृथग्वक्ष्ये न तानहम्''। इति ।

सद्यःशब्दः आपेक्षिक इति तत्क्षणादिति । नचासम्पूर्णाधिकारिणां तत्क्षणा-दवरुध्यत इति सद्यःशब्दः । अधिकारिविषयफलानां स्मरणात् फलाधिक्यं भवति ।

वामने च–

'अधिकारं फलं चैव प्रतिपाद्यं च वस्तु यत् ।

स्मृत्वा प्रारभतो ग्रन्थं करोतीशो महत्फलम्''। इति ॥ २ ॥

निगमकल्पतरोर्गलितं फलं

शुकमुखादमृतद्रवसंयुतम् ।

पिबत भागवतं रसमालयं

मुहुरहो रसिका भुवि भावुकाः ॥ ३ ॥

ज्ञातफलस्यापि प्रशंसाविधिभ्यां क्षिप्रप्रवृत्तिर्भवतीति प्रशस्य विधत्ते । निगमकल्पतरोरिति । भगवता गलितम् । शुकेन द्रवीकृतम् ।

उक्तं च ब्रह्माण्डे-

'धर्मपुष्पस्त्वर्थपत्रः कामपल्लवसंयुतः ।

महामोक्षफलो वृक्षो वेदोऽयं समुदीरितः ॥

शातितानि फलानीह कृष्णद्वैपायनेन तु ।

भारताख्यानि यानीह तथा भागवतं भुवि ॥

आर्द्रीकृतानि तानीह शुकप्रभृतिभिर्जनैः ।

ख्यापयद्भिर्गुरुप्रोक्तान् वेदार्थान् ग्रन्थनिष्ठितान् ॥

कानिचित् दर्शयामास वृक्षस्याग्रे फलानि तु ।

व्याचक्षमाणो वेदार्थं भगवान् लोकपूजितः ॥

एतेषामथ तेषां वा रसान् पिबत सज्जनाः ।

आमोक्षान्महती तृप्तिरहो मे पश्यतो भवेत्''॥ इति ॥ ३ ॥

नैमिषेऽनिमिषक्षेत्रे ऋषयः शौनकादयः

सत्रं स्वर्गाय लोकाय सहस्त्रसममासत ॥ ४ ॥

प्रकारान्तरेण पुरुषार्थशङ्कानिवृत्त्यर्थमाख्यायिका ।

पाद्मे च–

'आख्यायिकाः प्रदर्श्यन्ते सर्ववेदेषु सर्वशः ।

द्योतयन्त्यस्तु महतां तात्पर्यं तत्र तत्र ह ॥

अलाभः पुरुषार्थस्य प्रोक्तमर्थमृते त्विति ।

द्योतनाय महाराज श्रद्धावृद्ध्यर्थमेव च''॥ इति ॥ ४ ॥

यानि वेदविदां श्रेष्ठो भगवान् बादरायणः ।

अन्ये च मुनयः सूत परावरविदो विदुः ॥ ७ ॥

वेत्थ त्वं सौम्य तत्सर्वं तत्त्वतस्तदनुग्रहात् ।

ब्रूयुः स्निग्धस्य शिष्यस्य गुरवो गुह्यमप्युत ॥ ८ ॥

यानि भगवज्ज्ञातान्यन्यैरप्यृषिभिः ज्ञायन्ते तानि वेत्थ ।

उक्तं हि ब्रह्माण्डे

'द्वैपायनेन यद्बुद्धं ब्रह्माद्यैस्तन्न बुध्यते ।

सर्वबुद्धं स वै वेद तद्बुद्धं नान्यगोचरम्''इति ॥ ७-८ ॥

आपन्नः संसृतिं घोरां यन्नाम विवशो गृणन् ।

ततः सद्यो विमुच्येत यं बिभेति स्वयं भवः ॥ १४ ॥

विवशः बह्वभ्यासात् ।

उक्तं च ब्रह्मवैवर्ते–

'शारीराद् वाचिकाभ्यासो वाचिकान्मानसो भवेत् ।

मानसाद् विवशान्मुच्येन्नान्यथा मुक्तिरिष्यते''। इति ॥ १४ ॥

अथाऽख्याहि हरेर्धीमन्नवतारकथाः शुभाः ।

लीला विदधतः स्वैरमीश्वरस्यात्ममायया ॥ १८ ॥

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये प्रथमस्कन्धे प्रथमोध्यायः ॥

आत्ममायया स्वरूपभूतेच्छया ।

'महामायेत्यविद्येति नियतिर्मोहिनीति च ।

प्रकृतिर्वासनेत्येव तवेच्छाऽनन्त कथ्यते''। इति स्कान्दे ॥

विष्णुसंहितायां च–

'इच्छाशक्तिर्ज्ञानशक्तिः क्रियाशक्तिरिति त्रिधा ।

शक्तिशक्तिमतोश्चापि न भेदः कश्चनेष्यते''॥ इति ॥ १८ ॥

द्वितीयोऽध्यायः

सूत उवाच–

यं प्रव्रजन्तमनुपेतमपेतकृत्यं

द्वैपायनो विरहकातर आजुहाव ।

पुत्रेति तन्मयतया तरवोऽपि नेदु-

स्तं सर्वभूतहृदयं मुनिमानतोऽस्मि ॥ २ ॥

अनुपेतं देहादिभिः । अनभिमानात् । अकातरः कातरवददर्शयत् ।

उक्तं च स्कान्दे–

'नित्यतृप्तः परानन्दो योऽव्ययः परमेश्वरः ।

यस्य पुत्रफलं नैव यज्जातं जगदीदृशम् ॥

यदधीनश्रियोऽपाङ्गाद् ब्रह्मरुद्रादिसंस्थितिः ।

स पुत्रार्थं तपस्तेपे व्यासो रुद्रस्य चेश्वरः ॥

कातर्यं दर्शयामास वियोगे लौकिकं हरिः ।

कुतः कातरता तस्य नित्यानन्दमहोदधेः''॥ इति ॥

'ईशन्नपि हि लोकस्य सर्वस्य जगतो हरिः ।

कर्माणि कुरुते विष्णुः कीनाश इव दुर्बलः''। इति चोद्योगे ॥

'देवत्वे देववच्चेष्टा मानुषत्वे च मानुषी''इति विष्णुधर्मे ।

सर्वभूतहृदयम् अहङ्कारात्मकत्वात् ।

'अहङ्कारात्मको रुद्रः शुको द्वैपायनात्मजः''। इति स्कान्दे ॥ २ ॥

यः स्वानुभावमखिलश्रुतिसारमेक-

मध्यात्मदीपमतितीर्षतां तमोऽन्धम् ।

संसारिणां करुणयाऽऽह पुराणगुह्यं

तं व्याससूनुमुपयामि गुरुं मुनीनाम् ॥ ३ ॥

स्वानुभावं ब्रह्म ॥ ३ ॥

वदन्ति तत्तत्वविदस्तत्वं यज्ज्ञानमद्वयम् ।

ब्रह्मेति परमात्मेति भगवानिति शब्द्यते ॥ ११ ॥

अद्वयं असमाधिकम् । तथा च भाल्लवेयश्रुतिः–

'स पुरुषः सोऽद्वय इति । न ह्येनमभि कश्चन । न ह्येनमपि कश्चनेति''इति ।

'सोऽद्वयः पुरुषस्तस्मान्न समो नाधिको ह्यतः''। इति महासंहितायाम् ।

तत्त्वशब्दार्थस्तत्रैवोक्तः–

'अतीतानागते काले यत्तादृशमुदीर्यते ।

कुतश्चिदन्यथा नेयात् तत्तत्त्वं तत्त्वतो विदुः''॥ इति ॥ ११ ॥

सत्तामात्रं तु यत्किञ्चित्सदसच्चाविशेषणम् ।

उभाभ्यां भाष्यते साक्षाद्भगवान् केवलः स्मृतः ॥ १२ ॥

सत्तामात्रम् आनन्दमात्रम् ।

तथा च पैङ्गिश्रुतिः–

'अथ कस्मादुच्यते सत्तेति । नन्दति नन्दयति चेति''। इति ।

न कार्यकारणविषयविशेषितवैषयिकज्ञानम् । केवलमेव तज्ज्ञानम् । स्रष्टृत्वादिभिः कार्यकारणविशेषितं च ।

तन्त्रभागवते च–

'विषयापेक्षि न ज्ञानं विषयैश्च विशेषितम् ।

यत्तदानन्दमात्रं च तद् ब्रह्मेत्यवधार्यताम्''। इति ।

यत्किञ्चित् अलोकसिद्धम् ॥ १२ ॥

तच्छ्रद्दधाना मुनयो ज्ञानवैराग्ययुक्तया ।

पश्यन्त्यात्मनि चात्मानं भक्त्या श्रुतिगृहीतया ॥ १३ ॥

यस्मात् परमात्मैव तत्त्वं तस्मात् तमेव पश्यन्ति मुनयः ॥ १३ ॥

भिद्यते हृदयग्रन्थिः छिद्यन्ते सर्वसंशयाः ।

क्षीयन्ते चास्य कर्माणि दृष्ट एवात्मनीश्वरे ॥ २२ ॥

आत्मनीश्वर इति न जीवैक्यमुच्यते । परेषामपि ब्रह्मादीनां यतोऽवरत्वं स परावरः ।

'भेददृष्ट्याभिमानेन''इति च कापिलेये ।

'ब्रह्म प्रधानमुपयान्त्य-गताभिमानाः''इति च ।

'विद्याऽऽत्मनि भिदाबोधः''

'यत्र हि द्वैतमिव भवति''।

'अन्यमीशमस्य महिमानमिति''।

'अनश्नन्नन्यो अभिचाकशीति''।

'छायातपौ ब्रह्मविदो वदन्ति''।

'एको बहूनां यो विदधाति कामान्''।

'सत्यः सो अस्य महिमा गृणे शवो यज्ञेषु विप्रराज्ये''।

'सत्यमेनमनु विश्वे मदन्ति रातिं देवस्य गृणतो मघोनः''।

'यत्र पूर्वे साध्याः सन्ति देवाः''।

'शृण्वे वीर उग्रमुग्रं दमायन्''इत्यादि च ।

'मग्नस्य हि परेऽज्ञाने किं न दुःखतरं भवेत् ।

बहवः पुरुषाः ब्रह्मन्नुताहो एक एव तु ।

नैतदिच्छन्ति पुरुषमेकं कुरुकुलोद्वह''। इत्यादि मोक्षधर्मे ॥

'भेददृष्ट्याभिमानेन पश्यन्तो यान्ति तत्पदम्"– इति वायुप्रोक्ते ।

'अनुपपत्तेस्तु न शारीरः",

'भेदव्यपेशाच्च",

'शारीरश्चोभयेऽपि हि भेदेनैनम-धीयते",

'पृथगुपदेशात्''इत्यादि च ।

सत्यत्वं च भेदस्योक्तं भाल्लवेयश्रुतौ–

'स्थाणुर्होच्चक्राम स प्रजापतिमुवाच । कोऽसि के स्म कः स इति । स होवाच योऽस्मि ये स्थ यः स इति । अथ हैनमुपाक्रोशत् । सत्यं भिदा सत्यं भिदा सत्यं भिदेति । मैवारुवण्यो मैवारुवण्यो मैवारुवण्य इति''इति ।

'सत्यमेनम्'''सत्यः सो अस्य''इति चोक्तम् ।

महासंहितायां च–

'त्रिविधं जीवसङ्घं च परमात्मानमव्ययम् ।

तेषां भेदं च ये सत्यं विदुर्मोहविवर्जिताः ॥

ते यान्ति परमं स्थानं विष्णोरेवाचलं ध्रुवम् ।

जीवेश्वरभिदां भ्रान्तिं केचिदाहुरपण्डिताः ॥

अनारतं तमो यान्ति परमात्मविनिन्दनात् ।

पराधीनश्च बद्धश्च स्वल्पज्ञानसुखेहितः ॥

अल्पशक्तिः सदोषश्च जीवात्माऽनीदृशः परः ।

वदता तु तयोरैक्यं किं तेनादुष्कृतं कृतम् ॥

अन्तर्याम्यैक्यवाचीनि वचनानीह यानि तु ।

तानि दृष्ट्वा भ्रमन्तीह दुरात्मानोऽल्पचेतसः ॥

अस्यास्मि त्वमहं स्वात्मेत्यभिधागोचरो यतः ।

सर्वान्तरत्वात् पुरुषस्त्वन्तर्यामी नियामयन् ॥

अतो भ्रमन्ति वचनैरासुरा मोहतत्परैः ।

तन्मोहने परा प्रीतिर्देवानां परमस्य च ॥

अतो महान्धकारेषु पतन्त्यज्ञानमोहिताः''। इत्यादि ॥ २२ ॥

सत्त्वं रजस्तम इति प्रकृतेर्गुणास्तै-

र्युक्तः परः पुरुष एव इहास्य धत्ते ।

स्थित्यादये हरिविरिञ्चहरेति सञ्ज्ञाः

श्रेयांसि तत्र खलु सत्त्वतनौ नृणां स्युः ॥ २४ ॥

विष्णोरेव त्रिसञ्ज्ञाः । वामनपुराणे च–

'ब्रह्मविष्ण्वीशरूपाणि त्रीणि विष्णोर्महात्मनः ।

ब्रह्मणि ब्रह्मरूपः स शिवरूपी शिवे स्थितः ॥

पृथगेव स्थितो देवो विष्णुरूपी जनार्दनः''। इति ।

त्रयोऽपि गुणा विष्ण्वाश्रयाः । तथाऽपि सत्त्वतनौ जीवे श्रेयांसि स्युः ॥ २४ ॥

पार्थिवाद्दारुणो धूमस्तस्मादग्निस्त्रयीमयः ।

तमसस्तु रजस्तस्मात् सत्त्वं यद् ब्रह्मदर्शनम् ॥ २५ ॥

मेघरूपत्वात् धूम उत्तमः ॥ २५ ॥

भेजिरे मुनयोऽथाग्रे भगवन्तमधोक्षजम् ।

सत्वं विशुद्धं क्षेमाय कल्पते नेतराविह ॥ २६ ॥

सात्त्विकानां वासुदेवे भक्तिरुत्पद्यते ॥ २६ ॥

रजस्तमःप्रकृतयः समशीलान् भजन्ति वै ।

पितृभूतप्रजेशादीन् श्रियैश्वर्यप्रजेप्सवः ॥ २८ ॥

भूतेशप्रजेशादीन् ॥ २८ ॥

स एवेदं ससर्जाग्रे भगवानात्ममायया ।

सदसद्रूपया चासौ गुणमय्याऽगुणो विभुः ॥ ३१ ॥

आत्ममायया स्वेच्छया । सदसद्रूपया प्रकृत्या च ॥ ३१ ॥

तया विलसितेष्वेषु गुणेषु गुणवानिव ।

अन्तःप्रविष्ट आभाति विज्ञानेन विजृम्भितः ॥ ३२ ॥

तया सदसद्रूपया । विज्ञानेन विजृम्भितः विज्ञानेन सम्पूर्णः ॥ ३२ ॥

असौ गुणमयैर्भावैर्भूतसूक्ष्मेन्द्रियात्मभिः ।

स्वनिर्मितेषु निर्विष्टो भुङ्क्ते भूतेषु तद्गुणान् ॥ ३४ ॥

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये प्रथमस्कन्धे द्वितीयोऽध्यायः ॥

तद्गुणान् एव भुङ्क्ते न दोषान् ।

'सर्वत्र सारभुग् देवो नासारं स कदाचन''इति वामनपुराणे ।

'अनश्नन्''इत्यशुभापेक्षया परवशत्वापेक्षया क्ऌप्त्यपेक्षया च ।

'अक्ऌप्त्या च स्वतन्त्रत्वादशुभस्य च वर्जनात् ।

अभोक्ता शुभभोक्तृत्वाद् भोक्तेत्येव च तं विदुः ॥

अन्यूनानधिकत्वाच्च पूर्णस्वानन्दभोजनात् ।

विरागाच्च परस्यास्य भोक्तृत्वप्रतिषेधनम्''। इति स्कान्दे ॥ ३४ ॥

तृतीयोऽध्यायः

सूत उवाच–

जगृहे पौरुषं रूपं भगवान् महदादिभिः ।

सम्भूतं षोडशकलमादौ लोकसिसृक्षया ॥ १ ॥

व्यक्त्यपेक्षया जगृह इति । तथा हि तन्त्रभागवते–

'ओयमनुपादेयं यद्रूपं नित्यमव्ययम् ।

स एवापेक्ष्य रूपाणां व्यक्तिमेव जनार्दनः ॥

अगृह्णाद् व्यसृजच्चेति कृष्णरामादिकां तनुम् ।

पठ्यते भगवानीशो मूढबुद्धिव्यपेक्षया ॥

तमसा ह्युपगूढस्य यत्तमःपानमीशितुः ।

एतत्पुरुषरूपस्य ग्रहणं समुदीर्यते ॥

कृष्णरामादिरूपाणां लोकव्यक्तिमपेक्षया''। इति ॥

महदादिभिः सम्भूतं अन्तर्गतमहदादि । न महदादिशरीरम् । 'यस्मिन्नेताः षोडशकलाः प्रभवन्ति''इति हि श्रुतिः ।

'यत्किञ्चिदिह लोकेऽस्मिन् देहबद्धं विशांपते ।

सर्वं पञ्चभिराविष्टं भूतैरीश्वरबुद्धिजैः ॥

ईश्वरो हि जगत्स्रष्टा प्रभुर्नारायणो विराट् ।

भूतान्तरात्मा विज्ञेयः सगुणो निर्गुणोऽपि च ।

भूतप्रलयमव्यक्तं शुश्रूषुर्नृपसत्तम''। इति मोक्षधर्मे ।

'नाऽसीदहो न रात्रिरासीन्नासदासीत् तन्महद्वपुस्तदा

अभवद्विश्वरूपं सा विश्वरूपस्य रजनी''इति भाल्लवेयश्रुतिः ।

'न तस्य प्राकृता मूर्तिर्मांसमेदोऽस्थिसम्भवा ।

न योगित्वादीश्वरत्वात् सत्यरूपोऽच्युतो विभुः''। इति वाराहे ।

'सर्वे नित्याः शाश्वताश्च देहास्तस्य परात्मनः ।

हानोपादानरहिता नैव प्रकृतिजाः क्वचित् ॥

परमानन्दसन्दोहा ज्ञानमात्राश्च सर्वतः ।

सर्वे सर्वगुणैः पूर्णाः सर्वे भेदविवर्जिताः ॥

अन्यूनानधिकाश्चैव गुणैः सर्वैश्च सर्वतः ।

देहिदेहभिदा चात्र नेश्वरे विद्यते क्वचित् ॥

तत्स्वीकारादिशब्दस्तु हस्तस्वीकारवत् स्मृतः ।

वैलक्षण्यान्न वा तत्र ज्ञानमात्रार्थमीरितम् ॥

केवलैश्वर्यसंयोगादीश्वरः प्रकृतेः परः ॥

जातो गतस्त्विदं रूपं तदित्यादि व्यवह्रियते''। इति महावाराहे ।

'एकमेवाद्वितीयं'''नेह नानास्ति किञ्चन'''एवं धर्मान् पृथक् पश्यन्''

इत्यादि च ।

तस्यैवास्थूलत्वाद्यैश्वर्ययोगात् ।

तथा च कौर्मे–

'अस्थूलश्चानणुश्चैव स्थूलोऽणुश्चैव सर्वतः ।

अवर्णः सर्वतः प्रोक्तः श्यामो रक्तान्तलोचनः ॥

ऐश्वर्ययोगाद्भगवान् विरुद्धार्थोऽभिधीयते ।

तथाऽपि दोषाः परमे नैवाऽहार्याः कथञ्चन ॥

गुणा विरुद्धा अपि तु समाहार्याश्च सर्वतः ।''इति ।

विष्णुधर्मोत्तरे च–

'गुणाः सर्वेऽपि युज्यन्ते ह्यैश्वर्यात् पुरुषोत्तमे ।

दोषाः कथञ्चिन्नैवात्र युज्यन्ते परमो हि सः ॥

गुणदोषौ माययैव केचिदाहुरपण्डिताः ।

न तत्र माया मायी वा तदीयौ तौ कुतो ह्यतः ॥

तस्मान्न मायया सर्वं सर्वमैश्वर्यसम्भवम् ।

अमायो हीश्वरो यस्मात् तस्मात् तं परमं विदुः''॥ इति ॥ १ ॥

यस्यावयवसंस्थानैः कल्पितो लोकविस्तरः ।

तद्वै भगवतो रूपं विशुद्धं सत्त्वमूर्जितम् ॥ ३ ॥

यस्यावयवसंस्थानैः । 'नाभ्या आसीदन्तरिक्षम्''इत्यादि । सत्त्वं साधुगुणवत्त्वं ज्ञानबलरूपं वा ।

'बलज्ञानसमाहारः सत्त्वमित्यभिधीयते''इति मात्स्ये ॥ ३ ॥

एतन्नानावताराणां निधानं बीजमव्ययम् ।

यस्यांशांशेन सृज्यन्ते देवतिर्यङ्नरादयः ॥ ५ ॥

निधानं अत्रैकीभवन्त्यन्त इति । अंशांशेन सामर्थ्यैकदेशेन ।

ब्राह्मे च– 'यच्छक्त्यैकांशसम्भूतं जगदेतच्चराचरम्''इति ॥ ५ ॥

स एव प्रथमं देवः कौमारं सर्गमास्थितः ।

चचार दुश्चरं ब्रह्मा ब्रह्मचर्यमखण्डितम् ॥ ६ ॥

'कुमारो नाम भगवान् स्वयं स्वस्मादजायत ।

दिदेश ब्रह्मणे ब्रह्म ब्रह्मचर्ये स्थितो विभुः ॥

यस्मात् सनत्कुमारश्च ब्रह्मचर्यमपालयत् ।

यः स्थाणोः स्थाणुतां प्रादाद् भगवानव्ययो हरिः''। इति ब्राह्मे ॥ ६ ॥

तृतीयमृषिसर्गं वै देवर्षित्वमुपेत्य सः ।

तन्त्रं सात्वतमाचष्ट नैष्कर्म्यं कर्मणां यतः ॥ ८ ॥

'अवतारस्तृतीयोऽस्य देवर्षिः प्रथितो दिवि ।

महिदासस्त्वैतरेयो यस्तन्त्रं नारदेऽवदत्''। इति च ॥ ८ ॥

तुर्यं धर्मकलासर्गे नरनारायणावृषी ।

भूत्वाऽऽत्मोपशमोपेतमकरोद्दुश्चरं तमः ॥ ९ ॥

धर्मकलासर्गः धर्मे स्वांशावतारः । लोकदृष्ट्याऽऽत्मशमोपेतम् ॥ ९ ॥

पञ्चमः कपिलो नाम सिद्धेशः कालविप्लुतम् ।

प्रोवाचाऽऽसुरये साङ्ख्यं तत्त्वग्रामविनिर्णयम् ॥ १० ॥

तन्त्रं साङ्ख्यं वेदानुसारि ।

पाद्मे च–

'कपिलो वासुदेवाख्यस्तन्त्रं साङ्ख्यं जगाद ह ।

ब्रह्मादिभ्यश्च देवेभ्यो भृग्वादिभ्यस्तथैव च ॥

तथैवाऽऽसुरये सर्ववेदार्थैरुपबृंहितम् ।

सर्ववेदविरुद्धं च कपिलोऽन्यो जगाद ह ॥

साङ्ख्यमाऽऽसुरयेऽन्यस्मै कुतर्कपरिबृंहितम्''। इति ॥ १० ॥

षष्ठमत्रेरपत्यत्वं वृतः प्राप्तोऽनसूयया ।

आन्वीक्षिकीमलर्काय प्रह्लादादिभ्य ऊचिवान् ॥ ११ ॥

आन्वीक्षिकीं तत्त्वविद्याम्–

'आन्वीक्षिकी कुतर्काख्या तथैवाऽऽन्वीक्षिकी परा''इति मात्स्ये ॥ ११ ॥

ऋषिभिर्याचितो भेजे नवमं पार्थिवं वपुः ।

दुग्धवानोेषधीर्विप्रास्तेनायं च उशत्तमः ॥ १४ ॥

पृथुशरीराविष्टरूपम्–

'आविवेश पृथुं देवः शङ्खी चक्री चतुर्भुजः''इति पाद्मे ।

उश इच्छायाम् । सत्यकामः ॥ १४ ॥

ततः सप्तदशे जातः सत्यवत्यां पराशरात् ।

चक्रे वेदतरोः शाखा दृष्ट्वा पुंसोऽल्पमेधसः ॥ २१ ॥

रामात् पूर्वमप्यस्ति व्यासावतारः–

'तृतीयं युगमारभ्य व्यासो बहुषु जज्ञिवान्''इति कौर्मे ॥ २१ ॥

एकोनविंशे विंशतिमे वृष्णिषु प्राप्य जन्मनी ।

रामकृष्णाविति भुवो भगवानहरद्भरम् ॥ २३ ॥

आवेशो बलभद्रे ।

'शङ्खचक्रभृदीशेशः श्वेतवर्णो महाभुजः ।

आविष्टः श्वेतकेशात्मा शेषांशं रोहिणीसुतम्''।

इति महावाराहे ॥ २३ ॥

ततः कलौ सम्प्रवृत्ते सम्मोहाय सुरद्विषाम् ।

बुद्धो नाम्ना जिनसुतः कीकटेषु भविष्यति ॥ २४ ॥

'मोहनार्थं दानवानां बालरूपं पथि स्थितम् ।

पुत्रं तं कल्पयामास मूढबुद्धिर्जिनः स्वयम् ॥

ततः सम्मोहयामास जिनाद्यानसुरांशकान् ।

भगवान् वाग्भिरुग्राभिरहिंसावाचिभिर्हरिः''॥ इति ब्रह्माण्डे ॥ २४ ॥

अवतारा ह्यसङ्ख्येया हरेः सत्वनिधेर्द्विजाः ।

यथा विदासिनः कुल्याः सरसः स्युः सहस्रशः ॥ २६ ॥

विदासिनः उन्नतात् भिन्नाद् वा । 'त्रिविधाः पुरुषा लोके नीचमध्य-विदासिनः''इति ब्राह्मे ।

'चतुर्धा वर्णरूपेण जगदेतद् विदासितम्''इति च ॥ २६ ॥

एते स्वांशकलाः पुंसः कृष्णस्तु भगवान् स्वयम् ।

इन्द्रारिव्याकुलं लोकं मृडयन्ति युगे युगे ॥ २८ ॥

एते प्रोक्तावताराः । मूलरूपी कृष्णः स्वयमेव ।

'जीवास्तत्प्रतिबिम्बांशा वराहाद्याः स्वयं हरिः ।

दृश्यते बहुधा विष्णुरैश्वर्यादेक एव तु''। इति ब्रह्मवैवर्ते ॥ २८ ॥

एतद्रूपं भगवतो ह्यरूपस्य चिदात्मनः ।

मायागुणैर्विरचितं महदादिभिरात्मनि ॥ ३० ॥

एतत् जडरूपम् ।

'नारायणवराहाद्याः परमं रूपमीशितुः ।

जैवं तु प्रतिबिम्बाख्यं जडमारोपितं हरेः ॥

एवं हि त्रिविधं तस्य रूपं विष्णोर्महात्मनः''। इति पाद्मे ॥ ३० ॥

यथा नभसि मेघौघा रेणुर्वा पार्थिवोऽनिले ।

एवं द्रष्टरि दृश्यत्वमारोपितमबुद्धिभिः ॥ ३१ ॥

दृश्यत्वं जडरूपत्वम् ।

'अविज्ञाय परं देहमानन्दात्मानमव्ययम् ।

आरोपयन्ति जनिमत् पञ्चभूतात्मकं जडम्''। इति स्कान्दे ॥ ३१ ॥

अतः परं यदव्यक्तमव्यूढगुणबृंहितम् ।

अदृष्टाश्रुतवस्तुत्वात् स जीवो यः पुनर्भवः ॥ ३२ ॥

अतः परं जडेश्वररूपयोः परम् । अव्यूढगुणबृंहितंं अनादिकाले कदाचिदप्य-नपगतसत्वादिगुणबृंहितम् । अदृष्टाश्रुतवस्तुत्वात् पुनर्भवः ॥ ३२ ॥

यत्रेमे सदसद्रूपे प्रतिषिद्धे स्वसंविदा ।

अविद्ययाऽऽत्मनि कृते इति तद्ब्रह्मदर्शनम् ॥ ३३ ॥

अविद्यया जीवे कृते परमेश्वरे प्रतिषिद्धे इति ब्रह्मदर्शनम् ॥ ३३ ॥

यद्येषोपरता देवी माया वैशारदी मतिः ।

सम्पन्न एवेति विदुर्महिमि्न स्वे महीयते ॥ ३४ ॥

विशारदः परमेश्वरः । तन्मतिः माया । यदा नैनं शोचयामीत्युपरता तदा सम्पन्न एव ॥ ३४ ॥

एवं जन्मानि कर्माणि ह्यकर्तुरजनस्य च । वर्णयन्ति स्म कवयो वेदगुह्यानि हृत्पतेः ॥ ३५ ॥

'अप्रयत्नात् स्वतन्त्रत्वात् फलानां च विवर्जनात् ।

क्रियायाश्च स्वरूपत्वादकर्तेति च तं विदुः ॥

कर्तृत्वं भ्रान्तिजं प्राहुरतत्तत्त्वविदो जनाः ।

ऐश्वर्यजं तु कर्तृत्वं सम्यक् तत्तत्त्ववेदिनः''। इति पाद्मे ३५ ॥

इदं भागवतं नाम पुराणं ब्रह्मसम्मितम् ।

उत्तमश्लोकचरितं चकार भगवानृषिः ॥ ४० ॥

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये प्रथमस्कन्धे तृतीयोध्यायः ॥

'धर्मः कं शरणं गतः''इत्यस्य तमेव व्यासरूपिणमिति परिहार उच्यते– 'इदं भागवतम्''इत्यादिना ॥ ४० ॥

चतुर्थोऽध्यायः

तस्य पुत्रो महायोगी समदृक् निर्विकल्पकः ।

एकान्तगतिरुन्निद्रो गूढो मूढ इवेयते ॥ ४ ॥

निर्विकल्पकः । मदीयं तदीयमिति भेदमपहाय सर्वमीश्वराधीनमिति विज्ञाय स्थितः ।

'साम्यमीश्वररूपेषु सर्वत्र तदधीनताम् ।

पश्यति ज्ञानसम्पत्त्या विनिद्रो यः स योगवित्''। इति ब्राह्मे ॥ ४ ॥

सूत उवाच—

द्वापरे समनुप्राप्ते तृतीये युगपर्यये ।

जातः पराशराद्योगी वासव्यां कलया हरेः ॥ १३ ॥

तृतीये द्वापरे युगे पर्यवसानं प्राप्ते सति ॥ १३ ॥

दुर्भगांश्च जनान् वीक्ष्य मुनिर्दिव्येन चक्षुसा ।

सर्ववर्णाश्रमाणां यद् दध्यौ चिरममोघदृक् ॥ १७ ॥

नित्यज्ञानस्य चिद्दृष्टिर्लोकदृष्ट्यपेक्षया–

'सर्वज्ञोऽप्यज्ञवद्देवः सर्वशक्तिरशक्तवत् ।

प्रत्यापयति लोकानामज्ञानं मोहनाय च''। इति कौर्मे ॥ १७ ॥

स्त्रीशूद्रब्रह्मबन्धूनां त्रयी न श्रुतिगोचरा ।

कर्मश्रेयसि मूढानां श्रेय एवं भवेदिह ।

इति भारतमाख्यानं कृपया मुनिना कृतम् ॥ २४ ॥

'भारतं ब्राह्मणादीनां वेदार्थपरिवित्तये ।

त एव वेदास्त्वन्येषां नर्ते तत्कस्यचित् सुखम्''। इति स्कान्दे ॥२४॥

एवं प्रवृत्तस्य सदा भूतानां श्रेयसि द्विजाः ।

सर्वात्मकेनाऽपि यदा नातुष्यद् हृदयं ततः ॥ २५ ॥

नातिप्रसन्नहृदयः सरस्वत्यास्तटे शुचौ ।

वितर्कयन् विविक्तस्थ इदं चोवाच धर्मवित् ॥ २६ ॥

अतोषोऽनलम्बुद्धिः ।

'श्रुत्वा कथां न तुष्यामि हरेरद्भुतकर्मणः''इति मात्स्ये ।

अप्रसादश्च स एव ।

'कः प्रसन्नो भवेद् दिव्यां कथां शृण्वन् हरेः पराम्''इति च ॥२५,२६॥

धृतव्रतेन हि मया छन्दांसि गुरवोऽग्नयः ।

मानिता निर्व्यलीकेन गृहीतं चानुशासनम् ॥ २७ ॥

आचारापेक्षया धृतव्रतत्वादिपरिपूर्णस्य ॥ २७ ॥

अथापि बत मे दैह्यो ह्यात्मा चैवाऽत्मना विभुः ।

असम्पन्न इवाऽभाति ब्रह्मवर्चस्विसत्तमः ॥ २९ ॥

दैह्यः देहरूपः । आत्मना विभुः स्वत एव व्याप्तः ।

'तस्य सर्वावतारेषु न विशेषोऽस्ति कश्चन ।

देहदेहिविभेदश्च न परे विद्यते क्वचित् ॥

सर्वेऽवतारा व्याप्ताश्च सर्वे सूक्ष्माश्च तत्त्वतः ।

ऐश्वर्ययोगाद् भगवान् क्रीडत्येवं जनार्दनः''॥ इति महासंहितायाम् ।

अवतारप्रयोजनासम्पत्त्याऽसम्पन्न इव । ब्रह्मवर्चसयुक्तानामुत्तमः ॥२९॥

किं वा भागवता धर्मा न प्रायेण निरूपिताः ।

प्रियाः परमहंसानां त एव ह्यच्युतप्रियाः ॥ ३० ॥

पुनरपेक्षितत्वान्न प्रायेण निरूपिताः ।

'यथा तु भारते देवो न तथाऽन्येषु केषुचित् ।

उच्यते न तथाऽपीशं जानन्त्यज्ञा जनार्दनम्''। इति स्कान्दे ॥ ३० ॥

तस्यैवं खिन्नमात्मानं मन्यमानस्य खिद्यतः ।

कृष्णस्य नारदोऽभ्यागादाश्रमं प्रागुदाहृतम् ॥ ३१ ॥

खेदोऽनलम्बुद्धिः ।

'अतुष्टिरप्रसादश्च खेदोऽतृप्तिस्तथैव च ।

अनलत्वं वदन्त्येते सर्वे पर्यायवाचकाः''। इति ब्राह्मे ।

मन्यमानस्य स्वेच्छया ॥ ३१ ॥

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये प्रथमस्कन्धे चतुर्थोऽध्यायः ॥

पञ्चमोऽध्यायः

नारद उवाच—

पाराशर्य महाभाग भवतः कच्चिदात्मना ।

परितुष्यति शारीर आत्मा मानस एव वा ॥ २ ॥

शारीरमानसयोरभेदादुभयथाऽपि युज्यते । स्वतन्त्रत्वादात्मनैव ह्यलम्बुद्धिः ॥ २ ॥

जिज्ञासितमधीतं च ब्रह्म यत्तत् सनातनम् ।

तथाऽपि शोचस्यात्मानमकृतार्थ इव प्रभो ॥ ४ ॥

शोचसि प्रकाशयसि ।

'अजस्रेण शोचिषा शोशुचानः''इति श्रुतिः ॥ ४ ॥

व्यास उवाच—

अस्त्येव मे सर्वमिदं त्वयोक्तं, तथाऽपि नात्मा परितुष्यते मे ।

तत्मूलमव्यक्तमगाधबोधं, पृच्छामहे त्वाऽऽत्मभवात्मभूतम् ॥ ५ ॥

'ज्ञानशक्तिस्वरूपोऽपि ह्यज्ञाशक्तं वदेद्धरिः ।

अज्ञानां मोहनायेशस्तेन मुह्यन्ति मोहिताः''। इति पाद्मे ॥ ५ ॥

यथा धर्मादयो ह्यर्था मुनिवर्यानुवर्णिताः ।

न तथा वासुदेवस्य महिमा ह्यनुवर्णितः ॥ ९ ॥

धर्मादीनामल्पकथनेन पूर्तिः । न वासुदेवमहिम्नोऽतिकथितस्यापि ॥ ९ ॥

न यद्वचश्चित्रपदं हरेर्यशो

जगत्पवित्रं न गृणीत कर्हिचित् ।

तद्वायसं तीर्थमुशन्ति मानसा

न यत्र हंसा न्यपतन् मिमङ्क्षया ॥ १० ॥

वायसं तीर्थं वयोमात्रानुजीवि शास्त्रम् ॥ १० ॥

नैष्कर्म्यमप्यच्युतभाववर्जितं

न शोभते ज्ञानमलं निरञ्जनम् ।

कुतः पुनः शश्वदभद्रमीश्वरे

न चार्षितं कर्म यदप्यकारणम् ॥ १२ ॥

परोक्षज्ञानं न शोभते । अपरोक्षज्ञानं न भक्त्या विनोत्पद्यते ।

'यस्य देवे परा भक्तिः''

'यमेवैष वृणुते तेन लभ्यः'''यद्वासुदेवशरणा विदुरञ्जसैव''इत्यादेः ॥ १२ ॥

अतो महाभाग भवानमोघदृक्

शुचिश्रवाः सत्यरतो धृतव्रतः ।

उरुक्रमस्याखिलबन्धमुक्तये

समाधिनाऽनुस्मर यद्विचेष्टितम् ॥ १३ ॥

शुचिश्रवाः विष्णुः । समाधिना समाधिभाषया । स्मरणं ग्रन्थकृतिः ।

'स्मरन्ति च''इत्यादेः ॥ १३ ॥

जुगुस्पिसं धर्मकृतेऽनुशासनं

स्वभावरक्तस्य महान् व्यतिक्रमः ।

यद्वाक्यतो धर्म इतीतरस्थितो

न मन्यते तस्य निवारणं जनः ॥ १५ ॥

प्रवृत्तिधर्मकृते ॥ १५ ॥

विचक्षणोऽस्यार्हति वेदितुं विभो-

रनन्तपारस्य निवृत्तितः सुखम् ।

प्रवर्तमानस्य गुणैरनात्मन-

स्ततो भवान् दर्शय चेष्टितं विभोः ॥ १६ ॥

अनन्तपारस्य विभोः सकाशाद् यत् सुखम् ॥ १६ ॥

इदं हि विश्वं भगवानिवेतरो

यतो जगत्स्थाननिरोधसम्भवः ।

तद्धि स्वयं वेद भवांस्तथापि

प्रादेशमात्रं भवतः प्रदर्शितम् ॥ २० ॥

इतरोऽपि भगवान् विश्वमिव । स्वातन्त्र्यात् ॥ २० ॥

तस्मिंस्तदा लब्धरुचेर्महामते

प्रियश्रवस्यस्खलिता मतिर्मम ।

ययाऽहमेतत् सदसत् स्वमायया

पश्ये मयि ब्रह्मणि कल्पितं परे ॥ २७ ॥

मयि स्थिते ब्रह्मणि । स्थीयतामत्रेतीश्वरेच्छया कल्पितम् ॥ २७ ॥

त्वमप्यदभ्रश्रुत विश्रुतं विभोः

समाप्यते येन विदां बुभुत्सितम् ।

प्रख्याहि दुःखैर्मुहुरर्दितात्मनां

सङ्क्लेशनिर्वाणमुशन्ति नान्यथा ॥ ४० ॥

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये प्रथमस्कन्धे पञ्चमोऽध्यायः ॥

त्वमीश्वरोऽपि ॥ ४० ॥

षष्टोऽध्यायः

स्फीतान् जनपदान् तत्र पुरग्रामव्रजाकरान् ।

खेटान् पट्टनवाटीश्च वनान्युपवनानि च ॥ ११ ॥

'मृगयाजीविनां खेटो वाटी पुष्पोपजीविनाम् ।

ग्रामो बहुजनाकीर्णो राजराजाश्रयं पुरम् ॥

जलस्थलायतिस्फीतं पट्टनं कीर्त्यते बुधैः''। इति स्कान्दे ॥ ११ ॥

प्रेमातिभारनिर्भिन्नपुलकाङ्गोऽतिनिर्वृतः ।

आनन्दसंप्लवे लीनो नापश्यमुभयं मुने ॥ २१ ॥

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये प्रथमस्कन्धे षष्ठोऽध्यायः ॥

उभयं द्वितीयं नापश्यं तमेवापश्यम् ॥ २१ ॥

सप्तमोऽध्यायः

सूत उवाच—

ब्रह्मनद्याः सरस्वत्याः आश्रमः पश्चिमे तटे ।

शम्याप्रास इति प्रोक्त ऋषीणां सत्रवर्धनः ॥ २ ॥

शम्यां प्रास्य तत्र शालां कृत्वा यत्र यज्ञः क्रियते स शम्याप्रासः ॥२॥

भक्तियोगेन मनसि सम्यक् प्रणिहितेऽमले ।

अपश्यत् पुरुषं पूर्णं मायां च तदपाश्रयाम् ॥ ४ ॥

भक्तियोगेन सम्यक् प्रणिहिते लोकानां मनसि ॥ ४ ॥

भर्तुः प्रियं द्रौणिरिति स्म पश्यन्

कृष्णासुतानां स्वपतां शिरांसि ।

अपाहरद्विप्रियमेतदस्य

जुगुप्सितं कर्म विगर्हयन्ती ॥ १४ ॥

माता शिशूनां निधनं सुतानां

निशम्य घोरं परितप्यमाना ।

तदाऽरुदद् बाष्पकलाकुलाक्षी

तां सान्त्वयन्नाह किरीटमाली ॥ १५ ॥

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये प्रथमस्कन्धे सप्तमोऽध्यायः ॥

स्वात्मन एव विप्रियं न भर्तुः । प्रयोजनाभावाद् विप्रियमिव च अस्य प्रियमिति हि प्रस्वापोक्तम् ॥

स्वप्नोऽयम्–

'पार्थानुयातमात्मानं द्रौणिः स्वप्ने ददर्श ह ।

बन्धनं चाऽत्मनस्तत्र द्रौपद्या चैव मोक्षणम् ॥ इति स्कान्दे ।

तस्मान्नैषीकविरोधः ॥ १४-१५ ॥

अष्टमोऽध्यायः

तथा परमहंसानां मुनीनाममलात्मनाम् ।

भक्तियोगविधानार्थं कथं पश्येमहि स्त्रियः ॥ २३ ॥

भक्तियोगविधानविषयम् ॥ २३ ॥

विपदः सन्तु नः शश्वत् तत्र तत्र जगत्पते ।

भवतो दर्शनं यत्स्यादपुनर्भवदर्शनम् ॥ २८ ॥

अपुनर्भवं दर्शयति ॥ २८ ॥

मन्ये त्वां कालमीशानं अनादिनिधनं परम् ।

समं चरन्तं सर्वत्र भूतानां यन्मिथः कलिः ॥ ३१ ॥

तत्तद्योग्यतया समत्वम् ॥ ३१ ॥

ते वयं नामरूपाभ्यां यदुभिः सह पाण्डवाः ।

भवतो दर्शनं यर्हि हृषीकाणामिवेशितुः ॥ ४१ ॥

यर्हि भवतो दर्शनं तदा यदूनामस्माकं च नामरूपे ॥ ४१ ॥

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये प्रथमस्कन्धे अष्टमोऽध्यायः ॥

नवमोऽध्यायः

नैनो राज्ञः प्रजाभर्तुः धर्मो युद्धे वधो द्विषाम् ।

इति मे न तु बोधाय कल्पते शाश्वतं वचः ॥ ५ ॥

'यः पदातिं हन्ति स भवति चातुर्मास्ययाजी यः सादिनं सोऽग्निष्टोमस्य यो हन्ति गजरथौ सोऽश्वमेधराजसूयाभ्याम्''इत्यादि शाश्वतं वचः ॥ ५ ॥

शितविशिखहतो विशीर्णदंसः क्षतजपरिप्लुत आततायिनो मे ।

प्रसभमभिससार मद्वधार्थं स भवतु मे भगवान् मुदे मुकुन्दः ॥ ४५ ॥

'असङ्गश्चाव्यथोऽभेद्योऽनिग्राह्योऽशोष्य एव च ।

विद्धोऽसृगञ्चितो बद्ध इति विष्णुः प्रदृश्यते ॥

असुरान् मोहयन् देवः क्रीडयैव सुरेष्वपि ।

मानुषान् मध्यया दृष्ट्या न मुक्तेषु कथञ्चन''। इति स्कान्दे ॥ ४५ ॥

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये प्रथमस्कन्धे नवमोध्यायः ॥

दशमोऽध्यायः

निशम्य भीष्मोक्तमथाच्युतोदितं

प्रवृत्तिविज्ञानविधूतविभ्रमः।

शशास गामिन्द्र इवाजिताश्रयः

प्रणिध्युपात्तामनुजानुवर्तितः ॥ ४ ॥

'अमात्या मन्त्रिणो दूताः श्रेणयश्च पुरोहिताः ।

पुरं जनपदं चेति सप्त प्रणिधयः स्मृताः''। इति ब्राह्मे ॥ ४ ॥

अश्रूयन्ताऽशिषः सत्यास्तत्र तत्र द्विजेरिताः ।

नानुरूपाऽनुरूपाश्च निर्गुणस्य गुणात्मनः ॥ २० ॥

'पालनानुग्रहजयान् गौणेऽण्डे संस्थितो हरिः ।

करोत्यसौ बहिःसंस्थो न करोतीव निर्गुणः''। इति पाद्मे ॥

अतो नानुरूपानुरूपाश्च ॥ २० ॥

स्त्रिय ऊचुः—

स वै किलायं पुरुषः पुरातनो

य एक आसीदविशेष आत्मनि ।

अग्रे गुणेभ्यो जगदात्मनीश्वरे

निमीलितात्मा निशि सुप्तशक्तिषु ॥ २२ ॥

सत्वादिशक्तिषु ॥ २२ ॥

स एव भूयो निजवीर्यचोदितां

स्वजीवमायां प्रकृतिं सिसृक्षतीम् ।

अनामरूपात्मनि रूपनामनी

विधित्समानोऽनुससार शास्तिकृत् ॥ २३ ॥

'श्रीर्भूर्दुर्गेति या भिन्ना जीवमाया महात्मनः ।

आत्ममाया तदिच्छा स्याद् गुणमाया जडात्मिका''।

इति महासंहितायाम् ॥

'अप्रसिद्धेस्तद्गुणानामनामाऽसौ प्रकीर्तितः ।

अप्राकृतत्वात् रूपस्याप्यरूपोऽसावुदीर्यते''। इति वासुदेवाध्यात्मे ॥२३॥

यदा ह्यधर्मेण तमोऽधिका नृपाः

जीवन्ति तत्रैष हि सात्वतः किल ।

धर्मं भगं सत्यमृतं दयां यशो

भवाय रूपाणि दधद्युगे युगे ॥ २६ ॥

सात्त्विकानामनुग्राहकः ।

'अगुणोऽपि परो देवो ह्यनुगृह्णाति सात्त्विकान् ।

देवांस्तु मानवान् मध्यानुपेक्ष्य क्लेश्यतेऽसुरान्''। इति ब्रह्मदर्शने ।

'सात्त्वतः सात्त्विकस्नेहात् सत्त्वो ह्यानन्दरूपतः''इति ब्रह्मवैवर्ते ।

'धारकत्वाद्धर्मरूपो ह्यैश्वर्यादेर्भगो ह्यसौ ।

सत्य आनन्दरूपत्वादृतो ज्ञानस्वरूपतः ॥

यशो ह्यलं प्रसिद्धत्वाद् दया हि करुणाकरः''। इति तन्त्रभागवते ।

एवंविधगुणस्वरूपाणि रूपाणि दधद् युगे युगे ॥ २६ ॥

एताः पुरा स्त्रीत्वमवाप्तये समं

निरस्तशोकं बत साधु कुर्वते ।

यासां गृहात्पुष्करलोचनः पतिः

न जात्वपैत्याकृतिभिः हृदि स्पृशन् ॥ ३१ ॥

'अग्निपुत्रा महात्मानस्तपसा स्त्रीत्वमापिरे ।

भर्तारं च जगद्योनिं वासुदेवमजं विभुम्''। इति महाकौर्मे ॥ ३१ ॥

अजातशत्रुः पृतनां गोपीथाय मधुद्विषः ।

परेभ्यः शङ्कितः स्नेहात् प्रायुङ्क्त चतुरङ्गिणीम् ॥ ३३ ॥

स्नेहमात्रात् ॥ ३३ ॥

तत्र तत्र च तत्रत्यैर्हरिः प्रत्युद्यतार्हणः ।

सायं भेजे दिशं पश्चाद्गविष्ठो गां गतस्तदा ॥ ३७ ॥

गविष्ठ आदित्यः ।

'असौ वाव गविष्ठोऽप्सूदेत्यप्स्वस्तमेति''इति माध्यन्दिनायनश्रुतिः ॥ ३७ ॥

यर्ह्यम्बुजाक्षाञ्चति माधवो भवान्

कुरून् मधून् वाऽथ सुहृद्दिदृक्षया ।

तत्राब्दकोटिप्रतिमः क्षणो भवेद्

रविं विनाऽक्ष्णामिव नस्तवाच्युत ॥ ४६ ॥

कुरूणां मधूनां च नः ॥ ४६ ॥

यत्तदीशनमीशस्य प्रकृतिस्थोऽपि तद्गुणैः ।

न युज्यते सदाऽऽत्मस्थैर्यथा बुद्धिस्तदाश्रया ॥ ७५ ॥

तदाश्रया बुद्धिः । तज्ज्ञानिनामपि प्रकृतिस्थानां न तत्सङ्गः । किमु तस्येति व्यत्यासदृष्टान्तः ।

'व्यत्यासोऽनन्वयश्चैव प्रसिद्धोऽभूत एव च ।

सर्वसंहारिकश्चेति दृष्टान्तः पञ्चधा स्मृतः''। इति ब्राह्मे ॥ ७५ ॥

तं मेनिरे खला मूढाः स्त्रैणं चानुव्रतं हरेः ।

अप्रमाणविदो भर्तुरीश्वरं मतयो यथा ॥ ७६ ॥

मतयो यथा यथामति मेनिरे ॥ ७६ ॥

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये प्रथमस्कन्धे दशमोऽध्यायः ॥

एकादशोऽध्यायः

ब्राह्मणा ऊचुः—

पार्थ प्रजाविता साक्षादिक्ष्वाकुरिव मानवः ।

ब्रह्मण्यः सत्यसन्धश्च रामो दाशरर्थियथा ॥ १९ ॥

रामो दाशरथिर्यथा । अधिकदृष्टान्तः ।

'ऊर्णनाभ्यादिको विष्णोर्विष्णुर्विष्णोस्तथैव च ।

विष्णुर्जीवस्य दृष्टान्त ऊनसाम्याधिकः क्रमात्''॥ इति ब्राह्मे ॥ १९ ॥

स राजपुत्रो ववृधे आशु शुक्ल इवोडुपः ।

आपूर्यमाणः पितृभिः काष्ठाभिरिव सोऽन्वहम् ॥ ३१ ॥

'पूरयन्ति दिशः सोमं देवा गावः सरस्वती''इति गारुडे ॥ ३१ ॥

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये प्रथमस्कन्धे एकादशोऽध्यायः ॥

द्वादशोऽध्यायः

प्रत्युज्जग्मुः प्रहर्षेण प्राणांस्तन्व इवाऽगतान् ।

अभिसङ्गम्य विधिवत्परिष्वङ्गाभिवन्दनैः ॥ ५ ॥

'तत्प्राणे प्रपन्न उदतिष्ठत्''इति श्रुतिः ॥ ५ ॥

इत्युक्तो धर्मराजेन सर्वं तत्समवर्णयत् ।

यथानुभूतं भ्रमता विना यदुकुलक्षयम् ॥ १२ ॥

यदुकुलक्षयं एष्यत् ।

'शापं श्रुत्वा ब्राह्मणानामुद्धवः खिन्नमानसः ।

उदासीनं तथा कृष्णमिव सुप्रीतमेव च ॥

नशिष्यमाणं स्वकुलं स्वर्यियासुं च केशवम् ।

ज्ञात्वा पप्रच्छ भगवत्स्वरूपं तमुपह्वरे ॥

मैत्रेयोऽपि तदैवाऽगाद् जिज्ञासुस्तत्त्वमुत्तमम् ।

तयोरदात् स भगवान् ज्ञानं निर्मलमञ्जसा ॥

षडि्वंशद्वत्सरात् पूर्वं स्वर्गतेः पुरुषोत्तमः ।

प्रेषयामास च हरिरुद्धवं बदरीमनु ॥

कलापग्रामिणां वक्तुमेतत् तत्त्वमशेषतः ।

विदुरं तीर्थयात्रास्थमन्तराले स उद्धवः ॥

दृष्ट्वा नशिष्यमाणं च कुलं जिगमिषुं हरिम् ।

कथयित्वा बदर्यां च कलापग्रामवासिनाम् ॥

प्रोच्य तत्त्वमशेषेण वासुदेवमुखोद्गतम् ।

षडि्वंशद्वर्षगमने पुनरागतिमात्मनः ॥

तेषामुक्त्वा पुनः कृष्णसन्निधौ विचचार ह ।

मैत्रेयो विदुरायैतदूचिवान् कृष्णचोदितः ॥

विदुरः पाण्डवानां च विना यदुविनाशनम् ।

षडि्वंशद्वर्षतः पूर्वं ज्ञात्वाऽप्यप्रियमेव तत् ॥

नावोचद् विदुरो धीमांस्तस्मान्नाप्रियमावदेत्''। इति पाद्मे ॥

'तावच्छशास क्षितिमेकचक्रामेकातपत्रामजितेन पार्थः''। इति चोपरि ।

'विदुरं चागतं पुनः''। इति च ।

भारते चैकविंशद्वर्षात् पूर्वं विदुरस्य युधिष्ठिरभाव उक्तः ॥ १२ ॥

अबिभ्रदर्यमा दण्डं यथाघमघकारिषु ।

यावद्बभार शूद्रत्वं शापाद्वर्षशतं यमः ॥ १५ ॥

योऽर्यमा दण्डमबिभ्रत् स वर्षशतं यावच्छूद्रत्वं बभार ।

'न देवानां न दैवीनां सामस्त्येन जनिर्भुवि ।

अंशांशेनैव जायन्ते सर्वे त्वाजानजादयः''॥ १५ ॥

प्रतिक्रिया न यस्येह कुतश्चित् कर्हिचित् प्रभो ।

स एष भगवान् कालः सर्वेषां नः समागतः ॥ २० ॥

'संहर्ता भगवान् विष्णुः काल इत्यभिधीयते ।

अथवा गुणसर्वस्वं कालशब्दो व्यनक्ति हि''। इति हि स्कान्दे ॥२०॥

अथोदीचीं दिशं यातु स्वैरज्ञातगतिर्भवान् ।

इतोऽर्वाक्प्रायशः कालः पुंसां गुणविकर्षणः ॥ २८ ॥

स्वैरज्ञातगतिः विविक्तगतिः ॥ २८ ॥

अजातशत्रुः कृतमैत्रो हुताग्निर्विप्रान्नत्वा तिलगोवस्त्ररुग्मैः ।

गृहान्प्रविष्टो गुरुवन्दनाय न चापश्यत्पितरौ सौबलीं च ॥३१॥

पितरौ कुन्तीधृतराष्ट्रौ । न चापश्यत् । तस्य मनसि तेषां विपद्भावो बभूव । अन्यथा महाभारतविरोधात् ।

स्कान्दे च–

'भीमसन्तर्जितो राज्ञस्त्वनुज्ञां प्राप्य यत्नतः ।

धृतराष्ट्रो वने वासमकरोद् वत्सरत्रयम् ॥

विदुरस्तद्दिदृक्षार्थमागतेषु वनं पुरात् ।

पाण्डवेषु तु राजानं प्रविश्यैकत्वमागतः ॥

ततो दावाग्निना दग्धं धृतराष्ट्रं च सौबलीम् ।

श्रुत्वा कुन्तीं च चिन्तां ते प्रापुः पाण्डुसुतास्तदा''॥

'तांस्तदा नारदो विद्वान् शमयामास धर्मवित् ।

उक्त्वोत्तमां गतिं तेषां निष्ठां तात्कालिकीं तथा''। इत्यादि ॥ ३१ ॥

तत्र सञ्जयमासीनं पप्रच्छोद्विग्नमानसः ।

गावद्गणे क्व नस्तातो वृद्धो हीनश्च नेत्रयोः ।

अम्बा वा हतपुत्राऽऽर्ता पितृव्यः क्व गतः सुहृत् ॥ ३२ ॥

ब्रह्माण्डे च–

'धृतराष्ट्रे मृते सूतः सञ्जयः पाण्डुसूनवे ।

गतिं शशंस कुन्त्याश्च गान्धारीधृतराष्ट्रयोः''॥ इत्यादि ॥।

पितृव्योऽपि धृतराष्ट्र एव । द्विरुक्तिस्तात्पर्यार्था ।

'यत्राधिकं तत्परता बहुवारमपि ध्रुवम् ।

तद्वदन्ति महाप्राज्ञा लोकवेदानुसारतः''। इति ब्रह्मवैवर्ते ॥ ३२ ॥

पितर्युपरते पाण्डौ सर्वान्नः सुहृदः शिशून् ।

अरक्षतां व्यसनतः पितृव्यौ क्व गतावितः ॥ ३४ ॥

पितृव्यौ गान्धारीधृतराष्ट्रौ ॥ ३४ ॥

सञ्जय उवाच—

अहं च व्यंसितो राजन् पित्रोर्वः कुलनन्दन ।

न वेद साध्व्या गान्धार्या मुषितोऽस्मि महात्मभिः ॥ ३७ ॥

मुषितोऽस्मि इति प्रलापः ॥ ३७ ॥

युधिष्ठिर उवाच—

नाहं वेद गतिं पित्रोर्भगवान् क्वगतावितः ।

अम्बा वा हतपुत्राऽऽर्ता क्व गता च तपस्विनी ।

कर्णधार इवापारे सीदतां पारदर्शनः ॥ ४० ॥

क्व गतावित्यदृष्टापेक्षया ॥ ४० ॥

यन्मन्यसे ध्रुवं लोकमध्रुवं चाथवोभयम् ।

सर्वथा हि न शोच्यास्ते स्नेहादन्यत्र मोहजात् ॥ ४४ ॥

अपरिहार्यत्वादशोच्याः ॥ ४४ ॥

धृतराष्ट्रः सह भ्रात्रा गान्धार्या च स्वभार्यया ।

दक्षिणेन हिमवता ऋषीणामाश्रमं गतः ॥ ५१ ॥

गमनकाले सह भ्रात्रा ॥ ५१ ॥

स्नात्वा त्रिषवणं तस्मिन् हुत्वा चाग्नीन् यथाविधि ।

अब्भक्ष उपशान्तात्मा स आस्तेऽ)विगतेक्षणः ॥ ५३ ॥

आस्त इत्याद्यतीतार्थे ।

'स एष तर्ह्यध्यास्त आसनं पार्थिवोचितम्''इत्यादिवत् ।

'सुप्तिङ्उपग्रहलिङ्गनराणां कालहलच्स्वरकर्तृयङां च ।

व्यत्ययमिच्छति शास्त्रकृदेषां सोऽपि च सिद्ध्यति बाहुलकेन''।

इति महाव्याकरणे ।

'व्यासादयो वर्तमानमतीतानागते तथा ।

व्यत्यस्यापि वदन्त्यद्धा मोहनार्थं दुरात्मनाम् ॥

पौर्वापर्यं यतो नैव सदैव परिवर्तनात् ।

अतश्च व्यत्ययादेतद्वदन्ति ज्ञानचक्षुषः''। इति ब्राह्मे ॥ ५३ ॥

विज्ञानात्मनि संयोज्य क्षेत्रज्ञे प्रविलाप्य तम् ।

ब्रह्मण्यात्मानमाधारे घटाम्बरमिवाम्बरे ॥ ५५ ॥

'विज्ञानात्मा विरिञ्चोऽयं यस्तस्मिंल्लीयते जगत् ।

यादांसि सागरे यद्वत् स क्षेत्रज्ञे जनार्दने ॥

हृदिस्थे च स च व्याप्ते स्वात्मन्येकीभवत्युत ।

प्रलयौ भेदवन्तौ तु पूर्वोक्तौ ब्रह्मकृष्णयोः ॥

अन्तस्थस्य बहिष्ठे तु तस्य तस्मिन्नभेदतः''॥ इति ब्रह्मवैवर्ते ।

काले तस्य तत्र लयो भविष्यतीति ध्यानमात्रं विलापनम् ।

'अविद्यमानमपि यो ध्यायेतैवं विनिश्चितः ।

उच्यते तस्य कर्तेति तथैव मुनयोऽमलाः ।

जगद्विलापयामासुरित्युच्यन्तेऽथ तत्स्मृतेः ।

नच तत्स्मृतिमात्रेण लयो भवति निश्चितम्''। इति हि नारदीये ।

'स्वरूपं जायमानं च आकाशं च घटे द्विधा ।

स्वरूपं जायमाने तु घटे निर्भेदमेव हि ॥

भिन्नवद् व्यवहारस्य समर्थं तल्लये च तत् ।

तद्वदेवावतारेषु देहस्थश्च हरिः स्वयम् ॥

भिन्नवद् व्यवहाराय शक्तो लीने जगत्यपि ।

स एव पूर्ववज्ज्ञेयो निर्विशेषेण केशवः ॥

जायमानं घटे जाते जायते तल्लये तु न ।

तस्माद्भिन्नं महाकाशादेवं जीवोऽपि कीर्तितः ॥

उपाधेश्चैव नित्यत्वान्नैव जीवो विनश्यति ।

स्वरूपत्वादुपाधेश्च न भिन्नोपाधिकल्पनम् ॥

न चाभिन्नत्वमीशेन चिन्मात्रत्वं च युज्यते''। इति ब्रह्मतर्के ॥ ५५ ॥

ध्वस्तमायागुणोद्रेको निरुद्धकरणाशयः ।

निवर्तिताखिलाहार आस्ते स्थाणुरिवाधुना॥ ५६ ॥

'त्रिगुणात्मिका तथा ज्ञानं विष्णुशक्तिस्तथैव च ।

मायाशब्देन भण्यन्ते शब्दतत्त्वार्थवेदिभिः''। इति नाममहोदधौ ॥

अत्र सत्वादयो मायागुणाः ॥ ५६ ॥

स वा अद्यतनाद् राजा परतः पञ्चमेऽहनि ।

कलेवरं हास्यति ह तच्च भस्मीभविष्यति ॥ ५७ ॥

'परावरे तथैवाऽरादुभयार्थाभिधायिनः''इति च ॥ ५७ ॥

विदुरस्तु तदाश्चर्यं निशाम्य कुरुनन्दन ।

हर्षशोकयुतस्तस्माद् गन्ता तीर्थनिषेवकः ॥ ५९ ॥

एतत्सर्वं पूर्वमेव ज्ञात्वा तस्मादेव कारणात् विदुरस्तीर्थानि ययौ ॥ ५९ ॥

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये प्रथमस्कन्धे द्वादशोऽध्यायः ॥

त्रयोदशोऽध्यायः

व्यतीताः कतिचिन् मासास्तदा तु शतशो नृपः ।

ददर्श घोररूपाणि निमित्तानि भृगूद्वह ॥ २ ॥

मासशब्देनाहान्युच्यन्ते । तथाहि महाभारते–

'अहस्तु मासशब्दोक्तं यत्र चिन्तायुतं व्रजेत् ।

एवं संवत्सराद्यं च विपरीते विपर्ययः''। इति नाममहोदधौ ॥ २ ॥

अपि देवर्षिणाऽऽदिष्टः स कालः प्रत्युपस्थितः ।

यदाऽऽत्मनोऽङ्गमाक्रीडं भगवानुत्सिसृक्षति ॥ ८ ॥

अङ्गं पृथिवीम् ।

'यदा त्यागादिरुच्येत पृथिव्याद्यङ्गकल्पना ।

तदा ज्ञेया न हि स्वाङ्गं कदाचिद् विष्णुरुत्सृजेत्''। इति ब्रह्मतर्के ॥८॥

मृत्युदूतः कपोतोऽग्नावुलूकः कम्पयन्मनः ।

प्रत्युलूकश्च हुङ्कारैरनिद्रौ शून्यमिच्छतः ॥ १४ ॥

अग्नौ पदं करोति ।

'यदुलूको वदति मोघमेतद् यत् कपोतः पदमग्नौ कृणोति''इति हि श्रुतिः ॥ १४ ॥

भगवानपि गोविन्दो ब्रह्मण्यो भक्तवत्सलः ।

कच्चित्पुरे सुधर्मायां सुखमास्ते सुहृद्वृतः ॥ ३४ ॥

यथाऽन्येषां सुखं भविष्यति तथा । नित्यसुखत्वाद्धरेः ।

'अत्युत्तमानां कुशलप्रश्नो लोकसुखेच्छया ।

नित्यदाऽऽप्तसुखत्वात्तु न तेषां युज्यते क्वचित्''। इति नारदीये ॥३४॥

कच्चित्तेऽनामयं तात भ्रष्टतेजा विभासि मे ।

अलब्धमानोऽवज्ञातः किं वा तात चिरोषितः ॥ ३९ ॥

पूर्वं चिरोषितः ॥ ३९ ॥

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये प्रथमस्कन्धे त्रयोदशोऽध्यायः ॥

चतुर्दशोऽध्यायः

पत्न््नयास्तवापि मखक्लृप्तमहाभिषेक-

श्लाघिष्ठचारुकबरं कितवैः सभायाम् ।

स्पृष्टं विकीर्य पदयोः पतिताश्रुमुख्यो

यैस्तत्स्त्रियो न्यकृत तत् सविमुक्तकेश्यः ॥ १० ॥

यत् पादयोः पतिताश्रुप्रधानो यैः कबरं स्पृष्टं तत्स्त्रियः तत्पदयोः पतितत्वादेव । सविमुक्तकेश्यो न्यकृत ॥ १० ॥

तद्वै धनुस्त इषवः स रथो हयास्ते

सोऽहं रथी नृपतयो यत आमनन्ति ।

सर्वं क्षणेन तदभूदसदीशरिक्तं

भस्मन् हुतं कुहकराद्धमिवोप्तमूषे ॥ २१ ॥

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये प्रथमस्कन्धे चतुर्दशोऽध्यायः ॥

स रथो हयास्ते । तादृशा इत्यर्थः । त इषव इतिवत् ।

'सदृशे वा प्रधाने वा कारणे वा तदित्ययम् ।

शब्दः सङ्घटते भेदे विद्यमानेऽपि तत्त्वतः''। इति ब्रह्मतर्के ।

तद्रथहयानां दाहोक्तेः ॥ २१ ॥

पञ्चदशोऽध्यायः

सूत उवाच—

वासुदेवाङ्घ्र्यभिध्यानपरिबृंहितरंहसा ।

भक्त्या निर्मथिताशेषकषायधिषणोऽर्जुनः ॥ १ ॥

ज्ञानिनां प्रारब्धस्यैव निर्मथनं योग्यस्यैव ।

'महता कारणेनैव प्रारब्धान्यपि कानिचित् ।

कर्माणि क्षयमायान्ति ब्रह्मदृष्टिमतः क्वचित्''। इति भविष्यत्पर्वणि ।

तेषामपि काम्यकर्मफलदृष्टेश्च ॥ १ ॥

गीतं भगवता ज्ञानं यत्तत्सङ्ग्राममूर्धनि ।

कालकर्मतमोरुद्धं पुनरध्यगमद्विभुः ॥ २ ॥

तम आदिरोधश्च प्रारब्धकर्मणैव ।

'ज्ञानादिव्यक्तिरव्यक्तिः सुखदुःखादिकं तथा ।

सुदृष्टब्रह्मतत्त्वानां भवत्यारब्धकर्मणा । इति ब्रह्मवैवर्ते ॥ २ ॥

विशोको ब्रह्मसम्पत्या सञ्छिन्नद्वैतसंशयः ।

लीनप्रकृतिनैर्गुण्यादलिङ्गत्वादसम्भवः ॥ ३ ॥

ब्रह्मसम्पत्तिरवगतिः ।

'भगवन्तं विनाऽन्यत्र प्रवृत्त्यादिप्रकाशनम् ।

प्रारब्धकर्मणैव स्यात् कदाचिज्ज्ञानिनामपि ।

तां द्वैतदृष्टिं मे देव छिन्धि ज्ञानवरासिना''। इति ब्राह्मे ।

तदेव सञ्छिन्नद्वैतसंशयत्वम् । लीनप्रकृतित्वं नैर्गुण्यं च लीनप्रकृतिनैर्गुण्यम् । तस्मादसूक्ष्मशरीरत्वाद् अनारब्धकर्ममूलत्वात् असम्भवः पुनरुत्पत्तिवर्जितः । ज्ञानोदयकाल एवैवंभूतः सन् पुनरध्यगच्छत् ।

'प्रकृतिं स्वात्मसंश्लिष्टां गुणान् सत्वादिकानपि ।

कर्माणि सूक्ष्मदेहं च जायमाना हरेर्दृशिः ॥

दहेदथापि सन्दग्धेन्धनवत् तत्पुनः पुनः ।

यावदारब्धकर्म स्यादाविर्वाऽपि तिरोव्रजेत्''। इति ब्रह्मतर्के ॥ ३ ॥

स्वराट् पौत्रं विनीतं तमात्मनोऽनवमं गुणैः ।

तोयनीव्याः पतिं भूमेरभ्यषिञ्चद्गजाह्वये ॥ ७ ॥

पौत्रत्वे योग्यत्वमनवमत्वम् ।

'इन्द्राद्युत्तमताऽन्येषां समता वा स्वके कुले ।

उत्तमत्वमुपास्त्यादियोग्यता वा निगद्यते''। इति च ब्रह्मतर्के ॥ ७ ॥

वाचं जुहाव मनसि तत्प्राण इतरे परम् ।

धृत्या ह्यपानं सोत्सर्गं तत्परत्वे ह्यजोहवीत् ॥ १० ॥

त्रित्वे हुत्वाऽथ पञ्चत्वं तच्चैकत्वेऽजुहोन्मुनिः ।

सर्वमात्मन्यजुहवीद्ब्रह्मण्यात्मानमव्यये ॥ ११ ॥

प्राणमपाने । तं व्याने । समानोदानौ तेषु । तांश्च मूलप्राणे । आत्मा हृदिस्थो विष्णुः । ब्रह्म सर्वगतम् ।

'उमा वागात्मिका रुद्राज्जाता सा मनआत्मनः ।

प्राणाह्वयात् स वायोश्च सोऽपानादात्मरूपतः ॥

स्वरूपादेव स व्यानादुदानो व्यानतस्तथा ।

तस्मात् समानो व्यानाच्चाप्यपानः प्राण एव च ॥

अपानात् तिसृभिश्चापि समानोदानयोर्जनिः ।

त्रयाणामथ पञ्चानामनाद्वा प्राणतो भवः ॥

एकस्यैव स्वरूपाणि प्राणस्यैतानि पञ्च च ।

स च प्राणो हरेर्जातो हृदिस्थादात्मनो मतः ॥

स आत्मा ब्रह्मणो जातो विश्वरूपाज्जनार्दनात् ।

एतेषां ब्रह्मपर्यन्तं विलयोत्पत्तिचिन्तनम् ॥

ब्रह्मयज्ञ इति प्रोक्तः सर्वसंसारमोचकः''। इति नारायणाध्यात्मे ।

'अस्यास्मिन् विलयो भावीत्येवं विज्ञानमाहुतिः ।

नतु तत्कालविलयस्त्वन्यो वा तस्य दर्शनात्''।

इति ब्रह्मतर्के ॥ १०-११ ॥

उदीचीं प्रविवेशाऽशां गतपूर्वां महात्मभिः ।

हृदि ब्रह्म ध्यायन् नाऽवर्तेत गतो यतः ॥ १३ ॥

नाऽवर्तेत वीरगतिं गतः ॥ १३ ॥

ते साधुकृतसर्वार्थाः ज्ञात्वाऽऽत्यन्तिकमात्मनः ।

मनसा धारयामासुर्वैकुण्ठचरणाम्बुजम् ॥ १५ ॥

आत्मनः स्वरूपम् आत्यन्तिकं ज्ञात्वा ॥ १५ ॥

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये प्रथमस्कन्धे पञ्चदशोऽध्यायः ॥

षोडशोऽध्यायः

शौनक उवाच—

कस्य हेतोर्निजग्राह कलिं दिग्विजये नृपः ।

नृदेवचिह्नधृक् शूद्रः कोऽसौ गां यः पदाऽहनत् ॥ ५ ॥

कोऽसौ इत्याक्षेपः । कलिम् इत्युक्तत्वात् ॥ ५ ॥

तत्कथ्यतां महाभाग यदि विष्णुकथाश्रयम् ।

अथ वाऽस्य पदाम्भोजमकरन्दलिहां सताम् ॥ ६ ॥

अथ इति पक्षान्तरे । वा यदि ॥ ६ ॥

किमन्यैरसदालापैरायुषो यदसद्व्ययः ।

क्षुद्रायुषां नृणामङ्ग मर्त्यानां मृतिच्छताम् ॥ ७ ॥

अन्यथा चेदायुषोऽसद्व्ययः इत्यर्थः ।

'यद्यर्थे च विकल्पार्थे वाशब्दः समुदीर्यते''इति नाममहोदधौ ॥ ७ ॥

एतदर्थं हि भगवान् आहूतः परमर्षिभिः ।

अहो नृलोके पीयेत हरिलीलामृतं वचः ॥ ९ ॥

एतदर्थं हि मृत्युरुपहूतः । अहो नृलोके पीयेत इति ॥ ९ ॥

सारथ्यपार्षदसेवनसख्यदौत्य-

वीरासनानुगमनस्तवनप्रणामैः ।

स्निग्धेषु पाण्डुषु जगत्प्रणतस्य विष्णोः

भक्तिं करोति नृपतिश्चरणारविन्दे ॥ १७ ॥

स्निग्धेषु पाण्डुषु विष्णोः सारथ्यादिभिर्विशेषतो भक्तिं करोति ॥ १७ ॥

धरोवाच—

सत्यं शौचं दया दानं त्यागः सन्तोष आर्जवम् ।

शमो दमः तपः साम्यं तितिक्षोपरतिः श्रुतम् ॥ २७ ॥

ज्ञानं विरक्तिरैश्वर्यं शौर्यं तेजो धृतिः स्मृतिः ।

स्वातन्त्र्यं कौशलं कान्तिः सौभगं मार्दवं क्षमा ॥ २८ ॥

त्यागो मिथ्याभिमानवर्जनम् ।

'मिथ्याभिमानविरतिस्त्याग इत्यभिधीयते''इति नारायणाध्यात्मे ॥

एकान्ततः शुभभागित्वं सौभाग्यम् ।

'शुभैकभागी सुभगो दुर्भगस्तद्विपर्ययः''इति गीताकल्पे ।

'शमः प्रियादिबुद्ध्युज्झा क्षमा क्रोधाद्यनुत्थितिः ।

महाविरोधकर्तुश्च सहनं तु तितिक्षणम्''॥ इति पाद्मे ।

'स्वयं सर्वस्य कर्तृत्वात् कुतस्तस्य प्रियाप्रिये''इति च पाद्मे ।

'प्रियमेव यतः सर्वमप्रियं नास्ति कुत्रचित् ।

स्वयमेव यतः कर्ता शान्तोऽतो हरिरीश्वरः''। इति ब्रह्मतर्के ॥ २७,२८ ॥

प्रागल्भ्यं प्रश्रयः शीलं सह ओजो बलं भगः ।

गाम्भीर्यं स्थैर्यमास्तिक्यं कीर्तिर्मानोऽनहङ्कृतिः ॥ २९ ॥

मानः परेषाम् ॥ २९ ॥

इमे चान्ये च भगवन्नित्या यत्र महागुणाः ।

प्रार्थ्या महत्वमिच्छद्भिः न च यान्ति स्म कर्हिचित् ॥३०॥

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये प्रथमस्कन्धे षोडशोऽध्यायः ॥

'गुणैः स्वरूपभूतैस्तु गुण्यसौ हरिरीश्वरः ।

न विष्णोर्न च मुक्तानां कोऽपि भिन्नो गुणो मतः''॥ इति ब्रह्मतर्के ।

सप्तदशोऽध्यायः

वृषं मृणालधवलं मेहन्तमिव बिभ्यतम् ।

वेपमानं पदैकेन सीदन्तं शूद्रपीडितम् ॥ २ ॥

बिभ्यतमिव मेहन्तम् ॥ २ ॥

धर्मं ब्रवीषि धर्मज्ञ धर्मोऽसि वृषरूपधृक् ।

यदधर्मकृतः स्थानं सूचकस्यापि तद्भवेत् ॥ २१ ॥

अथवा देवमायाया नूनं गतिरगोचरा ।

चेतसो वचसश्चापि भूतानामिति निश्चयः ॥ २२ ॥

असतां सूचकस्य न दोषः तथाऽपि सतां न सूचनीयमिति दर्शयितुम् । ज्ञातुं शक्यत्वाच्च राज्ञः ।

'यद्यधर्मः कृतः सद्भिर्न स वाच्यः कथञ्चन ।

असत्कृतमधर्मं तु वदन् धर्ममवाप्नुयात्''। इति व्यासस्मृतौ ।

तस्य गोचरत्वेऽपि भूतानामगोचरेति ज्ञापयितुं वा ॥ २१,२२ ॥

न वर्तितव्यं तदधर्मबन्धो धर्मेण सत्येन च वर्तितव्ये ।

ब्रह्मावर्ते यत्र यजन्ति यज्ञैः यज्ञेश्वरं ब्रह्मवितानयज्ञाः ॥३२ ॥

ब्रह्मयज्ञाः वितानयज्ञाश्च ॥ ३२ ॥

यस्मिन् हरिर्भगवानिज्यमान इष्टात्ममूर्तिर्यजतां शं तनोति ।

कामानमोघान् स्थिरजङ्गमानां अन्तर्बहिर्वायुरिवेश आत्मा ॥ ३३ ॥

इष्टात्ममूर्तिः इच्छातनुः ॥ ३३ ॥

अथैतानि न सेवेत बुभूषु पुरुषः क्वचित् ।

विशेषतो धर्मशीलो राजा लोकपतिर्गुरुः ॥ ४० ॥

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये प्रथमस्कन्धे सप्तदशोऽध्यायः ॥

विहितातिरेकेण न सेवेत ॥ ४० ॥

अष्टादशोऽध्यायः

उत्सृज्य सर्वतः सङ्गं विज्ञानार्जितसंस्थितिः ।

वैयासकेर्जहौ शिष्यो गङ्गायां स्वकलेवरम् ॥ ३ ॥

'विज्ञानमात्मयोग्यं स्याज्ज्ञानं साधारणं स्मृतम्''इति भागवततन्त्रे ॥३॥

तुलयाम लवेनापि न स्वर्गं नापुनर्भवम् ।

भगवत्सङ्गिसङ्गस्य मर्त्यानां किमुताऽशिषः ॥ १३ ॥

'सम्यक्स्वरूपस्याव्यक्तिरभावो जननस्य च ।

अल्पयत्नात् ततो वृद्धिहेतोः सत्सङ्गतिर्वरा''॥ इति वायुप्रोक्ते ॥ १३ ॥

कुतः पुनर्गृणतो नाम तस्य महत्तमैकान्तपरायणस्य ।

योऽनन्तशक्तिर्भगवाननन्तो महद्गुणत्वाद्यमनन्तमाहुः ॥ १९ ॥

अनन्तः कालतो देशतश्च ॥ १९ ॥

यत्रानुरक्ताः सहसैव धीराः व्यपोह्य देहादिषु सङ्गमूढम् ।

व्रजन्ति तत्पारमहंस्यसत्यं यस्मिन्नहिंसोपरमश्च धर्मः ॥ २२ ॥

परमहंसाश्रमप्राप्यं सत्यं ब्रह्म ॥ २२ ॥

प्रतिरुद्धेन्द्रियप्राणमनोबुद्धिमुपारतम् ।

स्थानत्रयात्परं प्राप्तं ब्रह्मभूतमविक्रियम् ॥ २६ ॥

'स्वतो मनःस्थितिर्विष्णौ ब्रह्मभाव उदाहृतः''इति ब्रह्माण्डे ॥ २६ ॥

अभूतपूर्वः सहसा क्षुत्तृड्भ्यामर्दितात्मनः ।

ब्राह्मणं प्रत्यभूद्ब्रह्मन् मत्सरो मन्युरेव च ॥ २९ ॥

'अप्रीतिर्मद्वशो नायमिति मत्सर ईरितः''इति नाममहोदधौ ॥ २९ ॥

इत्युक्त्वा रोषताम्राक्षः वयस्यान् ऋषिबालकान् ।

कौशिक्यप उपस्पृश्य वाग्वज्रं विससर्ज ह ॥ ३६ ॥

कौशिकी कुशपाणिः ॥ ३६ ॥

अरक्ष्यमाणे नरदेवनामि्न

रथाङ्गपाणावयमङ्ग लोकः ।

तदा हि चोरप्रचुरो विनङ्क्ष-

त्यरक्ष्यमाणो विवरूथवत् क्षणात् ॥ ४३ ॥

'सेना वरूथिनी प्रोक्ता वरूथो गुप्तिरुच्यते''इत्यभिधानम् ॥ ४३ ॥

तदद्य नः पापमुपैत्यनन्वयं

यन्नष्टनाथस्य पशोर्विलुम्पकाः ।

परस्परं घ्नन्ति शपन्ति वृञ्जते

पशून् स्त्रियोऽर्थान् पुरुदस्यवो जनाः ॥ ४४ ॥

'विड्राष्ट्रं पशुरुत्सेको भ्रमरश्चेति कथ्यते''इति च ॥ ४४ ॥

साधवः प्रायशो लोके परैर्द्वन्द्वेषु योजिताः ।

न व्यथन्ति न हृष्यन्ति यत आत्माऽ)गुणाश्रयः ॥ ५० ॥

स्वकृतो गुणः स्वस्यैव यतः ॥ ५० ॥

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये प्रथमस्कन्धे अष्टादशोऽध्यायः ॥

एकोनविंशोऽध्यायः

इति स्म राजा व्यवसाययुक्तः

प्राचीनमूलेषुु कुशेषु धीरः ।

उदङ्मुखो दक्षिणकूल आस्ते

समुद्रपत्न््नयाः स्वसुते न्यस्तभारः ॥ १७ ॥

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्भागवततात्पर्यनिर्णये प्रथमस्कन्धे एकोनविंशोऽध्यायः ॥

गङ्गायामुदक एव किञ्चिद्दक्षिणभागे प्रासादे । तथाहि महाभारते ॥ १७ ॥

विंशोऽध्यायः

श्यामं सदाऽऽपीच्यवयोङ्गलक्ष्म्या

स्त्रीणां मनोज्ञं रुचिरस्मितेन ।

प्रत्युत्थिता मुनयश्चाऽसनेभ्यः

तल्लक्षणज्ञा अपि गूढवर्चसम् ॥ ४ ॥

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये प्रथमस्कन्धे विंशोऽध्यायः ॥

॥ प्रथमः स्कन्धः समाप्तः ॥

'कैशोरयौवनाभ्यन्तः काल आपीच्यमुच्यते''इत्यभिधानात् ॥ ४ ॥