Dwadasha | Sarvamoola Grantha — Acharya Srimadanandatirtha

द्वादशस्तोत्रम्

change script to    english देवनागरी ಕನ್ನಡ தமிழ் తెలుగు

प्रथमाध्यायः

वन्दे वन्द्यं सदानन्दं वासुदेवं निरञ्जनम् ।

इन्दिरापतिमाद्यादिवरदेश वरप्रदम् ॥1॥

नमामि निखिलाधीशकिरीटाघृष्टपीठवत् ।

हृत्तमःशमनेर्काभं श्रीपतेः पादपङ्कजम् ॥2॥

जाम्बूनदाम्बराधारं नितम्बं चिन्त्यमीशितुः ।

स्वर्णमञ्जीरसंवीतमारूढं जगदम्बया ॥3॥

उदरं चिन्त्यमीशस्य तनुत्वेप्यखलिम्भरम् ।

वलित्रयाङ्कितं नित्यमुपगूढं श्रियैकया ॥4॥

स्मरणीयमुरो विष्णोरिन्दिरावासमीशितुः ।

अनन्तमन्तवदिव भुजयोरन्तरं गतम् ॥5॥

शङ्खचक्रगदापद्मधराश्चिन्त्या हरेर्भुजाः ।

पीनवृत्ता जगद्रक्षाकेवलोद्योगिनोनिशम् ॥6॥

सन्ततं चिन्तयेत् कण्ठं भास्वत्कौस्तुभभासकम् ।

वैकुण्ठस्याखिला वेदा उद्गीर्यन्तेनिशं यतः ॥7॥

स्मरेत यामिनीनाथसहस्रामितकान्तिमत् ।

भवतापापनोदीड्यं श्रीपतेर्मुखपङ्कजम् ॥8॥

पूर्णानन्दसुखोद्भासि मन्दस्मितमधीशितुः ।

गोविन्दस्य सदा चिन्त्यं नित्यानन्दपदप्रदम् ॥9॥

स्मरामि भवसन्तापहानिदामृतसागरम् ।

पूर्णानन्दस्य रामस्य सानुरागावलोकनम् ॥10॥

ध्यायेदजस्रमीशस्य पद्मजादिप्रतीक्षितम् ।

भ्रूभङ्गं पारमेष्ठ्यादिपददायि विमुक्तिदम् ॥11॥

सन्ततं चिन्तयेनन्तमन्तकाले विशेषतः ।

नैवोदापुर्गृणन्तोन्तं यद्गुणानामजादयः ॥12॥

इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते द्वादशस्तोत्रे प्रथमोध्यायः ।