Jayantinirnaya | Sarvamoola Grantha — Acharya Srimadanandatirtha

जयंतीनिर्णयः

change script to    english देवनागरी ಕನ್ನಡ தமிழ் తెలుగు

जयन्तीनिर्णयः

रोहिण्यामर्धरात्रे तु यदा कालाष्टमी भवेत् ।

जयन्ती नाम सा प्रोक्ता सर्वपापप्रणाशिनी॥ १॥

यस्यां जातो हरिः साक्षान्निशीथे भगवानजः ।

तस्मात्तद्दिनमत्यन्तं पुण्यं पापहरं परम्॥ २॥

तस्मात् सर्वैरुपोष्या सा जयन्ती नाम वै सदा ।

द्विजातिभिर्विशेषेण तद्भक्तैश्च विशेषतः॥ ३॥

यो भुङ्क्ते तद्दिने मोहात्पूयशोणितमत्ति सः ।

तस्मादुपवसेत् पुण्यं तद्दिनं श्रद्धयान्वितः॥ ४॥

कृत्वा शौचं यथान्यायं स्नानं कुर्यादतन्द्रितः ।

प्रभातकाले मेधावी योगायेति यथाविधि॥ ५॥

नित्याह्निकं प्रकुर्वीत भगवन्तमनुस्मरन् ।

योगाय योगपतये योगेश्वराय योगसम्भवाय श्रीगोविन्दाय नमो नमः॥ ६॥

मध्याह्नकाले च पुमान् सायङ्काले त्वतन्द्रितः ।

स्नायीत पूर्वमन्त्रेण वासुदेवमनुस्मरन्॥ ७॥

ततः पूजां प्रकुर्वीत विधिवत्सुसमाहितः ।

यज्ञायेति च मन्त्रेण श्रद्धाभक्तियुतः पुमान्॥ ८॥

कृष्णं च बलभद्रं च वसुदेवं च देवकीम् ।

नन्दगोपं यशोदां च सुभद्रां तत्र पूजयेत् ।

अर्घ्यं दत्वा समभ्यर्च्याभ्युदिते शशिमण्डले॥ ९॥

जातः कंसवधार्थाय भूभारोत्तारणाय च ।

कौरवाणां विनाशाय दैत्यानां निधनाय च॥ १०॥

पाण्डवानां हितार्थाय धर्मसंस्थापनाय च ।

गृहणार्घ्यं मया दत्तं देवक्या सहितो हरे॥ ११॥

क्षीरोदार्णवसम्भूत अत्रिनेत्रसमुद्भव ।

गृहाणार्घ्यं मया दत्तं रोहिण्या सहितः शशिन्॥ १२॥

दत्वार्घ्यं मनुनानेन ह्युपस्थाय विधुं बुधः ।

शशिने चन्द्रदेवाय सोमदेवाय चेन्दवे॥ १३॥

मृगिणे सितबिम्बाय लोकदीपाय दीपिने ।

शीतदीधितिबिम्बाय तारकापतये नमः॥ १४॥

उपसंहृत्य तत्सर्वं ब्रह्मचारी जितेन्द्रियः ।

विश्वायेति च मन्त्रेण ततः स्वापं समाचरेत्॥ १५॥

ततो नित्याह्निकं कृत्वा शक्तितो दीयतां धनम् ।

सर्वायेति च मन्त्रेण ततः पारणमाचरेत् ।

धर्मायेति ततः स्वस्थो मुच्यते सर्वकिल्बिषैः॥ १७॥

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितो जयन्तीनिर्णयः समाप्तः॥