Talavakara | Sarvamoola Grantha — Acharya Srimadanandatirtha

तलवकारोपनिषत्

change script to    english देवनागरी ಕನ್ನಡ தமிழ் తెలుగు

अथ प्रथमः खण्डः

अनन्तगुणपूर्णत्वादगम्याय सुरैरपि ।

सर्वेष्टदात्रे देवानां नमो नारायणाय ते ॥

केनेषितं पतति प्रेषितं मनः केन प्राणः प्रथमः प्रैति युक्तः ।

केनेषितां वाचमिमां वदन्ति चक्षुः श्रोत्रं क उ देवो युनक्ति ॥ १ ॥

श्रोत्रस्य श्रोत्रं मनसो मनो यद् वाचो ह वाचं स उ प्राणस्य प्राणः ।

चक्षुषश्चक्षुरतिमुच्य धीराः प्रेत्यास्माल्लोकादमृता भवन्ति ॥ २ ॥

न तत्र चक्षुर्गच्छति न वाग् गच्छति नो मनः ।

न विद्म न विजानीमो यथैतदनुशिष्यात् ॥ ३ ॥

अन्यदेव तद् विदितादथो अविदितादधि ।

इति शुश्रुम पूर्वेषां ये नस्तद्व्याचचक्षिरे ॥ ४ ॥

यद् वाचाऽनभ्युदितं येन वागभ्युद्यते ।

तदेव ब्रह्म त्वं विदि्ध नेदं यदिदमुपास ते ॥ ५ ॥

यन्मनसा न मनुते येनाहुर्मनो मतम् ।

तदेव ब्रह्म त्वं विदि्ध नेदं यदिदमुपास ते ॥ ६ ॥

यच्चक्षुषा न पश्यति येन चक्षूंषि पश्यति ।

तदेव ब्रह्म त्वं विदि्ध नेदं यदिदमुपास ते ॥ ७ ॥

यच्छ्रोत्रेण न शृणोति येन श्रोत्रमिदं श्रुतम् ।

तदेव ब्रह्म त्वं विदि्ध नेदं यदिदमुपास ते ॥ ८ ॥

यत् प्राणेन न प्राणिति येन प्राणः प्रणीयते ।

तदेव ब्रह्म त्वं विदि्ध नेदं यदिदमुपास ते ॥ ९ ॥

इति प्रथमः खण्डः

॥ इति प्रथमः खण्डः ॥

वैजयन्ते समासीनमेकान्ते चतुराननम् ।

विष्णोर्विविदिषुस्तत्त्वं पर्यपृच्छत् सदाशिवः ॥

यदिदं पुरुषावश्यं तत्र तत्र पतेन्मनः ।

केन तत्प्रेरितं याति प्राणः सर्वोत्तमस्तथा ॥

चक्षुःश्रोत्रं तथा वाचं को देवो विनियोजयेत् ।

इति पृष्टस्तदा ब्रह्मा प्राह देवमुमापतिम् ॥

ध्यात्वा नारायणं देवं सर्वाधारमनूपमम् ।

सर्वज्ञं सर्वशक्तिं च सर्वदोषविवर्जितम् ॥

यः प्राणस्य प्रणेता च चक्षुरादेश्च सर्वशः ।

अगम्यस्सर्वदेवैश्च परिपूर्णत्वहेतुतः ॥

प्राणादीनां प्रणेता च सर्ववेत्ता च सर्वशः ।

सर्वोत्तमश्च सर्वत्र स विष्णुरिति धार्यताम् ॥