श्रीमद्भगवद्गीताभाष्यम् | Sarvamoola Grantha — Acharya Srimadanandatirtha

श्रीमद्भगवद्गीताभाष्यम्-उल्लेखाः

स्कन्द पुराण

  1. अत्रोक्तस्यैतज्ज्ञात्वैव जन्म नैतीति गतिः । इतरवाक्यानां नान्या गतिः । ‘नान्यस्य......
  2. भूतानि सशरीरान् जीवानधिकृत्य यत् तदधिभूतम् । क्षरो भावः विनाशिकार्यपदार्थः ।......
  3. मद्भावं मयि सत्ताम् । निर्दुःखनिरतिशयानन्दात्मिकाम् । तच्चोक्तम्- ‘मुक्तानां च गतिर्ब्रह्मन्......
  4. ‘न वै स आत्माऽऽत्मवतामधीश्वरो भुङ्क्ते हि दुःखं भगवान् वासुदेवः’ ।‘सर्गादेरीशिताऽजः......
  5. ‘यथाप्रतीतं वा सर्वमत्र वै न विरुद्ध्यते ॥’ इति च ।‘आत्माभिमानाधिकारस्थितमध्यात्ममुच्यते......

वामन पुराण

  1. ‘तदीयोहमिति ज्ञानमहङ्ग्रह इतीरितः’।......

गरुड पुराण

  1. तच्चोक्तम्- ‘ज्ञानिनां कर्मयुक्तानां कायत्यागक्षणो यदा ।विष्णुमाया तदा तेषां मनो बाह्यं......
  2. फलमाह - यो मामिति । तस्याहं न प्रणश्यामीति सर्वदा योगक्षेमवहः......
  3. ‘अपौरुषेयवेदेषु विष्णुवेदेषु चैव हि ।सर्वत्र ये गुणाः प्रोक्ताः सम्प्रदायागताश्च ये......
  4. ‘परिपूर्णानि रूपाणि समान्यखिलरूपतः ।तथाऽप्यपेक्ष्य मन्दानां दृष्टिं त्वामृषयोऽपि हि ।परावरं वदन्त्येव......
  5. ‘स्थितप्रज्ञोऽपि यस्तूर्ध्वः प्राप्य रुद्रपदं ततः ।साङ्कर्षणं ततो मुक्तिमगाद् विष्णुप्रसादतः‍॥’ ......

नारदीय पुराण

  1. ‘यानि तीर्थादिवाक्यानि कर्मादिविषयाणि च । ......
  2. अपरा अनुत्तमा वक्ष्यमाणामपेक्ष्य । जीवभूता श्रीः । जीवानां प्राणधारिणी चिद्रूपभूता......
  3. आरामः परदर्शनादिनिमित्तं सुखम् । अत्र तु परमात्मदर्शनादिनिमित्तं तत् । सुखं......
  4. तदेव सद्ध्येयं प्रपञ्चयति - यदक्षरमित्यादिना । प्राप्यते मुमुक्षुभिरिति । पदं......
  5. नैकजन्मनीत्याह - प्रयत्नादिति । जिज्ञासुर्ज्ञात्वा प्रयत्नं करोति । एवमनेकजन्मभिः संसिद्धोपरोक्षज्ञानी......
  6. पुनश्चानन्तधा तस्य पुनश्चापि ह्यनन्तधा ।नैकांशसममाहात्म्याः श्रीशेषब्रह्मशङ्कराः ॥’......
  7. ‘कुत्सितानि च मिश्राणि रुद्रो विष्णुप्रचोदितः । चकार शास्त्राणि विभुर्ऋषयस्तत्प्रचोदिताः ।......
  8. ‘कृष्णरामादिरूपाणि परिपूर्णानि सर्वदा ।न चाणुमात्रं भिन्नानि तथाऽप्यस्मान् विमोहसि ॥’......
  9. ‘महादेव परे जन्मंस्तव मुक्तिर्निरूप्यते’।......
  10. ‘संन्यासस्तु तुरीयो यो निष्क्रियाख्यः सधर्मकः ।न तस्मादुत्तमो धर्मो लोके कश्चन......

वराहपुराणं

  1. त्वं च रुद्र महाबाहो मोहशास्त्राणि कारय । ......

पद्मपुराणं

  1. ‘देवादीनामादिराज्ञां महोद्योगेऽपि नो मनः ।विष्णोश्चलति तद्भोगोऽप्यतीव हरितोष(णम्)णः॥’ ......
  2. न चापि राघवाज्जातो न चापि जमदग्नितः ।नित्यानन्दोऽव्ययोऽप्येवं क्रीडतेऽमोघदर्शनः ॥’......
  3. ब्रह्मवत् प्रकृतिवत् भगवत्प्रियत्वं ब्रह्मभूयम् । न तु तावत्प्रियत्वम् । किन्तु......
  4. ‘अनाद्य(न)न्तं परं ब्रह्म न देवा ऋषयो विदुः’......
  5. ‘ह्रियते त्वया जगद् यस्माद्धृदित्येव प्रभाष्यसे’ ......

ब्रह्मवैवर्तपुराणं

  1. ईश्वरः ईशेभ्योपि वरः । तच्चोक्तम्- ‘ईशेभ्यो ब्रह्मरुद्रश्रीशेषादिभ्यो यतो भवान् ।वरोत......
  2. नचान्येषां तदा स्मृतिर्भवति - ‘बहुजन्मविपाकेन भक्तिज्ञानेन ये हरिम् ।भजन्ति तत्स्मृतिं......
  3. ‘देहोऽयं मे सदानन्दो नायं प्रकृतिनिर्मितः ।परिपूर्णश्च सर्वत्र तेन नारायणोऽस्म्यहम्॥’......

स्मृति

  1. ‘कामादयो न जायन्ते ह्यपि विक्षिप्तचेतसाम् । ज्ञानिनां ज्ञाननिर्धूतमलानां देवसंश्रयात्......
  2. ‘वेदोखिलो धर्ममूलम् स्मृतिशीले च तद्विदाम्’ । ......

म्हाभारते

  1. ‘असच्च सच्चैव च यद् विश्वं सदसतः परम्‘......
  2. ‘भक्तप्रियं सकललोकनमस्कृतं च‘......