श्रीमद्भगवद्गीताभाष्यम् | Sarvamoola Grantha — Acharya Srimadanandatirtha

श्रीमद्भगवद्गीताभाष्यम्-उल्लेखाः

स्कन्द पुराण

  1. 'न वै स आत्मात्मवतामधीश्वरो भुङ्क्ते हि दुःखं भगवान् वासुदेवः'' ।'सर्गादेरीशिताजः......
  2. 'यथाप्रतीतं वा सर्वमत्र वै न विरुद्ध्यते'' ॥ इति च ।'आत्माभिमानाधिकारस्थितमध्यात्ममुच्यते......
  3. अत्रोक्तस्यैतज्ज्ञात्वैव जन्म नैतीति गतिः । इतरवाक्यानां नान्या गतिः । 'नान्यस्य......
  4. भूतानि सशरीरान् जीवानधिकृत्य यत् तदधिभूतम् । क्षरो भावः विनाशिकार्यपदार्थः ।......
  5. मद्भावं मयि सत्ताम् । निर्दुःखनिरतिशयानन्दात्मिकाम् । तच्चोक्तम्- 'मुक्तानां च गतिर्ब्रह्मन्......

वामन पुराण

  1. 'तदीयोहमिति ज्ञानमहङ्ग्रह इतीरितः''।......

गरुड पुराण

  1. उपसंहरति - एषेति । ब्राह्मी स्थितिः ब्रह्मविषया स्थितिर्लक्षणम् । अन्तकालेप्यस्यां......
  2. तच्चोक्तम्- 'ज्ञानिनां कर्मयुक्तानां कायत्यागक्षणो यदा ।विष्णुमाया तदा तेषां मनो बाह्यं......
  3. न तत्र संसारसमानधर्मा निरूप्याः ।यत्र च परावरभेदोवगम्यते तत्राज्ञबुदि्धमपेक्ष्यावरत्वम् । विश्वरूपम-......
  4. फलमाह - यो मामिति । तस्याहं न प्रणश्यामीति सर्वदा योगक्षेमवहः......
  5. सर्वत्र ये गुणाः प्रोक्ताः सम्प्रदायागताश्च ये ।सर्वैस्तैः सह विज्ञाय ये......

नारदीय पुराण

  1. 'कुत्सितानि च मिश्राणि रुद्रो विष्णुप्रचोदितः ।चकार शास्त्राणि विभुर्ऋषयस्तत्प्रचोदिताः ।दधीच्याद्याः पुराणानि......
  2. 'महादेव परे जन्मंस्तव मुक्तिर्निरूप्यते'' ।......
  3. 'संन्यासस्तु तुरीयो यो निष्क्रियाख्यः सधर्मकः ।न तस्मादुत्तमो धर्मो लोके कश्चन......
  4. अपरा अनुत्तमा वक्ष्यमाणामपेक्ष्य । जीवभूता श्रीः । जीवानां प्राणधारिणी चिद्रूपभूता......
  5. आरामः परदर्शनादिनिमित्तं सुखम् । अत्र तु परमात्मदर्शनादिनिमित्तं तत् । सुखं......
  6. इतश्च नियोक्ष्यामीत्याह - न कर्मणामिति । न कर्मणां युद्धादीनामनारम्भेण नैष्कर्म्यं......
  7. तदेव सद्ध्येयं प्रपञ्चयति - यदक्षरमित्यादिना । प्राप्यते मुमुक्षुभिरिति । पदं......
  8. न च तीर्थस्तुतिवाक्यानि तत्प्रस्तावेप्युक्तज्ञाननियमं घ्नन्ति । यथा कञ्चिद् दक्षं भृत्यं......
  9. न चात्र किञ्चिदुपचरितादि वाच्यम् । अचिन्त्यशक्तेः पदार्थ- वैचित्र्याच्चेत्युक्तम् ।'कृष्णरामादिरूपाणि परिपूर्णानि......
  10. नैकजन्मनीत्याह - प्रयत्नादिति । जिज्ञासुर्ज्ञात्वा प्रयत्नं करोति । एवमनेकजन्मभिः संसिद्धोपरोक्षज्ञानी......
  11. पुनश्चानन्तधा तस्य पुनश्चापि ह्यनन्तधा ।नैकांशसममाहात्म्याः श्रीशेषब्रह्मशङ्कराः ।।’......

वराहपुराणं

  1. त्वं च रुद्र महाबाहो मोहशास्त्राणि कारय ।अतथ्यानि वितथ्यानि दर्शयस्व महाभुज......

पद्मपुराणं

  1. 'अनाद्य(न)न्तं परं ब्रह्म न देवा ऋषयो विदुः''......
  2. 'ह्रियते त्वया जगद् यस्माद्धृदित्येव प्रभाष्यसे'' ......
  3. तदेव लीलया चासौ परिच्छिन्नादिरूपेण दर्शयति मायया- 'न च गर्भेवसद्देव्या न......
  4. न तु फलाभावात् । कर्माभावात् । अतो न कर्मत्याग एव......
  5. ब्रह्मवत् प्रकृतिवत् भगवत्प्रियत्वं ब्रह्मभूयम् । न तु तावत्प्रियत्वम् । किन्तु......

ब्रह्मवैवर्तपुराणं

  1. 'देहोयं मे सदानन्दो नायं प्रकृतिनिर्मितः ।परिपूर्णश्च सर्वत्र तेन नारायणोस्म्यहम्''......
  2. ईश्वरः ईशेभ्योपि वरः । तच्चोक्तम्- 'ईशेभ्यो ब्रह्मरुद्रश्रीशेषादिभ्यो यतो भवान् ।वरोत......
  3. नचान्येषां तदा स्मृऽतिर्भवति - 'बहुजन्मविपाकेन भक्तिज्ञानेन ये हरिम् ।भजन्ति तत्स्मृऽतिं......

स्मृति

  1. 'कामादयो न जायन्ते ह्यपि विक्षिप्तचेतसाम् ।ज्ञानिनां ज्ञाननिर्धूतमलानां देवसंश्रयात्'' ॥......
  2. 'वेदोखिलो धर्ममूलम् स्मृऽतिशीले च तद्विदाम्'' । ......

म्हाभारते

  1. 'असच्च सच्चैव च यद् विश्वं सदसतः परम्'......
  2. 'भक्तप्रियं सकललोकनमस्कृतं च'......