श्रीमद्भगवद्गीतातात्पर्यम् | Sarvamoola Grantha — Acharya Srimadanandatirtha

श्रीमद्भगवद्गीतातात्पर्यम्-उल्लेखाः

स्कन्द पुराण

  1. 'कर्मणो राजसस्योक्तं दुःखमिश्रं सुखं फलम् ।अज्ञानजं तामसस्य नित्यदुःखं फलं विदुः''......
  2. 'स्वदेहयोगविगमौ नाम जन्ममृती पुरा ।इष्येते ह्येव जीवस्य मुक्तेर्न तु हरेः......
  3. 'स्वयं प्रकृत्य भगवान् करोति निखिलं जगत् ।नैव कर्ता हरेः कश्चिदकर्ता......

नारदीय पुराण

  1. 'अनिमित्तस्नेहवांस्तु सुहृज्ज्ञात्वोपकारकृत् ।मित्रं वधादिकृदरिर्द्वेष्यस्त्वप्रियमात्रकृत् ।उदासीनः स्नेहवतोप्यस्नेही तत्कृतानुकृत् ।>मध्यस्थ इति विज्ञेयः......
  2. 'ये न जानन्ति तं विष्णुं याथातथ्येन संशयात् ।जिज्ञासवश्च नितरां श्रद्धावन्तः......
  3. 'सूक्ष्मत्वादप्रसिद्धत्वाद् गुणबाहुल्यतस्तथा ।अनिर्देश्यौ तथाव्यक्तावचिन्त्यौ श्रीश्च माधवः'' ॥......
  4. 'स्वाभाविको ब्राह्मणादिः शमाद्यैरेव भिद्यते ।योनिभेदकृतो भेदो ज्ञेय औपाधिकस्त्वयम् ।विष्णुभक्तिश्चानुगता सर्ववर्णेषु......
  5. कर्मणि जीवे अस्वातन्त्र्यादकर्म कर्मविधिफलयोरभावात् । अकर्मणि विष्णौ । स्वातन्त्र्यात्सर्वकर्तृत्वम् ।करोस्मिन्......
  6. जननात् परसस्यादेः पर्जन्यो मेघसन्ततिः ।स यज्ञात् कर्मणः सोपि समस्तं कर्म......

पद्मपुराणं

  1. 'अनन्तानां तु जीवानां यतन्ते केचिदेव तु ।मुक्त्यै तेषु च मुच्यन्ते......
  2. 'अभक्तादपि पापः स्यादसूयुर्दोषदृग् यतः'' ......
  3. 'जनी प्रादुर्भावे'' इति धातोर्जीवस्यापि शरीरे व्यक्त्यपेक्षया जनिर्युज्यते ।॥२७ ॥ जीवेषु......
  4. 'तत्र तत्र स्थितो विष्णुर्नित्यं रक्षति नित्यदा ।अनित्यदैवानित्यं च नित्यानित्ये ततस्ततः......
  5. 'नास्य भक्तोपि यो द्वेष्यो नचाभक्तोपि यः प्रियः ।किन्तु भक्त्यनुसारेण फलदोतः......
  6. 'यागात्तु राजसात् स्वर्गः साङ्कल्पिक उदाहृतः ।लोकः स दीनदेवानां सनाम्नां वासवादिभिः......
  7. 'विश्वनामा स भगवान् यतः पूर्णगुणः प्रभुः'' ।......
  8. 'विष्णोरन्यस्य याथार्थ्यज्ञानं राजसमुच्यते ।यदि विष्णुं न जानाति यदि वा मिश्रतत्त्ववित्......
  9. कमलासने ब्रह्मणि स्थितं रुद्रम्'विष्णुं समाश्रितो ब्रह्मा ब्रह्मणोङ्कगतो हरः ।हरस्याङ्गविशेषेषु देवाः......
  10. तत्कालमरणविवक्षायामग्निज्योतिर्धूमानामयोगः । 'अथ यो दक्षिणे प्रमीयते पितॄणामेव महिमानं गत्वा चन्द्रमसः......
  11. सङ्गफलत्यागमृते स्वरूपत्यागः कार्य इति मिथ्याज्ञानाख्यमोहात् । 'स्वयज्ञादीन् परित्यज्य निरयं यात्यसंशयम्''......

ब्रह्माण्डपुराणं

  1. 'त्वदन्येन न दृष्टपूर्वम्'' इत्यनेन तेनैवेन्द्रशरीरेण दृष्टमिति ज्ञायते । त्वदन्येनेति तदवरापेक्षया......

ब्रह्मवैवर्तपुराणं

  1. 'देवेभ्योन्ये यदा ब्रह्म पश्यन्त्यन्यन्न दृश्यते ।निशायामिव सुव्यक्तं यथान्यैर्ब्रह्म नेयते ।आश्चर्यवस्तुदृग्यद्वद्व्यक्तमन्यन्न......
  2. 'प्रारम्भमात्रमिच्छा वा विष्णुधर्मे न निष्फला ।न चान्यधर्माकरणाद्दोषवान्विष्णुधर्मकृत्'' ॥ इत्याग्नेये ।'स्वोचितेनैव......
  3. 'बुदि्धर्निर्णीततत्त्वानामेका विष्णुपरायणा ।बहुशाखा ह्यनन्ताश्च बुद्धयोव्यवसायिनाम्'' ॥......
  4. उक्तयोर्ज्ञानकर्मणोरुभयोर्विशेषविस्तरात्मकोयमध्यायः ।'ब्रह्मरुद्रेन्द्रसूर्याणां यद्दत्तं विष्णुना पुरा ।पञ्चरात्रात्मकं ज्ञानं व्यासोदात्पाण्डवेषु तत् ।तेषामेवावतारेषु......
  5. ज्ञानप्रचुरो योगो ज्ञानयोगः । कर्मप्रचुरोन्यः ।'साङ्ख्या ज्ञानप्रधानत्वाद् देवाश्च यतयस्तथा ।मुख्यसाङ्ख्यास्तत्र......
  6. तत्पूजात्वेनेंद्रियादिसंयमं कुर्वन्ति । यज्ञेनैवेति सर्वत्राप्यन्वीयते ।'तेनैव तं पूजयेद्वा विहितैर्वान्यसाधनैः ।स......
  7. देवासुरलक्षणम्- 'येतिमानेन मन्यन्ते परमेशोहमित्यपि मिथ्या जगदिदं सर्वं भ्रमजत्वान्न तिष्ठति ।मिथ्यात्वान्नेश्वरोस्यास्ति......

म्हाभारते

  1. कथमभिमानत्यागः ? ब्रह्मार्पणमित्यादि । ब्रह्मण्यर्पणं ब्रह्मार्पणम् । ब्रह्मणो हविः ।......
  2. द्वन्द्वमोहो मिथ्याज्ञानम् ।'तमस्तु शार्वरं विद्यान्मोहश्चैव विपर्ययः'' ।......

भविष्यत्पर्व(पुराण)

  1. 'ब्रह्मरुद्ररमादीनां साम्यदृष्टिरनन्यता ।प्रादुर्भावगतस्यापि दोषदृष्टिरपूर्णता ।धर्मदेहावतारादेर्भेददृष्टिश्च सङ्करः ।अवतारेष्विति ज्ञेयमवज्ञानं जनार्दने ।सर्वं......