bhavavivaranam | Sarvamoola Grantha — Acharya Srimadanandatirtha

भावविवरणम्

change script to    english देवनागरी ಕನ್ನಡ தமிழ் తెలుగు

प्रथमः भङ्गः

वेदव्यासं गुणावासं श्रीनिवासं भजेऽनिशम्।

वासवीसुतमीशानं वासवादिसुरस्तुतम् ।। 1 ।।

श्रीमध्वं जयतीर्थराजमनिशं श्रीरामपादाम्बुजासक्तान्तः करणान्रघूत्तमयतीन्वेदेशतीर्थानपि।

विद्याधीशमुनींश्च नौमि यदुपत्याचार्यर्यानपि श्रीमन्न्यायसुधाशयप्रकटनात्सम्प्राप्तकीर्तीन् भुवि ।। 2 ।।

जयतीर्थगवीगुम्फे प्रत्यहं योऽन्वजागरीत्।

सेवे तं तिर्मलाचार्यं निर्मलाचारभास्करम् ।। 3 ।।

श्रीभगवता बादरायणेनोक्तस्य जगज्जन्मादिकर्तृत्वरूपपरब्रह्मलक्षणस्य सिद्धये जगत्सत्यतां समर्थयितुं परोक्तप्रपञ्चमिथ्यात्वसाधक प्रमाणानामाभासताव्यत्पादनायेदं प्रकरणमारभमाणे जयतीर्थश्रीमच्चरणः प्रारिप्सिताविघ्नपरिसमाप्त्यादिप्रयोजनकं सिष्टाचारपरम्पराप्राप्तमीश्वर प्रणामरूपं मङ्गलं शिष्यशिक्षायै निबध्नाति।। नम इति ।। विष्णवे नम इत्यन्वयः। नमः स्वस्तीत्यादिना चतुर्थी। त्रिविधा हि देवता वन्ध्या भवति। विशिष्टेष्टाधिकृता चेति। तत्र नम्यत्वप्रयोजकवैशिष्ट्यप्रदर्शनायागणितेति विशेषणम्। अगणिता निःशेषः कल्याणा विनाशादिरहिता गुणा आनन्दादयस्तैः पूर्णायेत्यर्थः। यद्वा गुणशब्दो दुःखादिष्वपीत्यतस्तव्द्युदासाय कल्पाणेत्युक्तम्।

अधिकृतत्वं दर्शयति।। सत्याशेषेति। ननु यथा स्वाप्नसर्पस्य मिथ्यात्वात्तन्निरूपितं प्रसर्पणमपि मिथ्या तथा जगतो मिथ्यात्वात्तत्कर्तृत्वमपि मिथ्येत्याशङ्कानिरासायोक्तं सत्येति। तच्च समर्थयिष्यते। यद्यपि सत्यत्वमेवात्र समर्थ्यत इति नेश्वर प्रतिपाद्यत्वरूपमधिकृतत्वं तथाऽपि तात्पर्यवृत्त्या जगज्जन्मादिकर्तृत्वमेवेश्वरस्य प्रतिपाद्यं सत्यत्वं तु तदुपयोगितया। अत एव तस्मात्सत्यभेदचेतनाचेतनात्मनो विश्वस्य हरिः कर्तेति निराबाधमवस्थितमितीश्वरस्य जगज्जन्मादिकर्तृत्वोपसंहारं करिष्यत्याचार्यः।

इष्टत्वप्रदर्शनायोक्तं।। मुरद्विष इति। अनेनानिष्टनिवर्तनक्षमत्वमस्य सूचितम्। इष्टसम्पादनक्षमत्वं चागणितेत्यनेनैवानन्दादिपूर्णत्वोक्त्या सूचितम्। एवञ्चानिष्टनिवर्तकत्वादिष्टसम्पादकत्वाच्च भगवानिष्ट इति सिध्यति। तस्मात्सत्स्वपि हरादिष्वस्यैव नम्यत्वे को हेतुरिति शङ्काऽनवकाशः। अत्र जगज्जन्मपूर्वकर्त्र इत्यत्र षष्ठीतत्पुर्षो न त्वन्यः। तद्विधायकाभावात्। कृद्योगे षष्ठ्या एव प्राप्तौ तत्समासस्यैव युक्तत्वाच्च।

अननु कर्तृशब्दस्तृजन्तस्तृन्नन्तो वा। आद्ये षष्ठीतत्पुरुषसमासानुपपत्तिः। वृत्तिकारमते कर्तरि चेति सूत्रेण कर्तृर्थकक्तप्रत्यययोगे तृज्योगे च षष्ठी समासनिषेधात्। मतान्तरेऽपि तृजकाभ्यां कर्तरीति तन्निषेधात्। अन्तेऽपि तदनुपपत्तिरेव। न लोकाव्ययेति तृन्योगे षष्ठ्या एव निषेधादिति चेत्। अत्र ब्रूमः। कर्तृशब्दस्य तृजन्त एव। न चोक्तदोषः। जनिकर्तुरिति निर्देशाज्ज्ञापकात्तन्निषेधस्यानित्यात्वात्। यदाह दुर्घटवृत्तिकारः। जनिकर्तुरिति निर्देशादनित्योऽयं निषेधः। तेन भूभर्तुरित्याद्युपपन्नमिति। निषेधस्य नित्यत्वेऽपि न दोषः। शेषषष्ठ्याः समासाह्गीकारात्। अत एव त्रिभुवनविधातुरित्यस्य शेषषष्ठ्याः समास इति कैय्यटः कर्तृशब्दस्तृन्नन्तो वाऽस्तु। न च तत्पक्षोक्तदोषः। प्रमेयदीपिकायां जिज्ञासुरपि योगस्येत्यत्र उप्रत्यययोगेऽपि न लोकेति निषेधो नास्ति। नञा निर्दिष्टस्यानित्यत्वात्। अत एव कात्यायनो द्विषः शतुर्वा वचनमित्याद्यवोचदिति स्फुटम्। न लोकेति निषेधस्यानित्यत्वोक्तेः। यद्वा न लोकेति कारकषष्ठ्या एव निषेधो न तु शेषषष्ठ्याः। अन्यथा द्विजस्य कुर्वन्नरकस्य जिष्णुरित्यादौ षष्ठी न स्यात्। तथा च तृन्योगे कारकषष्ट्या अप्राप्तावपि शेषषष्ठीप्राप्तिसम्भवात् षष्ठीसमासो युक्त इत्यलम्।

सत्याशेषेत्यत्रोक्तं सत्यत्वमसहमानः प्रत्यवतिष्ठते।। नन्विति। अङ्गीकाराधिकारिणीति। अङ्गीकारयोग्येत्यर्थः। कुत इत्याशङ्क्यानन्दबोधोक्तमिथ्यात्वानुमानमाह। विमतमिति। अत्र ब्रह्मप्रमान्याबाध्यत्वे सत्यसद्विलक्षणत्वे सति ब्रह्मान्यत् विमतिपदेन विवक्षितम्। तस्य विमतिपदेन ग्रहणं चाश्रयासिद्ध्यादिपरिहारस्तु यदि पक्षीकृतं विश्वमसिद्धं स्यात्तदा किमाश्रया विमतिः स्यादित्यादिरूपेण बोध्यः। परिच्छिन्नत्वादित्यनन्तरं वाशब्दो बोध्यः। तेन नाधिक्यशङ्का। भट्टमतानुसारिणा च परेण त्र्यवयवप्रयोगः कृत इति न न्यूनताऽपीति बोध्यम्। आदिपदादयं पट इति तत्त्वप्रदीपोक्तानुमानं ग्राह्यम्।। मिथ्यात्वानिरूक्तेरिति। निर्दोषमिथ्यात्वनिर्वचनायोगादित्यर्थः।

।। सद्विविक्तत्वमिति। सद्रूपत्वाभाव इत्यर्थः। तेन सतोऽपि सदन्तरविविक्तत्वात्तादृशमिथ्यात्वसाधने सिद्धसाधनमिति चोद्यानवकाशः। ननु सत्ताजात्यैव सद्रूपत्वस्योपपाद्यत्वाद्ब्रह्मणि च निर्धर्मकतया सत्ताभावेन सद्रूपत्वाभावादतिव्याप्तिरिति चेत्। मैवम्। सत्तारहितस्यापि ब्रह्मणः सामान्यात्सद्रूपत्वेनोक्तदोषाभावात्।।

स्वेति। स्वात्यन्ताभावसमानाधिकरणत्वमित्युक्ते व्याघातः स्यात्। प्रतियोगितदत्यन्ता भावयोरेकाधिकरणत्वायोगात्। अतस्तथा प्रतीयमानत्वमित्युक्तम्। एवञ्च न व्याघातः। प्रतियोग्यधिकरणतया भ्रान्तिसिद्धस्य वस्तुनोऽभावाधिकरणत्वोपपत्तेः। एवञ्च स्वाधिकरणतया प्रतीयमाननिष्ठात्यन्ताभावप्रतियोगित्वं मिथ्यात्वमिति पर्यवसन्नम्। नन्वधिकरणतया प्रमितत्वोक्तौ स्वादिकरणत्वेन प्रमितेः स्वात्यन्ता भावयोगेनासम्भवः। अधिकरणत्वेन प्रतीतत्वमात्रोक्तौ च सिद्धसाधनम्। अन्यथाख्यातिपक्षे सत्यस्यापि रजतत्वादेः स्वाधिकरणत्वेन प्रतीतशुक्त्यादिनिष्ठात्यन्ताभावप्रतियोगित्वादिति चेन्न। स्वात्यन्ताभावाधिकरणस्यैव प्रतीयमानत्वस्य विवक्षितत्वात्। अन्यथाख्यातिपक्षे च रजतत्वादेः स्वात्यन्ताभावानधिकरणे रजतेऽपि प्रतीयमानत्वान्नोक्तदोषः।।

विकल्पासहत्वादिति। विकल्पं न सहत इति। विकल्पासहत्वादित्यर्थः। विकल्पे कृते सत्येकोऽपि विकल्पो न युक्तिपथमनुसरतीति परमार्थः।

द्वितीयभङ्गः

तच्च तावल्लक्षणाभावेनानिर्वचनीयत्वं दूषयितुं विकल्पयति।। किं निर्वचनविरह इति। व्यवहाराविषयत्वमित्यर्थः। अत्र निर्वचनीयं निर्वचनविषयः। न निर्वचनीयमनिर्वचनीयं तस्य भावोऽनिर्वचनीयत्वमिति स्थिते आद्यस्य लाभः। न विद्यते निर्वचनं यस्य तत्तथा निर्वाच्यविरहवदिति यावत्। तस्य भाव इति स्थिते द्वितीयस्य लाभ इत्यूचुः। अन्ये तु निरुपपूर्वत्वाद्वच परिभाषण इत्यतो भावेऽनीयर्‌प्रत्ययान्तेन निर्वचनीयशब्देनाविद्यमानं निर्वचनीयं यस्येति बहुव्रीहौ त्वप्रत्यये चाद्यपक्षस्य कर्मण्यनीयर्‌प्रत्ययान्तेन तेन सह बहुव्रीहौ त्वप्रत्यये च द्वितीयस्य च प्रसक्तिरित्याहुः।। स्वाभ्युपगतेति। इदं रूप्यमिति व्यवहारेत्यर्थः।।

द्वितीय इति। निर्वाच्यपदस्य सत्त्वपरत्वे प्रथमस्यासत्त्वापरत्वे च द्वितीयस्य च प्रसक्तिः।। असत इति। तथा च लक्षणस्यातिव्याप्तिः। अनुमाने तु शशशृङ्गादिवदसत्त्वेनाप्युपपत्त्याऽर्थान्तरतेति भावः। एवमग्रेऽपि।।

सदसद्वैलक्षण्यं नाम सदसद्रूपं यद्विशिष्टं तद्वैलक्षण्यं वा सद्वैलक्षण्यमसद्वैलक्षण्यरूपधर्मद्वयं वा सदसत्त्वानाधिकरणत्वं वेति विकल्प्य नाद्य इत्याह।। तदेति। द्वितीयं शङ्कते।। अथ प्रत्येकमिति। तृतीयं प्रत्याह।। एतेनेति। उक्तरीत्या सिद्धसाधनत्वेनेत्यर्थः। तथा हि। सदसत्त्वानाधिकरणत्वं हि सत्त्वे सत्यसत्त्वरूपं यद्विशिष्टं तदनधिकरणत्वं वा सत्त्वानाधिकरणत्वरूपधर्मद्वयं वा। सत्त्वानधिकरणत्वेसत्यसत्त्वानधिकरणत्वरूपविशिष्टं वा। नाद्यः। सिद्धसाधनत्वात्। मन्मतेऽपि सदैकस्वभावे जगति तस्य सिद्धत्वात्। न द्वितीयः। असत्त्वानधिकारणत्वांशमादाय सिद्धसाधनत्वात्। न हि सिद्धमसिद्धेन सहोच्यमानमसिद्धं भवति। नान्त्यः। तथाऽपि सिद्धसाधनत्वात्। सत्त्वस्य प्रातिस्विकतया सतोऽपि सदन्तरानधिकरणत्वे सत्यसत्त्वानधिकरणत्वात्। यदि सर्वथा सत्त्वानधिकरणत्वे सत्यसत्त्वानाधिकरणत्वं विवक्षितं तदाऽप्रसिद्वविशेषणत्वं स्यात्तस्य क्वापि प्रसिद्ध्यभावात्। अत एवैतेनेत्येतद्वक्ष्यमाणरीत्याऽप्रसिद्धविशेषणत्वेनेत्यपि योज्यम्। ।

एवं पञ्चपादिकाभिप्रेतमनिर्वचनीयत्वं दूषयित्वा चित्सुखोक्तं सत्त्वेनासत्त्वेन सदसत्त्वेन च विचाराविषयत्वरूपमनिर्वचनीयत्वं दूषयितुं शङ्कते।। प्रत्येकमिति।। सदसत्त्वाभ्यामित्युपलक्षणम्। सदसत्त्वेन चेत्यपि ग्राह्यम्। सत्यतिव्याप्तिनिवृत्त्यै सत्त्वेनेत्युक्तम्। असति तन्निवृत्त्यै असत्त्वनेति। परसिद्धस्य सदसतोर्व्यावृत्त्यै सदसत्त्वेनेति। यद्वा सत्त्वेनाप्युप पत्त्याऽप्यर्थान्तरनिरासाय सत्त्वेनेति। असत्त्वमादाय तन्निवृत्त्यै असत्त्वनेति। सदसत्त्वेनाप्युपपत्त्याऽर्थान्तरं व्यावर्तयितुं सदसत्त्वेनेत्युक्तम्।

नन्वप्रसिद्धविशेषणत्वं न दोषः। यथोक्तम्। आश्रयासिद्धिव्यधिकरणासिद्ध्योर्न दूषणमिति। अतः कथमप्रसिद्धविशेषणत्वाभिधानम्। न च परमतेनैतदिति वाच्यम्। तथाऽपि स्वमतेनैतत्पक्षे दोषभावादित्याशङ्क्य स्वमतेन व्याघातमाह।। असत्त्वविरहे सत्त्वस्येति। यद्यप्यभावाभावो भाव एव तथाऽपि भावव्याप्य इति मतेनेदं बोध्यम्। अत्र सत्त्वासत्त्वयोर्निषेधप्रतियोगित्वमुच्यते तन्निषेधत्वरूपं न विवक्षितम्। किन्तु निषेधप्रमितिजनकारोपप्रधानत्वरूपमन्यदेव पारिभाषिकम्। तेन सिद्धान्ते प्रामाणिकस्य निषेधप्रतियोगित्वाभावात्कथमेतदिति शङ्कानवकाशः। प्रामाणिकस्य निषेध्यत्वरूपप्रतियोगित्वाभावेऽपि निरुक्तप्रतियोगित्वसम्भवात्। एवञ्चासत्त्वविरह इत्येतदसत्त्वप्रधानकारोपविषयस्याभाव इति व्याख्येयम्। एवं सत्त्वविरहे चेत्याद्यपि व्याख्येयम्।

आरोपप्रधाने कथमारोप्यप्रतिषेधप्रतियोगित्वमिति चेन्न। आरोप्यवत्तस्यापि तत्प्रतिषेधविरोधित्वेनानुभवात्। एवञ्च प्रतियोगिसत्त्वमभावविरोधीत्यादिकमपि सिद्वान्ते समञ्जसं भवतीति ज्ञातव्यम्। अन्ये त्वसत्त्वविरह इत्येतदसत्त्वविरहसंसर्गाभाव इति व्याख्येयम्। एवं सत्त्वविरह इत्येतदपि। तथा च प्रामाणिकस्यैव निषेधप्रतियोगित्वमिति न सिद्धान्तहानिः।

सत्त्वासत्त्वयोः प्रामाणिकत्वेऽप्यभावाधिकरणे तत्संसर्गाभावस्याप्रामाणिकत्वात्। अत एव सिद्धान्ते घटो नास्तीत्यत्र घटस्य प्रामाणिकत्वेनात्यन्ताभाव प्रतियोगित्वासम्भवाद्धटसंसर्गाभावस्य प्रतियोगित्वमास्थितम्। न चैवमसत्त्वसंसर्गस्यात्यन्ताभावप्रतियोगित्वेऽसत्त्वस्यापि प्रतियोगिकोटिनिविष्टत्वादत्यन्तासत्त्वं स्यादिति वाच्यम्। दण्डविशिष्टदेवदत्ताभावे दण्डस्य प्रतियोगितावच्छेदकत्वेन प्रतियोगित्ववदसत्त्वस्य प्रतियोगितावच्छेदकत्वेनाप्रतियोगित्वोपपत्तेः। एवञ्च न कश्चिद्दोष इत्याहुः।

ननु स्वप्ने ग्रीष्मवसन्तयोर्विरुद्धयोरप्यविरोधदर्शनेन तात्त्विकयोरेव विरोधः। तथा च सत्त्वासत्त्वनिषेधयोरतात्त्विकत्वान्न व्याघात इति शङ्कते।। नन्विति। इदं चोद्यमुभयविरहित्वं व्याघातमेवेति प्रतिज्ञाश्रयत्वात्प्रथमं प्रकृतम्। तेनाग्रिमचोद्यव्याहत्युपपादकं हेत्वसिद्ध्यर्थत्वात्प्राक्कार्यमिति शङ्कानवकाशः। व्याघाताभावे हेत्वन्तरमाह।। तत्तदिति। न त्वसत्त्वादिविधानायेति मात्रशब्दार्थः। जगति सत्त्वादि दुर्निरूपम्। ततस्तन्नास्तीति प्रतिषेधायैव सदसद्वैलक्षण्यस्योक्तिर्न त्वसत्त्वादिविधानायातो न व्याहतिरित्यर्थः। न च समुच्चयार्थकचशब्दाद्यभावः। तदभावेऽप्यसत्त्वविरह इत्यादिग्रन्थस्य दोषान्तरपरत्ववदस्यापि हेत्त्वन्तरपरत्वोपपत्तेः। एवमेतद्वाक्यव्याख्याने सदादिप्रकारदुर्निरूपतामात्रं प्रतिज्ञायते न पुनरसदादिप्रकारो विधीयते कुतो न व्याहतिरिति भक्तिपादसुधासंवादो बोध्यः।

यद्वा नन्वेवं सति प्रपञ्चे सत्त्वविराहासत्त्वविरहसाधनं किमर्थमित्यत आह।। तत्तदिति। तत्तत्प्रतियोगिनोः सत्त्वविरहासत्त्वविरहप्रतियोगिनोः सत्त्वासत्त्वयोरित्यर्थः। न तु सत्त्वविराहासत्त्वविरहयोस्तात्त्विकत्वायेति मात्रशब्दार्थः।

तत्तद्विलक्षणतेति। सदसद्विलक्षणतेत्यर्थः। तथा सत्यतात्त्विकत्वे सति तस्यसदसद्वैलक्षण्यस्यानिर्वचनीयतापातात् निर्वचनायोग्यतापातात् दुर्निरूपत्वापातादिति यावत्। यदि निषेधसमुच्चयोऽतात्त्विकस्तर्ह्यतात्त्विकप्रपञ्चवदनिर्वाच्यत्वं दुर्निरूपं स्यात्। निषेधसमुच्चयस्यैवानिर्वाच्य-त्वरूपत्वादिति फक्किकार्थः।

नन्वस्तु प्रपञ्चगतं सदसद्वैलक्षण्यरूपानिर्वाच्यत्वं दुर्निरूपं ततः किमित्यत आह।। यथेति। दृष्टान्तस्य सुप्रसिद्धतां वक्तुं खल्वित्युक्तम्।।तदभाव इति। जगत इत्यनुकर्षः ।।

नन्वसत्त्वविरहे सत्त्वमित्यादिव्याप्तिग्रहो न तावत्प्रपञ्चे। तस्य पक्षत्वात्। नापि शुक्तिरूप्ये तस्य त्वन्मतेऽसत्त्वात्। मन्मते चोभयविलक्षणत्वात्। नापि तुच्छे। तत्र सत्त्वाभावात्। नाप्यात्मनि। तत्र सत्त्वस्यात्मत्वप्रयुक्तत्वेनासत्त्वविराहाप्रयुक्तत्वादिति गूढाभिसन्धिः शङ्कते।। असत्त्वविरह इति।।

अज्ञाताशय इवोत्तरमाह।। आत्मादाविति। आदिपदात्तुच्छपरिग्रहः। असत्त्वविरहे सत्त्वमिति व्याप्तिग्रहस्यात्मनि, सत्त्वविरहेऽसत्त्वमिति व्याप्तिग्रहस्य तुच्छे सम्भवादित्यर्थः।

आत्मनि सत्त्वे आत्मत्वमेव प्रयोजकं न त्वसत्त्वराहित्यमिति स्वाशयमुद्धाटयति।। तत्रेति। आत्मनीत्यर्थः। तथा च सत्त्वेऽसत्त्व विरहस्याप्रयोजकत्वेनोभयविरहितत्वं न व्याहतमिति भावः।।

घटादिव्यावृत्तेति। इदं च साधनाव्यापकत्वप्रकटनायोक्तम्।। आत्मन एकत्वेनेति। तन्मते जीवात्मपरमात्मनां तत्त्वतो भेदाभावेन नात्मत्वस्य जातित्वम्। व्यक्त्यभेदस्य जातिबाधकत्वात्। तथा चात्मत्वरूपोपाधेरात्मनि व्यभिचारेण साध्याव्यापकत्वमिति भावः।।

कल्पितात्मेति। तथा च व्यक्त्यभेदाभावादात्मत्वस्य जातित्वं युक्तमिति भावः।।

कल्पितात्मनामिति। उपाधेर्हि प्रतिपक्षोन्नायकत्वेन दोषः। तथा च कल्पितात्मनिष्ठजातेरुपाधित्वे तद्व्यतिरेकेण जगति सत्त्वव्यतिरेकः साध्यः। न चासौ युक्तः। कल्पितात्मनि भागासिद्धिप्रसङ्गादिति भावः।।

साध्याविशिष्टत्त्वादिति।। साध्यं च नोपाधिः। अनुमानमात्रोच्छेदप्रसङ्गात्। प्रतिपक्षोन्नयने साध्यावैशिष्ट्यापाताच्चेति भावः।

।। व्यभिचारादिति। प्रसक्तस्यैव बाध्यत्वेनानिर्वचनीयख्यातिवादे सतोऽप्रसक्त्या तत्राबाध्यत्वे विद्यमानेऽपि सत्त्वाभावाव्द्यभिचार इत्यर्थः। इदं चैकसाध्याविनाभाव इति।

ननु समव्याप्तित्वं नोपाधिलक्षणमिति चेन्न। तथात्वे शब्दोऽनित्यः कृतकत्वादित्यत्र श्रावणत्वमुपाधिः स्यात्। अतोऽपेक्षितमेव समपदम्। गगने व्यभिचारात्। साधनाव्यापकाः साध्यसमव्याप्ता उपाधय इति। समव्याप्तोपाधिवाद्युदयनमतेनेति बोध्यम्।। ।

नासत्त्वस्येति। नासत इत्यर्थ इति प्रोचुः।।

पक्षैकदेश इति। तथा च प्रतिपक्षोन्नयने पक्षैकदेशे वृत्तिज्ञानेऽपि भागासिद्धिरिति भावः।।

आत्मन्यभावादिति। शुद्धात्मनो ज्ञानरूपतया तदाधारत्वस्य तन्मतेऽभावेन साध्याव्यापकत्वमिति भावः।

ननु कल्पितात्मनस्तदाधारत्वमस्तीत्यत आह।। तद्वत इति। तथा च प्रतिपक्षोन्नयने भागासिद्धिरिति भावः।।

उपरीति। दृश्यत्वभङ्ग इत्यर्थः। ततश्च साध्याव्यापकतेति बोध्यम्।।

आत्मनीति। तस्य त्वन्मतेऽवाच्यत्वादित्याशयः।।

पक्षाव्यावृत्तेरिति। आत्मपदलक्ष्यादिन्द्रियरूपपक्षादव्यावृत्तेरित्यर्थः। ततश्चात्रापि भागासिद्धिरेव। यथोक्तम्। इन्द्रियादावात्मशब्दलक्ष्ये हेतोर्भागासिद्धेरितीति ज्ञातव्यम्।

नन्वात्मत्वखण्डनं स्वव्याहतं तस्य त्वयाऽप्यङ्गीकारात्। तथा च यादृशात्मत्वं त्वयाऽङ्गीक्रियते तादृशमेव मयाऽपि प्रयोजकीकरिष्यत इत्याशङ्क्य निराह।। आत्मादाविति। आत्मत्वादावित्यर्थः। आदिपदान्मिथ्यात्वपरिग्रहः। तस्यापि शुक्तिरूप्यादौ सिद्धान्तिभिरङ्गीकारादिति बोध्यम् ।। छ ।। अनिर्वाच्यत्वलक्षणभङ्गः।

तृतीयभङ्गः

अनिर्वाच्यत्वलक्षणं दूषयित्वा तत्प्रमाणमपि दूषयितुं प्रतिजानीते।। किञ्चेति।

नन्विदं नीलमितिवदिदं सदसद्विलक्षणमित्य प्रतिभासात्प्रत्यक्षस्य नियताविषयत्वेनोपमानस्येदं सदसद्विलक्षणमित्यश्रवणादागमस्य चाभावेऽपि विमतं सदसद्विलक्षणं बाध्यत्वाव्द्यतिरेकेण ब्रह्मवदित्यनुमानं मानं भविष्यतीत्यत आह।। विवादेति। ।

सदसद्विलक्षणमित्यत्र किं सदसद्रूपविशिष्टत्व विलक्षणत्वमभिमतं सद्वैलक्षण्यासद्वैलक्षण्यरूपधर्मद्वयं वा सद्विलक्षणत्वे सत्यसद्विलक्षणत्वरूपं विशिष्टं वेति विकल्प्य नाद्य इत्याह।। पक्षस्येति। सदसद्रूपस्य प्रतियोगिनोऽप्रसिद्ध्या न तद्वैलक्षण्यस्याप्यप्रसिद्धेरिति भावः।।

द्वितीयेऽप्याह।। पक्षस्येति। उक्तरीत्या सद्वैलक्षण्यासद्वैलक्षण्यायोर्व्याहतत्वे तयोरेकत्राप्रसिद्धेरिति भावः। उपलक्षणमेतत्। ब्रह्मवैलक्षण्यमादायांशे तत्सिद्धसाधनं च। न हि सिद्धमसिद्धेन सहोच्यमानमसिद्धं भवतीति ज्ञातव्यम्। ।

तृतीयेऽप्याह।। पक्षस्येति। विशिष्टस्य क्वाप्यप्रसिद्ध्यभावादिति भावः।

ननु साध्यधर्मविशिष्टः पक्षः। न हि तद्विशिष्टस्य तदेव विशेषणं सम्भवति। आत्माश्रयप्रसङ्गात्। तत्कथं पक्षस्याप्रसिद्धविशेषणत्वादीत्युक्तमिति चेदत्राहुः। पक्षपदेन तदेकदेशो धर्मी लक्ष्यते। यद्वाऽप्रसिद्धं विशेषणं यस्मिन्निति सप्तम्यर्थे बहुव्रीहिसमासमाश्रित्य मुख्यार्थ एव पक्षशब्दः। अतो न कश्चिद्दोषः।

-ननु नाप्रसिद्धविशेषणता। सत्त्वासत्त्वे इत्यनुमानेन सदसद्विलक्षणत्वप्रसिद्धेः। न च व्यतिरेकिवैय्यर्थ्यम्। सामान्यतः क्वचित्सदसद्विलक्षणत्वप्रसिद्धौ शुक्तिरूप्यादिधर्मिविशेषविशिष्टतया तत्सिद्ध्यर्थं व्यतिरेकिसाफल्यादित्याशङ्क्य तदनुमानमनूद्य दूषयति।। सत्त्वासत्त्वे इति। सत्त्वासत्त्वयोरन्यतरस्य पक्षत्वे विवक्षितासिद्धेः सिद्धसाधनापत्तेश्चोभयोः पक्षता साध्ये तु भिन्नभिन्नाधिकरणनिष्ठात्यन्ता भावप्रतियोगित्वस्यास्माकं प्रति सिद्धतया सिद्धसाधनवारणायैकस्तुनिष्ठेत्युक्तम्। उक्तप्रतिज्ञावाक्यादेकात्यन्ताभाव प्रतीतेरेवाभावात्। रामौ रामा इत्यादौ सर्वत्रैकशेषेऽनेकार्थप्रतीतिनियमात्। ततश्च द्वयोरेकात्यन्ताभावप्रतियोगित्वपर्यवसानाभावान्न बाधसिद्धसाधनते इति।

एवमुक्तरीत्यैकस्याभावद्वयप्रतियोगित्वपर्यवसानाभावान्न घटत्वे व्यभिचारोऽपि। नन्वेवं सत्येकवस्तुनिष्ठात्यन्ताभावप्रतियोगित्वसामान्यमेव साध्यम्। तच्च घठत्वेऽप्यस्तीति नोक्तव्यभिचार इत्युक्तं स्यात्। तथा च द्वित्वावच्छिन्नात्यन्ताभावमादाय सिद्धसाधनता। यत्किञ्चिद्विशेषमादाय सामान्यपर्यवसानस्य बहुलमुपलम्भादिति चेत्।

उच्यते। व्यासज्यवृत्तिधर्मानवच्छिन्नप्रतियोगिताकत्वमप्यत्यन्ताभावविशेषणम्। तेन न द्वित्वावच्छिन्नप्रतियोगिताकात्यन्ताभावमादाय सिद्धसाधनतेति।। रूपरसवदिति। यद्यप्यत्रैकवस्तुनिष्ठात्यन्ताभावप्रतियोगित्वमात्रं साध्यमित्युपपादितम्। तच्चैकैकस्मिन् रूपादौ वर्तत इति दृष्टान्तद्वयोपादानं व्यर्थम्। तथाऽप्येकवस्तुनिष्ठात्यन्ताभावप्रतियोगिनी इत्येकशेषविशिष्टसमासोपपत्त्यर्थं दृष्टान्तद्वयोपादानम्। तथा हि सति यथा रूपरसौ वा फललक्षणैकवस्तुनिष्ठात्यन्ताभावप्रतियोगिनौ तथा सत्त्वासत्त्वे अप्युक्तविधाभावप्रतियोगिनी इत्येकशेषलब्धार्थाय स्वारस्यात्। एकमात्रदृष्टान्तोपादाने तु यथा रूपमेकवस्तुनिष्ठात्यन्ताभावप्रतियोगिनी इत्येकवचनद्विवचनान्तयोरन्वयः स्यात्। स चायुक्तः। रूपप्रातिपदिकार्थस्यैकशेषलब्धा एकवस्तुनिष्ठात्यन्ताभावप्रतियोगिनी इति। अत्र सत्त्वासत्त्वयोः सदसन्निष्ठात्यन्ताभावप्रतियोगित्वस्य सिद्धत्वात्सिद्धसाध्यतानिवृत्त्यै एकवस्तुनिष्ठात्यन्ताभावप्रतियोगिविशेषणम्।

ननु किमत्रैकधर्मिनिष्ठो योऽत्यन्ताभावस्तत्प्रतियोगिनीति विवक्षितम्। किंवैकवस्तुनिष्ठौ यावत्यन्ताभावौ तत्प्रतियोगिनी इति। आद्ये एकवस्तुनिष्ठात्यन्ताभावप्रतियोगित्वं पर्यवसितम्। तच्चायुक्तम्। प्रतियोगिभेदादभावभेद इति मते सत्त्वासत्त्वयोरेकात्यन्ताभाव प्रतियोगित्वस्य बाधितत्वात्। प्रतियोगितावच्छेदकभेदादभावभेद इति मते तु सिद्धसाधनम्। घटादौ सत्त्वे विद्यमानेऽपि सत्त्वासत्त्वे न स्त इति प्रतीत्या सत्त्वासत्त्वयोर्द्वित्वावच्छिन्नप्रतियोगिताकैकात्यन्ताभावप्रतियोगित्वस्य सिद्धत्वात्। द्वितीये त्वेकवस्तुनिष्ठात्यन्ताभावद्वयप्रतियोगित्वं पर्यवस्यति। तत्र च घटत्वे व्यभिचारः। तत्र धर्मत्वे विद्यमानेऽप्येकवस्तुनिष्ठात्यन्ता भावद्वयाप्रतियोगित्वादिति चेत्। अत्राहुः। एकधर्मिनिष्ठश्चासावात्यन्ताभावश्चेति कर्मधारयः। तत एकवस्तुनिष्ठात्यन्ताभावस्य प्रतियोगिनीति षष्ठीतत्पुरुषः। तत एकवस्तुनिष्ठात्यन्ताभावप्रतियोगि चैकवस्तुनिष्ठात्यन्ताभावप्रतियोगि चेति द्वयोः समासयोः सह विवक्षायां सरूपाणामेकशेष एकविभक्तावित्येकशेषः। ततो यः शिष्यते स लुप्यमानार्थाभिधायीति न्यायेन शिष्यमाणसमासस्य लुप्यमानसमासार्थाभिधायित्वाच्च प्रातिपदिकार्थद्वित्वेऽत्यन्ताभावप्रतियोगिनी इति द्विवचनम्। ततश्च न प्रागुक्तो बाधः।

नापि द्वित्वावच्छिन्नभावमादाय सिद्धसाधनता। तथा हि। सत्त्वासत्त्वे एकधर्मिनिष्ठात्यन्ताभावप्रतियोगिनीति द्वन्द्वैकशेषयोः समभिव्याहारबलेन सत्त्वात्यन्ताभावोऽसत्त्वात्यन्ताभावश्चैकस्मिन्धर्मिणि वर्तते तत्प्रतियोगिनी च सत्त्वासत्त्वे इति प्रतीयते। यथा घटपटौ शुक्लावित्यत्र नैकमेव शौक्ल्यं उभयनिष्ठत्वेन प्रतीयते। नाप्येकैकस्मिन् शौक्लयद्वयम्। किन्तु घटः शुक्लः पटः शुक्ल इति प्रत्येकमेकैकं शौक्लयं प्रतीयते तद्वत्। एवञ्च कथं बाधः सिद्धसाधनता च अनेकार्थाभिधान्वयाभावात्। न ह्येकप्रातिपदिकार्थस्यैकशेषलब्धानेकाभेदार्थान्वयः क्वापि दृष्टः। घटः शुक्ल इति प्रयोगाभावात्। अतः समभिव्याहृतपदार्थान्वयसिद्ध्यर्थं दृष्टान्तद्वयोपादानं सार्थकमिति। एतेन विमता आत्मानः परमात्मनः परमार्थतो न भिद्यन्ते आत्मत्वात्परमात्मवदित्यादावप्यनेकदृष्टन्तः स्यादिति निरस्तम्। न हि वयमनेकपक्षोपादानादनेक दृष्टान्तोपादानमिति ब्रूमो येनातिप्रसङ्गः स्यात्। किन्त्वन्यथोपपत्त्या। न चोक्तस्थले साऽस्ति। दृष्टान्तीकृते परमात्मनि साध्यतयोक्तस्य परमात्माभेदस्य सत्त्वादिति।

केचित्तु। अत्रैकधर्मिनिष्ठौ यावत्यन्ताभावौ तत्प्रतियोगिनी इत्यनेकात्यन्न्ताभावप्रतियोगित्वमेव साध्यतया विवक्षितम्। अन्यथा व्यासज्यवृत्तिप्रतियोगिताकाभावमादाय सिद्धसाधनात्। धर्मिद्वयनिष्ठमेव च धर्मत्वं हेतुः। अन्यथैकैकस्मिन्धर्मे व्यभिचारात्। एवञ्च साध्यसाधनवैधुर्यप्रदर्शनाय दृष्टान्तद्वयप्रदर्शनं युक्तमेवेत्याहुः। अस्मिंश्च पक्षेऽविशेषितं धर्मत्वमात्रं हेतुरित्यभिप्रेत्याग्रे प्रमेयत्वादौ व्यभिचारत्वोक्तिः। तत्त्वोद्योतटीकादौ च धर्मात्यन्ताभावाधिकरणत्वे व्यभिचारोक्तिश्चेति ज्ञातव्यम्। नन्वेवमसति वाङ्मनसी अनित्ये इत्यत्राप्यनित्ये इत्यस्य ध्वंसप्रतियोगिनी इत्यर्थः। तत्र च ध्वंसौ प्रतियोगिनी इति विवक्षणीयम्। एवं हेतावपि। ततश्च साध्यसाधनवैकल्यपरिहाराय तत्रापि दृष्टान्तद्वयोपादानप्रसङ्ग इति चेन्मैवम्। व्यासज्यवृत्तिप्रतियोगिताकात्यन्ता भाववत्तादृशध्वंसाभावेन ध्वंसप्रतियोगित्वमात्रे साध्ये दोषाभावात्। न चांशे सिद्धसाधनम्। तस्य सर्वैरङ्गीकारेणाव्यावर्तनीयत्वात्।।

प्रमेयत्वेति। न च तस्यापि पक्षतुल्यत्वान्न व्यभिचार इति वाच्यम्। व्याघातात्। प्रमेयत्वादेर्यन्निष्ठात्यन्ताभावप्रतियोगित्वं तस्यापि किञ्चिदादिशब्दजन्य ज्ञानविषयत्वात्। किञ्चिदादिशब्दाभिधेयत्वाच्चेत्यभिप्रायात्।

ननु व्यतिरेकिधर्मत्वं हेतुरिति नोक्तव्यभिचार इत्यत आह।। अविरुद्धत्वमिति।

नन्वविरुद्धत्वं यदि परस्परविरहव्याप्यत्वभावस्तदा गोत्वाश्वत्वादौ साध्येऽव्याप्तिः। तयोर्महिष्यादिनिष्ठात्यन्ताभाव प्रतियोगित्वेऽपि परस्परविरहव्याप्यत्वात्। यदि च परस्परविरहरूपत्वाभावस्तदा रूपतद्‌ध्वंसादौ साध्येऽव्याप्तिः। तयोर्वाय्वादिनिष्ठात्यन्ताभावप्रतियोगित्वेऽपि परस्परविरहरूपत्वात्। न च रूपतद्‌ध्वंसस्य रूपविरहरूपत्वेऽपि रूपस्य ध्वंसविरहरूपत्वं कथमिति वाच्यम्। अभावप्रतियोगिकाभावान्तरानङ्गीकारेण रूपध्वंसविरहस्य रूपात्मकत्वाङ्गीकारादिति चेन्न। प्रतिषेध्यप्रतिषेधानात्मकत्वस्य विवक्षितत्वात्। प्रतिषेधश्चात्यन्ताभाव एवेति न कश्चिद्दोषः।

ननु साधनव्यापकोऽयमुपाधिः। अनिर्वचनीयवादिमते सत्त्वासत्त्वयोरपि परस्परविरहात्मकत्वाभावादनिर्वचनीयरूपतृतीयकोटेः सत्त्वादिति चेन्मैवम्। अधुनाऽप्यनिर्वचनीयस्य सिषाधयिषितत्वेन तत्सिद्धेः प्रागविरोधाप्रतीतेः। अन्यथाऽन्योन्याश्रयापत्तेरिति दिक्।। आभाससमानयोगक्षेमश्चेति। अप्राप्तस्य प्राप्तिवाचकेन योगशब्देन निरूढलक्षणया साधकं ग्राह्यम्। प्राप्तस्य परिपालनवाचकेन क्षेमशब्देन च बाधकं ग्राह्यम्। एवञ्चाभाससमानसाधकबाधकोपेत इत्यर्थः। नन्वाभाससाम्यं कथं दोष इति चेत्। यथायथं दोषज्ञापकतया। तथा हि। यस्मिन्नाभासे वादिप्रतिवादिभ्यां दोषो ज्ञातस्तद्दोषेतरसकलतदाभासगतसाधकबाधकवत्तया ज्ञायमानायां स्थापनायां तत्र तस्यापि दोषस्योपस्थितिर्भविष्यतीति तादृशसकलदोषोत्थापकतया तस्य दोषत्वमित्याहुः।।। अनिर्वाच्यत्वानुमानभङ्गः।।

चतुर्थः भङ्गः

अर्थापत्तिं शङ्कते।। सच्चेदिति। शुक्तिरूप्यादिरेवात्र धर्मी न त्वम्बरादि। अग्रे प्रपञ्चव्यभिचारोक्त्ययोगात्।।

अर्थापत्तिरिति। बाधप्रतीत्यन्यथाथाऽनुपत्तिरित्यर्थः।।

सत्तायुक्तस्येति।। तथा च तर्के व्यभिचारः। अर्थापत्तेस्त्वन्यथैवोपपत्तिः। अम्बरादिवत्सत्त्वेनैवोपपत्तेरिति भावः।।

साध्याविशिष्टत्वादिति।। आक्षेपकस्याप्रमितत्त्वं ह्यर्थापत्तिदोषः। तथा च साध्यावौशिष्ट्य आक्षेप्यवदाक्षेपकस्यापि सन्दिग्धत्वेनाप्रमितत्वरूपार्थापत्तिदोषप्रसङ्ग इति भावः।।

सिद्धसाधनत्वादिति। सन्दिग्धो ह्यर्थोऽर्थापत्तिविषयः। सिद्धसाधनत्वे चाक्षेप्यस्य सिद्धत्वेनार्थापत्तेरविषयवृत्तित्वमिति भावः।

।। असद्व्यवहारेति। इदमसदित्याद्यबाधितासद्व्यवहारेत्यर्थः। तादृशव्यवहारस्य सत्त्वप्रकारकासद्विशेष्यकप्रमासाध्यत्वादिति भावः।।

भ्रान्तिव्यवहारेति। भ्रान्तिरूपव्यवहारेत्यर्थः।

कुत इत्यत आह।। प्रकृतादिति। तस्यानिर्वचनीयत्वमिति। अन्याकारस्य प्रातिभासिकत्वमित्यर्थः।

।। प्रकृतेनैवेति। प्रातिभासिकत्वेनैवेत्यर्थः।।

अन्याकारेणेति। प्रातिभासिकवैलक्षण्येनेत्यर्थः।

आद्ये प्रातिभासिकं प्रातिभासिकत्वेन प्रतीयत इति पक्षे।।

भ्रान्तिव्यवहारेति। भ्रान्तिजन्यप्रवृत्तिरित्यर्थः। न हि प्रातिभासिकमर्थक्रियाकारि दृष्टम्। यतस्तथात्वे प्रतीत्या प्रवर्तेतेति भावः। यद्वा भ्रान्तिरूपव्यवहारेत्यर्थः। अत्र च हेतुः प्रागेव मूले उक्तः।।

द्वितीय इति। प्रातिभासिकं प्रातिभासिकवैलक्षण्येन प्रतीयत इति पक्षे। न तावत्प्रातिभासिकवैलक्षण्यं सत्तस्मिंस्तद्वैलक्षण्यस्य सत्त्वायोगात्। असत्त्वे च तथैव प्रतीतौ प्रवृत्त्ययोगः। तस्मादसतः प्रातिभासिकवैलक्षण्यस्य सत्त्वेन प्रतीतिरङ्गीकार्येत्यर्थः। सत्त्वासत्त्वौदासीन्येन प्रतीतिस्त्वनुभव निरोधाद्विधिनिषेधाववधूय प्रत्ययायोगाच्चायुक्तेति भावेनोक्तमनिवायेति।।

तस्यापीति। प्रातिबासिकवैलक्षण्यस्यापीत्यर्थः।।

तर्ह्यनवस्थेति। न च रूप्यं प्रातिभासिकतया प्रातिभासिकवैलक्षण्येन वा भाति किन्तु स्वरूपेणैवातो नानवस्थेति वाच्यम्। प्रातिभासिकवैलक्षण्याज्ञाने इष्टोपायत्वानुमानानुपपत्तौ प्रवृत्त्ययोगादिति

नन्वियमपर्यवसितपरम्परासिद्धविषया तेन बीजाङ्कुरपरम्परावददूषणमित्यत आह।। तथा चेति। उत्तरोत्तरानिर्वाच्यासिद्ध्या पूर्वपूर्वासिद्धिरिति प्राथमिकानिर्वाच्यसाध्यनिर्णयो दुःशक इत्यर्थ इत्यूचुः।

ननु त्वत्पक्षेप्यसति रूप्ये यत्सत्त्वं भाति तत्सदसद्वा। नाद्यः रजतस्यापि सत्त्वापत्तेः। द्वितीये किमसत्त्वेनैवाभात्युत सत्त्वेन। नाद्यः। प्रवृत्त्यभावापत्तेः। द्वितीये तदपि सदसद्वेत्यादि विकल्पप्रसरेणानवस्थादोषः समान इति चेत्। अत्राहुः। स्यादियमनवस्था तदा यद्यपर्यवसितासत्परम्परा प्रातिभासिकत्वपरम्परावदसिद्धविषया स्यात्। न चैवं किन्तु बीजाङ्कुरपरम्परावत्सिद्धविषयैव। असदेव रजतं प्रत्यभादित्यनुभवादिति न कश्चिद्दोष इति। यद्वा परमते प्रातिभासिकस्य सत्त्वस्य सत्त्वेनाभानेन प्रातिभासिकत्वासिद्धिवन्मन्मतेऽसतः सत्त्वस्य सत्त्वेनाप्रतीतावसत्त्वासिद्धेरभावान्नानवस्थेति बोध्यम्।

असत्त्वं मिथ्यात्वमिति पक्षं निषेधति।। न द्वितीय इति। अपदर्शनत्वादपसिद्धान्तत्वात्।। परजातिविरह इति। व्यापकजातिविरहः सत्ताजातिविरह इति यावत्।।

जातेरिति। सत्ताजातेरित्यर्थः। तथा च तद्विरहसाधने बाध इति भावः।

।। यथावदिति। सत्यत्वेनेत्यर्थः।

प्रतिपन्नोपाधौ निषेधप्रतियोगित्वमिति पक्षे प्रतिपन्नोपाधावित्यस्यैकदेशकालप्रतिपन्नस्येति पर्यवसानमभिप्रेत्य निषेधप्रतियोगित्वं विकल्पयति।। द्वितीये किमिति। एवंविधं च बाध्यत्वं न्यायमते शुक्तिरजतत्वादौ प्रसिद्धमिति ज्ञातव्यम्।।

उतेति। अत्रैकदेशकालप्रतिपन्नस्येत्यनुषञ्जनीयम्। इदमंशं च बाध्यत्वं मद्रीत्याऽऽरोप्ये प्रसिद्धम्।।

अंशे सिद्धसाधनत्वादिति। घटादौ च साध्यस्य सिद्धत्वादिति

तदेवोपपादयति।। रीत्यन्तरेणेति। आदिपदादविभुत्वग्रहः।

ननु न तावत्पक्षतावच्छेदकावच्छेदेन साध्यसिद्धेरुद्देश्यतायामंशे सिद्धसाधनं दोषः। त्वत्पक्षे पक्षतावच्छेदकनानात्व एव तस्य दोषत्वात्। इह च तदभावात्। नापि पक्षतावच्छेदकसामानाधिकरण्येन साध्यसिद्धेरुद्देश्यतायां तस्य दोषत्वं तत्पक्षेऽपि पक्षतावच्छेदकैक्यांशे सिद्धसाधनाभावात्। तथा हि पक्षतावच्छेदकधर्मसामानाधिकरण्येन क्वचिदपि पक्षे साध्यसिद्धौ हि सिद्धसाधनमेव नांशतः सिद्धसाधनम्। तादृशसिद्धेरेवानुमानसाध्यत्वात्। तदसिद्धौ च शङ्कैव नास्ति। न हि पक्षे साध्यसिद्धिमात्रेण तत्। धूमत्वेन पर्वते वह्निनिश्चये सिद्धसाधनप्रसङ्गात्। न च पक्षतावच्छेदकत्वस्य नानात्वे एकत्वे वा सर्वपक्षव्यक्तिष्वेकैव समूहालम्बनरूपा साध्यसिद्धिर्यदोद्देश्या तदेदं दूषणमिति वाच्यम्। तत्पक्षे उभयत्रापि क्वचित्पक्षांशे साध्यसिद्धौ जातायां नांशे सिद्धसाधनम्। तदंशेऽप्युद्देशभूतायाः समूहालम्बनरूपसाध्यसिद्धेरजातत्वादिति चेदत्राहुः।

यदा समूहालम्बनत्वाद्युदासीनायाः काचित्साध्यसिद्धिरुद्देश्या तदा पक्षतावच्छेदकस्यैक्ये नानात्वे वांऽशे सिद्धसाधनमवर्जनीयमेव। पक्षतावच्छेदकस्यैक्ये नानात्वे वांऽशे सिद्धसाधनमवर्जनीयमेव। पक्षतावच्चेदकैक्येऽपि तदंशे साध्यसिद्धेर्जातत्वेन तदुद्देश्यतावच्छेदकादित्येकदेशमतावष्टम्भेनेयमंशे सिद्धसाधनत्वोक्तिरिति। यद्वांऽशे सिद्धसाधनत्वादित्यत्रांशशब्दो विशिष्य घटादिपरः। तेन घटादौ पक्षतावच्छेदकविमतत्वसामानाधिकरण्येन साध्यस्य सिद्धतया सिद्धसाधनादित्यर्थः। अतो न कश्चिद्दोषः। अत एवास्मदाराध्यश्रीयदुपत्याचार्यैः सर्वं मिथ्येत्युक्ते शुक्तिरूप्यादौ सिद्धसाधनतैव नांशतः सिद्धसाधनेत्युक्तमित्येषा दिक्।।

नित्येति। नित्यत्वात्त्रैकालिकनिषेधप्रतियोगित्वं सर्वगतत्वादखिलदेशनिषेध प्रतियोगित्वं च व्याहतम्। तथा चांशतो बाध इति भावः।

ननु कथमंशे बाधस्य प्रतिबन्धकत्वं समानप्रकारकविरहज्ञानस्यैव सिद्धिप्रतिबन्धकत्वात्। प्रकृते च कालत्वाद्यवच्छेदेन साध्याभावनिश्चयेऽपि पक्षतावच्छेदकविमतत्वावच्छेदन तदनिश्चयादिति चेन्न। पक्षतावच्छेदकावच्छिन्ने सर्वत्र जायमानाया अनुमितेस्तदंशे प्रमात्वबाध इत्यत्र तात्पर्यादित्याहुः।

एकदेशकालप्रतिपन्नस्य त्रिकालाखइलदेशनिषेधप्रतियोगित्वं बाध्यत्वमिति पक्षे एकदेशकालप्रतिपन्नत्वं दुर्निरूपत्वमिति प्रतिजानीते।। का चेति ।। प्रमाणेनैकदेशकालप्रतिपन्नस्येत्यर्थः।।

अतिप्रसङ्गादिति।। स एवाधस्तादिति।। सदेव सौम्येदमग्र आसीदिति च श्रुत्या कतिपयदेशकालप्रतिपन्नस्य ब्रह्मणोऽपि त्रिकालाखिलदेश निषेधप्रतियोगितासाधनप्रसङ्गादित्यर्थः। न च स एवाधस्तादित्यादिनाऽनेकदेशप्रतिपन्नस्य ब्रह्मणः कथमेकदेशप्रतिपन्नत्वमिति वाच्यम्। एकदेशेत्यादिना कतिपयदेशादेरेव विवक्षितत्वात्। अन्यथा बाध्यत्वाभिमते शुक्तिरूप्यादावेकदेश प्रतिपन्नत्वाभावादसम्भवः स्यात्। न हि शुक्तिरूप्यादिकमेकमात्रदेशादौ प्रतीयते। अनेकेषु शुक्तिरङ्गवङ्गादिषु तत्प्रतीतेः।

अन्ये तु किञ्च प्रतिपन्नोपाधावित्यत्र प्रतिपन्नत्वं नाम यद्यदधिष्ठानकत्वेनप्रमितं तस्य तन्निष्ठनिषेधप्रतियोगित्वं वा विविक्षितं यद्यदधिष्ठानत्वेन भ्रान्तिविषयीभूतं तस्य तन्निषेधप्रतियोगित्वं वेति विकल्प्य दूषयितुं पृच्छति।। का चेति। आद्ये यद्यदधिष्ठानकत्वेन यत्प्रमितमित्यस्य क्वचिदधिष्ठाने प्रमितमित्यर्थपर्यवसानं बुद्दध्वा दूषयति।। नाद्य इति।।

प्रमाणप्रतिपन्नस्येति। क्वचिदधिष्ठान इति शेषः।।

अतिप्रसङ्गादिति। शुक्तिरूप्यं नास्ति सत्यरूप्यमस्तीत्यादिसर्वव्यवहारोच्छेदः स्यादित्यर्थ इत्याचक्षते। द्वितीये तु सिद्धसाधनम्।

भ्रान्त्यैकदेशकालप्रतिपन्नस्य त्रिकालाखिलदेशनिषेधप्रतियोगित्वं मयाऽप्यङ्गीकारादिति दोषे सत्येव दोषान्तरं वक्तुमाह।। न द्वितीय इति।

किं त्रिकालाखिलदेशनिषेधप्रतियोगित्वं स्वरूपेण विवक्षितं पारमार्थिकत्वाकारेण वेति भावेन विकल्पयति।। अभाववेदनमिति। स्वरूपेण निषेधबुद्धिरित्यर्थः।।

सद्विविक्तत्ववेदनमिति। सत्त्वेनोक्तनिषेधबुद्धिरित्यर्थः। यद्यप्यभावो वा सद्विविक्तत्वं वेत्येव विकल्पनीयम्। अधिकस्य व्यर्थत्वात्। तथाऽपि वायौ रूपं नास्ति घटे समवेतं वाच्यत्वं नास्तीत्येवंस्वरूपेणात्यन्ताभावस्य धर्मान्तरावच्छेदेनात्यन्ताभावस्य चानुभवसिद्धत्वप्रकटानायैवमुक्तम्।।

अत्यन्तेति। स्वरूपेण त्रिकालाखिलदेशनिषेधप्रतियोगित्वे निःस्वरूपत्वापत्त्याऽत्यन्तासत्त्वं स्यात्। शशशृङ्गादेरपि निःस्वरूपत्वातिरिक्तस्यासत्त्वस्याभावात्। तथा चापसिद्धान्त इति भावः।।

तस्यैवेति। सद्विविक्तत्वप्रविष्टसत्त्वस्यैवेत्यर्थः। तथा चात्माश्रयत्वमन्योन्याश्रयत्वं वेति

प्रमाणाविषयत्वमिति पक्षं दूषयति।। न चतुर्थ इति।

।। गन्धादेरिति। गन्धे श्रोत्राविषयत्वस्य शब्दादौ चक्षुराद्यविषयत्वस्यातीन्द्रिये प्रत्यक्षप्रमाणाविषयत्वस्य च सत्त्वेन यथायथं यत्किञ्चत्प्रमाणाविषयत्वस्य सिद्ध्या सिद्धसाधनत्वादित्यर्थः।।

ब्रह्मणोऽपीति। तन्मते ब्रह्मणः स्वप्रकाशत्वेन प्रमाणमात्राविषयत्वादिति भावः।

ननु ब्रह्म वेदान्तजन्यवृत्तिव्याप्यया प्रमामविषय एवेति नाति प्रसङ्गः। चिदकर्मकत्वात्स्वप्रकाशत्वं युक्तमित्यरुचेराह।। प्रमाणाविषयत्व इति। प्रमाणमात्राविषयत्व इत्यर्थः।।

पक्षीकरणायोगादिति। सर्वप्रमाणाविषयस्य बुद्धावनारोहादिति भावः। तथा चाश्रयासिद्धिरिति हृदयम्।।

विषयासत्त्वादिति। मिथ्याभूतार्थविषयकत्वादित्यर्थः।

तदेव कुत इति। प्रमाणाभावादिति भावः। तथा च विषयमिथ्यात्वसिद्धावतत्त्वावेदकप्रत्यक्षादिसिद्धपक्षीकारेण प्रमाणप्रवृत्तिस्तस्यां च विषयमिथ्यात्वसिद्धिरित्यन्योन्याश्रय इति बोध्यम्।

।। व्याघात इति। यत्रातत्त्वावेदकत्वं तत्र प्रमाणत्वाभावो यत्र प्रमाणत्त्वं तत्रातत्त्वावेदकत्वाभाव इति नियमादिति भावः।

आद्ये व्याप्त्यनङ्गीकारेऽतिप्रसङ्गमाह।। अतत्त्वावेदकत्वमिति।।

अविशेषादिति। यद्येनाविशिष्टं तत्तथेति नियमादित्यर्थः।

द्वितीयव्याप्त्यनङ्गीकारे बाधकमाह।। प्रमाणं चेदिति। तथा च प्रमाणमप्यतत्त्वावेदकं चेदद्वैतवाक्यमप्यतत्त्वावेदकं स्यात्प्रमाणत्वाविशेषादिति भावः।।

न पञ्चम इति। अप्रमाणविषयत्वं मिथ्यात्वमिति पक्षो नेत्यर्थः। अप्रमाणविषयत्वं किमधिष्ठानतया विवक्षितमारोप्यतया वा साधराणं वेति विकल्प्याद्यन्त्यौ निराकरोति।। सर्वमिति। ब्रह्माकार्यं ब्रह्मोपादानकम्।। अप्रमाणविषयताभ्युपगमेनेति। सत्यस्यापि प्रपञ्चस्य शुक्त्यादिवदधिष्ठानतया क्षणिकत्वादिप्रकारका प्रमाविषयत्वाङ्गीकारेणेत्यर्थः।

द्वितीयं शङ्कते।। भ्रमप्रतीतत्वमिति। आरोप्यतयेति शेषः। अन्ये त्वप्रमाणविषयत्वं नाम प्रमाणाभासविषयत्वं वा शुक्तिरूप्यवद् भ्रमविषयत्वं वेति विकल्प्य नाद्य इत्याह।। सर्वमिति। क्षणिकत्वादिसाधकत्वानुमानविषयत्वाङ्गीकारेणेत्यर्थः।

द्वितीयं शङ्गते। भ्रमेति। इतीत्याहुः।।

असत्त्वेनेति। असत्त्वप्रसङ्गेनेत्यर्थः। अविद्यातत्कार्ययोरन्यतरत्वं मिथ्यात्वमिति पक्षं निरोकरोति।। न षष्ठ इति।

लक्षणाभावेनाविद्यां दूषयितुं पृच्छति।। केयमिति।। अनादीति। घटादिकमात्मानं च व्यावर्तयितुं क्रमेण विशेषणे।

ननु प्रागभावेऽतिव्याप्तिरित्यरुच्याऽऽह।।अनादिभावेति। घटादिकं प्रागभावं ब्रह्मस्वरूपं च व्युदसितुं क्रमाद्विशेषणानि। अनादिभावत्वे सतीति वक्तव्ये भावरूपत्वोक्तिरविद्याया वस्तुतो भावत्वमपि नेति प्रकटनाय। चैतन्याविद्यासम्बन्धं वारयितुं विज्ञानेति। तस्य च न ज्ञाननिवर्त्यत्वम्। ज्ञानजन्याज्ञाननिवर्त्यत्वाङ्गीकारेण साक्षाज्ज्ञाननिवर्त्यत्वाभावादिति मन्तव्यम्।

नन्वत्रासम्भवः। अविद्यायाः परमते भावाभावविलक्षणत्वेन भावत्वाभावात्। न च भावपदमभावविलक्षणत्वपरम्। भावविलक्षणेऽज्ञानेऽभाववैलक्षण्यस्याप्ययोगात्। भावविलक्षणस्याभावत्वनियमादित्यपरितोषादाह।। भ्रमेति। मृत्पिण्डादिवारणायोक्तं भ्रमेति।।

अप्रसिद्धविशेषणत्वादिति। तथा चलक्षणस्यासम्भवः। एतद्गर्भसाध्यकानुमाने चाप्रसिद्धविशेषणत्वमिति भावः।।

अनुभ्युपगमादिति।। अध्यस्तस्य वस्तुनोऽनादित्वायोगादिति भावः।।

असम्भव इति। अविद्याया अपि ब्रह्मव्यतिरिक्तत्वेनानादित्वायोगादिति भावः।

।। असम्भवित्वादिति। ब्रह्मव्यतिरिक्तस्य त्वयाऽनादित्वानुभ्यपगमादिति भावः।

ननु मया ब्रह्मातिरिक्तस्यान्यस्यानादित्वानङ्गीकारेऽप्यज्ञानस्यानादित्वमङ्गीक्रियत एव। तथा हि अध्यस्तस्य रूप्यादेरध्यस्तत्वमेव किञ्चिदुपादानं वक्तव्यम्। सत्योपादानत्वे कार्यस्य कारणस्वभावतयाऽध्यस्त स्यापि सत्यत्वापातात्। तस्याध्यस्तोपादानस्य सादित्वे तादृशोपादानान्तरकल्पनयाऽनवस्थानादनाद्येव तदुपादानमिति कल्प्यम्। तादृशं च ज्ञानमेव। अन्यस्यादर्शनात्। एवञ्च नासम्भव इत्यनुशयादाह।। अनादिभावरूपस्येति। अज्ञानं न ज्ञानविलाप्यमनादिभावत्वाद्ब्रह्मवदिति विवक्षितानुमाने हेत्वसिद्धिं शङ्कते।। भावाभावेति।।

भावत्वोपचारादिति। तथा चानादिभावत्वहेतोः पक्षधर्मतासिद्धिरिति भावः।।

आत्मत्वादिरिति। आदिपदेन भावत्वादिपरिग्रहः।।

व्यभिचारादिति। अत्यन्तासति ज्ञानानिवर्त्यत्वरूपसाध्यसत्त्वेऽप्यात्मत्वभावत्वरूपोपाध्यभावेन व्यभिचारादित्यर्थः।

।। अर्थो ज्ञानं वेति। परमते च भ्रमस्यार्थज्ञानात्मकत्वात्तद्रीत्याऽयं विकल्पः।।

पदार्थस्येति। भ्रमविषयस्येति शेषः। भ्रमविषयस्यार्थस्य मन्मतेऽसत्त्वेन त्वन्मते च सद्विलक्षणत्वेन न सोपादानत्वम्। सोपादानत्वे कदाचित्सत्त्वस्यैव लाघवेन तन्त्रत्वात्। न त्वसद्विलक्षणं तन्त्रं गौरवात्। ततश्चाविद्यायामर्थरूपभ्रमोपादानत्वाभावादसम्भव इति भावः। एवञ्चासत्त्वेनेत्यस्य सद्विलक्षमत्वेनेति चार्थो बोद्यः।

ननु परमतेऽविद्यावृत्तिर्भ्रमोऽन्तः करणवृत्तिः प्रमा। तथा चान्तःकरणस्य भ्रमोपादानत्वाभावान्नातिव्याप्तिः। न च स्वमतेनैतदिति वाच्यम्। तथाऽपि पररीत्याऽत्र पक्षे दोषाभावादित्यस्वरसादाह।। भ्रमस्येति। ज्ञानरूपभ्रमस्य नाविद्योपादानकत्वम्। सोपादानत्वे भावत्वस्यैव तन्त्रत्वात्। भावविलक्षणे च भ्रमेभावत्वाभावात्। ततश्चाविद्यायां भ्रमोपादानत्वाभावादसम्भव इत्यर्थः। तदुपादनत्वाभावेऽविद्योपादानकत्वाभावे। ज्ञानस्येति शेषः। तथा सति ज्ञानस्य सत्यत्वे सति।

असिद्धिमेवोपपादयति।। तत्त्वावेदकस्यापीति। तथा च दृष्टान्तीकृते चरमसाक्षात्कारे बाधाभावापादकस्य सत्यत्वस्यैवाभावेनापादकवैकल्यमिति भावः।

ज्ञानस्य सत्यत्वे बाधो न स्यादिति तर्के वर्तते च बाधस्तस्मात्सत्यत्वं नेति विपर्ययपर्यवसाने प्रत्यक्षबाध इत्याह।। एतावन्तमिति।।

रजतमभादित्यनुभवेति। एतावन्तं कालं रजतानमासीदिति सत्त्वानुसान्धानेत्यर्थः। अनुभवस्यासद्वैलक्षण्यावगाहित्वेऽपि सत्त्वानवगाहित्वान्न तद्भाध इति शङ्कते।। अनिर्वचनीयस्यापीति। अभावविलक्षणतयाऽसद्विलक्षणतया।

तथात्वेन सत्त्वेन।।

स्वरूपसत एवेति। न त्वसद्विलक्षणतयाऽऽसीदिति सत्त्वानुसन्धानम्। तथात्वेऽर्थेऽप्यासीदिति सत्त्वानुसन्धानापातादिति भावः।

ननु यदुक्तं स्वरूपसत एवेत्यादि तन्न। स्वरूपसत्ताहीनेऽपि प्रतिबिम्बादौ सत्त्वानुभवदर्शनादिति भावेनोक्तं शङ्कते।। एतावन्तमिति।।

मुखमद्राक्षमित्येवेति। पररीत्या सद्विलक्षणत्वमभ्युपेत्येदम्। वस्तुस्तु प्रतिबिम्बस्य छायादिवत्सत्यत्वादिहादर्शे मुखमासीदिति सत्त्वानुसन्धानेऽपि न क्षतिरिति बोध्यम्।। छ ।। अविद्यालक्षणनिरासः ।। छ ।।

पञ्चमभङ्गः

अविद्याप्रमाणमपि दूषयितुं प्रतिजानीते।। अविद्यायां चेति। एवंविधायामुक्तलक्षणविशिष्टायाम्। अनेनाविद्याया भवद्भिरङ्गीकारात्तत्र प्रमाणखण्डनादि व्याहतमिति निरस्तम्। किं शब्द आक्षेपे। न किमपीत्यर्थः।

प्रत्यक्षस्य सर्वप्रमाणज्येष्ठत्वेऽप्यवश्यमेषाऽविद्येति पञ्चपादिकायामविद्यासद्भावेऽनुमानमेवादावुक्तम्। अवश्यमिति पदादनुमानं सूचितम्। एष्येति प्रत्यक्षमिति तत्त्वसन्दीपनोक्तेः। अतोऽनुमानमेवादौ शङ्कते।। देवदत्तेति। देवदत्तगतप्रमेत्यर्थः। अन्यथा देवदत्तविषयकयज्ञदत्तगतप्रमामादाय सिद्धसाधनत्वात्। रूपादिज्ञाने सिद्धार्थतानिवृत्त्यै ज्ञानमित्यनुक्त्वा प्रमेत्याह। धर्म्यंशप्रमाणप्रवृत्तेरिद मित्याकाराया अज्ञानानिवर्तिकाया अपेक्षितत्वाय विमतेत्यपि पूरणीयम्। साध्ये तु यज्ञदत्तप्रमायामभावातिरिक्तानादिनिवर्तकत्वासम्मत्याऽप्रसिद्धि निवृत्त्यै तत्स्थेति।देवदत्तविशिष्टेत्यर्थः। यज्ञदत्तप्रमाप्रागभावमादाय सिद्धसाधनताव्यावृत्त्यै प्रमाप्रागभावातिरेकिण इति। पूर्वज्ञानं मिथ्याज्ञानं वाऽऽदाय तन्निवृत्त्यै अनादेरिति।

अत्र केचित्। साध्ये तत्स्थेति प्रमाप्रागभावविशेषणम्। न प्रमायाः। तस्या अन्तःकरणसमवेतत्वेन देवदत्तगतत्वाभावात्। देवदत्तसम्बन्धित्वमात्रविवक्षायां तु यज्ञदत्तनिष्ठदेवदत्तनिषयकप्रमाप्रागभावातिरिक्तदेवदत्तीयघटप्रमाप्रागभाव निवर्तकत्वेन सिद्धसाधनादित्याहुः। तन्न। पक्षे देवदत्तगतेत्यस्य प्रमाविशेषणोक्त्ययोगात्। अतस्तार्किकरीत्यैवेदमुभयत्र प्रमाविशेषणमुपात्तमिति न कोऽपि दोष इति। अत्र पक्षे प्रागभावातिरिक्तानाद्यज्ञानमादाय साध्यसिद्धिः। दृष्टन्ते तु देवदत्तीय प्रमाप्रागभावभिन्नयज्ञदत्तीयप्रमाप्रागभावमादायेति बोध्यम् ।। मात्वादिति। प्रमात्वादित्यर्थः।।

अविगीतप्रमा यथेति। यज्ञदत्तप्रमावदित्यर्थः।।

इत्याद्याभासेति। चैत्रेच्छा स्वप्रागभावातिरिक्ताभावनिवर्तिका इच्छात्वान्मैत्रेच्छावदित्यादेरादिपदाद्ग्रहणम्। तत्त्वप्रदीप्रोक्तानुमानान्तरमप्यतिदेशेन दूषयति।। एतेनेति।। घटोऽयमेतज्जनकाबाध्यातिरिक्तोपादानकः घटत्वाद्धटान्तरवदित्याद्याभास साम्येनेत्यर्थः।

मैत्रभ्रमे सिद्धसाधनतावारणाय विगीतेति।। विगीतेति। चैत्रीय इत्यर्थः।।

एतज्जनकेति। एतज्जनकं यदबाध्यं तदतिरिक्तोपादानक इत्यर्थः। परमते साध्याप्रसिद्ध्याऽप्रसिद्धिनिवृत्त्यै एतज्जनकेति। चैत्रभ्रमजनकेत्यर्थः। आत्माद्युपादानकत्वेनार्थान्तरवारणाय बाध्यातिरिक्तेति। प्रागभावादिजन्यत्वेनार्थान्तरताव्यावृत्त्यै कारणपदं त्यक्त्वोपादानपदप्रयोगः कृतः। अत्र पक्षीकृते चैत्रभ्रमे एतज्जनकातिरिक्तोपादानकत्वस्य बाधादबाध्यातिरिक्तोपादानकत्वमादाय साध्यसिद्धिः। दृष्टान्तीकृते मैत्रभ्रमे त्वबाध्यातिरिक्तोपादानकत्वस्याधुनाऽप्य प्रसिद्ध्यैतज्जनकातिरिक्तोपादानकत्वमादायेति मन्तव्यम्।। सम्प्रतिपन्नवदिति। मैत्रभ्रमवदित्यर्थः।।

अनादित्वेति। अभावातिरिक्तानादित्व इत्यर्थः।।

देवदत्तगतेति। देवदत्तगतप्रमायाः स्वप्रागभावरूपानादिनिवर्तकत्वेन बाधादाह।। प्रमाप्रागभावातिरिक्तेति। यज्ञदत्तगतप्रमाप्रागभावातिरिक्तस्वप्रागभावरूपानादिनिवर्तकत्वेन बाध इत्यत उक्तमेतदिति प्रमाविशेषणम्। देवदत्तगतेति तदर्थः। देवदत्तप्रमाप्रागभावातिरिक्तस्वप्रागभावनिवर्तकत्वेन दृष्टान्ते साध्यवैकल्यमित्यत उक्तं देवदत्तगतेति। इदं चानादेर्विशेषणम्। अन्यथोक्तसाध्यवैकल्यापरिहारात्। अत्र दृष्टान्ते देवदत्तगतप्रमाप्राग भावानिवर्तकत्वाभावमादाय साध्यसिद्धिः। पक्षे प्रागभावातिरिक्ताज्ञान निवर्तकत्वाभावमादायेति बोध्यम्।।

सत्प्रतिपक्षता चेति। प्रकरणसममेवेत्यर्थः। एवकारेणास्य दोषस्यापरिहार्यत्वमाह।

षष्ठः भङ्गः

विवरणोक्तमनुमानमाशङ्कते।। अथेति। अत्र विगीतमिति पक्षविशेषणम्। तत्कृत्यं च प्राग्वत्। रूप्यादिज्ञानेऽबाधाय प्रमाणपदम्। ज्ञानमिति प्रमाणशब्दस्य भावसाधनत्वज्ञापनाय। तेन न करणमादाय बाधः। साध्ये पदकृत्यं चाग्रे वक्ष्यति। हेतौ धारावाहिकद्वितीयादिज्ञानेषु व्यभिचारनिरासायाप्रकाशितेति। अर्थपदं तु स्पष्टीङ्करणार्थम्। दृष्टान्ते सौरालोकप्रदेशस्य प्रदीपप्रभाव्यावत्त्यर्थमन्धकार इति। द्वितीयादिप्रभासु साध्यसाधनवैधुर्यपरिहाराय प्रथमेत्युक्तमिति सर्वं समञ्जसम्।। स्वजनकसामग्र्येति। तस्याः स्वविषयावरणत्वाभावात्तद्व्यावृत्तिरिति भावः।

अदृष्टेनेति। स्वप्रतिबन्धकादृष्टेनेत्यर्थः। प्रमाणज्ञानस्य स्ववृत्तिप्रतिबन्धकादृष्टनिवृत्तिपूर्वकत्वात्तादृशादृष्टस्य प्रमाणज्ञाननिवर्त्यत्वं नास्तीति तद्व्यावृत्तिः।।

अर्थान्तरेति। विषयगताज्ञाततामादायेति शेषः। मिध्याज्ञानं व्यावर्तयितुं वस्त्वन्तरेत्युक्तमिति बोध्यम्।

किमत्र चिद्रूपज्ञानं धर्म्युत वृत्तिरूपम्। नाद्यः। एवं सति वृत्तेर्विपक्षत्वेन तत्र व्यभिचारादित्यत आह।। जड इति।।

द्वितीये किमनात्मविषयज्ञानं धर्म्युतात्मविषयम्। नाद्यः। आत्मावरकस्याज्ञानस्यानङ्गीकारेण तत्साधने बाधापातात्। द्वितीये त्वनात्मज्ञानस्य विपक्षत्वात्तत्र व्यभिचार इत्याह।। जड इति। एवञ्च प्रतिज्ञादूषणस्यावसरप्राप्तत्वात्कथं प्रथमं हेतुदोषोक्तिरिति निरस्तम्।

ननु विप्रतिपन्नस्यात्मज्ञानस्यानात्मज्ञानस्य च धर्मित्वम्। न च बाधः। घटाद्यवच्छिन्नचैतन्यं प्रत्यक्षाद्यविषयत्वेनोपेयते। तच्चाज्ञानावृतमिति कथं इत्याद्यपरितुष्यन्नाह।। व्यर्थं चेति।। तद्व्यावृत्तेरिति।। स्वप्रागभावव्यावृत्तेरित्यर्थः।।

भावोत्पत्तिरेवेति। अत्र कार्याव्यवहितलक्षण उत्पत्तिशब्दार्थः।

ननु भावः स्वप्रागभावनिवर्तको न भवतीत्येतत्कुत इत्यत आह।। भावाभावयेरिति।।

सहावस्थानविरोधादिति।। सहावस्थानाभावादित्यर्थः। सहावस्थानाभावे च कथं भावस्याभावनिवर्तकत्वम्। "नाजात एकोऽन्यं हन्ति नाप्यन्याधार" इति न्यायेन सहानवस्थितयोर्वध्यघातकभावायोगादिति भावः।

तथाविधेति। स्वप्रागभावव्यतिरिक्तेत्यादिविशेषणोपेतेत्यर्थः ।।

सिद्धसाधनमिति। त्वदभिलषितमिथ्यात्वसिद्ध्याऽस्माकं सिद्धसाधनमित्यर्थः।।

साध्यविकल इति। दीपप्रभानिवर्त्यान्धकारस्यानिर्वचनीयताया अस्माकमसिद्धत्वादिति भावः।।

अविशेषितेति। सत्यत्वमिथ्यात्वाभ्यामविशेषितेत्यर्थः।

अस्तु प्रामाणिकाप्रामाणिकयोः साधारणधर्मः को दोष इति चेन्न। अदृष्टकल्पनाप्रसङ्गादित्यभिप्रेत्याह।। न हीति।

सिद्धसाधनत्वं चाह।। ज्ञानप्रतिबन्धकपापस्येति। प्रमाणज्ञानोत्पत्तिप्रतिबन्धकस्य दुरदृष्टस्येत्यर्थः।।

सिद्धतयेति।। अनुमानात्प्रगित्यर्थः। सिद्धसाधनत्वमर्थान्तरता चेत्यर्थः।

ननु तद्व्यावृत्त्यर्थमेव स्वनिवर्त्यपदस्य दत्तत्वात्कथं तेन सिद्धसाधनतेत्यत आह।। ज्ञाननिवर्त्यत्वात्तस्यापीति।

ननु प्रमाणज्ञानोत्पत्तिप्रतिबन्धकपापस्य कथं प्रमाणज्ञाननिवर्त्यत्वम्। प्रतिबन्धकनिवृत्त्यनन्तरमेव तदुत्पादेन तन्निवृत्त्यनुपपत्तेरिति चेत्। उच्यते। अन्यत्र सर्वत्र प्रतिबन्धकनाशानन्तरं कार्योत्पादेऽपि प्रकृते सहकारिसामर्थ्येन जातस्य ज्ञानस्यैव प्रतिबन्धकनिवर्तकत्वं वक्तव्यम्। न चैतददृष्टचरमिति वाच्यम्। यथा भूमावुप्तस्य विक्षिप्तस्य बीजस्य मृगपक्ष्यादिबाधशङ्कया मृन्मेदुरादिनाऽपिधानेऽप्यूष्मादि सहकारिसामर्थ्येनाङ्कुरादिना परिणतस्योर्ध्वगमनेन तदपगमहेतुत्वं दृष्टम्। यथा वा पलालपर्णजातैः पिहितस्यापीक्ष्वङ्कुरस्य सहकारिसामर्थ्येनाभिवृद्धस्य तदपगमहेतुत्वं दृष्टम्। यथोक्तं नैषधे। पलालपर्णजातैः पिहितः स्वयं हि प्रकाशमासादयतीक्षुडिम्भ इति। यथा वाऽज्ञानेनावृत्तं ज्ञानं तेन मुह्यन्ति जन्तव इत्युक्त्वा ज्ञानेन तु तदज्ञानं येषां नाशितमात्मन इत्यज्ञानावृतस्यैव ज्ञानस्य ज्ञाननिवर्तकत्वमुक्तम्। तद्वदिहापीति भाव इत्याहुः।

।। सिद्धसाधनमिति। मयाऽपि जीवस्वरूपावरकसत्यभावरूपा ज्ञानस्वीकारादिति

अप्रसिद्धविशेषणतामेवाह।। प्रामाणिकेति।। ज्ञानप्रतिबन्धकेति। चरमसाक्षात्कारोत्पत्तिप्रतिबन्धकादृष्टस्येत्यर्थः।

ननु चरमसाक्षात्कारप्रतिबन्धकापाये सति न तदुत्पत्तिरिति प्रथमं तन्निवृत्तिः। तेन स्वनिवर्त्यपदेनैव चरमसाक्षात्कारप्रतिबन्धकादृष्टव्यावृत्तेः कथं सिद्धसाधनमित्यत आह।। ज्ञानेति। अन्यथा तस्य मिथ्यात्वासिद्धेः। ज्ञाननिवर्त्यत्वस्य मिथ्यात्वप्रयोजकत्वादिति भावः। उक्तं च। चरमसाक्षात्कारोत्पत्तिप्रतिबन्धकादृष्टस्य तदनिवर्त्यत्वे मिथ्यात्वासिद्ध्या स्वनिवर्त्यपदेन तद्व्यावर्त्यसिद्धेरिति। न च चरमसाक्षात्कारप्रतिबन्धकादृष्टे सति न तदुत्पत्तिरिति प्रथमं तन्निवृत्तिः। कारणात्मना स्थितस्य तस्य ज्ञाननिवर्त्यत्वाच्च मिथ्यात्वमपीति वाच्यम्। तावताऽपि ज्ञाननिवर्त्यत्वाद् व्याहतेः। अन्ये तु ज्ञानप्रतिबन्धकापायस्येत्यस्य प्रतीत एवार्थ इत्यङ्गीकृत्य ज्ञाननिवर्त्यत्वादित्यस्य

अग्निचित्कपिला सत्रं राजा भिक्षुर्महोदधिः। दृष्टमात्राः पुनन्त्येते तस्मात्पश्येत नित्यश।।

इति स्मृत्याऽग्निचित्कपिलादिदर्शनस्य दुरितादिनिवर्तकतया, "सेतुं दृष्ट्वा समुद्रस्य ब्रह्महत्यां व्यपोहती"ति सेतुदर्शनस्य ब्रह्महत्यादिपापनिवर्तकतया प्रसिद्धत्वादिति भाव इत्याहुः। इतरे तु ननु पापस्य स्वप्रतिबद्ध्यज्ञानव्यक्तिविशेषनिवर्त्यत्वाभावात्कथं सिद्धसाधनमित्यत आह।। ज्ञाननिवर्त्यत्वात्तस्यापीति। पक्षीभूतस्य प्रमाणज्ञानमात्रस्य प्रतिबन्धकपापनिवर्तकतावच्छेदकाक्रान्तत्वेन निवृत्तियोग्यत्वात्प्रतिबन्धकपापस्य ज्ञाननिवर्त्यत्वमुपपन्नमिति भाव इत्याहुः।

हेतुमपि दूषयति। किञ्चेति।।

ज्ञापकाप्यायकत्वमिति। आप्यै वृद्धाविति धातोर्ज्ञापकवर्धकत्वज्ञापके शक्तिविशेषाधायकत्वमिति यावत्। ज्ञानहेतुसहकारित्वमित्यर्थ इत्यप्याहुः। ज्ञापकत्वं नाम ज्ञप्तिकारणत्वं वा ज्ञप्तिकर्तृत्वं वा। रूपग्राहकं चक्षुरित्यादौ कारणेऽपि कर्त्रर्थककप्रत्ययस्य लक्षणया प्रयोगदर्शनेन विकल्पोपत्तेः।

तत्र नाद्य इत्याह।। चक्षुरादाविति। साक्षात्कारं प्रति व्यापारवत्त्वरूपकारणत्वस्य चक्षुरादौ सत्त्वेऽप्युक्तसाध्याभावादिति भावः।

नान्त्य इत्याह।। दृष्टतन्स्येति। उभयसाधारणदोषमाह।।

ज्ञान इति। कारणत्वसामान्याभावे तद्विशेषयोः कारणत्वकतृत्वयोः सुतरामभाव इत्यशयेनोक्तं ज्ञानकारणत्वाभावेनेति। अन्ये तु ज्ञापकत्वं किं ज्ञानकारणत्वं ज्ञानहेतुत्वमात्रं वेति विकल्प्याद्ये दोषमाह।।

चक्षुरिति। चक्षुरादिज्ञानकारणनिवर्त्याज्ञानानाभ्युपगमादिति भावः।।

दृष्टान्तस्येति। दीपादिप्रभायां ज्ञानकारणत्वाभावादिति

ज्ञाने पक्षीकृते ज्ञाने। एतेन द्वितीयो निरस्त इत्याहुः।। अञ्जनादाविति। तस्यापि चक्षुरादौ भूगतधनज्ञापकशस्त्याधायकत्वादिति भावः।।

छ भावरूपाज्ञानसद्भावे प्रत्यक्षं शङ्कते।। न किञ्चिदिति। सुषुप्तौ सर्ववृत्त्युपरमेण धर्मिप्रतियोगिवृत्तिज्ञानाभावान्नाज्ञानाभावज्ञानमिति शङ्कते।। नन्विति ।। साक्षिणेति। धर्मिप्रतियोगिनोरात्मज्ञानयोः साक्षिवेद्यत्वादिति भावः। छ ।।।। अविद्यानुमानभङ्गः ।। छ ।।

सप्तमभङ्गः

ननु धर्मिप्रतियोगिज्ञाने विद्यमाने कथं ज्ञानाभावप्रत्यक्षमिति चेन्मैवम्। साक्षिरूपे तस्मिन्विद्यमानेऽपि वृत्तिज्ञानाभावप्रत्यक्षाङ्गीकारे विरोधाभावात्। अन्यथा ज्ञानभावस्य तव सर्वथाऽप्यप्रतीतिप्रसङ्गः। ततश्च तन्निरासप्रयासानुपपत्तिः। मम साक्षिणा ज्ञानाभावप्रतीतिरिति चेन्न। तर्हीयमेव सा भवत्विति।।

अभावमानेति। अभावग्राहकं यन्मानमनुपलब्धिः। प्रत्यक्षं वा तदविषयत्वादित्यर्थः।

व्यतिरेकव्याप्तिमाह।। अभावो ह्यभावस्येति। अभावाख्यस्यानुपलब्धिरूपप्रमाणस्येत्यर्थः।

हेतौ पक्षधर्मतामाह।। अज्ञानं चेति।। सम्प्रतिपन्नवदिति। शुक्तिरजतवदित्यर्थः।

मानागम्यत्वं नाम प्रवृत्त्यग्राह्यत्वं वा फलाग्राह्यत्वं वेति विकल्प्याद्य आह।। अज्ञानस्येति।।

अनुमानेति। देवदत्तप्रमेत्याद्यनुमानेत्यर्थः।।

एतन्मानगम्यत्वेनेति। अज्ञानं च मानगम्यमित्यनुमानजन्यवृत्तिग्राह्यत्वेनेत्यर्थः।।

ननु फलाग्राह्यत्वं मानागम्यत्वमित्यन्त्यपक्षोऽङ्गीक्रियते। एवञ्च वृत्त्यर्थमनुमानं कथं न सङ्गतम्। वृत्तिव्याप्यत्वादेव न व्याघातोऽपीत्याशङ्क्य निराकरोति।। फलव्याप्यतेति।

अज्ञानस्येति। परेण हि प्रातिभासिकं सर्वं साक्षात्कर्तृव्यापारा विद्यावृत्तिप्रतिबिम्बितचैतन्येनैव प्रतीयत इत्युच्यते। तदेव च त्वन्मते साक्षी। अज्ञानं च परमते प्रातिभासिकमतस्तस्य वृत्तिव्याप्यत्वं परेण नाङ्गीकृतमित्यर्थः।

एवमज्ञानं न मानगम्यमिति प्रतिज्ञांशं दूषयित्वा व्याप्तिं च निरस्यति।। न च प्रमाणेति। उपलक्षणमेतत्। प्रमानिवर्त्यस्य तत्प्रागभावस्य मिथ्याज्ञानस्य पूर्वज्ञानस्य च मानगम्यत्वमित्यपि बोध्यम्।

नन्वस्ति तावत्त्वदुक्तमर्थं न जानामीत्यादिव्यवहारः। स चानुभवजन्योऽतो व्यवहारानुमितोऽनुभवोऽज्ञानसद्भावे मानमित्यशङ्क्य निषेधति।। न च त्वदुक्तमिति। एतेनाविद्याप्रत्यक्षप्रकरणेऽर्थापत्त्युपन्यसनमसङ्गतमिति निरस्तम्। आदिपदेनाहमज्ञो मामन्यं च न जानामीति व्यवहारो ग्राह्यः। नन्वयमपि व्यवहारो ज्ञानाभावविषयोऽस्त्वित्यत उक्तमत्यन्तसुषुप्त इति। आत्मनीति शेषः। ज्ञानाभावो हि सुप्तात्मनि वाच्यः। जाग्रदात्मनि यत्किञ्चिज्ज्ञानस्यैव सत्त्वात्। न चात्मनि सुप्ते सति ज्ञानाभावानुभवः सम्भवति। धर्मिज्ञानाभावात्। सुप्तौ बाह्यार्थज्ञानाभावेन त्वदुक्तमर्थमित्युल्लेखायोगाच्चेति भावः।

किञ्च त्वदुक्तमर्थं न जानामीत्यस्य न ज्ञानाभावविषयत्वं वक्तुं युक्तम्। अभावप्रतियोगिनस्त्वदुक्तार्थ ज्ञानस्याज्ञानेऽवच्छेदकतयाऽर्थस्यापि ज्ञानप्राप्त्या ज्ञानाभावस्यैवायोगात्। ज्ञाने तु न ज्ञानाभावज्ञानं प्रतियोगिज्ञानाभावात्। अर्थज्ञानाभावेन त्वदुक्तमर्थमित्यनुवादकत्वायोगाच्चेति भावेनोक्तमज्ञायमाने वेति। अर्थ इति शेषः। भावरूपाज्ञानवादे त्वात्मनः सुप्तत्वेऽप्यर्थस्याज्ञायमानत्वेऽपि साक्षिणा धर्मिप्रतियोगिज्ञानसम्भवेन वृत्तिज्ञानासम्भवो व्यवहारस्याज्ञानविषयत्वं युक्तम्। वृत्तेरेवाज्ञानविरोधित्वेन साक्षिणस्तदविरोधित्वादिति परस्य हृदयम्। केचित्त्वज्ञायमाने चेत्यस्य ज्ञानाभाववति चेत्यर्थं इत्याहुः।

सर्वानुवादेनेति। विशेषकारेणानुवादपुरस्सरमित्यर्थः।। सामान्यत इति। सामान्याकारेणानुवादपुरस्सरमित्यर्थः।।

विशिष्टविषयज्ञानस्येति। व्यवहारजनकत्वेनावश्यकस्येत्यर्थः।।

तदर्थस्येति। त्वदुक्तोऽर्थ इत्यनुवादगोचरार्थस्येत्यर्थः।।

अतद्विषयत्वादिति। साक्षात्तद्विषयत्वाभावादित्यर्थः।

।। विशेषर्थेति। विशेषार्थाधिगमाभाव विषयकव्यवहारोपपत्तेरित्यर्थः। तथा च न भावरूपाज्ञानसिद्धिरित्याशयः।।

नैवं व्यवहार इति। विशेषाधिगमे तदभावविषयकव्यवहारो न युज्यते। व्याघातात्। अनधिगमने तु सुतराम्। तदवच्छिन्नस्य ज्ञानलक्षणप्रतियोगिनो ज्ञातुमशक्यत्वात्। न हि विशेषरूपावच्छेदकाज्ञानेऽतदवच्छिन्नाधिगमरूपप्रतियोगिज्ञानं सम्भवतीति भावः।।

अर्थ इति। त्वदुक्तमर्थमित्यनुवादगोचरार्थ इत्यर्थः।। सर्वथाऽपीति। ज्ञातत्वे तत्रार्थे किं मानमिति प्रश्नायोगः। सिद्धे प्रश्नायोगात्। अज्ञातत्वे तु सुतरां सामान्यतो ज्ञाते विशेषतः प्रश्नदर्शनात्। इह च सामान्यतोऽपि ज्ञानाभावादिति ज्ञातत्वेऽज्ञातत्वे च प्रश्नायोग इत्यर्थः। उपलक्षणमेतत्। अज्ञातत्वपक्षे त्वदुक्तमर्थमित्यनुवादायोगाच्चेत्यपि ग्राह्यम्। प्रश्नायोगमनुवादायोगं च परिहर्तुं शङ्कते।। अस्माकं त्विति।।

ननु बाह्यो विषयः कथं साक्षिभास्योऽसम्बन्धादित्यत उक्तं ज्ञाततयाऽज्ञाततया वेति। ज्ञानावच्छेदकतयाऽज्ञानावच्छेदकतया चेत्यर्थः। यद्यपि प्रकृतोपयोगित्वादज्ञाततयेत्येव वक्तव्यं तथापि प्रसङ्गाद्वा दृष्टान्तार्थं वा ज्ञाततयेत्युक्तम्। नन्वेवं प्रमाणवैय्यर्थ्यम्। साक्षिणैव सर्ववस्तुसिद्धिसम्भवादिति चेन्न। प्रमाणानां ज्ञातताजनकत्वेन सार्थक्यदित्याशयात्। इतीत्यस्य हेत्वर्थस्यार्थोऽनुवादगोचरो भवति, भवति च प्रश्नार्ह इत्यनेनान्वयः। नन्वज्ञानावच्छेदकस्यार्थस्य प्रमाणाबोध्यत्वे तस्य बुद्धावनारोहात्कथं त्वदुक्तमर्थमित्यनुवादगोचरता, तत्रार्थे किं मानमिति प्रश्नार्हता चेत्यत आह।। प्रमाणज्ञानोदयादिति। आज्ञानताया आदित्वेन तज्जनने वा विरोधेन तद्बोधने वा प्रमाणापेक्षाभावादज्ञानावच्छेदकतया प्रतीयमानोऽर्थः साक्षादेव साक्षिभास्यो न तु प्रमाणव्यवधानमपेक्षते। अतः प्रमाणव्यवधानेन साक्षिवेद्यस्य प्रमाणाबोध्यत्वदशायां बुद्ध्यनारोहेऽपि साक्षात्साक्षिवेद्यस्य प्रमाणाबोध्यत्वेऽपि बुध्यारोहसम्भवेनानुवादाद्युपपत्तिरित्याशयः। अज्ञातत्वविशेषितोऽज्ञानावच्छेदकः।।

साक्षिसिद्ध इति। साक्षादिति शेषः।

अन्ये तु स्वमते प्रश्नायोगं परिहरन्ति।। अस्माकं त्विति।

पुरतोऽपि प्रश्नायोगं शङ्कते।। प्रमाणज्ञानोदयादिति। इति व्याचक्षते।।

व्यवहारायोगादिति। प्रश्नायोगादित्यर्थः। क्वचित्तथैव पाठः। एवमग्रेऽपि।

व्यवहारपदं प्रश्नपरम्। न जानामीति व्यवहारायोगादित्यर्थ इत्यपि वदन्ति।। निष्फलत्वादिति। साक्षिरूपप्रमाणस्यैव प्राप्तेरिति

अर्थापत्तिदूषणमुपसंहरन्स्वमते प्रश्नाद्ययोगं परीहरति।। तथा चेति। तथा चार्थापत्तेर्विशेषज्ञानाभावविषयत्वेनान्यथोपत्तिरिति

सामान्यत इति। सामान्यतो ज्ञातेऽर्थे विशेषप्रश्नस्यैतद्रृहस्वामिको ब्राह्मणः किन्नामाऽसौ देवदत्त इत्यादौ पृष्टत्वादिति

केयमविद्या नामेत्यादिनोक्तमुपसंहरति।। तस्मादिति।। छ ।। अविद्याप्रमाणनिरासः ।। छ ।।

अष्टमभङ्गः

सत्यमपि किमत्यन्ताभावपदेन स्वरूपेणात्यन्ताभावो विवक्षितः किं वा पारमार्थिकत्वाकारेण वेति विकल्प्याद्य आह।। अत्यन्ताभावपदेनेति।। असत्त्वाभिप्राय इति। स्वरूपेणात्यन्ताभावस्याभिप्रेतत्व इत्यर्थः। अन्त्य आह।। तदतिरिक्तस्येति। स्वरूपेणात्यन्ताभावातिरिक्तस्य पारमार्थिकत्वाकारेणात्यन्ताभावस्येत्यर्थः।। अपसिद्धान्तादिति। वियदादौ शुक्तिरूप्यादौ चेति शेषः। नेह नानाऽस्ति किञ्चनेति श्रुत्या रूप्यं नास्ति नासीत्र भविष्यतीत्यनुभवेन च स्वरूपेणैव निषेधादिति भावः।।

भाववैलक्षण्यमिति। सद्वैलक्षण्यमित्यर्थः।। असत्त्वापत्त्येति। नृशृङ्गादावपि सद्वैलक्षण्यादन्यस्यासत्त्वस्याभावेनात्यन्तासत्त्वापातादित्यर्थः।। छ ।। मिथ्यात्वनिरुक्तिनिरासः ।। छ ।।

नवमभङ्गः

उo- वादावलीविवरणम्।। नापि दृश्यत्वस्येति। निरुक्तिरिति शेषो न त्वनुषङ्गः। तस्य समासैकदेशत्वात्।। वृत्तिरूपेति। विषयेन्द्रियसंयोगादिके सति बाह्येन्द्रियद्वारा निर्गतान्तःकरणस्य तत्तद्विषयाकारः परिणामविशेषो वृत्तिस्तद्रूपेत्यर्थः। यद्यपि दृग्वृत्तिविषयत्व परमते घटादावेवल न तु गगनादौ। परैरतीन्द्रियेऽन्तःकरणनिर्गमानङ्गीकारात्। नापि शुक्तिरूप्यादौ। तदिन्द्रियसंयोगाभावात्। तथाऽपि गगनादिसन्निकृष्टशब्दादिरूपकरणेन निर्गतस्यैवान्तःकरणस्य तत्तदाकारपरिणामाङ्गीकारात्तादृशविषयत्वं गगनादावस्त्येव। शुक्तिरूप्यादौ त्वविद्यापरिणामरूपवृत्तिविषयत्वमस्ति। शुक्तीन्द्रियसन्निकर्षे सतीदमाकाराऽन्तःकरणवृत्तिरुदेति। तस्यां च चैतन्यं प्रतिफलति। तत्र शुक्तित्वाविद्याऽस्ति। सा च दोषवशात्क्षुब्धा सती रजतात्मना रजताकारज्ञानात्मना च परिणमत इति तैरङ्गीकृतत्वात्। एवञ्च वृत्तिविषयत्वं पक्षदृष्टान्तानुगतं भवतीति न कश्चिद्दोषः।। चिद्रूपेति। घटादौ शुक्तिरूप्यादौ चान्तःकरणाविद्यावृत्तिप्रतिफलितचिद्विषयत्वामादाय गगनादावज्ञानावच्छेदकतया साक्षिविषयत्वमादाय चिद्विषयत्वरूपदृश्यत्वं बोध्यम्। तस्यापीति। अन्यथा ब्रह्मपराणां वेदान्तानां वैय्यर्थ्यं स्यात्। सर्वप्रत्ययवेद्ये च ब्रह्मरूपे व्यवस्थित इति स्ववचनविरोधश्च स्यादिति भावः।

ननु न वृत्तिमात्रविषयत्वं दृश्यत्वं किन्तु वृत्तिजन्यफलव्याप्यत्वं तदभावाच्च नात्मन्यनैकान्त्यमिति भावेन शङ्कते।। वृत्तिजनितेति।। ज्ञाततेति। ज्ञातताशब्दवाच्यं वृत्तिप्रतिफलितचैतन्यं वा तदभिव्यक्ताधिष्ठनचैतन्यं वेत्यर्थः। उक्तं हि। ज्ञातताशब्दवाच्यमभिव्यक्तं स्फुरणं सम्बन्धरूपं फलमिति स्वमतेनाह।। घटादावपीति।

पररीत्याऽऽह ।। अतीतेति। अतीतादावुक्तरूपफलं परैर्नाङ्गीकृतमित्येतच्चित्सुखाचार्यवचनाज्ज्ञायत इत्याह।। तथा हीत्यादिना तत्राभावादित्यन्तेन। न चातीतादिकमपि स्वसत्ताकाले फलव्याप्यमिति वाच्यम्। नित्यानुमेयेऽसिद्ध्यनुद्धारात्। अत एवादिपदेन तदगृहीतत्वात्स्वपदेन ग्रहणम्। न च नित्यानुमेयमपि योगिनां प्रति फलव्याप्यमिति वाच्यम्। न च योगिप्रत्यक्ष गम्यतयाऽपरेक्षत्वधर्मादीनामिति चित्सुखवचनविरोदेन तत्र फलव्याप्यत्वाङ्गीकारादिति। नन्वतीतादौ कथमवेद्यत्वम्। वृत्तिव्याप्यत्वरूपवेद्यत्वस्य सत्त्वादित्यत आह।। फलव्याप्यतेति। फलं व्यवहार इति द्वितीयपक्ष आह।। द्वितीय इति। नन्वस्तु तर्हि दृक् चिद्रूपेति द्वितीयः पक्षः। अतीतादेरपि कदाचित्स्वाकार वृत्तिप्रतिफलितचिद्विषयत्वान्न तत्रासिद्धिः। नित्यातीन्द्रियस्यापि ज्ञातत्वेनाज्ञातत्वेन वा साक्षिविषयत्वात्तत्रापि नासिद्धिः। आत्मनस्तु चिद्रूपत्वेन तदविषयत्वान्न तत्रानैकान्त्यमित्यत आह।। चिद्रूपेति। नाङ्गीक्रियत इति। प्रमाणाभावात्। न च घटं जानामीति सकर्मकज्ञानगृह्यान्यो घटः प्रकाशत इत्यकर्मकप्रकाशरूपा चिदनुभवसिद्धेति वाच्यम्। तथात्वेऽतीतः प्रकाशत इति बुद्ध्या तस्यापि चिद्रूपविषयत्वापातात्। न चेष्टापत्तिः। अभिव्यक्तापरोक्षैकरसचिदुपरागेण विषयस्याप्यापरोक्ष्यप्रसङ्गादिति

स्वमतेऽपि गगनादेः साक्षिरूपचिद्विषयत्वादुक्तं भागासिद्धिरिति। अन्यथाऽसिद्धिरित्येवावक्ष्यत्। अस्वप्रकाशत्वं दृश्यत्वमिति पक्ष आह।। द्वितीय इति। स्वप्रकाशत्वप्रश्नोऽसङ्गत इत्यत आह।। यदभाव इति।। प्रागुक्तेति। वेदनं किं वृत्तिरूपंविवक्षितं चिद्रूपं वा। नाद्यः। आत्मन्यनैकान्त्यात्। नान्त्यः घटादावसिद्धेरिति प्रागुक्तविकल्पदोषापात इत्यर्थः।

।। स्वव्यवहार इति। आत्मनोऽपि स्वव्यवहारे स्वरूपसंवित्सापेक्षत्वादसम्भवनिवृत्त्यै स्वातिरिक्तेत्युक्तम्। व्यवहारशब्देन किं विशिष्टव्यवहारो विवक्षितः स्वरूपमात्रव्यवहारो वेति विकल्पं हृदि निधायाद्यं दूषयति।। अद्वितीयेति।। संविदन्तरेति। एकमेवाद्वितीयमित्यादिवाक्यजन्यवृत्तिसापेक्षितत्वादित्यर्थः। द्वितीयं शङ्कते।। निर्विकल्पकस्वव्यवहार इति। स्वरूपमात्रविषयकस्वव्यवहार इत्यर्थः।।

विवादादिति। एतावन्तं कालं सुखमहमस्वाप्समित्युत्तरकालीनपरामर्शेन तद्व्यवहारस्य विशिष्टत्वेनैवसिद्धेरिति भावः।

चित्सुखोक्तं स्वप्रकाशत्वलक्षणं शङ्कते।। अवेद्यत्वे सतीति। इदं च घटादावतिव्याप्तिवारणायातीतादेर्व्यावृत्तेर्विशेष्यम्। प्रपञ्चितं चैतदाकार एवाधस्यात्।।

व्याहतत्वेनेति। अपरोक्षव्यवहारविषयत्वमित्युक्ते वेद्यत्वस्यैव प्राप्त्या पुनरवेद्यत्वे सतीत्युक्ते व्याहतिरित्यर्थः।

नन्ववेद्यत्वं फलव्याप्यत्वाभावः। अपरोक्षव्यवहारविषयत्वं च वृत्तिव्याप्यत्वम्। एवञ्च न व्याहतिरित्यत आह।। कथञ्चिदिति। फलस्य प्रागेव दूषितत्वात्कथञ्चिदित्युक्तम्। अपरोक्षव्यवहार विषयत्वरूपविशेष्यत्वमङ्गीकृत्यावेद्यत्वरूपविशेषणाभावेनेत्यर्थः। तथा चावेद्यत्वाभावे सत्यपरोक्षव्यवहारविषयत्वं दृश्यत्वमिति फलितार्थः। एवं विशेष्याभावेनेत्यत्रापि सविशेषणमवेद्यत्वमित्यङ्गीकृत्य विशेष्यापरोक्षव्यावहारविषयत्वाभावेन, दृश्यत्वनिर्वचनेऽवेद्यत्वे सत्यपरोक्षव्यवहारविषयत्वाभावे दृश्यत्वमिति फलितार्थः। तथा च प्रथमे व्यर्थविशेष्यत्वं द्वितीये स्वरूपासिद्धिस्तृतीये व्यर्थविशेष्यासिद्धिरिति मन्तव्यम्।। छ ।। दृश्यत्वविकल्पनिरासः ।। छ ।।

दशमभङ्गः

।। अन्यतरासिद्धेरिति। आद्ये तवासिद्धिरन्त्येम मासिद्धिरित्यर्थः।

ननु धूममात्रस्य पर्वताग्निसाधकत्वमुक्तम्। तस्य तद्व्यक्तिरूपतया तत्तन्मात्रनिष्ठत्वेन पूर्वोक्तविकल्पापातादित्यत आह।। धूमवत्त्वस्येति। तथा च धूमवत्त्वोपाधेः पक्षाद्यनुगतत्वेन धूमस्य सामान्याकारेण पक्षाद्यनुगतत्वात्तन्मात्रहेतुत्वेऽपि न क्षतिः। पक्षाद्यनुगतत्वं च प्रातिस्विकस्यैव तस्य सामान्याकारेण तत्र तत्र विद्यमानत्वमेव न त्वेकस्य सर्वगतत्वम्। यथा पृथिवीलक्षणस्य गन्धस्य नैकस्य सर्वपृथिवीगतत्वं किन्तु तत्तत्पृथिवीगतस्यैव सामान्याकारेण तद्वत्। न च तत्र गन्धत्वेन गन्धानामनुगमात्सामान्याकारेण सर्वगतत्वमिति वाच्यम्। गन्धत्वानुगमेन गन्धानुगमासम्भवात्। न हि पितुः पाण्डित्येन पुत्रः पण्डितो भवति। न च प्रातिस्विकस्य धूमस्य कथं सामान्यरूपत्वमिति वाच्यम्। प्रातिस्विकस्यापि तस्य विशेषबलेन सामान्यरूपतोपपत्तेः। अन्यथा परमतेऽपि सामान्यादिकं सदिति सामान्येनोक्तिर्न स्यात्। तत्रापि सत्त्वस्य प्रातिस्विकतया तत्तत्स्वरूपत्वाङ्गीकारादिति द्रष्टव्यम्।

ननु मा भूद्देशकालविकल्पदोषः। दृश्यत्वहेतुवदेव धर्मिविकल्पदोषस्तु स्यादिति भावेन शङ्कते।। तर्हीति।।

तथेति। दृश्यत्वसामान्यस्य हेतुत्वमित्यर्थः।। सामान्याभावादिति। भ्रान्तिदृश्यत्वस्यात्यन्तासत्त्वादिति भावः।।

तर्हीति। दृश्यत्वरूपधर्माभाव इत्यर्थः

किञ्च दृश्यत्वं नाम ज्ञानविषयत्वं वा ज्ञानोल्लेखित्वमात्रं वेति विकल्पं हृदि कृत्वाऽऽद्य आह।। दृश्यत्वस्येति। ज्ञानविषयत्वस्येत्यर्थः।

हेतोः साध्याभावेनैव व्याप्तिदर्शनाय सन्मात्रवृत्तित्वादित्युक्तम्। शङ्कते।। न च रजतेति। न च विषय इत्यन्वयः। न त्विति पाठे स्पष्टं शङ्कापरत्वम्।। विरोधादिति। अन्यज्ञानस्यान्यविषयत्वविरोधादित्यर्थः। यद्वा रजतज्ञाननुव्यवसायविरोधादित्यर्थः। तेन ज्ञानेन रजतविषयत्वस्यैव विषयीकरणादिति भावः।।

अनुभ्युपगमादिति। यत्सन्निकृष्टकरणेन यज्ज्ञानमुत्पन्नं स तस्य विषय इत्येवंविधविषयत्वस्य रजतेऽनभ्युपगमादित्यर्थः।। अन्याकारेणेति। अत्यन्तासद्रजततयेत्यर्थः।

ननुरजतस्यापि दृग्विषयताऽङ्गीकार्या। रजतं दृष्टमिति प्रतीतिसिद्धत्वादिति भावेन शङ्कते।। नन्विति। तर्ह्यपि तथाऽपि दृग्विषयताया निराकृतत्वात्कथञ्चिदित्युक्तम्।। तस्या इति। रजतं दृष्टमिति प्रतितिसिद्धाया दृग्विषयताया इत्यर्थः।। दृश्यत्वाभासत्वादिति। कल्पितदृस्यत्वरूपत्वादित्यर्थः। रजतं दृष्टमिति प्रतीतिस्तु भ्रमं रजतं दृष्टमिति भ्रममात्रत्वादिति भगवत्पदोक्तेरिति भावः।

नन्वस्तु यादृशं रजतोदेर्दृश्यत्वं तादृशमेव हेतुस्तथा च न विरुद्धत्वमित्यत आह।। तादृशस्येति। तथा चासिद्धिरिति भावः।

एवं स्वरीत्या रूप्ये दृश्यत्वाभावमुक्त्वा पररीत्याऽऽह।। किञ्चिति।

फलव्याप्यतयेति। फलविषयतयेत्यर्थः। एवमग्रेऽपि।।

अध्यस्ततयेति। अध्यस्तत्वरूपसम्बन्धेनेत्यर्थः। तथा च ज्ञानज्ञेययोरध्यस्तत्वरूपाध्यासिक सम्बन्धाङ्गीकाराद्वृत्तिविषयत्वरूपं फलविषयत्वरूपं वा दृश्यत्वं त्वन्मते रजते न सम्भवति विषयत्वरूपसम्बन्धस्यैवाभावादिति भावः।

ननु वृत्तिव्याप्यत्वं वृत्त्यभिव्यक्तचिदध्यस्तत्वम्। फल्याप्यत्वमपि तदध्यस्तत्वमेव। एवञ्च रजतेऽपि मद्रीत्या दृश्यत्वलाभ इति चेन्मैवम्। तथा सति ब्रह्मणो वृत्तिव्याप्यत्वानापत्तेः। तस्याध्यस्तत्वाभावात्। फलाध्यस्तत्वमित्यत्रापि फलं न तावत्प्रवृत्तिप्रतिबिम्बितचैतन्यम्। तस्य कल्पितत्वेनाध्यस्ताधिष्ठानत्वाभावात्। नापि वृत्तिप्रतिबिम्बितचैतन्याद्यभिव्यक्तं विषयाधिष्ठानचैतन्यम्। आवश्यकेन वृत्तिप्रतिबिम्बितचैतन्येनैव प्रकाशोपपत्तौ तदधिष्ठानचिदभिव्यक्तत्वादि कल्पनायोगादिति। ज्ञानोल्लेख्यत्वं दृश्यत्वमिति द्वितीयेऽपि किं वृत्तिव्याप्यत्वमभिप्रेतं फलव्याप्यत्वं वा। आद्य आह।। आत्मनोऽपीति। शुक्तिरजतादेः सपक्षस्येव विपक्षस्यात्मनोऽपित्यर्थः। आत्मनो दृश्यत्वाभावे बाधकमुक्त्वा दृश्यत्वे साधकमाह।। आत्मेति। नन्वात्मनो निर्धर्मकत्वेन वस्तुत्वहेतोरसिद्धिः। न च धर्मकत्वाङ्गीकारविरोधः। अभावरूपधर्माङ्गीकारादित्यरुचेराह।। अयं घट इति। सन्निहितो घट इत्यर्थः। तेनासन्निहितघटेन सिद्धसाधनता एतद्धटात्मान्यत्सर्वं जगत्तदन्यदेतद्धटात्मख्यं वस्तुद्धयं तद्रूपं यद्दृश्यं तदन्यदिति साध्यार्थः। पक्षे एतद्धटाख्यदृश्यान्यत्वस्य बाधादात्माख्यदृश्यान्यत्वमादायासाध्यसिद्धिः। दृष्टन्ते एतद्धष्टाख्यदृश्यान्यत्वमादायात्म रूपदृश्यस्याधूनाऽप्यसिद्धेरिति बोध्यम्। पटान्यत्वनार्थान्तरनिवृत्त्यै एतद्धटान्येति। बाधनिवृत्त्यै आत्मेति। दृष्टान्ते साध्यवैकल्यपरिहारायैतद्धटेति। एतद्धटात्मान्यदृश्यान्य इत्युक्ते पुनः पटान्यत्वेनार्थान्तरमतोऽन्यान्येति। दृश्यैतद्धटात्मान्यकृतेऽप्रसिद्धिरतोऽन्यान्येति सर्वं सार्थकम्। न चायं घट एतद्धटात्मान्यान्यनित्यान्य इत्याभाससाम्यम्। विपक्षे बाधकाभावेनाप्रयोजकत्वं च। अत्र चोक्तवक्ष्यमाणबाधकबलेन तदभावादिति।

ननु स्वरूपेण दृश्यत्वं हेतुरात्मा तु विशिष्टरूपेणैव दृश्यस्तेन न व्यभिचारो नापि व्याहतिर्नाप्युक्तानुमानविरोध इत्यरुचेराह।। किञ्चेति। शुद्धज्ञानाभावे तदाच्छादकस्य मूलज्ञानस्य वेदान्तजन्यज्ञानेन निवृत्तिर्न स्यात्। ज्ञानस्याज्ञाननिवर्तकत्वेन समानविषयतायास्तन्त्रत्वात्। ततश्च मोक्षो न स्यात्। अविद्यास्तमयो मोक्ष इति तदुक्तेरित्यर्थः।

ननु वेदान्तजन्यज्ञानस्य ब्रह्माविषयकत्वेऽपि तदज्ञाननिवर्तकत्वं युक्तम्। ज्ञानस्याज्ञाननिवर्तकत्वे तदन्याविषयकत्वस्यैव तन्त्रत्वादित्याशङ्क्य निराकरोति।। न चेति। न हीत्यर्थः। यत्किञ्चित्तदन्यविषयकत्वम्।। षष्ठ्यर्थस्येति। नन्वेवं सति रजतस्य ज्ञानमिति कथं षष्ठ्यर्थस्य विषयविषयितासम्बन्धस्याभावादिति चेन्न। तत्रोल्लेख्योल्लेखिभावसम्बन्धस्य षष्ठ्यर्थत्वात्। न च तद्विषयत्वातिरिक्तं तदुल्लेखित्वं नास्तीति युक्तम्। यत्सन्निकृष्टेनेत्यादिरूपविषयताहीनस्यापि दृश्यस्य दृग्व्यावर्तकत्वमात्ररूपोल्लेख्यत्वानुभवात्।

ननु वेदान्तजन्यवृत्तेरात्माज्ञाननिवर्तकत्वे श्रवणादिप्रयोज्यजातिविशेषवत्त्वं तन्त्रं न त्वात्मविषयत्वादिकं गौरवात्। तथा चात्मनो दृश्यत्वाभावान्नोक्तव्यभिचार इति शङ्कते।। यद्वि श्रुतमयेनेति। विचारावधारीततात्पर्यविशिष्टशब्दज्ञानरूपश्रवणेनेत्यर्थः। करणे तृतीया। यद्यपि शब्दः परोक्षज्ञानजननस्वभावो वृत्तिश्चापरोक्ष्येणेति न तत्करणत्वं श्रवणस्य तथाऽपि तत्तांशगोचरज्ञानासमर्थस्यापीन्द्रियस्य तत्समर्थ संस्कारसाहित्यात्प्रत्यभिज्ञाजनकत्वम्। तथा स्वतोऽपरोक्षज्ञानजननासमर्थस्यापि शब्दस्य मनननिदिध्यासनसाहित्यादपरोक्षज्ञानजनकत्वम्। इयांस्तु विशेषः। इन्द्रियमपरोक्षज्ञानमात्रजनकं वेदान्तवाक्यं तु पूर्वं परोक्षज्ञानं जनयित्वा पश्चान्मननादिसहकारिसामर्थ्येनापरोक्षज्ञानमपि जनयतीति। तत्त्वचिन्तामयीं निदिध्यासरूपाम्। अस्त्वेवं तथाऽपि वेदान्तजन्यज्ञानस्य किं शुद्धात्मा विषय उतान्यः। नान्त्यः। तस्याध्यस्तत्वेन तज्ज्ञानस्य भ्रान्तित्वात्। तस्य च त्वन्मतेऽप्रमात्वादित्यभिप्रेत्याद्य आह।। तथाऽभ्युपगम इति। दृगुल्लेख्यत्वं नाम फलव्याप्यत्वमिति द्वितीयं शङ्कते।। आत्मन इति। यद्यप्ययं ग्रन्थो वृत्तिव्याप्यदृगुल्लेख्यत्वमित्याद्यपक्षेऽनैकान्त्योपपादनसमप्त्यनन्तरं गतस्तथाऽपि व्यभिचारानिस्तारादिति यदुक्तं तत्परिहारोऽप्यनेन भवतीत्यत्रास्य ग्रन्थस्य निवेशः।। दत्तोत्तरत्वादिति। फलं ज्ञातता व्यवहारो वेत्यादिनेति शेषः।

ननु तदज्ञाननिवर्तकत्वे तदाकारत्वमेव तन्त्रम्। तच्च ज्ञानस्य तद्विषयत्वाभावेऽपि करणसामर्थ्यादेव शशशृङ्गादिशब्दजन्यज्ञानस्येव युक्तम्। तेन नोक्तदोष इति शङ्कते।। विषयत्वाभावेऽपीति।

।। आत्माकार एवेति। एतद्धटाकारं घटान्तरमितिवदित्यर्थः।। आत्माकार इवेति। गवाकारो गवय इतिवदिति भावः।।

आत्माकार इति। घटात्वाकारो घट इतिवदिति भावः। आद्येऽपि विषये यावानाकारस्तावदाकारत्वं ज्ञानेऽपि विवक्षितं यत्किञ्चित्तदाकारकत्वं वा। आद्य आह।। ज्ञानज्ञेययोरिति। द्वितीयं शङ्कते।। एकैवेति। सत्तामङ्गीकृत्याह।। सत्तयेति। द्वितीयेऽपि ज्ञानानन्दादीनां साम्यं विवक्षितं संस्थानसाम्यं वा सत्तया साम्यं वा। आद्य आह।। अत्यन्तसादृश्यस्येति। संस्थानसाम्यस्येत्यर्थः। द्वितीयेत्वाह।। किञ्चिदिति। सत्तासाम्यस्येत्यर्थः। यद्यपि निराकारताङ्गीकारेणैवात्माकार इवाकारो यस्येति पक्षोऽप्यनुपपन्नः। तथाऽप्यशोकवनिकान्यायेनाभ्युच्चयेन दूषणान्तरोक्तिरिति ध्येयम्।

नन्वात्मज्ञानस्याकार इवेत्यात्मनो ज्ञानाकारसाम्यमुक्तम्। तत्र नात्यन्तसाम्यम्। ज्ञानाकारस्य ज्ञानाश्रितत्ववदात्मनस्तदभावात्। नापि यत्किञ्चित्साम्यम्। वेदान्तजन्यज्ञानस्य घटज्ञानत्वापत्तेरित्यत उक्तं व्यावर्तकत्वेनेति। आधाराधेयभावाभावेन व्यावर्तकत्वमपि कथमित्यत उक्तं विषयतयेति।। तदेव च विषयत्वमिति। तथा च तद्विषयत्वमेव तदाकारत्वमित्यात्मनो दृश्यत्वप्राप्यात्मनि व्यभिचारः सुस्थ इति

ननूक्तरीत्याऽऽत्मनो दृग्विषयत्वसिद्धावपि न दृगुल्लेख्यत्वसिद्धिः। न च तत्पक्ष एव व्यभिचारोक्तिरिति वाच्यम्। दृगुल्लेख्यत्वपक्षेऽनैकान्त्यमिति पक्षक्षतेः। दृग्विषयत्वस्य शुक्तिरूप्याद्व्यावृत्ततया व्यभिचारोक्त्यनवकाशाच्च। पक्षत्रयवृत्तित्वस्य व्यभिचारित्वादिति चेन्न। विषयतासिद्धावुल्लेख्यत्वस्यापि सिद्धेः। तस्यास्तद्विषयत्वात्।। यत्किञ्चिदेतदिति। फल्ग्वित्यर्थः।

।। स्वेति। अद्वितीयत्वादिव्यवहारे स्वातिरिक्तसंविदपेक्षाऽस्तीत्यात्मनि दृश्यत्वनिवृत्त्यै नियतिपदम्। अद्वितीयत्वादिव्यवहारे तदपेक्षायामपि स्फुरणरूपे व्यवहारे तदभावात्तन्नियमो नास्तीति बोध्यम्।

किञ्च स्वव्यवहारशब्देन यत्किञ्चत्स्वव्यवहारो विवक्षितो यावत्स्वव्यवहारो वा। नाद्यः। आत्मन्यनैकान्त्यात्। तत्राप्यद्वितीयत्वादिव्यवहारे स्वातिरिक्तसंविदपेक्षनियतिसद्भावात्। अन्त्येऽपि संवित्किञ्चिद्रूपा विवक्षिता वृत्तिरूपा वा। आद्य आह।। संविदिति। आत्मनोऽद्वितीयत्वादिव्यवहारे चिद्रूपसंविदपेक्षाभावात्स्वातिरिक्तविशेषणं व्यर्थमित्यर्थः। उपलक्षणमेतत्। अतितादावसिद्धिश्चेत्यपि ग्राह्यम्। द्वितीयेऽप्याह।। संविदिति। विशेष्यसंशव्यवहारे वृत्तिसंविदपेक्षाभावादिति

यत्किञ्चित्संविच्छब्देन स्वविषयकसंविद्विवक्षिता स्वोल्लेखिसंविद्वा। आद्ये विरुद्धतामाह।। न चेति। रजतपदमध्यस्तमात्रोपलक्षकम्। एवञ्चोक्तरूपदृश्यत्वस्य पक्षमात्रवृत्तित्वाद्विरुद्धतेति भावः।।

ज्ञानापेक्षेति। स्वविषयकज्ञानापेक्षेत्यर्थः। द्वितीये त्वाह ।। अत्यन्तासतीति। तद्व्यवहारेऽपि शशशृङ्गादिशब्दजन्यस्वोल्लेखिसंविदपेक्षानियतिसद्भावादिति

किमसतः सत्त्वरूपमिथ्यात्वमस्तीत्यर्थः। बाध्यत्वरूपं वाऽनिर्वचनीयरूपं वेति किल्प्याद्य आह।। तथा सतीति। द्वितीये आह।। न चेति। तृतीये आह।। नापीति।। छ ।। दृश्यत्वहेतुनिरासः ।। छ ।।

एकादशभङ्गः

।। जङ्घाल इति। एकस्मिन्नेव दिवसे बहुयोजनपरिमितमार्गगमनशीलो नरो जङघालः। जङ्घालोऽतिजवस्तुल्यौ जङ्घाकरिकजाङ्घिकावित्यभिधानात्।। विशिष्टात्मनीति। अन्तःकरणावच्छिन्नचैतन्यमहमर्थसञ्ज्ञकविशिष्टात्मा तत्रेत्यर्थः। परमते तस्यैव ज्ञातृत्वादिति भावः।।

असदात्मनोरिति। अत्रात्मशब्देन शुद्धात्मनो ग्रहणम्। परमते तस्यैव ज्ञातृत्वाभावादिति बोध्यम्। आद्येऽप्यतिरिक्तपदेन तात्त्विकभेदवत्त्वं वा विवक्षितमतात्त्विकभेदवत्त्वं वेति विकल्प्याद्यं निराह।। तथेहि। द्वितीयं शङ्कते।। परमार्थत इति।

ननु भेदस्यानादित्वात्कथं दोषजन्यभ्रमविलसितत्वमित्यत उक्तमनादीति।

।। प्रागुक्तेति। किं तदात्मत्वं जातिर्वा सत्त्वं वेत्यादिप्रागुक्तेत्यर्थः।। साध्याविशिष्टतेति। आत्मत्वस्य सत्त्वाबाध्यत्वरूपत्वे साध्याविशिष्टत्वम्। ज्ञानत्वज्ञानाधारत्वात्मशब्दलक्ष्यत्वान्यतमत्वरूपत्वेऽसिद्धिः। जातिस्वप्रकाशत्वात्मशब्दवाच्यत्वान्यतमरूपत्वे त्वनैकान्त्यमिति बोध्यम्। अज्ञानरूपत्वं जडत्वमिति तृतीयं निराकरोति।। न तृतीय इति।

नन्वज्ञानरूपत्वं नाम ज्ञप्तिरूपत्वम्। एवञ्च न भागासिद्धिः। वृत्तेः करणव्युत्पत्त्या ज्ञानशब्दवाच्यत्वेऽपि ज्ञप्तित्वाभावात्। उक्तं हि विवरणे साङ्ख्यवेदान्तिनां करणव्युत्पत्त्या बुद्धिर्वृत्तिज्ञानमित्यनुशयादाह।। आत्मन इति। तथा च तत्रानैकान्त्यमिति भावः।।

-ज्ञानस्वरूपतेति । अत्र ज्ञानपदं ज्ञप्तिपरम्। एवमग्रेऽपि।। स्ववृत्तिविरोधादिति। विषयविषयिभावसम्बन्धस्योभयनिष्ठत्वेन तस्मिन्स्ववृत्तिविरोधादित्यर्थः। एदं च पररीत्या। स्वमते मामहं जानामीत्यनुभवबलेनैकस्मिन्नपि तस्याङ्गीकारादिति मन्तव्यम्।। मोक्ष इति। तत्र पराभावादिति भावः।।

ज्ञानत्वस्यैवेति। सविषयत्वस्य ज्ञानत्वव्यापकतावधारणेनात्मरूपज्ञानस्य निर्विषयत्वे ज्ञानत्वमेव न स्यादित्यर्थः।

।। स्वप्रकाशान्तस्येति। स्वप्रकाशान्तरस्येत्यर्थः।। उत्तरत्रेति।। स्वेति। स्वेनेति वा स्वप्रमाणेन विनेति वेत्यत्रेत्यर्थः। अस्तु निरुक्तस्य स्वप्रकाशत्वाभावरूपं जडत्वं हेतुरित्यत आह।। स्वकर्मकेति। ततश्च त्वद्रीत्याऽऽत्मन्यनैकान्त्यमिति

एतेनेत्युक्तं विवृणोति।। उक्तेति।। छ ।। जडत्वहेतुनिरासः ।। छ ।।

द्वादशभङ्गः

।। कालाकाशादिति। आदिपदेन ज्ञानपरिग्रहः। तस्यापि सर्वगतब्रह्मावरणत्वेन देशादिपरिच्छेदायोगात्। सर्वस्य देशपरिच्छिन्नत्वपक्षे व्याघातमुपपादयितुं देशापरिच्छिन्नत्वं नाम यत्किञ्चिद्देशेऽसत्त्वं वा प्रतीतदेशेऽसत्त्वं वेति विकल्प्याद्यमनुवदति।। देशत इति।

तद्दूषयितुमाह।। तथा चेति।। तथा च कथमिति। सर्वस्य हि देशपरिच्छिन्नत्वे सर्वं क्वचिद्देशेऽस्ति क्वचिद्देशे नास्तीति वाच्यम्। तथा च सर्वाभावाधिष्ठानत्वेन देशशब्दितमाकाशमङ्गीकृत्य पुनस्तस्याप्यभावाभिधाने मे माता वन्ध्येतिवद्व्याघात इत्यर्थः इत्यूचुः। अन्ये तु ब्रह्मातिरिक्तं सर्वमपि परिच्छिन्नमिति वदता सर्वाभावाधिष्ठानं ब्रह्मातिरिक्तमपरिच्छिन्नं किञ्चदङ्गीकार्यम्। अन्यथा तस्यापि प्रतियोगिकौटौ निवेशेनाधिष्ठानत्वानुपपत्तेः। तथा च कथं न व्याघात इत्यर्थ इत्याहुः।

प्रतीतदेशेऽसत्त्वं देशपरिच्छिन्नत्वमिति द्वितीयं शङ्कते।। सकलमपीति।। तर्हीति। अन्यत्रासत्त्वेनासम्मतस्य घटादेः प्रतिपन्नदेशेऽसत्त्वं मिथ्यात्वमिति त्वदभ्युपगमादिति भावः। सर्वस्य कालपरिच्छिन्नत्वे व्याघातं वक्तुं कालपरिच्छिन्नत्वं नाम कालान्तरेऽसत्त्वं वा सकलकालेऽसत्त्वं वेति विकल्प्याद्ये पर्यवसितमर्थमाह।। अनित्यता सादिते इति।

द्वितीयमनुवदति।। त्रिकालेति।

दूषयति। तथा चेति।। अयोगेनेति। उत्तरः कालः पूर्वकालः सदाऽस्तीत्यबाधितप्रतीत्याऽनित्यत्वाद्यभावावगमादिति भावः।

कालाकाशादेः कालपरिच्छिन्नत्वं व्याहत्या दूषयित्वा प्रमाणाभावेनापि दूषयति।। कुतश्चेति।। मानं शङ्कते।। जडत्वेति। तदयं प्रयोगः। आकाशादिकं कालपरिच्छिन्नं जडत्वादिति।। अपाकृतत्वादिति। जडत्वभङ्ग इति शेषः। असिद्धिमुक्त्वोपाधिमाह।। घटादाविति। जडत्वहेतुनैव पक्षे कार्यत्वसाधनात्साधनव्यापक उपाधिरिति शङ्कते।। यज्जडमिति। कार्यत्वस्यापि सत्त्वान्न व्यभिचार इत्यत आह।। तस्याश्चेति।। अनादित्वपरिभाषेति।।

जीव ईशो विशुद्धा चिद्भेदस्तस्यास्तयोर्द्वयोः। अविद्या तच्चितोर्योगः षडस्माकमनादयः।।इति परिभाषेत्यर्थः।।

तत्कारणस्येति। अविद्यायाः कार्यत्वे तत्कारणं वाच्यम्। न च तदस्ति ब्रह्मणो निर्विकारत्वात्। तदतिरिक्तस्याविद्याकार्यत्वेन तत्कारणत्वायोगादित्यर्थः।

एवं कालपरिच्छिन्नत्वसाधकजडत्वहेतोः सोपाधिकत्वं निर्वाच्य व्यभिचारमप्याह।। पञ्चमप्रकारमिति। इदं च मोक्षे जडत्वमुपपादनाय। कालपरिच्छिन्नत्वाभावोपपादनार्थमुक्तं नित्यतयाऽभ्युपगत इति। अनेन ध्वंसाप्रतियोगित्वरूपनित्यत्ववति मोक्षे तत्प्रतियोगित्वरूपकालपरिच्छिन्नत्वं न सम्भवतीत्युक्तं भवति।

नन्वविद्यानिवृत्तिरूपो मोक्षः कालपरिच्छिन्न एव। न चोक्तदोषः। प्रागभावाभावात्मकस्य घटस्य निवृत्तावपि प्रागभावस्यानुन्मज्जनरूपवदविद्यानिवृत्तिरूपमोक्षस्य निवृत्तावप्यविद्यारूपसंसारोन्मज्जनाभावोपपत्तेरित्यस्वरसादाह।। न हीति। क्षयं ध्वंसम्। क्षेप्तुं नाशयितुम्।

यद्यविद्याध्वंसरूपमोक्षस्य ध्वंसोऽङ्गीक्रियते तदैव तद्वाक्यविरोधः स्यादित्यर्थः।

अन्योन्याभावाधिकरणत्वं परिच्छिन्नत्वमिति तृतीयपक्षं निषेधति।। न तृतीय इति। तात्त्विकभेदवत्त्वं हेतुरिति गूढाभिसन्धिः शङ्कते।। सोऽपीति। श्रुतोऽपीत्यर्थः।

पूर्वपक्ष्याशयं प्रश्नमुखेनोद्धाटयति।। तत्किमिति।। विरुद्धता चेति। परमार्थभेदभिन्नत्वस्य सत्यत्वेनैव व्याप्तत्वादिति भावः।।

त्रयोदशभङ्गः

।। किं सत्त्वमिति। सत्ताजातिरित्यर्थः।। आद्यपञ्चकान्यतमाभ्युपगमेनेति। नन्वन्यतरशब्दः स्वभावाद्विषयस्यैव निर्धारणे वर्तते। न चात्र विषयनिर्धारणमस्ति। बहूनां प्रकान्तत्वेन तद्विषयस्यैव निर्धारणस्येह प्रस्तुतत्वात्। अतः कथमन्यतमेत्युक्तमिति चेत्। उच्यते। सत्यविधिगम्यत्वं चेत्येकं द्वयमर्थक्रियाकारिकत्वं प्रातिभासिकेतरत्वं चेत्यपरद्वयमेवमादिरूपेण द्वौ द्वावभिप्रेत्यान्यतमेत्युक्तम्। अत एव तेषां मोहः पापीयानिति गौतमसूत्रे द्वौ द्वावभिप्रेत्य पापीयानित्युक्तम्। अन्यथा कथमीयसुन् द्विवचनविभज्योपपदे तरबीयसुनाविति सूत्रात्। रागद्वेषमोहानां च बहुत्वादिति भगवता तत्वोद्योतकारेण व्याख्यातम्।। अनिराकरणादिति। अन्यथा शून्यवादापत्तेरिति भावः।।

प्रत्यक्षस्येति। वर्तमानमात्रग्राहिण इति शेषः। अबाध्यत्वं कालत्रये बाधाभावः। एवञ्च वर्तमानमात्रग्राहिप्रत्यक्षं कथं कालान्तरीयबाधाभावं गृह्णीयात्। अतो भिन्नविषयत्वेन विरोधाभावान्न बाध्यबाधकत्वमिति

विरोधित्वे सति प्राबल्यं बाधकत्वे तन्त्रम्। तत्र प्रत्यक्षस्य विरोधित्वाभावमुक्त्वा प्राबल्याभावं वदन्नुपसंहरति।। तस्मादिति।

गन्धर्वनगरमिति। मायाविनिर्मितान्तरिक्षगतं गन्धर्वनगरमित्यर्थ इत्यूचुः। कल्पतरौ त्वभ्रेष्वारोपितं गृहादिकं गन्धर्वनगरमित्युक्तम्। तथा च गन्धर्वनगरप्रत्यक्षवत्कल्पितसत्त्वग्राहित्वान्न सत्यत्वग्राहिप्रत्यक्षस्य प्राबल्यम्। अन्यथा गन्धर्वनगरप्रत्यक्षस्यापि प्राबल्योपत्तेर्गन्धर्वनगरं नास्तीति प्रत्यक्षबाधकत्वापत्तेरिति भावः।

।। अबाध्यताया इति। न चाबाध्यत्वानिरुक्तिः। त्रैकालिकनिषेधप्रतियोगित्वं बाध्यत्वं तदभावः सत्त्वमिति तन्निर्वचनात्।

ननु नैतादृशं सत्त्वं चक्षुरादियोग्यम् तदयोग्यकालघटितत्त्वेनैतादृश सत्त्वग्रहणे चक्षुरादेरसामर्थ्यात्। न ह्युक्तनिषेधप्रतियोगित्वं कस्यचित्प्रत्यक्षं येन तदभावः प्रत्यक्षो भवेदिति चेत्। मैवम्। त्रैकालिकनिषेधप्रतियोगिभिन्नत्वं सत्त्वमिति विवक्षणात्। अन्योन्याभावस्य च प्रतियोग्यप्रत्यक्षत्वेऽपि प्रत्यक्षं सम्भवति। पिशाचस्याप्रत्यक्षत्वेऽपि तदन्योन्याभावस्य प्रत्यक्षत्वदर्शनात्। एवञ्च न कश्चिद्दोषः। पूर्वोक्तमविरोधित्वमाशङ्‌क्य निषेधति।। न चेति।

कुत इत्यत आह।। तदानीमिति। स्वयं यदा विषयं गृह्णाति तदानीमित्यर्थः।। तत्सिद्धेरिति। त्रिकालबाधाभावरूपाबाध्यत्वग्रहणसिद्धोरित्यर्थः। अयम्भावः। अबाध्यत्वं हि कालत्रयेऽपि सत्त्वम्। मन्मतेऽप्यनित्ये प्रपञ्चे तदभावात्। किन्तु कालत्रयासत्त्वाभावः। स च द्वेधा कदाचित्सत्त्वेन वा कालत्रयेऽपि सत्त्वेन वा। तत्र कालत्रयसत्त्वग्रहणे सामर्थ्याभावेऽपि कदाचित्सत्त्वग्रहणसमर्थेनाक्षेण कथं कालत्रयासत्त्वं न प्रतिबध्यमितीत्याहुः।

वस्तुतस्तु सत्त्वं प्रतियोगि बाध्यत्वं तु तदत्यन्ताभावः। तस्य कालत्रये सत्त्वप्रतिषेधरूपत्वात्। प्रतियोगिनोऽत्यन्ताभावरूपत्वेन तद्ग्राहकप्रत्यक्षछस्यानुमानग्राह्याभावावगाहित्वादिति भावः। एवञ्च वर्तमानकाले सत्त्वरूपप्रतियोगित्वग्राहकेण प्रत्यक्षेम तत्र तदत्यन्ताभावरूपबाध्यत्वग्राहकमनुमानं विरुध्यत एव।

ननु नात्र साक्षाद्विरोधः। वर्तमानकालसत्त्वस्य त्रैकालिकसत्ताप्रतिषेधविरहव्याप्यत्वेऽपि तद्विरहरूपत्वाभावात्। न हि विशेषणाभावो विशिष्टाभावरूपः किन्तु तद्व्याप्यः। न चैवं तदभावव्याप्यावगाहित्वेनैव विरोधित्वमात्रं विवक्षितमिति वाच्यम्। तथात्वेऽनुमानबाधस्यैव प्राप्त्या प्रत्यक्षबाधाभिधानानुपपत्तेरिति चेत्। अत्र ब्रूमः। नात्र कालत्रयस्य सत्ताप्रतिषेधविशेषणत्वं विवक्षितं किन्तूपलक्षणत्वमेव। तथा च कालत्रये यः सत्ताप्रतिषेधस्तदत्यन्ताभाव इति यावत्। तद्विरहरूपत्वं कदाचित्कस्यापि प्रतियोगिनोऽस्त्येव। कथमन्यथा कादाचित्कस्यापि घटादेस्त्रैकालिक निषेधरूपस्वात्यन्ताभावविरहरूपत्वमिति। अत एवाह।

स्वकाले ह्यस्तितां गृह्णन्साक्षात्कारस्त्रिकालगः। प्रतिषेधं निरुन्धानो गृह्णात्येवात्यबाध्यताम् ।। इति।

एवमनङ्गीकारे औष्णग्राहिप्रत्यक्षस्यापि वर्तमानमात्रग्राहित्वेनानुमान साध्यत्रैकालिकतत्प्रतिषेधविरहानवगाहित्वप्राप्त्या बाधोच्छेद एव स्यादिति दिक्।

कल्पितसत्त्वग्राहित्वान्न प्राबल्यमिति पूर्वपक्षावसरे यदुक्तं तच्छङ्कते।। तत्कालीनेति। विषयस्याकल्पितत्वज्ञाने प्रामाण्यमेव तन्त्रम्। तच्च जगत्सत्यत्वप्रत्यक्षे ज्ञानग्राहिण साक्षिणा गृह्यते। प्रामाण्यस्य स्वतस्त्वात्। न तु गन्धर्वनगरप्रत्यक्ष इव तदोत्पद्यते। तद्वदत्र बाधनिश्चयाभावात्।

एवञ्च प्रामाण्यसिद्धौ प्राबवल्यमपि सिद्धमेवेत्याशयेन सिद्धान्तयति।। सत्यमिति।

ननूत्सर्गतः सिद्धमपि जगत्सत्त्वप्रत्यक्षप्रामाण्यं त्याज्यमेव। गन्धर्वनगरप्रत्यक्षवदेवात्रापि किञ्चिद्बाधकसम्भवादिति चेन्न। तत्किं प्रत्यक्षप्रामाण्यत्यागोऽनुमानविरोधाद्भाविबाधकशङ्कामात्रेण वेति विकल्प्याद्यं शङ्कते।। अस्त्विति।।

अक्षमत्वादिति। अनुमानागमपक्षादिग्राहितयोपजीव्यत्वेन प्रत्यक्षस्य प्राबल्यादिति भावः।

अन्यथेति। उपजीव्यस्यापि बाधन इत्यर्थः।

कैमुत्येनापि न प्रत्यक्षबाधकत्वमनुमानस्येत्याह।। यदा चेति। परीक्षिततया प्रबलं यन्नेदं रजतमिति प्रत्यक्षं तद्वारणाय समबलमित्युक्तम्।

वराको विधवासुतः।

अमूर्तानुमानेनेति। नभो नीलरूपममूर्तत्वादित्यनुमानेनेत्यर्थः।।

आप्तवाक्यादिनेति।

ननु कथमक्षस्याप्तवाक्येन बाधः। सिद्धान्ते तु क्व च प्रत्यक्षतः प्राप्तमनुमागमबाधितमित्यङ्गीकारादिति चेन्न। अभिप्रायसत्त्वात्। आप्तो हि न नभो नीलमिति साक्षिणा निश्चिनोति। अचाक्षुषपिशाचान्योन्याभावस्य चाक्षुषत्ववत्साक्ष्ययोग्यरूपाभावस्यापि साक्षिग्राह्यत्वात्पश्चाद्वाक्यं प्रयुङ्क्ते। एवञ्च यथा राजगौरवाद्राजभृत्येनामात्यो बाध्यः। तथा मूलप्रत्यक्षगौरवादेवाप्त वाक्यज्ञानेनाक्षं बाध्यते। न केवलेनागमजज्ञानेनाप्रामाण्यशङ्काकलङ्कितत्वात्। एवञ्चानुव्याक्यानस्य प्रत्यक्षप्राप्तं केवलानुमानादिबाध्यं नेत्यर्थकत्वान्न विरोधः।

एतेनाप्तवाक्यमूलप्रत्यक्षस्य निवर्त्यभ्रमव्यधिकरणत्वाद्व्यवजिहीर्षादिना नष्टत्वाच्च न तस्य भ्रमनिवर्तकत्वं सम्भवतीति दूषणमलग्नकं बोध्यम्। मूलप्रत्यक्षाश्रयणेन निश्चितप्रामाण्यकभ्रम समानाधिकरणाप्तवाक्यजन्यज्ञानस्यैव बाधकत्वाङ्गीकारात्। आदिपदेन नभोनीलरूपग्राहिचाक्षुषप्रत्यक्षं ग्राह्यम्। अश्रावणे आकाशे श्रोत्रेण शब्दाभावधीस्तदचाक्षुषेऽप्याकाशे वायाविव चक्षुषा रूपाभावधीसम्भवात्। न चानुभवविरोधः। दूरस्थस्य पुंसो यत्र नभःप्रेदेशे नैल्यधीः समीपस्थस्य तस्यैव तत्रैव चाक्षुषैव नैल्यबुद्धेरित्यलम्।।

असम्प्रतिपत्तेरिति। अनुमानबाध्यत्वानङ्गीकारादित्यर्थः।

नन्वाप्तवाक्यं यदा नास्ति केवलं स्वयमेवामूर्तत्वानुमानेन नैल्याभावमनुसन्धत्ते। तदा तद्बाध्यत्वमक्षस्य स्यादेवेत्यत आह।। यदा चेति। अत्रापि पूर्ववत्साक्षिप्रत्यक्षगौरवेणैवाक्षस्यानुमानबाधोऽनुसन्धेयः। न चैवं वन्हिशैन्यानुमानेऽप्यस्तिति वाच्यम्। तत्राप्रयोजकत्वेन व्याप्त्यभावात्। मिथ्यात्वहेतौ घटधीवत्प्राप्तधीरपि स्वार्थसत्त्वग्राहितयाऽनुमितिप्रतिकूलैव न तु तस्या मूलम्। अतो मिथ्यात्वानुमित्या न सत्त्वप्रत्यक्षबाध इति बोध्यम्। त्समादनुमानात्। अध्यवसायोऽनैल्यनिश्चयः।

अस्तु तर्हि गन्धर्वनगरप्रत्यक्षवदत्रापि किञ्चिद्बाधकं भविष्यतीति भाविबाधकशङ्क्या प्रत्यक्षप्रामाण्यत्याग इति द्वितीयं शङ्कते।। प्रत्यक्षत्वादिति।। जरद्गवादिवाक्यवदिति।

जरद्गवः पादुककम्बालाभ्यां द्वारि स्थितो गायति भद्रकाणि। तं ब्राह्मणी पृच्छति पुत्रकामा राजन्रुमायां लशुनस्य कोऽर्घ।।

इति जरद्गववाक्यम्। शङ्खः कदल्यां कदली च भेर्यां भेर्यां महच्चाविरभूद्विमानमित्येतदादिशब्देन गृह्यते। जरद्गवो वृद्धवृषभः। वृद्धोऽक्षस्तु जरद्गव इत्यमरः। भद्राणि कुशलानि। रुमायां लवणोत्पत्तिस्थाने। रुमा स्याल्लवणाकर इत्यमरः। अन्ये तु लुमायामिति पठित्वाऽऽपण इत्यर्थ इत्याहुः। अर्घो मौल्यं मौल्ये पूजाविधावर्घ इत्यमरः।। छ ।। मिथ्यात्वानुमानस्य प्रत्यक्षबाधः ।। छ ।।

चतुर्दशभङ्गः

।। विश्वं सत्यमित्यादीति। आदिपदाद्यच्चिकेत सत्यमित्यादिपरिग्रहः।

ननु विरोधित्वे सति प्राबल्यं बाधकत्वे तन्त्रम्। विश्वसत्यत्वागमस्यानुमानग्राह्य मिथ्यात्वप्रतियोगिसत्त्वग्राहकत्वाभावेनाविरोधित्वान्न बाधकत्वमिति शङ्कते।। व्यावहारिकेति।। निर्बीजत्वादिति। व्यावहारिकत्ववाचकपदाभावादिति भावः।

विञ्चैवम्प्राप्तार्थबोधकत्वेनाग्निर्हिमस्य भेषजमित्यादिवदनुपादेयमेव स्यादित्याह।। व्यर्थं चेति।

यद्वा व्यावहारिकशब्देन किं बाध्यमुच्यत उताबाध्यमिति विकल्प्याद्य आह।। निर्बीजत्वादिति। श्रुतेर्बाध्यार्थबोधकत्वे भ्रान्तिहेतुत्वेनाप्रामाण्यप्रसङ्गादिति भावः।

अन्त्ये आह ।। व्यर्थं चेति। अबाध्यत्वसत्त्वप्रतिपादकश्रुतेरनुवादकत्वप्रसङ्गदिति भावः। अत्र व्यावहारिकपदेनाबाध्यत्वं विवक्षितं कुत इत्यत आह।। न हीति। यथा चाबाध्यं सत्त्वं सर्वजनप्रत्यक्षसिद्धं तथा प्रागुणपादितम्। व्यावहारिकसत्त्वपरत्वाभावमुपसंहरति।। तस्मादिति। व्यावहारिकसत्त्वपरत्वे उक्तदोषादित्यर्थः।

ननु कथं श्रुतेः पारमार्थिकसत्त्वपरत्वं तथा सत्यनुवादकत्वप्रसङ्गात्। पारमार्थिकसत्त्वस्य प्रत्यक्षप्राप्यतायाः प्रागुक्तत्वादित्यत उक्तं वादिप्रसिद्धेति। जगत्सत्त्वस्य प्रत्यक्षप्राप्तत्वेऽपि श्रुतेर्नानुवादकत्वम्। अद्वैतवाद्युक्तसत्त्वनिषेधार्थत्वेन प्रतिप्रसवार्थत्वात्। यथा क्त्वाप्रत्ययस्य कित्त्वे स्वतःप्राप्तेऽपि न क्त्वा सेडिति कित्त्वनिषेधार्थत्वेन मृडमृदेत्यादेर्न कित्त्वानु वादकत्वं तद्वदिति भावः।

ननु प्रत्यक्षप्राप्तार्थबोधकत्वेन श्रुतेरनुवादकत्वमेवास्तु तावताऽपि न क्षतिः याथार्थ्यरूपप्रामाण्यानपायात्। तत्किमप्राप्तार्थबोधकत्वोपपादनप्रयासेनेत्यत आह।। अप्राप्त इति। मानन्तरानवगतार्थबोधयच्छास्त्रं सप्रयोजनमिति न्यायार्थः। यदि श्रुतेः प्राप्तार्थबोधकत्वं स्यात्तदा प्रामाण्यमेव न स्यात्। वाक्यप्रामाण्यस्य फलवत्त्वेन व्याप्तत्वात्। व्यापकनिवृत्तौ व्याप्यनिवृत्तेरावश्यकत्वादिति भावः। नन्वस्तूक्तरीत्या श्रुतेर्बाधकत्वप्रयोजकं विरोधित्वं तथाऽपि न बाधकत्वप्रयोजकं प्राबल्यम्। विश्वसत्यत्वश्रुतेरनुवादकत्वात्। यद्यप्यनुवादकत्वं नास्तीत्युक्तं तथाऽपि तदवश्याङ्गीकार्यमेव। अन्यथा नेह नानेति श्रुतेरप्रसक्तप्रतिषेधत्वं स्यात्।

एवञ्च श्रुतेरनुवादकत्वेऽङ्गीकृतेऽनधिगतार्थबोधकत्वरूपप्रामाण्यभावात्कथं प्राबल्यमिति शङ्कते।। नेह नानेत्यनुवदतीति। प्रत्यक्षप्राप्तं सत्त्वमिति शेषः। यदि विश्वसत्यतावाक्यं निषेध्यसमर्पकतयाऽनुवादकं तर्हि नेह नानेति वाक्यमेव विश्वसत्यतावाक्ये निषेध्ये बाध्यत्वरूपमिथ्यात्वानुवादकं किन्न स्यात्। सत्यताया बाध्यत्त्वाभावरूपत्वेन विश्वं सत्यमिति वाक्यस्य बाध्यत्वनिषेधकत्वादित्यत आह।। तथा सतीति।

ननु नेह नानेत्यादेर्निषेधव्यापकतयाऽनुवादकत्वमयुक्तम्। निषेधवाचकपदाभावेन विश्वं सत्यमित्यादेर्निषेधकत्वायोगात्। उच्यते। यथा निषेधविधुरस्यापि मॄडमृदेत्यादेर्न क्त्वा सेडिति कित्त्वभावनिषेधकत्वं तथा निषेधशून्यस्यापि विश्वं सत्यमित्यादेर्नेह नानेत्यादिप्राप्तमिथ्यात्वनिषेधकत्वं सम्भवति।

अत एवाह।। विधानसिद्ध्यर्थमिति। बाधाभावरूपाबाध्यत्वलक्षणसत्यत्वविधानार्थमित्यर्थः।।

अनुवाद इति। तत्र प्रतियोगिभूतबाधानुवाद इत्यर्थः। अत्र यद्यपि विश्वं सत्यमिति न निषेधस्तथाऽपि न्यायमते तमःशब्दवत्सर्वमते प्रलयादिशब्दवच्च वस्तुगत्या भवत्येव निषेध इति बोध्यम्।

सत्त्ववाक्यस्य निषेध्यसमर्पकत्वे जगद्विषयवाक्येऽतिप्रङ्गमभिधाय ब्रह्मविषयवाक्येऽपि तमाह।। किञ्चेति।।

अतिप्रसङ्ग इति। यत्तन्नेत्यादिनिषेधार्थानुवादलिङ्गाभावाविशेषादिति भावः। नेह नानेत्यादेर्मिथ्यात्वाद्यनुवादकत्वापक्षे मिथ्यत्वादिकं किं प्रत्यक्षादिसिद्धं किं वा श्रुतिसिद्धमिति विकल्प्य नाद्य इति शङ्कते।। विश्वेति।।

श्रुतिमन्तरेति। श्रुतीतरेण प्रत्यक्षेणानुमानेन वेत्यर्थः। रूप्यं मिथ्या सन्घट इतिवद्विश्वं मिथ्या ब्रह्म सत्यमिति विश्वमिथ्यात्वब्रह्मसत्यत्वयोः प्रत्यक्षाविषयत्वात्तद्व्याप्यलिङ्गाभावाच्चेति भावः।

द्वितीये त्वाह।। इति कथमिति। विश्वमिथ्यात्वब्रह्मसत्यत्वयोः श्रुत्यैव ग्राह्यत्वान्नेह नानेत्यादिकं कथमनुवादकं स्यात्। श्रुतिप्राप्तस्य श्रुत्या निषेधायानुवादे एतच्छाखास्थाग्नीषोमीयवाक्यस्य न हिंस्यादिति निषेधाय शाखान्तरोक्ताग्नीषोमीयहिंसात्वानुवादकत्वप्रसङ्गादित्यर्थः।।

भ्रमानुपपत्त्येति। अधिष्ठानसत्ताया भ्रमप्रयोजनकत्वेन तदभावे भ्रमानुपपत्त्या भ्रमाधिष्ठानत्वलिङ्गेन ब्रह्मणोऽपि सत्त्वानुमानादित्यर्थः।

ननु कथं श्रुतेरनुमानप्राप्तानुवादित्वं श्रुतेरनादित्वात्। अनुमानस्य तदभावादित्यरुचेराह। किच्चेति।।

लोके चेति। पूर्वं विश्वसत्यत्वं प्रमाणसिद्धं न वेति विकल्पितम्। अत्र तु लोके निश्चितप्रामाण्यकं प्रमाणसिद्धं यत्सत्त्वं तच्छुत्याऽनूद्यते किं वाऽनिश्चितप्रामाण्यकप्रमाणसिद्धं सत्त्वमिति विकल्प्यत इति भेदः। अत एव भ्रान्तिशब्देन निश्चितप्रामाण्यकप्रमाणं ग्राह्यम्।।

दत्तोत्तरत्वादिति। तत्प्रमाणविरोधादित्यत्रेति शेषः।।

तथैवेति। यथा लोकेऽनिश्चितप्रामाण्यकप्रमाणेन सिद्धं यत्सत्त्वं तद्विश्वं सत्यमित्यनूद्य नेह नानेति निषिध्यते। तथा लोकेऽनिश्चितप्रामाण्यकप्रमाणेन सिद्धं यद्ब्रह्मसत्त्वं तन्न सत्तन्नासदित्यादिश्रुत्या निषेध्यत इत्यतिप्रसङ्गादित्यर्थः।

श्रुतेरनुवादकत्वाभावमुपसंहरन्पारमार्थिकसत्त्वपरत्वं समर्थयते।। तस्मादिति। अनुवादकत्वे उक्तातिप्रसङ्गादित्यर्थः।

ननु तर्हि कुत्राप्यनुवादकत्वं न स्यात्। अत्र प्रसङ्गस्य सर्वत्रापि वक्तुं शक्यत्वादित्यत उक्तं यद्वदन्तीत्यादीति। यद्वदन्तीति तन्नेत्यादिपदरूपनिषेधार्थानुवादलिङ्गाभावादित्यर्थः। तथा च यत्र यदित्याद्यनुवादलिङ्गं तत्रैवानुवादकता नान्यत्रेति नातिप्रसङ्ग इति भावः।

ननु यथा न सुरां पिबेदित्यत्र यत्तन्नेत्याद्यभावेऽपि सुरां पिबेदित्यादे र्निषेध्यार्थानुवादकत्वं तथेहाप्यसत्त्वानुवादकत्वमित्यत उक्तं विशेषेति। निषेधसमभिव्याहाररूपविशेषयुक्तिरस्तीति भावः।।

अनुवादायोगादिति। अनुवादकत्वायोगादित्यर्थः।। छ ।। मिथ्यात्वानुमानस्य श्रुतिविरोधः ।। छ ।।

पञ्चदशभङ्गः

मिथ्यात्वानुमानस्य स्मृतिविरोधं चाह।। असत्यमिति।।

निरवकाशेति।। त आसुराः स्वयं नष्टा इत्युत्तरत्र निन्दार्थानुवादेन स्मृतेर्जगत्सत्यत्वे तात्पर्यावगमादिति भावः।

ननु मिथ्यात्वानुमानस्य न स्मृतिविरोधः। तस्याः शून्यवादमतनिरासार्थत्वात्। तन्मते जगतोऽसत्यतासत्त्वेनात्यन्तासत्त्वार्थकासत्यशब्दसामञ्जस्यात्। मन्मतेऽसद्विलक्षणत्वेन तदयोगादित्याशङ्क्य निराकरोति।। न चेति।।

वादिन एवेति। अर्थक्रियाकारित्वादिनाऽसद्वैलक्षण्यस्य शून्यवादिमतेऽपि सत्त्वादिति भावः।

ननु माऽस्त्वत्यन्तासत्त्वाभ्युपगन्ता वादी। तथाऽपि स्मृतिकर्ता व्यासः स्वयमेवाशङ्क्य निषेधतीति किन्न स्यादित्यत आह।। आहुरिति।। छ ।। मिथ्यात्वानुमानस्य स्मृतिविरोधः ।। छ ।।

षोडशभङ्गः

दृश्यत्वादेरनुमानबाधमाह।। विप्रितिपन्नमिति। अत्र प्राग्वद्विप्रपन्नशब्दार्थो बोध्यः।।

प्रमाणदृष्टत्वादिति।

ननु प्रमाणदृष्टत्वं नाम प्रमाणविषयत्वं तच्च शुक्तिरूप्यादौ व्यभिचारि। तस्यापि व्यवसायद्वाराऽनुव्यवसायविषयत्वात्। साक्षात्प्रमाविषयत्वविवक्षायामपि तदन्यवृत्तिः। शुक्तिरूप्यादेरपि बाधकज्ञानं प्रति निषेध्यत्वेन साक्षाद्विषयत्वादिति चेत्। मैवम्। अनिषेध्यत्वेन प्रमां प्रति साक्षाद्विषयत्वस्य प्रमाणदृष्टत्वपदेन विवक्षितत्वात्।।

तात्त्विकेति। तत्त्वावेदकेत्यर्थः। यथाश्रुते परमते प्रमाणमात्रस्यातात्त्विकत्वाद्विकल्पायोग इति बोध्यम्।

आद्यपक्षमभ्युपेत्य सिद्धान्तयति।। मैवमिति।

तत्रोक्तदोषं निरस्यति।। प्रत्यक्षादीति। नन्वतत्त्वावेदकत्वे मानाभावमात्रेण न तत्त्वावेदकत्वसिद्धिः।

मानाधीनत्वान्मेयसिद्धेरित्यत आह।। प्रत्यक्षादिकमिति।

अप्रयोजकतां निरस्यति।। अन्यथेति। प्रामाण्ये सत्यपि तत्त्वावेदकत्वानङ्गीकारे प्रामाण्यमेव न स्यात्। तस्य तत्त्वावेदनरूपत्वात्। तथा च व्याघात इत्यर्थः। नन्वस्तु प्रत्यक्षादेस्तत्त्वावेदकत्वं तावताऽपि नासिद्धिपरिहारः।

विश्वस्य तादृशप्रमाणविषयत्वे मानाभावादित्यत आह।। प्रपञ्च इति।।

सम्प्रतिपन्नेति। शुक्तिरूप्यादिवारणाय भ्रान्तिपदार्थेतरेति। परेण पक्षेऽपि भ्रान्तत्वाङ्गीकारादन्यतरासिद्धिव्यावृत्त्यै सम्प्रतिपन्नेति। न चासिद्धिवारकविशेषणवैय्यर्थ्यम्। व्याप्तिग्रहौपयिकतया व्यभिचारवारकस्येव पक्षधर्मताग्रहौपयिकतयाऽसिद्धिनिवारकस्यापि सार्थक्याङ्गीकारे बाधकाभावात्। अत्यन्तासत्यनैकान्तिकत्ववारणाय विशेषणम्। न च तदप्यसदादिपदवाच्यमिति वाच्यम्। यौगिकशब्दानामवयवसङ्गत्यतिरेकेण पृथक् सङ्गत्यनपेक्षतयाऽवाच्यस्याप्यसतोऽसत्पदेन बोधनसम्भवात्। उक्तं चैवमेव न्यायामृते ख्यातिबाधान्यथाऽनुपपत्तिभङ्गे।।

आत्मत्वमिति। विमतं सत्यमित्यनुमाने प्रपञ्चस्तत्त्वावेदकप्रमाणदृष्ट इत्यनुमाने चोपाधिप्रतिपादनपरत्वादस्य ग्रन्थस्यात्र निवेशोऽतो न पूर्वोत्तरैकवाक्यताभङ्ग इति बोध्यमे।

किमिहात्मत्वं सद्रूपत्वाबाध्यत्वात्मपदलक्ष्यत्वान्यतमत्वं विवक्षितं जातिज्ञानत्वज्ञानाधारत्व स्वप्रकाशत्वात्मपदवाच्यत्वान्यतमत्वं वा। आद्य आह।। अबाध्यत्वादेरिति।।

सम्भवादिति। साधनसम्भवादित्यर्थः। उक्तहेतुनेति शेषः। तथा चोपाधेः साधानव्यापकत्वमिति भावः।

अन्त्ये आह।। अन्यथेति। तथा च जात्यादिनिरूप्यस्यात्मत्वस्यात्मन्यपि त्वद्रीत्याऽभावात्साध्यव्यापकतेति भावः।

विमतं सत्यं प्रमाणदृष्टत्वादित्यनुमानस्य दृष्टन्ते साधनवैकल्यं परिहरति।। वृत्तिव्याप्यताया इति।।

प्रमाणाविषयस्यापीति। प्रामाणिकत्वमेव सत्यत्वं चेद्ब्रह्मणि सत्यत्वं त्वन्मते न स्यात्त्वया प्रामाणिकत्वानभ्युपगमादित्यर्थः।

अन्यथेति। प्रामाणिकत्वातिरिक्तसत्यत्वाभावे प्रमाणप्रवृत्तेः पूर्वं ब्रह्मप्रपञ्चयोः शशविषाणाद्यविशेषापत्त्या प्रमामविषयत्वं न स्यात्। प्रमाणविषयत्वे सत्यत्वस्य प्रयोजकत्वात्। अन्यथा शशविषाणादावपि प्रमाणविषयत्वापातादिति भावः। अन्ये तु विप्रतिपन्नं सत्यमित्यनुमानेऽप्रयोजकत्वं परिहरति।। अन्यथेति। तथा च हेतुच्छित्तिरूपबाधकान्नाप्रयोजकतेति भाव इत्यप्याहु-।।

तथाऽपीति। वृत्तिव्याप्यताया इत्यनेन ग्रन्थेन परिहृतमपि साधनवैकल्यं विशेषविवक्षया पुनः शङ्कितमिति बोध्यम्। यद्यद्ब्रह्म वृत्तिव्याप्यमिति मते साधनवैकल्यं शङ्क्यत इति बोध्यम्। असाधारणस्य दूषणत्वाभावपक्ष इति। एकत्रानुकूलतर्कावतारे साधकतासम्भवेन तस्य न दोषत्वमिति पक्ष इत्यर्थः।

ननु तर्कावतारे तस्यादोषत्वेऽपि तदनवतारे दोषत्वमेव हेतुः किं साध्यवद्व्यावृत्त्या साध्याभावस्य साधक उत सर्वसाध्याभाववद्व्यावृत्त्या साध्यस्येति संशयाधायकत्वेन नानुमितिप्रतिबन्धकत्वमित्यतस्यस्य दोषत्वमङ्गीकृत्याह।। ब्रह्मणश्चेति।।

कारकतेति। कर्मकारकतेत्यर्थः।।

एवं सिद्धिरिति। स्वेनैव सिद्धिरित्यर्थः।

।। दत्तोत्तरत्वादिति। स्वकर्मकप्रकाशरूपत्वस्यात्मन्यपि तत्त्वाभावादित्यत्रेति शेषः।।

अर्थक्रियाकारित्वाच्चेति। सप्रकारकज्ञानाबाध्यार्थक्रियाकारित्वादित्यर्थः। तेन सत्यार्थक्रियाग्रहणे परं प्रति पक्षे सपक्षे चासिद्धिः। असत्यार्थक्रियाग्रहणे ऐन्द्रजालिकादौ व्यभिचार इति शङ्कानवकाशः।।

स्वाप्नरम्भासम्भोगादाविति। आदिपदेन घटोत्कचादिभिः शक्तिविशेषात्सृष्टमर्थक्रियाकारिगजादिकं ग्राह्यम्।।

रज्जुभुजङ्गादाविति। अत्रादिपदेन सवितृसुषिरादिकं ग्राह्यम्।।

तज्ज्ञानस्यैवेति। सत्यप्यर्थे तदज्ञानेन भयाद्यभावादिति भावः।

।। द्वितीय इति। विशिष्टस्य ज्ञातत्वे विशेषणस्य ज्ञातत्ववद्विशिष्टत्वस्य हेतुत्वे विशेषणस्यापि हेतुत्वं प्राप्तमित्यर्थः।

अर्थावच्छिन्नं ज्ञानं भयादिजनकमित्यन्त्यपक्षाङ्गीकारेऽकपि न सर्पस्य भयादिजनकत्वप्रसङ्ग इति भावेन परिहरति।। नेति।।

रज्जरेवेति। अधिष्ठानभूताया इति शेषः। सर्पज्ञानं प्रति तस्या एव विषयत्वेन विषयावच्छिन्नस्यैवार्थक्रियाकारित्वाद्व्यभिचाराभाव इत्यर्थः।

किञ्च सर्पावच्छिन्नज्ञानस्य हेतुत्वाङ्गीकारेऽपि न क्षतिः। घटावच्छिन्नस्य घटप्रागभावस्य घटं प्रति हेतुत्वेऽपि घटस्य तदभाववत्सर्पावच्छिन्नस्य हेतुत्वेऽपि सर्पस्य भयाद्यहेतुत्वात्। कुरूणां क्षेत्रे वसतीत्यत्र कुरूणामिव तटस्थेन भयाद्यहेतुत्वोपपत्तेरित्याह।। सर्पाजन्यत्वाच्चेति। भयकम्पादेरिति शेषः।

ज्ञानमात्रमेव भयकम्पादिजनकमित्याद्यपक्षाङ्गीकारेऽपि न दोष इत्याशयेनाह।। सर्पाजन्यत्वाच्चेति। भयकम्पादेर्ज्ञानमात्रजन्यत्वेनावच्छेदकीभूत सर्पाजन्यत्वान्नार्थक्रियाकारित्वस्य तत्र व्यभिचार इत्यर्थः।

ननु कथं ज्ञानमात्रं भयादिजनकमतिप्रसङ्गदिति चेन्न। विषयावच्छेदकमनपेक्ष्य स्वत एव सर्पज्ञानस्य सर्पज्ञानाद्व्यावृत्तेः। तथा हि। ज्ञानस्य स्वकारणादुत्पत्तौ स्वकार्यकरणे च विषयो नापेक्षितः। अभावस्य प्रतियोगित्वमुपलक्षणम्। अतीतादिज्ञाने तथा दर्शनात्। न हि तत्रार्थोऽस्ति। उपलक्षणेनान्यो व्यावर्तक उपस्थाप्यः। काकेन संस्थानविशेष इवेति स्वतो विशेषसिद्धिः। एवञ्च यथा प्रतियोगिज्ञानमनन्तर्भाव्यैव घटस्याभावोऽभावान्तराद्विलक्षणस्तथा सर्पज्ञानमपि विषयमनन्तर्भाव्यैवासर्पज्ञानाद्विलक्षणम्। तस्माद्रज्जौ सर्पज्ञानस्य भ्रमत्वेनाधिकजन्यत्वेऽपि सर्पज्ञानत्वेन तद्धेतुजन्यत्वात्स्वत एव सर्पज्ञानाद्वैलक्षण्यमिति नोक्तातिप्रसङ्ग इति सङ्क्षेपः।

दृष्टान्ते साधनवैकल्यं शङ्कते।। आत्मनीति।

यद्यपि पूर्वानुमानवदत्राप्य साधारणदूषणत्वाभावपक्षेऽसद्दृष्टान्तेन व्यतिरेकित्वोपपत्तेरिति सुवचं तथाऽपि वस्तुस्थितिमनुरुध्यैव परिहारान्तरमाह।। नेति। ऐन्द्रजालिकसृष्टिवन्मायिकं किन्न स्यादित्यत उक्तं श्रुतिशतेति। स हि सर्वस्य कर्तेत्यादिश्रुतिशतेत्यर्थः।

ननु श्रुत्युक्तः कर्ता मायाशब्दित ईश्वरः। न च तस्यैव दृष्टान्तत्वम्। विमतिविषयत्वेन तस्य पक्षत्वादित्याशह्क्य निराकरोति।। सोऽपीति। श्रुतोऽपीत्यर्थः।।

महायानिकेति। जगत्कारणत्वेन श्रुयमाणस्याप्यात्मनो मिथ्यात्वे आत्ममिथ्यात्ववादिषु बौद्धेषु पक्षपातः स्यात्। बौद्धमतप्रवेशापत्तिरिति यावत्।

ननु विशिष्टात्मन्यस्य शुद्धात्मनो मयाङ्गीकारान्न बौद्धपक्षपात इति शङ्कते।। तदिति।।

एतद्विशेषमवत्तयेति। विशिष्टात्मातिरिक्तत्वरूपविशेषणविशिष्टतयेत्यर्थः।। पक्षनिक्षेपादिति। तथा च बौद्धमतप्रवेशापत्तिर्दुर्वारेति भावः।

ननु विशिष्टस्य मिथ्यात्वेऽपि विशेष्यं ब्रह्म सत्यमेव। तत्सत्यमिति श्रुतेः। न चैवं विशिष्टस्य मिथ्यात्वोक्तिविरोधस्तुदुक्तेः सविशेषणे हीति न्यायेन विशेषणमिथ्यात्वेनाप्युपपत्तेः। एवञ्च नोक्तदोष इत्यरुचेराह।। किञ्चेति।।

आत्मांशस्येति। विशेष्यांशस्येत्यर्थः।।

कथं न स्यादिति।। विशिष्टान्वयिनो विशेष्यान्वयनियमादिति भावः। न च स्वर्गी ध्वस्य इत्यादौ विशिष्टान्वयिनो विशेष्यानन्वयाद्व्यभिचारः। सविशेषणे हीति न्यायेन विशेषणमात्रान्वयित्वाङ्गीकारेऽपि तत्र विशिष्टान्वयानङ्गीकारात्।।

व्यावहारिकत्वं चेति। व्यवहारविषयत्वमित्यर्थः। तत आगत इति सूत्रे आगतग्रहणस्योपलक्षणत्वात्। तदुक्तम्। शेषानन्तेन तत आगत इत्यादेर्लाक्षणिकत्वादिति।

ननु शुक्तितरजतादेरभिज्ञादिव्यवहारसत्त्वाद्व्यभिचार इत्यत आह।। अभिज्ञेति। अभिवदनमभिलापः। आदिपदेन प्रवृत्तिग्रहणम्।।

शुक्तिकामात्रेति। तथा च न व्यभिचार इति भावः।।

छ ।। मिथ्यात्वानुमानस्यानुमानविरोधः।। छ ।।

सप्तदशभङ्गः

स्वपक्षे पक्षादिप्रविभागानन्तरमुपाधेः प्रतिपक्षोन्नायकतया दोषत्वात्प्रतिपक्षोन्नयने पुनरनुमानविरोध इत्यभिप्रेत्यानुमान विरोधोक्त्यनन्तरमुपाधिमाह।। दोषगम्यत्वमिति। दोषप्रयुक्तभानत्वमित्यर्थः। अयं चोपाधिः। स श्यामोमित्रातनयत्वादित्यत्र शाकपाकजत्ववत्सन्दिग्धोपाधिः साधनाव्यापकतायाः सन्दिग्धत्वादिति बोध्यम्।

ननु कथं सन्दिग्धोपाधेर्दोषत्वम्। तद्व्यतिरेकस्य सन्दिग्धत्वेन सन्देहापत्त्या प्रतिपक्षासम्भवादिति चेन्मैवम्। पाक्षिकसिद्ध्यादिनाऽपि प्रतिपक्षफलस्य सन्देहस्य सिद्धेः। न च सन्देहाङ्गत्वे समबलत्वाभावः। सन्देहानङ्गत्वस्यैव समबलशब्दार्थत्वेन प्रकृतेति समबलत्वोपपत्तेः। स्पष्टं चैतत्तर्कताण्डवे। तत्रैवानुसन्धेयः।

ननु दृश्यत्वादिना दोषगम्यत्वस्य पक्षे साधनादुपाधिः साधनव्यापक इत्याशङ्क्य निराचष्टे।। न चेति।।

अत्रापि दोषप्रसक्तेरिति। दोषगम्यत्वस्य साधने मिथ्यात्वाख्योपाधिप्रसक्तेरित्यर्थः। न च युगपदुभयं साध्यम्। अर्थान्तरत्वात्। यदाह गङ्गेशः। उभयसाधनेऽर्थान्तरता। एकमात्रे हि विवादो न तूभयत्रेति।। छ ।। मिथ्यात्वानुमानस्य सोपाधिकत्वसमर्थनम् ।। छ ।।

अष्टादशभङ्गः

विमतं मिथ्येत्यत्र मिथ्यापदेनानिर्वचनीयत्वस्याविद्यातत्कार्ययोरन्यतरत्वस्य वा विवक्षायां दृष्टन्ते साध्यवैकल्यमित्याह।। अनिर्वचनीयत्वेति। साध्यवैकल्यपरिहारं शङ्कते।। नन्विति।।

सदसद्रूपत्वासम्भवादिति। कारणस्य सत्त्वेऽसत्त्वे वला शुक्तिरूप्यादेरपि तथात्वं स्यात्। कार्यस्य कारणस्वभावत्वात्। न चेष्टापत्तिः। ख्यातिबाधयोरनुपपत्तेरिति भावः। उपलक्षणं चैतत्। तस्य कारणस्य सादित्वासम्भवाच्च। अन्यथा तस्यापि कारणस्य कारणान्तरकल्पनाप्रसङ्गेनानवस्थाप्रसङ्गादित्यपि ग्राह्यम्।

एवं सत्यनादित्वे सति सदसद्विलक्षणं यत्कारणं तदज्ञानमेव यदनादि स्वयं मिथ्या मिथ्योपादनं तदज्ञानमिति विवरणोक्तेः। ततश्च तज्जन्यत्वेऽविद्याकार्यत्वमेव पर्यवसन्नमित्याह।। अविद्याकार्यमिति। अनिर्वचनीयं चेत्यपि ग्राह्यम्। अनिर्वचनीयाविद्याकार्यस्यानिर्वचनीयत्वावश्यम्भावात्। कार्यस्य कारणस्वभावत्वात्। एवञ्च पक्षद्वये न साधनवैकल्यमिति भावः।।

व्याप्त्यभावादिति। त्वद्रीत्या जीवब्रह्मण्येव मद्रीत्या परब्रह्मणि चानैकान्त्यादिति भावः।।

असिद्धत्वादिति। रूप्यमुत्पन्नमिति प्रतीत्यभावाद्रूप्यस्योत्पन्नत्वे सकर्तृकत्वापाताच्चेति भावः ।। छ ।।इति मिथ्यात्वानुमानस्य दृष्टान्ते साध्यवैकल्यम् ।। छ ।।

एकोनविशंतितमभङ्गः

प्रतिकूलतर्कपराहताश्च दृश्यत्वादय इत्याह।। किञ्चेति।। अङ्गीकार्यं प्रसज्येतेति। भ्रान्तेः सदृशं सत्यं चाधिष्ठानं प्रधानं च विनाऽयोगादिति भावः।

तर्कस्यानिष्टत्वमाह।। न चेति।। पिण्याकेति। तैले निष्पन्नेऽवशिष्यमाणपिण्डीभूतद्रव्यं पिण्याकः। पिण्याक इत्यभिधानात्।। खारीतैलेति। खारीपरिमिततैलेत्यर्थः।

पलद्वयं तुप्रसृतिर्द्विगुणः कुडवो भवेत्। चतुर्भिः कुडवैः प्रस्थः प्रस्थाश्चत्वार आढकः। चतुर्भिस्चाढकैर्द्रोणः खारी तेषां तु विंशतिः।। इति वाक्यानुसारेण खारीशब्दार्थोऽवगन्तव्यः।

तर्कस्य विपर्यये पर्यवसानमाह।। ततो नेदमिति।

ननु तर्कस्य प्रमाणानुग्राहकत्वेन स्वानुग्राह्यप्रमाणद्वारेणैव कस्यचिदर्थस्य साधकत्वं बाधकत्वं वा स्यान्न स्वत इति मन्वानं प्रति तदनुग्राह्यमनुमानं वक्तुमाह।। किञ्चेति। एवमग्रेऽपि नन्वधिष्ठानप्रधानशून्यत्वेनाकल्पितत्वसाधने व्यर्थविशेषणासिद्धिरित्यतः प्रयोगमाह।। तथा चेति।

व्यतिरेकव्यभिचारं शङ्कते।। नन्विति।

ननु कथं भ्रान्तिकल्पिता इति प्रतिज्ञा। अप्रामाण्यस्य परतस्त्वेन विषयान्यथात्वस्य बाधकैकाधीनत्वादित्यतः सत्यत्वे बाधकं वक्तुं विकल्पयति।। सत्यत्वे हीति। प्रागूर्ध्वमित्यतः पूर्वं स्वप्नावस्थान इति पूरणीयम्। न हि विद्यमाना अप्युपलब्धिसाधनेषु चक्षुरादिष्वनुपरतेषु नोपलभ्यन्ते। उपलभ्यन्ते चोपरतेष्विति सम्भवतीति भावः।

ननु विद्यद्बुद्बुदादिवत्तदैवोत्पाद विनाशदर्शनादसम्भवित्वमसिद्धमित्यस्वरसादाह।। किञ्चैवमिति। एवं सत्यत्वे उत्पत्त्यनुपपत्तिमुक्त्वा ज्ञप्त्यनुपपत्तिमप्याह।।

अपि चेति। अन्तर्देहान्तर्बहिर्देहाद्बहिः।

ननु देहाद्बहिरेव स्वाप्नार्थान् पश्यति। न चोक्तदोषः। यथा पुरुषविशेषाणामेव पिशाचदेहादिप्रतीतिर्न तु तत्पार्श्वस्थानां तथा स्वप्नावस्थावतामेव तादृशार्थप्रतीतिर्न तु तत्पार्श्वस्थानामित्युपपत्तेरित्यरुचेराह । केन चेति।

एवं स्वाप्नार्थानां सत्यत्वे बाधकान्युक्त्वा तेषां भ्रान्तिकल्पितत्वे बाधकं चाह।। किञ्चेति।

एवं साध्याभावमुपपाद्य निरधिष्ठानहेतुत्वमुपपादयति।। न चात्र किञ्चिदिति।। प्रतीतिरस्तीति। तस्माद्या भ्रान्तिकल्पितास्ताः साधिष्ठना इति व्यतिरेकव्याप्तिर्न सम्भवतीति वाक्यशेषः।।

न विरोध इति। व्यभिचारदोषो नेत्यर्थः।

अस्म्भवित्वशङ्कानिरासार्थमुक्तं विद्युदादिवदिति। तर्हि निमित्तोपालपब्धिः स्यादित्यत आह।। निमित्तादिकमिति। तथा च तस्याप्यततीन्द्रियत्वादनुपलबिधिरिति भावः।

नन्वतीन्द्रियोपादानकत्वे द्व्यणुकवदतीन्द्रियत्वं स्यादित्यत आह।। अतीन्द्रियेति। एतेन स्वाप्नार्थानामुद्भूतरूपादिमत्त्वं च समाहितम्। त्र्यणुकवदेवोपपत्तेः। वासनाया अपि मनोवृत्तित्वेन द्रव्यतया द्व्ययुकवदनुद्भूतरूपवत्त्वात्।।

अत एवेति। वासनाकार्यत्वादेवेत्यर्थः। तत्रापि चेत्यादेरुत्तरमन्तरिति। केन चेत्यादेरुत्तरं मनसेति। न च तस्य बहिःस्वातन्त्र्यादित्युक्तदोषः। वासनोपादानकस्वाप्नपदार्थानामान्तरत्वेन बाह्यत्वाभावात्। एतेन मधुरादिदर्शनं च समाहितमिति बोध्यम्।

उo-वादावलीविवरणम्।। अधिष्ठानत्वासम्भवादिति। अधिष्ठानत्वात्तस्य तन्त्रस्य वा सामान्यतो ज्ञातत्वे सत्यज्ञातविशेषत्वस्यात्मन्यभावात्। आत्मनो निःसामान्यत्वान्निर्विशेषत्वाच्चेति भावः।

ननु सामान्यज्ञानं सद्विषयज्ञानं च तत्र न तन्त्रं, गौरवात्। किन्तु स्वरूपज्ञानं विशेषज्ञानं च, लाघवात्। तच्च स्वप्रकाशे निर्विशेषे चात्मनोऽस्तीत्यपरितोषादाह।। नात्मेति।

अविषयत्वादिति। जगदारोपाविषयत्वादित्यर्थः।

विपक्षे बाधकमाह।। विरुद्धाकारेति।। न तु हेत्वसिद्धिः। सन् घट इति स्फुरति घट इति चात्मनोऽपि जगदारोपविषयत्वात्। तदविरुद्धत्वेन प्रतीयमानत्वाच्च। न च चाक्षुषादिज्ञाने रूपादिहीनाऽऽत्मप्रतीतिः कथमिति वाच्यम्। स्वप्रकाशत्वस्य सदर्थभूतस्य घटाधिष्ठानचैतन्यस्य स्वत एव भानाभ्युपगमादित्यनुशयेनाह।।

किञ्च यदीति। प्राग्विरोधप्रतीतिरुक्तेदानीं तु भेदप्रतीतिमात्रमिति भेदो द्रष्टव्यः।।

भिन्नत्वेन न दृश्ययेतेति। न चेष्टापत्तिः। आत्मानात्मनोरात्मत्वानात्मत्वयोर्भेदप्रतीतेः स्फुटत्वात्। उक्तं हि त्वयैव।

तत्तेदन्ते स्वतान्यत्वे त्वत्तामत्ते परस्परम्। प्रतिद्वन्द्वितया लोके प्रसिद्धे नास्ति संशयः ।। इति ।

न च स्वतान्यत्वयोर्भेदग्रहेऽप्यात्मनो न ग्रह इति वाच्यम्। स्वयमेवात्मेति पर्यायाविति स्वेनैवोक्तत्वादित्याशयः। तर्कस्य व्याप्तिमुक्त्वा विपर्यपर्यवसानमाह।। दृश्यते चेति।

।। अन्यत्र प्रपञ्चस्य सत्तामिति। एतच्चान्यथारव्यातिवादिमतमाश्रित्योक्तम्। स्वमते त्वन्यत्र विद्यमान प्रपञ्चसदृशत्वमारोप्यस्य प्रपञ्चलस्याङ्गीक्रियते न वेति विकल्पार्थो द्रष्टव्यः। आरोप्यस्यासत्त्वेऽपि तत्र प्रधानसादृश्यं वैज्ञानिकसम्बन्धेनैवास्ति न वस्तुत इति न काऽप्यनुपपत्तिरिति सम्प्रदायः।

शङ्कते।। नास्माभिरिति।। अनिर्वचनीयरूप इति। अनेन न चोक्तस्येत्युक्तदोषनिरास इति बोध्यम्।।

किमात्मनोऽन्य इति। नञस्तदन्यत्वतद्विरुद्धत्वतद भावार्थतयाऽनश्वोऽधर्मोऽपापमित्यादौ प्रसिद्धत्वादिति भावः।।

सत्यतापातादिति। अन्यत्र सत्यस्यैव तदन्यस्य तद्विरुद्धस्य वा रूप्यादेः शुक्त्यादावरोपदर्शनात्। अन्यथा शशशृङ्गादेरपि क्वचिदारोपः स्यादिति भावः। इदं च तार्किकमतावष्टम्भेन। स्वमते त्वन्यत्र विद्यमानं यत्तत्सदृशस्यैव तदन्यस्य तद्विरुद्धस्य वा रूप्यादेः शुक्त्यादावारोपदर्शनादिति भावः।

एवञ्च प्रपञ्चो न भ्रान्तिकल्पितो निरधिष्ठानत्वान्निष्प्रधानत्वाच्चेति प्रयोगेऽप्याद्यहेतोर्व्यभिचारमसिद्धिं च परिहृत्य द्वितीयहेतोरसिद्धिमुद्धर्तुमाक्षिपति।। नन्विति।।

अध्यस्तत्वादिति। अध्यस्तस्यापि प्रधानत्वे मैत्राध्यस्तरूपस्यापि चैत्रभ्रमे प्रधानत्वापातात्। न च स्वेनाध्यस्तस्य स्वीयभ्रमे प्रधानत्वमिति वाच्यम्। भ्रामात्पूर्वं स्वस्य प्रधानाध्यासनियमाभावात्।

किञ्च कल्पाद्यभ्रमायोगः। तत्पूर्वं प्रधानाध्यासाभावात्। कल्पान्तरीयप्रधानाध्यासस्य च व्यवहितपूर्ववृत्तित्वाभावेनैतत्कल्पीयभ्रमजनकत्वायोगादिति भावः।।

छ ।। मिथ्यात्वहेतूनां प्रतिकूलतर्कपराहतिः ।। छ ।।

विंशतिततमभङ्गः

अनुमानविरोधमुपसंहरन्नानन्दबोधोक्तहेतुत्रयं न मिथ्यात्वसाधकमिति निगमयति।। एवमिति।। छ ।। दृश्यत्वादिहेतुत्रयभङ्गः।। छ ।।

एकविंशतितमभङ्गः

।। अनुकूलतर्कहीनाश्च मिथ्यात्वहेतव इत्याह।। किञ्चेति।

अनुकूलतर्कं शङ्कते।। सत्यत्व इति।। न तावत्स्वत इति। आत्मवदिति शेषः। तथा चात्मवत्स्वतः प्रकाशत इति पक्षो नेत्यर्थः।।

जडत्वादिति। त्वन्मते मामहं जानामीति प्रत्यक्षेण वा सुप्तोत्थितस्यैतावन्तं कालं सुखमहमस्वाप्स्यमिति परामर्शान्यथाऽनुपपत्त्या वा चेतनस्यैव स्वप्रकाशत्वं न तु जडस्येत्यर्थः।।

नापि परत इति। स्वाभिन्नज्ञानेन प्रकाशत इत्यपि नेत्यर्थः।

कुत इत्याशङ्क्य ज्ञानं किं ज्ञेयसम्बद्धं प्रकाशकमसम्बद्धं वेति विकल्पं मनसि कृत्वा नाद्य इत्याह।। प्रकाशान्तरेणेति। स्वभिन्नज्ञानेनेत्यर्थः। आत्मगुणस्य ज्ञानस्य ज्ञेयेन सह संयोगसमवाययोरयोगात्। अन्यस्य च सम्बन्धस्याभावाद्विषयविषयिभावस्य च द्विष्ठत्वेनासम्बन्धत्वादिति भावः।

नान्त्य इत्याह।। असम्बद्धस्येति।। अतिप्रसङ्गादिति। दीपस्यापि घटाद्यसम्बद्धस्यैव प्रकाशकत्वप्रसङ्गादित्यर्थः।

ननु मिथ्यात्वेऽपि कथं प्रकाशः। उक्तदोषप्रसङ्गादित्यत आह।। असत्वे त्विति। मिथ्यात्व इत्यर्थः।

ननु प्रपञ्चस्य प्रकाशारोपितत्वे आरोपाधिष्ठानत्वेन ज्ञानस्य पारमार्थिकत्वं स्यादिति सदद्वैतभङ्ग इत्यत उक्तं चिदिति। तथा च विज्ञानमानन्दं ब्रह्मेति श्रुत्या ज्ञानब्रह्मणोरैक्यावगमान्न ब्रह्मैव परमार्थसदित्यस्य भङ्ग इति भावः।

ननु वेदान्तमते कथं वियदादिज्ञानानां ब्रह्मज्ञानात्मकत्वं येन ब्रह्मरूपप्रकाशारोपितत्वं वियदादिप्रपञ्चस्य स्यादिति चेत्। उच्यते। तन्मते सर्वत्र वृत्तिप्रतिबिम्बितचैतन्यमेव ज्ञानमित्युच्यते। न केवलमन्तःकरणपरिणामरूपं जडम्। तस्याज्ञाननिवर्तकत्वाद्यभावेन ज्ञानशब्दवाच्यत्वात्। तथा च ज्ञानशब्दवाच्यान्तर्गतं विशेष्यं विशेषणांशत्यागेन सर्वत्रानुस्यूतं ब्रह्मरूपमेवेति काऽत्र कथन्ता। उक्तं च सङ्क्षेपशारीरटीकायाम्। सर्वेष्वर्थेषु यत्स्फुरणमवभासते तत्तदर्थविशेषितबुद्धिवृत्तिविशिष्टं यज्ज्ञानशब्दवाच्यं भवति तदेव तत्तदर्थाकारबुद्धिवृत्तिविशेषणांशापोहेनानुगम्यमानं प्रकाशमात्रस्वभावज्ञानशब्दस्य लक्ष्यं भवतीति।। कथं प्रकाशः स्यादिति। कथं प्रकाशरूपः स्यादित्यर्थः।।

अनभ्युपगमादिति। तथा च तदभावापादने इष्टापत्तिरिति भावः।

ननु प्रपञ्चस्य चैतन्यरूपज्ञातृविषयत्वाभावे कथमपरोक्षव्यवहारः।

अपरोक्षैकरसचैतन्यासम्बन्धादित्यत आह।। वृत्तीति। तथा च यथा त्वन्मतेऽतीन्द्रियेषु वृत्तिमात्रेण व्यवहारस्तथैन्द्रियकेष्वप्यपरोक्षवृत्त्यैवापरोक्षव्यवहारोपपत्तौ चैतन्यसम्बन्धस्वीकारेऽनर्थक इति भावः। अस्तु वा चैतन्यविषयत्वं प्रपञ्चस्य। न च सम्बन्धाभावे कथं तद्विषयत्वमिति वाच्यम्। स्वाभाविकसम्बन्धेन चैतन्यस्यापिविषयत्वोपपत्तेरित्याह।। चैतन्यस्यापीति।

यद्वा ननु वृत्त्यविषये सुखादौ कथं व्यवहारः स्यादित्यत आह।। चैतन्यस्यापीति।

नन्वेवं चैतन्यस्य विषयत्वाङ्गीकारेऽसङ्गश्रुतिविरोध इत्यत आह।। असङ्गश्रुतिस्त्विति। असङ्गो ह्ययं पुरुष इति श्रुतिरित्यर्थः। स यत्तत्र यत्किञ्चित्पश्यत्यनन्वागतस्तेन भवतीति पूर्ववाक्ये हिरण्मयः पुरुष इति प्रकृत ईश्वरः स्वप्नाद्यवस्थासु जीवं प्रति यत्पुण्यादिकं दर्शयति तेनानन्वागतो भवतीत्युक्तत्वात्।

यथाऽऽकाशस्थितो नित्यं वायुः सर्वत्रगो महान्। तथा सर्वाणि भूतानि मत्स्थानीत्युपधारय।।

इति सर्वसम्बन्धोक्तेश्चेति भावः।

प्रकाशशब्देन वृत्तिर्विवक्षितेति पक्षं दूषयति।। न द्वितीय इति।।

करणसामर्थ्येनेति। स्वज्ञानजनककरणसन्निकृष्टत्वेनेत्यर्थः। तथा च यज्ज्ञानं यत्सन्निकृष्टकरणजन्यं स तस्य विषय इति जन्यज्ञाने नियमाद्धटादेश्च स्वज्ञानकरणेन्द्रियादिसम्बन्धसद्भावाद्विषयतोपपत्तिरिति भावः।

असत्त्वे त्वित्यादिपूर्वपक्षांशं दूषयति।। किञ्चाध्यस्तत्वेनेति। दृगध्यस्तत्वेन प्रकाश इत्यर्थः।

अधिष्ठानभूता दृक् जीवरूपा वा ब्रह्मरूपा वेति विकल्पं मनसि कृत्वा आद्ये आह।। जीव इति। अधिष्ठानस्य जीवस्यानावृततयाऽधिष्ठानप्रकाशरूपस्याध्यस्तज्ञानहेतोः सत्त्वादिति भावः। न च तस्यावृतत्वपक्षे कथं प्रकाशापादनमिति वाच्यम्। तत्र ब्रह्मपक्षोक्तदूषणसम्भवात्।

अन्त्यं प्रत्याह।। ब्रह्मणीति। तस्यावृतत्वादिति भावः। बहुजीवेति। अधिष्ठानीभूतजीवानामनावृतत्वादिति भावः।

ननु करणसामर्थ्येनापि कथं विषयविषयिभावः प्रकाशान्तरेण सम्बन्धाभावादित्युक्तदोषापरिहारादिति शङ्कते।। तथाऽपीति। सत्यत्वपक्षेकरणसामर्थ्येनापि प्रकाशत्वं न युज्यते। प्रकाशिप्रकाशयोः सम्बन्धस्यानुक्तत्वादित्यर्थः। एवञ्च मिथ्याहेतुत्वमात्रेऽप्रयोजकत्वमुक्तम्। अतस्तदुद्धाराय सर्वसाधारणं बाधकं शङ्कनीयम्। कथं दृश्यत्वहेतूच्छित्तिः शङ्क्यत इति चोद्यानवकाशः।।

संयोगासम्भव इति। गुणगुणिनोः संयोगानुपपत्तौ समवाय इव तन्तुद्वयस्यापि समवायासम्भवे च संयोग इव दृग्दृश्ययोः संयोगसमवायानुपपत्तौ विषयताख्यः सम्बन्धः कल्प्यत इत्यर्थः। न च तस्याद्विष्ठत्वात्कथं सम्बन्धत्वमिति वाच्यम्। अभावभूतलयोर्विशेषणविशेष्यभावस्याद्विष्ठत्वेऽपि विशिष्टधीनिर्वाहकत्वेन सम्बन्धत्ववदत्राप्युपपत्तेरित्याशयात्।

।। तदनिरूपणमिति। विषयत्वानिरूपणमित्यर्थः।

कुत इत्यत आह।। ज्ञानजन्येति। य इत्युपस्कर्तव्यम्।।

तत्तत्प्रतीतियोग्यत्वमिति। तत्तत्प्रतीतिर्हानादिबुद्धिः। ज्ञानजन्येति पूरणीयम्। तथा च ज्ञानजन्यहानादिबुद्धिगोचरत्वमित्यर्थः। यद्वा तत्तत्प्रतीतिकर्मत्वमित्यर्थः।।

नास्तीति। न सम्भवतीत्यर्थः। तथा हि। ज्ञानजन्यफलाधारत्वं विषयत्वमित्याद्यपक्षे फलानां तावज्ज्ञातताऽनङ्गीकारात्। अतीतादाव-सम्भवाच्च। नापि हानादिः। गगनादौ तदयोगात्। कलधौतमलादेरपि तज्ज्ञानविषयत्वापाताच्च। नाप्यभिज्ञाऽभिलपने। तयोर्ज्ञेयानिष्ठत्वात्। नापि ज्ञाजन्यहानादिबुद्धिगोचरत्वं विषयत्वमिति द्वितीयः पक्षः। हानादिबुद्धीनां तदजन्यत्वात्। गोचरताया एवाद्याप्यनिरूपणाच्च। नापि प्रतीतिकर्मत्वमिति तृतीयः। ईश्वरादिज्ञानस्यातीतादिज्ञानस्य च कर्मकारकाजन्यत्वादिति भावः। प्रतिनियतमेवास्त्विति। ज्ञानविषय इत्यभियुक्तप्रयोगे विषयलक्षणमिति शेषः। तथा च यथा मन्त्रस्य मन्त्र इत्यभियुक्तप्रयोग एव लक्षणम् तथा ज्ञानविषयस्यापि ज्ञानविषय इत्यभियुक्तप्रयोग एव लक्षणम्। अतो न तदनिरूपणमित्यर्थः। न च विषयत्वज्ञाने सति तत्तद्वटितो ज्ञानविषय इत्यभियुक्तप्रयोगः। तादृशप्रयोगे च तत्प्रयोगरूपविषयत्वज्ञानमित्यन्योन्याश्रय इति वाच्यम्। सम्प्रयोगविशेषं यद्विषयत्वमपेक्षते तद्विषयत्वं सम्प्रयोगो नापेक्षते। किन्तु तदतिरिक्तमिति नान्योन्याश्रयादित्याशयात्।

अथवा ज्ञानजन्यफलाधारत्वं विषयत्वम्। न चोक्तदोषः। फलशब्देनाभिलपनग्रहणादिति भावेनाह।। व्यवहारोऽपीति। अभिलापो वेत्यर्थः। न च व्यवहारस्य ज्ञेयनिष्ठत्वमित्युक्तदोषः। आत्मनिष्ठस्यापि ज्ञानस्य परमते सम्बन्धविशेषणज्ञेयनिष्ठत्ववदत्राप्युपपत्तेरिति भावः।।

तस्मादिति। असिद्ध्यादिदोषगणादित्यर्थः।। छ ।। मिथ्यात्वहेतूनामप्रयोजकत्वम्।। छ ।।

द्वाविंशतितमभङ्गः

प्रतिकूलतर्कपराहताश्च दृश्यत्वादय इत्याह।। किञ्चेति।। अङ्गीकार्यं प्रसज्येतेति। भ्रान्तेः सदृशं सत्यं चाधिष्ठानं प्रधानं च विनाऽयोगादिति भावः।

तर्कस्यानिष्टत्वमाह।। न चेति।।

पिण्याकेति। तैले निष्पन्नेऽवशिष्यमाणपिण्डीभूतद्रव्यं पिण्याकः। पिण्याक इत्यभिधानात्।। खारीतैलेति। खारीपरिमिततैलेत्यर्थः।

पलद्वयं तुप्रसृतिर्द्विगुणः कुडवो भवेत्। चतुर्भिः कुडवैः प्रस्थः प्रस्थाश्चत्वार आढकः। चतुर्भिस्चाढकैर्द्रोणः खारी तेषां तु विंशतिः।।

इति वाक्यानुसारेण खारीशब्दार्थोऽवगन्तव्यः। तर्कस्य विपर्यये पर्यवसानमाह।। ततो नेदमिति।

ननु तर्कस्य प्रमाणानुग्राहकत्वेन स्वानुग्राह्यप्रमाणद्वारेणैव कस्यचिदर्थस्य साधकत्वं बाधकत्वं वा स्यान्न स्वत इति मन्वानं प्रति तदनुग्राह्यमनुमानं वक्तुमाह।। किञ्चेति।

एवमग्रेऽपि नन्वधिष्ठानप्रधानशून्यत्वेनाकल्पितत्वसाधने व्यर्थविशेषणासिद्धिरित्यतः प्रयोगमाह।। तथा चेति।

व्यतिरेकव्यभिचारं शङ्कते।। नन्विति।

ननु कथं भ्रान्तिकल्पिता इति प्रतिज्ञा। अप्रामाण्यस्य परतस्त्वेन विषयान्यथात्वस्य बाधकैकाधीनत्वादित्यतः सत्यत्वे बाधकं वक्तुं विकल्पयति।। सत्यत्वे हीति। प्रागूर्ध्वमित्यतः पूर्वं स्वप्नावस्थान इति पूरणीयम्। न हि विद्यमाना अप्युपलब्धिसाधनेषु चक्षुरादिष्वनुपरतेषु नोपलभ्यन्ते। उपलभ्यन्ते चोपरतेष्विति सम्भवतीति भावः।

ननु विद्यद्बुद्बुदादिवत्तदैवोत्पाद विनाशदर्शनादसम्भवित्वमसिद्धमित्यस्वरसादाह।। किञ्चैवमिति।

एवं सत्यत्वे उत्पत्त्यनुपपत्तिमुक्त्वा ज्ञप्त्यनुपपत्तिमप्याह।। अपि चेति। अन्तर्देहान्तर्बहिर्देहाद्बहिः।

ननु देहाद्बहिरेव स्वाप्नार्थान् पश्यति। न चोक्तदोषः। यथा पुरुषविशेषाणामेव पिशाचदेहादिप्रतीतिर्न तु तत्पार्श्वस्थानां तथा स्वप्नावस्थावतामेव तादृशार्थप्रतीतिर्न तु तत्पार्श्वस्थानामित्युपपत्तेरित्यरुचेराह । केन चेति।

एवं स्वाप्नार्थानां सत्यत्वे बाधकान्युक्त्वा तेषां भ्रान्तिकल्पितत्वे बाधकं चाह।। किञ्चेति।

एवं साध्याभावमुपपाद्य निरधिष्ठानहेतुत्वमुपपादयति।। न चात्र किञ्चिदिति।।

प्रतीतिरस्तीति। तस्माद्या भ्रान्तिकल्पितास्ताः साधिष्ठना इति व्यतिरेकव्याप्तिर्न सम्भवतीति वाक्यशेषः।।

न विरोध इति। व्यभिचारदोषो नेत्यर्थः।

अस्म्भवित्वशङ्कानिरासार्थमुक्तं विद्युदादिवदिति। तर्हि निमित्तोपालपब्धिः स्यादित्यत आह।। निमित्तादिकमिति। तथा च तस्याप्यततीन्द्रियत्वादनुपलबिधिरिति भावः।

नन्वतीन्द्रियोपादानकत्वे द्व्यणुकवदतीन्द्रियत्वं स्यादित्यत आह।। अतीन्द्रियेति।

एतेन स्वाप्नार्थानामुद्भूतरूपादिमत्त्वं च समाहितम्। त्र्यणुकवदेवोपपत्तेः। वासनाया अपि मनोवृत्तित्वेन द्रव्यतया द्व्ययुकवदनुद्भूतरूपवत्त्वात्।।

अत एवेति। वासनाकार्यत्वादेवेत्यर्थः। तत्रापि चेत्यादेरुत्तरमन्तरिति। केन चेत्यादेरुत्तरं मनसेति। न च तस्य बहिःस्वातन्त्र्यादित्युक्तदोषः। वासनोपादानकस्वाप्नपदार्थानामान्तरत्वेन बाह्यत्वाभावात्। एतेन मधुरादिदर्शनं च समाहितमिति बोध्यम्।

।। अधिष्ठानत्वासम्भवादिति। अधिष्ठानत्वात्तस्य तन्त्रस्य वा सामान्यतो ज्ञातत्वे सत्यज्ञातविशेषत्वस्यात्मन्यभावात्। आत्मनो निःसामान्यत्वान्निर्विशेषत्वाच्चेति भावः।

ननु सामान्यज्ञानं सद्विषयज्ञानं च तत्र न तन्त्रं, गौरवात्। किन्तु स्वरूपज्ञानं विशेषज्ञानं च, लाघवात्। तच्च स्वप्रकाशे निर्विशेषे चात्मनोऽस्तीत्यपरितोषादाह।। नात्मेति। अविषयत्वादिति। जगदारोपाविषयत्वादित्यर्थः।

विपक्षे बाधकमाह।। विरुद्धाकारेति।। न तु हेत्वसिद्धिः। सन् घट इति स्फुरति घट इति चात्मनोऽपि जगदारोपविषयत्वात्। तदविरुद्धत्वेन प्रतीयमानत्वाच्च। न च चाक्षुषादिज्ञाने रूपादिहीनाऽऽत्मप्रतीतिः कथमिति वाच्यम्। स्वप्रकाशत्वस्य सदर्थभूतस्य घटाधिष्ठानचैतन्यस्य स्वत एव भानाभ्युपगमादित्यनुशयेनाह।।

किञ्च यदीति। प्राग्विरोधप्रतीतिरुक्तेदानीं तु भेदप्रतीतिमात्रमिति भेदो द्रष्टव्यः।।

भिन्नत्वेन न दृश्ययेतेति। न चेष्टापत्तिः। आत्मानात्मनोरात्मत्वानात्मत्वयोर्भेदप्रतीतेः स्फुटत्वात्। उक्तं हि त्वयैव।

तत्तेदन्ते स्वतान्यत्वे त्वत्तामत्ते परस्परम्। प्रतिद्वन्द्वितया लोके प्रसिद्धे नास्ति संशयः ।। इति । न च स्वतान्यत्वयोर्भेदग्रहेऽप्यात्मनो न ग्रह इति वाच्यम्। स्वयमेवात्मेति पर्यायाविति स्वेनैवोक्तत्वादित्याशयः। तर्कस्य व्याप्तिमुक्त्वा विपर्यपर्यवसानमाह।। दृश्यते चेति।

।। अन्यत्र प्रपञ्चस्य सत्तामिति। एतच्चान्यथारव्यातिवादिमतमाश्रित्योक्तम्। स्वमते त्वन्यत्र विद्यमान प्रपञ्चसदृशत्वमारोप्यस्य प्रपञ्चलस्याङ्गीक्रियते न वेति विकल्पार्थो द्रष्टव्यः। आरोप्यस्यासत्त्वेऽपि तत्र प्रधानसादृश्यं वैज्ञानिकसम्बन्धेनैवास्ति न वस्तुत इति न काऽप्यनुपपत्तिरिति सम्प्रदायः।

शङ्कते।। नास्माभिरिति।। अनिर्वचनीयरूप इति। अनेन न चोक्तस्येत्युक्तदोषनिरास इति बोध्यम्।।

किमात्मनोऽन्य इति। नञस्तदन्यत्वतद्विरुद्धत्वतद भावार्थतयाऽनश्वोऽधर्मोऽपापमित्यादौ प्रसिद्धत्वादिति भावः।।

सत्यतापातादिति। अन्यत्र सत्यस्यैव तदन्यस्य तद्विरुद्धस्य वा रूप्यादेः शुक्त्यादावरोपदर्शनात्। अन्यथा शशशृङ्गादेरपि क्वचिदारोपः स्यादिति भावः। इदं च तार्किकमतावष्टम्भेन। स्वमते त्वन्यत्र विद्यमानं यत्तत्सदृशस्यैव तदन्यस्य तद्विरुद्धस्य वा रूप्यादेः शुक्त्यादावारोपदर्शनादिति भावः।

एवञ्च प्रपञ्चो न भ्रान्तिकल्पितो निरधिष्ठानत्वान्निष्प्रधानत्वाच्चेति प्रयोगेऽप्याद्यहेतोर्व्यभिचारमसिद्धिं च परिहृत्य द्वितीयहेतोरसिद्धिमुद्धर्तुमाक्षिपति।। नन्विति।। अध्यस्तत्वादिति। अध्यस्तस्यापि प्रधानत्वे मैत्राध्यस्तरूपस्यापि चैत्रभ्रमे प्रधानत्वापातात्। न च स्वेनाध्यस्तस्य स्वीयभ्रमे प्रधानत्वमिति वाच्यम्। भ्रामात्पूर्वं स्वस्य प्रधानाध्यासनियमाभावात्।

किञ्च कल्पाद्यभ्रमायोगः। तत्पूर्वं प्रधानाध्यासाभावात्। कल्पान्तरीयप्रधानाध्यासस्य च व्यवहितपूर्ववृत्तित्वाभावेनैतत्कल्पीयभ्रमजनकत्वायोगादिति भावः।।

छ ।। मिथ्यात्वहेतूनां प्रतिकूलतर्कपराहतिः ।। छ ।।

त्रयोविंशतितमभङ्गः

-अनुमानविरोधमुपसंहरन्नानन्दबोधोक्तहेतुत्रयं न मिथ्यात्वसाधकमिति निगमयति।। एवमिति।। छ ।। दृश्यत्वादिहेतुत्रयभङ्गः।। छ ।।

चतुर्विंशतितमभङ्गः

अयं पट एतत्तन्तुनिष्ठात्यन्ताभावप्रतियोगी अवयवित्वात्पटत्वाच्च पटान्तरवदिति तत्त्वप्रदीपोक्तमनुमानं दूषयति।। अस्य पटस्येत्यादिना।।

निष्प्रतियोगिकत्वेनेति। असत्प्रतियोगिकत्वेनेत्यर्थः। यदि पटस्यात्यन्ताभावप्रतियोगित्वं स्यात्तर्ह्यत्यन्ताभावप्रतियोगित्वस्यैवासत्त्वरूपत्वाच्छशविषाणवत्पटस्याप्यसत्त्वापातावर्थक्रियाकारित्वं न स्यात्। अस्ति चैतत्। ततोऽत्यन्ताभावप्रतियोगित्वं बाधितमिति भावः।।

अकार्यत्वस्येति। एतत्तन्तुकार्यत्वरूपविशिष्टाभावस्य विशेष्याभावप्रयुक्तत्वेऽकार्यत्वस्य लाभो विशेषाणाभावप्रयुक्त्तत्वे चान्यकार्यत्वस्येति बोध्यम्।।

आकाशादिष्विति। तत्रावयवित्वेन मिथ्यात्वसाधने हेतोरसिद्धिप्रसङ्गादिति भावः।।

छ ।। अंशित्वानुमानस्य बाधः ।। छ ।।

पञ्चविंशतितमभङ्गः

नन्वेतत्तन्तुषु नास्तीति साध्यते। न च सिद्धसाधनम्। कार्यकारणयोरभेदेऽपि भेदस्यापि सत्त्वेनाधाराधेयभावोपपत्तेरित्यरुचेराह।। किञ्चेति।

अत्रैतत्तन्तुष्वापाद्यते साध्यते।। संसर्गनिषेध इति। संयोगसमवायान्यतरसम्बन्धेनात्यन्ताभावप्रतियोगित्वं साध्यत इत्यर्थः।

आद्येऽप्यसत्त्वमापाद्यत इत्यनेन स्वरूपेणात्यन्ताभावप्रतियोगित्वं वा साध्यत इत्युकं भवति। न च तद्युक्तम्। जगदसद्विलक्षणस्वरूपेण प्रतीतिकाले सदिति सिद्धान्तविरोधादित्याह।। त्वद्दर्शनेति।

नन्वसत्वमापाद्यत इत्यनेन स्वरूपेणात्यन्ताभावप्रतियोगित्वं साध्यत इत्यर्थो न विवक्षितः। किन्तु पारमार्थिकत्वाकारेणात्यन्ताभावप्रतियोगित्वं साध्यतेऽतो नोक्तदोष इति शङ्कते।। सत्त्वमात्रमिति।।

तद्‌ध्रौव्यादिति। असत्त्वध्रौव्यादित्यर्थः। नृशृङ्गादावपि सत्त्वाभावादन्यस्य सत्त्वस्याभावादिति भावः।

सत्त्वाकारेण निषेधप्रतियोगित्वं साध्यमिति पक्षमभ्युपेत्यापि दोषमाह।। सत्वनिषेधे चेति। किञ्चेति चार्थः। किञ्चासत्त्वाकारेण निषेधप्रतियोगित्वे साध्ये एतत्तन्तुनिष्ठपदवैय्यर्थ्यमिति फक्किकार्थः।

नन्वयं पटः पारमार्थिकत्वाकारेणात्यन्ताभावप्रतियोगीत्युक्ते सिद्धसाधनम्। एतत्पटे सत्त्वाकारेण कपालादिनिष्ठात्यन्ताभावप्रतियोगित्वस्य सिद्धत्वात्। न ह्येतत्पट कपालादौ पारमार्थिकत्वाकारेणास्ति। एवञ्च सिद्धसाधनवारणायैतत्तन्तुनिष्ठपदं सार्थकमित्याशङ्क्य निराकरोति।। न चेति। सिद्धसाधनं हि पररीत्या। न च मन्मते एतत्पटात्यन्ताभावः सिद्धो येन तत्स्यादित्याह।। एतत्पटात्यन्ताभावस्येति। अत्यन्ताभावस्य अप्रामाणिकप्रतियोगिकत्वादिति भावः।

नन्विह भूतले घटो नास्तीति प्रामाणिकस्यैव घटस्यात्यन्तभावप्रतियोगित्वप्रतीतेः कथमेतदिति चेत्। उच्यते। इह भूतले घटो नास्तीति धियो हि तत्सम्बन्धाभावो विषयो न तु घटाभावः। इह भूतले घटो नास्तीत्यत्र संयोगो निषिध्यत इत्युदयनोक्तेः। इह भूतले घटो नास्तीति बुद्धेस्तत्सम्बन्धविषयत्वेन नास्तीति बुद्धेरपि तदभावविषयत्वाच्च। न च तत्रोभ्यप्रतीतिवदत्राप्युभयाभावः प्रतीयतामिति वाच्यम्। निषेधप्रतियोगित्वस्य स्वाश्रयसत्ताऽसहनस्वभावत्वेन तत्काले विद्यमानघटवृत्तित्वायोगात्। न च तादृशस्वभाव एव कुत इति वाच्यम्। घटसत्तादशायां तस्मिन्प्रागभावप्रध्वंसाप्रतियोगित्वप्रदर्शनात्। अविद्यमान एव घटे तद्दर्शनाच्च। प्रतियोगित्वस्य रूपादिवद्धर्मिसत्तानपेक्षत्वात्। न चान्योन्याभाव प्रतियोगित्वस्याप्युक्तस्वभावप्रसङ्गः। अन्योन्याभावस्यानिषेधरूपत्वात्। प्रतिषेधप्रतियोगित्वस्यैवोक्तस्वभावकल्पनात्। प्रागभावध्वंसप्रतियोगित्वमेव स्वाश्रयसत्ताविरोधि न त्वत्यन्ताभावप्रतियोगित्वमिति वाच्यम्। नियामकाभावात्। अत्यन्ताभावप्रतियोगिनां शशविषाणादीनामपि सत्त्वापत्तेश्च।

किञ्चेह भूतले घटो नास्तीति बुद्धेर्घटाभावविषयकत्वेन तावदयं घटप्रागभावो ध्वंसो वा तयोः प्रतियोग्यसमानकालीनत्वादस्य च तदभावात्। नाप्यत्यन्ताभावः। तदाचित्तत्र घटस्य सत्त्वात्। स्यादेतत्। यदि चैतत्कालवच्छेदेनात्यन्ताभावातिरिक्तः प्रागभावादिर्न सिध्येत्। संसर्गस्य तु भूतत्वे ध्वंसः। भावित्वे प्रागभावः। कदाऽप्यभावेऽत्यन्ताभाव इति न काऽप्यनुपपत्तिः। न च घटवत्तत्संसर्गस्याप्यन्यत्र सत्त्वेन न प्रतियोगित्वमिति वाच्यम्। एतद्भूतलैतद्धटसंसर्गस्य निषेधकाले कुत्राप्यसत्त्वादिति सङ्क्षेपः।।

एतेनेति। प्रामाणिकप्रतियोगिकात्यन्ताभावस्यास्माकमसिद्धत्वेनेत्यर्थः।

नन्वेतत्तन्तुषु यदि पटान्तरस्यात्यन्ताभावो न स्यात्तर्ह्यत्र पटः स्यात्। न चेष्टापत्तिः। एकस्मिन्पटे सति पटान्तरस्यायोगात्। मूर्तानां समानदेशताविरोधादिति शङ्कते।। नन्विति। एतत्तन्तुष्विति शेषः। पटः किन्न स्यादिति कोऽर्थः। किमेतत्तन्तुषु समवायेन पटः स्यादिति किं वा संयोगेनेति विकल्पपूर्वकं सिद्धान्तयति।। न व्याप्तिसिद्धिरिति। यत्र यदत्यन्ताभावो नास्ति तत्र तत्समवाय इति व्याप्तिर्न सम्भवति। मन्मतेऽश्वे गोत्वात्यन्ताभावेऽपि गोत्वसमावायस्याभावात्। मतान्तरेऽपि पटाभावे आत्माश्रयापत्त्या पटाभावाभावेऽपि पटसमवायस्याभावादित्यर्थः।।

सिद्धसाधनमिति। पटान्तरस्यापि संयोगेनैतत्तन्तुष्ववस्थानसम्भवादिष्टापत्तेरित्यर्थः। न च मूर्तानां समानदेशताविरोधः। उपादानोपादेययोरभेदेन तदभावादित्याशयात्।

यद्यपीदं दूषणं प्राचीनपक्षेऽपि समानं तथाऽपि वस्तुस्थितिकथनाय तत्र व्याप्त्यभाव एवोक्त इति बोध्यम्। संसर्गनिषेधो वा क्रियत इति पक्षं दूषयति।। नाप्युत्तर इति।।

सिद्धत्वादिति। संसर्गनिषेधः क्रियत इत्यस्य हि संयोगसमवायान्तरसम्बन्धेनैतत्तन्तुनिष्ठात्यन्ताभावाप्रतियोगित्वं साध्यत इत्यर्थो विवक्षितः। एवञ्च सिद्धसाधनम्। कार्यकारणयोरभेदेन तन्तुपटयोः संयोगसमवायाभावस्य सिद्धतयोक्तसाध्यस्यापि सिद्धत्वादित्यर्थः।

प्राग्दूषितमप्येतत्तन्तुकार्यत्वाभावपक्षं दोषान्तरविवक्षया शङ्कते।। अथेति। तन्त्वन्तराजन्यत्वेन निश्चितस्यैव तन्त्वजन्यत्वे साध्ये सर्वथाऽजन्यत्वापत्त्या परमाणुवदवयवित्वरूपमंशित्वमपि न स्यादित्यर्थः।

नन्वतात्त्विकमेवांशित्वं हेतुरतो नासिद्धिरिति गूढाभिसन्धिः शङ्कते।। न तत्त्वत इति।

आशयं समुद्धाट्य दूषयति।। अतात्त्विकेति।

एवं साध्यनिर्वचनेन प्रतिज्ञांशं दूषयित्वा बाधेनापि दूषयति।। एतत्तन्तुष्विति। इदं च न्यायमतेन। स्वमते एवंविधप्रत्यक्षाभावादित्यूचुः। सर्वतन्तुभिः पटस्यात्यन्ताभेदेऽप्यैकैकतन्तुभिदाभेदादित्येवं प्रत्यक्षमुक्तमित्याहुः ।। छ ।।

।। अत्रापीति। इह तन्तुषु पट इति प्रत्यक्षबाधेऽपीत्यर्थः।।

अनुमानेति। अयं पट इत्यनुमानेत्यर्थः।

तत्किं सम्प्रतिपन्नप्रामाण्यकमपि प्रत्यक्षमनुमानबाध्यमित्युच्यते किंवा सम्मतप्रामाण्यकप्रत्यक्षं बाधकं तदन्यद्बाध्यमिति विकल्प्याद्य आह।। तथा सतीति। यदि सम्मतप्रामाण्यकप्रत्यक्षमप्यनुमानबाध्यं तर्हि दहनशैत्यानुमानमपि तदौष्ण्यप्रत्यक्षबाधकं स्यादिति कालात्ययापदिष्टोच्छेदप्रसङ्ग इत्यर्थः।

द्वितीयं शङ्कते।। उभयवादीति। इह तन्तुषु पट इति प्रत्यक्षस्यानुमानबाध्यत्वेषऽपि न वन्हावौष्ण्यप्रत्यक्षस्य तच्छैत्यानुमानबाध्यत्वम्। वन्ह्यौष्ण्यप्रत्यक्षप्रमाणस्योभयवादिसम्प्रतिपन्नत्वात्। इह तन्तुषु पट इति तत्प्रत्यक्षप्रामाण्यस्य च तदभावात्। मया तदनङ्गीकारात्। अतो न कालात्ययापदिष्टोच्छेद इत्यर्थः।।

अनुमानविरोध इति। अयं पट इत्युक्तानुमानविरोध इत्यर्थः। यदि बाध्यत्वाभिमतानुमानविरोधादिह तन्तुषु पट इति प्रत्यक्षप्रामाण्यानभ्युपगमस्तदा वन्ह्यौष्ण्यप्रत्यक्षस्यापि तच्छैत्यानुमानविरोधात्प्रामाण्यं नाङ्गीक्रियेत। ततश्च प्रागुक्तकालात्ययापदिष्टोच्छेदप्रसङ्गो दुर्वार इत्याह।। सममिति। कैमुत्यन्यायेनापि नाक्षस्यानुमानबाध्यत्वमित्याह।। न चेति।

ननु नभोनैल्यप्रतितेर्भ्रमत्वमनुमानाज्ज्ञायतेऽतः कथमक्षस्यानुमानबाध्यत्वे दृष्टन्ताभाव इत्यत आह।। नभ इति।।

आगमादीति। अत्र यद्वक्तव्यं तत्सर्वं प्रपञ्चितमधस्तात्।।

महत्त्वादिति। परममहत्त्वादित्यर्थः। तेन न घटादौ व्यभिचारः।।

अगन्धेति। रूपादिचतुष्टयान्यतमाभावादित्यर्थः। यद्वा नैल्याभावरूपसाध्याभावाभिप्रायेणेदम्।

।। आगमविरोध इति। शब्दमात्रमभूत्तस्मान्नभ इत्यादिभागवताद्यागमविरोध इत्यर्थः।।

आगमसिद्धमेवेति। यदग्रे रोहितं रूपमित्याद्यागमसिद्धमित्यर्थः।

अयं पट इत्यनुमानस्य कालात्ययापदिष्टत्वमुपसंहरति।। तस्मादिति। अत्रापि अंशित्वानुमानेऽपि ।। छ ।। अंशित्वानुमाननिरासः।। छ ।।