mandabodhini-Nakha | Sarvamoola Grantha — Acharya Srimadanandatirtha

मन्दबोधिनी

change script to    english देवनागरी ಕನ್ನಡ தமிழ் తెలుగు

।। श्रीवेदव्यासाय नमः ।।

लक्ष्मीनारायणं देवं व्यासमध्वजयादिकान् ।।

गुरून् मूलादिपरमान् वन्दे विद्यागुरूंश्च मे ।। १ ।।

छलारिनरसिंहार्यशिष्यः शेषाभिधो बुधः । नरसिंहनखस्तोत्रपञ्चिकां कुरुतेञ्जसा।। २ ।।

अत्र किल कथां कथयन्ति । कदाचित्त्रिविक्रमपण्तिाचार्यवर्यः श्रीमध्वाचार्यैः सह बदरिकाश्रमं प्रति जगाम । तत्र देवालयकवाटं पिधाय नरनारायणं श्रीमध्वाचार्ये पूजयति सति, इदानी श्रीमध्वाचार्याः किं कुर्वन्ति इति जिज्ञासायां कवाटविवरेण निरीक्षमाणः सन् जाम्बवान् श्रीकृष्णरूपे रामाकारमिव श्रीमध्वरूपे हनुमदाकारं दृष्ट्वा तदा तेषां वायुत्वं विश्वस्य मूलरूपस्य वायोस्तदवताराणां स्तुतिं प्रणिनाय । तस्या लोके ख्यात्यर्थं श्रीमध्वाचार्याणां प्रदर्शयित्वा वायुस्तुतिपुनश्चरणकारिणां तत्तत्काम्यफल प्रदत्वरूपवरं प्रार्थयामास ।। ततः श्रीमध्वाचार्याः सर्वपण्तिप्रवरेण त्रिविक्रमपण्तिाचार्येण शिष्यभावेन प्रदर्शितवायुस्तुतिरूपग्रन्थं दृष्ट्वा प्रसन्नाः सन्तः एकैकश्लोकस्यैकैकाभीष्ट प्रदत्वरूपं वरं दत्वा विष्णुस्तुतिं विना केवलमात्मस्तुतिमसहमानाः सर्वानिष्टनिवर्तकश्रीनृसिंह नखस्तुतिप्रतिपादकश्लोकद्वयं विरचय्य मङ्गलाचरणरूपत्वेन तदादौ निबन्धनं कुरु सम्पुटाकारेण आदावन्ते च पठतां फलं भविष्यतीत्युक्त्वा श्लोकद्वयं ददुरिति ।। तत्रायमाद्यश्लोकः ।। पान्त्वस्मानिति ।। हे प्रतत स्तम्भादिसर्वत्र व्याप्त । अथवा प्रकर्षेण तत देशतः कालतः गुणतश्च व्याप्त । ‘‘देशतः कालतश्चैव गुणतश्च त्रिधा ततिः । सा समस्ता हरेरेव न ह्यन्ये पूर्णसद्गुणाः’’ इत्युक्तेः । हे श्रीमत्कण्ठीरवास्य । श्रीः लक्ष्मीः कान्तिर्वा अस्यास्तीति श्रीमान् । ‘‘श्रीः पद्मकान्तिसम्पदो’’रित्यभिधानात् । कण्ठीरवः सिंहः तस्य आस्यमिव आस्यं मुखं यस्य सः कण्ठीरवास्यः । ‘‘कण्ठीरवो गजरिपुः हरीन्द्रः श्वेतपिङ्गः’’ इत्यभिधानम् । श्रीमांश्चासौ कण्ठीरवास्यश्चेति श्रीमत्कण्ठीरवास्यः । तस्य सम्बुद्धिः श्रीमत्कण्ठीरवास्य हे लक्ष्मीनरसिंह । तवेति शेषः । सुनखराः शोभननखाः । ‘‘नखोऽस्त्रीनखरो द्वयो’’रित्यमरः । अस्मान् । एते च अहं च वयं, तानस्मानित्यर्थः ।। ‘‘मदादिभिः समासोक्तौ यत्परं तदवशिष्यत’’ इति वचनात् । एतच्छब्देनात्र बुद्धिस्थो योग्य एव जनो ग्राह्योऽतो न कश्चिद्दोषः । अथवा सप्तमीशौण्ैरिति वचनात् आदिबहुवचनमाद्यर्थे । तथा च मदादिकान् सर्वान् सज्जनानित्यर्थः ।। यद्वा अस्मदोर्द्वयोश्चेति एकत्वेनापि बहुवचनविधानान्मामित्यर्थः ।। पान्तु ।। रक्षन्तु । अस्मद्वैरिनिरसनद्वारेणास्मन्मनोरथं कुर्वन्त्विति भावः । पा रक्षण इति धातोः प्रार्थने लोट् । पातु-पातात् पातां पान्तु इति रूपाणि । यद्वा श्रीमत्कण्ठीरवास्यप्रततसुनखरा इत्यन्तमेकं पदम् । अस्मिन् पक्षे श्रीमत्कण्ठीरवास्यस्य लक्ष्मीनरसिंहस्य प्रतताः विस्तृताः सुनखराः अस्मान् पान्त्विति सम्बन्धः । कथम्भूताः सुनखराः ? ।। पुरुहूतवैरिबलवन्मातङ्गमाद्यद्घटाकुम्भोच्चाद्रिरिपाटनाधिकपटुप्रत्येकवज्रायिताः ।। पुरुहूतः इन्द्रः । ‘‘पुरुहूतः पुरन्दर’’इत्यमरः । बलं स्थौल्यं शक्तिर्वा येषामस्तीति बलवन्तः । ‘‘बलं सैन्यं बलं स्थौल्यं बलं शक्तिर्बला सुर’’ इति यादवः । बलवन्तश्च ते मातङ्गाः च गजाश्च बलवन्मातङ्गाः मत्तगजा इति यावत् । पुरुहूतवैरिण एव बलवन्मातङ्गाः पुरुहूतवैरिबलवन्मातङ्गाः । तेषां माद्यन्त्यश्च ताः मदोदकं स्त्रवन्त्यः घटाश्च समूहाः पङ्क्त्यो वा तथोक्ताः । यद्यपि ‘‘घटा तु करिणां व्यूहे पङ्क्तौ तेषां तथैव चे’’त्यभिधानेन घटाशब्दः करिसमूहादिवाचक एव, न केवलं समूहवाचकः । तथापि विशिष्टवाचकानां शब्दानां पृथग्विशेषणवाचकपदसन्निधाने विशेष्यमात्रपरत्वमिति न्यायात्, प्रकृते च मातङ्गेति विशेषणपदसन्निधाने विशेष्यमात्रपरत्वमिति न्यायात्, प्रकृते च मातङ्गेति विशेषणपदसन्निधानात् केवलं समूहवाचक एव न करिसमूहादिवाचकः । अत एव ‘‘बृंहितं करिगर्जित’’मित्याद्यभिधानेन बृंहितादिशब्दानां करिगर्जनादिवाचक- त्वेऽपि ‘‘करिणां गुरुबृंहितानि चे’’ -त्याद्यभियुक्तप्रयोगाः सङ्गच्छन्ते । माद्यद्घटानां कुम्भाः शिरः पम्रूिपकुम्भस्थलानि । त एव उच्चाद्रयः उन्नताः पर्वताः तेषां विपाटने विदारणे । अधिकं यथा भवति तथा पटवः अत्यन्तसमर्था इत्यर्थ । ते च ते प्रत्येकवज्रायिताश्च । वज्रवदाचरन्तीति ते वज्रायिताः । प्रत्येकं वज्रायिताः प्रत्येकवज्रायिताः पृथक् पृथक् वज्रसदृशा इत्यर्थः । अधिकपटुप्रत्येकवज्रायिता इति विशेषणद्वयेन, सिंहस्य सर्वे नखा मिलित्वा एकैकगजविदारणे समर्थाः, श्रीनरसिंहस्य एकैकोऽपि नखो युगपदनेकदैत्यगजसंहरणे समर्थ इति महावैलक्षण्यं द्योतयति । अथवा विशेषणद्वयेन मिलितानां सर्वनखानां सर्वदैत्यविदारणे शक्तिरस्तीति किमु वक्तव्यमिति कैमुत्यं न्यायं सूचयति । यथा सिंहनखानां मातङ्गकुम्भविदारणे शक्तिः तथा दैत्यसमूहशिरोरूपकुम्भविदारणे नरसिंहनखानां शक्तिरस्तीति सूचनाय कुम्भपदोपादानम् । यथा इन्द्रवज्रस्य पर्वतविदारणे शक्तिः तथा नृसिंहनखानां दैत्यसमूहशिरोलक्षणकुम्भाख्य- पर्वतविदारणे शक्तिरस्तीति ज्ञापयितुमुच्चाद्रीति पदं स्वीकृतमिति ज्ञेयम् । इन्द्रवत् नखातिरिक्तपृथग्वज्राकाङ्क्षा नास्तीति सूचनाय वज्रायिता इति विशेषणम् । कण्ठीरवास्येति विशेषोक्त्या विशेषविधिः शेषनिषेधं गमयतीति न्यायेन आस्यातिरिक्तावयवजातस्य पुरुषाकारत्वं गम्यते । तथा च कण्ठीरवास्येत्यनेन पुरुषान्तरे स्थितायाः मृगान्तरे च स्थितायाः शक्तेः हरौ अवस्थानं सूचयति । पुनः कथम्भूता सुनखराः ।। नाकिवृन्दैः । नाकः स्वर्गो एषामस्तीति नाकिनो देवाः तेषां वृन्दै समूहैः कर्तृभिः कर्तरि तृतीया । दारितारातिदूरप्रध्वस्तध्वान्तशान्तप्रविततमनसेति करणे तृतीया । दारिताः विदारिताः (विक्षरिताः) नाशं प्रापिताः । अरातयः कामादिशत्रवः यस्य तत् दारिताराति । दूरे प्रध्वस्तं निरस्तं ध्वान्तं अज्ञानलक्षणं अन्धकारो यस्य तत् दूरप्रध्वस्तध्वान्तम् । अत एव शान्तं भ गवन्निष्ठोपेतम् । अथवा शान्तप्रविततं शान्ते सुखरूपे प्रे विष्णौ विततं विशेषेण व्याप्तं च । ‘‘अकयप्रविसम्भूमसखहा विष्णुवाचका’’ इत्यभिधानात् । दारिताराति च तत् दूरप्रध्वस्तध्वान्तं च तत् शान्तं च तत् प्रविततं च तत् मनश्चेति विग्रहः । अथवा दारिताः हस्ताभ्यां पाटिताः अरातयो हिरण्यकशिपुप्रभृतयो येनासौ दारितारातिः श्रीनृसिंहः तेन तत्प्रसादेनेत्यर्थः । दूरं यथा भवति तथा प्रध्वस्तं ध्वान्तं अज्ञानोपलक्षितकामादिशत्रुजातं यस्य तत् । अत एव शान्तं विषयेषु नष्टवीर्यं अत एव प्रविततम् । प्रोपसर्गः प्रकृष्टत्ववाचकः । विशब्दो विष्णुवाचकः । ‘‘विः पाक्षिपरमात्मनो’’रित्यमरः । तथा च प्रविः प्रकृष्टो विष्णुः सर्वोत्तमो हरिरित्यर्थः । तस्मिन् ततं गतं तत्रैवासक्तमित्यर्थः । एवम्भूतेन मनसा ।। भाविताः ।। ध्याताः । नाकिवृन्दैर्भाविता इत्यनेन किमु ऋष्यादिभिरिति कैमुत्यं सूचितम् । लक्ष्मीनरसिंहस्य नखध्यानेनैव सर्वाभीष्टप्राप्तिः किमु सर्वावयवध्यानेनेति कैमुत्यसूचनार्थं नखानां स्तुतिः कृतेति विद्वद्भिर्बोध्यम् ।। १ ।।(२)

ननु सतीष्वन्यासु देवतासु अस्यैव प्रार्थने को हेतुरित्यतः लक्ष्मीनरसिंहं विना अन्यः सर्वोत्तमो नास्तीति भावेन लक्ष्मीनरसिंहं स्तौति । लक्ष्मीकान्तेति । पश्यामीत्युत्तमपुरुषप्रयोगबलात् अहमिति कर्ता लभ्यते । हे लक्ष्मीकान्त लक्ष्म्याः कान्तः पतिः तत्सम्बुद्धिः । लक्ष्म्याः कान्त मनोहरेति वा । ‘‘कान्तं च कमनं कम्रं कमनीयं मनोहर’’मिति धनञ्जयः । हे लक्ष्मीनरसिंह । अहम् । समन्ततः ।। सर्वदेशकालेषु । सर्ववेदेषु शास्त्रेषु च ।। ते ।। तव । समं वस्तु ।। विकलयन् ।। विचारयन् । कल कामधेनाविति धातोः । ईशितुः ।। सर्वोत्तमस्य ।। ते ।। समं ।। सर्वोत्तमत्वेन समं वस्तु ।। नैव पश्यामि ।। नैवावलोकयामि । दृशिर् प्रेक्षण इत्यस्माद्धातोर्लट् । एवशब्देन ब्रह्मादीनां परमात्मना समत्वे प्रमाणाभावं सूचयति । तथा चोक्तम् ‘‘नास्ति नारायणसमं न भूतं न भविष्यति’’ इति । लक्ष्मीसमाभावेऽपि तस्यास्सकाशात्तवोत्तमत्ववत् त्वत्सकाशादपि कस्यचिदुत्तमत्वं किं न स्यादिति तत्राह ।। उत्तमवस्त्विति ।। ते सकाशादुत्तमवस्तु । उत्तमं च तत् वस्तु च सर्वोत्तमं वस्त्वन्तरम् ।। दूरतरतः अत्यन्तदूरे ।। अपास्तम् ।। निरस्तम् । सर्वथा नास्तीत्यर्थः सप्तम्यन्तात्तसिः । ‘‘न तत्समश्चाभ्यधिकश्च दृश्यते’’ ‘‘न त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्य’’ इत्यादौ अन्यसर्वोत्तमत्व निषेधपूर्वकं तवैव सर्वोहमत्वस्य प्रतिपादनादिति भावः । यदा समं वस्तु नास्ति तदा उत्तमं वस्तु नास्तीति किमु वक्तव्यमिति कैमुत्यं सूचयितुं उत्तमवस्तु दूरतरतोऽपास्तमित्युक्तम् ।। ननु छान्दोग्योपनिषदि पृथिव्यादीनां बहूनामुत्तमत्वप्रतिपादानात्कथमुत्तमवस्तु दूरतरतोपास्तमित्युच्यते । तद्विरोधादित्यतस्तत्रापि पृथिव्यादिनां क्रमेणोत्तमत्वं प्रतिपाद्य भगवत एव सर्वोत्तमत्वस्य कथितत्वान्न विरोध इत्याशयेनाह ।। रसो योऽष्टमे इति ।। अष्टमो रस इति प्रतीकग्रहणेन ‘‘परमः पराध्योऽष्टमी रस’’ इति छान्दोग्योपनिषद्भाष्यानुसारेणात्र व्याख्यानं कर्तव्यमिति ध्वनयति । अष्टमः पृथिव्यपेक्षयाष्टमत्वेनोक्तः । यः परमात्मा सः पृथिव्यादिसप्तभ्य इति शेषः । रसः वरः सर्वोत्तम इत्यर्थः । ‘‘रसः सारो वरश्चेति शब्दा एकार्थवाचका’’ इति छान्दोग्योपनिषद्भाष्यं मानम् । पृथिवीवरुणसोमरुद्रसरस्वत्यादयः सप्त तद्भाष्यानुसारेण ज्ञेयाः । विस्तरभयात् मन्दानां ज्ञाततुमशक्यत्वात् बुद्धिमता तेनैव ज्ञातुं शक्यत्वाच्च नात्र प्रपञ्च्यतेऽस्माभिरिति सन्तोष्टव्यम् । यः अष्टमो रसः छान्दोग्योपनिषदि अष्टमरसत्वेनोक्तः सत्वमेव नान्य इत्यपि व्याचक्षते । अत्र कैश्चिद्रसो योऽष्टम इत्येतत् लुप्तोपमापरमित्यभिप्रेत्योक्तार्थे दृष्टान्तपरत्वेन व्याख्यातम् ।। यः उत्तमत्वेन शङ्कितः पुरुषः सः अष्टमरस इव दूरतरतोऽपास्त इति शेषः । यथा लोके षड्रसाः प्रसिद्धाः सप्तमरसस्तु नास्त्येव । अष्टमरसस्तु दूरतरतोऽपास्तः । तथा ईशितुः समं वस्ुत्वेव नास्ति । उत्तमं वस्तु दूरतरतोऽपास्तमिति । सर्वसंहारकर्तृत्वमाह ।। यद्रोषेत्युत्तरार्धेन ।। ब्रह्मेशशक्रोत्कराः ।। ब्रह्मा चतुर्मुखः । ईशो रुद्रः । शक्रः इन्द्रः । तेषामुत्करा राशयः । उपलक्षणमेतत् । अन्येऽपि देवा ग्राह्या इति ज्ञेयम् । उत्करशब्देन अतीतानागताः सर्वेऽपि देवा ग्राह्या इति सूचयति ।। यद्रोषोत्करदक्षनेत्रकुटिल प्रान्तोत्थिताग्निस्फुरत्खद्योतोपमविस्फुलिङ्गभसिताः । यस्य श्रीलक्ष्मीनृसिंहस्य रोषेण क्रोधेन । उत्करं च तत् उत्कृष्टं च तत् दक्षनेत्रं च समर्थदक्षिणनेत्रं च । अथवा दक्षनेत्रं समर्थ ललाटस्थतृतीयनेत्रमित्यर्थः । तस्य कुटिलः वक्रः । स चासौ प्रान्तः प्रान्तभागश्च तस्मादुत्थितः उत्पन्नश्चासावग्निश्च । केचित्तु समर्थानां त्रयाणां नेत्राणां कुटिलप्रान्तादुत्थितोऽग्निरिति व्याचक्षते । तस्य स्फुरन्तः देदीप्यमानाः । खे द्योतन्त इति खद्योताः । ये कीटविशेषाः तैः उपमा सादृश्यं येषां ते तथोक्ताः । अथवा खद्योतः सूर्यः तत्सदृश इत्यर्थः । ‘‘प्रद्योतनो दिनमणिः खद्योतो लोकबन्धव’’ इत्यमरः । ते च ते विस्फुलिङ्गाश्च अग्निकणाः तैः भसिताः प्रलयकाले भस्मीभूताः शेषः । उपलक्षणमेतत् । सृष्ट्यादिकमपि प्राप्नुवन्तीत्यपि ज्ञेयम् । ‘‘यतो वा इमानि भूतानि जायन्ते’’ इत्यादि प्रमाण तस्त्वमेव सर्वोत्तमो नान्य इति सिद्धम् । तस्मात्सकलकल्याणगुणपूर्णत्वेन निर्दोषत्वेन ब्रह्मादिध्यानविषयत्वेन सकलाभीष्टप्रदत्वेन सर्वानिष्टनिवर्तकत्वेन सदागमैकविज्ञेयो भगवान् श्रीलक्ष्मीनरसिंह एव स्वस्य प्रेमास्पद इति तमेव श्लोकद्वयेन प्रार्थितवानानन्दतीर्थ - मुनिरित्यशेषमतिमङ्गलम् ।। नरसिंहनखस्तोत्रगूभावार्थवर्णनात् । लक्ष्मीनृसिंहः प्रीयतामस्मदाचार्यहृद्गतः ।। छलारीनरसिंहार्यशिष्यस्य कृतिमुत्तमम् । विदां कुर्वन्तु विद्वांसः किमन्यै कितवैरिह ।।