nyayasudha | Sarvamoola Grantha — Acharya Srimadanandatirtha

न्यायसुधा

change script to    english देवनागरी ಕನ್ನಡ தமிழ் తెలుగు

श्रियः पत्ये नित्यागणितगुणमाणिक्यविशदप्रभाजालोल्लासोपहतसकलावद्यतमसे ।

जगज्जन्मस्थेमप्रलयरचनाशीलवपुषे नमोऽशेषाम्नायस्मृतिहृदयदीप्ताय हरये ॥ १ ॥

येन प्रादुरभावि भूमिवलये व्यस्तारि गोसन्ततिः प्राबोधि श्रुतिपङ्कजं करुणया प्राकाशि तत्त्वं परम् ।

ध्वान्तं ध्वंसमनायि साधुनिकरश्चाकारि सन्मार्गगस्तेन व्यासदिवाकरेण सततं मा त्याजि मे मानसम्॥ २ ॥

व्याप्तिर्यस्य निजे निजेन महसा पक्षे सपक्षे स्थितिर्व्यावृत्तिश्च विपक्षतोऽथ विषये सक्तिर्न वै बाधिते ।

नैवास्ति प्रतिपक्षयुक्तिरतुलं शुद्धं प्रमाणं स मे भूयात्तत्त्वविनिर्णयाय भगवानानन्दतीर्थो मुनिः ॥ ३ ॥

भवति यदनुभावादेडमूकोऽपि वाग्मी जडमतिरपि जन्तुर्जायते प्राज्ञमौलिः ।

सकलवचनचेतोदेवता भारती सा मम वचसि निधत्तां सन्निधिं मानसे च ॥ ॥ ४ ॥

रमानिवासोचितवासभूमिस्सन्न्यायरत्नावलिजन्मभूमिः ।

वैराग्यभाग्यो मम पद्मनाभतीर्थामृताब्धिर्भवताद्विभूत्यै ॥ ५ ॥

पदवाक्यप्रमाणज्ञान् प्रतिवादिमदच्छिदः ।

श्रीमदक्षोभ्यतीर्थाख्यानुपतिष्ठे गुरून्मम॥ ६ ॥

श्रीमदानन्दतीर्थार्यसन्मनःसरसीभुवि ।

अनुव्याख्याननलिने चञ्चरीकति मे मनः ॥ ७ ॥

न शब्दाब्धौ गाढा न च निगमचर्चासु चतुरा न च न्याये प्रौढा न च विदितवेद्या अपि वयम् ।

परं श्रीमत्पूर्णप्रमतिगुरुकारुण्यसरणिं प्रपन्ना मान्याः स्मः किमपि च वदन्तोऽपि महताम् ॥ ८ ॥

भगवता बादरायणेन प्राणिनां निःश्रेयसाय प्रणीतमपि ब्रह्ममीमांसाशास्त्रं असाधुनिबन्धान्धतमसाऽवकुण्ठितत्वेन अप्रणीतमिव मन्यमानो भगवानानन्दतीर्थमुनिः यथाऽऽचार्याभिप्रायम् अस्य भाष्यं विधाय अनुभाष्यमपि करिष्यन् विलीनप्रकृतितया स्वयमन्तरायविधुरोऽपि अनवरतमीश्वरप्रवणकायकरणवृत्तिरपि नारायणप्रणामादिकं प्रारिप्सितस्यानन्तरायपरिसमाप्तेः प्रचयस्य च हेतुतयाऽविगीतशिष्टाचारपरम्परादिना अवगतमवश्यं करणीयं शिष्यान् ग्राहयितुं ग्रन्थादौ निबध्नाति- नारायणमिति ।

नारायणं निखिलपूर्णगुणैकदेहं निर्दोषमाप्यतममप्यखिलैः सुवाक्यैः । अस्योद्भवादिदमशेषविशेषतोऽपि वन्द्यं सदा प्रियतमं मम सन्नमामि ॥ १ ॥

अत्र नारायणं सन्नमामीत्यन्वयः । उत्तमपुरुषप्रयोगादेव अहम् इति लभ्यते । सम् इति भक्त्याद्यतिशयसाहित्यलक्षणां प्रणामस्य सम्यक्तामाह । तथाविध एव हि नारायणप्रणामो भवत्यभिमतसिद्धेरङ्गम् । निखिलेत्यादीनां तु प्रणामकर्मणा नारायणेन विशेषणतया संबन्धः । प्रयोजनं च स्तुतिपदानां विशेष्यप्रशंसैव । तत्रार्थिकपुनरुक्तेः स्तुतित्वमेव समाधानमवधातव्यम् ।

नारायणं निखिलपूर्णगुणैकदेहं निर्दोषमाप्यतममप्यखिलैः सुवाक्यैः । अस्योद्भवादिदमशेषविशेषतोऽपि वन्द्यं सदा प्रियतमं मम सन्नमामि ॥ १ ॥

अथवा । कुतो नारायणस्य नम्यत्वम् । तथात्वेऽपि कुतोऽन्यासु देवतासु सतीषु तस्यैव नमनमिति । अत्रोक्तम्- अशेषविशेषतोऽपि वन्द्यमिति । विशिष्यते वस्त्वेभिरिति विशेषाः, असाधारणधर्माः । अशेषाश्च ते विशेषाश्च । अपिः अभिव्याप्तौ । यावन्तो वन्द्यत्वनिमित्तभूता धर्माः तेभ्यो विशेषेभ्योऽपि हेतुभ्यो वन्द्यम् । तथा अशेषात् वन्द्यत्वेन समाशङ्कितात्पद्मापद्मभवादेर्जगतो विशेषः अतिशयः अशेषविशेषः सर्वोत्तमत्वम् । ततो हेतोः सतीष्वन्यासु देवतासु वन्द्यमिति ॥ एतदुभयं कथं नारायणस्येत्यतोऽभिहितम्- निखिलेत्यादि ।

त्रिविधा हि देवता वन्द्या भवति । विशिष्टा अधिकृता इष्टा चेति ॥ न हि देवतावन्दनं व्यसनितया क्रियते । किन्तु विघ्नविघातादिप्रयोजनापेक्षितया । विशिष्टैव देवता तस्येष्टे ॥ अधिकृता च स्वविषयग्रन्थप्रबोधादिकं संपादयति ॥ वन्दनं खलु भक्त्याद्युपेतमेव सफलम् । तच्चेष्टायामेव देवतायामुपपद्यत इति ।

तत्र वैशिष्ट्योपपादनाय निखिलपूर्णगुणैकदेहं निर्दोषं अस्योद्भवादिदम् इति विशेषणत्रयम् । निखिलाः निश्शेषाः पूर्णाः प्रत्येकमप्यनवधिकाः गुणाः आनन्दादयः । एक शब्दः केवलार्थः । त एव देहो यस्य न पुनः प्राकृतादिरिति तथोक्तः ॥ निष्क्रान्तो दोषेभ्यः पारतन्त्र्यादिभ्य इति निर्दोषः अस्य प्रत्यक्षादिप्रमाणसिद्धतया बुदि्धसन्निहितस्य स्वव्यतिरिक्तप्रपञ्चस्य उद्भवः उत्पत्तिः आदिः अस्येति उद्भवादि जन्माद्यष्टकं तद्यथासंभवं ददातीति उद्भवादिदः तम् । अस्येति संबन्धमात्रे षष्ठी । अशेषविशेषतोऽपि इत्येतत् अस्योद्भवादिदमिति अनेनापि संबध्यते । वियदधिकरणादिव्युत्पाद्यसमस्तावान्तरभेदसहितोद्भवादिदमिति ॥

अधिकृतत्वप्रदर्शनाय आप्यतममप्यखिलैः सुवाक्यैरिति । अपि शब्दो वन्द्यत्वे हेतुसमुच्चयार्थः । अभिव्याप्तौ वा । अपौरुषेयत्वेन तन्मूलत्वेन वा अनाशङ्कितदोषत्वादिना शोभनानि वाक्यानि वेदादीनि ब्रह्मसूत्रादीनि च सुवाक्यानि, तैः अखिलैरपि आप्यतमं अतिशयेन प्रतिपाद्यम् ॥ यदि व्याचिख्यासितेन ब्रह्ममीमांसाशास्त्रेण तन्निर्णेतव्यार्थेन वेदादिना च प्रतिपाद्य इति नारायणो वन्दनीयः । हन्त तर्हि तत एव धर्मादिकं प्राणादिकं वा वन्दनीयं स्यात् । न स्यात् । तस्य नारायणप्रतिपत्त्यङ्गतया वेदाद्येकदेशप्रतिपाद्यत्वात् । अस्य पुनरनन्यार्थतया अखिलवेदादिवेद्यत्वात् । तथाविधमेव चाधिकृतत्वमुच्यत इत्याशयवता आप्यतममिति अखिलैरिति चोक्तम् ॥

इष्टत्वप्रदर्शनं सदा प्रियतमं ममेति । अत्रापि पूर्ववत् सदापदस्य तमपश्च प्रयोजनमवधेयम् ।

यद्वा, नानिर्धारितस्वरूपस्य प्रणामो युक्तः, न चान्तरेण लक्षणं वस्तुनिर्धारणमित्यतो विभवादनेकानि नारायणस्य लक्षणान्यनेनोच्यन्ते । तत्र निखिले त्यनेन निखिलगुणत्वं, पूर्णगुणत्वं, स्वतो गुणैकदेहत्वं चेति विवक्षाभेदेन त्रीणि लक्षणान्युदितानि । निर्दोष मित्यनेनैकम् । आप्यतम मित्यनेन वेदादिमुख्यार्थत्वम् अखिलवेदाद्यर्थत्वं चेति द्वयम् । अस्येत्यनेनाष्टौ । अशेषेत्यनेन मुख्यवन्द्यत्वमुक्तम् अशेषाद्विशेषेण वन्द्यमिति । सदे त्यनेन परमप्रेमयोग्यत्वमुक्तम् । तस्य अनानुभाविकत्वादसंभवमाशङ्क्य सदा ममे त्युक्तम् । अन्येषामपि ज्ञानोत्तरकालमिदमानुभाविकं मम तु सदेति । अपिशब्दो लक्षणसमुच्चये ।

अथवा निखिलेत्याद्युक्तलक्षणोपपन्नतया नारायणः केन प्रमाणेन प्रतिपत्तव्यः, इत्यतः सुवाक्यैराप्यम् इत्युक्तम् । ननु वेदाद्येकदेशे अन्यथाऽप्युच्यते । न । तत्प्रतीतेः अपरामर्शपूर्वकत्वात् इत्याशयेन अखिलैः इत्युदितम् । तर्हि धर्माद्यसिदि्धः स्यात्, तस्य प्रमाणान्तरागोचरत्वात् । मैवम् । अमुख्यया वृत्त्या धर्मादेरपि वेदादिवेद्यत्वात् इत्याशयवता आप्यतमम् इत्यभिहितम् । अपि शब्दो वक्ष्यमाणप्रमाणसमुच्चयार्थः । सकलजगन्निमित्तकारणत्वादिहेतुभिरपि उक्तलक्षणो नारायणः प्रत्येतव्य इत्यभिप्रेत्योक्तम् अस्येति ।

नारायणं निखिलपूर्णगुणैकदेहं निर्दोषमाप्यतममप्यखिलैः सुवाक्यैः । अस्योद्भवादिदमशेषविशेषतोऽपि वन्द्यं सदा प्रियतमं मम सन्नमामि ॥ १ ॥

यद्वा, नारायणस्य देहसद्भावे दुःखादिदोषानुषङ्गः, तदभावे ज्ञानादिगुणाभावः । उभयथाऽपि जगज्जन्मादिकारणत्वासंभवः इत्याशङ्क्योक्तम् निखिलपूर्णगुणैकदेहं निर्दोषमिति । देहवत्त्वाद् ज्ञानादिगुणपूर्णः, तस्यापि निखिलपूर्णगुणमात्रत्वेन दुःखादिदोषरहितश्चेति ।

नारायणं निखिलपूर्णगुणैकदेहं निर्दोषमाप्यतममप्यखिलैः सुवाक्यैः । अस्योद्भवादिदमशेषविशेषतोऽपि वन्द्यं सदा प्रियतमं मम सन्नमामि ॥ १ ॥

अथवा नायं नारायणशब्दो डित्थादिशब्द इव भगवति साङ्केतिको, घटादिशब्द इव वा रूढिमात्रप्रवृत्तः । किन्तु विशिष्टगुणानप्याचष्ट इति ज्ञापयंस्तदर्थमनेन कथयति । एतदपि स्तुत्यर्थमित्यवगन्तव्यम् ।

नारायणं निखिलपूर्णगुणैकदेहं निर्दोषमाप्यतममप्यखिलैः सुवाक्यैः । अस्योद्भवादिदमशेषविशेषतोऽपि वन्द्यं सदा प्रियतमं मम सन्नमामि ॥ १ ॥

तथा हि । अराः दोषाः, तद्विरुद्धत्वाद् गुणाः नाराः, तदयनत्वात् नारायणः । अराणामयनं न भवतीति वा । उपकारित्वादिना नराणामिमे नारा वेदादयः, प्रतिपाद्यतया तदयनत्वाद्वा । नराणामिदं नारमुद्भवादिदातृतया तदयनत्वाद्वा । नरसमूहो नारं, वन्द्यतया तदयनत्वाद्वा । नराणामधिपतिः नारो मुख्यवायुः, परमप्रेमास्पदतया तस्य अयनत्वाद्वेति यथाक्रममवगन्तव्यम् ।

अथवा श्रोतृबुद्ध्यनुकूलनाय सकलशास्त्रार्थं सङ्क्षेपतः अनेनाचष्टे ।

नारायणं निखिलपूर्णगुणैकदेहं निर्दोषमाप्यतममप्यखिलैः सुवाक्यैः । अस्योद्भवादिदमशेषविशेषतोऽपि वन्द्यं सदा प्रियतमं मम सन्नमामि ॥ १ ॥

विदितसङ्क्षेपा हि प्रपञ्चं जिज्ञासवो भवन्ति । तत्र सदा वन्द्यमि ति प्रथमसूत्रार्थोक्तिः । मनोवृत्तेस्तत्प्रवणता हि वन्दनम् । जिज्ञासाऽपि तद्विशेष एव । तस्य जीवादिव्यावृत्तये यद् ब्रह्मेत्युक्तं तस्यार्थो निखिलेति । तदुपपादनाय द्वितीयसूत्रे लक्षणमभिहितम् । तदाह अस्येति । तृतीयसूत्रेण तत्र शास्त्रं प्रमाणमभिधाय तस्याध्यायशेषेण तद्विषयतोपपादिता, तत्कथनम् आप्यतममिति ।

प्रथमाध्यायार्थे शङ्कितदोषनिरासो द्वितीयेऽभिहितस्तमाह निर्दोषमिति ।

एवं ब्रह्मस्वरूपे सिद्धे, अधिकारिणस्तत्प्रसादसाधनोपायभूततत्साक्षात्कारजननाय वैराग्यभक्तिभ्याम् अखिलवेदार्थश्रवणादि तृतीये निरूपितम् । तस्यायं सङ्ग्रहः अशेषविशेषतोऽपि प्रियतमम् आप्यतममिति । ल्यब्लोपनिमित्ता पञ्चमी । अशेषान् विषयविशेषान् विहाय ज्ञातव्यतममिति । इयदामननादि त्याद्यर्थसूचनं ममेति ।

प्रसन्नं च तद्यादृशं पुमर्थं प्रयच्छति तत्स्वरूपनिरूपणं चतुर्थेऽभिहितम् । तदभिधानम् आप्यतममिति । आप्तिमात्रस्य नित्यसिद्धत्वात् तमपा तां विशिनष्टीति ।

नारायणप्रणामस्येव गुरुप्रणामस्यापि अभिमतसिद्ध्यङ्गतया कार्यारम्भे अवश्यमनुष्ठेयत्वात् तदाचरणपुरःसरं ब्रह्ममीमांसाशास्त्रव्याख्यानं समर्थयमानः प्रतिजानीते तमेवेति ।

अनु०-** तमेव शास्त्रप्रभवं प्रणम्य जगद्गुरूणां गुरुमञ्जसैव । विशेषतो मे परमाख्यविद्याव्याख्यां करोम्यन्वपि चाहमेव ॥ २ ॥

तं पूर्वप्रणतं नारायणमेव, अन्वपि पुनरपि, प्रणम्य भक्त्याद्युपेततालक्षणेन प्रकर्षेण नत्वा, अहं, परमाख्यविद्याया ब्रह्ममीमांसाशास्त्ररूपायाः व्याख्यां करोमि इति संबन्धः । वर्तमानसामीप्याद् वतंमानव्यपदेशः । सङ्क्षेपतो व्याख्यानस्य प्रक्रान्तत्वाद्वा ।

परमाख्यविद्येत्यस्य व्यर्थतां निराह ब्रह्ममीमांसेत्यादि ।

ननु प्रणतस्य पुनः प्रणामः किमर्थः । न हि प्रणामावृत्तिर्विघ्नविघातादिहेतुरित्यत्र नियामकमस्ति । भावे वा पूर्वश्लोक एव बहुशः सन्नमामीति वक्तव्यम् । मैवम् । गुरुत्वेनात्र प्रणामाचरणात् । कथं नारायणस्य गुरुत्वमित्यत आह शास्त्रप्रभवमिति । शास्त्रशब्देन प्रकृतत्वात् ब्रह्ममीमांसाशास्त्रं वेदादिकं चोच्यते । प्रभवति उत्पद्यते प्रथममुपलभ्यते वा यस्मात्सः प्रभवः । यथासंभवं शास्त्रस्य प्रभवः शास्त्रप्रभवः, तम् । यो हि यच्छास्त्रे प्रवर्तते तस्य तत्प्रभवो गुरुरिति प्रसिद्धमेव । प्रकृतशास्त्रसंप्रदायप्रवर्तकत्वाच्च नारायणस्य गुरुत्वमित्याह जगद्गुरूणामिति । जगतः एतच्छास्त्रप्रवक्तॄणां ब्रह्मादीनाम्, अञ्जसा मुख्यतया न तु वयोऽधिकत्वादिमात्रेण । गुरुम् अस्य शास्त्रस्य प्रवक्तारमिति यावत् ॥

प्रकारान्तरेण गुरुत्वं नारायणस्य समर्थयते विशेषत इति । गुरुमिति वर्तते । विशेषत इति साक्षादुपदेष्टृत्वेन, न तु जगत इव परम्परया ॥

अत्र यदि शास्त्रप्रभवम् इत्याद्येवोच्येत तदा पृथक्प्रणामेन देवताया गुरोश्च पार्थक्यशङ्का स्यात् । तदर्थं तमेव इत्युक्तम् । न चैवं पृथक्प्रणामानुपपत्तिः । निमित्तद्वयसमावेशे नैमित्तिकविलोपनियमाभावात् ।

शिष्यशिक्षायै चैतन्थे निवेशनम् । शिष्याणां चास्ति गुरुदेवताभेदः । तदपेक्षयैव जगद्गुरूणाम् इत्युक्तम् । अन्यथा विशेषतो मे इत्युक्तमयुक्तं स्यात् ।

स्यादेतत् । अथातो ब्रह्मजिज्ञासे त्यादिकं ग्रन्थं व्याख्यातुमयं देवतादिप्रणामः । न चायं व्याख्यातव्यः । अर्थविवक्षापूर्वकस्यैव पौरुषेयवाक्यस्य व्याख्यातव्यत्वात् । न हि मातृकामात्रव्याख्याने प्रेक्षावान् प्रवर्तते । न चास्यार्थविवक्षापूर्वकत्वे मानमस्ति । प्रणयनमात्रस्य व्यभिचारित्वात् । प्रेक्षावत्प्रणयनस्य चानिश्चयात् । निश्चये वा विषहरमन्त्रस्येव जपादिना अभ्युदयसिद्धये निर्माणोपपत्तेः । गृहीतसङ्गतेरर्थप्रतिभासो हि विषहरमन्त्रेऽपि समानः ।

न चार्थविवक्षापूर्वकत्वमात्रेण उपादेयतया व्याख्यानं युक्तम्, विप्रलम्भकादिवाक्यव्याख्यानप्रसङ्गात् । किं नाम याथार्थ्ये च सति । न चास्य याथार्थ्ये मानमस्ति । तद्भावेऽपि तथाविधवाक्यान्तरपरित्यागेन अस्यैव व्याख्याने कारणं वक्तव्यम् इत्याशङ्कानिरासाय परमाख्यविद्या इत्युक्तम् ।

अयमभिसन्धिः । अस्ति तावदस्मिन् ग्रन्थे द्वे विद्ये वेदितव्ये परा चैवापरा च इत्यादौ परविद्याख्या । तत्र विद्याशब्देनार्थविवक्षा याथार्थ्यं चास्यावगम्यते । यथार्थज्ञानतत्साधनयोः विद्याशब्दस्य योगरूढिभ्यां प्रवृत्तत्वात् । संज्ञायां समजनिषद इत्यत्र संज्ञायामित्यनुवृत्तेः । परशब्देन च यथार्थाद्वाक्यान्तरादुत्कर्षः ॥ तदेवमागमेनैवास्य सर्वोत्तमप्रामाण्यप्रतीतेः गहनार्थत्वाच्चोपपन्नमन्यपरित्यागेनास्यैव व्याख्यानमिति ।

तथाऽप्यन्यैरेव व्याख्यातत्वान्न पुनरिदं व्याख्यातव्यमित्यतो व्याख्यामित्युक्तम् । विशिष्टा आख्या व्याख्या । अनेन परकृतानामपव्याख्यानतामभिप्रैति । तथाच तत्र तत्र प्रदर्शयिष्यते ॥

तथाऽपि स्वप्रणीतभाष्येणैव कृतव्युत्पादनमिदं शास्त्रमिति किमनेन व्युत्पादनेन इत्यतः अन्वपि च इत्याह । चशब्देन अनुव्याख्याने प्रयोजनसद्भावं समुच्चिनोति । तच्च वक्ष्यते ॥

प्रयोजनसद्भावे भाष्यदिशा शिष्या एवानुव्याकरिष्यन्तीत्यतः अहमेव इत्यभिहितम् । एवशब्देन अन्येषामसामर्थ्यं सूचयति ।

यदुक्तं नारायणोऽस्य शास्त्रस्य प्रभव इति । तदयुक्तम् । व्यासोपज्ञताप्रसिदि्धविरोधात् । न च नारायण एव व्यासः । जननविरोधात् । कृतकृत्यस्य प्रयोजनाभावेन शास्त्रप्रणयनासंभवाच्च ॥ यच्चास्य श्रौत्या परविद्याख्यया सर्वोत्तमप्रामाण्यसिदि्धरिति । तदप्ययुक्तम् । परशब्दस्यानेकार्थत्वेन विद्याशब्दस्य च अर्थविवक्षाविरहिण्यपि मन्त्रे प्रयोगदर्शनेन परविद्याख्यायाः सर्वोत्तमप्रामाण्यानिश्चायकत्वात् । किं चेय• परविद्याख्यैतद्विषया इत्यत्रापि न नियामकमस्ती त्यत आह प्रादुर्भूत इति ।

-**प्रादुर्भूतो हरिर्व्यासो विरिञ्चिभवपूर्वकैः । अर्थितः परविद्याख्यं चक्रे शास्त्रमनुत्तमम् ॥ ३ ॥

अत्र कृतकृत्योऽपि हरिरात्मकृपास्पदैर्विरिञ्चिभवपूर्वकैरमरैरर्थितो व्यासः प्रादुर्भूतो न तु जातो ग्रन्थमिमं चक्रे इत्यनेन नारायणस्य शास्त्रप्रभवत्वे अनुपपत्तिः परिहृता । दृश्यन्ते हि केवलं कृपापारवश्येन परोपकाराय प्रवर्तमानाः सुतरां तैरर्थितः । अत एव परप्रयोजनमप्यात्मगामीव मन्यमानस्य भगवतः शास्त्रप्रणयनमिति ज्ञापयितुमात्मनेपदप्रयोगः । अत्र च नारायणाद्विनिष्पन्नम् इत्याद्यागमः प्रमाणम् ।

परविद्याख्यया अस्य सर्वोत्तमप्रामाण्यसिदि्धं व्युत्पादयितुं परविद्याख्यम् इत्यनूद्य अनुत्तमं शास्त्रम् इति व्याख्यातम् । नास्त्युत्तमं शास्त्रमस्मादिति अनुत्तमम् । शिष्यते यथास्थितं प्रतिपाद्यते तत्त्वमनेनेति शास्त्रम् ।

इदमुक्तं भवति । द्वे विद्ये वेदितव्ये परा चैवापरा च इति विद्याद्वयमुद्दिश्य तत्रापरे त्यादिना साङ्गान् वेदानपरविद्यात्वेनोक्त्वा अथ परा यया तदक्षरमधिगम्यत इति परविद्या प्रदर्शिता । सा तावद्वेदादिशास्त्रप्रकरणात् परमाक्षराधिगतिकरणत्वलिङ्गाच्च शास्त्रमेव भवितुमर्हति । अन्यथा सकृदुक्तविद्याशब्दस्यानेकार्थत्वकल्पनाप्रसङ्गाच्च । शास्त्रं चाप्रमाणं चेति विप्रतिषिद्धम् । तस्य च परत्वं नाम अन्यन्न संभवतीति अनुत्तमत्वमेव । तदपि सन्निधानात् प्रमाणत्वेनैव । शब्दान्तरसमभिव्याहारवशेन सामान्यशब्दस्य विशेषार्थस्य कल्पनीयत्वात् । तद्यथा परमधार्मिक इत्यभिहिते परमत्वं धर्मेणेति ज्ञायते । तच्चानुत्तमं शास्त्रमिदमेव विवक्षितम् । निर्णेतव्यार्थानाम् ऋगादिपदोपलक्षितानाम् अशेषशास्त्राणाम् अपरविद्यात्वेनोक्तत्वात् । अन्यस्य अप्रसङ्गात्परत्वासंभवाच्च । संभवति त्वस्य परत्वमनुग्राहकत्वात् ।

एतेन उपनिषदः परविद्ये ति व्याख्यानमपि परास्तम् । ऋगादिग्रहणेन तासामपि गृहीतत्वात् । ब्राह्मणपरिव्राजकन्यायश्च अगतिका गतिः ।

तज्जन्यं ज्ञानं परविद्ये त्यपि न युक्तम् । अधिगतिकरणत्वानुपपत्तेः । अनेकार्थताकल्पनापत्तेश्च ।

अतोऽनया परविद्याख्ययाऽस्य शास्त्रस्य सर्वोत्तमप्रामाण्यसाधनमुपपन्नमिति ।

यद्यपि विद्याशास्त्रशब्दौ शिष्याचार्यव्यापारानुबन्धिनौ, तथाऽप्युभयानुगततत्त्वज्ञानकरणत्वमात्रमुपादाय द्वयोरैकार्थ्यमुक्तमित्यवगन्तव्यम् ।

ऋगाद्या अपरा विद्या यदा विष्णोर्न वाचकाः । ता एव परमा विद्या यदा विष्णोस्तु वाचकाः इति भगवत्पादीयं व्याख्यानमपि एतमेवार्थं सूचयति । ब्रह्ममीमांसाशास्त्रव्युत्पादितन्यायानुपकृता हि वेदादयो विष्णोरवाचकाः, तदुपकृताश्च तस्य वाचका भवन्तीति ।

तथाऽपि केवलस्य न परविद्यात्वं लभ्यत इति चेत् । मा लाभि । वेदादीतिकर्तव्यतारूपस्यास्य पृथक्प्रामाण्यानभ्युपगमात् ।

एवं तावदागमेनास्य शास्त्रस्यानुत्तमं प्रामाण्यं प्रसाध्य अधुना अनुमानतोऽपि तत् सिषाधयिषुरादौ तावत्प्रामाण्यमात्रे अनुमानं वक्तुमाह गुरुरिति ।

अनु०-** गुरुर्गुरूणां प्रभवः शास्त्राणां बादरायणः । यतस्तदुदितं मानमजादिभ्यस्तदर्थतः ॥ ४ ॥

यतो यत्कारणं, बादरायणो, गुरूणां जगतस्तत्त्वोपदेशकानां ब्रह्मादीनां, गुरुः उपदेष्टा । यतश्च, शास्त्राणां वेदानां भारतादीनां च, यथासंभवं प्रभवः, गुरूणां अशेषार्थप्रतिपादकानां सविस्तराणां वेदादिशास्त्राणां गुरुर्मुख्यः प्रभवो न तु संप्रदायमात्रप्रवर्तक इति वा । यतश्च अजादिभ्यः श्रोतृभ्यः, तेषामर्थो मोक्षस्तदर्थः तस्मै तदर्थतः । तदुदितं तेन बादरायणेनोपदिष्टं इदं शास्त्रमतो मानं भवितुमर्हति ।

अत्र गुरुर्गुरूणामित्यादिहेतूनां वक्तृश्रोतृप्रसङ्गानामानुकूल्यान्येव साक्षात्साध्यानि, मानमिति तु परमसाध्यनिर्देश इति ज्ञातव्यम् । तथा हि । विवक्षितार्थतत्त्वज्ञानं, करणपाटवं, विवक्षा चेति त्रयं वक्तुरानुकूल्यं नाम । तत्त्वज्ञानयोग्यता वक्तृप्रीतिविषयता चेति द्वयं श्रोतुः । श्रोतृप्रयोजनोद्देशः प्रसङ्गस्य ।

तत्र गुरूणां गुरुरिति वक्तुर्बादरायणस्य विवक्षितार्थतत्त्वज्ञानसाधने हेतुः । यो हि यस्य तत्त्वोपदेष्टा स ततोऽधिकतत्त्वज्ञानवानुपलब्धः । अयं च सर्वज्ञकल्पानां ब्रह्मादीनां तत्त्वोपदेष्टा ब्रह्मरुद्रादिदेवेष्वि त्याद्यागमादवगतः । अतः सर्वज्ञो भवितुमर्हतीति ॥

गुरूणां शास्त्राणां गुरुः प्रभवः इत्यनेनापि तत्त्वज्ञानं करणपाटवं च साध्यते ॥ यो हि यावदर्थप्रतिपादकस्यागमस्य प्रभवः स तावन्तमर्थं तत्त्वतो जानन्नवगतः । अयं चाशेषार्थप्रतिपादकस्यागमस्य प्रभवः; अनुक्तं पञ्चभिर्वेदैः , उत्सन्नान् भगवान्वेदानि त्यादिवचनादवगतः । ततो भवितव्यमनेन सर्वज्ञेन ॥ यश्च बहोरागमस्य प्रभवः सोऽसति निमित्तान्तरे पटुकरणो दृष्टः । अयं चापारस्य वेदादेः प्रभवः कथमपटुकरणो भवेदिति । तदुदितमि ति वचनेन कार्येण वक्तुर्विवक्षा कारणभूतोपपादिता ।

गुरूणामि ति श्रोतॄणां तत्त्वज्ञानयोग्यतोपपादने हेतुः । न हि स्वयं तत्त्वज्ञानायोग्यः परेषां तत्त्वोपदेष्टा दृष्टः । अजादिभ्य इति वक्तृप्रेमास्पदत्वोपपादनम् । ब्रह्मादयो हि परमेश्वरप्रेमविषयाः सुप्रसिद्धाः ।

तदर्थत इति प्रसङ्गानुकूल्योपपादनम् ।

अत्र सर्वत्राकारणकार्योत्पत्त्यादिप्रसङ्गो विपक्षे बाधकस्तर्क उन्नेयः ।

नन्वत्र गुरुर्गुरूणामि त्यादीनां शास्त्रप्रामाण्येन यथाश्रुत एव साध्यसाधनभावो व्याख्यायताम् । किं मध्ये साध्यान्तराध्याहारकल्पनया । यद्यपि यथाश्रुतानामेषां व्यधिकरणता । तथाऽपि तदुदितमि ति वचनाद्विभक्तिविपरिणामेन एकाधिकरणता भविष्यति । यद्यपि चैते प्रत्येकं बौद्धागमादौ मानतां व्यभिचरन्ति । तथाऽपि मिलितानां हेतुताऽस्तु । भारताद्यशेषसच्छास्त्रप्रभवप्रणीतत्वांशस्य सपक्षाप्रवेशितत्वेन असाधारण्यं स्यादिति चेन्न । तेष्वेव हेतुवृत्तिसंभवात् । तत्प्रामाण्यस्य महाजनपरिग्रहादिना निश्चितत्वात् ।

एवं तर्हि भारतादिप्रणयनविशिष्टेन तेषामप्रणीतत्वात् बादरायणेन ब्रह्मादीन्प्रति तन्मोक्षार्थमुपदिष्टत्वमात्रं हेतुः स्यादिति चेद् बाढम् । तावन्मात्रस्यैव व्यभिचाराभावात् ।

तथा सति गुरुर्गुरूणां प्रभवः शास्त्राणामि ति व्यर्थमापद्यत इति चेन्न । तस्य हेतुशरीराप्रवेशिनोऽपि दृष्टान्तोपदर्शनादिना सार्थक्योपपत्तेरिति ।

सत्यम् । तथाऽपि नैतदेवं विज्ञातुं शक्यम् । तथा सत्युत्तरवाक्ये वक्त्राद्यानुकूल्यस्य साध्यसंबन्धव्युत्पादनमसङ्गतं स्यात् ।

तदनुमानान्तरं भविष्यतीति चेन्न । तथात्वे प्रामाण्यं त्रिविधं महदिति वक्ष्यमाणविरोधात् ।

विजातीयसंवादित्वेनानयोरैक्यविवक्षया त्रित्वोक्तिः अस्त्विति चेत् । एवं तर्हि वक्ष्यमाणश्रुतियुक्तिसंवादोऽपि सजातीयसंवादत्वेनैक एव स्यात् । अर्धज(च)रतीयानुपपत्तेः । तथा च पुनस्त्रित्वानुपपत्तिरेव ।

भवेदयं ग्रन्थकृतोऽभिप्रायः । तेनापीदं प्रयत्नगौरवं कस्मादाश्रितमिति चेन्न । उक्तसाधनोपपन्नत्वेऽपि अस्तु भारतादीनां प्रामाण्यं मा भूच्चास्ये ति शङ्कायां वक्त्राद्यानुकूल्यसाधनस्य अवश्याश्रयणीयत्वात् । अन्यथाऽप्रयोजकत्वापत्तेरिति ।

ननु तर्ह्यनेनेदमुदितं भवति । एतच्छास्त्रं प्रमाणमनुकूलवक्त्रादिमत्त्वाद् भारतादिवत् । वक्त्राद्यानुकूल्यं चोक्तहेतुसिद्धमि ति । एतदनुपपन्नम् । आप्तवाक्यतायास्तत्रोपाधित्वात् । न च प्रत्यक्षादौ सत्यपि प्रामाण्ये नास्त्याप्तवाक्यत्वमिति साध्याव्यापकत्वान्नायमुपाधिरि ति वाच्यम् । वाक्यत्वावच्छिन्नसाध्यव्यापकत्वेनोपाधित्वोपपत्तेः ॥ तथाऽप्यपौरुषेये वेदे तदभावादनुपाधित्वमिति चेन्न । वेदापौरुषेयत्वस्यासम्मतत्वात् ॥ सम्मतत्वे वा साधनावच्छिन्ने पौरुषेयवाक्यत्वावच्छिन्ने वासाध्येऽस्योपाधित्वोपपत्तेरिति । मैवम् । अभिप्रायानवगमात् । न हि वयं वक्त्राद्यानुकूल्येन शास्त्रप्रामाण्यं साक्षात्साधयितुमुद्यताः । येनात्रोपाध्युद्भावनं सङ्गच्छेत । अपि तर्ह्यनुकूलवक्त्रादिमत्त्वस्य आप्तवाक्यतया व्याप्तत्वात्तेन तां प्रसाध्य तया प्रामाण्यं शास्त्रस्य साध्यत इत्याशयवानाह वक्तृश्रोतृप्रसक्तीनामिति ।

अनु०-** वक्तृश्रोतृप्रसक्तीनां यदाप्तिरनुकूलता । आप्तवाक्यतया तेन

यत् यत्र वाक्ये, वक्तृश्रोतृप्रसक्तीनामनुकूलता तत्राप्तिः । यद्वक्त्राद्यानुकूल्योपेतं तदाप्तवाक्यमिति यावत् । यत एवं व्याप्तिर्यतश्चास्य शास्त्रस्यास्त्यनुकूलवक्त्रादिमत्त्वम् तेन सिद्धया आप्तवाक्यतया मानमिदं शास्त्रमिति पूर्वेण संबन्धः ।

एतदुक्तं भवति । विमतम् आप्तवाक्यम् अनुकूलेन वक्त्राऽनुकूलान् श्रोतॄन् प्रति तदीयहितसाधनबोधायोपदिष्टत्वात् संप्रतिपन्नवत् । विमतं प्रमाणम् आप्तवाक्यत्वात् संप्रतिपन्नवदिति । वक्तुरानुकूल्याभावाद् जैनाद्यनाप्तवाक्यम् । श्रोत्रानुकूल्यविरहाद् बौद्धादि । प्रसङ्गानुकूलतावैधुर्यात् नर्मादि ।

ननु कोऽयम् आप्तो नाम यद्वाक्यत्वं साध्यते ॥ यथादृष्टार्थवादीति चेन्न । भ्रान्तिदृष्टार्थवादिन्यपि प्रसङ्गात् ॥ प्रमाणदृष्टेति विशेषणेऽपि प्रमाणदृष्टस्य प्रमादादिना अन्यथाकथके अपि प्रसङ्गात् ॥ प्रमाणेन यथा दृष्टं तथा वादीति चेन्न । एकदेशे तथाभूतवादित्वेऽप्यंशान्तरेऽतथाभूतवादिन्यपि प्रसङ्गात् ॥ यावत्प्रमाणदृष्टं तावतो वक्तेति चेन्न । प्रायेणातथाभूतत्वादेव लक्ष्याणां तदव्याप्तेः । न हि केनापि यावत्प्रमाणप्रमितं तावदभिधीयते ॥ यावत्प्रमाणदृष्टं तावत एव वक्तेति चेन्न । अज्ञातसन्दिग्धानुवादवाक्यप्रयोक्तुरनाप्तत्वप्रसङ्गात् । भीमाग्रजस्य अपि कदाचिच्चाटुवादित्वसंभवेन अनाप्तत्वापत्तेश्च ।

निर्दोष आप्त इति चेन्न । आप्तानामपि क्वचिद्रागादिदोषसंभवात् ॥ यत्र विषये निर्दोषस्तत्राप्त इति चेन्न । यत्तच्छब्दयोर्विशेषविषयत्वेनासाधारण्यादव्याप्तेरिति ।

मैवम् । विवक्षितार्थतत्त्वज्ञानमविप्रलिप्सा विवक्षा करणपाटवं चेतीयम् आप्तिः । तद्वान् आप्त इत्यङ्गीकारात् ॥ आप्तत्वाभिमतेऽपि कदाचिदिदं नास्तीति चेन्मा भूत् । तदाऽसावनाप्त इत्यङ्गीकारात् । कालादिभेदेनाविरोधात् ॥ एवं सति यो यत्रैवंभूतः स तत्राप्त इत्युक्तं स्यादिति चेदस्तु को दोषः । यत्तच्छब्दार्थयोरननुगम इति चेत् । कोऽयमननुगमो नाम, किं सार्वत्रिकव्यवहारानौपयिकत्वम् उत एकस्यानेकवृत्तित्वाभावः । नाद्यः, यो यस्य सुतः स तदीयं धनं अर्हती त्यादौ सार्वत्रिकव्यवहारहेतुतोपलम्भात् । न द्वितीयः, अदोषत्वात् । यथा चाननुगतस्यापि नाव्याप्तिः सार्वत्रिकव्यवहारहेतुता च तथा सामान्यपरीक्षायां वक्ष्यामः ।

एतेन निर्दोषः, प्रमितस्यैव वक्ता इति लक्षणद्वयमपि समाहितं वेदितव्यम् । अनुवादस्य वादविषयत्वेन तत्प्रयोक्तुरप्याप्तत्वाविरोधात् ।

एवं च वक्तुरानुकूल्यमाप्त्येकदेश एव । विप्रलिप्सा च श्रोतृप्रसङ्गाननुकूलतैकनिबन्धना तदभावे निवर्तत इति वक्त्राद्यानुकूल्यवत्ताया आप्तवाक्यतया सुस्थः प्रतिबन्धः ।

नन्वाप्तवाक्यता तावत् स्वकपोलकल्पितेषु मालतीमाधवादिषु प्रामाण्यं व्यभिचरति । न हि नाटकादिप्रबन्धं विरचयन्नपि कदाचिदुक्तलक्षणोपपन्नो न भवति भवभूतिरिति चेन्न । यो यत्रैवंभूत इत्यनेनैवोक्तोत्तरत्वात्, आप्तिमूलवाक्यस्याप्तवाक्यतया विवक्षितत्वाच्च ।

अबोधकं विपरीतबोधकं वा वाक्यमप्रमाणमित्युच्यते । तत्राबोधकं वक्तुरपटुकरणतया भवति, विपरीतबोधकं च विपरीतज्ञानादिना, इत्याप्तिपूर्वकवाक्यत्वस्य प्रामाण्येन प्रतिबन्धसिदि्धः । अन्यथा कारणेन विना कार्योत्पत्तिप्रसङ्गादिति ।

ननु चानुकूलवक्त्रादिमत्तया प्रामाण्यसाधनमेवात्र व्याख्यायताम् । किमाप्तवाक्यतासाधनं मध्ये व्याख्यायते । व्याप्तिपक्षधर्मतयोस्तुल्यत्वात् । न हि यद् यद्व्यापकस्य व्यापकं तत्तस्याव्यापकमिति संभवति । अनुकूलवक्त्रादिमत्तया आप्तवाक्यतासाधने वक्त्रानुकूल्यस्य आप्त्येकदेशत्वेन साध्याविशिष्टता च स्यात् । वक्तृश्रोतृप्रसक्तीनामि ति वाक्यं तु शङ्कितस्य उपाधेः साधनव्यापकताप्रदर्शनार्थं भविष्यति ।

मैवम् । आप्तवाक्यतया तेने त्युत्तरवाक्यवैयर्थ्यप्रसङ्गात् । उपाधेः साधनव्यापकताया वक्तृश्रोतृप्रसक्तनामि त्यनेनैवोपपादितत्वात् । न हि उपाधिं दूषयता साधनव्यापकतां व्युत्पाद्य साधनेनोपाधेः पक्षे साधनं विधाय तेन साध्यं साधनीयमिति कुलधर्मः ।

उपाधेः साधनाभेदं प्रदर्श्य तेन साध्यं साध्यत इति चेन्न । आप्तेर्वक्तृमात्रधर्मस्य साधनाभेदानुपपत्तेः । साध्याविशिष्टता तु नास्त्येव । वक्त्रादीनामानुकूल्येन वक्तुराप्तिसाधने खल्वंशतः सा स्यात् । अनुकूलवक्त्रादिमत्तया आप्तवाक्यता साध्यत इति चोक्तम् ॥ तथाऽपि साध्यसाधनयोः आप्त्येकदेशानुप्रवेशोऽस्तीति चेत् । सत्यम् । तथाऽपि विशिष्टभेदेन अदोषत्वात् । अन्यथा यो धूमवानसावग्निमानिति व्याप्यव्यापकभावोऽपि न स्यात् । विशेष्यांशस्योभयत्र अनुप्रवेशात् । कृतकत्वानित्यत्वयोस्सत्तानुप्रवेशेऽपि परैर्व्याप्यव्यापकभावस्याङ्गीकृतत्वाच्च ॥ यदा तु निर्दोषः प्रमितस्यैव वक्ता आप्त इत्याश्रितं तदा साध्याविशिष्टतायाः शङ्कैव नास्ति ।

ग्रन्थकृताऽपि कस्मादियं परम्पराऽऽश्रितेति चेन्न । वक्त्राद्यानुकूल्येन प्रामाण्यं साधयताऽप्यन्ततोऽस्यार्थस्याश्रयणीयत्वात् । अन्यथा अस्तु वक्त्राद्यानुकूल्यं वक्तुर्विप्रलिप्सामूलत्वेनाप्रामाण्यं च भवतु इत्याशङ्कायाः को निवारयिता ।

यद्यपि प्रामाण्यं स्वत एवे ति बादरायणीयं मतम् । यद्वक्ष्यति न विलक्षणत्वादि ति । जैमिनिरपि तत्प्रामाण्यं बादरायणस्य अनपेक्षत्वादि ति । तथाऽप्यप्रामाण्यशङ्कानिरासार्थोऽयं प्रयत्न इत्यविरोधः ।

एवं विजातीयसंवादेनास्य शास्त्रस्य प्रामाण्यमुपपाद्य तदनुत्तमतासिद्धये सजातीयद्वयसंवादमप्याह श्रुतीति ।

अनु०-** श्रुतिमूलतया तथा ॥ ५ ॥ युक्तिमूलतया च

तथाचशब्दौ समुच्चयार्थौ । मानमित्यस्यानुकर्षणार्थौ वा । यथा आप्तवाक्यतया तथा श्रुतिमूलतयाऽपि इत्युपमार्थो वा तथाशब्दः ।

यद्यपि श्रुतियुक्तिमूल शब्दौ श्रुतियुक्तिभ्यामर्थमुपलभ्य रचितस्य वाचकौ । तथाऽप्यत्र समानार्थतासाम्येन गौण्या वृत्त्या श्रुतियुक्तिसंवादितार्थौ व्याख्येयौ । भगवतो बादरायणस्य स्वतः सर्वज्ञत्वेन मुख्यार्थासंभवात् ॥ यदि च श्रुतियुक्तिसंवादित्वादि त्येवावक्ष्यत्तदा यादृच्छिकसंवादिताऽपि व्यज्ञास्यत । सा मा विज्ञायीति गौणप्रयोगः ॥ एवं हि प्रयोगे अङ्गाङ्गिभावोऽप्यधिको विज्ञायते । स च पक्षधर्मतोपपादको भविष्यति ।

ततश्चायमर्थः । यत् श्रुतिसंवादि तत्प्रमाणम् । यथा मन्वादिवाक्यम् । श्रुतिसंवादि चेदं शास्त्रम् । तदर्थविचारपरत्वात् । विसंवादे तदनुपपत्तेः । तच्च पुनस्तस्यार्थवित्तय इत्यागमसिद्धम् ॥ यच्च युक्तिसंवादि तत्प्रमाणम् । यथा धूमवन्तं पर्वतमुद्दिश्य पर्वतोऽयमग्निमानित्युक्तं वाक्यम् । युक्तिसंवादि चेदम् । मीमांसारूपत्वात् । मीमांसायाश्च युक्त्यनुसन्धानात्मकत्वात् । तस्मात् प्रमाणम् । अन्यथा श्रुतेर्युक्तेश्च अप्रामाण्यप्रसङ्गः । अर्धवैशसासंभवादिति ।

किमतो यद्येवमित्यत आह एव प्रामाण्यमिति ।

अनु०-** एव प्रामाण्यं त्रिविधं महत् । दृश्यते ब्रह्मसूत्राणां

एवशब्दो ब्रह्मसूत्राणाम् इत्यनेन संबध्यते । त्रिविधम् इति क्रियाविशेषणम् ॥ ब्रह्म वेदः, तदर्थः परंब्रह्म वा । तस्य सूत्राणि ब्रह्मसूत्राणि । सकलवेदार्थभूतस्य परस्य ब्रह्मणो विष्णोः स्वरूपनिर्णयार्थानि सूत्राणीति यावत् । सूत्रशब्दार्थश्च अल्पाक्षरम् इत्याद्यागमादवगन्तव्यः ।

एतेनैतच्छास्त्रवाचिनः शारीरकशब्दस्य शरीरमेव शरीरकं, तत्र भवः शारीरको जीवः । तमधिकृत्य कृतोऽयं ग्रन्थः शारीरक इति व्याख्यानं निरस्तं भवति । ब्रह्मसूत्रशब्दार्थेन विरुद्धत्वात् । त्वं पदाभिधेयस्य तत् पदाभिधेयब्रह्मरूपतामीमांसे ति व्याख्यानादविरोध इति चेन्न । असंभवात् । न हि जन्मादिसूत्राणि अभेदपराणि । प्रत्युत तन्निरासपराणी ति वक्ष्यते । अतः शारीरकः परमात्मैव । यथोक्तम् शारीरौ तावुभौ ज्ञेयौ जीवश्चेश्वरसंज्ञित इति । तस्य सकलगुणपूर्णत्वादिमीमांसैव शारीरकमीमांसा । तथा चोक्तं पुराणे सर्वदोषविहीनत्वम् इत्यादि ।

यत एवं ब्रह्मसूत्राणां प्रामाण्यं त्रिविधं दृश्यते । आप्तवाक्यत्वादिप्रमाणत्रयेण दृश्यत इति यावत् । अतस्तन्महदनुत्तमं मन्तव्यम् । आप्तवाक्यत्वादिलिङ्गत्रयावसितं प्रामाण्यं अन्यत्रापि चेत् स्यात् तदा कथमेषां तदनुत्तममित्यतो ब्रह्मसूत्राणामेवेत्युक्तम् । तत्कथमित्यत आह एकधेति ।

अनु०-** एकधाऽन्यत्र सर्वशः ॥ ६ ॥

सर्वश इति वचनाद् एकधे त्युपलक्षणम् । तथा हि ॥ क्वचिदेकधा । यथाऽऽप्तिमूलतया लौकिकविषये पितृवाक्ये । श्रुतिसंवादेन धर्मादिविषये प्रतिवाद्युदीरितवचने । तदुक्त एव पर्वतोऽग्निमान् इतिवाक्ये युक्तिसंवादेन ॥ क्वचिद् द्वेधा । यथाऽऽप्तिश्रुतिभ्यां मन्वादिवाक्ये । आप्तियुक्तिभ्यां पर्वतोऽग्निमानि त्यादौ पितृवाक्ये । श्रुतियुक्तिभ्यां ईश्वरः सर्वज्ञ इति प्रतिवाद्युदीरितवचसीति । जैमिन्यादिवाक्ये त्रेधाऽप्यस्तीति चेत् । सत्यम् । यथा ब्रह्मसूत्रेषु न तथा । निरवधिकं हि तत्राप्त्यादिकम् । एतदर्थमपि महत् इत्येतत् त्रिविधम् इत्यनेनापि योजनीयम् ।

ननु प्रमाणैकत्वानेकत्वयोः प्रमेयतादवस्थ्यात् कथमेतत् । इत्थम् । न हि प्रमाणमात्रं निःशङ्कप्रवृत्तावुपयुज्यते । किं नाम प्रमाणतया प्रमितमेव । तच्च यावद्यावदधिकं प्रमीयते तत्तदनुसारिणीमविशङ्कां क्षिप्रप्रवृत्तिं प्रसूत इत्यनुभवसिद्धम् । ततः प्रामाण्यमेव स्वकार्यातिशयवशेनातिशयवदुच्यते ।

एवं विषयप्रयोजनातिशयवशेनाप्यतिशयो द्रष्टव्यः ।

तदेवं श्रुत्यनुमानाभ्यामिदमेव शास्त्रं प्रमाणतमम्, नान्यदेतादृशमस्तीत्युपसंहरति अत इति ।

अनु०-** अतो नैतादृशं किञ्चित्प्रमाणतममिष्यते ।

इष्यते प्रामाणिकैरिति शेषः । तथा चान्यपरिहारेणास्यैव व्याख्यानं युक्तमिति हृदयम् ।

ननु भारतं सर्वशास्त्रेषूत्तममुच्यते । सत्यम् । विचार्येषु शास्त्रेषु तदित्यविरोधः ।

ननु चास्य शास्त्रस्यारम्भणीयत्वं सूत्रकार एव प्रथमसूत्रे समर्थयते । तद्व्याख्यानेनैव सर्वं संपद्यते । किमनेन । प्रथमसूत्र एव कथं प्रवृत्तिरिति चेत्, प्रथमभाष्येऽपि कथम् । सन्देहात्प्रवृत्तस्य पुनरुक्तप्रमाणैर्निर्णय इति चेत्, समं प्रथमसूत्रेऽपि ॥ मैवम् । विषयादिसंपादनेनैव तत् । न च तावता आरम्भणीयत्वम् । प्रामाण्ये हि सति काकदन्तपरीक्षादिग्रन्थवैलक्षण्यार्थं विषयादिव्युत्पादनमुपयुज्यते । अतः सूत्राक्षिप्तमेवेदं शिष्याणां बुदि्धशुद्ध(सिद्ध)ये भाष्यकृतोक्तमिति ।

तथाऽपि नेदं व्याख्यातव्यं व्याख्यातत्वादि त्यत्र अन्वपि चे ति यत् प्रयोजनान्तरमस्तीति सूचितं तद्विवरणार्थमाह स्वयमिति ।

अनु०-** स्वयं कृताऽपि तद्व्याख्या क्रियते स्पष्टतार्थतः ॥ ७ ॥

यद्यपि, तेषां ब्रह्मसूत्राणां व्याख्या स्वयं मयैव भाष्ये कृता, तथाऽपि पुनरत्र स्पष्टतैव अर्थः प्रयोजनं यस्य स्पष्टतार्थः , तस्मै स्पष्टतार्थतः । भाष्ये अस्पष्टीकृतमर्थं स्पष्टीकर्तुं क्रियते ।

स्पष्टीकरणं चानेकविधम् । क्वचिदनुक्तांशस्योक्तिः । क्वाप्यतिसंक्षिप्तस्य विस्तरणम् । क्वचिदतिविस्तृततया बुद्ध्यनारूढस्य सङ्क्षेपः । क्वापि विक्षिप्तस्य एककरणम् । कुत्राप्युक्तस्योपपादनम् । क्वचिदपव्याख्याननिरासेन दृढीकरणमित्यादि तत्र तत्र द्रष्टव्यम् ।

नन्वेकत्रैव सर्वं वक्तव्यं वक्तव्यं, किं प्रस्थानभेदेन । मैवम् । यतः सङ्क्षेपविस्तराभ्यामुक्तं श्रोतॄणां सुग्रहं सुप्रयोजनं च भवति । यथोक्तम् । सङ्क्षेपविस्तराभ्यां च (तु) कथयन्ति मनीषिणः । बहुवारस्मृतेस्तस्य फलबाहुल्यकारणात् इति ।

तत्र भाष्याद्यपद्यार्थः अत्र श्लोकत्रयेण विवृतः । तथा हि । सर्वगुणोदीर्णतोक्त्या प्राप्ता गुणगुणिभेदशङ्का निखिलेत्यादिना निराकृता । ज्ञेयत्वगम्यत्वयोरितरसाधारण्यात्कथं विशेषणत्वमि त्याशङ्का आप्यतममि त्यनेन परिहृता । अपि शब्दो विशेषणान्तरसमुच्चयार्थः, तद्विवरणम् अस्येत्यादि । शास्त्रप्रभवं इत्यादिभिर्बहुभिः प्रकारैर्यद्गुरुत्वोपपादनं तेन गुरूंश्चे ति बहुवचनान्तं पदं विवृतम् । गुरुदेवतयोः भेदे अपि पदेनारुचिः सूचिता । तद्विवृतिः तमेवे ति । सम्प्र शब्दाभ्यां नत्वे ति विशेषितम् । निरुपपदसूत्रग्रहणेन यद्ब्रह्मसूत्राणां सर्वोत्तमप्रामाण्यं सूचितं तदुपपादनं परमाख्येति । यद् द्वापर इत्यादिभाष्यं तदसङ्गतम् । सूत्रार्थवचनं प्रतिज्ञाय तदुत्पत्तिक्रमकथनस्योपयोगादर्शनात् । मैवम् । यस्माद् आप्तिमूलत्वादियुक्त्याऽपि ब्रह्मसूत्राणां सर्वोत्तमं प्रामाण्यं समर्थयितुं एतदिति दर्शयति गुरुर्गुरूणामित्यादिनेति ।

तथाऽपि नेदं शास्त्रं व्याकर्तव्यं मङ्गलाचरणरहितत्वात् । मङ्गलाचरणपुरःसराणि खलु कर्माणि निरन्तरायं परिसमाप्यन्ते प्रचीयन्ते च । न चाकृतमङ्गलाचरणानामपि कार्यपरिसमाप्त्यादिदर्शनात्, कृतमङ्गलाचरणानामपि तदभावोपलम्भान्न तद्धेतुत्वमस्येति सांप्रतम् । तथा सति कारीर्यादेरपि वृष्ट्यादिहेतुत्वाभावापत्तेः ।

स्यादेतदेवम् यदि कारीर्यादेर्वृष्ट्यादिहेतुत्वं निष्प्रमाणकं स्यात् । न चैवम् । श्रुतिनिश्चिते तु साध्यसाधनभावे तदभावेऽपि भावोऽनेककारणकत्वस्य कल्पको भवति । दर्शपूर्णमासाभ्यामिव त्रैवर्णिकपरिचर्यादिनाऽपि स्वर्गप्राप्तेः ॥ भावेऽप्यभावस्तु कर्तृकरणादिवैगुण्यनिमित्तो भवति । न हि सामग्रीवैकल्येन साध्यं व्यभिचरन् हेतुरहेतुः स्यात् ॥ कर्त्रादिसाद्गुण्ये वा प्रबलप्रतिबन्धकसद्भावः कल्प्यते । न हि प्रतिबद्धं कार्यमजनयत् कारणमकारणं भवति । वह्नेरपि स्फोटं प्रत्यकारणत्वप्रसङ्गात् ।

न चैवं सामग्रीवैगुण्यशङ्कया प्रतिबन्धकशङ्कया वा अस्याननुष्ठानम् । औत्सर्गिक खलु प्राणभृतां प्रवृत्तिः निवृत्तिस्तु अपवादात् । अन्यथैवंविधायाः शङ्कायाः सर्वत्र सौलभ्येन सकलप्रवृत्तिविलयापातादिति ।

सममेतत्सकलं प्रकृतेऽपि । मङ्गलाचरणस्य निर्विघ्नपरिसमाप्त्यादिहेतुत्वस्यापि अविगीतशिष्टाचारानुमितश्रुतिसिद्धत्वात् ।

न तावत्प्रेक्षावत्प्रवृत्तिर्विफला संभाविनी । नापि प्रयोजनान्तरार्था । दृष्टपरित्यागादृष्टकल्पनाप्रसङ्गात् । कार्यमारिप्सुः खलु तत्समाप्त्यादिकं कामयत इत्यनुभवसिद्धम् । न च फलान्तरानुसन्धाने प्रमाणमस्ति । न चैतेषामियं साध्यसाधनभावप्रतीतिर्भ्रान्तिः । तथा सत्यविगानानुपपत्तेः । न च प्रत्यक्षादेरत्रावकाश इति श्रुतिरेव शिष्टाचारमूलं कल्प्यते ॥ न च विघ्नहेतुसद्भावानिश्चयादिदमननुष्ठेयम् तत्सन्देहेऽप्यनुष्ठानस्य पाक्षिकोऽपि दोषः परिहर्तव्य इति न्यायप्राप्तत्वात् ॥

न च भगवतः सूत्रकारस्य विघ्ना एव न सन्तीति तत्परिहारार्थाननुष्ठानं न दोषाये ति युक्तम् । शिष्यार्थमपि कर्तव्यत्वात् । यतो मङ्गलाचरणपुरःसराणि शास्त्राणि वीर्यवन्ति भवन्त्यायुष्मत्पुरुषकाणि च । अन्यथा भारतादावपि न कुर्यात् ।

एतेन सूत्रकृता कृतमेव मङ्गलम् । किं नाम ग्रन्थादौ न निवेशितम् इत्यपि निरस्तम् । ग्रन्थे निवेशनस्यापि शिष्टाचारप्राप्तत्वात्, शिष्यार्थत्वाच्च ॥ अत एव अन्यत्किमपि विघ्नविघाताद्यर्थमनुष्ठितं सूत्रकारेण इति निरस्तम् ।

अत्रोच्यते । कर्तव्यमेव कार्यारम्भे मङ्गलाचरणम् । कृतं च भगवता सूत्रकारेण । निवेशितं च ग्रन्थादौ । यदयमोङ्काराथशब्दावादितः कृतवान् । तयोर्माङ्गलिकत्वात् । यथोक्तम्

ॐकारश्चाथशब्दश्च द्वावेतौ ब्रह्मणः पुरा । कण्ठं भित्त्वा विनिर्यातौ तस्मान्माङ्गलिकावुभौ इति ।

नन्वेतदनुपपन्नम् । तथा सत्येतयोर्विघ्नविघातादिहेतुत्वेन समस्तशास्त्राङ्गतया प्रथमसूत्रावयवत्वाभावप्रसङ्गात् । तथात्वे च प्रथमसूत्रं न्यूनमापद्येत । अधिकार्यादिप्रतिपादकस्य अन्यस्याभावात् । तत्प्रतिपादनस्य चावश्यकत्वात् । अन्यथा अधिकारिविषयवैधुर्येण शास्त्रस्य अनारम्भणीयत्वशङ्का न निराकृता स्यात् इत्यनर्थकं सूत्रमापद्येतेत्यत आह तत्रेति ।

अनु०-** तत्र ताराथमूलत्वं सर्वशास्त्रस्य चेष्यते ।

तरन्ति अनेन अनिष्टनिचयम् इत्योङ्कारः तारः । तारश्चाथश्च तयोः मूलत्वं क्रमेण आदित्वम् । आदौ प्रयुक्तौ ओङ्काराथशब्दाविति यावत् । तत्र प्रथमसूत्रे अवयवतया, सर्वशास्त्रस्य चाङ्गतया चेष्यते अङ्गीक्रियते, सूत्रकृतेति शेषः ।

एतदुक्तं भवति । प्रथमसूत्रे अधिकार्यादिप्रतिपादनायोपात्तौ ॐकाराथशब्दौ, शङ्खवीणावेणुध्वनिवत् श्रुतितो माङ्गलिकत्वात् कृत्स्नशास्त्रस्यानन्तरायपरिसमाप्त्यादिकं कुर्वाते । अन्यार्थानीयमानपूर्णकलशदर्शनवदिति । ताराथावि त्येतावता पूर्णे यत् मूलत्वम् इत्याह तत्सूत्रकाराङ्गीकारलिङ्गसूचनम् । यत्पर्यायान्तरं विहाय, अनयोरेव क्रमान्तरं विहाय, आदावेव उपादानं तेन जानीमो, ज्ञापकतया आदिसूत्रस्य, कारकतया समस्तशास्त्रस्य च, उपयोगित्वेन एतौ सूत्रकृता विवक्षितौ इति । न चैतद्यादृच्छिकम् । सकलसूत्रकारैरेवमेव प्रयुक्तत्वात् । न चानेकेषां प्रेक्षावतां यदृच्छयैकविधा प्रवृत्तिरुपलब्धेति ॥ अनेन अथशब्दो मङ्गलार्थ इत्यादिभाष्यं विवृतं भवति ।

अत्र यत्परेषां दूषणं मङ्गलस्य वाक्यार्थे समन्वयाभावादि ति । तथा हि । पदार्थ एव हि वाक्यार्थे समन्वीयते । स च वाच्यो वा लक्ष्यो वा । न चेह मङ्गलम् अथशब्दस्य वाच्यं लक्ष्यं वा । किन्तु मृदङ्गध्वनिवद् अथशब्दस्य कार्यम् । न च कार्यज्ञाप्ययोर्वाक्यार्थे समन्वयः शाब्दे व्यवहारे दृष्टः । अस्तु वा मङ्गलस्य पदार्थत्वम् । तथाऽपि न वाक्यार्थे समन्वयः । तथा हि । न तावत् मङ्गलं ब्रह्मजिज्ञासायाः कर्तृकर्मकरणभावेन वाक्यार्थे अन्वेति । कर्त्राद्यन्यतमभावे प्रमाणाभावात् । कारकान्तराणां विद्यमानत्वाच्च । नापि सामानाधिकरण्येन अन्वयः, जिज्ञासा मङ्गलमिति प्रशंसापरतया अर्थवादत्वप्रसङ्गात् इति ॥ तदेतेनापास्तं भवति । अस्माभिरपि आनन्तर्याभिधेयः अथशब्दः श्रुत्या मङ्गलप्रयोजन(क) इत्यङ्गीकारात् ।

ननु अत्र सूत्रादावोङ्कार एव न विद्यते । तत्कथमुच्यते ताराथमूलत्वम् इति । यद्यपि शिष्टैरध्येतृभिः उच्चार्यमाणः अध्यक्षसिद्धः तथाऽपि नायं सूत्रावयवः । लक्षणान्तराभावे सत्यसंहिततया संपाठे अखिलैः पठ्यमानत्वात् । वेदाध्ययनोपक्रमे अध्येतृभिरुच्चार्यमाणोङ्कारवत् । अन्यथा अथशब्दवत् संहिततया निर्दिश्येत ॥ न च दृष्टान्तः साध्यविकलः । अध्ययनोपक्रमविरतिवैचित्र्येण तत्तत्स्थानपरित्यागेन अन्यान्यस्थाने अखिलैः पठ्यमानस्य वेदवाक्यानवयवतायाः सुप्रसिद्धत्वात् । अन्यथा अध्ययनोपक्रमविरतिवैचित्र्येऽपि ओमिति ब्रह्म इत्यादिवन्नियतस्थानतया पाठप्रसङ्गात् । पक्षसपक्षयोरादावुच्चारणं तु प्राङ्मुखत्वादिवत् अध्ययननियमान्तर्गतमध्येतृभिरनुष्ठीयत इत्यस्तु ॥ एवं च अयमोङ्कारः सूत्रकृता मङ्गलार्थतया सूत्रादावुपनिबद्ध इत्यनुपपन्नमित्यत आह सर्वत्र इति ।

अनु०-** सर्वत्रानुगतत्वेन पृथगोंक्रियतेऽखिलैः ॥ ८ ॥

अखिलैः सूत्रपाठकैः यत् पृथग् असंहिततया ॐक्रियते तत् सर्वत्र सूत्रेषु अनुगतत्वेन अभिलषितेन निमित्तेन उपपद्यते ।

एतदुक्तं भवति । सर्वाणि हि सूत्राणि प्रत्येकमनेकवेदवाक्यविचारपरत्वात् अवान्तरब्रह्मविद्याः । स्रवत्यनोंकृतं ब्रह्म परस्ताच्च विशीर्यत इति श्रौतार्थवादसामर्थ्यात् सर्वास्वपि ब्रह्मविद्यासु आद्यन्तयोरोङ्कारस्योहः कर्तव्य इति गम्यते ।

न चोह्यमानं वाक्यात्पृथगिति शक्यते वक्तुम् । मन्त्रेष्वप्यूह्यमानस्यामन्त्रावयवत्वप्रसङ्गात् । ततश्च प्रतिसूत्रमाद्यन्तयोरुच्चारणे गौरवं स्यादित्यादावेव ओङ्कारः अधिकृतत्वेनोच्चार्यते । तस्य संहिततया निर्देशे, प्रथमसूत्रावयव एवायं विज्ञायेत । तन्मा विज्ञायीति शिष्टैः पृथगोङ्क्रियते ।

न च व्याख्यानतोऽप्यधिकारो ज्ञायत इति व्यर्थं पृथक्करणमिति वाच्यम् । अन्तरङ्गज्ञापकाभाव एव बहिरङ्गस्यान्वेषणीयत्वादिति । तदनेनासंहिततया निर्देशे निमित्तान्तरं वदता हेतोः अन्यथासिदि्धरुक्ता भवति ।

ननु च श्रौतार्थवादबलेन आद्यन्तयोरोङ्कारस्योहो वा प्राङ्मुखत्वादिवत् बहिर्भूतस्यैव उच्चारणं वा विधेयत्वेन कल्प्यमिति सन्दिह्यते । सत्यम् । सन्देहेऽपि तया प्रणाड्यानुमानस्य सन्दिग्धान्यथासिद्ध्याऽप्याभासत्वमेव । वक्ष्यमाणन्यायेन ओङ्कारार्थस्य प्रथमसूत्रवाक्यार्थे समन्वयेन निश्चयोपपत्तौ बाधितविषयं चानुमानमिति । अथवा दृष्टान्तदूषणमनेन क्रियते । तथा हि । अखिलैर्वेदपाठकैः पृथग् रूपान्तरेण स्थानव्यत्यासेन यदोङ्क्रियते तदुक्तन्यायेनादावुच्चारणेनैव लब्धेन सर्वत्रानुगतत्वेन कारणेनैवोपपद्यत इति । अनेन दृष्टान्ते साधकस्य हेतोरन्यथासिदि्धरुक्ता भवति । तथा च दृष्टान्तस्य साध्यविकलतेति । एवमनुमाने निरस्ते निरपवादेनादावुच्चारणेनोङ्कारस्य प्रथमसूत्रावयवतासिद्धावुक्तमुपपन्नम् ।

तदेवं सिद्धे शास्त्रव्याख्येयत्वे, प्रेक्षावत्प्रवृत्तिविषयस्यैव आरम्भणीयत्वात्, प्रयोजनाभिधेयसंबन्धवत्येव च प्रेक्षावतां प्रवृत्तेः, आरम्भणीयतासिद्धये प्रेक्षावतः प्रवर्तयितुं प्रयोजनाद्यभिसंबन्धं प्रतिपादयतः प्रथमसूत्रस्य व्याख्याम् ओतत्ववाचीत्यादिना आरभते ।

ननु ब्रह्मज्ञानस्य मोक्षहेतुता यदि शास्त्रप्रवृत्तेः प्रागेव प्रमाणान्तरसिद्धा व्यर्थं तदा तदभिधानं शास्त्रे । प्रमाणान्तरसिद्धे क्वचिदुपदेशानपेक्षणात् । अथेहैव तन्निश्चयः, तदा प्रवृत्तौ प्रयोजनादिनिश्चयो निश्चिते च प्रयोजनादौ प्रवृत्तिरित्यन्योन्याश्रयत्वम् । अथ प्रथमसूत्रात् तन्निश्चयः । तत्रैव कथं प्रवृत्तिः । तदर्थं च प्रयोजनान्तराभिधाने अनवस्था । एवमेव तत्र प्रवृत्तावुत्तरत्रापि तथात्वप्रसङ्गादनर्थकं सूत्रे प्रयोजनाद्यभिधानमिति ।

उच्यते । त्रिविधा हि पुंसां चित्तवृत्तिः । अनुभव इच्छा प्रयत्नश्च । तत्र साधनगोचराविच्छाप्रयत्नौ प्रवृत्तिरिति उच्येते । न त्वनुभवो नापि फलगोचरेच्छा । येन तयोरपि प्रयोजननिश्चयापेक्षा स्यात् । न हि उपेक्षणीयं निष्प्रयोजनमिति नानुभूयते । नापि सुखं प्रयोजनान्तररहितमिति नेष्यते । न च मुमुक्षुणा अनपेक्षिते स्वर्गे यागादिकं तत्साधनतया नानुभूयते । पुरुषार्थसाधने तु इच्छालक्षणा प्रयत्नलक्षणा वा प्रवृत्तिस्तथा न स्वरससिद्धा । न हि कश्चित्क्षुत्प्रहाणादिकमननुसन्धाय भोक्तुमिच्छति प्रयतते वा । तस्माद्यो यत्र प्रवर्तनीयः स तत्प्रयोजनादिकं दर्शयित्वैव इति सार्थकं सूत्रे प्रयोजनाद्यभिधानम् ।

उक्तं च प्रयोजनादिकं श्रोता कथं श्रद्दधीताश्रद्दधानश्च कथं प्रवर्तेतेति पुनरवशिष्यते ।

तत्रैके समाधानमाहुः । अवगतसूत्रकाराप्तभावस्तावत्तद्वचनादेव श्रद्धास्यति । यद्यपि आप्तत्वावधारणे, प्रयोजनाद्यनभिधानेऽपि तत्सामान्यनिश्चयो भवत्येव प्रयोजनादिमदिदं शास्त्रम् आप्तोक्तत्वादि ति । तथाऽपि नासौ प्रवृत्त्यङ्गम् । न हि प्रयोजनादिमदित्येव प्रवर्तते । किं नामास्मदभिम(लषि)तप्रयोजनादिमदिति । स च प्रयोजनादिविशेषो वचनादेवावसीयत इति सार्थकं तदभिधानम् ।

आप्तत्वानिश्चयेऽप्यर्थसन्देहादेव कृष्यादाविव प्रवृत्त्युपपत्तिः । ननु सन्देहः प्रयोजनाद्यवचनेऽपि साधकबाधकप्रमाणाभावे सति सुलभ एव । विशेषस्मृतिश्च तदर्थित्वविशेषाद्भविष्यति ।

मैवम् । यो हि यद्वचनात्प्रवर्तते स तद्वचनादेव विशेषस्मृतिमपेक्षते । न तु स्वातन्त्र्येण । न हि रोगार्तो ममेदं रोगनिवृत्तिसाधनं न वेति यत्र तत्र उच्छृङ्खलः स्वयम् उत्प्रेक्ष्य प्रवर्तते । किं नामानवधृताप्तभावस्यापि वैद्यस्यैव वचनात् । अन्यथा स्वयं प्रयोजनाभिधानमनधिगच्छन् अनर्थमप्याशङ्केत । किं निष्प्रयोजनमिदं काकदन्तपरीक्षाग्रन्थवदुत अशक्यसाधनप्रयोजनं मृतिहरहिममहीधरोत्तरसानुसिद्धसञ्जीवनीकथनवत् । उत मदनभिमतप्रयोजनमार्यावर्तवासिनं प्रति दाक्षिणात्यस्य मातुलकन्यापरिणयनप्रकारोपदेशवत् ।

अथवा अभिमतस्यापि प्रयोजनस्य सत्यपि लघीयस्युपायान्तरे गरीयानयमुपायः पिपासुं प्रति गीर्वाणतरङ्गिणीसमीपकूपखननोपदेशवदित्यादि । एतासु चानर्थसंभावनासु न प्रवर्तेत । न च प्रयोजनाद्यभिधानेऽप्येतासामवकाशः । लोकव्यवहारोच्छेदप्रसङ्गात् । न हि कश्चिद्वैद्यवचनादावेवमाशङ्क्य निवर्तते । तस्मादुपपन्नमुभयथाऽपि प्रयोजनाद्यभिधानमिति ।

तदेतदनुपपन्नम् । तथा हि । यदि तावदाप्तवाक्यतया सूत्रमिदं प्रयोजनादेर्निश्चायकं स्यात्तदा आगमतया न्यायसूत्रत्वहानिः ।

किञ्चाप्तत्वं सूत्रकृतो येन वेदादिना प्रमाणेनावगन्तव्यं तेनैव प्रयोजनाद्यभिसंबन्धोऽपि शास्त्रस्यावगम्यत इति व्यर्थं तदभिधानमापद्येत । आप्तत्वानिश्चयेऽप्यर्थसन्देहात् प्रवृत्तिरि ति चातिस्थवीयः । न हि कश्चित् प्रयोजनादिसन्देहे (सति) अतिमहायाससाध्ये प्रवर्तते प्रागुक्तानर्थपरम्पराश्च कथं न शङ्केत । तस्मान्नेदं प्रयोजनाद्युपदेशमात्रं किन्तु श्रौतस्य प्रयोजनादेः न्यायेनोपपादनार्थमित्येव परिहारः । आप्तत्वं तु न्यायस्योपोद्बलकमात्रमि ति भाष्यकारीयं तद्व्युत्पादनमपि नानर्थकम् । अत एवास्य सूत्रस्य न शास्त्रबहिर्भावः । अध्ययनविध्यादिवदस्याप्यतएवारम्भणीयत्वसिद्धेः नानवस्थादिदोषोऽपीति ।

कः पुनरस्य सूत्रस्य प्रसङ्गः । उच्यते । प्रारिप्सिततया हि बुदि्धसन्निहितं शास्त्रं सूत्रकारस्य । तत्र संशयः किमिदमारम्भणीयं न वेति । उपलभ्यन्ते खलूभयविधान्यपि वाक्यानि । वाक्यं चेदम् । न च विशेषो दृश्यते । येनान्यतरपक्षनिश्चयः स्यात् ।

ननु कस्यायं संशयः । न तावत्सूत्रकारस्य । अवगतविशेषत्वात् । अन्यथा निर्णायकसूत्रप्रणयनानुपपत्तेः । नापि परस्य । परेणाद्यापि शास्त्रस्यानुपलब्धत्वात् । अनुपलब्धे च समानधर्मदर्शनाद्ययोगेन संशयोत्पादानुपपत्तेः । मैवम् । यदीदं शास्त्रं परेणोपलभ्येत तदोक्तसन्देहकारणोपपत्तौ प्रयोजनार्थित्वेन विशेषस्मृतिमतैवं सन्दिह्येतेति सूत्रकृत एव परकयसंभावितसंशयाहरणोपपत्तेः ।

नन्विदं युक्त्यनुसन्धानात्मकविचारमीमांसामननापरनामकजिज्ञासाङ्गभूतन्यायनिबन्धनं जिज्ञासायाः कर्तव्यतायामारम्भणीयं भविष्यति । न हि विचारः कर्तव्यः तद्द्वारभूतन्यायनिबन्धनं च नारम्भणीयमिति संभवति । निःसाधनस्य विचारस्यैवानुत्थानात् । अन्यथा तु नेति जिज्ञासैव विचारणीया ।

सत्यम् । एतच्छास्त्रव्युत्पादनीयन्यायकरणिकायां जिज्ञासायाम् उभयविधव्यापारदर्शनाद् विशेषादर्शनाच्च संशयः किं कर्तव्या न वेति । ननु च तद्विजिज्ञासस्व इति जिज्ञासायाः श्रुतिविहितत्वात् कथं विशेषादर्शनम् । मैवम् । विना विचारेण श्रुत्यर्थस्य अद्याप्यनिर्णीतत्वेन संशयास्पदत्वात् ।

तत्र तावज्जिज्ञासा न कर्तव्येति प्राप्तम् । कुतः । विषयप्रयोजनसंबन्धाधिकारिलक्षणानुबन्धविधुरत्वात् । कर्तव्यता खलु विषयादिमत्तया व्याप्ता । कृष्यादिकं हि सति विषयभूते भूम्यादौ, प्रयोजने च सस्याधिगमादौ, अधिकारिणि च कृषीवलादौ कर्तव्यमुपलब्धम् । सा च व्यापिका व्यावर्तमाना इतो व्याप्यामपि कर्तव्यतां व्यावर्तयतीति प्रतिबन्धसिदि्धः ।

विषयादिसद्भावो हि जिज्ञासायाः कारणम् । न च कारणाभावे कार्यमुत्पत्तुमर्हति । विषयशून्यत्वादि्ध समनस्केन्द्रियसन्निकृष्टस्य स्फतालोकमध्यवर्तिनो घटस्य न जिज्ञासा क्रियते । प्रयोजनविकलत्वात्खलु सन्दिग्धमपि वायसदशनादिकं न जिज्ञास्यते । संबन्धवैधुर्यादि्ध सप्रयोजनं सविषयमपि शब्दज्ञानमर्थयमानो न वैद्यके प्रवर्तते । अधिकारविरहाच्च न मुमुक्षोर्वात्स्यायने प्रवृत्तिः ।

विषयादिवैधुर्यमेवात्र कथमिति चेदित्थम् ॥ न तावदनात्मविषयेयं जिज्ञासा ॥ तस्य तृणादिलक्षणस्य प्रत्यक्षादिनैव निश्चितत्वात् । सन्दिग्धश्चार्थो न्यायविषयो भवति । यथोक्तम् । अविज्ञाततत्त्वेऽर्थे कारणोपपत्तितस्तत्त्वज्ञानार्थमूहस्तर्क इति । निष्पादितक्रिये च कर्मण्यविशेषाधायिनः साधनस्य साधनन्यायातिपातः । नाप्यसौ जिज्ञासितः कस्मैचन प्रयोजनाय कल्पते ।

एवंविधे चाधिकारी दूरोत्सारितः । यतोऽर्थी समर्थो विद्वानधिक्रियते । न चैतादृशेऽर्थेऽर्थिता संभवति ।

धर्मादिलक्षणस्त्वनात्मा शास्त्रान्तरादिनैव निर्णीतः । आत्मा तु (च) शरीरेन्द्रियादिसङ्घातव्यतिरिक्तो नास्त्येव । शरीरादिकं च यथायथं प्रत्यक्षादिनैव निश्चितम् । नन्वात्मा शरीरादिव्यतिरिक्तोऽहमिति असन्दिग्धाविपर्यस्तसाक्षात्प्रतीत्यैव निश्चीयत इति चेत् । एवं तर्हि तत एव न जिज्ञास्यः । अत एवानादितस्तदीयतत्त्वज्ञाने विद्यमानेऽपि इष्टानिष्टप्राप्तिपरिहारयोरदर्शनान्नासौ जिज्ञासितः कस्यचित्प्रयोजनस्येष्टे ।

नन्वयं कर्ता भोक्ता दोषसंसर्गी चाहंप्रत्यये प्रकाशते, तद्विपरीतस्तु श्रुतिप्रतिपादितः प्रतिपत्तव्योऽतो जिज्ञासेति चेत् । एवं तर्हि जरद्गवादिवाक्यवत्पावकशैत्यानुमानवच्च प्रतीतिविरोधेन श्रुतिजिज्ञासयोराभासतापातः ।

अत एव न परात्मा जिज्ञास्यः । तस्य प्राणादिलिङ्गैरवगतत्वात् । सैव जिज्ञासेति चेन्न । तस्याः लौकिकप्रवेदनीयार्थत्वेन शास्त्राव्युत्पादनीयत्वात् । न खलु बालकः स्तनपानेष्टसाधनत्वानुमाने शास्त्रव्युत्पादनमपेक्षते । यत्क्वचिच्छास्त्रेऽपि लौकिकप्रवेदनीयार्थव्युत्पादनम्; अनुवादोऽसौ, न पुनः स एव प्रधानव्यापारः । ईश्वरविषया जिज्ञासा भविष्यतीति चेन्न । तस्यैवाभावात् । न चैवमीश्वरादिपदानामानर्थक्येनापदत्वप्रसङ्ग इति वाच्यम् । तेषां कथञ्चिज्जीवविषयत्वोपपत्तेः । सोऽपि हि स्वशरीरेन्द्रियादीनामीष्टे । प्रतीतार्थत्वोपपत्तावप्रतीतार्थता(त्व)कल्पनायां गौरवप्रसङ्गात् ।

जीवस्य चाहमिति स्वप्रकाशतया स्वप्रकाशज्ञानाश्रयतया मानसप्रत्यक्षवेद्यतया वा सिद्धत्वेन न जिज्ञासाविषयत्वमित्युक्तम् ।

किं चेश्वरः प्रमितो न वा । नोभयथाऽपि जिज्ञासा संभवति । नेति पक्षे अनुग्राह्यप्रमाणाभावेन जिज्ञासायास्तर्कत्वव्याघातात् । कारणोपपत्तितः इति हि उक्तम् । प्रमाकरणस्य प्रमाणस्य, उपपत्तिः अनुग्रहः, तत्करणेन इत्यर्थः । न च बुद्धावनारूढं शक्यं जिज्ञासितुम् । प्रमितत्वे तु निश्चितत्वादेव । न चैवं सकलतर्कानुपपत्तिप्रसङ्गेन व्याघातः । सामान्यतः प्रतीतौ विशेषे तदवकाशात् । न चात्र तथात्वं पश्यामः ।

किं चेश्वरे प्रमाणं भवन्न तावत्प्रत्यक्षम् । तस्यापाततस्तदभावावेदकत्वात् । नाप्यनुमानम् । तत्प्रतिबद्धलिङ्गाभावात् । आगमस्तु कार्यनिष्ठो न निष्पन्नस्वरूपमीश्वरं शक्नोत्यवगमयितुम् । न चान्यत्प्रमाणमस्ति यन्मीमांसया अनुगृह्येत ।

किं चागमोऽपि भवन् वेद एव वक्तव्यः । अन्यस्यानाशङ्कनीयत्वात् पारतन्त्र्याच्च । वेदस्य पौरुषेयत्वापौरुषेयत्वयोः कारणाभावेन प्रामाण्यमेव दुर्लभम् । स्वतः प्रामाण्याङ्गीकारे तु वेदविरुद्धानामपि शाक्यादिवचसां तथात्वापातेन पुनर्वेदाप्रामाण्यतादवस्थ्यम् । किं च शब्दस्यैव प्रामाण्यं दुर्घटमर्थसंस्पर्शशून्यत्वात् । वाक्यार्थप्रत्यायनप्रकारानिरूपणाच्च । कुतस्तद्विशेषस्य वेदस्य ।

प्रयोजनं चेश्वरजिज्ञासाया अभ्युदयो वा स्यात् मोक्षो वा । नाद्यः । तस्य धर्मादिलघूपायसाध्यस्य शास्त्रान्तरप्रयोजनत्वात् । न द्वितीयः । तस्यापि अपाम सोमम् इत्याद्यागमेन लघूपायान्तरसाध्यतावगमात् । न चैकस्यैव कर्मणोऽभ्युदयनिःश्रेयसहेतुत्वं विरुद्धम् । फलाभिसन्ध्यादिभावाभावाभ्यां विशेषोपपत्तेः ।

जिज्ञासा च मोक्षसाधनं भवन्ती किं साक्षादुत ज्ञानद्वारेण । नाद्यः । दृष्टादृष्टत्यागकल्पनाप्रसङ्गात् । न द्वितीयः । कर्मणा ज्ञानमातनोती त्याद्यागमेन ज्ञानस्य लघूपायान्तरसाध्यताध्यवसायात् । ज्ञानस्यापि साक्षान्मोक्षहेतुत्वाभ्युपगमेऽदृष्टकल्पनैव । न चेश्वरप्रसादद्वारा । ज्ञानस्य प्रसादहेतुतायाः क्वाप्यदृष्टत्वात् । तत्कर्म हरितोषं यत् इत्यादिना तत्प्रसादस्य कर्माद्यल्पोपायसाध्यताप्रतीतेश्च ।

किञ्चायमात्माऽविद्याकल्पितो बन्धस्तद्विद्ययैव निवृत्तिमर्हति । शुक्तिकाऽविद्याकल्पितं रजतमिव शुक्तिविद्यया । तत्र (तत्) कुतो बन्धनिवृत्तिलक्षणे मोक्षे परमेश्वरप्रसादस्योपयोगः । कुतस्तरां तज्ज्ञानस्य कुतस्तमां च तज्जिज्ञासायाः ॥ अथ परमार्थ एवायं बन्धस्तर्हि न ज्ञानेन निवर्तेत । न च सत्यस्य अनादेरात्मस्वरूपमात्रानुबन्धिनो बन्धस्य आत्मस्वरूपस्येव केनापि निवृत्तिर्युक्ता ।

अपि च मुक्तस्य शरीरेन्द्रियविषयादिसंसर्गे मुक्तत्वव्याघातः । दुःखादिप्रसङ्गश्च । कारणसामग्रीसद्भावात् । तथा चाभ्युदयतुल्यतयोक्तदोषः ॥ शरीराद्यभावे च तत्साध्यसुखाभावेन कस्यापि तत्रार्थितानुपपत्तेरनधिकारिकं शास्त्रमापद्येत । को हि स्वस्थात्मा सहसा सुखतत्साधने हातुमुत्सहते ।

तदेवं विषयाद्यनुबन्धविधुरत्वान्न जिज्ञासा कर्तव्या । तद्विधयोऽपि न प्रमाणम् । शास्त्रं चेदमनारम्भणीयमिति प्राप्ते सूत्रयामास भगवानाचार्यः ॐ अथातो ब्रह्मजिज्ञासेति ।

ॐ ॐ अथातो ब्रह्मजिज्ञासा ॐ ॥

यत्तावदुक्तं विषयाभावान्न जिज्ञासा कर्तव्ये ति तदनुपपन्नम् । अनात्मजीवात्मनोर्विषयत्वानुपपत्तावपीश्वरस्य तदुपपत्तेः ।

अत्र यदुक्तं जीवव्यतिरिक्त ईश्वर एव नास्ती ति तत्परिहाराय सूत्रकृतोङ्कारब्रह्मशब्दौ प्रयुक्तौ । तेनायमर्थः सूचितः । ॐ इत्येतदक्षरमुद्गीथमुपासीत , तद्विजिज्ञासस्व तद्ब्रह्मे त्यादिश्रुतावोङ्कारब्रह्मशब्दौ जिज्ञास्ये वस्तुनि श्रूयेते, ताभ्यां च तत् सकलजीवजडात्मकात्प्रपञ्चाद्विलक्षणमवगम्यत इति । तदयुक्तमिवाभाति । ॐ आदिपदस्य अलौकिकार्थेऽनवगतसङ्गतित्वात् । न हि पदं चक्षुरादिवदप्रतीत एवार्थे प्रतीतिं जनयति । येनापूर्वमर्थं पदप्रयोगादेव प्रतीमः । स्वर्गापूर्वदेवताद्यर्थोऽपि न पदप्रयोगादेव सिद्धः । किन्तु सन्निहितानेकवाक्यार्थसामर्थ्याल्लभ्यत इत्यत आह भाष्यकारः ओतत्ववाचीति ।

अनु०-** ओतत्ववाची ह्योङ्कारो वक्त्यसौ तद्गुणोतताम् ।

हिशब्दो हेत्वर्थे । ॐकारः तावदोतत्वस्य गतत्वस्य प्रविष्टत्वस्य वा वाचकः । गत्याद्यर्थस्यावतेः खलु रूपमेतत्, अवतेष्टिलोपश्चे ति सूत्रात् । ॐ इति पुनः कस्य वक्ते ति प्रश्नपूर्वकं अवतिर्नामाऽयं धातुर्गतिकर्मा प्रवेशनकर्मा चे त्यन्यत्राप्येवमेव निरुक्तत्वात् । तथा च यद्यसौ कर्मणि तदा कर्तुर्यदि वा कर्तरि तदा कर्मणोऽपेक्षायामुपपदाद्यभावेऽपि योग्यतया श्रुत्यन्तरादिबलाद्वाऽसावोङ्कारस्तस्य जिज्ञास्यस्य गुणैरानन्दाद्यनन्तकल्याणगुणैर्गुणान्वोततां वक्ति । पक्षद्वयेऽप्यनन्तानवद्यकल्याणगुणपूर्णतैवोङ्कारस्यार्थः । ब्रह्मशब्दस्यापि स एव अर्थः । बृहतेर्वृद्ध्यर्थस्य खल्वेतद्रूपम् । तथा च पूर्ववद्योग्यतया अथ कस्मादुच्यते ब्रह्मेति बृहन्तो ह्यस्मिन् गुणा इत्यादिश्रुत्यन्तरादिबलाद्वा गुणानां संबन्धः ।

एतदुक्तं भवति । यौगिका हि शब्दाः नावश्यमर्थप्रत्यायने सङ्गतिग्रहणमपेक्षन्ते । किं नाम निगमनिरुक्तव्याकरणबलेनावयवार्थावगमे सति तत्संसर्गसंभावनायां प्रसिद्धमन्यथाऽपूर्वमेवार्थमवगमयन्ति । वाक्यरूपत्वात् तेषाम् । यथाऽऽह श्रोत्रियंश्छन्दोऽधीते वाक्यार्थे पदप्रयोग इति । न च वाक्यं सङ्गतिग्रहणापेक्षमर्थमवबोधयति । अधिगतार्थत्वप्रसङ्गादशक्यत्वाच्च ।

तदेतावोङ्कारब्रह्मशब्दावपि यौगिकौ जिज्ञास्यमनन्तगुणपरिपूर्णं प्रतिपादयन्तौ जीवजडयोस्तदयोगात् तद्व्यतिरिक्तमेव किञ्चिद्गमयतः । तच्च अविदितत्वात् संभवति जिज्ञासाविषयः । न च तत्रापि गुणपूर्णता विरुद्धा । प्राक्प्रतीतेर्निराश्रयस्य विरोधिप्रत्ययस्य अनुत्थानात् । प्रतीत्या चैवमेव सिद्धत्वादिति ।

यत्पुनः अकारवाच्येन तत्पदार्थेनोकारवाच्यस्य त्वंपदार्थस्याभेदो मकारेणोच्यते । ब्रह्मशब्देन च सकलवस्त्वात्मकत्वलक्षणपूर्णताऽभिधीयत इति व्याख्यानम् । तदप्रामाणिकं प्रमाणविरुद्धं च । यत्त्वाप्तेरादिमत्त्वाद्वेत्याद्योङ्कारस्य नित्यशुद्धबुद्धमुक्तस्वभावं सर्वज्ञं सर्वशक्तिसमन्वितमित्यादि ब्रह्मशब्दस्य व्याख्यानम्, तज्जीवादिव्यतिरिक्तवस्तुसाधनाविरोधीति स्फुटमेवेत्याशयवता न व्याख्यानान्तरं दूषितमनुमतं च ।

ननु गुणोततामि ति कथम् । वृदि्धरेची ति भवितव्यम् । मैवम् । ओमाङोश्च इति चशब्देनान्यत्रापि पररूपत्वानुशासनात् ।

अथवा ऊयते रूपमेतत् । नन्वसौ तन्तुसन्ताने पठ्यते । अनेकार्थत्वाद्धातूनामित्यदोषः । कथं तर्ह्योतत्ववाचीति गुणः । तत्रावतिरूपाङ्गीकारात् । वैचित्र्यं तु धातुद्वयजत्वसूचनार्थम् ।

अथवाऽऽकारोपसर्गपूर्वकोऽसावित्यदोषः ।

अस्तु वोङ्कारब्रह्मशब्दाभ्यां जीवजडातिरिक्तस्य जिज्ञास्यस्य सिदि्धः । तथापि ईश्वरस्य किमायातमित्यत आह नारायणेति ॥

अनु०- स एव ब्रह्मशब्दार्थो नारायणपदोदितः ॥ ९ ॥

स एव इत्यनुवर्तते । न हि नामि्न विप्रतिपत्तिरित्याशयः ।

अथवा सूत्रकारोक्तावोङ्कारब्रह्मशब्दावुपलक्षणमात्रम् । नारायणं महाज्ञेयं इत्यादिश्रुतौ जिज्ञास्ये नारायणशब्दोऽपि श्रूयते । नारायणपदोदितश्चार्थः स एव यो गुणपूर्णत्वाख्यः । अतो नारायणशब्देनापि जिज्ञास्यं जीवादिव्यतिरिक्तं सिद्ध्यतीत्यनेनोच्यते ।

एतदप्युपलक्षणम् । आत्मानन्तेश्वरादिशब्दा अपि ज्ञातव्याः । तेषामपि आत्मानमेव लोकमुपासीत इत्यादौ जिज्ञास्ये श्रवणात् । गुणपूर्णत्वाभिधायित्वाच्च । न चालौकिकार्थकल्पने गौरवप्रसङ्गाद्वरं कथञ्चिदेषां शब्दानां जीवादिविषयताङ्गीकरणमिति वाच्यम् । यौगिकशब्दप्रयोगान्यथाऽनुपपत्तेरुक्तत्वेन कल्पनाभावात् । अन्यथा वाक्यादपि अलौकिकार्थप्रत्ययो न स्यात् । लौकिकार्थ एव कथञ्चिदर्थानुगमस्य वक्तुं शक्यत्वात् । किञ्च क्वचिन्मुख्यार्थ एव शब्दोऽनुपपत्त्या क्वचिदमुख्यार्थोऽनुगम्यते । न पुनरमुख्यार्थ एव । तथा च श्रौतं ब्रह्मादिशब्दं जीवादिविषयमङ्गीकुर्वाणेनापि निरवग्रहपूर्णतायुक्तं किञ्चिदभिधेयं मुख्यमङ्गीकरणीयमेव । ततश्चानेन किं कृतं स्यात् । जीव एवैते मुख्यार्थास्तदनुपलब्धिस्तु अविद्यावरणनिमित्तेति चेन्न । यतोऽत्राचार्यः स्वयमेव प्रतिवक्ष्यतीति ।

अनु०-** स एव भर्गशब्दार्थो व्याहृतीनां च भूमतः ॥ भावनाच्चैव सुत्वाच्च

यदत्रोक्तमीश्वरः प्रमितो न वेति । तत्र प्रमित इत्युत्तरम् । तत्पक्षदोषश्च परिहरिष्यते । तथा च शास्त्रस्य विषयसंबन्धः समाहितो भवति ।

यत्पुनरत्रोक्तं केन प्रमाणेनेति । तत्र वेदेनेति वदामः । वेदस्येश्वरविषयता कुत इत्यतोऽप्योङ्कारः सूत्रकृता ब्रह्मणि प्रयुक्तः ।तत्कथमस्यार्थस्योपपादकमित्याशङ्क्य इदमत्राकूतं सूत्रकारस्येत्याह व्याहृतीनां चेति ।

स एवार्थ इति संबन्धः । ओङ्कारस्तावद्भगवत ईश्वरस्य वाचकः । ओमिति ब्रह्म इत्यादिश्रुतेः । अतः स एव व्याहृतीनां च भूरादीनामर्थ इति गम्यते । प्रणवार्था व्याहृतय इत्याद्यागमेन तिसृणां व्याहृतीनां वर्णत्रयात्मकोङ्कारव्याख्यानतया अवगतत्वात् । व्याख्यानव्याख्येययोश्चैकविषयता सुप्रसिद्धेति । एवकारो व्याहृतीनामग्निवायुसूर्यदेवताकत्वप्रसिद्ध्या तत्प्रतिपादकत्वभ्रमं निवारयति । अग्न्यादीनामधिदेवतात्वेनापि प्रसिद्ध्युपपत्तेः । अन्यथोक्तव्याख्यानव्याख्येयभावानुपपत्तिप्रसङ्गः । केन निमित्तेन व्याहृतीनां च स एवार्थ इत्यत आह भूमत इति ।

भूमा पूर्णत्वं, ततो भूः । भवतेर्बहुत्वार्थस्य क्विपि रूपमेतत् । भावनात् जगत उत्पादनात्, भुवः । भवतेरेवान्तर्णीतण्यर्थस्य कप्रत्यये रूपम् । सुत्वात् सुखत्वात्स्वः । स्वःशब्दो हि सुखवाची प्रसिद्धः । चकारौ निमित्तान्तरसमुच्चये । यथोक्तम् ।

पूर्णो भूतिवरोऽनन्तसुखो यद्व्याहृतीरित इति ॥

एतैरेव निमित्तैर्व्याहृतीनामर्थो न पुनर्लोकत्रयात्मकत्वेन । तस्य प्रमाणविरुद्धत्वात् । भूरिति वा अयं लोक इत्यादिश्रुतिरपि लोकत्रयान्तर्गतभगवद्विषयैवेत्येवशब्दार्थः ।

किमतो न हि व्याहृतय एव वेद इति चेत् । व्याहृत्यर्थतया तावत्परमेश्वरस्य गायत्रीप्रतिपाद्यता अवगम्यते । त्रिपदायाः गायत्र्याः व्याहृतित्रयव्याख्यानत्वस्यागमसिद्धत्वात् । ननु गायत्र्यां यो भर्गो नोऽस्माकं धियः प्रचोदयात् प्रेरयेत्, तस्य सवितुर्देवस्य तत् वरेण्यं रूपं धीमहि चिन्तयाम इति भर्गनामकः सविता प्रतिपाद्यो दृश्यते । तत्कथं भगवत्परत्वमित्यत आह स एव भर्गशब्दार्थ इति ।

भरणगमनयोगादिति शेषः । उपलक्षणं चैतत् । जगत्प्रसवहेतुत्वात्सवितेत्यपि द्रष्टव्यम् ॥ न तु सूर्यः । तथात्वे गायत्र्या व्याहृत्यर्थत्वानुपपत्तेः । ध्येयः सदा सवितृमण्डलमध्यवर्ती नारायण इत्याद्यागमविरोधाच्चेत्येवार्थः ।

अस्तु गायत्र्यर्थो नारायणः किमेतावताऽपि । गायत्र्यर्थत्वात्पुरुषसूक्तार्थोऽपि स एवेति सिद्ध्यति । वर्गत्रयात्मकस्य तस्य त्रिपदागायत्रीव्याख्यानत्वेन तद्भेदः पौरुषं सूक्तमि त्याद्यागमसिद्धत्वात् । ननु पुरुषसूक्ते पुरुषस्य पशोर्हिरण्यगर्भस्य वा प्रतिपादनात्कथं नारायणः प्रतिपाद्यत इत्यत आह सोऽयमिति ।

अनु०-** सोऽयं पुरुष इत्यपि ॥ १० ॥

पूर्णत्वादिनेति शेषः । तथा च श्रुतिः स वा अयं पुरुषः सर्वासु पूर्षु पुरिशयो नैनेन किञ्चनानावृतं नैनेन किञ्चनासंवृतम् इति । अन्यथोक्तयुक्तिविरोधः । वक्ष्यते चैतत् ।

सिद्धे च पुरुषसूक्तार्थत्वे विष्णोः किं स्यात् । सर्ववेदार्थत्वमेव सिद्धम् । वेदाः पुरुषसूक्तगा इत्यागमेन सर्ववेदानां पुरुषसूक्तार्थतयाऽवगतत्वादित्याह स एवेति ।

अनु०-** स एव सर्ववेदार्थो

एवशब्दः कार्यादिव्यावृत्त्यर्थः । सर्वे वेदा यत्पदमामनन्ति इत्यादिश्रुतिसिद्धमपि भगवतः सर्ववेदार्थत्वं न्यायेनोपपादयितुमयं प्रयत्नः सूत्रकारस्य ।

स्यादेतत् । ईश्वरः सर्ववेदार्थस्तद्व्याख्येयोङ्कारार्थत्वात् । यो यद्व्याख्येयार्थः स तदर्थो यथा संप्रतिपन्न इति वा सर्वो वेद ईश्वरपरस्तत्परोङ्कारव्याख्यानत्वादि ति वा साक्षादेवानुमानं किं न व्याख्यायते । तद्यथा सर्वाणि पर्णानि शंकुना सन्तृण्णान्येवमोङ्कारेणैव सर्वा वाक् सन्तृण्णा इत्यादिश्रुत्या हेत्वर्थसमर्थनं भविष्यति, किमनेन परम्पराव्याख्यानेन । सत्यम् । तथाऽपि वाक्यान्तरबलेन न सर्वा वागोङ्कारव्याख्यानं साक्षात्, किं नामोक्तप्रकारेण परम्परयैवेति ज्ञापयितुमित्थं व्याख्यानमित्यदोषः ।

ननु चेश्वरे प्रमाणं पृष्टवत ओङ्कारब्रह्मशब्दावेव कस्मान्नोक्तौ किं वेदानुमानेन । न च पदस्याप्रमाणतेति वाच्यम् । यौगिकपदप्रामाण्यस्य उक्तत्वात् । मैवम् । मीमांसानुग्राह्यप्रमाणस्य पृष्टत्वात् । न चोङ्कारादिमात्रं तथा विवक्षितम् । किं नाम समस्तो वेद एवेति ।

किमतो यद्येवमीश्वरः सर्ववेदार्थ इति चेत् । विषयसंबन्धसंभवाज्जिज्ञासायाः कर्तव्यता शास्त्रस्य चारम्भणीयत्वं सिद्धमित्याशयवान् साकाङ्क्षस्य वाक्याभासस्याप्रतिपादकत्वात् आकाङ्क्षिताध्याहारं सूचयन् सूत्रवाक्यार्थमाह जिज्ञास्य इति ॥

अनु०-** जिज्ञास्योऽयं विधीयते ॥

अयम् इति उक्तविधया जीवजडात्मकात्प्रपञ्चात् अत्यन्तविविक्तत्वेन निश्चिततया विषयभूतः सर्ववेदार्थतया शक्यप्रतिपादनश्चेत्यर्थः ।

ननु वेदानामीश्वरप्रतिपत्तिजनकत्वाद् भवतु तद्विषयत्वम् । शास्त्रं तु तेषामीश्वरप्रतिपादनानुसरणोपायन्यायविषयं कथमीश्वरपरमुच्यते । मैवम् । वेदानामीश्वरमवबोधयतामितिकर्तव्यता हि मीमांसा । तेनोपकारकत्वाद् भवति तद्विषया । तद्द्वारा शास्त्रमपि । न हि बीजस्यांकुरं जनयतः सहकारिणो जलादेरंकुरो न कार्यम् ।

ननु मीमांसाऽपि संभावनादिविषया कथमीश्वरविषया भवति । मैवम् । द्विविधं खलु कर्म कारकं भवति । किञ्चिदव्यवधानेन व्यापारजन्यातिशययोगि, यथोद्यमननिपतनव्यापारजन्योर्ध्वाधोदेशसंयोगविभागातिशयविशिष्टः कुठारः कर्तृव्यापारस्याव्यवधानेन कर्म भवति । किञ्चिदुद्देश्यफलसंबन्धितया करणव्यापारव्यवधानेन, यथा द्वैधीभाववान् वृक्षः । तत्र कर्तृव्यापारस्य करणव्यापारव्यवधानेन वृक्षकर्मतेव मीमांसाव्यापारस्यापि प्रमाणादिसंभावनाद्वारेण ईश्वरावबोध एवोद्देश्य इति भवति तत्कर्मता ।

स्यादेतदेवम् । यदि वेदेतिकर्तव्यताविचारः स्यात् । न चैवम् । विनाऽपि विचारेण शब्दोपलब्धिसमयग्रहणतत्स्मरणसहकृताच्छब्दादेवार्थावगमदर्शनात् । न च मन्तव्यं शक्तितात्पर्याज्ञानविपर्ययदोषाच्छब्दः संशयविपर्ययावुत्पादयति । तत्र दोषापनयनेन संशयादिव्युदासाय शक्तितात्पर्यविचारोऽङ्गं भवतीति । यतस्तत्रापि शब्दो विना विचारेण तत्त्वज्ञानस्येष्टे । किं नाम प्रतिबन्धमात्रं विचारेणापनीयते । न हीतिकर्तव्यतैवम् । तत्कथं वेदेतिकर्तव्यता जिज्ञासा । कथन्तरां चेश्वरविषया । कथन्तमां च शास्त्रस्य तद्विषयतेति ।

अत्रोच्यते । सत्यमेवम् । तथापि प्रतिबन्धनिवृत्तौ सत्यामेव निर्णय इति प्रतिबन्धकनिरासहेतोरपि विचारस्योपचारेण निर्णयहेतुत्वादुपपन्नमीश्वरविषयत्वम् ।

एतेनैतदपि निरस्तम् । ईश्वरस्य वेदप्रमाणकत्वे तत एव निश्चितत्वात्किं मीमांसयेति । युक्तिवाक्याभासजनितविप्रतिपत्तिप्रतिबन्धस्य उक्तत्वात् ॥ तथा हि । वेदप्रामाण्यमेव अनङ्गीकुर्वाणाः केचिदीश्वर एव नास्तीति प्रतिपन्नाः । अपरे तु तदङ्गीकृत्यापि तद्वाचिनां पदानां जीवादिविषयतां व्याकुर्वन्तस्तदभावमास्थिताः । अन्ये तु पुनरस्तीश्वरः किन्तु परमार्थतो निर्गुण एवेति सङ्गिरन्ते । एके तु सगुणोऽपि न जगतः कारणमपि तूदासीन एवेत्यातिष्ठन्ते । केचित्कारणत्वेऽप्युपादानमित्यभ्युपयन्ति । निमित्तमात्रत्वेऽपि कतिपयगुणं गुणेभ्यो भिन्नमन्ये मन्यन्ते । इतरे तु भिन्नाभिन्नमुपगतवन्तः । केचिद्विग्रहवन्तम् इत्येवमाद्यास्वनेकासु विप्रतिपत्तिषु सतीषु तत्त्वज्ञानकरणादपि वेदात्तदनुत्पत्तौ तदपनोदनद्वारेण वेदेतिकर्तव्यतारूपा जिज्ञासा कर्तव्येति ।

तत्र तावद् ब्रह्मणो जिज्ञासा ब्रह्मजिज्ञासेति षष्ठीसमासो न पुनर्धर्माय जिज्ञासेतिवत् चतुर्थीसमासः । तादर्थ्यसमासे प्रकृतिग्रहणं कर्तव्यमिति वार्तिककृता प्रकृतिविकारभाव एव चतुर्थीसमासस्य नियमितत्वात् । तथैवोदाहरणं यूपाय दारु यूपदार्वि ति । प्रकृतिविकारभावरहितेषु चाश्वघासादिषु अश्वघासादयः षष्ठीसमासा भवन्तीति प्रतिविहितम् । न चात्र प्रकृतिविकारभावः अस्ति ॥ षष्ठीसमासेऽपि केचिच्छेषे षष्ठीति प्रतिपन्नाः । केचित्कर्मणीति । तत्र कर्मणि षष्ठीपरिग्रहाय जिज्ञास्य इत्युक्तम् । कृत्यानां कर्मणि स्मरणात् । अन्यथा जिज्ञासास्येत्यवक्ष्यत् । जिज्ञासा खलु कर्मापेक्षा, विना कर्मणा न ज्ञातुं शक्या ॥ न तु संबन्धिनं विनेति कर्मणः प्राधान्यात्तदेव वक्तव्यम् । संबन्धिसामान्योक्तावर्थात्कर्मापि लभ्यत इति चेन्न । साक्षात्प्रतीतपरित्यागेनार्थलभ्यस्वीकारस्य वैयर्थ्यात् । एवं सति लक्षणादिजिज्ञासाऽपि प्रतिज्ञाता स्यादिति चेन्न । तस्या विनाऽप्यभिधानेन लाभात् । न हि लक्षणादिजिज्ञासामन्तरेण ब्रह्मजिज्ञासाऽस्ति । अन्यथाऽनेकविषयत्वेन शास्त्रभेदप्रसङ्गः । निर्विषयताशङ्कापनोदार्थं प्रयुक्तं पदमिदं कर्माभिधाय्येव युक्तम् । तद्विजिज्ञासस्वेत्यादिश्रुत्यर्थानुगतं चैवं सति सूत्रं स्यात् ।

ननु च प्रतिपदविधाना षष्ठी न समस्यत इति कर्मणि षष्ठ्याः समासः प्रतिषिद्ध्यत इति चेन्न । कृद्योगलक्षणा च षष्ठी समस्यत इति प्रतिप्रसवात् ।

अथवा ब्रह्मणः कर्मत्वेनाप्राधान्यशङ्कां निवर्तयितुं जिज्ञास्य इति कर्मप्राधान्यं सूचितम् । ज्ञानविधौ हि ब्रह्मणोऽप्राधान्यं स्यात् । तज्ज्ञानोद्देशेन जिज्ञासाविधाने कुतः अप्राधान्यम् ।

विधीयत इत्यनेन कर्तव्येति पदाध्याहारं सूचयति ॥

ननु भवतीति स्वतःसिद्धम् । मैवम् । तथा सत्यनुवादत्वप्रसङ्गात् ।

अत्रैके चोदयन्ति । सिद्धैव ननु ब्रह्मजिज्ञासा । अथातो धर्मजिज्ञासेति सकलवेदार्थविचारस्योदितत्वात् । ब्रह्मज्ञानस्य चोदनालक्षणत्वेन धर्मस्वरूपत्वादभ्यधिकाशङ्काऽभावादिति ।

तत्र केचिदभ्यधिकाशङ्कां प्रदर्शयन्तो ब्रह्मजिज्ञासां पृथगारभन्ते । अपरे तु कार्यनिष्ठ एव वेदभागो विचार्यत्वेन तत्र प्रक्रान्तो विचारितश्च । न वस्तुतत्त्वनिष्ठ इत्यतो वस्तुतत्त्वनिष्ठं वेदभागं विचारयितुमिदमारभ्यत इत्याहुः ॥ सेयं गतार्थताशङ्का तत्समाधानं च नोपपद्यते । सर्ववेदानामीश्वरैकनिष्ठत्वेन सर्ववेदार्थस्यात्रैव जिज्ञास्यत्वात् । धर्मजिज्ञासाशास्त्रं तु वेदैकदेशामुख्यार्थधर्मविचाराय प्रवृत्तमित्याशयेन वा स एव भर्गशब्दार्थ इत्याद्युक्तम् । तत्र सर्ववेदार्थ इत्यनेन गतार्थताशङ्कानिरासः । स एव न तु कार्यशेषतयेत्याद्यं समाधानं, सर्वेति द्वितीयं च, निरस्तम् । तदुपपादनाय पूर्ववाक्यम् । जिज्ञास्य इति साध्यनिर्देशः । वक्ष्यति च एतद्विस्तरेण कार्यता चेत्यादिना ।

ब्रह्मजिज्ञासाया निष्प्रयोजनत्वं शङ्कितमपाकर्तुं अतःशब्दं व्याचष्टे ज्ञानीति ।

अनु०-** ज्ञानी प्रियतमोऽतो मे तं विद्वानेव चामृतः ॥ ११ ॥

तं विद्वानित्यनेन तमेवं विद्वानमृत इह भवति इति वाक्यम्, एवशब्देन नान्यः पन्था अयनाय इत्युत्तरवाक्यमवधारणार्थं च संगृहीतम् । चशब्दो वाक्यसमुच्चये ।

वृणुते यं तेन लभ्य इत्याद्युक्तिबलेन हि । जिज्ञासोत्थज्ञानजात्तत्प्रसादादेव मुच्यते ॥ १२ ॥

वृणुते यम् इत्यनेन यमेवैष वृणुत इति वाक्यं संगृहीतम् । आदिपदेन आत्मा वा ओ द्रष्टव्य इत्यादेः संग्रहः । हिशब्दो हेतौ । एवशब्दः प्रत्येकमभिसंबध्यते ।

यस्मात् तस्य ब्रह्मणो नारायणस्य प्रसादात् परमानुग्रहादेव मुच्यते संसारात् । न तु कर्मादिनेति तमेवं यमेवैष वृणुत इति श्रुतिबलेन गम्यते । यद्यपि तमेवमि ति परमपुरुषप्रसादो न श्रूयते । तथाऽपि यमेवैष वृणुत इति वाक्यानुरोधेन तत्राप्यनुसन्धेयः । निमित्तेन नैमित्तिकोपलक्षणात् । मुमुक्षुसंबन्धिसाधनावधारणाय तु न साक्षादुक्तः । वरणं तु प्रसाद उच्यते । अपाम सोमम् इत्याद्यास्तु श्रुतयः सावकाशत्वादन्यथा योज्याः । ईश्वरपरमप्रसादश्च तज्ज्ञानादेव भवति, न पुनः कर्मादिने ति ज्ञानी प्रियतमः , तमेवं विद्वानि त्युक्तिबलेनावगम्यते । विद्वानित्यस्यापि प्रसादातिशयद्वारेणेत्यर्थपर्यवसानस्योक्तत्वात् । कर्मादेरनुग्रहमात्रहेतुत्वेनापि तद्वचनं सार्थकम् । ईश्वरज्ञानं च तज्जिज्ञासयैव नान्येनेति आत्मा वा ओ द्रष्टव्य इति परमात्मदर्शनानुवादेन तत्साधनतया श्रोतव्य इत्यादिना श्रवणादिविधायकोक्तिबलेन प्रतीयते । कर्मणां त्वन्तःकरणशुदि्धद्वारेण ज्ञानाङ्गत्वोपपत्तेस्तद्वाक्यं सार्थकं भविष्यति । अतो ब्रह्मजिज्ञासा कर्तव्येति संबन्धः ।

इदमुक्तं भवति । यद्यपि न जिज्ञासायाः स्वर्गादिरूपोऽभ्युदयः प्रयोजनं संभवति । तथाऽपि मोक्षो भविष्यति । तस्यानन्यसाध्यत्वात् । मोक्षसाधनं हि साक्षात् भगवानेव । बन्धको भवपाशेन भवपाशाच्च मोचक इत्यादिवचनात् । साधनं च द्विविधम् । सिद्धमसिद्धं च । तत्रासिद्धमुत्पाद्यं फलकामेन । यथा यागादि । सिद्धं तु सव्यापारीकरणीयम् । यथा कुठारादि । सिद्धं च साधनं भगवानिति मुमुक्षुणा सव्यापारीकरणीयः । व्यापारश्च प्रसन्नता एव । निगडादिमोचकेषु राजादिषु तथा दर्शनात् । यस्य प्रसादात्परमार्तिरूपादस्मात्संसारान्मुच्यते नापरेण इत्यादिश्रुतेश्च । व्यापारप्राधान्योक्तिश्च इन्द्रियार्थसन्निकर्षः प्रत्यक्षमित्यादाविव औपचारिकी । मोचकश्चेश्वरप्रसादस्तद्भक्त्येकसाध्यः । भक्त्यैव तुष्टिमभ्येति विष्णुर्नान्येन केनचिदि त्यादिवचनात् । स्वर्गादिहेतुप्रसादमात्रं कर्मादिसाध्यम् ।

कर्मणा त्वधमः प्रोक्तः प्रसाद इत्यादिस्मृतेः । प्रसादो नामेच्छाविशेषो गुणान्तरं वा न नः काचित् क्षतिः । परमेश्वरभक्तिर्नाम निरवधिकानन्तानवद्यकल्याणगुणत्वज्ञानपूर्वकः स्वात्मात्मीयसमस्तवस्तुभ्योऽनेकगुणाधिकोऽन्तरायसहस्रेणाप्यप्रतिबद्धो निरन्तरप्रेमप्रवाहः । यमधिकृत्य यत्र नान्यत्पश्यति सा निशा पश्यतो मुनेः इत्यादिश्रुतिस्मृतयः । न चासौ तत्साक्षात्कारमन्तरेणोत्पद्यते । लोके तथाऽदर्शनात् । न चाव्यक्तस्वभावो भगवांत्सहस्रेणापि प्रयत्नानां शक्यः साक्षात्कर्तुं, विना तदनुग्रहात् । प्रसन्नस्त्वनन्ताचिन्त्यशक्तियोगादात्मानं दर्शयतीति युज्यते । दर्शनसाधनं चानुग्रहः स्वयोग्यगुणोपेतस्य निर्दोषस्य भगवद्विग्रहविशेषस्य आदरनैरन्तर्याभ्यां विषयवैराग्यतद्भक्तिसहिताद् बहुकालोपचितान्निदिध्यासनापरनामकाद्विचिन्तनादृते न लभ्यते । न च निदिध्यासनं वाक्यार्थग्रहणलक्षणे श्रवणे कृतेऽपि विना मननापरनाम्ना विचारेणोपपद्यते । संशयविपर्ययोस्तादवस्थ्यात् । न हि तयोः सतोरादरनैरन्तर्याद्युपपद्यते । अतो जिज्ञासा निदिध्यासनपरमेश्वरानुग्रहतद्दर्शनपरमभक्तिपरमानुग्रहद्वारा मोक्षसाधनत्वात् कर्तव्येति ।

ये तु ध्यानमेव परमपाटवापन्नमपरोक्षाकारमिति मन्यन्ते तेषां दर्शनश्रुतय उपचरितार्थाः प्रसज्येरन् ।

स्यादेतत् । अतःशब्दस्तावत्प्रकृतस्य हेतुभावे वर्तते । तत्र ब्रह्मजिज्ञासायाः प्रयोजनाकाङ्क्षायामधिकारिविशेषणतयाऽथशब्देन प्रकृतो मोक्षः संबध्यते । ज्ञातुमिच्छा जिज्ञासा । न चात्रावयवार्थेन जिज्ञासाशब्दोऽर्थवान् । इच्छायाः स्वातन्त्र्याविषयत्वेन विधातुमशक्यत्वात् । अत एवेष्यमाणज्ञानोपलक्षणाऽप्ययुक्ता । तस्माज्ज्ञानेच्छान्तर्णीतो विचारो जिज्ञासापदेन लक्ष्यते । मुख्यप्रयोगातिक्रमेण लाक्षणिकाश्रयणे चेदं प्रयोजनम् यत् विचारस्य ज्ञानद्वारैव मोक्षसाधनत्वज्ञापनम् । अन्यथा योग्यताविरहेणान्वयाभावप्रसङ्गात् । यदि च जिज्ञासाशब्दो मीमांसाशब्दवद्विचार एवोपसंख्यायते तदाऽप्यन्वयव्यतिरेकाभ्यां विचारस्य ज्ञानसाधनता ज्ञास्यते ।

एवं च विचारो यतो ज्ञानसाधनं ज्ञानं च मोक्षसाधनम् अतः असौ कर्तव्य इति लभ्यते । मोक्षादेरन्यलभ्यत्वस्य शङ्कितत्वात्सावधारणताऽपि ।

ईश्वरप्रसादस्य तु ज्ञापकं न किंचिदत्र पश्यामः । न च ज्ञानस्य मोक्षसाधनता न युक्ता । येनेश्वरप्रसादो मध्येऽध्याह्रियते । आत्मयाथात्म्याज्ञानादनात्मनि शरीरादावात्मत्वारोपे सति हि तदनुकूलप्रतिकूलयो रागद्वेषौ भवतः । ताभ्यां प्रयुक्तः पुण्यपापलक्षणां प्रवृत्तिमाचिनुते । ततश्च सुरनरतिर्यगादिनानायोनिषु नवीनशरीरेन्द्रियादिसंयोगलक्षणं जन्मास्य भवति । तस्माच्च दुःखानुभव इत्यनादिरयं कार्यकारणप्रवाहः संसार इत्युच्यते । आत्मतत्त्वज्ञानाच्चाज्ञानविपर्ययौ निवर्तेते । तत्त्वज्ञानस्य स्वसमानाश्रयविषयाज्ञानमिथ्याज्ञाननिवर्तनस्वाभाव्यात् । शुक्तिकातत्त्वज्ञानस्य तदज्ञानरजतारोपनिवर्तकत्वदर्शनात् । मिथ्याज्ञाननिवृत्तौ च रागद्वेषानुदयः । कारणाभावात् । तयोरभावे च न प्रवृत्तेरुत्पत्तिः । तत एव प्रागुपचितायाश्चोपभोगेन प्रक्षयः । प्रवृत्त्यभावे च जन्मान्तराभावो हेत्वभावादेव । वर्तमानशरीरादेश्चारंभकक्षये सति निवृत्तिः । जन्माभावे च न निर्बीजस्य दुःखस्योत्पाद इत्येवमात्यन्तिक दुःखनिवृत्तिर्मुक्तिः । तथा च ज्ञानस्वभावलभ्यायां मुक्तौ किमीश्वरप्रसादेन ॥ न हि अन्धकारनिबन्धनदुःखनिवृत्तये प्रदीपमुपाददानाः कस्यचित्प्रभोः प्रसादमपेक्षन्ते । स्वभावो हि प्रदीपस्यायं यत्समानाधिकरणान्धकारनिवर्तकत्वम् । तथा च न्यायसूत्रम् । दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तरापायादपवर्ग इति ।

यत्तु मोक्षस्येश्वराधीनत्ववचनं तज्ज्ञानादिजन्मनीश्वरस्य निमित्ततापरमित्यविरुद्धम् । तदर्थं च तदुपास्त्यादेरुपयोगः ।

तदेवं ज्ञानस्वभावेनाज्ञानादिनिवृत्तौ कारणाभावे कार्यानुदयस्य ईश्वरप्रसादानपेक्षत्वादयुक्तमिदमतःशब्दव्याख्यानमित्यत आह द्रव्यमिति ।

अनु०-द्रव्यं कर्म च कालश्च स्वभावो जीव एव च । यदनुग्रहतः सन्ति न सन्ति यदुपेक्षया ॥ १३ ॥ नर्ते त्वत्क्रियते किञ्चिदित्यादेर्न हरिं विना । ज्ञानस्वभावतोऽपि स्यान्मुक्तिः कस्यापि हि क्वचित् ॥ १४ ॥

द्रव्य शब्देन प्रकृत्यादितत्त्वमुच्यते । कर्मेति धर्माधर्मौ । स्वभावः प्रकृत्यादीनां परिणामादिः । जीव इत्यभिमानी । एव इति यदनुग्रहत इत्यतःपरं द्रष्टव्यम् । अनेन सर्वोत्पत्तिमदुपादाननिमित्तानां सत्ताऽपि परमेश्वराधीनेत्युच्यते । न ऋते त्वत्क्रियते किञ्चन इति श्रुत्या सर्वार्थक्रियायास्तदधीनत्वम् । इत्यादेः आगमादवगम्यत इति शेषः । ज्ञानस्वभावतोऽपी ति अपिशब्देनाङ्गीकारवादोऽयमिति सूचयति । हि शब्दो हेतौ । यस्मादेवं तस्मादुपपन्नं पूर्वव्याख्यानमिति ।

ततश्चायमर्थः । स्यादेतदेवं यद्यज्ञानमात्रनिबन्धनोऽयं बन्धो जीवस्य स्यात् । न चैवम् । श्रुतिस्मृतीतिहासपुराणेषु परमेश्वरेच्छानिमित्तत्वावगमात् । औतिनामविद्याधीनजीवब्रह्मविभागवत् तार्किकादीनां च गुणवत्त्वाधीनद्रव्यत्ववदनादेरपीश्वराधीनत्वोपपत्तेः । उपपादयिष्यते हि ज्ञानानन्दादिस्वरूपोऽयं जीव इति पुंस्त्वादिवत् इत्यादिना । तद्भावानुपलब्धिश्चानुभवसिद्धा । तेनावगम्यतेऽस्ति किमप्यावरकम्, येनावृतः स्वप्रकाशचैतन्यरूपोऽपि नात्मनस्तत्त्वं वेद ॥

न च कामकर्मादिकमेव तथा भवितुमर्हति । तस्यापि सादिनः कारणापेक्षत्वात् । न च पूर्वपूर्वस्मादुत्तरोत्तरमिति युक्तम् । सुप्तिप्रलययोः तद्वृत्त्यभावेन निष्कलङ्कचैतन्यबलात्स्वरूपावभासप्रसक्तेः । अतः कामकर्माद्यतिरिक्तं मायाऽविद्या प्रकृतिरि त्यादिशब्दाभिधेयमनाद्येव किमपि द्रव्यमङ्गीकरणीयम् । अनादिमायया सुप्त इत्यादिश्रुतिस्मृतयश्चात्र भवन्ति ॥

न च मायाऽपि कथं स्वप्रकाशमावृणोती ति युक्तम् । आवरकतयैव तस्याः प्रमितत्वात् । वक्ष्यते चात्रोपपत्तिः । न च जडस्य स्वतः किञ्चित्करत्वं युक्तम् । द्रव्यं कर्म चे त्यादिवाक्यविरुद्धं च ।

अतः परमेश्वर एव सत्त्वादिगुणमय्या विद्याविरोधित्वेनाविद्यया स्वाधीनया प्रकृत्या अचिन्त्याद्भुतया स्वशक्त्या च जीवस्य स्वप्रकाशमपि स्वरूपचैतन्यमाच्छादयतीति युक्तम् । स एव च स्वाधिष्ठानलब्धपरिणाममहदहङ्कारादिप्रकृत्यंशैः संयोज्य कर्तृत्वभोक्तृत्वस्वातन्त्र्यं कारकफलस्वाम्यं चास्याविद्यमानमेवोपदर्श्य रागाद्युत्पादनद्वारा दुःखमनुभावयति ।

तदेवं बन्धस्येश्वराधीनत्वात्स एव मोचकोऽङ्गीकार्यः । अपरस्य स्वातन्त्र्याभावात् । प्रसन्न एवासौ स्वकयां मायां व्यावर्तयतीति तत्प्रसादार्थं सर्वोऽप्ययं साधनसन्दर्भ इत्युक्तम् । ततो यद्यपि न सूत्राक्षरेभ्यो भगवत्प्रसादो लभ्यते तथाऽप्यनुपपत्त्या अङ्गीकरणीय इति युक्तं व्याख्यानम् । वक्ष्यति चैतत्सूत्रकारः ततो ह्यस्य बन्धविपर्ययौ इति । एवमुक्तेन न्यायेन न ज्ञानस्यैवायं स्वभावो यत्साक्षान्मोक्षसाधनत्वम् । अस्तु वा तथाऽपीश्वरप्रसादोऽपेक्षितः । सकलकारकाणां तदधीनसत्ताप्रवृत्तित्वेन तदिच्छां विना कस्यापि कार्यस्यानुदयादिति ॥ अङ्गीकारवादस्य चेदं प्रयोजनं यत्पूर्वस्यैवार्थस्य समर्थनम् । तथा हि । येन ज्ञानस्य मोक्षहेतुत्वमङ्गीकृतं न तेनापि ईश्वरेच्छा त्यक्तुं शक्यते । कारकप्रेरकत्वादिनाऽवश्याभ्युपगमनीयत्वात् । तथा च किमनेन ज्ञानेनाप्रमितेन । प्रमित ईश्वर एवाङ्गीकार्य इति ।

यदुक्तं न कार्यो मोक्षः किन्तु प्राचीनेषु मिथ्याज्ञानादिषु निवृत्तेषु कारणाभावादेवोत्तरप्रवाहानुत्पादमात्रम् । तत्र का नाम परमेश्वरापेक्षा । तद्वचनानि तु ज्ञानोत्पत्त्यादिनिमित्ततापराणी ति । तदनुपपन्नम् । ज्ञानप्रदानाद्यतिरिक्तस्यापि ईश्वरप्रयोजनस्यागमेषूक्तेः इत्याह अज्ञानामिति ।

अनु०-** अज्ञानां ज्ञानदो विष्णुर्ज्ञानिनां मोक्षदश्च सः । आनन्ददश्च मुक्तानां स एवैको जनार्दनः ॥ १५ ॥ इत्युक्तेः

मोक्षदः प्रागुक्तप्रकृतिबन्धात् ।

नन्वनादेः प्रकृतिबन्धस्य कथं निवृत्तिरिति चेत् । अत्राह कश्चित् । न सादित्वमनादित्वं वा विनाशाविनाशयोर्निमित्तम् । किन्तु विरोधिसन्निपातासन्निपातावेव । किञ्च लोके तावदनादिः प्रागभावो निवर्तते । सुगतानां तत्त्वपरिभावनाप्रकर्षेणानादिवासनासन्तानानां निवृत्तिरिष्टा । नैयायिकानामप्यनादिमिथ्याज्ञानप्रवाहः परमाणुश्यामता च निवर्तते । साङ्ख्यानामप्यविवेको निवर्तते विवेकेन । मीसांसकानामिदानीन्तनधर्मतत्त्वज्ञानप्रागभावोऽनादिर्निवर्तते ।अनादिभावरूपस्य न निवृत्तिरिति चेन्न । अनिर्वचनीयत्वादज्ञानस्य । अनादिर्न निवर्तत इति सामान्यव्याप्तिः । ज्ञानेनाज्ञाननिवृत्तिरिति विशेषव्याप्तिः । अतः सैव बलवती ।

ननु स्वोपादानगतोत्तरावस्था विनाशः । तत्कथमनादेर्निरुपादानस्य विनाशः । न । स्वाश्रयगतोत्तरावस्थेत्येतावत्वात् । अन्यथा परमाणुश्यामत्वादीनामनिवृत्तिप्रसङ्गात् ॥ अभाववैलक्षण्यादात्मवदज्ञानस्यानिवृत्तिरिति चेन्न । सद्वैलक्षण्यात्प्रागभाववन्निवृत्तिः किं न स्यात् ॥ कस्तर्हि निर्णयः । ज्ञानाज्ञानकृतो विशेषान्वय इत्युक्तमिति ।

तदयुक्तम् । तथाहि ।यत्तावत् न सादित्वमनादित्वं वे त्यादि । तत्र किं निवर्तकाभाव उपाधिरनेनोच्यते किंवा निवर्तकसद्भावेन सत्प्रतिपक्षता । नाद्यः । साधनव्यापकत्वात् । न द्वितीयः । असिद्धेः । न हि अज्ञानस्यानादितया निवृत्त्यनुपपत्तिं ब्रुवाणस्तन्निवर्तकमभ्युपैति । किन्त्वनादित्वेन तदभावमप्यनुमिनोति ।

यदपि प्रागभावे व्यभिचारोद्भावनं तदपि भावत्वेन हेतुविशेषणादयुक्तम् । यदपि सुगतानामित्यादि तदत्यन्तमसङ्गतम् । न हि वासनानामनादित्वं वैनाशिका अभ्युपयन्ति । न च तद्व्यतिरिक्तं सन्तानम् । येन तत्र व्यभिचार उद्भाव्येत । न च नैयायिकादयो मिथ्याज्ञानस्यानादितां तद्व्यतिरिक्तं वा प्रवाहमङ्गीकुर्वते । परमाणुश्यामताऽपि सादिरेव । न हि परमाणुपाकस्येदंप्रथमता तत्सिद्धान्तः ।

यदप्यज्ञानस्यानिर्वचनीयत्वमुक्तम् । तत्रानिर्वचनीयत्वं सदसद्विलक्षणत्वं चेत् किमनेन प्रकृतानुपयुक्तेन । प्रतिपक्षोऽयमिति चेन्न । परस्यासिद्धेरव्याप्तेश्च । भावाभावविलक्षणत्वमनिर्वचनीयत्वम् । तेन विशेषणासिदि्धरुच्यत इति चेन्न । स्वोक्तिविरोधात् । स्वयमेव हि अनादिभावरूपं यद्विज्ञानेन विलीयत इत्यज्ञानलक्षणमभिधाय भावरूपाज्ञानसाधनाय प्रमाणान्युपन्यस्तानि । अभाववैलक्षण्यमात्रं तत्र विवक्षितमिति चेन्न । तस्यैव हेतुविशेषणत्वोपपत्तेः ।

नन्वत्रोक्तम् । सद्वैलक्षण्यात्प्रागभाववन्निवृत्तिः किं न स्यादिति । सत्यमुक्तं दुरुक्तं तत् । प्रागभावस्यापि सत्त्वाङ्गीकारात् । अथ सद्विलक्षणत्वं नाम भावविलक्षणत्वं विवक्षितम् । तदा अभाववैलक्षण्याङ्गीकारविरोधेनासिदि्धप्रसङ्गः । अत्यन्ताभावे व्यभिचारश्च । तस्यापि निवृत्तिसाधने तन्निवृत्तावेव व्यभिचारः । किञ्चात्मनि भावत्वं नास्तीति तत्रानैकान्त्यं दुष्परिहरम् । तथाऽप्यारोपितं भावत्वं तत्रास्तीति चेत् । तदविद्यायामपि समानमित्यसिदि्धः ।

यदपि व्याप्त्योः सामान्यविशेषभावकथनं तस्योपयोगो वक्तव्यः । तेन बलाबलनिश्चय इति चेत् । स किं सामान्यविशेषभावमात्रेण उत अव्यभिचारादिसंपत्तौ सत्याम् । आद्ये धूमवानग्निमानिति सामान्यव्याप्तेः पर्वतो निरग्निक इति विशेषव्याप्तिः बलवती प्रसज्येत । द्वितीये किं सामान्यविशेषभावेन व्यभिचारादिकमेव व्युत्पाद्यताम् । किं वा अनेन प्रबलत्वेन दुर्बलत्वेन च । विशेषव्याप्त्या सामान्यव्याप्तिर्बाध्यत इति चेत् । किं सङ्कोचनं बाध्यत्वमुत व्यभिचारप्रदर्शनमथोपाध्युद्भावनम् । नाद्यः । यदनादि तदज्ञानातिरिक्तं न निवर्तत इति सङ्कोचनीयम्, न पुनर्यदनादित्वरहितं तदेव ज्ञाननिवर्त्यमिति सङ्कोच्यमित्यत्र नियामकाभावात् । सामान्यविशेषभावे तूक्तम् ।

न द्वितीयः । व्यभिचारस्थलस्यादर्शितत्वात् । व्याप्तिबलेनाज्ञानस्य ज्ञाननिवर्त्यत्वे सिद्धेऽनादित्वस्य तत्रैव व्यभिचार इति चेत् । तर्ह्येतदेवोच्यताम् । किं सामान्यविशेषभावेन । अनादित्वेनाज्ञानस्यानिवर्त्यत्वे सिद्धे अज्ञानत्वस्य तत्रैव व्यभिचार इति किं न स्यात् । अस्तु तर्हि प्रतिपक्ष एवेति चेत् । किं व्याप्तिमात्रेणोत पक्षधर्मतोपेतया व्याप्त्या । न प्रथमः । व्याप्तिमात्रस्याप्रतिपादकत्वात् । अन्यथा पक्षधर्मतावैयर्थ्यात् । द्वितीये संसारकारणमज्ञानं ज्ञाननिवर्त्यं भवितुमर्हति अज्ञानत्वात् शुक्तिकाऽज्ञानवदित्युक्तं स्यात् । अत्रापि किं सामान्यविशेषभावेन । किं च शुक्तिकाऽज्ञानं नाम किं ज्ञानाभावोऽथ भावरूपमज्ञानम् । आद्ये दृष्टान्तस्य साधनवैकल्यम् । न हि शब्दसाम्यमात्रेण दृष्टान्तदार्ष्टान्तिकभावोऽस्ति । तथात्वे गोत्वेन वागादीनामपि ्ङ्गित्वसाधनप्रसङ्गात् । द्वितीये किं तत्साद्युतानादि । आद्ये कथमयं विशेषः स्यात् । द्वितीये तदपि पक्षतुल्यम् ।न तृतीयः । अज्ञानेतरत्वस्य समव्याप्त्यभावात्पक्षेतरत्वाच्च ।

एतेन ज्ञानाज्ञानकृतो विशेषान्वय इति निरस्तम् ।

यदपि निरुपादानस्य विनाशानुपपत्तिमाशङ्क्योक्तं स्वाश्रयगतोत्तरावस्था विनाश इति । तदनुपपन्नम् । अनुपादानभूताश्रयोत्तरावस्था चेदाश्रितविनाशः स्यात्तदा भूतलादपसारिते घटे घटविनाशः स्यात् । परमाणुश्यामताप्रतिबन्दी तु तस्या अपि सोपादानत्वेनैव निरस्तेति ।

अत्रोच्यते । यत्तावदविद्याया अनादित्वेनानिवृत्तिरिति सोऽयं प्रसङ्गः स्वतन्त्रानुमानं वा । नाद्यः । अविद्यानादित्वस्य श्रुतियुक्तिसिद्धत्वेन विपर्ययापर्यवसानात् । न द्वितीयः । विश्वमायानिवृत्तिः मायामेतां तरन्ति ते तरन्त्यविद्याम् इत्यादिश्रुतिस्मृतिविरुद्धत्वात् । अनादेरपि निवृत्तौ बाधकाभावेनाप्रयोजकत्वाच्च । आत्मनोऽपि निवृत्तिप्रसङ्गो बाधक इति चेन्न । व्याप्त्यभावात् । निवर्तकभावाभावाभ्यां विशेषोपपत्तेः । प्रमितनिवर्तकानभ्युपगमस्य अनुचितत्वात् । अनादित्वेन निवर्तकाभावानुमानस्य बाधितत्वात् ।

एतेन निवर्तकाभावस्योपाधित्वं तद्विपर्ययस्य प्रतिपक्षत्वं च समाहितम् ।

नन्ववयवतत्संयोगविनाशाभ्यां द्रव्यनाशो दृष्टस्तत्कथमत्र विनाश इति चेत् । कुतोऽयमुभयाभ्युपगमः । एकैकपरिहारेणापि विनाशदर्शनादिति चेत् । तर्हि सादेरेवमस्तु । अनादेस्तृतीयोऽपि प्रकारोऽनुसर्तव्यः । प्रमितत्वादेव विनाशस्य । अनादेः कदृशो विनाश इति चेत् । स्वरूपप्रध्वंस एव । स्वोपादानगतोत्तरावस्था स्वोपादानमात्रत्वापत्तिरित्यादि कार्यविषयम् । नन्वविद्या चेन्निवर्तेत । तर्ह्येकमुक्तौ सर्वमुक्तिः स्यात् । न स्यात् । प्रतिजीवमविद्याभेदाङ्गीकारात् । अत्र विशेषः स्वगुणाच्छादिका त्वेका इत्यागमादनुसन्धेयः ।

स्यादेतत् । ब्रह्मविदामप्यविद्याऽनुवर्तते । तेन न श्रुतिस्मृतीनां प्रामाण्यम् । ब्रह्मसाक्षात्कारः अविद्यानिवर्तकः न विवेकमात्रमिति चेन्न । तद्वतामपि संसारानुवृत्तिदर्शनात् । साक्षात्कृतब्रह्मणां सद्यः शरीरादिपाते वातपुत्रीयाः पौरुषेयाः ब्रह्मोपदेशाः प्रसज्येरन्निति ॥ मैवम् । न स्मरति भवानुक्तार्थस्य । प्रसन्नः परमेश्वर एव बन्धविध्वंसं करोतीत्युक्तम् । न च साक्षात्कारस्तत्प्रसादसाधनम् । येन सोऽपि कथं तेषां नेति पर्यनुयुज्येत । भक्तेः परावस्था हि तद्धेतुरुक्ता । तत्संपत्तिश्च कार्यगम्या । परचित्तवृत्तीनामप्रत्यक्षत्वात् ॥ प्रारब्धकर्मप्रतिबद्धो भगवत्प्रसाद इति तु मन्दम् । अचेतनानां कर्मणां स्वतन्त्रभगवत्प्रसादप्रतिबन्धकत्वायोगात् ॥

तान्यपि तदिच्छाविशेषानुगृहीतानीति चेत् । भगवदिच्छयोर्विरोधप्रसङ्गात् । मोचकप्रसाद एवैवंरूप इति चेत् । तर्हि स एवापरिपूर्ण इत्येवागतम् । अन्यथा कथं प्रारब्धानामप्युपमर्दं वक्ष्यति । प्रारब्धप्रतिबन्धादिवादास्तूपचरितार्था एव ।

वस्तुतस्तु भगवानेव अनादेरपि बन्धस्य निवर्तक इति साधूक्तं ज्ञानिनां मोक्षदश्च स इति ।

ननु चानन्दः स्वरूपमेव । स चाविद्यावृतोऽविद्यानिवृत्तौ स्वतः सिद्ध एव । अनुभवोऽप्येवमेव । विषयित्वमप्यनुभवस्वभावो न त्वागन्तुको धर्मः । ततो मोक्षदानात्कथं पृथगानन्दादिदानम् । उच्यते । परमेश्वरशक्तिरेव जीवस्वरूपावरणं मुख्यम् । अविद्या तु निमित्तमात्रम् । ततोऽविद्यायां निवृत्तायामपि नाशेषानन्दाभिव्यक्तिर्यावदीश्वर एव स्वकयां बन्धकशक्तिं न ततो व्यावर्तयति । अत एवानन्दह्रासवृद्धी वक्ष्येते इति ।

एवं तावत्स्वमतेन सूत्रं व्याख्याय तत्परिशुद्धये परेषां भाष्यं दूषयति बन्धमिथ्यात्वमित्यादिना ।

अनु०- बन्धमिथ्यात्वं नैव मुक्तिरपेक्षते ॥

मायावादिना हि कर्तृत्वभोक्तृत्वदोषसंसर्गक्रियाकारकफल्लक्षणस्य बन्धस्य आत्मन्यारोपितत्वेन मिथ्यात्वं स्वभाष्यादौ वर्णितम् । तदनुपपन्नम् । बन्धमिथ्यात्वस्य असूत्रितत्वात् । असूत्रितार्थवर्णने च भाष्यलक्षणाभावेनाभाष्यत्वप्रसङ्गात् । सूत्रार्थो वर्ण्यते यत्र वाक्यैः सूत्रानुकारिभिः । स्वपदानि च वर्ण्यन्ते भाष्यं भाष्यविदो विदुः इति हि भाष्यलक्षणमाचक्षते ।

अत्राह । द्विविधो हि सूत्रार्थः । श्रौत आर्थश्च । तत्र अथातो ब्रह्मजिज्ञासेतिसूत्रे अनुवादत्वपरिहाराय शास्त्रे पुरुषप्रवृत्तिसिद्धये च कर्तव्येति पदमध्याहार्यम् । जिज्ञासापदं चानुष्ठानयोग्यस्यान्तर्णीतस्य विचारस्योपलक्षणमि ति स्थिते साधनचतुष्टयसंपन्नस्य ब्रह्मज्ञानाय विचारः कर्तव्य इति सूत्रवाक्यस्य श्रौतोऽर्थः संपद्यते । अर्थादधिकारिविशेषणमोक्षसाधनं ब्रह्मज्ञानमिति सिद्ध्यति । सन्निधानाच्च वेदान्तवाक्यविचारः । इति श्रुत्यर्थाभ्यां साधनचतुष्टयसंपन्नस्य मोक्षसाधनब्रह्मज्ञानाय वेदान्तवाक्यविचारः कर्तव्य इति सूत्रवाक्यस्य तात्पर्येण प्रतिपाद्योऽर्थोऽवगतः ।

एवं च शास्त्रे प्रेक्षावत्प्रवृत्त्यङ्गतयाऽर्थतः सूत्रितस्य प्रयोजनादेरुपपादकं बन्धमिथ्यात्वमिति तदपि सूत्रार्थ एव ।

ब्रह्मज्ञानं हि सूत्रितमनर्थहेतुनिबर्हणम् । अनर्थश्च प्रमातृताप्रमुखं कर्तृत्वं भोक्तृत्वं च । तद्यदि वस्तुकृतं स्यान्न ज्ञानेन निबर्हणीयम् । यतो ज्ञानमज्ञानस्यैव निवर्तकम् । तद्यदि कर्तृत्वं भोक्तृत्वमज्ञानहेतुकं स्यात्ततो ब्रह्मज्ञानमनर्थहेतुनिबर्हणमुच्यमानमुपपद्येत । तेन सूत्रकारेणैव ब्रह्मज्ञानमनर्थहेतुनिबर्हणं सूत्रयता अविद्याहेतुकं कर्तृत्वं भोक्तृत्वं प्रदर्शितं भवति ।

विचारविषयतया च ब्रह्म सूत्रितम् । आत्मा च ब्रह्म । तस्य चाहं कर्ता भोक्तेति प्रतीयमानं रूपं यदि पारमार्थिकं स्यात्तदा असन्दिग्धतया विचारविषयता न स्यात् । तद्यदि कर्तृत्वादिरूपमविद्यारोपितम् । पारमार्थिकं तु निष्क्रियं निष्कलं ब्रह्मरूपं स्यात्ततोऽस्य सन्दिग्धतया विषयतोच्यमानोपपद्यते । तेनात्मस्वरूपं विचारविषयं सूत्रयता सूत्रकृतैव कर्तृत्वाद्यतदाकारस्य मिथ्यात्वं सूत्रितं भवति ।

कर्तृत्वादेर्बन्धस्य मिथ्यात्वं च यावता विना नोपपद्यते तदपि सूत्रितमेव । न चैवमनेकार्थतादोषः । श्रौतार्थिकत्वभेदस्योक्तत्वात्सूत्रत्वाच्च । अलङ्कार एव ह्ययं सूत्रस्य यदनेकार्थत्वम् । यथाऽऽहुः अल्पाक्षरमसन्दिग्धं सारवद्विश्वतोमुखम् । अस्तोभमनवद्यं च सूत्रं सूत्रविदो विदुः इति । विश्वतोमुखमित्यनेकार्थतामाह । अन्यत्रापि लघूनि सूचितार्थानि स्वल्पाक्षरपदानि च । सर्वतः सारभूतानि सूत्राण्याहुर्मनीषिण इति । यावांत्सूचितः स सर्वोऽप्येषामर्थ इति सूचितार्थानि । अतो यः कश्चिदर्थः शब्दसामर्थ्येनार्थवशाद्वा प्रतीयते स सर्वस्तदर्थ एवेति भवत्ययमर्थकलापस्तन्महिमाधिगतः ।

तदेवं विध्यपेक्षितेष्वधिकारिविषयप्रयोजनानुबन्धेषु सूत्राक्षिप्तप्रयोजनविषययोरुपपादकं बन्धमिथ्यात्वं प्रतिपादयत् युष्मदस्मत्प्रत्ययगोचरयोरित्यादिभाष्यं सूत्रार्थसङ्गतमेव ।

स्यादेतत् । प्रथमप्रतिपन्नं श्रौतार्थमुल्लंघ्य चरमप्रतिपन्नमार्थिकार्थमेवोपपादयन् कथमकुशलो न स्यादिति । अत्रोच्यते । स्यादेतदेवम् । यदि युष्मदस्मदित्यादिभाष्यं प्रथमसूत्राक्षिप्तार्थस्यैवोपपादकं स्यात् । न चैवम् । किं नाम सकलतन्त्रार्थोपोद्घातोऽपि प्रयोजनमस्य भाष्यस्य । तथा हि । अस्य शास्त्रस्यैदंपर्यं सुखैकतानसदात्मकूटस्थचैतन्यैकरसता संसारित्वाभिमतस्य आत्मनः पारमार्थिकं स्वरूपमिति वेदान्ताः पर्यवस्यन्तीति । तच्चाहं कर्ता सुखी दुःखीति प्रत्यक्षाभिमतेनाबाधितकल्पेनावभासेन विरुद्ध्यते । अतस्तद्विरोधपरिहारार्थं ब्रह्मस्वरूपविपरीतरूपमविद्यानिमित्तमात्मन इति यावन्न प्रतिपाद्यते तावज्जरद्गवादिवाक्यवदनर्थकं प्रतिभाति । अतस्तन्निवृत्त्यर्थमविद्याविलसितमब्रह्मस्वरूपत्वमात्मन इति प्रथममेव प्रेक्षावत्प्रवृत्तये प्रतिपादनीयम् । तदनेन भाष्येणोच्यत इति ।

तदेतदादिभाष्यस्य सङ्गतित्रयमप्यसङ्गतम् । तथा हि । यत्तावदुक्तं सूत्रितप्रयोजनाक्षिप्तं बन्धमिथ्यात्वमिति । तदसत् । यत्खलु प्रमितमप्यनुपपद्यमानं स्वोपपत्तये यदपेक्षते तत्तदाक्षिपति नान्यत् । यथा जीवतो देवदत्तस्य गृहेऽभावो बहिर्भावं न पुनः शब्दानित्यत्वम् । तत्कस्य हेतोः । यतो गृहेऽभावो बहिर्भावेनैव उपपद्यमानस्तमपेक्षते । एवं च प्रयोजनतयोक्ता मुक्तिर्यदि बन्धमिथ्यात्वमपेक्षेत तदा तदाक्षिपेत् । न चैतदस्तीत्याह बन्धमिथ्यात्वमिति । एवशब्देनान्यथैवोपपन्नतां सूचयति । कथम् । उक्तमेतत् यत् ज्ञानात्प्रसन्नः परमेश्वर एव बन्धनिवृत्तिं करोतीति । उपपद्यते च सत्यस्यापि प्रभुप्रसादान्निवृत्तिरिति वक्ष्यते ।

ननु दर्शनेन बन्धनिवृत्तिरुभयी दृष्टा । यथा सत्यस्यापि निगडादिबन्धस्य दर्शनजन्येन राजप्रसादेन । यथा च मिथ्याभूतस्य स्वाप्ननिगडबन्धस्य प्रबोधेनैव साक्षात् । तत्र ब्रह्मज्ञानात्संसारबन्धनिवृत्तिः सूत्रिता कं पक्षमवलम्बतामिति सन्दिह्यते । तथाच अन्यथाऽप्युपपत्तिः स्यान्नान्यथैवोपपत्तिरिति । मैवम् । विशेषोक्त्या निर्णयोपपत्तेरित्येतदर्थोपपादनाय अज्ञानामि त्युक्तमत्राप्यनुषञ्जनीयम् । तरति शोकमात्मविदि ति सामान्यवचनं विशेषवचनेन बाध्यते । दृष्ट्वैव तं मुच्यत इति श्रुतिर्दर्शनमोक्षावन्तरा किञ्चिन्न सहत इति चेन्न । अवधारणस्यायोगव्यवच्छेदपरत्वोपपत्तेः । दर्शनजन्यादेवेश्वरप्रसादान्न पुनः कर्मादिहेतुकादित्यन्ययोगव्यवच्छेदपरत्वोपपत्तेश्चेति ।

अस्तु वा ज्ञानाद् बन्धनिवृत्तिः । तथाऽपि बन्धमिथ्यात्वं नैवमुक्तिरपेक्षते । कथम् । न हि दृष्टसामर्थ्याज्ज्ञानाद् बन्धनिवृत्तिः । येन बन्धमिथ्यात्वमपेक्षेत । किंत्वागम एव ज्ञानाद्बन्धनिवृत्तिं श्रावयति । प्रमिते च साध्यसाधनभावे का नामानुपपत्तिर्यच्छमनायोपपादकं मृग्यम् ।

ननु यथाग्नेयादीनां षण्णां यागानामपूर्वकारणभावे श्रुतेऽपि कालान्तरभाविप्रधानापूर्वसाधनत्वोपपत्त्यर्थं क्रमभावियागजन्यानि मध्यवर्तीन्यवान्तरापूर्वाणि कल्प्यन्ते । यथा वा श्रुतस्यैव यागस्य स्वर्गसाधनत्वस्योपपत्तयेऽपूर्वं कल्प्यते । तथा श्रुतोपपत्त्यर्थमेव बन्धमिथ्यात्वकल्पनमिति । मैवम् । वैषम्यात् । युक्तं हि तत्रापूर्वकल्पनम् । यत्कालान्तरभावि न तत्कारणमिति नियमात् । न चेह तथाऽस्ति ।

इहापि ज्ञानमज्ञानस्यैव निवर्तकमिति नियमोऽस्तीति चेन्न । सत्यस्यापि ज्ञानेन निवृत्तौ बाधकाभावेन तदनिश्चयात् । न च दर्शनादर्शनमात्रं व्याप्तेर्नियामकमिति वक्ष्यामः । नियतपूर्वक्षणवृत्तित्वशून्यमपि कारणमस्त्विति व्याहता शङ्कैव नोदेति यन्निवृत्तये बाधकमुपन्यसनीयम् । सत्यस्यापि निवृत्तावात्माऽपि निवर्तेतेति चेन्न । व्याप्त्यभावात् । विपक्षे बाधकाभावाच्च । अनादेश्च अज्ञानस्य निवृत्तावात्मनोऽपि निवृत्तिः किं न स्यात् । मिथ्याभूतमज्ञानमनाद्यपि निवर्तते न सत्य आत्मेति चेत् । क्वेदमुपलब्धं भवता यत्सत्यं न निवर्तत इति । निवृत्तावनादित्वमप्रयोजककृत्य मिथ्यात्वं प्रयोजककुर्वताऽज्ञानस्य येन केनापि निवृत्तिः कस्मान्नेष्यते । किं ज्ञाननियमेन । ज्ञानमेवाज्ञानविरोधीति चेत् । हन्त तर्हि विरोधिसद्भाव एव निवृत्तौ प्रयोजक इति कुत आत्मनिवृत्तिः ।

ननु ज्ञानेन सत्यं निवर्तमानं किं विषयगतं निवर्तते । उताश्रयगतम् । अथोभयगतम् । नाद्यः । यतश्चित्रावयविनि नीलविशिष्टद्रव्यज्ञानं स्वविषयं वा स्वविषयसमवेतं वा रसादिकं विरोधिनं वा पीतिमादिगुणं न निवर्तयति । न द्वितीयः । घटादिज्ञानेनात्मगतधर्माद्यनिवृत्तेः । न तृतीयः । आत्मनः शरीरविषयज्ञानेन शरीरात्मसंबन्धानिवृत्तेरिति ॥ मैवम् । उक्तोत्तरत्वात् । यदि ज्ञानमाश्रयगतं निवर्तयेत् तदा धर्मादिकमपि निवर्तयेदित्यत्र व्याप्त्यभावात् । विपक्षे बाधकाभावाच्च । घटादिज्ञानं धर्माद्यविरोधि आत्मयाथात्म्यज्ञानं तु बन्धविरोधीति वैषम्याच्च । आत्मयाथात्म्यज्ञानस्यैवापादनविषयतायामिष्टापादनम् । चित्रावयविनि नीलविशिष्टद्रव्यज्ञानं तु मिथ्याज्ञानमेव । नापि तत्र पीतिमगुणोऽस्ति । एकमेव हि चित्रं नाम रूपमाश्रयव्याप्यवृत्तीति पदार्थविदः ।

अस्तु वा ज्ञानमज्ञानस्यैव निवर्तकमिति व्याप्तिस्तथाऽपि बन्धमिथ्यात्वं नैव मुक्तिरपेक्षते । किन्तु बन्धस्याज्ञानतत्कार्ययोरन्यतरत्वमेवेति तदेव वर्णनीयम् । अध्यासवर्णनस्य का सङ्गतिः । अज्ञानस्य मिथ्यात्वं तु कपोणिगुडायितम् । निराकरिष्यमाणत्वात् ।

अपि च सत्यस्यापि विषस्य गरुडध्यानेन निवृत्तिदर्शनात् बन्धमिथ्यात्वं नैव मुक्तिरपेक्षते । विषं न सत्यमिति चेन्न । तथा सति नीलविशिष्टद्रव्यादेरपि तवासत्यत्वेन तन्निवृत्त्यापादनस्यानुपपत्तिप्रसङ्गात् । सत्यम् । तदपि मम मिथ्या । पराङ्गीकारेण त्वापादनमिति चेत् । तर्हि तदेव न ज्ञानान्निवृत्तमिति न मिथ्याभूतस्यापि ज्ञानान्निवृत्तिः । मिथ्याभूतं विरोधि ज्ञाननिवर्त्यमिति चेन्न । विशेषणवैयर्थ्यात् । अविरोधादेव आत्मनोऽनिवृत्तिसंभवात् । मिथ्यात्वमङ्गीकृत्यापि विरोधोऽङ्गीकार्यः । ततो वरं स एव प्रयोजक इत्यङ्गीकारो लाघवात् । ज्ञानविरोधित्वं मिथ्याभूतस्यैवेति चेन्न । प्रमाणाभावात् । दर्शनादिति चेत् । तर्ह्यागमेन सत्यस्यापि भवत्केन वार्यते । न च दर्शनमात्रं व्याप्तेर्नियामकम् ।

ध्यानं मानसी क्रिया न ज्ञानमिति चेन्न । यदि क्रिया परिस्पन्दः स तर्हि अतीन्द्रियाश्रितः अतीन्द्रिय इत्यपरोक्षावभासविरोधो रूपरहितत्वेन तदवभासविरोधश्च । यदि च मानसी सृष्टिरिति मतम् । अनुमतमेतत् । श्रवणदर्शनादिजनितमानसवासनामयस्य वस्तुनो मनसाऽवलोकनं ध्यानमित्यङ्गीकारात् । अतीन्द्रियोपादानकस्यापि द्रव्यस्यैन्द्रियकत्वं त्र्यणुकादेरिवोपपद्यते । नीरूपाद्वायो रूपवतस्तेजसो जन्म वेदान्तिनां प्रसिद्धमेव । तार्किकादींस्तु आरम्भवादनिराकरणेन तोषयिष्यामः । एवं च ध्यायतेश्चिन्तार्थताऽपि स्मृतिसिद्धा सिद्धा । अत एव क्रियामानसवदिति सूत्रविरोधोऽपि परिहृतः ।

विधिजन्यपुरुषेच्छाप्रयत्ननिरपेक्षमेव सर्वत्र ज्ञानस्य पुष्कलकारणम् । अनिच्छतोऽप्यनिष्टज्ञानदर्शनात् । तत्कथमिदं ज्ञानमिति चेन्न । विधेः साध्यसाधनभावमात्रज्ञापनेन चरितार्थत्वात् । इच्छाप्रयत्नयोश्च संस्कारोद्बोधे कृतार्थत्वान्मानसवस्त्ववलोकने व्यापाराभावात् । चक्षुश्चलननिरासवत् मनोविक्षेपनिरासे वा तदुपयोगः ।

किञ्च सेतुदर्शनादिना पापादिनिवृत्तिः सुप्रसिद्धा । मध्येऽदृष्टकल्पनायां तु न प्रमाणमस्ति । अन्यथा प्रकृतेऽप्यदृष्टकल्पनाप्रसङ्गात् । अदृष्टसाध्यत्वे मोक्षस्यानित्यताप्रसक्तिरिति चेत् । ज्ञानजन्यत्वेऽपि साम्यात् । ज्ञानजन्यत्वेऽपि प्रध्वंसत्वान्न अनित्यत्वमिति चेत् । समानमेतददृष्टसाध्यत्वेऽपीति ।

अपि च बन्धविध्वंसलक्षणत्वाद् बन्धमिथ्यात्वं नैव मुक्तिरपेक्षते । किं नाम सत्यत्वमेव । न हि मिथ्याभूतस्य शशविषाणादेर्ध्वंसोऽस्ति ।

ननु यथा मिथ्याभूताच्छशविषाणादेर्व्यावृत्तौ ध्वंसः सत्ये पर्यवस्यतीति भवतोच्यते । तथा सत्याच्चिदात्मनोऽपि व्यावृत्तौ मिथ्याभूते पर्यवस्यतीति मयाऽपि वक्तुं शक्यत एव । सत्यमापाततस्तथा । तथाऽपि सौत्री अर्थापत्तिः सन्देहास्कन्दिता कुण्ठितैव । अनिर्वाच्यनिरासेन निश्चयमपि भवतो जनयिष्यामः ।

बन्धबाध एव मुक्तिरिति चेत् । नैवं श्रुतिसूत्रे वदतः । तरति शोकमित्यादौ विपरीताभिधानात् । विमुक्तश्च विमुच्यत इति श्रुतार्थापत्तिस्तु भाष्यकृतैवान्यथोपपादिता ।

अपि च एवमुक्तिः ब्रह्मज्ञानं जीवगतं बन्धं निवर्तयतीति सौत्री प्रयोजनोक्तिः बन्धमिथ्यात्वं नापेक्षते ।

यदि जीवज्ञानं जीवगतस्य बन्धस्य निवर्तकमिति प्रयोजनोक्तिः सूत्रे स्यात्तदा कथञ्चिदपेक्षेताऽपि बन्धमिथ्यात्वम् । न चैवं सूत्रकृदाह । न हि शुक्तिकायामारोपितं रजतं घटज्ञानान्निवर्तते । ब्रह्मज्ञानं नाम त्वंपदार्थस्य जीवस्य तत्पदार्थेन ब्रह्मणैक्यानुभव इति तु स्वगोष्ठीनिष्ठं प्रलापमात्रम् । निराकरिष्यमाणत्वात् ।

अपि च यदि बन्धमिथ्यात्वं यदि च ज्ञानमात्राद्बन्धबाधः तदा ज्ञाने सति किमपि मुक्तिर्नैवापेक्षत इति सद्य एव साक्षात्कृतब्रह्मणां शरीरादिनिवृत्तिः प्रसज्येतेति अर्थापत्तेस्तर्कविरोधः । एतच्च तृतीये प्रपञ्चयिष्यामः ।

एवं सूत्रितप्रयोजनाक्षिप्तं बन्धमिथ्यात्वमिह वर्णितमित्येतन्निराकृतम् ।

अथवा विषयोक्त्याक्षिप्तम् इत्येतदनेन निराचष्टे । एवमुक्तिः सौत्री ब्रह्मणो विषयत्वोक्तिः बन्धमिथ्यात्वं नैवापेक्षते । यदि हि सूत्रे जीवात्मनो विषयतयोक्तिः स्यात्तदा सा तस्य सन्दिग्धतासिद्धये कर्तृत्वादिबन्धमिथ्यात्वं कथञ्चिदपेक्षेतापि । ब्रह्मैव ह्यत्र विषयतयोच्यते । न ह्यन्यस्य सन्दिग्धतयाऽन्यस्य विचारविषयतोपपद्यते । अतिप्रसङ्गात् । आत्मैव ब्रह्मेत्येतां तु दुराशामपाकरिष्यामः ।

यद्वा सकलतन्त्रार्थोपोद्घातः प्रयोजनं युष्मदस्मदित्यादिग्रन्थस्य इत्येतदनेनापाकरोति । तथा हि । एवमुक्तिः सकलजगज्जन्मादिनिमित्तत्वलक्षणं समस्तजीवजडात्मकात्प्रपञ्चादत्यन्तव्यावृत्तं ब्रह्मैवाशेषवेदप्रतिपाद्यमित्येवं तत्तु समन्वयात् इत्यादिकोक्तिः जीवगत बन्धमिथ्यात्वं नैवापेक्षते । एषा हि ब्रह्मण्येव प्रमाणाभासप्रतिपन्नस्य जीवाभेदादेरेव मिथ्यात्वमपेक्षते । यदि हि जीवस्य ब्रह्मतायां सकलवेदान्तपर्यवसानं प्रतिपादयितुमिदं शास्त्रं प्रवृत्तं स्यात्तदा विरोधशान्त्यै बन्धमिथ्यात्वापेक्षा । न चैवम् । यथा चैतत्तथा वक्ष्यामः ।

नन्वपेक्षायाः पुरुषधर्मत्वात्कथमेतत् । इत्थम् । प्रतीयमानोऽर्थोऽर्थान्तरविषयां पुरुषस्यापेक्षामुपजनयन् सापेक्ष इत्युपचर्यते । यद्वा प्रमितस्यानुपपद्यमानस्यार्थस्यैवोपपादकाक्षेपशक्तिरपेक्षाऽत्रोच्यत इति । एवञ्च ज्ञानाद्बन्धनिवृत्तेर्बन्धमिथ्यात्वेन विनाऽनुपपद्यमानत्वाभावान्न तदाक्षेपकत्वमित्युक्तम् ॥

दूषणान्तरं चार्थापत्तेराह मिथ्यात्वमपीति ।

अनु०-** मिथ्यात्वमपि बन्धस्य न

न केवलं बन्धमिथ्यात्वं नैव मुक्तिरपेक्षते किं नाम बन्धस्य मिथ्यात्वं न अस्तीति अपि संबन्धः ।

नन्वेतदनुपपन्नम् । प्रमाणं हि स्वमहिम्नैवार्थं व्यवस्थापयति । न पुनः प्रागर्थसिदि्धमपेक्षते । तथात्वे वा प्रमाणवैयर्थ्यं पूर्वप्रमाणस्यापि तथात्वेनानवस्था च स्यात् । अतः प्रागाक्षेप्यासिदि्धरर्थापत्तेर्भूषणमेव । प्रवृत्तायां त्वर्थापत्तौ नाक्षेप्यासिदि्धः प्रमितत्वादेव । एवं तर्हि परिचितचरपुरुषस्य दिवाऽभुञ्जानस्य पीनत्वमनुपपद्यमानं रसायनसिदि्धं योगदर्ि्धं वा कस्मान्नाक्षिपेत् । तदसिदि्धरपि प्रागर्थापत्तिप्रवृत्तेरलङ्कार एव । उत्तरकालं तु नास्त्येवेति चेत् । न । वैषम्यात् । न हि रसायनसिद्ध्याद्यसिद्धतया नार्थापत्तिप्रमेयम् । अपि तर्हि परिचितचरे पुरुषे प्रमाणबाधिततया । असिद्धं साधयति प्रमाणं न तु प्रमाणविरुद्धमिति हि प्रसिद्धम् । एषा खल्वर्थापत्तिसामग्री । यदाक्षेपकस्य प्रमितत्वमनुपपद्यमानत्वं च । आक्षेप्यस्य अपि उपपादकत्वं प्रमाणाविरुद्धत्वं च । अत एवाप्रमितत्वमनुपपत्त्यभावः अन्यथाऽप्युपपत्तिः अन्यथैवोपपत्तिः प्रमाणविरुद्धार्थत्वं चेत्यर्थापत्तिदूषणानीति ॥ सत्यम् । वयमपि हि बन्धमिथ्यात्वं अहं कर्ता भोक्ता सुखी दुःखी त्यादिप्रत्यक्षविरुद्धत्वादेव नार्थापत्तिप्रमेयमिति ब्रूमः । तदिदमुक्तं प्रत्यक्षविरोधत इति ।

अनु०-**प्रत्यक्षविरोधतः ॥ १६ ॥

प्रत्यक्षविरोधतोऽपी ति वा योजना । तेन प्रमाणान्तरविरोधं समुच्चिनोति । चेष्टादिलिङ्गैः अहमित्येव यो वेद्य इत्याद्यागमैश्च आत्मनः कर्तृत्वाद्युपेतस्यैव प्रमितत्वात् ।

अथवाऽर्थापत्तेराभासत्वेनानाक्षिप्तबन्धमिथ्यात्वं वर्णयत्परेषां भाष्यमनुपयुक्तमित्युक्तम् । अयुक्तमपि प्रत्यक्षादिविरुद्धार्थप्रतिपादकत्वादित्यनेनोच्यते ।

ननु प्रत्यक्षं बन्धस्वरूपमात्रं गोचरयति न तु तस्मिन् मिथ्यात्वाभावम् । अतोऽर्थापत्तेः भाष्यकारीयस्य वा तन्मिथ्यात्वव्युत्पादनस्य कथं प्रत्यक्षविरोधः । मैवम् । प्रत्यक्षं खलु बन्धं गोचरयदस्तीति नास्तीति वा गोचरयेत् । उभयोदासीनस्य ज्ञानस्यादर्शनात् । आद्येऽस्तित्वं मिथ्यात्वाभावश्चेत्यनर्थान्तरमिति कथं न प्रत्यक्षविरोधः । द्वितीयेऽनुभवविरोधः तद्व्युत्पादनवैयर्थ्यप्रसङ्गश्च ।

स्यादेतदेवम् । यदीदं प्रत्यक्षं तत्त्वावेदकं भवेत् । न चैतदस्ति । समस्तोपाध्यनवच्छिन्नानन्तानन्दचैतन्यैकरसमुदासीनमेकमेवाद्वितीयं खल्वात्मतत्त्वं नेहनानाऽस्ति किञ्चने त्यादिश्रुतिस्मृतीतिहासपुराणेषु गीयते । न चैतान्युपक्रमादिवशादीदृगात्मतत्त्वमभिदधति तत्पराणि सन्ति वाक्यानि शक्यानि केनाप्युपचरितार्थानि कर्तुम् । तद्विरुद्धं च प्रादेशिकमनेकविधदुःखादिप्रपञ्चोपप्लुतं आत्मानमादर्शयत्प्रत्यक्षं कथमुपप्लवो न भवेत् । येयं चैतन्यस्य स्वत एव स्थितलक्षणब्रह्मरूपतावभासं प्रतिबध्य जीवत्वापादिका अविद्याकर्मपूर्वप्रज्ञासंस्कारचित्रभित्तिरनादिरनिर्वाच्या अविद्या । तस्याः परमेश्वराधिष्ठितत्वलब्धपरिणामविशेषो विज्ञानक्रियाशक्तिद्वयाश्रयः कर्तृत्वभोक्तृत्वैकाधारः कूटस्थचैतन्यसंवलनसञ्जातज्योतिरपरोक्षोऽहङ्कारः । स च चिदात्मनो बुद्ध्या निष्कृष्य वेदान्तवादिभिरन्तःकरणं मनो बुदि्धरहंप्रत्ययीति च विज्ञानशक्तिविशेषमाश्रित्य गीयते । परिस्पन्दशक्त्या च प्राण इति । तदुपरागनिमित्तं मिथ्यैवात्मनः कर्तृत्वादिकं प्रतिभाति । स्फटिकमणेरिवोपधाननिमित्तो लोहितिमा । तदेवं अहं कर्ता भोक्ता सुखी दुःखी त्यादिप्रत्यक्षे श्रुत्यादिविरोधेन पूतिकूष्माण्डीकृते बन्धमिथ्यात्वव्युत्पादनमुपपन्नतरमित्यत आह मिथ्यात्वं यदीति ।

अनु०-** मिथ्यात्वं यदि दुःखादेस्तद्वाक्यस्याग्रतो भवेत् ॥

भवेदेतन्नेहनानेत्यादिवाक्यविरोधेन प्रत्यक्षमाभासीकृत्य बन्धमिथ्यात्ववर्णनम् । बालजनमनोहरा चैषा प्रक्रिया । यदि तद्वाक्यमुक्तविधात्मतत्त्वपरं स्यात् । न चैवम् । तथाहि । किमापाततः प्रतिपन्न एव वाक्यार्थः । अथवा उपक्रमोपसंहारावभ्यासोऽपूर्वता फलम् । अर्थवादोपपत्ती च लिङ्गं तात्पर्यनिर्णय इत्याद्युक्तलिङ्गानुगुणस्तदविरुद्धश्च । नाद्यः । मीमांसावैयर्थ्यापत्तेः । द्वितीये तु कथमिदं वाक्यमुक्तलक्षणात्मतत्त्वपरं स्यात् । उपक्रमादिलिङ्गेषु बलवत्योपपत्त्या विरुद्धत्वात् । अत एव हि असतः सदजायते त्यादिवाक्यप्रतिपन्नोऽर्थः कुतस्तु खलु सोम्यैवं स्यात्कथमसतः सज्जायेते त्युपपत्तिविरुद्धः त्यज्यते । वक्ष्यति च भगवान् सूत्रकारः अभिमान्यधिकरणे मृदब्रवीदि त्यादिवाक्यात्प्रतीतमप्यर्थमुपपत्तिविरुद्धं परित्यज्यार्थान्तरम् ।

कथमत्रोपपत्तिविरोध इति चेत् । एवं यदि दुःखादेरात्मातिरिक्तस्य समस्तस्य मिथ्यात्वं श्रुत्यादिबलेन स्यात्तर्हि तस्य श्रुत्यादिवाक्यस्य तावन्मिथ्यात्वं भवेत् । आत्मातिरिक्तत्वात् । अन्यथा स्वस्मिन्नेवास्य प्रामाण्यं प्रतिहतमिति न कञ्चिदर्थं प्रतिपादयेत् । यदि चेदं वाक्यं मिथ्या स्यात्तथाऽपि न दुःखादेर्मिथ्यात्वं प्रतिपादयेत् । मिथ्याभूतस्य वन्ध्यासुतवचसः साधकत्वादर्शनात् ।

तदेवमस्य वाक्यस्य मिथ्यात्वामिथ्यात्वयोर्बन्धमिथ्यात्वप्रतिपादनासामर्थ्यात् प्रत्यक्षबाधकत्वानुपपत्तेर्न दुःखादिबन्धमिथ्यात्वसिदि्धरिति ।

तत्त्वविदो वदन्ति । सर्वोऽपि हि बन्धो बुद्धीन्द्रियशरीरविषयतद्धर्मलक्षणोऽस्माभिरप्यात्मन्यारोपित एवेत्यङ्गीक्रियते । यथोक्तं भाष्यकृता । प्रमादात्मकत्वाद् बन्धस्येति । अतः किन्निबन्धनो बन्धमिथ्यात्वनिरासे निर्बन्धः ॥ सत्यम् । तथाऽप्यस्त्यत्र दर्शनभेदः । एवं खल्वध्यात्मविदां दर्शनम् । क्रियाज्ञाने प्रति कारकान्तराप्रयोज्यत्वादिलक्षणं कर्तृत्वं भोक्तृत्वं च परमेश्वरायत्तमात्मनि स्वतो विद्यत एव । क्रियावेशादिरूपाया विक्रियाया विनाशाद्यहेतुत्वस्य वक्ष्यमाणत्वात् । तस्यापरायत्तत्वावभासः अविद्यानिमित्तको भ्रमः । अविद्यादिकं च स्वरूपेणात्मसंबन्धित्वेन च सदेव । एवं बुद्धीन्द्रियशरीरविषयाः स्वरूपसन्त एवेश्वरवशा अप्यविद्यादिवशादात्मीयतयाऽध्यस्यन्ते । परायत्तात्मीयताऽप्यस्त्येव । तांश्च आत्मनो विविक्तानपि विस्पष्टतयाऽनुपलभमानस्तद्धर्मान् दुःखादीन् सत्यानेवात्मीयत्वेन पश्यंस्तत्कृते नीचोच्चत्वलक्षणे विकृती सत्ये एव प्रतिपद्यते । ततो रागद्वेषाभ्यां प्रयुक्तस्तद्विनिवृत्तये यत्करोति तदप्येतादृगेवातनोतीत्यनेकयोनिषु बंभ्रमीति । न क्वाप्यात्यन्तिकं तदुपशमं लभते विना परमपुरुषाराधनादिति ।

मायावादिनस्तु दुःखादिकं स्वरूपेणापि मिथ्येति मन्यन्ते । यदवोचत् सत्यानृते मिथुनीकृत्ये ति ।

अतस्तन्निराकरणनिर्बन्धो युक्त एवेत्येतत्परिभावयितुं बन्धमिथ्यात्वमिति संमुग्धे प्रस्तुतेऽपि दुःखादेरिति निष्कृष्योक्तम् । स्वातन्त्र्यादेः नान्योऽतोऽस्ति कर्ता इत्यादिश्रुतिबाधितत्वात् । न हि सर्वमिथ्यात्वश्रुतेरिवास्याः कश्चिद्विरोधोऽस्ति । वक्ष्यति चैतत्तत्र तत्र सूत्रकारः ।

यदपि परेणात्मानात्मनोरितरेतराध्याससमर्थनाय तमेतमविद्याख्यमात्मानात्मनोरितरेतराध्यासं पुरस्कृत्य सर्वे प्रमाणप्रमेयव्यवहारा लौकिकाः प्रवृत्ताः । सर्वाणि च शास्त्राणि इत्यादिना प्रमाणान्तरमादर्शितम् । तदनेनैव निरस्तम् । अत्र हि प्रमातृप्रमाणप्रमेयकर्तृकर्मकार्यभोक्तृभोग्यभोगलक्षणव्यवहारत्रयस्य शरीरेन्द्रियादिष्वहंममाध्यासपुरःसरत्वप्रदर्शनेन व्यवहारकार्यलिङ्गकमनुमानं व्यवहारान्यथाऽनुपपत्तिर्वाऽध्यासे प्रमाणमुक्तम् । न चानेन अन्तःकरणशरीरेन्द्रियविषयाणां तद्धर्माणां दुःखादीनां च मिथ्यात्वं सिद्ध्यति । स्वरूपसतामपि तादात्म्यतत्संबन्धित्वाभ्यामारोपेणैव व्यवहारोपपत्तेः । न चारोपितत्वमात्रेण मिथ्यात्वम् । आत्मनोऽप्यन्तःकरणादिष्वारोपितत्वेन मिथ्यात्वप्रसङ्गात् । अङ्गीकृतश्च अन्तःकरणादिषु परेणात्माध्यासः । यथोक्तम् । तं प्रत्यगात्मानं सर्वसाक्षिणं तद्विपर्ययेण अन्तःकरणादिष्वध्यस्यतीति । चेतनस्याचेतने स्वरूपाध्यासाभावात्संसृष्टतयैवाध्यासात् तन्मात्रेणैव सकल्लौकिकवैदिकव्यवहारोपपत्तेर्न मिथ्यात्वमिति चेत् सममचेतनस्यापि ।

यदत्र केनचित्प्रलपितम् । इतरेतराध्यासेऽपि देहेन्द्रियादिप्रपञ्चस्य बाधनं श्रुतियुक्तिभिरुपपादयिष्यते । चिदात्मा तु श्रुतिस्मृतीतिहासपुराणतदविरुद्धन्यायनिर्णीतोऽबाधित इति । तदसत् । प्रपञ्चबाधकश्रुत्यादेः निराक्रियमाणत्वात् । युक्तनां च निराकरिष्यमाणत्वात् । श्रुत्यादिसिद्धत्वे च मिथ्यात्वस्य तमेतमविद्याख्यमित्यादि व्यर्थमापद्येत । न खलु कोऽपि वादी वदति केनापि रूपेण शरीरादिकमात्मनि नाध्यस्तमिति । येनाध्यासमात्रमुपपाद्येत । तादात्म्याध्यासं च निराकरिष्यत्याचार्यः । विना च तेन व्यवहारमुपपादयिष्यति ।

यदप्यहङ्कारस्थं कर्तृत्वादिकं तदुपरागादात्मनि चकास्तीति । तदयुक्तम् । अहंप्रत्ययस्यात्मविषयत्वात् । ननु तथा सति सुप्तावप्यहमुल्लेखः स्यात् । तदाऽऽत्मनः स्वप्रकाशतया प्रकाशमानत्वात् । न चाविद्याकार्यस्यापि तदानीं प्रतीतिप्रसङ्गः । सुप्तावविद्यायाः समुत्खातितनिखिलपरिणामत्वेन तदभावादिति । मैवम् । सुप्तावप्यहमवभासस्येष्टत्वात् । तथा सति स्मर्येत ह्यस्तन इवाहङ्कारः । अनुभूते स्मृतिनियमाभावेऽपि स्मर्यमाणात्ममात्रत्वादिति चेन्न । सुखमहमस्वाप्समिति सुप्तोत्थितस्य स्वापसुखानुभवपरामर्शदर्शनात् । तदा विशेषतः स्मर्येतेति चेत् । किं स्पष्टं स्मरणमापाद्यते । उत विषयविशेषोपरक्तम् । आद्ये त्विष्टापादनम् । न द्वितीयः । अविषयजन्यत्वात्सौषुप्तिकसुखस्य । न चायमस्ति नियमो यत्स्मर्यमाणमशेषसंबन्धिविशेषसहितं स्मर्यत इति । अत एव मुख्यसुखतदनुभवे बाधकाभावाद् दुःखाभावविषयकत्वकल्पनं परामर्शस्यापास्तम् ।

यत्तु अथातोऽहङ्कारादेशोऽथात आत्मादेश इत्यात्माऽहङ्कारयोर्भेदवचनं तद्भाष्यकृतैव अन्यथा व्याख्यातम् । वक्ष्यति च सूत्रकारः सैव हि सत्यादय इति । कथमन्यथाऽहङ्कारस्य सर्वगतत्वमुपपद्येत । महाभूतान्यहङ्कार इत्यादिस्मृतिसिद्धस्त्वहङ्कारो यद्यप्यात्मनो भिन्नः । तथाऽपि नासौ अहं कर्ते त्युल्लेखविषयः । तथा सति अहं ब्रह्मास्मि इत्यादावपि तथात्वप्रसङ्गात् । अत्रापि यः स्थाणुः स पुरुष इतिवद् व्याख्यानमिति चेन्न । तदा आत्मानमेवावेदहंब्रह्मास्मी ति निरवद्यस्य ब्रह्मणोऽप्यहमुल्लेखदर्शनात् । मामेव ये प्रपद्यन्ते मायामेतां तरन्ति त इति स्वप्रपन्नमायानिरसनसमर्थस्येश्वरस्यापि अहं सर्वस्य प्रभव इत्याद्युल्लेखोपलम्भाच्च । स्पष्ट एव शब्दतोऽप्यनयोर्भेदः । यत्प्रकृतिपरिणामवाचि मकारान्तमव्ययमहंपदं न जातु तदात्मनि प्रयुज्यते । यच्चात्मवाचि दकारान्तास्मच्छब्दजं तन्न कदाचिदपि मायापरिणामे प्रयुज्यत इति । तदेवं सर्वमिथ्यात्वपरत्वे श्रुतेरेव मिथ्यात्वप्रसङ्गेनासाधकत्वापत्तौ दुःखादिबन्धमिथ्यात्वासिद्ध्या न प्रत्यक्षमतत्त्वावेदकमिति ।

नन्वग्रत इति कथम् । नेहनानेतिवाक्येनात्मातिरिक्तं सकलमपि मिथ्येत्येकैव बुदि्धरुत्पद्यते । न च बुद्धेर्विरम्यव्यापारोऽस्ति । यावत्स्वविषयगोचराया एव तस्याः समुत्पादात्तदतिरिक्तव्यापाराभावादिति । सत्यम् । वाक्येन सकृदेव जातायाः सकलमिथ्यात्वविषयायाः बुद्धेः प्रामाण्यावधारणाय परीक्षकबुद्धय एव तद्विषयं बुद्ध्या विभज्य क्रमेणावगाहन्त इत्यदोषः । समानमेतत् यावज्जीवमहं मौनी त्यादिवाक्यप्रामाण्यचिन्तायामिति ।

ननु श्रुत्यादेर्मिथ्यात्वेऽपि साधकत्वं संभवति । मया मिथ्याभूतस्यैव साधकत्वाभ्युपगमादित्यत आह मिथ्याया इति ।

अनु०-** मिथ्यायाः साधकत्वं च न सिद्धं प्रतिवादिनः ॥ १७ ॥

याः श्रुत्यादिवाचो मिथ्या तासामिति योजना । विभक्तिप्रतिरूपकं वा मिथ्याया इत्यव्ययम् ।

अयमभिसन्धिः । नेहनाने त्यादिवाक्यैः किं पुमान् निश्चिताद्वैतो बोध्यते । उत तद्विपरीतः । नाद्यः । वैय्यर्थ्यात् । द्वितीयस्तु सत्यस्यैव साधकत्वमि ति मन्यमानो यदीदं वाक्यं सकलमिथ्यात्वं प्रतिपादयेत्तदा सकलान्तर्गतत्वात्स्वयमपि मिथ्या स्यात् यथा शब्दोऽनित्य इतिशब्दोऽनित्यः । यदि चैतद्वाक्यं मिथ्या स्यान्न कस्याप्यर्थस्य साधकं स्यादि त्यनिष्टप्रसङ्गं पश्यन् कथं त्वदभ्युपगममात्रेण स्वतर्कस्य विरुद्धतां प्रतिपद्येतेति ।

ननु वाक्यस्य साधकत्वं नाम पदार्थसंसर्गप्रमितिजनकत्वम् । तत्क्वचित्पददोषेण विहन्यते क्वचित्सङ्गत्यग्रहणात्क्वापि तद्विस्मरणात्कदाचिदाकाङ्क्षादिविरहात् कुत्रचिद्विपरीतप्रतिपादनेन । तदत्रापि नेहनाने त्यादिवाक्ये साधकत्वाभावमापादयता पददोषाद्यन्यतममेवापादकमुपादेयम् । किं मिथ्यात्वेन ॥ तत्किमविद्यमानस्यापि वाक्यस्य निर्दोषपदावयवत्वादिकं विद्यत इति वक्तुमुद्यतो भवान् । एवं च वदता भवता कस्मिंश्चन विप्रतिपन्नेऽर्थे वन्ध्यासुतवचनं प्रमाणयन्तं प्रतिवादिनं प्रति नूनं पददोषादिकमेवोपपाद्य साधकत्वं दूषयिष्यते । स्वरूपस्यैवाभावेनासाधकत्वे सिद्धे किं तत्र चरमभाविन्या पददोषादिचिन्तया । न हि शब्देऽविद्यमानत्वेनैव चाक्षुषत्वस्यानित्यत्वसाधकत्वाभावे सिद्धे व्याप्तिचिन्ता क्रियत इति चेत् । समं प्रकृतेऽपि ।

ननु मा भूत्प्रतिवाद्यपेक्षया तर्कस्य विरुद्धता । वाद्यपेक्षया तु भविष्यति । मैवम् । वादिनाऽपि हि श्रुतिवाक्येनात्मातिरिक्तस्याखिलस्य मिथ्यात्वं प्रतिपद्य मिथ्याभूतस्यापि साधकत्वमिति प्रतिपत्तव्यम् । सोऽपि हि प्राक् सकलमिथ्यात्वबोधात्प्रतिवादितुल्य एव । तथाच श्रुतेः सर्वमिथ्यात्वप्रतिपादकत्वे मिथ्याभूतस्यैव साधकत्वं प्रतीत्य तद्विरोधेन तर्को निरसनीयः । तन्निरासे च श्रुतेः सर्वमिथ्यात्वप्रतिपादकत्वमित्यन्योन्याश्रयमनुत्तीर्णः कथमसावपि तर्कस्य विरुद्धतां प्रतिपद्येत ।

अथ मतम् । प्रत्यक्षादिकस्य साधकत्वं तावदनुभवसिद्धम् । तन्मिथ्यात्वं च श्रुतिभिर्युक्तिभिश्चावगम्यते । मिथ्याभूतस्य साधकत्वमित्येषोऽर्थः कुतः सिद्ध इति मा वोचः । एकज्ञानजनितसंस्कारसहकृतस्येतरप्रमाणस्यैव सुरभिचन्दनमि तिवद्विशिष्टप्रत्ययजनकत्वोपपत्तेः । अथवोभयप्रतिसन्धातुरात्मनो विद्यमानत्वाद्दर्शनस्पर्शनाभ्यां एकार्थग्रहणवद्विशिष्टप्रतिपत्तिर्भविष्यति । एवञ्च प्रमाणेनैव मिथ्याभूतस्यैव साधकत्वे सिद्धे विरुद्धस्तर्को न मदभ्युपगममात्रेणेत्येतद् दूषयितुं विकल्पेन पृच्छति तच्चेति ।

अनु०-** तच्च मिथ्या प्रमाणेन सता वा साध्यते त्वया ।

तदिति मिथ्याभूतस्यैव साधकत्वम् । आत्मातिरिक्तस्य मिथ्यात्वमिवेति शब्दः । सता वा प्रमाणेनेति संबन्धः । यदिदं मिथ्याभूतस्यैव साधकत्वं साधयितुं त्वया प्रमाणद्वयसमाहारात्मकं प्रमाणमुपन्यस्यते तत् मिथ्या सद्वेति प्रश्नार्थः ।

सत्त्वपक्षं दूषयति सता चेदिति ।

अनु०-** सता चेद् द्वैतसिदि्धः स्यात्

यद्यपि परेणाङ्गीचिकर्षितत्वेन प्राधान्यान्मिथ्यात्वविकल्पः प्रथमं प्रश्नावसरे निर्दिष्टः । तथाऽपि मिथ्यासत्ययोः सत्यमर्थतः प्रधानमिति तत्क्रिमेण दूषणम् । सता चेत् इत्यतःपरम् आत्मरूपेण तदन्येन वे ति विकल्पः । प्रथमपक्षे वक्ष्याम इत्याद्यपक्षदूषणप्रतिज्ञानं चाध्याहार्यम् । आत्मेतरेण सते ति द्वितीयपक्षदूषणं द्वैतसिदि्धः स्यादिति । तथा चाद्वैतप्रतिपादकश्रुतेरुपपत्तिविरोध इति हृदयम् । न पुनरपसिद्धान्तमात्रे तात्पर्यम् । प्रक्रमाननुरूपत्वात् । श्रुतेरुपपत्तिविरोधेनाद्वैतप्रतिपादकत्वाभावस्य प्रक्रान्तत्वात् ।

मिथ्यात्वपक्षे दोषमाह न सिद्धं चेति ।

अनु०-** न सिद्धं चान्यसाधनम् ॥ १८ ॥

चशब्दोऽवधारणे तुशब्दार्थो वा । सतः अन्यत् मिथ्याभूतं तु साधनं न सिद्धमेव । मिथ्याभूतस्य प्रमासाधनत्वं न सिद्धमेवेति यावत् ।

इदमुक्तं भवति । यो हि यन्मिथ्या न तत्साधकमिति व्याप्तिमङ्गीकृत्य श्रुतेर्मिथ्यात्वे असाधकत्वं प्रसञ्जयति स मिथ्याभूतस्यैव साधकत्वमित्यर्थसाधनायोपन्यस्तप्रमाणस्यापि मिथ्यात्वेऽसाधकत्वमापादयिष्यत्येव । तथाच अस्य प्रमाणस्य साधकत्वे सिद्धे मिथ्याभूतस्यैव साधकत्वमित्यर्थसिदि्धः । ततश्च तर्कस्य विरुद्धतासिदि्धः । ततश्चास्य प्रमाणस्य साधकत्वसिदि्धरिति चक्रकप्रसङ्गेन नैकस्यापि सिदि्धरिति ।

ननु च श्रुतिः स्वव्यतिरिक्तस्य दुःखादेर्मिथ्यात्वं प्रतिपादयन्ती कथमुपपत्तिविरुद्धेति चेत् । कुतोऽयं श्रुत्यर्थसङ्कोचः । साधकत्वानुपपत्तिप्रमाणबलादिति चेत् । तर्हि प्रमितं विहाय मिथ्यात्ववादिनी कथं दुःखादिमिथ्यात्वमपि प्रतिपादयेत् तस्यापि प्रत्यक्षसिद्धत्वात् ।

ननु च श्रुतिविरोधेन प्रत्यक्षमाभासीकर्तुं मयोपक्रान्तम् । तेनैव श्रुतिविरोधाभिधाने कथमितरेतराश्रयत्वं न स्यात् । श्रुतेरप्रामाण्ये बाधकाभावात्प्रत्यक्षप्रामाण्यम् । ततश्च तद्विरुद्धत्वेन श्रुतेरप्रामाण्यमिति । हन्त तवापि कथमितरेतराश्रयत्वं न स्यात् । श्रुतिप्रामाण्ये तद्विरोधेन प्रत्यक्षाप्रामाण्यम् । ततश्च बाधकाभावेन श्रुतिप्रामाण्यसिदि्धरिति । श्रुतेः प्रबलत्वान्नैवमिति चेन्न । तस्य दूष्यत्वात् । साधयिष्यते च प्रत्यक्षप्राबल्यम् ।

ननु चात्र श्रुतेः प्रत्यक्षविरोधमेवोपन्यस्य तत्प्राबल्यव्युत्पादनं कुतो न कृतम् । किमुपपत्तिविरोधव्युत्पादनेन । उच्यते । परेण ह्यत्राद्वैतपरत्वे तात्पर्यलिङ्गानुगुणत्वं महता प्रबन्धेनोपपादितम् । अतस्तद्विरोध एव परस्य विचाराकौशलप्रकटनाय व्युत्पादितः । उपक्रमादिविरोधस्य चैतदुपलक्षणम् । तं च व्युत्पादयिष्यामः ।

ननु मा भूत्तर्कस्य विरुद्धता । तथाऽपि मिथ्याभूतोऽपि स्वाप्नोऽर्थः शुभाशुभयो रेखारोपितो वर्णोऽर्थस्य, प्रतिबिम्बं च बिम्बस्य, स्फटिकलौहित्यं चोपधानसन्निधानस्य, वर्णदैर्घ्यादिकं चार्थभेदस्य, सवितृसुषिरप्रभृति चारिष्टस्य, साधकमुपलब्धमिति प्रशिथिलमूलत्वेनाभासत्वम् ।

मैवम् । यतोऽत्र, यत्साधकं न तन्मिथ्या, यच्च मिथ्या न तत्साधकम् । तथा हि स्वप्नस्य तावज्ज्ञानार्थरूपस्य सत्यतां वक्ष्यति । रेखाऽपि वर्णे पदमिवार्थे सङ्केतिता तं स्मारयतीति न किञ्चिदत्र मिथ्याऽस्ति । अत एव रेखामुपलभ्य वर्णमुच्चारयन्ति । प्रतिबिम्बस्य तु सत्यता परेणाप्यङ्गीकृता । विच्छेदस्यापि सत्यतामुपपादयिष्यामः । स्फटिकलौहित्यमपि एतेनैव व्याख्यातम् । दैर्घ्यादयोऽपि ध्वनिष्विव वर्णेष्वपि स्वाभाविका एव । अन्यथा स्वरेष्विव व्यञ्जनेष्वपि ध्वानोपधानवशेन दीर्घादिप्रतिभासप्रसङ्गात् । न तथाविधध्वनिव्यङ्ग्यं व्यञ्जनमिति चेन्न । तथात्वे वर्णेष्वेव विशेषः अङ्गीकार्यः स्यात् । स एव दैर्घ्यादिपदाभिधेयो भविष्यति । सवितृसुषिरप्रभृतिज्ञानमेवारिष्टसूचकम् । वक्ष्यते चैतत् । एवमन्यदप्यूहनीयमिति । तस्मात्पदवाक्यप्रमाणविदामग्रेसरेण परमास्तिकेन भगवता भाष्यकारेणोक्तो भगवति स्वरूपभेदाभाव एव श्रुत्यर्थोऽवधेयः ।

नन्वत्राप्यनुपपत्तिरेव । यतो नानेति नानाभूतः प्रपञ्चोऽभिधीयते । न तु भेदः । तथात्वे नानात्वमिति स्यात् । मैवम् । मुक्तोपसृप्यव्यपदेशादि त्यादाविव भावप्रधाननिर्देशोपपत्तेः । भवितृप्राधान्येऽपि ब्रह्मणि नानाभूतावयवगुणकर्मादिनिषेधे नानात्वमेव निषिद्धं भवति । सविशेषणे हि विधिनिषेधौ विशेषणमुपसंक्रामत इति न्यायात् । उभयनिषेधे गौरवात् । विशेषणस्य प्रथमप्राप्तत्वात् । अन्यथा तदुपादानवैयर्थ्यात् । न जीर्णमलवद्वासाः स्नातकः स्यादि त्यादौ दर्शनाच्च । अत एवोक्तम् । विशेष्यं नाभिधा गच्छेत्क्षीणशक्तिर्विशेषण इति । यत्क्वचिद्विशिष्टविधिनिषेधाङ्गीकरणं तदगतिकतयैव । सविशेष(ण)त्वं च ब्रह्मणो वक्ष्यामः । नन्वेवं सत्यप्राप्तप्रतिषेध इति चेन्न । आभासप्राप्तत्वात् । तथाच न स्थानतोऽपी त्याद्यधिकरणपूर्वपक्षे दर्शयिष्यामः । परस्यैव स्वर्गापूर्वादिनिषेधोऽप्राप्तत्वादनुपपन्नः । एकमेवाद्वितीय मित्यादौ सजातीयविजातीयस्वगतनानात्वनिषेधं व्याकुर्वता भवताऽपि समाधातव्यमेतत् ।

ननु यथा भवतो मिथ्याभूतस्य साधकत्वं न सम्मतम्, तथा मम सत्यस्य साधकत्वं न सम्मतम् । चैतन्यातिरिक्तस्य सत्यताऽनभ्युपगमात् । चैतन्यस्य च क्रियावेशशून्यस्य साधकत्वायोगात् । तत्र यथा मिथ्याभूतस्य साधकत्वानभ्युपगमेन श्रुतेर्मिथ्यात्वे असाधकत्वप्रसङ्गान्न बन्धमिथ्यात्वसाधकतेत्युक्तं भवता, एवं मयाऽपि सत्यस्य साधकत्वमनभ्युपगच्छता वक्तुं शक्यत एव । प्रत्यक्षस्य सत्यत्वे साधकत्वं न स्यात् । मिथ्यात्वं तु त्वयैव नोपेयते । ततश्च प्रत्यक्षस्यापि बन्धसत्यत्वसाधकत्वाभावात् मिथ्यात्वमपि बन्धस्य न प्रत्यक्षविरोधत इत्यनुपपन्नमिति । एवं च प्रथममेव मतिकर्दमे कथारम्भणमशक्यमापद्येत । तेनाविचार्यैव तावत्प्रमाणसदसत्त्वं विचार आरब्धव्य इति । मैवम् । दुःखादिसत्यताग्राहिणः प्रत्यक्षस्य सत्यत्वेऽप्यविरोधात् । सतः साधकत्वं मया न स्वीकृतमित्युक्तमिति चेत्तत्राह साधकत्वमिति ।

अनु०-** साधकत्वं सतस्तेन साक्षिणा सिदि्धमिच्छता ॥ स्वीकृतं हि

तेन मायावादिना । भावरूपाज्ञानस्येति शेषः । हि शब्दो हेतौ, प्रसिदि्धद्योतको वा ।

मायावादिना खलु भावरूपाज्ञानं सिषाधयिषता प्रत्यक्षं तावदहमज्ञो मामन्यं च न जानामीत्यपरोक्षावभासदर्शनादि त्यादिना तत्साधनाय साक्षिप्रत्यक्षं प्रमाणमङ्गीकृतम् । आश्रयप्रतियोगिज्ञानभूतमपि साक्षिचैतन्यमि त्याद्युत्तरवाक्येन प्रत्यक्षस्य साक्षित्वावगमात् । एवं च साक्षिणा अज्ञानसिदि्धमिच्छता परेण सतः साधकत्वं स्वीकृतमेव । साक्षिचैतन्यस्य सत्त्वात् । अतो मया सतः साधकत्वं नाङ्गीकृतमि ति न शक्यते वक्तुम् । अस्माभिरपि दुःखादिबन्धसत्यतायां साक्षिप्रत्यक्षमेवोपन्यस्तमिति हृदयम् ।

अज्ञानवशादेव साक्षिणः साधकत्वं मया अङ्गीक्रियते न स्वत इति चेन्न । इतरेतराश्रयत्वप्रसङ्गात् । न खलु साक्ष्यवभासादन्याऽज्ञानसत्ता तवास्ति । ततोऽज्ञाने सति साक्षिणः साधकत्वसिदि्धस्तस्यां चाज्ञानसिदि्धरिति कथं नेतरेतराश्रयत्वम् । द्वयोरनादित्वान्नैवमिति चेत् तर्ह्यज्ञानवशादिति रिक्तं वचः । न हि सर्वथा यद्यन्नापेक्षते तत्तदधीनमिति युज्यते । अपेक्षायां तु परस्पराश्रयानुत्तारः ।

एवमुभयवादिसंप्रतिपन्नं प्रमाणं स्वमतेऽस्तीति दर्शयितुं सत्यस्य साक्षिणोऽज्ञानसाधकत्वं पराभ्युपगतमुपन्यस्तम् । सांप्रतं प्रसङ्गात्तदपि नोपपद्यत इत्याह अविशेषस्येति ।

अनु०-** अविशेषस्य साध्या साधकता पुनः ॥ १९ ॥

भावरूपमज्ञानमनिच्छन्तं प्रति हि तत्र साक्षिप्रत्यक्षं प्रमाणमुपन्यस्तम् । न च तदुचितम् । साक्षिणोऽशेषविशेषविधुरत्वाङ्गीकारात् । अविशेषस्य साधकता तु परं प्रति त्वया साध्यैव । न तु सिद्धा । यत्साधकं करणं वा फलं वा नित्यं वा ज्ञानं तत्सर्वं जात्यादिविशेषवत् । यच्च निर्विशेषं शशविषाणादि न तत्साधकमिति परेण नियमस्याङ्गीकृतत्वात् । न ह्यसंप्रतिपन्नसाधकभावं कस्याप्यर्थस्य साधनायोपन्यासमर्हति । अतिप्रसङ्गात् ।

ननु प्रमाणं वस्तुसिद्धावुपयुज्यते । तत्सविशेषत्वं तु किमर्थमिति चेत्सत्यम् । निर्विशेषस्य प्रामाण्यमेव नोपपद्यत इति तदर्थमेव विशेषानुसरणम् । न हि साधकतमत्वादिविशेषाभावे प्रामाण्यं शक्यनिर्वाहम् । साक्षिण्यारोपिततयैवाज्ञानं सिद्ध्यति । न ततोऽतिरिक्तं साधकत्वं तस्येति चेत् । न तर्हि सुतरां साक्षिणाऽज्ञानसिदि्धः । प्रकाशाश्रयं तमः प्रकाशेनैव सिद्ध्यतीत्यस्यार्थस्याविशेषवादिना भवता परं प्रत्युपपादयितुमशक्यत्वात् ॥

किञ्चाज्ञानमारोपितमपि साक्षिणो विषयो न वा । आद्ये विषयित्वं साक्षिण्यापतितम् । द्वितीये साक्षित्वमेवानुपपन्नम् । साक्षाद्द्रष्टरि संज्ञायामि ति निर्वचनासंभवात् । अतद्विषयेण तत्सिदि्धरलौकिक । निर्विशेषस्याप्यज्ञानवशात्साक्षित्वमिति च निरस्तम् ।

यस्तु वैय्यात्याद् ब्रवीति सिद्धप्रामाण्यमिव साध्यप्रामाण्यमपि प्रमाणं प्रयोगार्हमेव । अन्यथा शब्दानित्यत्वे कृतकत्वमुपन्यस्य परेणान्यतरासिद्धावुद्भावितायां तत्साधनस्फूर्तिमताऽपि तूष्णीं भवितव्यम् । अहं चाविशेषस्य साक्षिणः साधकत्वं विप्रतिपत्तौ साधयिष्यामी ति । स प्रष्टव्यः । किं सविशेषेण प्रमाणेनैतत्साध्यते । उताविशेषेणेति । नाद्यः । तस्य तव मिथ्यात्वात् । परेण चोक्तन्यायेन तस्य साधकत्वानभ्युपगमात् । अतो द्वितीय एवाङ्गीकर्तव्य इत्याह तच्चेति ।

अनु०-** तच्चाविशेषमानेन साध्यम्

किमतः । इदं ततः । तदविशेषप्रमाणं किं साक्ष्युतान्यत् । आद्ये अन्योन्याश्रयत्वम् । साक्षिणः साधकत्वसिद्धावविशेषस्यापि साधकत्वमित्येषोऽर्थः सिद्ध्यति । तत्सिद्धौ च साक्षिणः साधकत्वसिदि्धरिति । न द्वितीयः । तदभावात् । अविशेषान्तराङ्गीकारे दूषणमाह इत्यनवस्थितिरिति ।

अनु०-** इत्यनवस्थितिः ॥

तस्यापि अविशेषस्य साधकत्वमविशेषप्रमाणेनैव साध्यमित्युपपादनम् इतिशब्देन सूचयति ।

ननु च अविशेषस्य साध्या साधकते ति प्रकृतमतः सा चेति परामर्शो युक्तः । सत्यम् । तथाऽपि प्राग्यन्मिथ्याभूतस्यापि साधकत्वं प्रमाणविकल्पनिराकरणेन निरस्तं तत्सविशेषत्वादिविकल्पनिराकरणेनापि निराकरणीयमिति सूचनाय सामान्येन नपुंसकनिर्देशः । एतेन प्राग्विकल्पितः सताऽऽत्मभूतेनेति पक्षोऽपि निरस्तो वेदितव्यः ।

मिथ्यात्वं यदी त्यादिनोक्तं प्रसङ्गमुपसंहरति अनङ्गीकुर्वतामिति ।

अनु०-** अनङ्गीकुर्वतां विश्वसत्यतां तन्न वादिता ॥ २० ॥

यस्मादेवं न मिथ्याभूतस्य साधकत्वं तत् तस्मात् विश्वसत्यतामनङ्गीकुर्वताम् आत्मातिरिक्तस्य सर्वस्यापि मिथ्यात्वं प्रतिपादयतां नेहनाने त्यादिवाक्यानामपि मिथ्यात्वप्रसक्त्या न वादिता न साधकता स्यात् । तद्वाक्यस्ये ति प्रकृतमेकवचनं समूहविषयमिति ज्ञापयितुमुपसंहारे बहुवचनम् ।

अथवाऽतिप्रसङ्गान्तराभिधानमेतत् । तथा हि । यदि चैतन्यातिरिक्तं समस्तं मिथ्या स्यात्तदा समस्तान्तर्गतं कथाव्यवहाराङ्गभूतं प्रमाणादिकमपि मिथ्या स्यात् । तथाच विश्वसत्यतामनङ्गीकुर्वतः तन्मिथ्यात्वमङ्गीकुर्वतो मायावादिनो निरुपायस्य कथकता न स्यात् । कुतः । तत् तस्मादुक्तरीत्या मिथ्याभूतस्य साधनबाधनाङ्गताऽयोगादिति ॥

विश्वमिथ्यात्वमङ्गीकुर्वतामपि चार्वाकाणां बौद्धानां च वादित्वोपलंभाद् व्यभिचार इति चेन्न । तेषामप्यापादनविषयत्वात् । तदिदमुक्तम् अनङ्गीकुर्वतां चार्वाकबौद्धमायावादिनामिति । अन्यथा त्वया तेनेत्येकवचनस्य प्रस्तुतत्वादनङ्गीकुर्वत इत्यवक्ष्यत् ।

तथाऽपि प्रमाणबाधः । चार्वाकादीनां वादित्वस्य प्रत्यक्षादिसिद्धत्वात् । मैवम् । वादित्वाभावस्यात्रापाद्यमानत्वात् । साधनस्य हि प्रमाणबाधो दूषणम् । न त्वापादनस्य । तस्यानिष्टविषयत्वात् । अनिष्टस्य च प्रामाणिकपरित्यागाप्रामाणिकस्वीकाररूपत्वात् । अन्यथाऽतिप्रसङ्गमात्रोच्छेदप्रसङ्गादित्याशयवानुक्तस्य प्रसङ्गत्वं स्फुटीकर्तुं विपर्ययपर्यवसानमाह तस्मादिति ।

अनु०-** तस्माद् व्यवहृतिः सर्वा सत्येत्येव व्यवस्थिता ।

यस्मादस्ति परस्य वादित्वाभिमानः तस्मात् । अन्यथा युष्मदस्मदित्यादिपूर्वोत्तरपक्षबलाबलचिन्ता न स्यात् । व्यवह्रियतेऽनयेति व्यवहृतिः । कथाङ्गभूतप्रमाणादीति यावत् । प्रमाणादीनां कथाव्यवहारकारणत्वात्कारणाभावे च कार्याभावस्य सुलभत्वात्सुस्थोऽतिप्रसङ्गमूलभूतः प्रतिबन्ध इति ज्ञापयितुं प्रमाणादीति रूढपदपरित्यागेन व्यवहृतिरिति यौगिकपदोपादानम् ।

अस्तु कथाङ्गभूतप्रमाणादिव्यवहारस्य सत्यता, दुःखादिबन्धस्य तु किमायातमित्यत आह व्यावहारिकमिति ।

अनु०-** व्यावहारिकमेतस्मात्सत्यमित्येव चागतम् ॥ २१ ॥

एतस्मात् प्रमाणादिव्यवहारस्य सत्यत्वाद् व्यावहारिकं व्यवहारविषयो दुःखादि । शब्दो न केवलं व्यवहारो व्यावहारिकं चेति संबध्यते । न हि प्रमेयं नास्त्यस्ति च प्रमाणमिति संभवति व्याघातादि त्यर्थप्रतिपादनाय. व्यावहारिकम इत्युक्तम् ।

यदत्रोक्तम् । प्रमाणादीनां सत्त्वं यदभ्युपेयं कथकेन तत्कस्य हेतोः । किं वाग्व्यवहारस्य प्रमाणादिसत्ताऽभ्युपगमव्याप्तत्वेन तदभावे प्रवर्तयितुमशक्यत्वात् । अथ कथकप्रवर्तनीयवाग्व्यवहारं प्रति हेतुभावात् । उत लोकसिद्धत्वात् । अथवा तदनभ्युपगमस्य तत्त्वनिर्णयविजयातिप्रसञ्जकत्वात् ।

आद्येऽपि किं व्यवहारमात्रं प्रमाणादिसत्ताऽभ्युपगमव्याप्तमुत साधनबाधनक्षमो व्यवहारः । न प्रथमः । तदनभ्युपगच्छतोऽपि चार्वाकमाध्यमिकादेर्वाग्विस्तराणां प्रतीयमानत्वेन व्यभिचारात् । तस्यैवानिष्पत्तौ भवतस्तन्निरासप्रयासानुपपत्तेः । तस्यापि पक्षत्वे बाधः । द्वितीये बाधतादवस्थ्यम् । मम सत्तानभ्युपगमस्यानुभवसिद्धत्वात् । हेतुश्च तवासिद्धः । सिद्धत्वे वा सिद्धं मम समीहितम् । व्यतिरेके च सद्वचनाभासलक्षणयोगित्वमुपाधिः । यतोऽभ्युपगम्यापि प्रमाणसत्तां प्रवर्तिताः मतान्तरानुसारिभिर्व्यवहारा अभ्युपगतप्रमाणादिसत्त्वैर्मतान्तरानुसारिभिरपरैः साधनाद्यक्षमा इति कथ्यन्ते । तेन ज्ञायते व्यवहारस्य साधनाद्यक्षमतायां सद्वचनाभासलक्षणयोगित्वमेव प्रयोजकम् । न तु सत्ताऽनभ्युपगम इति ॥

ननु यदि प्रमाणादीनि न सन्ति । तदा व्यवहार एव धर्मी कथं सिद्ध्येत् । दूषणादिव्यवस्था वा कथं स्यात् । सर्वविधिनिषेधानां प्रमाणाधीनत्वात् । मैवम् । न ब्रूमो वयं न सन्ति प्रमाणादीनीति स्वीकृत्य कथारभ्येति । किं नाम सन्ति न सन्ति प्रमाणादीनीत्यस्यां चिन्तायाम् उदासीनैः, यथा स्वीकृत्य तानि भवता व्यवह्रियन्ते तथा व्यवहारिभिरेवं कथा प्रवर्त्यतामिति ॥

किञ्च कदृशीं मर्यादामवलम्ब्य प्रवृत्तायां कथायामिदं दूषणमुक्तं भवता । किं प्रमाणादीनां सत्त्वमभ्युपगम्योभाभ्यां वादिप्रतिवादिभ्यां प्रवर्तितायाम्, उतासत्त्वमभ्युपेत्य, अथैकेन सत्त्वमपरेण चासत्त्वमङ्गीकृत्य । नाद्यः । अभ्युपगतप्रमाणादिसत्त्वं प्रत्येतादृक्पर्यनुयोगानवकाशात् । न द्वितीयः । स्वस्याप्यापत्तेः । न तृतीयः । तथैव कथान्तरप्रसक्तेः । तस्मात्प्रमाणादिसत्त्वासत्त्वाभ्युपगमौदासीन्येन, व्यवहारनियमे समयं बद्ध्वा, प्रवर्तितायां कथायां भवतेदं दूषणमुक्तमिति वाच्यम् । तथा च व्याघातः ।

न च वाच्यं नेदं दूषणं प्रतिवादिनं प्रत्युच्यते । किं नाम शिष्यादयः प्रमाणादिसत्ताऽनभ्युपगन्तुः कथाऽनधिकारं ज्ञाप्यन्त इति । यतः शिष्यादीन्प्रत्यपि चार्वाकादेर्दोषोऽयमित्येवाभिधातव्यम् । कथं च तथा स्यात् । तस्य कथाप्रवेशाप्रवेशयोस्तद्बोधाक्षमत्वात् । कथायामेव हि निग्रहः ।

न द्वितीयः । स्यादप्येवं यदि कथकप्रवर्तनीयवाग्व्यवहारं प्रति प्रमाणादीनां हेतुता तत्सत्तानभ्युपगमे निवर्तेत । न त्वेवं संभवति । तथा सति तत्सत्तानभ्युपगन्तॄणां वाग्व्यवहारस्वरूपमेव न निष्पद्येत । हेत्वनुपपत्तेः ।

अथ मन्यसे । कथकवाग्व्यवहारं प्रति हेतुत्वात्प्रमाणादीनां सत्त्वम् । सत्त्वाच्चाभ्युपगमो यत्सत्तदभ्युपगम्यत इति स्थितेरिति मैवम् । कयाऽपि नियमस्थित्या प्रवृत्तायां कथायां कथकवाग्व्यवहारं प्रति हेतुत्वात्प्रमाणादीनां सत्त्वं सत्त्वाच्चाभ्युपगमो भवता प्रसाध्यः । कथातः पूर्वं तु तत्त्वावधारणं परपराजयं वाऽभिलषद्य्भां कथकाभ्यां यावता विना तदभिलषितं न पर्यवस्यति तावदनुरोद्धव्यम् । तच्च व्यवहारनियमसमयबन्धादेव द्वाभ्यामपि ताभ्यां संभाव्यत इति व्यवहारनियममेव बध्नीतः । स च प्रमाणेन तर्केण च व्यवहर्तव्यमित्यादिरूपः । न च प्रमाणादीनां सत्ताऽपीत्थमेव ताभ्यामङ्गीकर्तुमुचिता । तादृशव्यवहारनियममात्रेणैव कथाप्रवृत्त्युपपत्तेः । प्रमाणादिसत्तामभ्युपेत्यापि तथाविधव्यवहारनियमव्यतिरेकेण कथाप्रवृत्तिं विना तत्त्वनिर्णयस्य जयस्य वाऽभिलषितस्य कथकयोरपर्यवसानात् ।

नापि तृतीयः । लोकव्यवहारोऽपि प्रमाणव्यवहारो वा स्यात् पामरादिसाधारणव्यवहारो वा । नाद्यः । विचारप्रवृत्तिमन्तरेण तस्य दुर्निरूपत्वात् । तदर्थमेव च पूर्वं नियमस्य गवेषणात् । नापि द्वितीयः । शरीरात्मत्वादीनामपि तथा सति भवता स्वीकर्तव्यतापातात् । पश्चात्तद्विचारबाध्यतया नाभ्युपेयत इति चेत् । तर्हि प्रमाणादिसत्ताऽपि यदि विचारबाध्या भविष्यति तदा नाभ्युपेयैव । अन्यथा तूपगन्तव्येति लोकव्यवहारसिद्धतया सत्त्वमभ्युपगम्यत इति तावन्न भवति ।

न चतुर्थः । यादृशो भवता प्रमाणादिसत्तामभ्युपगम्य व्यवहारनियमः कथायामवलम्ब्यते तस्यैव प्रमाणादिसत्त्वासत्त्वानुसरणौदासीन्येनास्माभिरप्यवलम्बनात् । तस्य यदि मां प्रति फलातिप्रसञ्जकत्वम् । तदा त्वां प्रत्यपि समानः प्रसङ्गः । तस्मात्प्रमाणादिसत्ताऽभ्युपगमस्य कथोपयोगाभावादनङ्गीकुर्वतां प्रमाणादिसत्तां न वादितेत्यनुपपन्नमिति ।

तदेतत्सर्वमनेनापहसितं वेदितव्यम् ।

तथा हि । यत्तावद्व्यवहारमात्रस्य प्रमाणादिसत्ताऽभ्युपगमव्याप्तत्वपक्षे दूषणमुक्तम् । तदसत् । यदि खल्वेवमस्माभिः साध्येत । मायावादी प्रमाणादिसत्ताऽभ्युपगमवान् व्यवहर्तृत्वात्, तद्व्यवहारो वा प्रमाणादिसत्ताऽभ्युपगमपुरःसरो व्यवहारत्वात्तत्त्ववादिवत् तद्व्यवहारवच्चेति । यदि वा नायं व्यवहर्ता प्रमाणादिसत्ताऽनभ्युपगन्तृत्वात् । तद्व्यवहारो वा न व्यवहारः प्रमाणादिसत्ताऽभ्युपगमपुरःसरताशून्यत्वादिति । तदा स्यादेव व्यभिचारादिदोषः । को हि नाम स्वस्थात्मैवमनुमिमीते । किं नाम यदि प्रमाणादीनि सन्ति न स्युः तर्हि साधकानि न स्युः । असतः साधकत्वानुपपत्तेः । तेषां चासाधकत्वे तत्कार्यो व्यवहारो न निष्पद्येत । तथा च वादिता न स्यात् । अस्ति चेयम् । तस्मात्तद्धेतूनां प्रमाणादीनां सत्ताऽभ्युपगन्तव्येत्याचार्येण प्रसङ्गत्वेनाभिमतत्वात् । व्यभिचारस्थलस्य च प्रसङ्गविषयतुल्यता अङ्गीकृता । बाधस्तु प्रसङ्गस्यालङ्कार एवेत्युक्तम् ।

साधनबाधनक्षमव्यवहारस्य प्रमाणादिसत्ताऽभ्युपगमव्याप्तत्वपक्षेऽप्युक्तं दूषणमनेनैव निरस्तम् । मायावादिनं तद्व्यवहारं वा पक्षीकृत्य विशिष्टव्यवहारकर्तृत्वेन विशिष्टव्यवहारत्वेन वा हेतुना प्रमाणादिसत्ताऽभ्युपगन्तृत्वे तत्पूर्वकत्वे वा साध्यमाने तत्स्यात् । विमतो व्यवहारो न साधनादिक्षमः । प्रमाणादिसत्ताऽभ्युपगमपूर्वकतारहितत्वादिति वा साधने कथञ्चिदन्वये पूर्वोक्तोपाधिः स्यात् । न चैवमित्युक्तम् ।

किञ्चायमुपाधिर्न साधनादि्भद्यते । यदा हि प्रमाणादिसत्ता नाभ्युपगता तदा तदसत्त्वमेवाङ्गीकृतमिति स्वरूपासिद्धत्वम् । तच्च सद्वचनाभासलक्षणविशेष एव ॥ नन्वेतदाशङ्क्योक्तं न ब्रूमो वयमित्यादि । दुरुक्तं तत् । सत्त्वासत्त्वे विहाय प्रमाणस्वरूपस्य बुद्धावारोपयितुमशक्यत्वेनोदासीनस्य तत्स्वीकारानुपपत्तेः । एवं च वदता यदनिर्वचनीयत्वमभिप्रेतं तदग्रे निराकरिष्यते ।

यदप्यत्रोक्तं कदृशीं मर्यादामि त्यादि । तत्र यः प्रमाणाद्यसत्त्वमभ्युपैति, यश्च तत्सत्तां प्रतीत्यापि सत्ताद्युदासीनोऽहमि ति मन्यते तं प्रतीदं दूषणमिति वदामः । न चोक्तदोषः । न हि वयं प्रमाणादिसत्ताऽभ्युपगमं कथाप्रवृत्तिकारणतयाऽवश्यं ततः पूर्वभाविनं ब्रूमः । किं नाम यो यथाकथञ्चित्कथायां प्रवृत्तस्तं विपक्षे कथाऽनुत्पत्तिप्रसङ्गं दण्डं प्रदर्श्य तत्कारणानां प्रमाणादीनां सत्तामङ्गीकारयामः । न चैवं कथान्तरप्रसक्त्यादिदोषः । प्रमाणादिसत्ताऽनभ्युपगमे कथाया एवानिष्पत्तेः । एतेन शिष्यज्ञापनमपि समाहितम् । प्रतिवादिनः कथाप्रवेशमभ्युपगम्य तत्र प्रवृत्तं प्रति प्रमितकथाकार्यबलेन कारणप्रमाणादिसत्ताया अभ्युपगन्तव्यत्वस्योक्तत्वात् ।

द्वितीयपक्षोक्तदोषोऽप्यसङ्गत एव । न हि वयं प्रमाणादिसत्ताऽभ्युपगममपि कथकप्रवर्तनीयवाग्व्यवहारकारणकोटौ निवेशयामः । येन तत्सत्ताऽनभ्युपगन्तॄणां वाग्व्यवहारस्वरूपं न निष्पद्येतेति प्रसङ्गः स्यात् । अपि तर्हि प्रमाणादीनामेव कथाकारणता । सा च सत्त्वाभावे नोपपद्यत इति तत्सत्त्वमङ्गीकरणीयमिति वदामः ॥

यत्पुनः कथकवाग्व्यवहारं प्रती त्याद्याशङ्क्योक्तम् । एवं वदता कथाप्रवृत्त्युत्तरकालं प्रमाणादिसत्ता अङ्गीकारयितव्या । तथा च कथाफलस्य प्रमाणादिसत्ताऽभ्युपगमस्य न कथाकारणत्वम् । किन्तु प्रमाणैर्व्यवहर्तव्यमित्यादिव्यवहारनियमस्यैवे ति तदस्माभिरभ्युपगतमेव ॥

यस्तु सत्ताऽभ्युपगममपि कथाकारणं ब्रूते । स एवैवं पर्यनुयोज्यः ॥ यत्पुनः न च प्रमाणादीनाम् इत्यादिना कल्पनागौरवमवादि । तत्र किं प्रमाणादिसत्ताऽभ्युपगमे कल्पनागौरवमुत तत्सत्ताऽभ्युपगमस्य कारणकोटिप्रवेशने । नाद्यः । कारणत्वान्यथाऽनुपपत्त्या तत्सत्तायाः प्रमितत्वात् । प्रमितस्य परीक्षकैरङ्गीकरणीयत्वात् । द्वितीये तु संवाद एव ।

तृतीयेऽप्याद्यं तावदङ्गीकुर्मः । तत्रोक्तं दूषितप्रायम् । द्वितीयाङ्गीकारेऽपि न दोषः । देहात्मत्वादिकं तु पश्चाद्विचारबाध्यतया नाभ्युपगम्यत इति । यदत्रोक्तं प्रमाणादिसत्ताऽपी त्यादि । तेन किमुक्तं भवति । किं विचारसाध्यः प्रमाणादिसत्ताऽभ्युपगमो न विचारप्रवृत्तेः कारणमिति । किंवा विचाराबाध्यताया एव प्रमाणादिसत्ताऽभ्युपगमप्रयोजकत्वेन व्यवहारस्याप्रयोजकत्वमिति । आद्ये संप्रतिपत्तिः । न द्वितीयः । औत्सर्गिकं प्रामाण्यं बाधकादपोद्यत इत्यत्र दर्शने तस्यैव प्रयोजकत्वात् ।

चतुर्थपक्षोक्तदोषोऽप्यनेनैव परिहृतः । न हि वयं प्रमाणादिसत्ताऽभ्युपगमं कथाफलनिष्पत्तिहेतुं ब्रूमः । किन्तु प्रमाणादीन्येव । तेषां च तद्धेतुता नासतामुपपद्यत इति तत्सत्ताऽवश्यमभ्युपगमनीयेति ।

स्यादेतत् । नियतवाग्व्यवहारक्रियासमयबन्धेन कथां प्रवर्तयताऽपि व्यवहारसत्ता अभ्युपगन्तव्या । न हि सत्तामनभ्युपगम्य व्यवहारक्रियाऽभिधातुं शक्या । क्रिया हि निष्पादना । असतः सद्रूपताप्रापणमिति यावत् । प्रमाणैर्व्यवहर्तव्यमिति च नियमबन्धनं प्रमाकरणभावस्य नियमान्तर्भावान्नियतपूर्वसत्त्वरूपं कारणत्वं प्रमाणानामनादाय न पर्यवस्यति । दूषणानां चास्तित्वेन भङ्गावधारणनियमबन्धने साधनाङ्गानां च व्याप्त्यादीनां सत्त्वेन तद्विषयस्य तत्त्वरूपताव्यवहारनियमनादौ च कण्ठोक्त्यैव तस्य सत्त्वमङ्गीकृतमिति रिक्तमिदमुच्यते ।

प्रमाणादीनां सत्तामनभ्युपगम्य कथाऽऽरम्भः शक्यत इत्येवमाशङ्क्य यदुक्तम् एतैरपि बाधकैः कथायामारब्धायामभिमतस्य प्रसाधनीयत्वेन पूर्वोक्तबाधाया न निस्तारः स्यादि ति तदप्यनेनैव परिहृतम् । कथास्वरूपफलनिष्पत्तये स्वेच्छास्वीकृतस्यैव व्यवहारनियमस्य प्रमाणादिसत्तास्वीकार एव पर्यवसानमिति कथायां प्रवृत्तं स्वव्याघातमप्यचेतयन्तं प्रत्यस्माभिरुच्यमानत्वात् ॥

ननु कथादेः कार्यस्य सत्त्वे कथञ्चित्कारणस्य प्रमाणादेः सत्त्वमङ्गीकरणीयं स्यात् । कार्यस्यैव सत्त्वाभावे किं कारणसत्तयेति चेत् । कुतः प्रमाणात्कथादिसत्ताऽभावो भवता निश्चितः । श्रुत्यादेरिति चेन्न । तस्यैवानेकातिप्रसङ्गगहननिविष्टत्वात् । तथाच सिद्धे तत्प्रामाण्ये कथादिकार्यासत्त्वसिदि्धः, ततोऽन्यथासिद्ध्या तर्कस्याभासतासिदि्धः, तस्यां च श्रुत्यादिप्रामाण्यसिदि्धरिति चक्रकापत्त्या नैकस्यापि सिदि्धः ॥ असतः कारणत्वं तु सूत्रकृतैव निराकरिष्यत इत्यलं प्रसङ्गेन ।

स्यादेतदेवम् । यदि नेहनाने त्यादिबलेनात्मातिरिक्तस्य सर्वस्यासत्त्वमभ्युपगच्छामः । न चैवम् । किं नाम । व्यावहारिक सत्ताऽभ्युपगम्यत एव । तथा च सर्वान्तःपातिनो व्यवहारसतः प्रमाणादेः साधकत्वसंभवान्नोक्तप्रसङ्ग इत्यत आह व्यवहारसतश्चेति ।

अनु०-** व्यवहारसतश्चापि साधकत्वं तु पूर्ववत् ।

शब्दो हेतौ । अपि शब्दः समुच्चये । तु शब्दोऽवधारणे । व्यवहारसतोऽपि साधकत्वं पूर्वस्यासत इव, प्रतिवादिनो न सिद्धमेव यतोऽतो नोक्तप्रसङ्गनिस्तार इति ।

अमयर्थः । यदि व्यावहारिकं सत् नाम सदेव, तदा मिथ्यात्वप्रतिपादनं व्याहतम् । फलितं चास्मन्मनोरथद्रुमेण । व्यर्थं च व्यावहारिक पदम् । अथ तदसत्तदा किमनेन अधिकमाचरितम् । सत्त्वाभावे साधकत्वं न स्यादित्यनिष्टप्रसङ्गस्य तदवस्थत्वादिति ।

ननु च द्विविधं सत् मुख्यममुख्यं च । तत्र यस्य सर्वप्रकारेण बाधितत्वं नास्ति तन्मुख्यं सत्, पारमार्थिकमिति च गीयते । यस्य तु सत्प्रतीतिरेव सत्ता तदमुख्यं सत् । न च ततः सत्ता सिद्ध्यति ।

तथा हि । किं सत्ताऽवगममात्रात्तत्सत्ताऽभ्युपगम्येति मन्यसेऽबाधितात्तदवगमाद्वा । नाद्यः, मरुमरीचिकाऽऽदौ जलरूपतासद्भावाभ्युपगमप्रसङ्गात् । द्वितीयेऽपि वादिप्रतिवादिमध्यस्थमात्रस्य । तस्यापि कथाकाल एव बाधितत्वावगमाभावात्, अथवा कस्यचिदपि कालान्तरेऽपि च बाधितत्वबोधविरहात् । नाद्यः अतिप्रसङ्गात् । पुरुषत्रयावगतस्याप्येकक्षणावगतस्य पुरुषान्तरेण तेनापि क्षणान्तरेऽपि बहुलं बाधदर्शनात् । न चासावर्थोऽसत्योऽपि द्वित्रादिपुरुषमात्रपूर्वजाततत्प्रतीत्यनुरोधाद् बाधदर्शने सञ्जातेऽपि तथैव सन्नित्यभ्युपगम्यते । तस्मात् द्वितीयः पक्षः परिशिष्यते । न चासावमुख्येऽस्तीति कुतः पारमार्थ्यप्राप्तिः । न च वाच्यं सत्प्रतीतेरपि प्रतीत्यन्तरमेव सत्तेत्यनवस्थेति । प्रतीतेः पारमार्थिकत्वात् । न हि तस्याः बाधोऽस्ति । अस्ति चेत्सैव प्रतीतिरबाधिता परमार्थसती । न च प्रतीतेः स्वरूपभेदोऽस्तीत्यतो विज्ञानं ब्रह्मैव परमार्थसत् ।

अमुख्यं पुनर्द्वेधा । मायोपाधिकमविद्योपाधिकं चेति ॥ तत्र आद्यमंबरादिकम् । तच्चाऽऽब्रह्मज्ञानाद् बाधवैधुर्येण हानादिव्यवहारनिर्वाहकत्वाद् व्यावहारिकमिति गीयते । कतिपयप्रतिपत्तृकतिपयकालतथात्वावगमादेव हि लौकिको व्यवहारः प्रतीयते ॥ द्वितीयं शुक्तिरजतादि । तत्तु प्रतीतिसमयमात्रपरिवर्ति । न पुनर्हानादिहेतुरिति प्रातीतिकमुच्यते ॥

तदेवं सत्त्रैविध्यादम्बरादिकं विश्वं सदपि पारमार्थिकत्वाभावान्मिथ्येति युज्यते । व्यावहारिकसत्त्वाच्च तदन्तर्गतस्य प्रमाणाऽऽदेः कथाऽङ्गतोपपद्यते । पारमार्थिकप्रातीतिकव्यावृत्त्यर्थत्वेन व्यावहारिकपदं च संभवतीति ॥

अत्रेदं वक्तव्यम् । किं पारमार्थिकसदेव सत् असच्च बाधकभेदेन द्विविधमिति सत्त्रैविध्यम्, उत सत्येवावान्तरभेदेन ।

आद्ये प्रागुक्तदोषानिस्तारः । न हि सदिति ज्ञानमात्रेणासदर्थक्रियार्हम् । येन तथाविधं प्रमाणादि कथाङ्गतां गच्छेत् । तथात्वे विषमपि पीयूषतयाऽवगतं तदर्थक्रियां कुर्यात् । बाधविलम्बस्त्वप्रयोजकः । अर्थतादवस्थ्यानिवृत्तेः । एवं ज्ञानसत्यताऽपि । शुक्तिरजतादेरपि रजतोचितार्थक्रियाकारित्वप्रसङ्गात् । यदपि तथैव लौकिको व्यवहारः प्रतीयत इति, तदग्रे निराकरिष्यते । अर्थक्रियाऽप्यसती ति चेतरेतराश्रयादिना निरस्तम् । सतोऽर्थक्रियाऽसंभवादसत्येव कथञ्चित् सा अङ्गीकार्येति चेत् । श्रुतिप्रामाण्यनिश्चयोत्तरकालमेवैतत् । प्राक्तन्निश्चयात्परमार्थसत एवार्थक्रियेति मन्यमानः प्रतिवादी कथं बोधनीयः । अन्योन्याश्रयादिप्रसङ्गादित्युक्तम् ।

द्वितीयं दूषयति सत्त्रैविध्यं चेति ।

अनु०-** सत्त्रैविध्यं च मानेन सिद्ध्येत्केनेति पृच्छ्यते ॥ २२ ॥

केन इत्यस्य परमार्थसता वा व्यावहारिकसता वा प्रातिभासिकसता वा । आद्येऽपि किमात्मेतरेण उत आत्मनेत्यर्थः । पृच्छ्यत अस्माभिरिति शेषः । यथा मिथ्याभूतस्य साधकत्वं केन सिद्ध्येदिति पृष्टं तथेति चार्थः । व्यावहारिकसतः साधकत्वसिद्धये यदुपन्यस्तं तच्चेति वा ॥

पृच्छाविषयत्वमेव न दोष इत्यत आह तस्यापीति ।

अनु०-** तस्याप्युक्तप्रकारेण नैव सिदि्धः कथञ्चन ।

असतः साधकत्वस्येव तस्य सत्त्रैविध्यस्यापि कथञ्चन विकल्पितपक्षेषु कस्मिंश्चन पक्षे नैव सिदि्धः । कुतः । उक्तप्रकारेणैव । तथा हि । न तावत्परमार्थसताऽऽत्मेतरेण, द्वैतापत्तेः । नाप्यात्मनैव, तस्य निर्विशेषस्य साधकताऽयोगात् । व्यावहारिकप्रातीतिकयोस्तु स्वरूपमेवाद्यापि न सिद्धमिति । नामुख्यं सदसन्नापि सत् । येनोक्तदोषप्रसङ्गः । किन्त्वनिर्वचनीयम् । न च तदपि दुर्वचम् । सदसद्वैलक्षण्यस्यैव तत्त्वात् । तच्चोक्तविधया व्यावहारिकप्रातिभासिकभेदाद् द्विविधम् । तत्र व्यावहारिकस्य प्रपञ्चस्य सदसद्विलक्षणस्य सद्विलक्षणत्वादुपपन्नं श्रुत्यादिना मिथ्यात्वसमर्थनम् । असद्विलक्षणत्वात्तदन्तर्गतस्य प्रमाणादेः साधकत्वं चेति ।

स्यादेतदेवं कथञ्चिद्यदि विश्वस्य सदसद्विलक्षणत्वं स्यात् । तदेव न सिद्ध्यतीत्याह वैलक्षण्यं सदसतोरिति ।

अनु०-** वैलक्षण्यं सदसतोरप्येतेन निषिद्ध्यते ॥ २३ ॥

विश्वस्येति शेषः । सदसतोरिति संबन्धमात्रे षष्ठी । तथा च सदसद्भ््यामित्यर्थः ॥ एतेन प्रमाणविकल्पनिरासेन । तथा हि । विश्वस्य सदसद्वैलक्षण्यं किं सता प्रमाणेन साध्यते, उतासता, अथ सदसद्विलक्षणेन । नाद्यः, वादिनोऽनुपपत्तेः । न द्वितीयतृतीयौ, प्रतिवादिनोऽसंप्रतिपत्तेरिति ॥

नन्वत्र सदसद्वैलक्षण्ये साधकत्वं न स्यादिति प्रसङ्गो वाच्यः । न च तत्र व्याप्तिः । मैवम् । साक्षिणि व्याप्त्यवधारणोपपत्तेः । सत्त्वाभावे साधकत्वं न स्यादिति वा प्रसङ्गं वक्ष्यामः । तत्रासत्त्वमुपाधिरिति चेन्न । तस्य सत्त्वाभावानतिरेकात् । तद्भङ्गस्य च प्रागनिर्वचनीयसिद्धेरशक्यत्वात् ।

एतेन सद्विलक्षणत्वान्मिथ्यात्वोपपादनमसद्विलक्षणत्वात्साधकत्वं चोपपन्नमिति परास्तम् । सद्वैलक्षण्येऽसत्त्वापत्त्या साधकत्वाभावस्य, असद्वैलक्षण्ये च सत्त्वापातेन मिथ्यात्वोपपादनस्यासंभवस्यापत्तेः । प्रागनिर्वाच्यसिद्धेः व्याप्तिद्वयनिरासायोगात् । असद्वैलक्षण्यमात्रेण हानादिव्यवहारोपपत्तौ शुक्तिरजतादावपि तत्प्रसङ्गः । मायाविद्यावैलक्षण्यान्नैवमिति चेन्न । तस्य निराकरिष्यमाणत्वात् । वैलक्षण्यमात्रस्य प्रकृतानुपयोगादिति ।

आस्तां वा सत्त्वादिविकल्पनिरासेन दूषणाभिधानम् । प्रमाणमेव प्रपञ्चानिर्वचनीयतायां नोपपद्यते । न हि नेहनाने त्यादिश्रुतिः सदसद्वैलक्षण्यलक्षणानिर्वचनीयतां विश्वस्य वक्ति ॥

अथ मन्येत विवादपदं सदसद्विलक्षणं ज्ञानबाध्यत्वाद्यदेवं तदेवं यथा शुक्तिरजतमित्यनुमानं विश्वस्य सदसद्विलक्षणत्वे मानम् । तद्बलात् श्रुतिरपि तत्रैव पर्यवस्यती ति । तदसत् । अनुमानस्याऽभासत्वादित्याशयवान् प्रथमप्राप्तत्वात्प्रतिज्ञां तावन्निराकरोति वैलक्षण्यं सतश्चेति ।

अनु०-** वैलक्षण्यं सतश्चापि स्वयं सद्भेदवादिनः । असतश्चापि विश्वस्य तेनानिष्टं कथं भवेत् ॥ २४ ॥

चशब्दौ अवधारणे । अपिशब्दौ मिथः समुच्चये ।

अयमर्थः । किमत्र सदसच्छब्दौ भावाभाववाचिनौ, किंवा विद्यमानाविद्यमानवाचिनौ । आद्ये दूषणम् । सतो भावात्मकस्य विश्वस्यासतः अभावात् वैलक्षण्यमपि भावाभावभेदवादिनो मम मते स्वयं सत् अस्त्येव । एवम् असतः अभावात्मकस्य विश्वस्य सतो भावात् वैलक्षण्यमपि भेदवादिनः स्वयं सत् एव । अतः तेन साधितेन मम अनिष्टं कथं भवेत् । किं नामैवं विभागेन सदसद्वैलक्षण्यसिद्ध्याऽपि प्रतिज्ञातार्थसिद्धेरर्थान्तरता परस्य स्यादिति ॥ १ ॥

अनु०-** वैलक्षण्यं सतश्चापि स्वयं सद्भेदवादिनः । असतश्चापि विश्वस्य तेनानिष्टं कथं भवेत् ॥ २४ ॥

यदि च प्रत्येकं भावाभाववैलक्षण्यं विवक्षितम् । तदा सतो भावस्य अपि विश्वस्य सतो भावात् वैलक्षण्यं भावभेदवादिनो मम स्वयं सदेव । भावान्तरवैलक्षण्याङ्गीकारात् । असतः अभावात् अपि वैलक्षण्यं सुतरां भावाभावभेदवादिनः स्वयं सदेव । एवम् असतः अभावस्य विश्वस्यासतः अभावात् वैलक्षण्यम् अभावभेदवादिनः स्वयं सदेव । भावान्तरवैलक्षण्याङ्गीकारात् । सतो भावात् वैलक्षण्यमपि सुतरां स्वयं सदेवेति तेनानिष्टं कथं भवेत् ॥ २ ॥

अनु०-** वैलक्षण्यं सतश्चापि स्वयं सद्भेदवादिनः । असतश्चापि विश्वस्य तेनानिष्टं कथं भवेत् ॥ २४ ॥

भावाभाववैलक्षण्यं नाम तत्त्वानधिकरणत्वं विवक्षितमिति चेत् । तथाऽपि सतो भावस्यापि विश्वस्यासतः अभावात् वैलक्षण्यम् अभावत्वानधिकरणत्वम् अपि स्वयं सदेव ।असतः अभावस्य विश्वस्य सतो भावात् वैलक्षण्यमपि भावत्वानधिकरणत्वमपि मम स्वयं सत् एव । भावाभावभेदवादित्वात् । यदि हि भावेऽप्यभावत्वमभावेऽपि भावत्वमङ्गीकुर्यां कुतस्तदा भावाभावभेदवादः । तथा च कथं तेन साध्यमानेन अनिष्टं मम भवेत् ॥ ३ ॥

अनु०-** वैलक्षण्यं सतश्चापि स्वयं सद्भेदवादिनः । असतश्चापि विश्वस्य तेनानिष्टं कथं भवेत् ॥ २४ ॥

अथ प्रत्येकं भावाभावत्वानधिकरणत्वं विवक्षितमिति मन्येत । तदा सतो भावस्यापि विश्वस्य भावाभाव वैलक्षण्यं भावाभावरूपत्वानधिकरणत्वं मम स्वयं सदेव तथा असतः अभावस्य अपि विश्वस्य उक्तरूपं वैलक्षण्यं स्वयं सदेव । भावाभावभेदवादिनैकैकार्थस्योभयरूपताऽनङ्गीकारात् । भावे हि भावत्वमेव । नाभावत्वमपि । अभावे चाभावत्वमेव । न भावत्वमपी त्यतः तेन साधितेन अनिष्टं मम कथं भवेत् । ४ ॥

अनु०-** वैलक्षण्यं सतश्चापि स्वयं सद्भेदवादिनः । असतश्चापि विश्वस्य तेनानिष्टं कथं भवेत् ॥ २४ ॥

अथैकैकस्य वस्तुनो भावत्वानधिकरणत्वमभावत्वानधिकरणत्वं च साध्यतया विवक्षितमिति मन्वीत । तथाऽपि सतो भावस्य अपि विश्वस्यासतः अभावात् वैलक्षण्यम् अभावत्वानधिकरणत्वं मम सत् एव । एवम् असतः अभावस्य अपि विश्वस्य सतो भावात् वैलक्षण्यं भावत्वानधिकरणत्वं स्वयं सदेव । भावाभावभेदवादित्वात् । अतः कथं मम तेनानिष्टं भवेत् । अंशे सिद्धार्थतया परस्य निग्रहात् । उभयसाधनाददोष इति चेन्न । असिद्धसन्निधानेऽपि सिद्धस्य तत्त्वानपायात् । विशिष्टसाधनान्नैवमिति चेन्न । तथाऽपि वैयर्थ्यानिस्तारात् ॥ ५ ॥

अनु०-** वैलक्षण्यं सतश्चापि स्वयं सद्भेदवादिनः । असतश्चापि विश्वस्य तेनानिष्टं कथं भवेत् ॥ २४ ॥

अथ भावाभिमते भावत्वानधिकरणत्वमभावाभिमते चाभावत्वानधिकरणत्वं साध्यते । अतो नोक्तदोष इति चेन्न । तथाऽपि सतो भावस्य अपि विश्वस्य सतो वैलक्षण्यं भावत्वानधिकरणत्वं मम स्वयं सदेव । कथं भावत्वभेदवादिनो नैकमेव भावत्वं सर्वभावेष्वनुगतम् । किं नाम प्रतिभावं भावत्वानि भिद्यन्ते । प्रतिपादयिष्यते चैतत् । तथा च भावोऽपि भावत्वान्तरानाधारो भविष्यति । एवम् असतः अभावरूपस्य अपि विश्वस्यासतो वैलक्षण्यम् अभावत्वानधिकरणत्वं मम स्वयं सदेव । कथम् । अभावत्वभेदवादिना अभावेऽप्यभावत्वान्तराभावस्वीकारात् । तथा च तेनानिष्टं कथं भवेत् । परस्यैव सिद्धार्थताऽनिस्तारात् ॥ ६ ॥

अनु०-** वैलक्षण्यं सतश्चापि स्वयं सद्भेदवादिनः । असतश्चापि विश्वस्य तेनानिष्टं कथं भवेत् ॥ २४ ॥

अथ भावाभावाभिमतयोः सर्वथा भावाभावत्वे न स्त इत्यर्थो विवक्षितः । तथाऽपि सत एव भावस्यैव असतो वैलक्षण्यम् अभावत्वानधिकरणत्वं स्वयं सदेव नियतं भवत्येव । एवम् असत एवाभावस्यैव सतो वैलक्षण्यं भावत्वानधिकरणत्वम् अपि स्वयं सदेव । यतस्तस्मात् विश्वस्य तेन साधितेन भेदवादिनः अनिष्टं कथं भवेत् । इदमुक्तं भवति ।यदि प्रागभावादिकं पक्षीकृत्याभावत्वानधिकरणमिति साध्यते । तदा तस्य भावत्वं प्रतिज्ञातं स्यात् । भावस्यैवाभावत्वानधिकरणत्वनियमात् । द्वौ नञौ हि प्रकृतमर्थं सातिशयं गमयतः । एवं वियदादिकं पक्षीकृत्य भावत्वानधिकरणत्वे साध्यमाने तस्याभावत्वं प्रतिज्ञातं स्यात् । अभावस्यैव भावत्वानधिकरणत्वनियमात् । भावनिषेध एव ह्यभावः । तथा च विश्वस्य भावाभावविभागस्य च परेणाभ्युपगतत्वान्न भावाभावभेदवादिनो ममानिष्टं किञ्चित् । किन्तु भावाभावव्यतिकरमात्रम् । तत्साधनं च प्रकृतानुपयुक्तमिति ॥ ७ ॥

अनु०-** वैलक्षण्यं सतश्चापि स्वयं सद्भेदवादिनः । असतश्चापि विश्वस्य तेनानिष्टं कथं भवेत् ॥ २४ ॥

भावाभावाभिमतयोरभावभावत्वानधिकरणत्वे वादिप्रतिवादिसंमते, भावाभावत्वानधिकरणत्वमप्यधिकं साध्यते । अतो नोक्तदोष इति चेन्न । यतः सतो भावस्यैव विश्वस्य वियदादेः असतो वैलक्षण्यम् अभावत्वानधिकरणत्वं स्वयं सदेव प्रमितमेव । यतश्च असतः अभावस्यैव विश्वस्य प्रागभावादेः सतो वैलक्षण्यं भावत्वानधिकरणत्वं स्वयं सदेव । अतो भेदवादिनः तेन विपरीतेन प्रतिज्ञातेन अनिष्टं कथं भवेत् । प्रतिज्ञातार्थासिद्धौ खल्वनिष्टं भवेत् । न हि प्रमाणबाधितोऽसौ सिद्ध्यति । व्यावहारिकभावत्वाभावगोचरं प्रमाणं तत्त्वविषयेण अनुमानेनैव बाध्यत इति चेन्न । यतोऽस्माकं तावद्भावाभावत्वविषयं प्रमाणं तत्त्वगोचरमेव । अन्यथा चक्रकादिप्रसङ्गादतिप्रसङ्गाच्चेति ॥ ८ ॥

अनु०-** वैलक्षण्यं सतश्चापि स्वयं सद्भेदवादिनः । असतश्चापि विश्वस्य तेनानिष्टं कथं भवेत् ॥ २४ ॥

द्वितीयेऽप्येतदेवोत्तरम् । विश्वस्य सतः सत्यात् वैलक्षण्यमपि मम स्वयं सम्मतमेव । तथा असतः अविद्यमानात् अपि वैलक्षण्यं स्वयम् एव अतः तेन साधितेन मम अनिष्टं कथं भवेत् । भवतु विश्वस्यासतः शशविषाणादेर्वैलक्षण्यं स्वमतम् । सतो वैलक्षण्यं तु कथम् । सत्त्वाङ्गीकारादिति चेन्मैवम् । सतो विद्यमानस्यापि असतो भेदं वदतो मम यथा विश्वस्यासतो वैलक्षण्यं स्वयम् एव । तथा सतोऽपि विश्वस्य सतो वैलक्षण्यं सतां भेदवादिनः स्वयम् एव । सदन्तरवैलक्षण्यात् ॥ ९ ॥

अनु०-** वैलक्षण्यं सतश्चापि स्वयं सद्भेदवादिनः । असतश्चापि विश्वस्य तेनानिष्टं कथं भवेत् ॥ २४ ॥

सत्त्वासत्त्वानधिकरणत्वं सदसद्विलक्षणत्वमिति चेत् । तदाऽपि सतो विश्वस्यासतो वैलक्षण्यं सदसद्भेदवादिनः स्वयं सदेव । अतः तेन साधितेन मम अनिष्टं कथं भवेत् । परस्यैवांशतः सिद्धार्थता भवेत् । तर्हि सत्त्वानाधारत्वमेव साध्यत इति चेन्न । असत एव हि सतो वैलक्षण्यं सत्त्वानधिकरणत्वं भेदवादिनो मम स्वयं सदेव नियमेन भवति । तथा च विश्वस्य तेन सत्त्वानधिकरणत्वेन साधितेनासत्त्वापत्त्या परस्यैवानिष्टं भवेत् । अनिष्टप्रसङ्गेन परं निगृहीतवतो मम अनिष्टं कथं भवेत् ॥ १० ॥

अनु०-** वैलक्षण्यं सतश्चापि स्वयं सद्भेदवादिनः । असतश्चापि विश्वस्य तेनानिष्टं कथं भवेत् ॥ २४ ॥

अथासत्त्वानधिकरणत्वे वादिप्रतिवादिसिद्धे सत्त्वानधिकरणत्वमप्यधिकं साध्यत इति चेन्न । अनिष्टानिस्तारात् । किञ्च, न सत्त्वं नामैकमनुगतं किन्तु प्रतिवस्तु सत्त्वानि भिद्यन्ते । तत्र वियदादेरसद्वैलक्षण्ये सति सत्त्वानधिकरणत्वं साध्यमानं किमेकसत्त्वानधिकरणत्वम्, उतानेकसत्त्वानधिकरणत्वम्, अथ सर्वसत्त्वानधिकरणत्वम्, किंवा अविशेषितसत्त्वानधिकरणत्वम्, अथवा सर्वथा सत्त्वानधिकरणत्वं विवक्षितम् ॥ नाद्यः विश्वस्य सतोऽपि वैलक्षण्यं तावन्मम स्वयम् एव सतोऽपि वैलक्षण्यं सत्त्वानधिकरणत्वमपि स्वयम् एव । कथम् । सत्त्वभेदवादिनो मम सतोऽपि सत्त्वान्तरानधिकरणत्वाङ्गीकारात् । तथा च सिद्धेन तेन साध्यमानेन मम अनिष्टं कथं भवेत् ॥ एवमेव चतुर्थनिराकरणमपि व्याख्येयम् ॥ न द्वितीयतृतीयौ । विश्वस्यासतो वैलक्षण्यम् असत्त्वानधिकरणत्वं तावन्मम स्वयम् एव । सतो वैलक्षण्यम् अनेकसत्त्वानधिकरणत्वम् सर्वसत्त्वानधिकरणत्वम् अपि स्वयं सदेव । कथम् । भेदवादिनैकैकस्यार्थस्यानेकसर्वसत्त्वास्वीकारात् । स्वीकारे च भेदभङ्गः स्यात् । ततश्च तेनानिष्टं कथं भवेत् ॥ न पञ्चमः । यतः सत एव असतो वैलक्षण्यं स्वयं सदेव नियतमेवास्ति । यतश्च असत एव सतो वैलक्षण्यमपि नियतमेवातः तेन साध्यमानेन विश्वस्य सदसत्त्वापत्त्या भेदवादिनः कथमनिष्टं भवेत् ।

मया ह्येकस्यैव सदसत्त्वमङ्गीकृतम् । स्वोपाधौ प्रतिषेधाप्रतियोगित्वात्परोपाधौ च तत्प्रतियोगित्वात् । द्वयोरपि सर्वथा प्रतिषेधात्कथं सदसत्त्वप्रसङ्ग इति चेत्तर्हि असत एव सतो वैलक्षण्यं स्वयं सत् नियतमेव । सतः सद्वैलक्षण्यम् उक्त्वा पुनः असतोऽपि वैलक्षण्येन व्याहतेन प्रतिज्ञातेन भेदवादिनः कथमनिष्टं भवेत् । एवं सत एव असतोऽपि वैलक्षण्यं नियतमित्यसद्वैलक्षण्यमुक्त्वा पुनर्विश्वस्य सद्वैलक्षण्यप्रतिज्ञा व्याहता द्रष्टव्या । न ह्यनिर्वाच्यसिद्धेः प्रागयं विप्रतिषेधो निवारयितुं शक्यः । अस्मादेव हेतोस्तत्सिदि्धरिति चेत्तर्हि माता वन्ध्ये ति प्रतिज्ञा कुतो विप्रतिषिद्धा । वक्ष्यमाणहेतुनैव प्रतिज्ञातार्थसिद्धेस्तत्रापि सुवचत्वात् । संभावितः प्रतिज्ञाया अर्थः साध्येत हेतुने ति न्यायात्तत्र हेत्वाकाङ्क्षैव नास्तीति चेत्समम् ।

किञ्च सत एव विश्वस्यासतो वैलक्षण्यं स्वयं सत् एव साक्षिप्रमितमस्ति । अतस्तेन बाधितेन सर्वथा सत्त्वानधिकरणत्वेन प्रतिज्ञातेन भेदवादिनः कथमनिष्टं भवेत् । अमुख्यसत्त्वावेदकं प्रमाणं तदिति चेत् । मम तावन्मुख्यमेव तत्सत्त्वमित्युक्तम् । परकयप्रमाणतर्काणामद्यापि गहने निविष्टत्वादिति ।

केचित् ते तव अनिष्टं कथं न भवेत् इति व्याचक्षते । तत्र न पादादावि ति प्रतिषेधस्य नञा निर्दिष्टमनित्यमिति समाधानमवसेयम् । द्वितीये दूषणान्तरमाह यद्युच्यत इति ।

अनु०-** यद्युच्यतेऽपि सर्वस्मादिति सद्भेदसंस्थितिः ।

अपिशब्दो दूषणसमुच्चये । सर्वस्मादपीत्यभिविधौ वा । यदीति श्रवणात्तर्हीति ग्राह्यम् । सर्वशब्दोऽनेकार्थः । यदि अनेकस्मात् सतो वैलक्षण्यम् अनेकसत्त्वानधिकरणत्वं विश्वस्य साध्यमित्युच्यते तर्हि सतां भेदसंस्थितिः ततश्चापसिद्धान्तः । इदमुक्तं भवति । विश्वमनेकसत्ताऽनधिकरणमिति प्रतिजानता अनेकसत्त्वान्यङ्गीक्रियन्ते न वा । द्वितीयेऽनेकविशेषणं व्यर्थम् । आद्येऽप्येकस्मिन्नेवार्थेऽनेकानि सत्त्वान्युताधारभेदेन । नाद्यः वैयर्थ्यात् । द्वितीये त्विदमुपतिष्ठते सद्भेदसंस्थितिरिति । अनेकसत्त्वाधिकरणताप्रतिषेधसामर्थ्याद् एकैकसत्त्वस्वीकारापत्तेरिति वा ।

तृतीयस्य वेदं दूषणान्तरम् । यदि सर्वस्मात्सतो वैलक्षण्यं सर्वसत्त्वानधिकरणत्वं विश्वस्य साध्यतयोच्यते तर्हि सद्भेदसंस्थितिः । न ह्यनेकसदनङ्गीकारे सर्वशब्दस्य प्रयोजनमस्ति । सन्त्येवानेकानि सन्ति पारमार्थिकं त्वेकमेवेति चेन्न । तत्सिद्ध्यर्थमेवाद्यापि भवता प्रयतनात् । तदनधिकरणत्वसाधने चांशेऽपसिद्धान्तात् ।

चतुर्थे दूषणान्तरमाह सन्मात्रत्वमिति ।

अनु०-** सन्मात्रत्वं ब्रह्मणोऽपि तस्मात्तदपि नो भवेत् ॥ २५ ॥

अविवक्षितविशेषं सत्त्वं यस्माद् ब्रह्मणोऽप्यस्ति । तस्मात्कारणात्तस्मात्सतो ब्रह्मणस्तद्वैलक्षण्यम् । तत्सत्त्वानधिकरणत्वमपि विश्वस्य नोऽस्माकं मतं भवेत् । तथाच सिद्धत्वात्तदपि साध्यं नो भवेत् । अविवक्षितविशेषसत्त्वानधिकरणत्वे साध्ये ब्रह्मगतसत्त्वानधिकरणतयाऽपि प्रतिज्ञातार्थोपपत्तेरर्थान्तरतेति ।

अथवा किमिदं सत्त्वं नाम यदनधिकरणत्वं विश्वस्य साध्यते । किं सामान्यसत्त्वमुत स्वरूपसत्त्वम् । आद्यं दूषयति यद्युच्यत इति । सर्वस्मात् सर्वार्थानुगतात् सामान्यात् वैलक्षण्यं तदनाधारत्वमिति यावत् । साध्यतया यद्युच्यते तदा सद्भेदसंस्थितिः । यदि सत्तैव नास्ति तदा तदनधिकरणत्वप्रतिज्ञा व्यर्था स्यात् । नेदं शशविषाणाधिकरणमितिवद् विप्रतिपत्तेरेवानुदयात् । सत्तासामान्याङ्गीकारे च सद्भेदो दुर्वार एव । न ह्येकाश्रयं सामान्यमस्ति । सन्ति सत्ताधिकरणानि सन्तीति चेत्तर्हि कानीति वक्तव्यानि । द्रव्यादीनीति चेत्कथं तर्हि तेषामेव तदनधिकरणत्वसाधनम् । व्यवहारतः सर्वमस्ति । परमार्थतस्तु नेति चेन्न । उक्तोत्तरत्वात् । एतच्च परमतेनोत्तरमुक्तं वेदितव्यम् । स्वमतेन तु सिद्धसाधनत्वं द्रष्टव्यम् । द्रव्याद्यतिरिक्तानुगतसत्त्वसामान्यस्यैवानङ्गीकारात् ।

द्वितीयं दूषयति सन्मात्रत्वमिति । सत्तानपेक्षं सत्त्वं सन्मात्रत्त्वं स्वरूपसत्त्वमिति यावत् । तत् ब्रह्मणोऽपि अस्ति यतः तस्मात् कारणात् तस्मात् ब्रह्मणः तत् वैलक्षण्यमब्रह्मत्वम् अपि विश्वस्य नो भवेदिति ।

अथवा सामान्यसत्तापक्षे दोषान्तरमनेनोच्यते । तथा हि सत्तासामान्यविधुरस्य अपि ब्रह्मणः सन्मात्रत्वं स्वरूपसत्त्वं तावदस्ति । न पुनः सत्त्ववैधुर्यादसदनिर्वाच्यं वा ब्रह्म । तस्मात् सत्तावैधुर्यस्यासत्त्वाद्यहेतुत्वात् तत् सत्तानधिकरणत्वम् अपि विश्वस्य नो भवेदिति

एतेन ब्रह्मस्वरूपं सत्त्वमि ति पक्षोऽपि निरस्तः ।

अर्थक्रियाकारित्वं ज्ञानाबाध्यत्वं वा सत्त्वमि ति पक्षद्वयं स्फुटदोषत्वान्न दूषितम् । अर्थक्रियावैधुर्यसाधने हि बाधः स्फुट एव । परमार्थतो नास्ती त्यप्युक्तोत्तरम् । सत्यस्य नार्थक्रिये ति वदता मिथ्याभूतस्यैवार्थक्रिया अङ्गीकृतेति सिद्धान्तविरोधश्च । अर्थक्रियाविधुरस्यापि ब्रह्मणः सत्त्वात्तद्वैधुर्यं नासत्त्वादिहेतुः । अर्थक्रियाऽनधिकरणतामात्रसाधनं प्रकृतानुपयुक्तं तद्विरुद्धं च । ज्ञानाबाध्यत्ववैधुर्यं च तद्बाध्यत्वमेव । तच्च हेत्वर्थान्न भिद्यत इति स्फुटमेव । हेत्वन्तराभिधानेऽपि वक्ष्यमाणन्यायेन बाधसिद्धार्थताद्यापत्तिः स्फुटैव ।

यदत्रोक्तम् । त्वयाऽपि द्वे तत्त्वे सदसदिति तत्त्वं व्यवस्थापयता यदेव सत्त्वेन व्यवस्थापितं तस्यैव मयाऽप्यङ्गीकारान्न सच्छब्दार्थानिरुक्तिरिति । तदतीव मन्दम् । मया हि क्वचित्सदिति भावो व्यवह्रियते । क्वचिच्च प्रतिपन्नोपाधौ निषेधाप्रतियोगि । क्वापि मूर्तमित्यादि । तत्सर्वं च निरस्तमिति ।

एवं प्रतिज्ञां निराकृत्य हेतुमप्यपाकरोति ज्ञानबाध्यत्वमिति ।

अनु०-** ज्ञानबाध्यत्वमपि तु न सिद्धं प्रतिवादिनः ।

न केवलं प्रतिज्ञा दुष्टा, किं नाम हेतुभूतं ज्ञानबाध्यत्वमपि इत्यर्थः । तुशब्दः सिद्धान्त्यभिमताद् ज्ञानबाध्यत्वाद् व्यवच्छिनत्ति । ज्ञानबाध्यत्वं हि ज्ञाननिवर्त्यत्वं वा प्रतिपन्नोपाधौ निषेधप्रतियोगित्वं वा हेतुत्वेन परस्याभिमतम् । न च प्रपञ्चे तत् प्रतिवादिनो मम सिद्धम् । अतोऽन्यतरासिद्धो हेतुरिति ।

नन्वीश्वरज्ञानेन प्रपञ्चनिवृत्तिस्त्वयाऽपीष्यत एव । अन्यथा तस्य संहारकर्तृत्वानुपपत्तेः । ज्ञानादिमत एव कर्तृत्वात् । सत्यम् । नैवं ज्ञाननिवर्त्यत्वं परस्याभिप्रेतम् । अपि तर्ह्यज्ञानोपादानकस्य समाने विषये विरोधिना ज्ञानेनोपादाने निवृत्ते स्वयमेव विलपनम् । यथाऽऽह । अज्ञानस्य स्वकार्येण वर्तमानेन प्रविलीनेन वा सह ज्ञानेन निवृत्तिर्बाधः इति । न चायं प्रपञ्चेऽस्माकं संमतः । किन्तु मुद्गरप्रहारादिना घटस्येवेश्वरस्य ज्ञानेच्छाप्रयत्नव्यापारैर्विनाश एव । स एव हेतुरस्त्विति चेन्न । तथाविधम् अपि ज्ञानबाध्यत्वं पक्षैकदेशे प्रकृत्यादौ न सिद्धं प्रतिवादिन इति भागासिद्धत्वात् ।

किञ्च सत्यस्यापि ज्ञानविनाश्यत्वमस्तु । न च विपक्षे किञ्चिद्बाधकमस्तीत्यतः अप्रयोजकत्वाद् ज्ञानबाध्यत्वं न सिद्धमपि व्याप्यत्वासिद्धमपीति यावत् । प्रतिवादिनो मतेनेति गुडजिह्विकामात्रम् । बाधकानुपन्यासे वादिनोऽपि व्याप्यत्वासिद्धेरावश्यकत्वात् । सतो विनाशे चैतन्यस्यापि विनाशप्रसङ्ग इति चेत् । तर्हि विनाशमात्रस्य साध्यप्रयोजकत्वेन ज्ञानबाध्यत्वमसिद्धमपि व्यर्थविशेषणासिद्धमपि स्यात् । नाश्यत्वमात्रं हेतुः, ज्ञान इति स्वरूपकथनमात्रम् । स चोक्तबाधकसानाथ्येन नाप्रयोजक इति चेन्न । सत्त्वसाम्येऽपि विनाशकारणसदसद्भावेन विशेषस्योक्तत्वात् ॥

ननु च नेह नानाऽस्तीतिप्रतिपन्नोपाधौ श्रौतनिषेधात्मा बाधः प्रपञ्चेऽस्तीति चेन्न । श्रुत्यर्थनिर्णयोत्तरकालमेवैतत् । स एव तूपपत्तिविरोधादशक्य इत्युच्यमानत्वात् ।

अथवा ज्ञानबाध्यत्वं त्वसिद्धं व्याप्तिरहितम् अपि इति योज्यम् । तथा हि । किं त्वदभिमतं ज्ञानबाध्यत्वमत्र हेतूक्रियते किं वाऽस्मदभिमतमिति वाच्यम् । आद्यं चेदुक्तन्यायेन न सिद्धं प्रतिवादिनः । द्वितीये व्याप्तिवैधुर्यमिति । तत्कथमित्यत आह विज्ञातस्येति ।

अनु०-** विज्ञातस्यान्यथा सम्यग्विज्ञानं ह्येव तन्मतम् ॥ २६ ॥

हि यस्मात् अन्यथाविज्ञातस्य सम्यग्विज्ञानमेव बाधस्तद्विषयत्वमेव तद्बाध्यत्वं मतम् अस्माकम् । तच्चात्मनि विपक्षे गतमिति व्याप्तिविकलमिति वाक्यशेषः । सत्योऽप्यात्मा देहाद्यात्मना विज्ञातो वेदान्तवाक्यजनितसम्यग्विज्ञानवृत्तिविषय इति परेणाप्यङ्गीकार्यम् । अन्यथा अविद्यानिवृत्त्यनुपपत्तेरिति ।

अथवा दृष्टान्तं प्रत्याचष्टे ज्ञानबाध्यत्वमिति । अपिपदेन सदसद्विलक्षणत्वलक्षणं साध्यमनिर्वाच्यत्वं समुच्चिनोति । तुशब्दो ज्ञानबाध्यत्वमनभिमताद् व्यवच्छिनत्ति ॥ न सिद्धं शुक्तिरजतादाविति शेषः । शुक्तिरजतादेरनिर्वचनीयत्वं तावत् प्रतिवादिनो ममासिद्धम् । मयाऽत्यन्तासत्त्वेनाङ्गीकृतत्वात् । अत एव ज्ञानबाध्यत्वं मम तत्रासंमतम् । तदि्ध ज्ञाननिवर्त्यत्वं परस्याभिमतम् । न चासतस्तत्संभवति । तस्य नित्यनिवृत्तत्वात् । अतः साध्यसाधनविकलोऽयं दृष्टान्ताभासः ।

ननु प्रतिपन्नोपाधौ निषेधप्रतियोगित्वं बाध्यत्वमस्त्येव शुक्तिरजतादौ । मैवम् । तथा सत्यसत्त्वप्रसङ्गात् । वक्ष्यते चैतत् । यदि तर्हि न बाध्यत्वं शुक्तिरजतादेः । (बाढम् । ननु) सकल लोकविरोधादिप्रसङ्गः । मैवम् । त्वदभिमतस्याभावेऽप्यन्यस्य बाध्यत्वस्य तत्र विद्यमानत्वात् । किं तदित्यत आह विज्ञातस्येति । बाध्यत्वमिति प्रकृतप्रकृत्यर्थं बाधं तत् इति सामान्येन परामृशति ।

केचिन्नेदं रजतमिति ह्यध्यस्तवस्त्वभावबोधं बाधमाहुः । अपरे तु शुक्तिरियमिति विरोधिभावान्तरज्ञानम् । तदुभयं प्रत्येकमव्यापकम् । शाब्दादौ द्वयोरपि बाधत्वप्रसिद्धेः । तस्मादुभयानुगतमेतदुच्यते । रजतत्वादिना विज्ञातस्य पुरोवर्तिनः शुक्तित्वादिना विज्ञानं खल्वन्यथाविज्ञातस्य सम्यग्विज्ञानं भवति । एवमसतो रजतस्य सत्त्वादिनाऽवगतस्यासत्त्वादिना विज्ञानमपि अन्यथाविज्ञातस्य सम्यग्विज्ञानं भवत्येव । सम्यग्विज्ञानं बाध इत्येवोक्ते सर्वमपि सम्यग्ज्ञानं बाधः प्रसज्येत । न च तथा व्यवहारः । तन्निवृत्त्यर्थम् अन्यथाविज्ञातस्येत्युक्तम् । अन्यथाविज्ञातस्य ज्ञानमित्येवोक्ते धारावाहिकभ्रमे रजतत्वेनावगतस्य शुक्तिकाशकलस्य पुनर्नागवङ्गत्वादिज्ञानेऽपि प्रसङ्गः । तन्निरासाय सम्यगित्युक्तम् । अन्यथेति तत्स्वरूपापेक्षया । तेन घटस्यैव, पटाद्यपेक्षया अन्यथा घटत्वेन ज्ञातस्य, पुनर्घटत्वेन ज्ञाने प्रसङ्गो निरस्तः । छलप्रसङ्गात् । तथाऽपि रजतत्वेनावगतस्य शुक्तिकाशकलस्य शुक्लत्वादिज्ञाने प्रसङ्गः तदवस्थः । एवमेकेनान्यथाविज्ञातस्य पुरुषान्तरसंबन्धिनि तस्यैव वा पुरुषस्य कालान्तरभाविन्याजानसिद्धे सम्यग्विज्ञाने प्रसङ्गोऽपीति चेन्मैवम् । बाधतिः खलु लोडने पठ्यते । तच्च ज्ञानस्यार्थस्य वाऽस्तु । न तावद् ज्ञानस्य । तस्य क्षणिकत्वेन स्वत एव लोडितत्वात् । सम्यग्विज्ञानस्याप्युत्तरज्ञानविनाश्यस्य बाधितत्वव्यवहारप्रसङ्गात् । नाप्यर्थस्य । शुक्तिशकलादेस्तादवस्थ्यात् । रजतादेर्नित्यलोडितत्वात् । अतः पूर्वज्ञानप्रसञ्जितस्यान्यथाकारस्य लोडनमिवेति वक्तव्यम् । तथा च सति कोऽतिप्रसङ्गः । तत्किं वक्तव्यमेतत् । न हि । कथमनुच्यमानं ज्ञास्यते । अन्यथाविज्ञातस्येति वचनसामर्थ्यात् । अन्यथा सम्यग्विज्ञानमित्येवावक्ष्यत् । किमनेनेति । तद्विषयत्वं बाध्यत्वमिति शेषः ।

अथवाऽनिवर्चनीयममुख्यं सदित्युक्तम् । तत्र किमिदमनिर्वचनीयत्वम् । किं निरुक्तिविरहः, किंवा निरुक्तिनिमित्तविरहः । नाद्यः । अनिर्वचनीयमित्यादिनिरुक्तेः सत्त्वेनासंभवित्वात् । द्वितीयेऽपि निरुक्तिनिमित्तं ज्ञानमर्थो वा स्यात् । नाद्यः ज्ञानस्योभयवादिसिदि्धसद्भावात् । न द्वितीयः यथा प्रतिभासमर्थस्यालौकिकस्य रजतादेर्मायावादिना अभ्युपगतत्वादित्याशङ्क्य परेणानिर्वचनीयस्य लक्षणद्वयमभिहितम् । सदसद्विलक्षणत्वम् अनिर्वचनीयत्वं ज्ञानबाध्यत्वं चेति ।

तत्राद्यं तावन्निराकरोति वैलक्षण्यं सतश्चेति । व्याख्यानानि तु पूर्ववदेव । तत्र यावत्सु पक्षेषु सिद्धार्थत्वपर्यवसानं तावत्स्वनिर्वचनीयत्वस्य सत्त्वाविरोधित्वेन न सन् प्रपञ्चः किन्त्वनिर्वचनीय इत्यारम्भासङ्गतिर्दोषोऽवगन्तव्यः । यत्र पुनर्बाधादिपर्यवसानं तत्र अव्याप्तिरवगन्तव्या । अथवाऽनिर्वचनीयत्वेन वियदादिकं शुक्तिरजतादिकं च परस्य अभिमतम् । तत्र सत एव सत्त्वेन प्रमितस्यैव वियदादेः विश्वस्य असद्विलक्षणत्वमेव स्वयं सत् । एवम् असत एवासत्त्वेन प्रमितस्यैव शुक्तिरजतादेः विश्वस्य सर्वस्याप्यारोपितस्य सद्विलक्षणत्वमेव स्वयं सत् । वियदादावसद्विलक्षणत्वमेवास्ति । सद्वैलक्षण्यं तु प्रमाणबाधितम् । तथा शुक्तिरजतादौ सद्विलक्षणत्वमेवास्ति । असद्वैलक्षण्यं तु प्रमाणविरुद्धम् । अतोऽसंभविना तेन लक्षणेनोक्तेन कथं तेऽनिष्टं निग्रहस्थानं न भवेत् इत्यादियोजना द्रष्टव्या । भेदवादिन इत्यनेन मायावादिनो वियदादौ सद्वैलक्षण्याङ्गीकारः शुक्तिरजतादौ चासद्विलक्षणत्वाभ्युपगतिराग्रहमात्रमूलैवेत्यभिप्रैति ॥

यद्युच्यत इत्यत्राप्युक्तरीत्या असंभवित्वादिकं ज्ञातव्यम् । सन्मात्रत्वमि त्यनेनातिव्याप्तिरुच्यते । तथा हि । ब्रह्मणोऽपि सन्मात्रत्वं सत्त्वानधिकरणत्वमिति यावत् । मायावादिनाऽभ्युपगतमि ति शेषः । निर्धर्मकत्वाङ्गीकारात् । असत्त्वानधिकरणत्वं तु निश्चितमेव । तस्मात्तदपि ब्रह्मापि सन् नो भवेत् किन्त्वनिर्वाच्यं प्रसज्येतेति । सत्त्वेनासत्त्वेन च विचारासहत्वम् अनिर्वचनीयत्वं न पुनः सत्त्वासत्वधर्मानधिकरणत्वम्, ब्रह्म तु सत्त्वेन विचारसहं कथमनिर्वचनीयं स्यादिति चेन्न । सत्त्वेनेति त्वप्रत्ययार्थस्यानभ्युपगमात् । किञ्च यो वियदादौ विचारः स ब्रह्मण्यपि समान इति कथं न तस्यानिर्वचनीयत्वम् । यथोक्तम् । सर्ववैलक्षण्याङ्गीकारादि त्यादि । निराकरिष्यते चासौ दुर्विचारस्तत्र तत्रेति ।

द्वितीयमपि लक्षणं निराकरोति ज्ञानबाध्यत्वमिति ॥ यदि ज्ञानबाध्यत्वं नामोक्तविधया ज्ञाननिवर्त्यत्वं तदा वियदादौ शुक्तिरजतादौ च न सिद्धम् । वियदादेः सत्त्वेन शुक्तिरजतादेश्चासत्वेनाविद्योपादानकत्वाभावात् । ततश्च असंभवित्वं लक्षणदोषः । यदि पुनर्ज्ञानविनाश्यत्वमात्रम् । तथाऽपि वियदादौ नित्ये नित्यत्वादेव, शुक्तिरजतादौ चासत्त्वान्न सिद्धमित्यव्याप्तिः । यदि च प्रतिपन्नोपाधौ निषेधप्रतियोगित्वं तदपि वियदादौ न सिद्धमित्यव्याप्तिरेव । उपपत्तयस्तूक्ता वक्ष्यमाणाश्चानुसन्धेयाः ॥

ननु भवताऽपि बाध्यत्वं किमप्यङ्गीकरणीयमेव । पदस्य निरर्थकत्वायोगात् । तदेवास्माकमनिर्वचनीयलक्षणं भवत्वित्यत आह प्रतिवादिनो विज्ञातस्येति ॥ प्रतिवादिनो मम मतम् इति संबन्धः । तच्चात्मन्यनिर्वचनीयेऽप्यस्तीत्यतिव्याप्तमिति शेषः । अत्र अन्यथाविज्ञानमेव भ्रान्तिः । तत्प्रसञ्जितान्यथाऽऽकारलोडनं सम्यग्विज्ञानमेव बाध इत्यवधारयता मतान्तराणि निरस्तानि वेदितव्यानि । हिशब्देन तत्र प्रमाणप्रसिदि्धं सूचयति ॥

अथ पञ्चाख्यातिवादः ॥

इह खलु केचित् यथार्थमेव सर्वं विज्ञानमि ति मन्यमाना नान्यथाख्यातिं सहन्ते । तथा हि । केयमन्यथाख्यातिर्नाम । यदि तावत् अन्यथापरिणते वस्तुनि ख्यातिरन्यथाख्यातिः । तदा घटादिप्रत्ययाः सर्वेऽप्यन्यथाख्यातित्वाद्विभ्रमाः प्रसज्येरन् ।

किञ्च शुक्तिकाया रजताकारपरिणामः किं सकारण उताकारणः । न तावदकारणः कादाचित्कत्वानुपपत्तेः । आद्ये कारणं वाच्यम् । करणदोष इति चेन्न । तस्य करणसंबन्धिनः शुक्तिकापरिणामहेतुत्वानुपपत्तेः । अन्यथा तदैव सकलार्थानां रजतरूपपरिणामप्रसङ्गात् ।

दुष्टकरणसंसर्गो हेतुरिति चेत्तथाऽपि किं शुक्तित्वापगमेन रजतरूपपरिणामः किं वा तदनपगमेन । आद्ये पुरुषान्तरेणापि तदा शुक्तित्वं न प्रत्येतव्यम् । द्वितीये भ्रान्तेनापि तत्प्रत्येतव्यम् ॥ किञ्च शुक्तित्वापगमे बाधेऽपि न तद्भायात् ॥ अथ पुनः शुक्त्याकारेण रजतं परिणतमिति चेन्न । करणदोषस्य कारणस्याभावात् । बाधोऽप्येवं सति भ्रमः स्यात् ॥ अपि चैतत्समस्तप्रतिपत्तृसाधारणमपि कुतो न भवेत् । यत्करणपरिणतं तेनैव गृह्यत इति चेन्न । घटादेरपि कुलालादिमात्रवेद्यतापातात् । सुखादिवदिति चेन्न । बाह्यान्तरत्वेन विशेषात् । अन्यथोक्तातिप्रसङ्गानिस्तारात् ।

किञ्च दोषवशाद्रजताकारेण परिणता चेच्छुक्तिस्तदा दोषापगमेऽपि तथैव कथं नावतिष्ठते । न हि निमित्तकारणनाशात्कार्यनाशो दृष्टः । कमलकुड्मलविकासनिमित्तसावित्रतेजोऽपगमस्य विकासनिवृत्तिहेतुता दृष्टेति चेत् । मैवम् । दलविभागो हि विकासो नाम । स च क्षणिकत्वात्सत्येव सावित्रतेजसि निवृत्तः । संयोगप्रध्वंसस्तु न कदाऽपि निवर्तते । पुनःसंयोगलक्षणो मुकुलीभावस्तु शीतादिनोदनजन्य एव । स्थायित्वेऽपि विभागस्यान्यदेव तन्नाशे निमित्तमिति यत्किञ्चिदेतत् । परत्वादिवत् स्यादिति चेन्न । विप्रतिपत्तेः ॥ किञ्चोत्पन्नं चेद्रजतं विनष्टं तदा तथैव प्रतीतिः स्यात् । न पुनर्नेदं रजतमिति बाधबुदि्धः ।

एतेन दुष्टकरणजन्याद्विज्ञानाद् रजतजन्मेत्यपि परास्तम् । का चैवं सति दोषवाचो युक्तिः । न हि मृदो घटाकारपरिणामस्य निमित्तं दण्डचक्रादिकं दोषत्वेन मन्यन्ते । किञ्च यस्याः प्रतीतेस्तदालम्बनं तत एव तज्जन्म, किंवा प्रतीत्यन्तरात् ॥ नाद्यः । परस्पराश्रयप्रसङ्गात् । उत्पन्ने हि रजते तदालम्बनायाः प्रतीतेर्जन्म, तस्यां जातायां रजतोत्पत्तिरिति । न खलु निरालम्बना प्रतीतिरुत्पद्यते ॥ द्वितीयेऽपि किं तत्प्रतीत्यन्तरं शुक्तिकाऽऽलम्बनम्, उत शुक्तिकारजतान्तरालम्बनम्, अथवाऽर्थान्तरालम्बनम् । नाद्यः । सर्वत्र शुक्तिप्रतीत्यनन्तरं रजतोत्पादप्रसङ्गात् । शुक्तिरजतप्रतीतेः प्राक् शुक्तिरिति प्रतीतिनियमाभावाच्च । दुष्टकरणालोचितशुक्तिसाधारणाकारप्रतीते रजतजन्मेति चेन्न । साधारणाकारमात्रदर्शनानन्तरं रजतप्रतीतिनियमाभावात् । कारणवैकल्यं तत्र कल्प्यत इति चेत् । स्यादेतदेवम् । यदि रजतजन्म प्रमितं स्यात् । प्रतीतिं तु प्रकारान्तरेणोपपादयिष्यामः । न द्वितीयः । पूर्वरजतस्यापि तदेव कारणमिति रजतप्रतीतिप्रवाहाविच्छेदप्रसङ्गात् । न तृतीयः । अतिप्रसङ्गात् ॥ तदेवं भ्रान्तिबाधयोरनुपपत्तेर्न परिणामपक्षो युक्तः ।

नापि वस्तुनो वस्त्वन्तरात्मनाऽवभासोऽन्यथाख्यातिरि ति युक्तम् ॥ तथा हि किं वस्तुनो वस्त्वन्तरात्मता सती उतासती । आद्ये न भ्रान्तिर्नापि बाधः । सर्वेषां च सर्वं सर्वात्मना प्रतीयेत । न हि दोषः करणसंस्कारः । तथा सत्यदुष्टकरणेन न किञ्चिदुपलभ्येत । किञ्चैवं सति रजतसंवित्समीचीना शुक्तिरेवेयमिति चासमीचीनेत्यापद्येत । न द्वितीयः । असतः प्रतीत्यनुपपत्तेः । उपपत्तौ वा किं रजतस्यापि वस्तुत्वग्रहणेन ।

एतेन असंबद्धविशेषणविशिष्टप्रतीतिरन्यथाख्यातिरि ति निरस्तम् । असतो विशेषणसंबन्धस्य प्रतीत्यनुपपत्तेः । उपपत्तौ वा किमसत्ख्यातिवादिभिरपराद्धम् ।

अथ ब्रूषे अन्याकारं ज्ञानमन्यथाख्यातिरि ति । तदसत् । समीचीनज्ञानस्याप्यान्तरबाह्यत्वादिना अर्थविलक्षणाकारत्वेन विभ्रमत्वापत्तेः ।

अन्याकारोल्लेखिज्ञानमन्यालम्बनमन्यथाख्यातिरि ति तु विरुद्धम् । तथा हि । न तावत्सदसद्भावमात्रेणालम्बनं सद्भावमात्रस्य सर्ववस्तुप्रत्ययसाधारण्येन सर्वप्रत्ययानां सर्वार्थालम्बनत्वापत्तेः । सर्वसर्वज्ञता चैवं सति स्यात् । अतीतादिविषयस्य निरालम्बनतापातश्च ॥ एतेन पुरोदेशे सद्भावेनालम्बनत्वमपि प्रत्युक्तम् ॥ न च कारणत्वेनालम्बनम् । रूपादिज्ञानस्य चक्षुराद्यपि कारणमिति तदालम्बनत्वप्रसङ्गात् । अतीतानागतविषयत्वं च ज्ञानस्य न स्यात् । अतीतानागतयोरसत्त्वेन कारणत्वानुपपत्तेः ॥ एतेन विषयतया कारणत्वमित्यपि निरस्तम् । आत्माश्रयत्वं चैवं सति स्यात् । विषयत्वस्यैव निरूप्यमाणत्वात् । किञ्चैवं विषयत्वमित्येवास्तु, किं कारणतया व्यर्थयाऽनर्थजनन्या ।

किं चेदं विषयत्वम् । येन यस्यातिशय उत्पद्यते स तस्य विषय इति चेत् । अतिशयो हि ज्ञातता वा स्याद् व्यवहारो वा । नाद्यः । अनभ्युपगमात् । अभ्युपगमेऽप्यतीतादिज्ञानस्य निर्विषयत्वापातात् । न ह्यसति धर्मिणि धर्मोत्पादो युज्यते । न द्वितीयः । अतदर्थिनो व्यवहारानुत्पत्तावविषयत्वापत्तेः । व्याघ्रचोरादिज्ञानानन्तरमादीयमानस्य दण्डादेरपि तद्विषयत्वप्रसक्तेश्च ॥ यद्विज्ञानं यदाकारं तत्तदालम्बनमिति तु तथागतमतमनुधावति ॥

यत्सन्निकृष्टकरणेन यज्ज्ञानं जन्यते तत्तद्विषयमित्यपि न; रूपादिज्ञानस्याकाशादिविषयतापातात् । न हि रूपादिज्ञानमुत्पादयच्चक्षुराकाशादिना न सन्निकृष्यत इति युज्यते । प्रत्यभिज्ञा च तत्ताऽसन्निकृष्टकरणजन्या न तद्विषया स्यात् । न च वाक्यं वाक्यार्थेन सन्निकृष्यते येन तज्जनितज्ञानस्य वाक्यार्थो विषयः स्यात्, आकाशादिविषयतैवं चापद्येत । लिङ्गज्ञानाच्चात्मसन्निकृष्टाज्जायमानं लिङ्गिज्ञानमात्मविषयमापद्येत ॥ तस्माद्यज्ज्ञानं यत्प्रतिभासं तदेव तस्यालम्बनमिति मन्तव्यम् ॥ तत्र रजतज्ञाने शुक्तिरवभासते न वेति वक्तव्यम् । अवभासत इति ब्रुवाणः श्लाघनीयप्रज्ञो देवानां प्रियः । यदि संविदि बहुमानवान्नेति ब्रूयात्तदा कथं तच्छुक्तिकालम्बनं स्यात् । किञ्च रजतमवभासते शुक्तिकालम्बनं चेदतिप्रसङ्गः कथं परिहरणीयः । ननु रजतावभासस्य रजतविषयकत्वे तेन रजतेन भवितव्यम् । कथं न भवितव्यम् । न हि संप्रतिपन्नसमीचीनरजतस्वीकारेऽपि निमित्तमस्त्यन्यद्रजतावभासात् । न ह्यन्य(तर)रजतप्रतिभासपक्षपाते कारणमस्ति । नास्त्यत्र रजतमित्यपि प्रतिभासोऽस्तीति चेत् । सत्यम् । प्रतिभाससामर्थ्याद्रजताभावोऽप्यङ्गीकृत एव पुरतः । प्रतीत्योर्विरोधः स्यादिति चेन्न । यथा न विरोधस्तथा वक्ष्यमाणत्वात् ।

न चान्यथाख्यातिजनने कारणं पश्यामः । न च चक्षुरादिकमेव कारणम् । तस्य समीचीनज्ञानकरणतावधारणात् । न खलु जरामरणविध्वंसहेतुर्जातु सुधा तद्धेतुरपि भवति । कारणैक्ये कार्य(भेद)स्याकस्मिकत्वप्रसङ्गात् । न चादृष्टभेदात्कार्यभेदः । तस्य कार्यभेदनिश्चयोत्तरकालं निश्चेयत्वात् । कार्य(भेद)स्य च विप्रतिपन्नत्वात् । दोषसहकृतादिन्द्रियादेवान्यथाज्ञानजननमित्यप्यसत् । दोषा हि कारणानामौत्सर्गिककार्यजननसामर्थ्यं निघ्नन्ति । न तु विपरीतकार्यजननसामर्थ्यमादधति । न खलु दुष्टं कुटजबीजं वटं जनयति । किं नाम न जनयत्येव कुटजांकुरम् । न च वक्तव्यं दावदहनदग्धवेत्रबीजानां कदलीकाण्डजननसामर्थ्यमुपलब्धमिति । पाकेन द्रव्यान्तरोत्पत्तेस्तेषामबीजत्वात् ।

किञ्च प्रदर्शिताकारव्यभिचारे प्रत्ययस्य सर्वत्र व्यभिचारशङ्का दुर्वारा स्यात् । तथा च कथं बाह्यार्थनिह्नवं निराकुर्मः । तथा हि ज्ञानमेव खलु सर्वत्र वस्तुव्यवस्थापकं नान्यत् । तच्चेत्क्वचिद् व्यभिचरति तदा तत्सर्वत्र शङ्कितव्यभिचारमेव । न च तच्छङ्कापङ्कसङ्क्षालनक्षमं किञ्चिदन्यद्विज्ञानात् । तच्च सकलमपि शङ्काकलङ्कसङ्कोचितप्रभावं न प्रभवतीत्युक्तम् । ततश्च कुतो बाह्यार्थप्रत्याशा । न च वाच्यं यथा घटादेः पार्थिवस्य वह्निव्यभिचारेऽपि न धूमस्यापि तद् व्यभिचारः शङ्क्यते एवमेकज्ञानस्यार्थव्यभिचारेऽपि न सर्वत्र व्यभिचारशङ्केति । वैषम्यात् । अस्ति हि तत्र पार्थिवत्वाविशेषेऽप्यव्यभिचारनिश्चयोपायो धूमत्वादिरेवावान्तरो विशेषः । न हि तत्र बाधकं किञ्चित् । तेनोपपद्यते तत्राश्वासः । प्रकृते तु न ज्ञानत्वावान्तरविशेषमनाश्वासनिरसनक्षममीक्षामहे । न च बाधकभावाभावरूपाद्विशेषाद् व्यवस्थेति वाच्यम् । बाधकस्यापि ज्ञानत्वेन शङ्कास्पदत्वात् । न खलु बाधकस्य किमपि ृङ्गमस्ति । बाधकाभावश्चानुपसञ्जातबाधभ्रमे समानः । संवादकभावाभावाभ्यां विशेष इति चेन्न । उक्तोत्तरत्वात् । संवादकमपि ज्ञानमेवेति तदपि कथं संशयास्पदं न स्यात् । तत्रापि संवादकान्तरान्वेषणेऽनवस्था कुतो न भवेत् । अङ्गीकृतश्च परेण धारावाहिकभ्रमेऽन्योन्यसंवादः ।

एतेन ज्ञानजन्यव्यवहारविसंवादाविसंवादलक्षणोऽपि विशेषः परास्तो वेदितव्यः । तद्विशेषग्राहिण्यपि विश्वासकारणाभावात् ।

अपि च प्रतीयमानोऽयं रजताकारः कुतस्त्य इति वक्तव्यम् । न तावत्पुरोवर्तिनिष्ठ इतीष्टमन्यथाख्यातिवादिनाम् । बाधविरोधश्च तथा सति स्यात् । नापि देशान्तरवर्तीति वक्ष्यामः । ततश्च ज्ञानस्थ एवायमित्यापतितम् । तथा च जितं साकारविज्ञानवादिभिर्बौद्धैः ।

ननु तर्हीदं रजतमित्यादिप्रत्ययस्य का गतिः । उच्यते । रजतमिदमिति द्वे ज्ञाने स्मृत्यनुभवरूपे । तत्रेदमिति पुरोवर्तिद्रव्यमात्रग्रहणम् । दोषवशात्तद्गतस्य शुक्तित्वसामान्यविशेषस्याग्रहणात् । तन्मात्रं च गृहीतं सदृशतया संस्कारोद्बोधक्रमेण रजतस्मृतिं जनयति । सा च गृहीतग्रहणस्वभावाऽपि दोषवशाद् गृहीततत्तांऽशप्रमोषेण गृहीतिसरूपाऽवतिष्ठते । तथा च रजतस्मृतेः पुरोवृत्तिग्रहणस्य च मिथः स्वरूपतो विषयतश्च भेदाग्रहणात् सन्निहितरजतज्ञानसारूप्येणेदंरजतमिति भिन्ने अपि ग्रहणस्मरणे अभेदव्यवहारं सामानाधिकरण्यव्यपदेशं च प्रवर्तयतः । कुत एतदिति चेन्न । अन्यथाऽनुपपत्तेरुक्तत्वात् ।

किञ्चेदमिति पुरोवर्ति नयनसंप्रयोगजं ज्ञानमनुभव इत्यविवादम् । रजतज्ञानं च न तावदिन्द्रियजम् । इन्द्रियस्य सन्निकृष्टार्थ एव ज्ञानजननसामर्थ्यात् । अन्यथा सर्वसार्वज्ञप्रसङ्गात् । न च विप्रकृष्टेन रजतेन सन्निकर्षोऽस्ति । तत्कार्यस्य साक्षात्कारस्य कदाप्यदर्शनात् । न च शुक्तिशकलसन्निकर्षादेवेन्द्रियं रजतज्ञानमुत्पादयतीति सांप्रतम् । अतिप्रसङ्गात् । न च दोषसदसद्भावाभ्यां व्यवस्था । दोषाणां विपरीतकार्यकारिताया निरस्तत्वात् । भस्मकदोषदूषितस्य जाठरजातवेदसो बहुतराऽऽहारपरिणतिहेतुतोपलभ्यत इति चेन्न । विप्रतिपत्तेः । दोषस्यैवाऽऽहारविकारहेतुतोपपत्तेः । न च दहनकार्यं कथं दोषः करोतीति वाच्यम् । कार्येऽपि वैजात्योपलम्भात् । जाठराग्निपरिणता हि रसाः शरीरोपचयहेतवो न भस्मकपरिणतास्तथा । तस्मान्नेदमिन्द्रियजम् । न च लिङ्गाद्यनुसन्धानविधुराणामपि जायमानमनुमानादिप्रभवमिति वक्तुं शक्यते । अतः प्रत्युत्पन्नकरणाभावेऽप्युत्पद्यमानेनानेन परिशेषात्स्मरणेनैव भवितव्यम् ।

किञ्चेदं स्मरणमनाकलितरजतस्यानुत्पद्यमानत्वात्संप्रतिपन्नस्मरणवत् । न चेदमस्मरणं तत्तांऽशविकलत्वात्संप्रतिपन्नवदिति युक्तम् । पदात्पदार्थस्मृतौ हरिहरादिस्मृतौ च व्यभिचारात् । किञ्चानुभूतं तावन्न समस्तं स्मर्यते । तत्तांऽशश्चातीतदेशकालसंबन्धः स्मर्यमाणधर्मः । तथा च स्मरणं च भवतु । भवतु दोषवशात्प्रमुषिततत्तांऽशम् । न च विपक्षे बाधकं किञ्चिदित्यप्रयोजको हेतुः ।

न च नेयं स्मृतिरिन्द्रियजन्यत्वात् । तच्चेन्द्रियव्यापारान्वयव्यतिरेकानुविधायित्वादिति वाच्यम् । स्मृतिबीजसंस्कारोद्बोधहेतुपुरोवर्तिसाधारणाकारग्रहण एवेन्द्रियव्यापारान्वयव्यतिरेकयोरुपक्षीणत्वात् ।

नन्वेवं सत्यनास्वादिततिक्तस्य शिशोस्तिक्तस्मरणानुपपत्तेः कथं तिक्तो गुड इति प्रत्यय इति चेन्न । जन्मान्तरानुभूतत्वात् । अदृष्टवशाच्च कस्यचिदेव स्मरणमुपपद्यते । अथवा नायं नियमो ग्रहणस्मरणे एवागृहीतविवेके व्यवहारादिप्रवर्तके इति, किन्तु क्वचिद् ग्रहणे एव मिथोऽगृहीतभेदे । यथा पीतः शङ्ख इति । अत्र हि विनिर्यन्नयनरश्मिवर्तिनः पित्तद्रव्यस्य पीतत्वं दोषवशाद् द्रव्यरहितं गृह्यते । शङ्खोऽपि गुणहीनः स्वरूपमात्रेण गृह्यते । तदनयोः गुणगुणिनोः इतरेतरापेक्षिणोरसंसर्गाग्रहात्सारूप्यात्पीतचिरबिल्वादिफलप्रत्ययाविशेषेणाभेदव्यवहारः सामानाधिकरण्यव्यपदेशश्च भवतः ।

यत्तु कज्जलकालिमाऽग्रहणं तत्तिर्यगवस्थानात् । कज्जलस्य अस्वच्छतया नयनरश्मिप्रतिबन्धकत्वाच्च । पित्तं तु आर्जवावस्थितं काचमिव स्वच्छं न प्रतिबन्धकमिति विशेषः । एवं तिक्तो गुड इति व्यवहारोऽपि । क्वचित्पुनः स्मरणे एवागृहीतविवेके । यथा स घटस्तत्रासीदिति । अनयैव दिशाऽलातचक्रादिव्यवहाराः सर्वेऽपि निर्वाह्याः ।

किञ्च विपर्ययमङ्गीकुर्वाणेनापि विवेकाग्रहो ग्राह्य एव । न हि विवेकग्रहे विपर्ययावकाशोऽस्ति । विरोधात् । अन्यथा विपर्ययनिवृत्त्यनुपपत्तेः । तथा च तत एव सर्वस्योपपत्तौ किं विपर्ययकल्पनया ।

न चान्यथाख्यातौ किमपि प्रमाणमस्ति । भेदाग्रहप्रसञ्जिताभेदव्यवहारबाधनेनैव नेदमिति विवेकज्ञानस्य बाधकत्वमप्युपपद्यते । तदुपपत्तौ चागृहीतविवेकस्य ज्ञानद्वयस्य भ्रान्तित्वमपि लोकसिद्धं सिद्धम् । तथा च प्रयोगः । विगीतप्रत्ययो यथार्थः प्रत्ययत्वात्संप्रतिपन्नवत् ।

नन्वत्र विगीतप्रत्ययो नाम किं पुरोवर्तिनिर्विकल्पकज्ञानमुत सदृशदर्शनोत्थं रजतस्मरणम् । किं वोभयमाहोस्विद्रजतपुरोवर्त्येकताज्ञानमाहोस्वित्प्रमुषितभेदं वेदनद्वयम् । तत्राद्यपक्षत्रये सिद्धसाधन(साध्य)ता । चतुर्थे वाद्याश्रयासिद्धत्वमपसिद्धान्तो व्याघातश्च । पञ्चमे प्रतिवाद्याश्रयासिद्धतेति चेत् । मैवम् । अस्ति तावत्पुरोवर्ति निर्विकल्पकज्ञानम् । अस्ति च सदृशपुरोवर्तिदर्शनजनिता रजतस्मृतिः । तथाऽस्त्येव च तत्समुत्थं सविकल्पकमिदमिति वेदनात्सविवादभेदाभेदं रजतवेदनम् । तत्र विप्रतिपन्नौ भेदाभेदौ विहायेदं रजतमित्यवगममात्रमिदं रजतमित्यादिसामानाधिकरण्यव्यवहारकारणं पक्षत्वेन विवक्षितं चेत्को विरोधः । न हि विप्रतिपन्नाकारेणैव पक्षीकारः क्वचित् । मा हि भून्नित्यानित्याग्निमदनग्निमच्छब्दपर्वतपक्षीकारे प्रकृतदोषानुषङ्गाद्भङ्गोऽनुमानमुद्रायाः ।

किञ्च सिद्धस्यैव पक्षीकरणम् । विमताकारस्यापि सिद्धत्वे किं साध्येत । विमतौ च भेदाभेदौ विभ्रमगोचरविवादावसरे । भेदे हि वेदनयोरिदं वेदनं पुरोवर्तिमात्रगोचरम् । न रजतवार्तां वेत्ति । रजतवेदनमपि रजतमात्रग्राहि नेदमिति पुरोवर्तिनमनूद्य तस्यैव रजततामिदं रजतमिति विदधाति । किन्तु रजतमित्येव यस्य कस्यचिद्रजतत्वमनुसन्धत्ते । तच्च न प्रमाणविरुद्धमिति क्वान्यथाख्यातिः । अतस्तद्वादिभिरभेद एव वक्तव्योऽपाकर्तव्यश्चाख्यातिवादिभिरित्यस्त्येव विप्रतिपत्तिः । ततो विप्रतिपन्नाकारं परित्यज्येदं रजतमित्यवगममात्रपक्षीकारे न कश्चिद्दोषः । कथमन्यथा ख्यातिवादीदं रजतमिति ज्ञानस्य पुरोवर्तिविषयत्वसाधनाय साधनमुपन्यस्यन्नितो दोषाद्विमुच्येत ।

अथ रजतार्थिनः शुक्तिकायां प्रवृत्तौ हेतुभूतं ज्ञानं मया पक्षीक्रियत इति चेन्मोच्चैर्वोचः परोऽपि श्रोष्यति । ईश्वरज्ञानेन सिद्धसाधनता स्यादिति चेत्तवापि बाधः कथं न स्यात् । प्रकृतप्रवृत्तिहेतुरनीश्वरज्ञानं पक्षीक्रियत इति चेन्ममापि तथैव स्यात् । त्वयेश्वरानभ्युपगमाद् व्यर्थं विशेषणमिति चेत्तर्हि मां प्रति तवापि कथं न व्यर्थम् । तथाऽपि व्याप्तिज्ञानेन सिद्धसाधनतेति चेत्तत्रैव तव बाधप्रसङ्गः । इदंज्ञानादगृहीतविवेकं रजतज्ञानमिति विप्रतिपत्तिविषयमुद्धाटयामीति चेत्सममेतन्ममापि ।

किञ्च विवादाध्यासितं रजतज्ञानं रजतविषयं रजतज्ञानत्वात्सम्मतवत् । अत्रापि पूर्ववद्विमतिविषयो विवेचनीयः ।

स्यादेतत् । किमिदं रजतज्ञानं नाम रजतस्य ज्ञानं रजतज्ञानम्, रजतं च तद् ज्ञानं चेति वा, रजतशब्दोल्लेखिज्ञानं वा, रजतार्थिनः प्रवृत्तिहेतुज्ञानं वा, रजतमिति ज्ञानं वा । न प्रथमः । षष्ठ्यर्थस्य विषयविषयिभावव्यतिरेकेणासंभवात् साध्याविशिष्टत्वात् । न द्वितीयः उभयासिद्धेः । ज्ञानस्य निराकारत्वात् । न तृतीयः उल्लेखार्थस्य विषयत्वेऽसिद्धेः; तज्ज्ञानजनितस्मृतिमात्रयोनित्वे पूर्वपदमात्रज्ञानेनापि रजतपदस्य स्मरणसंभवेन व्यभिचारात् । न चतुर्थः । विवेकाग्रहवादिनामिदमितिज्ञानस्यापि शुक्तिकालम्बनस्य तद्धेतुत्वेन व्यभिचारात् । न पञ्चमः । पूर्वोक्तपक्षाबहिर्भावादिति ॥

मैवम् । अन्यथाख्यातिवादिना किं शुक्तिकाज्ञानं शुक्तिविषयमन्यथाख्यातिरुच्यते । उत रजतज्ञानं शुक्तिविषयम् । आद्ये न नो विवादो यथार्थख्यातित्वात् । द्वितीये रजतज्ञानशब्देन योऽर्थः परेण विवक्ष्यते स एवास्माकं हेतुर्भविष्यति । तथा हि न तावदाद्यः कल्पः परेणाङ्गीकर्तुमुचितः व्याघातप्रसङ्गात्, शुक्तिरजतयोरभेदप्रसङ्गाच्च । न द्वितीयः अनभ्युपगमात् । न तृतीयः कदाचिच्छुक्तिकाज्ञानस्यापि अन्यथासङ्केतितरजतशब्दस्मृतिहेतुत्वसंभवेन अन्यथाख्यातित्वप्रसङ्गात् । नापि चतुर्थः । यत्र शुक्तिका तदधस्ताद्रजतमस्तीति वाक्यं श्रुतवतः शुक्तिज्ञानमपि रजतार्थिप्रवृत्तिहेतुर्भवतीति तस्याप्यन्यथाख्यातितापातात् । नापि पञ्चमः । प्रागुक्तपक्षाबहिर्भावात् ॥ अतो रजतज्ञानं नामोक्तपक्षेषु किञ्चिदङ्गीकृत्य तद्दोषो वा परिहरणीयः, पक्षान्तरं वोत्प्रेक्षणीयम् । तत्त्वमेव मया हेतूकरिष्यत इति यत्किञ्चिदेतत् ।

केचित्पुना रजतविषयं ज्ञानमित्येव हेत्वर्थमुपगम्य रजतेतराविषयत्वं साध्यमङ्गीकृत्य साध्याविशिष्टतादोषं परिहरन्ति । तदसत् । रजतघटाविति ज्ञाने व्यभिचारात् । अन्यतरासिद्धेश्च । तस्मादुक्त एव परिहारः ।

अपि च ज्ञानत्वं यथार्थमात्रवृत्ति ज्ञानमात्रवृत्तित्वात्प्रमात्ववत् । शुक्तिका न रजतत्वेनावभासते तद्रूपेणासत्त्वात्; यद्यद्रूपेणासत्तत्तद्रूपेण नावभासते यथा मेरुः सर्षपत्वेन । इदं रजततादात्म्यं न प्रत्येतुं शक्यमसत्त्वात्कूर्मरोमवत् । तस्मादख्यातिपक्ष एव श्रेयानिति ।

अत्रोच्यते । यत्तावदन्यथाख्यातिलक्षणं निराकृतम् अन्याकारोल्लेखी त्यन्तेन तदिष्टमेवास्माकम् । अन्यदन्यात्मना विषयीकुर्वज्ज्ञानमन्यथाख्यातिरित्यङ्गीकारात् । यथोक्तम् असतः सत्त्वप्रतीतिः सतोऽसत्त्वप्रतीतिरित्यन्यथाप्रतीतेरेव भ्रान्तित्वादि ति ॥

नन्वन्यस्यान्यात्मता सती उतासती । असतीति ब्रूमः । असतो न प्रतीतिरिति चेन्न । तस्या उपपादयिष्यमाणत्वात् । एवं सति रजतस्यापि कुतः सत्त्वमङ्गीकरणीयमिति चेन्न । को हि ब्रूते रजतं सदिति । वक्ष्यामो ह्यभिनवान्यथाख्यातिस्वरूपमुपरिष्टात् ॥

अत्र केनचित्प्रलपितं खण्डो गौः, शुक्लः पट, इत्यादयः सर्व एव सविकल्पकप्रत्यया विभ्रमाः प्रसज्येरन् । सामानाधिकरण्यप्रत्ययस्य तादात्म्यालंबनत्वात् । तस्य चात्राभावादि ति । तदतीव मन्दम् ॥ तथाहि । सामानाधिकरण्यप्रत्ययो हि कयोस्तादात्म्यमवलम्बते । किं गुणक्रियाजात्यादेः द्रव्येणोत, गुणादीनामेव परस्परमथ, गुणाश्रयस्य क्रियाश्रयेणेत्यादि ।

नाद्यः । असंमतेः । न हि शुक्लः पट इत्यस्य शौक्ल्यं पट इत्यर्थोऽभिमतो लौकिकानाम् । न च चलति पट इत्यस्य चलनं पट इत्यर्थोऽभिमतः । नापि खण्डो गौरि त्येतत् खण्डत्वं गोत्वं च पिण्ड एवे त्यनेन समानार्थम् । तथात्वे दण्डी देवदत्त इत्यस्यापि दण्डदेवदत्ततादात्म्यविषयतापत्तेः । दण्डी ति शाब्दव्यवहारे भेदार्थप्रत्ययप्रयोगाद् ज्ञानमपि तादृशं कल्प्यत इति चेत्सममत्रापि । शुक्लगुणोऽस्यास्ती त्यस्मिन्नर्थे अर्शआदिभ्योऽच् इत्यकारप्रत्ययविधानात् । चलती त्यादौ तु स्फुट एव प्रकृतिप्रत्यययोरर्थभेदः । न हि गौरि ति गोत्वमुच्यते तथात्वे त्वप्रत्ययवैयर्थ्यात् । अत एव शुक्लः पट इत्युक्त्वा शौक्ल्यं पटस्ये ति व्याकर्तारो भवन्ति ।

अत एव न द्वितीयः । न हि शुक्लः पटश्चलती त्यस्य शौक्ल्यं पटत्वं चलनं चैकमि त्यर्थश्चेतसि चकास्ति प्रतिपत्तॄणाम् । तथा सति दण्डी कुण्डली देवदत्त इत्यस्यापि ज्ञानस्य दण्डकुण्डलदेवदत्तत्वतादात्म्यविषयतापातात् ॥

तृतीयस्तु स्यादेव । समानमेकमधिकरणं येषां ते हि समानाधिकरणास्तेषां भावः सामानाधिकरण्यम् । तथा च गुणादीनामाश्रयेण परस्परं च भेदः आश्रयाणां चाभेदः स्फुट एव ॥ न हि स्वयमेव स्वस्याधिकरणम् । नापि समानमधिकरणं येषामिति परस्पराभेदे युज्यते । न चाश्रयभेदे तस्य समानताऽस्ति । न च गुणाद्याश्रयस्य भेदे प्रमाणमस्ति । विशिष्टयोर्भेदेऽपि न तत् गुणाद्याश्रयः । किन्तु गुणाद्याश्रयाश्रितं वस्त्वन्तरं तत् ॥ एवञ्च यत्र भेदो न तदभेदेन प्रतिभासते, यच्चाभेदेन प्रतिभासते न तत्र भेद इति क्वातिव्याप्तिः ।

ननु गुणादीनामाश्रयेण परस्परं चाभेदो भगवतो मुनेः सिद्धान्तः । क्वचिद्भेदाभेदौ च । सामानाधिकरण्यप्रतीतिस्तु भेदनिष्ठैव व्याख्याता । तथा च पुनः शुक्लः पट इत्यादिप्रत्यया विभ्रमाः प्रसक्ताः । मैवम् । सविशेषत्वाङ्गीकारात् । विशदं चैतद्विशेषनिरूपणे व्युत्पादयिष्यामः ।

यत्पुनः अन्याकारोल्लेखी त्यादिना अस्मदभिमतान्यथाख्यातेरनुभवविरोधं प्रतिज्ञाय तदुपपादनाय यत्सन्निकृष्टकरणेने त्यन्तेनालंबनलक्षणनिराकरणं कृतं तदनुमतमेव अस्माकम् । यद्विज्ञानं यत्सन्निकृष्टकरणेन जन्यते स तस्य विषय इत्यङ्गीकारात् ॥

नन्वत्रापि दोषोऽभिहित इति चेन्न । सन्निकर्षस्यापि कारणतया विवक्षितत्वेन तस्यासंबद्धत्वात् । न हि चक्षुरादेराकाशादिसन्निकर्षो रूपादिज्ञानकारणम्, नापि वाक्यस्याकाशादिसन्निकर्षो वाक्यार्थज्ञाने हेतुः, न च लिङ्गज्ञानस्यात्मना सन्निकर्षो लिङ्गिज्ञाननिमित्तम् । किं नामावर्जनीयसन्निधयस्ते सन्निकर्षाः । लिङ्गस्य साध्यधर्मिसन्निकर्षो लिङ्गिज्ञानकारणमिति चेन्न । लिङ्गज्ञानस्य करणतयाऽभ्युपगमात् ।

अनेनैव वाक्यस्य श्रोतृश्रोत्रसन्निकर्षाश्रयणेन दूषणं परास्तम् । वाक्यज्ञानस्यैव करणत्वाङ्गीकारात् । तथाऽपि प्रत्यभिज्ञायां तत्तांशेन चक्षुरादेर्लिङ्गिना च लिङ्गज्ञानस्य वाक्यार्थेन वाक्यज्ञानस्य सन्निकर्षाभावादविषयतापत्तिरिति चेन्न । असन्निकृष्टज्ञापनेऽतिप्रसङ्गात् । तदनुभवजनितसंस्कारसहकृतेनेन्द्रियेण प्रत्यभिज्ञा जायते, तद्व्याप्तलिङ्गविषयेण च लिङ्गज्ञानेन लिङ्गिज्ञानमुत्पद्यते, संसर्गधर्मकपदार्थवाचिपदसमुदायरूपवाक्यविषयज्ञानेन वाक्यार्थज्ञानं जन्यते; अतो नातिप्रसङ्ग इति चेत् तर्हि अभ्युपगतः सन्निकर्षः । न हि संयोगादिरेव सन्निकर्षः किं नाम प्रत्यासत्तिमात्रम् ।

तथाऽपि रूपप्रतीतेरात्मा विषयः प्रसज्येत । तत्र मनसः करणत्वात् । आत्ममनःसन्निकर्षस्यापि रूपज्ञानं प्रति कारणत्वादिति चेन्न । असाधारणकारणस्य विवक्षितत्वात् । मनसश्च साधारणत्वात् ॥ तर्हि मनःसन्निकृष्टेन चक्षुषा जायमानं रूपज्ञानं मनोविषयमापन्नमिति चेन्न । सन्निकर्षस्याप्यसाधारणकारणतया विवक्षितत्वात् । चक्षुर्मनःसन्निकर्षो हि द्रव्यादिज्ञानसाधारणः ॥ एवमन्येऽपि क्षुद्रोपद्रवाः परिहरणीयाः ।

तदेवं जन्यज्ञाने विषयत्वस्यान्यथाव्यवस्थितत्वात् यज्ज्ञानं यत्प्रतिभासम् इत्यन्यथापरिभाषणमनुपपन्नम् । न चैवं सत्यनुभवविरोधः, रजतावभासस्य शुक्तिकासन्निकृष्टकरणजन्यत्वेन तद्विषयत्वोपपत्तेः । न चातिप्रसङ्गः, दोषजन्यत्वतदभावादिना व्यवस्थोपपत्तेः । अन्यथा रजतज्ञानादरजते प्रवृत्तावपि कथं नातिप्रसङ्गः ॥

यत्पुना रजतावभासस्येत्याद्याशङ्क्य समाधानमभिहितं तज्ज्ञानैकत्वसमर्थनेन निराकरिष्यामः ।

अस्तु वा यद्विज्ञानं यत्प्रतिभासं तत्तद्विषयमि त्येव व्यवस्था । तथाऽपि नानुभवविरोधः ॥ तत्किं रजतावभासस्य शुक्तित्वविषयतायामनुभवविरोधं ब्रूषे उतेदंत्वाकारस्य ॥ आद्ये संप्रतिपत्तिः । न हि वयमस्मिन्प्रत्यये शुक्तित्वमवभासत इति ब्रूमो येन विरोधः स्यात्, शुक्तित्वप्रतिभासस्य रजतावभासविरोधित्वाभ्युपगमात् ॥

द्वितीये तु न कश्चिद्विरोधः । विरोधे वा समीचीनरजते इदं रजतमि ति प्रतीतिर्न स्यात् । इदमाकारस्य रजतप्रतिभासविषयतामनभ्युपगच्छत एव प्रतीतिविरोधं वक्ष्यामः । एवं सति रजतस्यापि ज्ञानविषयता प्रसज्यत इति चेत्; सत्यम्, इष्टमेवैतत् । न चैवमख्यातिपक्षपातः, ज्ञानैक्याभ्युपगमात् ।

नापि शुक्तिकारजते इति ज्ञानं विभ्रमः प्रसज्यते रजतस्यासत्त्वाभ्युपगमात् तादात्म्यावभासाभ्युपगमाच्च । अत एवोक्तम् असतः सत्त्वप्रतीतिः सतोऽसत्त्वप्रतीतिरि ति । वक्ष्यति च विषयस्य कुतो बाध इत्यसतो रजततादात्म्ययोर्ज्ञानविषयतामाचार्यः ।

न चान्यथाख्यातिजनने कारणाभावः । इन्द्रियादेरेव तत्कारणत्वात् । समीचीनज्ञानकारणस्यापि तस्य दोषकलुषितस्य विभ्रमहेतुत्वोपपत्तेः । न च दोषाणां स्वारसिकशक्तिविरोधितामात्रमिति वाच्यम् । तथा सति समीचीनव्यवहारहेतोर्विज्ञानाद् अयथार्थव्यवहारजन्मानुपपत्तिप्रसङ्गात् ॥ किञ्च सहकारिमात्रस्य विपरीतशक्त्यनाधायकत्वमङ्गीकर्तव्यं दोषाणामेव वा । आद्ये पशुहिंसा किं धर्मजनने स्वारसिकशक्तिमती उताधर्मजनन इति वाच्यम् । आद्ये कथं क्रतुबाह्यापि धर्मं न जनयेत् । द्वितीये कथं क्रत्वन्तर्गतापि धर्मं जनयेत् । सहकारिवशादिति चेत् अङ्गीकृतं तर्हि सहकारिणां स्वारसिकशक्तिप्रतिबन्धेन विपरीतशक्त्याधायकत्वम् । न द्वितीयः नियामकाभावात् ।

किञ्च काचादयोऽपि विपरीतज्ञानजनने सहकारिण एवाङ्गीक्रियन्ते । दोषत्वं त्विष्टकार्यविघातितामात्रेणोच्यते । कामुकस्य कामिनीविभ्रमेषु गुणत्वाभिमानात् । न चैवं भर्जिता(ताः)कुटजधाना वटांकुरं कुतो न जनय(यं)तीति वाच्यम्, पदार्थशक्तिवैचित्र्यात् । केचिद्वस्त्वन्तरशक्तिमेव प्रतिबध्नन्ति, यथा भर्जनादयः । केचित्सहजशक्तिप्रतिबन्धेन विपरीतामपि शक्तिमादधति; यथा विषस्य मारकत्वशक्तिं प्रतिबद्ध्यारोग्यादि(जनन)शक्तिमादधानाः पदार्थाः । गुणा एव न ते दोषा इति चेत् काचादयोऽपि गुणा एव न ते दोषा इत्युक्तमेव ॥

ननु जनकस्यैव साक्षात्कारिप्रत्ययविषयत्वं दृष्टम् । न च रजतस्येदन्तादात्म्यस्य वाऽसतो जनकत्वमस्ति । तत्कथं विषयत्वमिति । मैवम् । तथा सति ईश्वरज्ञानस्य नित्यस्यार्थो विषयो न स्यात् । प्रत्यभिज्ञानस्य च तत्तांशो विषयो न भवेत् । तन्निरूपकत्वादिमात्रेण विषयत्वाङ्गीकारे रजतादेरपि ज्ञाननिरूपकत्वेन विषयत्वोपपत्तेः ।

कथमसतो निरूपकत्वमिति चेत् । न । गुरूणां टीका , कुरूणां क्षेत्रमितिवदुपपत्तेः । अतीतादिविषयानुमित्यादिव्यावर्तकत्वं च प्रमेयस्य न स्यात् । तत्र व्यावर्तकं कदाचिदस्ति रजतादिकं कदाऽपि नास्तीति वैषम्यमिति चेत् । तत्किं यदाकदाचित्सतः कारणत्वं पूर्वक्षणे सतो वा । नाद्यः अतिप्रसङ्गात् । द्वितीये तु किमनेन ॥ अथ नातीतादिरर्थः स्वसामर्थ्येन अनुमित्यादिकं व्यावर्तयति, येन तत्सत्तापेक्षा स्यात्; किन्तु स्वहेतुसामर्थ्यादर्थव्यावृत्तं ज्ञानमुत्पद्यत इति चेत् । समं प्रकृतेऽपि ॥ किञ्च सत्यस्थलेऽपि न साक्षात्साक्षात्कारं प्रति कारणत्वमर्थस्य किन्त्विन्द्रियसन्निकर्षस्यैव । स च यत्रासता नोपपद्यते तत्रार्थसत्तामपेक्षत इति पारम्पर्येणैवार्थस्य कारणत्वम् ॥

ननु तर्ह्यसता रजतादिना सन्निकर्षायोगात्कथमिन्द्रियेण तज्ज्ञानजन्मेति चेन्न । शुक्तिकासन्निकृष्टं दुष्टमिन्द्रियं तामेवात्यन्तासद्रजतात्मनाऽवगाहमानं ज्ञानं जनयतीत्यङ्गीकारात् । अत एव नासत्ख्यातिप्रसङ्गः । यावत्खलु विगीते प्रत्यये भासते तस्य सर्वस्यासत्त्वेऽसत्ख्यातिः स्यात् । न चैवमित्युक्तम् ।

यच्चोक्तं विषयव्यभिचारे ज्ञानस्य सर्वत्रानाश्वास इति तत् औत्सर्गिकं ज्ञानानां प्रामाण्यमपवादाद्विपर्यय इति वदताऽऽचार्येणैव परिहरिष्यते । साक्षी खलु चैतन्यरूपो नियतयाथार्थ्यः कदाचिदपि संशयानास्कन्दितोऽन्तःकरणवृत्तीनां याथार्थ्यं स्वयमेव गृह्णाति । परीक्षासहकृतस्त्वयाथार्थ्यमि ति बादरायणीयं मतम् । अत एव अनाश्वासनिरसनोपायो न ज्ञानेषु कश्चिद्विशेषोऽस्ती ति निरस्तम् । अन्यथा परस्यापि कथं विषयव्यभिचारे व्यवहृतेर्व्यवहारान्तरे समाश्वासः स्यात् । तदभावे च कथं व्यवहारदर्शनेनान्वितार्थे व्युत्पत्तिः । क्वचिद्विवेकाग्रहे च कथमन्यत्र विशिष्टप्रत्यये विश्वासो भवेत् । तदभावे च कथं निःशङ्का प्रवृत्तिः । बाधकाभावादिना समाश्वासः तु परोक्तरीत्यैव निरस्तः । किञ्च प्रवृत्त्युत्तरकालीनो बाधकाभावः कथं निःशङ्कप्रवृत्तावुपयुज्यते । बाधकाभावादिना विशिष्टज्ञानस्वरूपनिश्चयमङ्गीकुर्वाणः कथं स्वप्रकाशविज्ञानवादं न जह्यात् । औत्सर्गिक प्रवृत्तिरपवादान्निवृत्तिरि ति चेत् । समं प्रकृतेऽपि ।

यदप्युक्तं विपरीतख्यातिपक्षे ज्ञानं साकारमापतेदि ति । तदनुपपन्नम् । अत्यन्तासत एवाकारस्य स्फुरणाङ्गीकारात् । अन्यथा व्यवह्रियमाणस्याकारस्य बहिरभावाद् व्यवहारोऽपि तदाकारः प्रसज्येत ॥

या चेयं प्रक्रिया रजतमिदमि त्यादिनोक्ता सा ज्ञानद्वित्वे रजतज्ञानस्य च स्मृतित्वे प्रमाणाभावादनुपपन्ना । विशिष्टज्ञानबाधकानां परिहृतत्वात् । अनुमानानां च दूष्यत्वात् ॥

यस्तु रजतज्ञानस्य स्मृतित्वे परिशेषो पन्यासः सोऽपि प्रत्युत्पन्नक(का)रणदुष्टेन्द्रियादिजन्यतोपपादनात् परिशेषानुपपत्तेरयुक्तः । अनाकलितरजतस्यानुत्पद्यमानत्वं गगनादावनैकान्तिकम् । रजतज्ञानवत एवोत्पद्यमानत्वं विवक्षितमिति चेन्न । तथाऽपि रजतसंस्कारव्यवहारादौ व्यभिचारात् । ज्ञानत्वे सतीतिविशेषणाददोष इति चेन्न । रजतनिर्विकल्पकज्ञानवत एवोत्पद्यमाने रजतसविकल्पकानुभवे व्यभिचारतादवस्थ्यात् । रजतसविकल्पकज्ञानवत एवोत्पद्यमानत्वं विवक्षितमिति चेन्न । हानादिबुदि्धष्वनैकान्तिकताऽनिस्तारात् । संस्कारमात्रसहकृतमनोजन्यत्वोपाधिग्रस्तं चानुमानम् । न चानेनैव हेतुनाऽस्य पक्षे साधनं, व्यभिचारस्योक्तत्वात् ।

किञ्चेदं स्मरणत्वं साध्यं न तावत्सामान्यं गुणेषु प्राभाकरैरभ्युपगतम् । अननुभवत्वमिति चेत् । तदपि किमनुभवादन्यत्वमनुभवत्वानधिकरणत्वं वा ॥ आद्येऽनुभवस्यापि तत्संभवेन सिद्धसाधनता स्यात् ॥ द्वितीयेऽनुभवत्वं किमिति वाच्यम् । स्मृत्यन्यत्वमिति चेन्न स्मृतावपि प्रसङ्गात् । इतरेतराश्रयप्रसक्तेश्च ॥ ज्ञानसंस्कारमात्रप्रभवत्वं स्मृतित्वमिति चेन्न । मानसप्रत्यक्षजा स्मृतिरित्यस्माभिरङ्गीकृतत्वेन पक्षस्याप्रसिद्धविशेषणत्वात्, दृष्टान्तस्य साध्यवैकल्याच्च ।

किञ्च इन्द्रियव्यापारान्वयव्यतिरेकानुविधायीदं रजतज्ञानं तत्कार्यम् इत्यवसीयते । तथा च बाधितविषयत्वम् । अन्वयव्यतिरेकयोरन्यत्रोपयोगान्नैवमिति चेत् । तत्किमस्य स्मृतित्वे सिद्धेऽन्यत्रोपक्षयः कल्प्यते उतैवमेव । नाद्यः तदभावात्, अस्मादेव अनुमानात्तत्सिद्धावन्योन्याश्रयप्रसङ्गात् । न द्वितीयः । समीचीनरजतप्रत्ययेऽपि तथात्वप्रसङ्गात् । अन्यत्रोपक्षयः शङ्कित इति चेन्न, तथाऽपि सन्दिग्धकालातीतताऽनिस्तारात् । समीचीनरजतानुभवेऽपि कथमन्यत्रानुपक्षयो निश्चितो भवता । अनुभवत्वनिश्चयादिति चेन्न । इन्द्रियव्यापारस्यान्यत्रोपयोगशङ्कयाऽनुभवत्वस्यापि सन्दिग्धत्वात् । पुरोवर्तिव्यवहारसंवादादनुभवत्वनिश्चय इति चेन्न । संवादानुभवस्याप्यनिश्चितत्वात् । असति बाधके न वृथाऽन्यत्रोपक्षयः शङ्क्यत इति चेत् समं प्रकृतेऽपीति ॥

एतेन अप्रत्युत्पन्नकारणप्रभवत्वं स्मृतित्वम् इत्यपि परास्तम् । संस्कारोत्पत्त्यनन्तरमेव जातायां स्मृतावनैकान्तिकत्वं च ॥

अनुभूतविषयत्वं स्मृतित्वमि त्यपि चेन्न । द्वितीयादिभ्रमे सिद्धसाधनत्वात्, साध्याविशिष्टताप्रसङ्गाच्च ॥ तत्तांशोल्लेखित्वं स्मृतित्वमि ति चेन्न अनुभवबाधितत्वात् ॥

एतेन ज्ञानसंभिन्नार्थगोचरत्वमित्यपि परास्तम् ॥

अनेनैव प्रतिपक्षानुमानद्वयमपि समाहितं वेदितव्यम् । नेदं स्मृतिरिति व्यवहर्तव्यं तत्तोल्लेखादिस्मृतिचिह्नविकलत्वादि ति प्रथमप्रयोगे विवक्षितत्वात् । अत एव तिक्तगुडादिप्रत्ययप्रक्रियाऽपि परास्ता ।

यदपि विपर्ययाभ्युपगमे कल्पनागौरवमुक्तम् । तत् विवेकाग्रहमात्रेण प्रवृत्त्यादेरुपपत्तौ तथाऽस्तु । न चैवमिति वक्ष्यामः ।

किञ्चैवमन्त्यतन्तुसंयोगपर्यन्तं कारणकलापमुपादाय पटोऽपि नाङ्गीकरणीयः । तन्मात्रेण सर्वस्योपपत्तेः । पटोऽपि प्रमितो न हातुं शक्यते । न च तेन विना एकत्वादिप्रत्ययोपपत्तिरिति चेत् विपर्ययेऽप्येवमिति कुतो गौरवम् ॥

अन्यथाख्यातौ किं प्रमाणमिति चेत् । अनुभव एवेति ब्रूमः ॥ (त)यथा हि पुरोवर्तिनि रजते रजतमिदमि ति विशिष्टविषयमेकमेव विज्ञानं स्वप्रकाशतया वा मानसप्रत्यक्षतया वा साक्षिणा वाऽवभासते, तथेदमपीति कुतोऽस्य न विशिष्टविषयैकज्ञानत्वम् । न हि ततोऽस्य मात्रयाऽपि विशेषं पश्यामः । दर्शने वाऽस्मात्प्रवृत्तिर्न स्यात् ॥ केवलमेकं तादृग्विषयसद्भावाद्यथार्थं तदभावादपरमयथार्थम् । अविशिष्टविषयमनेकमपि तद्विशिष्टविषयैकत्वेन प्रतिभासत इति चेन्न । अन्यस्यापि विशिष्टविषयैकत्वे समाश्वासासंभवप्रसङ्गात्, विपर्ययाङ्गीकारप्रसक्तेश्च । नास्त्येव विशिष्टविषयैकत्वग्राहिप्रत्यय इति चेन्न । अनुभवसिद्धज्ञानापलापे स्मृत्यनुभवस्वरूपापलापप्रसङ्गात् ॥

किञ्च रजतार्थिनः शुक्तिकायां प्रवृत्तिरन्यथाऽनुपपन्नाऽन्यथाज्ञानमाक्षिपति । नन्वियं प्रवृत्तिः स्वरूपतो विषयतश्च अगृहीतभेदाद्वेदनद्वयादुपपद्यत इति चेत् । कोऽयं भेदो नाम । किं स्वरूपम्, उत पृथक्त्वम्, उतान्योन्याभावः, अथवा वैधर्म्यम् ॥ न प्रथमः स्वप्रकाशज्ञानज्ञेयप्रतिभासे तदनवभासानुपपत्तेः ॥ न द्वितीयः, गुणे गुणानभ्युपगमात् । सर्वत्र भेदाग्रहसंभवेनान्यार्थिनोऽन्यत्र प्रवृत्तिप्रसङ्गात् ॥ तृतीये वक्तव्यं किमिदंरजतत्वयोरन्योन्याभावो नावभासते उतेदंरजतयोरिति । नाद्यः । अपर्यायशब्दस्मारकयोः जातिव्यक्त्योस्तदनवभासासंभवात् । किञ्चान्योन्याभावो नामान्योन्यस्वरूपमेव परस्य, तच्चोपलब्धमिति कथं तदनुपलम्भः । अत एव न द्वितीयः ॥ नापि चतुर्थः । रजतासंभविनः पुरोवर्तिनीदंत्वस्य पुरोवर्त्यसंभविनश्च रजते रजतत्वस्य गृहीतत्वात् ।

इदंरजतत्वयोरसंसर्गाग्रहो विवक्षित इति चेन्न । असंसर्गो हि संसर्गस्याभावः । स चेदंरजतत्वयोः स्वरूपमेव परेषाम् इति कथं तदवभासे नावभासेत । विपर्ययाभ्युपगमवादिभिरपि भेदाग्रहोऽभ्युपगमनीय एव । तत्रापि समानो दोष इति चेन्न । भेदस्य स्वरूपतावन्मात्रत्वानभ्युपगमात् ।

अथ मन्यसे पुरोवर्तिनो यः शुक्तित्वादिधर्मो रजतव्यावर्तको यश्च रजते व्यवहितदेशत्वादिधर्मः पुरोवर्तिव्यावर्तकस्तयोरग्रहणं प्रवर्तकमिति । तदसत् ॥ पुरोवर्तिनो हि शुक्तित्वाग्रहे न शुक्तिकार्थी तत्र प्रवर्तेत । रजतस्य चासन्निहितत्वादिधर्माग्रहे रजतार्थी न तत्र प्रवर्तताम् । रजतार्थिनः पुरोवर्तिनि प्रवृत्तिस्तु कुतः ॥

किञ्च भेदाग्रहादन्यार्थिनोऽन्यत्र प्रवृत्तिमाचक्षाणः प्रष्टव्यः किमयमेव व्यवहारो भेदाग्रहादन्यस्त्वभेदग्रहात्; उत सर्वोऽपि भेदाग्रहादिति ॥ नाद्यः । अनियतकारणतापातात् ।

ननु च सर्वत्राभेदग्रह एव प्रवर्तकः । तत्सारूप्याद् भेदाग्रहोऽपि तथेष्यते । तथा हि । अस्ति तावत्प्रवर्तकत्वाभिमतप्रत्ययेऽप्यपेक्षितोपायपुरोवृत्त्यवगमांशयोः स्वरूपतो विषयतश्च भेदविरहादेव भेदाग्रहः । तथाऽत्राप्यविवेचकं साधारणं रूपमवगम्यते । नावगम्यते च विवेचकोऽसाधारणधर्मो वेद्ययोर्वेदनयोश्च । ततश्चैकप्रवर्तकप्रत्ययसदृशवपुरुपजनयतीदं वेदनद्वयं प्रवृत्तिमिति । मैवम् । अनियतहेतुकत्वानिस्तारात् ।

किञ्च प्रवर्तकसादृश्यात्प्रवृत्तिरित्यत्रैव कल्प्यते, उत यद्यत्सदृशं तत्तत्कार्यकारीति सर्वत्र नियमः ॥ नाद्यः, अदृष्टकल्पनाप्रसङ्गात् । प्रवृत्तिलोभादित्थमास्थीयत इति चेन्न, तस्याः विपर्ययाङ्गीकारादेव सुव्यवस्थितेः ॥ न द्वितीयः, कृशानुसदृशाद् गुञ्जापुञ्जाच्छीतनिवृत्तेरदर्शनात् ।

नन्विदं रजतमिति यथा रजतसाध्या बुद्धी रजतसदृशाच्छुक्तिशकलाद् भवति भवताम् । तथा प्रवर्तकैकज्ञानसदृशाज्ज्ञानद्वयात्प्रवृत्तिरपि कुतो न स्यात् । मैवम् । अर्थस्य साक्षाज्ज्ञानकारणत्वानभ्युपगमात् । सादृश्यं तु काचादिवद् दोषतयोपयुज्यते ।

अपि चेदं ज्ञानद्वयं प्रवर्तकसादृश्यमात्राद्यदि प्रवृत्तिमुपजनयेत् निवृत्तिमपि कुतो न जनयेत् । अस्ति हि तत्र निवर्तकभेदग्रहसारूप्यमभेदाग्रहणम् ।

ननु च यथा भेदाग्रहो भवतामभेदग्रहं जनयति तथा प्रवृत्तिमपि किं न जनयेदिति । मैवम् । वैषम्यात् । ज्ञानजनने हि कारणानां स्वातन्त्र्यं न पुरुषस्य । तानि च यादृशसामग्रीमध्यपतितानि तादृशं ज्ञानमुपजनयन्ति । न तु पुरुषाकाङ्क्षामपेक्षन्ते हेयोपेक्षणीयज्ञानजननात् । प्रवृत्तौ तु पुरुष एव स्वतन्त्रो न ज्ञानम् । स हि सत्यपि ज्ञानेऽपेक्षित एव प्रवर्तते । न तु ज्ञानं जातमि त्येवोदासीनविपरीतयोरपि । तथा च भेदाग्रहदोषकलुषितानि नयनादीनि विपर्ययं जनयन्ति । न तु पुरुषः प्रवर्तकसादृश्यमात्रेण प्रवर्तितुमर्हति । तथात्वे वा निवर्तकसादृश्यात्प्रेक्षावान्निवर्तेतापीत्युक्तम् ।

किञ्च ज्ञानमर्थे प्रवृत्तिं किं साक्षादुपजनयति उतेच्छाप्रयत्नद्वारेण । नाद्यः, हेयोपेक्षणीययोरपि प्रवृत्तिप्रसङ्गात् । द्वितीये कथमगृहीतभेदाज्ज्ञानद्वयात्प्रवृत्तिः । पुरोवर्तिप्रवृत्तेर्हि साक्षात्कारणं प्रयत्नः । तस्य चेच्छा, तस्याश्च समीहितसाधनतानुमानम् । न च तत्संभवति । रजतत्वस्य पक्षधर्मताया अप्र(तयाऽप्रति)तिपन्नत्वात् ।

अथ रजते प्रतिपन्नेन रजतत्वेन तत्समीहितसाधनताज्ञानमुपजातं भेदाग्रह(भेदाग्रहेऽभेदग्रह)सारूप्यात्पुरोवर्तिनीच्छामुपजनयतीति चेन्न । तथा सति भेदग्रहसारूप्यादभेदाग्रहादुपेक्षाया अप्यापातादिति ॥

नन्वस्तु तर्हि द्वितीयः पक्षः । तथा हि । सत्यरजते तावदस्ति रजतव्यक्तिज्ञानं रजतत्वजातिबोधश्च । न चास्त्यसंसर्गज्ञानम् । एतावतैव तत्र तदर्थिनां प्रवृत्तिः । न हि तयोस्तादात्म्यं पश्यन्ति । जातिव्यक्त्योस्तादात्म्याभावात् । न च तत्र संसर्गग्रहः प्रवर्तकः । समवायो हि तयोः संसर्गः । न चासौ प्रत्यक्षः । इन्द्रियसन्निकर्षाभावात् । नाप्यनुमानतस्तदा शक्यते ज्ञातुम् । लिङ्गाभावात् । अविसंवादिव्यवहारजनकत्वविशिष्टसाकाङ्क्षरूपरूपिसहोपलम्भो हि तल्लिङ्गम् । न चाविसंवादित्वं प्राक् प्रवृत्तेः शक्याधिगमम् । अस्ति चेदं सकलमपि प्रवर्तकं विभ्रमेऽपीति कुतो विपर्ययाभावे प्रवृत्त्यनुपपत्तिः ।

इदंरजतत्वाधारयोर्भेदाग्रहो वा सत्यरजते प्रवृत्तिहेतुः । अस्ति चासौ प्रकृतेऽपि । न च पुरोवर्तिनि रजतत्वाप्रतीताविच्छानुपपत्तिरिति वाच्यम् । रजतत्वेन सहागृहीतासंसर्गतया वा रजतादगृहीतभेदतया वा समीहितसाधनतानुमानोपपत्तेरिति ॥

एतदप्ययुक्तम् ॥ असंसर्गाग्रहभेदाग्रहयोः निरस्तत्वात् । किञ्चैवं सति सविकल्पकप्रत्यक्षोच्छेदप्रसङ्गः । वस्तुमात्रग्रहस्यासंसर्गाग्रहस्य च निर्विकल्पकसाम्यात् । रूपरूपिभावः सविकल्पके चकास्ति, निर्विकल्पके तु वस्तुस्वरूपमात्रमिति भेद इति चेत् । कोऽयं रूपरूपिभावः । धर्मधर्मिणोः परस्पराकाङ्क्षाविषयत्वमिति चेत् । तत्किं तयोः स्वरूपमुतान्यत् । आद्ये तदपि निर्विकल्पके प्रकाशत एव । द्वितीये किं तदैन्द्रियकमुतातीन्द्रियम् । प्रथमे कथमविकल्पके न प्रकाशेत । द्वितीये कथं सविकल्पके प्रकाशेत ॥

अथ तद्वस्तुदर्शनसापेक्षदर्शनं निर्विकल्पकेऽचकासदपि सविकल्पके भातीति चेत् । तर्हि न तत्संसर्गातिरिक्तमस्तीति संसर्गग्रहादेव सविकल्पकोपपत्तिः । न च निर्विकल्पकस्य प्रवर्तकत्वमस्ति । किञ्चासंसर्गाग्रहादेव सर्वत्र प्रवृत्त्यङ्गीकारे मध्यमवृद्धप्रवृत्तेरपि तथात्वेन बालस्य तदीयसंसर्गज्ञानानुमानोपायाभावात् पदानामन्वितार्थेषु व्युत्पत्त्यनुपपत्तौ शाब्दप्रमाणोच्छेदप्रसङ्गः ।

अथैवं मन्येत । अस्त्येव व्यवहर्तुरन्वयज्ञानं किं नाम सदपि न प्रवृत्तावुपयुज्यते, अतो न कश्चिद्दोष इति । तत्र किं तदन्वयज्ञानं प्रवृत्तौ नियतमुतानियतमिति वाच्यम् । आद्येऽस्तु तत्प्रवृत्तावुपयोगि मा वा भूत् । अन्यथाख्यातिं विना न रजतार्थिनः पुरोवर्तिनि प्रवृत्तिरिति तावत्सिद्धम् । द्वितीये तु शब्दोच्छेदस्तदवस्थः ।

किञ्च नियतपूर्वभावि चाकारणं चेत्यनुपपन्नम् । प्रतिभासमानयोरसंसर्गाग्रहे सति संसर्गग्रहोऽवर्जनीयसन्निधिरिति चेन्न । विपर्ययस्यापि वक्तुं शक्यत्वात् । अवश्यं चैतदेवम् । व्यवहारो हि व्यवहर्तव्योपलंभनिबन्धनो युक्तः । न तु व्यवहरणीयविपर्ययानुपलब्धिनिबन्धनः । न हि घटव्यवहारो घटमतिमतिक्रम्य तद्विपर्ययाप्रतिभासे सति भवति । तदमी प्रयोगाः । विमतो व्यवहारो व्यवहर्तव्यज्ञानपुरःसरो व्यवहारत्वाद्घटव्यवहारवत् । विवादपदं ज्ञानं पुरोवर्तिविषयं तद्विषयव्यवहारजनकत्वात्संमतवत् । पुरोवर्ती वा रजतज्ञानगोचरो रजतानुपायत्वे सति तदर्थिप्रवृत्तिविषयत्वात्सम्यग्रजतवत् । विवादपदं रजतज्ञानमिदंज्ञानान्न भिद्यते प्रकाशमानात्ततोऽप्रकाशमानभेदत्वे सति प्रकाशमानत्वात्संप्रतिपन्नरजतज्ञानवदित्यादयः ॥

किञ्च विपर्ययाभावे नेदं रजतमि ति ज्ञानस्य बाधकत्वमनुपपद्यमानं तं गमयति । न हि तथात्वे बाधकत्वमस्ति । न तावदग्रहणनिवर्तकतया बाधकत्वम् । सर्वप्रत्ययानां तथात्वापातात् । नापि व्यवहारविच्छेदकत्वेन । अतदर्थिनां व्यवहारानुत्पत्तौ नेदं रजतमितिज्ञानस्याबाधकत्वप्रसङ्गात् । व्याघ्रचोरादिज्ञानस्यापि प्रवृत्तिविच्छेदकत्वेन बाधकत्वप्रसक्तेश्च । न चार्थस्य व्यवहारयोग्यताविच्छेदकत्वेन; समयान्तरेऽपि तत्र विभ्रमात्प्रवृत्त्यभावापत्तेः । न च व्यवहारप्रतिबन्धकत्वेन; अविवेकनिवृत्तौ कारणाभावादेव व्यवहारानुत्पत्तेः प्रतिबन्धककल्पनायोगात्, व्याघ्रचोरादिज्ञानस्य बाधकतापत्तेश्च । विमतमयथार्थं बाध्यत्वाद् व्यवहारवदिति । अत एव भ्रान्तित्वप्रसिद्ध्याऽपि विपर्याससिदि्धः ॥

एवं च सति प्रत्ययत्वानुमानं कालात्ययापदिष्टं वेदितव्यम् । अदुष्टकरणजन्यत्वोपाधिग्रस्तं च ॥ एतेन रजतज्ञानत्वानुमानमपि निरस्तम् । अन्यथा विमतो व्यवहारो यथार्थो व्यवहारत्वात्, रजतविषयो वा रजतव्यवहारत्वादित्यपि स्यात् ।

यदपि ज्ञानत्वं च यथार्थमात्रवृत्ती त्यादि; तत्र किमिदं ज्ञानत्वं सामान्यं वा प्रतिनियतं वा । नाद्यः । वादिप्रतिवादिनोराश्रयासिद्धेः । द्वितीये यथार्थज्ञानवृत्तिज्ञानत्वे सिद्धसाधनता । विमतज्ञानवृत्तिज्ञानत्वपक्षीकारेऽपि मात्रेति व्यर्थं स्यात् । तत्त्यागेन च प्रतिज्ञाने प्रथमानुमानदोष एव ॥ किञ्च यथार्थमात्रवृत्तीत्ययथार्थावृत्तित्त्वमात्रं विवक्षितम् । उतायथार्थज्ञानावृत्तित्वम् । आद्ये सिद्धसाधनम्, अयथार्थव्यवहारावृत्तित्वस्य सिद्धत्वात् । द्वितीये परस्याप्रसिद्धविशेषणता, अदुष्टसामग्रीजन्यमात्रवृत्तित्वमुपाधिश्च ॥

यच्च शुक्तिका रजतत्वेन नावभासत इत्यादि; तदप्यसत् । मेरुः सर्षप इत्यादिवाक्यान्मेरोरपि सर्षपत्वेन प्रतिभासाद् दृष्टान्तस्य साध्यवैकल्यात् । अन्यथा तथाविधवाक्याभासं श्रुतवता तत्प्रतिषेधो न क्रियेताप्रसक्तत्वात् । न हि पदार्थप्रतिषेधो युक्तः ॥ अपि चैवं सति अग्निरनुष्ण इति बाधितविषयस्य वाक्यस्य घटः पचति(न्ति) इत्यपार्थकाद्भेदो न स्यात् ॥ ॥

यदपि इदं रजततादात्म्यमि त्यादि । तच्चायुक्तम् । तदप्रतीतावाश्रयासिद्धेः, प्रतीतौ व्याघातात् । दृष्टान्तस्य साध्यसमत्वाच्चेत्यास्तां विस्तरः ॥ १ ॥

कश्चित्पुनरेवमाह । तासां त्रिवृतं त्रिवृतमेकैकामकरोदि त्यादिश्रुतेः, समेत्यान्योन्यसंयोगमि त्यादिपुराणात्, त्र्यात्मकत्वादि सूत्राच्च सर्वस्य सर्वात्मकत्वं प्रतीयते ॥ किञ्च सोमाभावे पूतिकग्रहणं, व्रीह्यभावे च नीवारग्रहणम् अन्यथाऽनुपपद्यमानं पूतिकनीवारयोः सोमव्रीह्यवयवसद्भावं गमयति ॥

अपि च वस्तुनो वस्त्वन्तरसादृश्यं प्रत्यक्षत एव प्रतीयते । न च तद्द्रव्यावयवयोगादन्यत्सादृश्यं नामास्ति । अतः शुक्तिकादिषु रजतादेः सद्भावाद्यथार्थ एवायं रजतप्रत्ययः । निर्देशव्यवस्थाऽर्थक्रियाव्यवस्था च भूयस्त्वादुपपद्यते । दोषवशादिन्द्रियं भूयांसमप्यंशं परित्यज्याल्पीयांसमंशं प्रकाशयतीति रजतार्थिनस्तत्र प्रवृत्तिरपि युज्यते । अपगते तु दोषे भूयस एवांशस्योपलम्भे निवर्तते । बाध्यबाधकभावोऽपि ज्ञानयोरत एवोपपद्यते ॥ पीतशङ्खादौ नयनवृत्तिपित्तसंभिन्नाः नायनरश्मयः शङ्खादिभिः संयुज्यन्ते । ततः पित्तगतपीतिमाऽभिभूतः शङ्खगतशुक्लिमा न गृह्यते । अतः सुवर्णानुलिप्तशङ्खवत् पीतः शङ्ख इति प्रतीयते ॥ एवं स्वप्नस्फटिकलौहित्यमरीचिकाजलालातचक्रदर्पणमुखदिगन्तरद्विचन्द्रादिप्रत्ययाः सर्वेऽपि यथार्था बोद्धव्या इति ॥

तदिदमयुक्तम् ॥ तथा हि ॥ यानि तावच्छुक्तिकादिषु रजतादिसद्भावे श्रुतिपुराणसूत्राणि पठितानि तानि तेजोऽबन्नादीनां मिश्रतामभिदधति; न पुना रजतादीनां शुक्तिकादौ सद्भावम् । न हि कारणसद्भावे कार्यस्य सद्भावो नियतो येनोपपत्त्याऽपीममर्थं प्रतीमः । तथात्वे वा शुक्तौ रजतवत्सर्वस्यापि प्रतीतिः प्रसज्येत । अदृष्टादिवशान्नैवमिति चेन्न कार्यनिश्चयोत्तरकालीनत्वादस्याः कल्पनायाः ॥

श्रुतार्थापत्तिस्त्वत्यन्तायुक्ता । तथा हि । पूतिकादौ किं सोमाद्यवयवाः भूयांसः कल्प्यन्ते, उत समाः, अथाल्पीयांसः । आद्ये सोम एवासौ; तत्कथमनुकल्पः स्यात् । न हि सोमोऽपि केवलः सोमः; किन्तु सोमांशभूयस्त्ववान् । न द्वितीयः । उभयदर्शनप्रसङ्गात् । तृतीयं तु कथं सोमकार्यं कुर्यात् । अन्यथा शुक्तिकाऽपि कुतो रजतार्थक्रियां न कुर्यात् । श्रुतिप्रामाण्यात्तदर्थक्रियाकारिताऽवगम्यत इति चेत् । किं तर्हि सोमावयवकल्पनया । श्रुतिप्रामाण्यादत्यन्तविविक्तानामेव वस्तूनामर्थक्रियासाम्यमुपगम्यताम् ॥

सादृश्यं च सामान्यं वा धर्मान्तरं वा नान्योन्यावयवसंयोग इति वक्ष्यामः ॥ किञ्च घृततैलयोरन्योन्यसदृशयोरन्योन्यावयवसंयोगादन्योन्यार्थक्रियया भाव्यम् । न भाव्यं च विसदृशयोर्द्रव्ययोः ॥ किञ्च मातृमातङ्गमदिराद्यतिसादृश्यं भार्यादिष्वप्यस्तीति तदुपभोगे प्रत्यवायः स्यात् । अल्पावयवसंयोगान्नैवमिति चेत् कथं तर्हि नीवारा व्रीहिकार्यं कुर्युः । श्रुतिप्रामाण्यादिति वदतो दत्तमुत्तरम् ॥ अपरावयवसंयोग एव सादृश्यं चेत् कथं ककारखकारयोः सादृश्यमिति चिन्त्यम् ॥

रजतार्थिनः शुक्तिकायां प्रवर्तकं च किं भूयसां शुक्त्यवयवानामदर्शनमुताल्पीयसां रजतावयवानां दर्शनमुतोभयम् । नाद्यः सुप्तस्यापि प्रवृत्तिप्रसङ्गात् । द्वितीयेऽपि किं तेषामल्पीयस्त्वज्ञानम् उत भूयस्त्वज्ञानम् अथवा ज्ञानमात्रम् । आद्ये तस्य अरजतत्वमेव विदितमिति कथं ततः प्रवृत्तिः । द्वितीयेऽन्यथाख्यातिप्रसङ्गः । तृतीये सदृशमात्रे प्रवृत्तिप्रसक्तिः । न तृतीयः किमपि तत्रास्तीत्यादिज्ञानादपि प्रवृत्तिप्रसङ्गात् । कथं चास्य ज्ञानस्य भ्रान्तित्वम् । अल्पांशग्रहणादिति चेत् नूनं ब्रह्मज्ञानमपि महाभ्रान्तिरापन्ना । अत एव न बाधस्य बाधकत्वमपि ॥

पित्तगतपीतिमानुलिप्तश्चेच्छङ्खः कथं तर्हि न तथा पार्श्वस्थेन दृश्यते ॥ सूक्ष्मत्वादिति चेत् किमिदं सूक्ष्मत्वम् । अतीन्द्रियत्वं चेत् न तर्हि भ्रान्तेनापि दृश्येत । अन्यच्चेत्किमनेन ॥ पित्तोपहतेन तु सामीप्याद् दृश्यत इति चेत् । किमिदं सामीप्यं नाम । इन्द्रियसन्निकर्षश्चेत् स तर्हि उभयोः समानः । शरीरसामीप्यं चेत्तदनुपयुक्तम् । अन्यथा परशरीरसमीपस्थानां दण्डकुण्डलादीनामदर्शनप्रसङ्गात् ॥

पीतः शङ्खः प्रतीयत इति कोऽर्थः । किं पीतरूपवत्तयेति उत पीतरूपद्रव्यसंयुक्ततयेति । नाद्यः अन्यथाख्यातिप्रसङ्गात् । द्वितीये अनुभवविरोधः ॥

एवमुदाहरणान्तराणि विप्रतिपन्नानि निरसनीयानीत्यलमपहसनीयप्रक्रियानिराक्रियाविस्तरेण ॥ २ ॥

अन्यस्तु मन्यते । गृह्यमाणयोर्भेदाग्राहि सविकल्पकमेकमेव विज्ञानं भ्रमः । तथा हि । रजतसंस्कारदोषसचिवमिन्द्रियं शुक्तिशकलसन्निकृष्टं रजतशुक्तीदमंशविषयं तत्संसर्गासंसर्गावनवगाहमानमेकमेव सविकल्पकज्ञानमुत्पादयति । तथा च तयोरेकविज्ञानोपारोहिणोर्भेदाग्रहादयथार्थव्यवहारः । तन्निरासादेव विवेकज्ञानं बाधकमित्युच्यते । न पुनः अन्यदन्यात्मना प्रतीयत इति ॥

तदिदमनुपपन्नम् ॥ विवेकाग्रहः किं सर्वत्र प्रवृत्तिहेतुरुतात्रैवे ति प्रागुक्तविकल्पदोषाणामशेषाणामविशेषात् ॥ किञ्च प्राभाकराणां वेदप्रामाण्यसिद्ध्यङ्गतयाऽस्ति अख्यातिस्वीकारे प्रयोजनमिति विद्यते भ्रमः । कणभक्षाक्षचरणपक्षपातिना तु अतस्मिंस्तदिति प्रत्ययो विपर्यय इति पूर्वाचार्यवचनमनादृत्य परमतप्रमोषः कस्मादिष्यते । असत्ख्यातिपरिहारार्थमिति चेन्न, तथा सत्ययथार्थव्यवहारस्यापि परिहारप्रसङ्गात् । न ह्यसत्प्रत्येतुमशक्यं, शक्यं तु व्यवहर्तुमित्यत्र कारणविशेषोऽस्ति । व्यवहारः प्रतीतिसिद्ध इति चेत्तत्किं विशिष्टप्रत्ययो न प्रतीतिसिद्ध इत्यलम् ॥

ननु विपर्ययाभ्युपगमे कथं वेदप्रामाण्यसिदि्धः । वेदजनितप्रत्ययेऽपि विपर्ययशङ्काप्रसरात् । सर्वस्यापि विज्ञानस्य याथार्थ्ये तु नेयं शङ्कावकाशमासादयतीति । मैवम् । तथा सति विवेकाग्रहस्याप्यनङ्गीकार्यत्वापातात् । तथा हि । न तावद्वेदवाक्यं पदार्थेषु प्रमाणम् । तेषामन्यतोऽधिगतत्वात् । नापि संसर्गे; विनाऽपि संसर्गग्रहमसंसर्गाग्रहेणैव व्यवहारान् पश्यतो वेदजनितविज्ञानेऽपि शङ्काप्रसरात् । अपौरुषेयत्वादिना सा निरसिष्यत इति चेत्; किं तर्हि; सकल्लोकावसितविपर्यासनिरासेन, तच्छङ्काया अपि तत एव निराकर्तुं शक्यत्वात्; इति सिद्धमेतच्छुक्ती रजतत्वेनावभासत इति ।

तत्र आरोप्यमाणं रजतं सदेवे ति केचिदातिष्ठन्ते ॥ तथा हि । यदि्ध यथावभासते तत्तथेत्यौत्सर्गिको न्यायः । अपवादस्तु बलवद्बाधकोपनिपातात् । तथा चेदं च रजतं च तत्तादात्म्यं चेति त्रितयमिहावभासते । इदं च रजतत्वं च तत्संसर्गश्चेति वा । तत्र रजतरजतत्वयोरिदङ्कारास्पदस्य च बाधकाभावान्नासत्त्वमुपपद्यते, संवादसद्भावाच्च । तत्तादात्म्यस्य संसर्गस्य वा बाधकाद्विसंवादाच्चासत्त्वमस्तु । यथोक्तम् असंभवि च यावत्तु तावत्संपरिहीयतामिति । न च नेदं रजतमि ति बाधबोधो रजतस्याप्यसत्त्वमावेदयतीति वाच्यम्; तस्य तादात्म्यमात्रगोचरत्वेनोपपत्तौ रजतगोचरत्वकल्पनायां गौरवप्रसङ्गात् । यथाहुः एकदेशापवादेन कल्प्यमाने च बाधके । न सर्वबाधनं युक्तमिति न्यायविदः स्थिताः इति ॥

किञ्च रजतस्यात्यन्तासत्त्वे प्रतिभासो नोपपद्यते । स्थिते चैवं सत्त्वे बाधसमये पुरोऽदर्शनाद् देशान्तरे सत्त्वमास्थीयते । दोषदूषितं चक्षुः शुक्तिशकलमात्रसन्निकृष्टमपि विप्रकृष्टरजतात्मना तदा दर्शयतीति को दोष इति ॥

एतदप्ययुक्तम् ॥ सत्त्वेऽपि रजतस्य असदेव रजतं प्रत्यभात् इत्यनुभवविरोधात् । अत्रासत्त्वेऽप्यन्यत्र सत्त्वमङ्गीक्रियत इति चेन्न । अत्र प्रतीतस्यैवान्यत्र सत्त्वे मानाभावात् । तथा हि । भ्रान्त्यनुभवो वा तत्र प्रमाणम्, बाधानुभवो वा, भ्रान्त्यनुपपत्तिः, बाधानुपपत्तिर्वा ॥ नाद्यः तस्याप्रमाणत्वात्, अत्रैव सत्त्वावेदकत्वाच्च ॥ न द्वितीयः तस्येह रजतनिषेधात्मनोऽन्यत्र सत्त्वासत्त्वयोरौदासीन्यात् ॥

न तृतीयः । भ्रान्तेः पुरोवर्तीन्द्रियदोषादिभिर्विना अनुपपद्यमानायास्तन्मात्राक्षेपहेतुत्वात् । असत्त्वे कथं प्रतीतिरिति चेत्; सत्त्वेऽपि कथम् । न ह्यन्यत्र सत्त्वमत्र प्रतीतेरुपकारि । इन्द्रियसन्निकर्षार्थं वा तदास्थेयम्, संस्कारसिद्ध्यर्थं वा । नाद्यः । विप्रकृष्टेन सन्निकर्षाभावात्, पुरोवर्तिसन्निकर्षमात्रेणैव भ्रान्त्युत्पादाङ्गीकाराच्च । न द्वितीयः । संस्कारो हि रजतानुभवमाक्षिपेत्, अनुभवश्च यथार्थो रजतसत्ताम्, अत्र प्रतीतस्यैवान्यत्र सत्ता कुतः कल्प्या ॥

किञ्च घटान्तरं विनष्टोत्पत्स्यमानघटान्तरतया यदा प्रत्येति, तदा कथम् । न हि विनष्टोत्पत्स्यमानयोरन्यत्र सत्ताऽस्ति । कालान्तरेऽस्तीति चेत्सत्यम्; न तस्या भ्रान्तावुपयोगं साक्षात्पश्यामः । संस्कारादिना हि तदुपयोगः । स च रजतान्तरानुभवमात्रेण भविष्यतीति व्यर्था तस्यैवान्यत्र सत्त्वकल्पना । एतेन प्रवृत्त्यनुपपत्तिरपि परास्ता ॥

किञ्चासतः प्रतिभासासंभवे तादात्म्यमपि न प्रतिभासेत; तस्य कुत्राप्यभावात् । धर्मधर्मिभावस्तु वैधर्म्यमात्रम् ॥

न चतुर्थः । बाधस्यान्यत्र सत्तया विनाऽनुपपत्त्यभावात् । अत्रैव रजतसत्तानिषेधानुपपत्त्याऽन्यत्र सत्त्वसिदि्धरिति चेन्न; तस्यात्रैव प्राप्तत्वेनैवोपपत्तेः ।

एतेन यद्यथावभासते तत्तथैवे त्यादि परास्तम् । असदेव रजतं प्रत्यभादि ति रजतासत्त्वप्रमाणस्योपन्यस्तत्वात् । तद्विषयसङ्कोचप्रमाणस्य निरस्तत्वात् ॥ तत्किं सर्वत्रारोप्यमत्यन्तासदेव । उच्यते । यत्रारोप्यमधिष्ठानसन्निहितं तत्र तत्तादात्म्यमात्रमसत्, यथा दूरस्थयोश्चूतपनसयोः एक एवायं चूत इति, बाधोत्तरकालमपि स्वरूपद्वयानुवृत्तेः । यत्र पुनरसन्निहितमारोप्यं तत्र तत्तादात्म्यं चोभयमप्यसत्, उक्तन्यायेनेति ॥ तदेवं नैवंविधान्यथाख्यातिवादोऽप्युपपन्नः ॥ ३ ॥

अपरे पुना रजतं सदेव किन्त्वन्तरेवेति मन्यन्ते । तथा हि । न तावदसदेव रजतं, प्रतीत्यनुपपत्तेः । नापि पुरत एव सत्; भ्रान्त्यनुपपत्तेः, बाधविरोधाच्च । न च देशान्तरे सत्, प्रमाणाभावात् । अतः परिशेषाज्ज्ञानाकारमेवावतिष्ठते ॥

किञ्चेदं ज्ञानरूपम् इन्द्रियसंप्रयोगे असति अपरोक्षत्वाज्ज्ञानवत् । न च सत्यत्वे भ्रान्त्यनुपपत्तिः, आन्तरस्यैव बाह्यतयाऽवभासो भ्रम इत्यङ्गीकारात् । तस्य नेदमि ति बाह्यतानिषेधेनैव बाधकस्य बाधकत्वोपपत्तिरिति ॥

एतच्चानुपपन्नम् । सत्त्वे असदेव रजतमि त्यसत्त्वावेदकप्रत्ययविरोधस्योक्तत्वात् । असतः प्रतीत्यनुपपत्तौ च बहिष्ठताया अपि प्रतीत्यनुपपत्तिप्रसङ्गात् । तत्सत्त्वे भ्रान्तित्वानुपपत्तेः । बहिस्सत्त्वमेवासत्प्रत्ययेन निषिध्यत इति चेन्न । आन्तरत्वे प्रमाणाभावात् । इन्द्रियसंप्रयोगमन्तरेणापरोक्षत्वस्य हेतोर्बाह्यतायामनैकान्त्यात् । शुक्तिसंप्रयोगेणापरोक्षतायाः स्वीकारादसिद्धेश्च । दृष्टान्तश्च साधनविकलः । ज्ञानस्यापि इन्द्रियसंप्रयोगादेवापरोक्षताऽङ्गीकारात् ।

किञ्च गुञ्जापुञ्जादौ दहनादिसमारोपे तस्यान्तःसत्त्वे देहदाहादिप्रसङ्गः । अन्यथा अन्तरपि तदसदित्यत्यन्तासदेवापन्नमिति नात्मख्यातिपक्षोऽप्युपपत्तिमान् ।

अन्ये पुनः इदं रजतमि ति प्रतीतिरसदालम्बनैवेत्यास्थिताः ॥ तथा हि । न तावदिदं सदेव, बाधबोधविरोधात् । नापि सदसत्, तत्रैव तदैव तस्यैव सदसत्त्वविरोधात् । देशकालप्रकारव्यवस्थया सदसत्त्वाङ्गीकारे घटादितुल्यतापातात् । किञ्चैवं सति सदिदं रजतमि ति ज्ञानं भ्रान्तिर्नैव भवेत्, सत्त्वस्य विद्यमानत्वात् । सदसदात्मकं सत्त्वेन विषयीकुर्वत्कथं न भ्रान्तिरिति चेत्, तत्किमेकदेशदर्शनं भ्रान्तिः । तथा च बाधकप्रत्ययोऽप्यसत्त्वमात्रावलम्बी न कथं भ्रान्तिः । सदेवे त्यसत्त्वनिषेधाद् भ्रान्तित्वमिति चेत् तर्हि असदेवे ति सत्त्वप्रतिषेधाद् बाधस्यापि भ्रान्तिताऽनिस्तारः । तस्मादसदेव विभ्रमालम्बनम् । न चासतोऽवभासानुपपत्तिः विवेकाग्रहवादस्य निरस्तत्वात् । अन्यथाख्यातिवादिभिरसत एव तादात्म्यस्य संसर्गस्य वा प्रतिभासाभ्युपगमात् । विज्ञानख्यातिवादिभिरप्यसत्याया एव बाह्यतायाः प्रतीत्यङ्गीकारात् । सत एव प्रतीतिरि ति पक्षे न भ्रान्तिर्नापि बाध इति ॥

अत्रेदं विवेचनीयम् । केयमसत्ख्यातिरिति ॥ यदि सदेव शुक्तिकाशकलं सकलदेशकालासद्रजतात्मनाऽवगाहमानं ज्ञानमिति, तदाऽनुज्ञया वर्तामहे । यथोक्तम् । तस्माद्यदन्यथासन्तमन्यथा प्रतिपद्यते । तन्निरालम्बनं ज्ञानमसदालम्बनं च तदि ति ॥ यदि पुनः इदं रजतमि त्यवभासे चकासत् असदेवाखिलमि ति, तदसत्; इदङ्कारास्पदस्य शुक्तिकाशकलस्य प्रागूर्ध्वं सत्त्वावगमात् । यदि च न तदिदङ्कारास्पदं तदा न भ्रान्तिबाधयोरङ्गुल्यग्रेण निर्दिशेन्नोपादद्यान्न परित्यजेत् ॥

किञ्चास्य ज्ञानस्य कारणं वक्तव्यम् । दुष्टेन्द्रियादिकमिति चेन्न तस्य सन्निकर्षाद्यनपेक्षस्य कारणतायामतिप्रसङ्गात्, असता च सन्निकर्षायोगात् । शुक्त्यादिना सन्निकर्षोऽस्तीति चेन्न तथा सति तज्ज्ञानस्यावर्जनीयत्वात् । अथ संवृतिरेव रजतादिप्रतिभासकारणं तदा अन्धस्याप्यसन्निहिते शुक्तिशकले किं न स्यात् । अथ काचादिवच्छुक्तीन्द्रियसन्निकर्षोऽपि संवृतेः सहकारीति चेन्न तथात्वे भूतलवच्छुक्तेरपि शुक्तित्वेनावभासप्रसङ्गात् । दोषनिमित्तः शुक्तित्वानवगमोऽपि कारणमिति चेन्न अधिष्ठानत्वानभ्युपगमे भूतलशुक्तिशकलयोरविशेषेण कस्यानवगमः कारणमिति विवेक्तुमशक्यत्वात् ॥

अपि चासदेव रजतमवभासमानं न तावदसत्तयैवावभासते । अर्थक्रियाऽनर्हे प्रवृत्त्यनुपपत्तेः । सत्तया प्रतिभासे त्वन्यथाख्यातिरङ्गीकृतेति शुक्तिरेव रूप्यतयाऽवभासत इति कुतो नाङ्गीकरणीयम् । तथा सत्यङ्गुल्यग्रनिर्देशादयोऽप्यनुकूलिताः स्युः । केशोण्ड्रकादिभ्रमस्तर्हि कथमिति चेत् सोऽपि तेजःप्रभृतिद्रव्यमालम्ब्यैवेति वदामः ॥ तस्मान्नैवंविधासत्ख्यातिपक्षोऽपि साधीयान् ॥ ४ ॥

मायावादिनो वदन्ति; अनिर्वचनीयमेव शुक्तिकादौ प्रतीयमानं रजतादिकमिति ॥ तदनुपपन्नं प्रमाणाभावात् । शुक्तिरजतादिकमनिर्वाच्यं दोषप्रयुक्तभानत्वाद् भ्रान्तिसिद्धतादात्म्यवदित्यनुमानं मानम् अत्रेति चेत् ।किमिदमनिर्वाच्यत्वं नाम । यन्न सन्नासन्नापि सदसत्तदनिर्वाच्यं तस्य भावस्तत्त्वमिति चेन्न । शुक्तिरजतादेस्सत्त्वस्य सदसत्त्वस्य चास्माभिरनङ्गीकृतत्वेन सिद्धसाधनत्वात् ॥ अथासत्त्वाभावमात्रं साध्यम्; तथाऽपि असदेव रजतं प्रत्यभादि त्यनुभवविरोधः ।

किञ्चेदं दोषप्रयुक्तभानत्वं किं दोषजन्यज्ञानविषयत्वं किंवा दोषजन्यप्राकट्याश्रयत्वम् ॥ नाद्यः । दोषजन्येतिविशेषणवैयर्थ्यात् । असतो ज्ञानविषयत्वानङ्गीकारेण व्यावर्त्याभावात् ॥

किञ्च मायावादिमतेऽधिष्ठानज्ञानस्यान्तःकरणवृत्तित्वेन सत्यत्वान्न दोषजन्यत्वम् । भ्रमस्य दोषजन्यत्वेऽप्यविद्यापरिणामतया न ज्ञानत्वम् । साक्षिणस्तु जन्यत्वमेव नास्तीत्यसिद्धो हेतुः ॥ अपि चास्माकं ज्ञानस्यैकत्वेन तज्ज्ञानविषयता अधिष्ठानस्याप्यस्तीति व्यभिचारः ॥ न द्वितीयः असिद्धेः । न चान्यद्दोषप्रयुक्तभानत्वं निरूपयितुं शक्यम् ॥

दृष्टान्तश्च साध्यविकलः, भ्रान्तिप्रतिपन्नतादात्म्यस्यास्माभिरसत्त्वेनाङ्गीकृतत्वात् ।

विवादपदमनिर्वचनीयं भ्रमविषयत्वात्, यन्नैवं तन्नैवम्, यथात्मे त्यनुमानमस्त्विति चेन्न । अत्रापि सिद्धसाधनत्वाद्यपरिहारात् ॥ अप्रसिद्धविशेषणश्च पक्षः ॥ शुक्त्यादावात्मनि च वर्तमानतया विरुद्धश्च हेतुः ॥

विमतमनिर्वचनीयं, बाध्यत्वाद् व्यतिरेकेणात्मवदि त्यनुमानं भवत्विति चेन्न । सिद्धसाधनताबाधाप्रसिद्धविशेषणत्वानामपरिहारात् ।

सदसत्त्वे एकधर्मिनिष्ठात्यन्ताभावप्रतियोगिनी धर्मत्वाद्रूपरसवदि त्यनिर्धारितधर्मिनिष्ठतया सामान्यतः सिद्धस्य सदसद्वैलक्षण्यस्य केवलव्यतिरेकिणा रजतधर्मिनिष्ठतयोपसंहारान्नाप्रसिद्धविशेषणतेति चेन्न । सत्त्वासत्त्वयोरत्यन्ताभावप्रतियोगितासाधने घटादावपि सत्ताऽद्यभावप्रसङ्गेन बाधितविषयत्वात् । यदि्ध सकलदेशकालासत्तदत्यन्ताभावप्रतियोगीत्युच्यते, यथा शशविषाणादिकम्, घटादौ च सत्त्वमभावप्रतियोगित्वलक्षणमसत्त्वं च प्रत्यक्षादिसिद्धमिति कथं न बाधितविषयत्वम् ।

अभावप्रतियोगितामात्रसाधनेऽप्यन्योन्याभावमुपादायार्थान्तरत्वापातः ॥ एकस्मिन्न स्त इति साध्यत इति चेत् । किमिदं सत्त्वं नाम । सत्तासामान्यं वा, स्वरूपसत्त्वं वा ॥ नाद्यः आश्रयासिद्धेः । अस्माभिरप्यनुगतसत्ताया अनभ्युपगमात् । तदभ्युपगमवादिनां च सामान्यादित्रये सत्त्वासत्त्वयोरभावादर्थान्तरतादवस्थ्यात् ॥ न द्वितीयः यत्किञ्चित्स्वरूपसत्त्वपक्षीकारे घटादौ पटादिस्वरूपसत्त्वस्यासत्त्वविशेषस्य चाभावेन आर्थान्तरताऽनिस्तारात् ॥ सर्वाणि स्वरूपसत्त्वानि सर्वाणि चासत्त्वान्येकधर्मिनिष्ठसंसर्गाभावप्रतियोगीनी ति साधनेऽपि स्वरूपसत्त्वस्य धर्मत्वाभावेनासिदि्धः स्यात् । विशेषणत्वं धर्मत्वम् । तच्च वस्त्वन्तरापेक्षया सर्वस्याप्यस्तीति चेत् । तथा सति वस्तुत्वमात्रं हेतुरित्युक्तं स्यात् । तच्चात्मन्यभावप्रतियोगित्वरहितेऽप्यस्तीति व्यभिचारः ॥

अपि च प्रमेयत्वादिना अनैकान्तिकं धर्मत्वम् । प्रमेयत्वादीनामपि सकलधर्मरहिते ब्रह्मण्यवृत्तेः सपक्षतैवेति चेत्तर्हि तस्मिन्नेव सत्वासत्त्वयोरभावेन प्रकृतप्रतिज्ञातार्थपर्यवसानादर्थान्तरता स्यात् ॥ एकशब्देनैकत्वगुणवतो विवक्षितत्वाद् बह्मणो गुणाभावान्नेति चेत् । तथाऽप्येकत्वगुणवद्विभिन्नाधिकरणसंसर्गराहित्येन प्रतिज्ञातार्थसंभवादर्थान्तरताऽपरिहारात् । सत्त्वमसत्त्वानधिकरणानात्मनिष्ठसंसर्गाभावप्रतियोगीति प्रतिज्ञाने न दोष इति चेन्न । प्रमेयत्वादिषु व्यभिचारात् । असत्त्वं सत्त्वानधिकरणानात्मनिष्ठसंसर्गाभावप्रतियोगि अनात्मनिष्ठसंसर्गाभावप्रतियोगिधर्मत्वाद् रूपवदि त्यनुमीयत इति चेत् । किमिदमसत्त्वं नाम ॥ अभावप्रतियोगित्वमात्रं चेत् ॥ तदनात्मनि सर्वत्रास्तीति परेणाङ्गीकृतत्वादसिद्धो हेतुः ॥ अत्यन्ताभावप्रतियोगित्वं चेत् । तदाऽपि वक्तव्यम् । किं प्रतिज्ञाहेत्वोरनात्मपदेनात्मव्यतिरिक्तमात्रं विवक्षितम् उतात्मव्यतिरिक्तं वस्तु । आद्ये शशविषाणादावनात्मनि निर्धर्मके सत्त्वासत्त्वयोरभावेनार्थान्तरत्वापातः । द्वितीये दृष्टान्तस्य साध्यविकलता । रूपादीनां सत्त्वानधिकरणानात्मवस्तुनिष्ठसंसर्गाभावप्रतियोगित्वस्य असंप्रतिपत्तेः ॥ स्यादेतत् । सद्विलक्षणत्वमसत्यसद्विलक्षणत्वं च सति प्रसिद्धमेव, अतः कथमप्रसिद्धविशेषणतेति । मैवम् । विशिष्टस्याप्रसिद्धत्वात् । अन्यथा शशविषाणोल्लेखिता भूरि त्याद्यप्रसिद्धविशेषणोदाहरणेऽप्येकैकदेशप्रसिदि्धव्युत्पादनसंभवेन तदभावप्रसङ्गात् ।

सद्विलक्षणत्वासद्विलक्षणत्वे स्वतन्त्रे साध्ये इति चेन्न सिद्धसाधनस्योक्तत्वात् । तर्ह्यसद्वैलक्षण्यमात्रं साध्यमस्त्विति चेन्न जगद्ब्रह्मणोरसद्विलक्षणयोरवृत्तेर्बाध्यत्वस्य असाधारण्यापातात् । प्रतीतत्वस्य चासत्यपि वृत्तेर्वक्ष्यमाणत्वात् ।

बाध्यत्वविकल्पदूषणानि चोक्तवक्ष्यमाणान्यनुसन्धेयानीति नानुमानाच्छुक्तिरजतादेरनिर्वाच्यतासिदि्धः ।

ख्यातिबाधान्यथाऽनुपपत्तिश्चानेनैव निराकृता वेदितव्या ॥

किञ्चानिर्वचनीयं चेद्रजतं, कथं तर्हि प्रतीतिसमये सदित्युत्तरकालं चासदिति प्रतीयते । अनिर्वचनीयमि त्येव प्रतीतिः कुतो न भवेत् । अधिष्ठानेदन्तासंसर्गवत्तत्सत्तासंसर्गस्यारोपात्, प्रातीतिकसत्त्वस्य रजतेऽपि विद्यमानत्वाद्वा, न सत्प्रत्ययविरोध इत्येतदनन्तरमेव निराकरिष्यते । असदि त्यर्थक्रियासामर्थ्यलक्षणमेव सत्त्वं निराक्रियते, नात्यन्तासत्त्वं गृह्यत, इति चेन्न । अर्थक्रियासामर्थ्यस्य तवाप्रसक्तत्वात् । प्रसक्तौ चान्यथाख्यातिस्वीकारप्रसक्तेश्च । वक्ष्यते चैतत् ।

किञ्चेदं रजतं नित्यमनित्यं वा । आद्ये सर्वदोपलम्भप्रसङ्गः । द्वितीये कारणं वाच्यम् । अविद्येति चेन्न, तस्यास्त्वन्मतेऽनुपपत्तेर्वक्ष्यमाणत्वात् ॥ किञ्चाविद्याया आत्मनिष्ठत्वात्तत्परिणामभूतं रजतमपि प्रत्यक् प्रकाशेत ॥ आत्मनः सर्वगतत्वाच्छुक्त्यवच्छिन्नचैतन्यस्थाविद्याविवर्तभूतं तत्संभिन्नतया प्रतीयत इति चेन्न । तथा सति सर्वोपलब्धिप्रसङ्गात् ।

अपि चेदमिन्द्रियसन्निकर्षादुपलभ्यते घटादिवत्, संस्काराद्वा अतीतघटादिवत्, साक्षिणा वा सुखादिवत् ॥ नाद्यः प्रतीतिसमय एव रजतजन्माङ्गीकारात् । न द्वितीयः अननुभूतत्वात् । न तृतीयः इन्द्रियव्यापारान्वयव्यतिरेकानुविधानविरोधात् ।

अधिकरणग्रहणे तदुपक्षयान्नेति चेन्न । रजतग्रहेऽधिकरणग्रहस्योपयोगाभावात् ॥ रजतं गृह्यमाणं साक्षिणा शुक्तिसंभिन्नं गृह्यते । न हि शुक्तिः साक्षात्साक्षिवेद्या व्यावहारिकत्वात्, किन्तु इन्द्रियव्यवधानेन । रजतं तु प्रातिभासिकं नेन्द्रियव्यवधानमपेक्षते । अतोऽस्ति रजतप्रतीताविन्द्रियोपयोग इति चेन्न । शुक्तिसंभेदप्रतीतिनियमे नियामकाभावात् ॥

किञ्चेन्द्रियेणाधिकरणग्रहणं रजतग्रहणं च साक्षिणेत्यङ्गीकारेऽख्यातिमतानुमतिप्रसङ्गेन प्रवृत्त्याद्यनुपपत्तिः । शुक्तितादात्म्यमपि रजतस्य साक्षिणा गृह्यते अतो नैवमिति चेन्न, तथाऽपि ज्ञानद्वयाङ्गीकारेणानुभवविरोधापरिहारात् । इन्द्रियजन्यवृत्तेरपि साक्षिचैतन्यमेव फलमिति फलैक्यान्नेति चेन्न, अस्याः प्रक्रियाया निरसिष्यमाणत्वात् ।

अनिर्वचनीयनिराकरणं च तत्र तत्र आचार्यः स्वयमेव करिष्यति इति अलं पल्लवेन ॥ ५ ॥ तस्मात्साधूक्तं विज्ञातस्यान्यथा सम्यग्विज्ञानं ह्येव तन्मतमि ति ॥ ॥

शुक्तिरजतादौ सदसद्विलक्षणत्वं ज्ञाननिवर्त्यत्वं च न विद्यते असत्त्वात् इत्युक्तम् । तदयुक्तम् । असतः प्रतीत्यभावात् । अस्य च प्रतीतत्वादित्यत आह असद्विलक्षणेति ।

अनु०-** असद्विलक्षणज्ञप्त्यै ज्ञातव्यमसदेव हि । तस्मादसत्प्रतीतिश्च कथं तेन निवार्यते ॥ २७ ॥

हि शब्दो हेतौ । यस्मात् असद्विलक्षणत्वज्ञप्त्यै असज्ज्ञातव्यमेव तस्मादसत्प्रतीतिश्च कथं तेन असद्विलक्षणं शुक्तिरजतादिकमि ति जानता, निवार्यते । कथंतरां च तया रजतादेरसत्त्वं निवार्यत इति चशब्दार्थः ।

इदमुक्तं भवति । स्यादिदं प्रतीतत्वहेतुना शुक्तिरजतादेरसत्त्वाभावानुमानम् यदि यदसत्तन्न प्रतीयत इति व्याप्तिः स्यात् । न चैवम् । परस्यैवासत्प्रतीतिमत्त्वेन व्याप्तिभङ्गात् । विप्रतिपन्नोऽसत्प्रतीतिमान्, असद्विलक्षणमिति प्रतीतिमत्त्वात्, यो यद्विलक्षणं प्रत्येति स तत्प्रतीतिमान्, यथा घटविलक्षणः पट इति प्रतीतिमान् देवदत्तो, घटप्रतीतिमान्; इत्यनुमानात् ।

ननु भवतु असद्विलक्षणं रजतमि ति ज्ञानं, मा भूच्चासज्ज्ञानम्; न च बाधकं किञ्चिदिति चेन्न । वैलक्षण्यज्ञानं प्रति प्रतियोगिज्ञानस्य कारणत्वात् । कारणाभावे च कार्योत्पत्तौ नियामकाभावेन कादाचित्कत्वानुपपत्तिप्रसङ्गात् । कारणत्वं चान्वयव्यतिरेकाभ्यां गम्यते । तदिदमुक्तम् असद्विलक्षणज्ञप्त्यै इति चतुर्थीप्रयोगेण । अन्यथाऽसद्विलक्षणज्ञेनेत्यवक्ष्यत् ।

किञ्चास्तां तावदन्यो व्यवहारः । असतोऽप्रतीतौ असत्प्रतीतिश्च कथं तेन मायावादिना निवार्यते । न हि यो यन्न जानाति स तत्संबन्धितया किञ्चिन्निषेधति ॥ अयमत्र प्रयोगः । विमतोऽसत्प्रतीतिमान्, तत्संबन्धिधर्मनिषेधकत्वात्, यो यत्संबन्धितया किञ्चिन्निषेधति स तत्प्रतीतिमान्, यथा घटस्य नास्ति शौक्ल्यमि ति निषेधको घटप्रतीतिमानिति ।

असत्प्रतीतिश्च कथं तेन निवार्यत इति व्यतिरेकप्रदर्शनं चान्वयावधारणार्थम् । असत्प्रतीतिनिषेधसामर्थ्यात् तस्यासत्प्रतीत्यभावावधारणाद् बाधितविषयतेति चेत् । तर्हि मूकोऽहमि ति वचननिषेधसामर्थ्यात्तस्य वचनाभावावधारणाद्वचनप्रतीतेरपि बाधितत्वं स्यात् । स्वक्रियाविरोधात्प्रतिषेध एवायुक्त इति चेत् समं प्रकृतेऽपि ।

किञ्च नरशिरसि विषाणमस्ती ति वाक्यं बोधकं न वा । आद्ये स बोधः सद्विषयोऽसद्विषयो वा । नाद्यः बाधाभावप्रसङ्गात् । द्वितीये कथमसतः प्रतीत्यभावः । अनिर्वचनीयार्थप्रतीतिरसाविति चेन्न । निराकृतत्वात् ॥

अपि च शशविषाणादिकमपि चेन्नासत् तदा कुतो वैलक्षण्यं शुक्तिरजतादेराशास्यते । निरुपाख्यादिति चेत् । तर्हि तद्वैलक्षण्यं नाम सोपाख्यत्वमेव । न च तत्र कश्चिद्विप्रतिपद्यते येनायं परस्य प्रयासः सार्थकः स्यात् ।

कश्चिदाह । नास्माद्वाक्यान्नरशिरसि विषाणबोधो जायते किन्नाम विकल्पमात्रम्, यथोक्तम् शब्दज्ञानानुपाती वस्तुशून्यो विकल्प इति । स प्रष्टव्यः कोऽयं विकल्पः । ज्ञानमन्यद्वा ॥ द्वितीयो द्वितीये अन्तर्भवति ॥ आद्ये वस्तुशून्य इति कोऽर्थः । किं किमप्यनुल्लिखन्, असदेवोल्लिखन्वा । आद्येऽनुभवविरोधः । न हि विषयानुपरक्तो घटादिवदसावनुभूयते । यो हि शशविषाणं नास्तीति न प्रतीतवान् तस्य शशविषाणशब्दाज्जायमानं ज्ञानं न गोविषाणज्ञानाद्विशिष्यते ॥ द्वितीये सिद्धं नस्समीहितम् ।

नापि द्वितीयः । अनुभवविरोधात्, विमतानि पदानि स्वार्थान्वयप्रतिपत्तिजनकानि आकाङ्क्षासन्निधिमत्पदत्वात् गामानयेत्यादिपदवदि त्यनुमानविरोधाच्च । न च योग्यतावत्त्वमुपाधिः । प्रतिवादिप्रयुक्तपदेषु साध्याव्यापकत्वात् । तेषां च स्वार्थसंसर्गाबोधकत्वे बधिरविवादवद्वादिवचनस्य निर्विषयत्वापत्तेः । अत एव योग्यताराहित्येन प्रतिपक्षोऽपि परास्तः ॥

ननु कथमसतो भाति भास्यत इति कर्तृत्वं कर्मत्वं वा समस्तसामर्थ्यविरहितत्वादिति । अथ समस्तसामर्थ्यरहितत्वमपि कथम् । भाववदभावस्यापि सद्धर्मत्वदर्शनात् । बौद्धमेवाभावाश्रयत्वं न वस्तुकृतम् अतो न विरोध इति चेत् । समं कर्तृत्वकर्मत्वयोरपि । अन्यथा जायते घट इत्यादि न स्यात् ।

सत्कार्यवादं त्वारम्भणाधिकरणे निराकरिष्यामः ।अतोऽसतः प्रतीत्युपपत्तेः प्रतीतत्वान्नासच्छुक्तिरजतादिकमित्ययुक्तम् ।

स्यादेतत् । न ब्रूमो वयमसतः प्रतीतिरेव नास्तीति किन्नामापरोक्षतया सत्त्वेन च । यथोक्तम् । न हि नरि शृङ्गं भाति गवीवे ति । शुक्तिरजतादिकं चापरोक्षतया सत्त्वेनावभासते । अतः कथमसदित्यत आह अन्यथात्वमिति ।

अनु०-** अन्यथात्वमसत्

रजतादिकमनिर्वचनीयं प्रतिपद्यमानेनापीदंरजतयोस्तादात्म्यावभासोऽङ्गीक्रियत एव । यथोक्तम् अध्यासो नामातस्मिंस्तदिति प्रत्यय इति । न चैवमन्यथाख्यातिप्रसङ्गः, अधिष्ठानस्य संसृष्टरूपेण मिथ्यात्वेऽपि स्वरूपेण सत्यत्वम्, अध्यस्तस्य संसृष्टरूपेण स्वरूपेण च मिथ्यात्वमि ति मायावादिभिरङ्गीकृतत्वात् । तथा चोक्तम् सत्यानृते मिथुनीकृत्य लोकव्यवहार इति । अन्यथाख्यातिवादिभिः अधिष्ठानारोप्ययोरुभयोरपि संसृष्टरूपेणैव असत्त्वं स्वरूपेण तु सत्त्वमेवे त्यङ्गीकृतम् । इदंरजतयोस्तादात्म्यानवभासे प्रवृत्त्याद्यसंभवश्च । तत्र यदन्यथात्वं शुक्तिकेदमंशस्य रजतत्वसंसर्गो रजतस्येदन्तासंसर्गः तत्तावदसदेव । प्रतीयते चापरोक्षतया, सत्त्वेन च । अपरोक्षावभासस्यानुभवसिद्धत्वात् । सत्त्वेनाप्रतीतौ प्रवृत्त्यनुपपत्तेश्च । न हि प्राग्बाधात्सत्यरजतेदन्तासंसर्गादयं संसर्गो मात्रयाऽपि विलक्षणोऽनुभूयते । तथा चासदपरोक्षतया सत्त्वेन च नावभासत इति व्याप्तेरन्यथात्वे भग्नत्वान्नानेन हेतुनाऽसत्त्वाभावोऽनुमातुं शक्यत इति ।

स्यादेवं यद्यन्यथात्वमसत्स्यात् । तत्कुत इति चेत् । शुक्तिकेदन्तारजतादि संसर्गरूपस्यान्यथात्वस्यासत्त्वमनभ्युपगच्छतः कोऽभिप्रायः । किं तदन्यथात्वं सदिति उतानिर्वचनीयमिति । द्वितीये वक्ष्याम इत्याशयेनाद्यं दूषयति तस्मादिति ।

अनु०-** तस्माद् भ्रान्तावेव प्रतीयते ।

एवे ति तस्मादि त्यनेनापि संबध्यते । असत्त्वादेव हि तत् भ्रान्तावेव प्रतीयते । यदि सत्स्यात्तर्हि शुक्तिकादिवदभ्रान्तावपि प्रतीयेत । न चैवम् । तस्मान्न सत् । न हि कारणसामग्रये सति कार्यानुत्पत्तिर्युक्तेति ॥

किञ्च अन्योन्यस्मिन्नन्योन्यात्मकत्वमपि चेत् सत् स्यात्तदा अतस्मिंस्तदिति न भवेत्, किन्तु तस्मिंस्तदिति । तथा च न तत्प्रत्ययस्य भ्रान्तित्वं स्यात् सत्यरजतप्रत्ययवत् । तदिदमुक्तम् अन्यथात्वमि ति भ्रान्तावि ति च । उपलक्षणं चैतत् । अन्योन्यसंसर्गस्य सत्त्वे बाधोऽपि नेदं रजतमि ति न स्यादित्यपि द्रष्टव्यम् ।

असदपरोक्षतया सत्त्वेन च नावभासत इति व्याप्तेः स्थानान्तरेऽपि व्यभिचारं दर्शयति सत्त्वस्येति ।

अनु०-** सत्त्वस्यासत एवं हि स्वीकार्यैव प्रतीतता ॥ २८ ॥

एवं शब्दः समुच्चये उपमार्थो वा । हि शब्दो अनुभवप्रसिदि्धद्योतनार्थः । स्वीकार्यैवेति । युक्त्युपेततामाह । प्रतीतता अपरोक्षतया, सत्त्वेन चे ति शेषः ।

अयमर्थः । रजतमनिर्वचनीयं मन्यमानस्यापि मते तत्किमनिर्वचनीयतया प्रतीयते, उतासत्त्वेन, अथवा सत्त्वेन ॥ न प्रथमद्वितीयौ तथाप्रतीत्यनुपलम्भात्, तथाप्रतीतौ प्रवृत्त्यभावप्रसङ्गाच्च । न ह्यसत्प्रातिभासिकं वा कदाचिदनेनार्थक्रियासूपयुज्यमानं दृष्टम् येनास्यासत्त्वादिकं प्रतीत्यापि प्रवर्तेत ॥ तस्मात्सत्त्वेनैव प्रतीयत इत्येव स्वीकार्यम् । तथा चानुभवः सदिदं रजतमि ति । प्रवृत्तिश्चैवमुपपद्यते ॥ रजतप्रतीतिमात्रात्प्रवृत्तिरिति चेन्न । उक्तानुभवविरोधात्, विधिनिषेधाववधूय प्रत्ययायोगाच्च ।

तथा च तत्सत्त्वं सदसदनिर्वचनीयं वा । नाद्यः अनिर्वचनीयताविरोधात् । न हि यस्य सत्त्वं सत्तदनिर्वाच्यमिति संभवति । द्वितीयस्तु स्यात् । ततश्च यथा असतो अन्यथात्वस्यापरोक्षतया सत्त्वेन च प्रतीतता स्वीकार्या, एवमसतस्सत्त्वस्यापि विशिष्टप्रतीतता स्वीकार्यैव । तथा च यदसत्तदपरोक्षतया सत्त्वेन च नावभासत इति व्याप्तेः सत्त्वे भग्नत्वात् एतेन हेतुना नासत्त्वाभावो रजतस्यानुमातुं शक्यत इति ।

आह । अपरोक्षतया सत्त्वेन च प्रतीतत्वमसत्यप्यन्यथात्वे वर्तमानमनैकान्तिकमि ति यदुक्तं तदयुक्तम् । अन्यथात्वस्यासत्त्वाभावात् । शुक्तौ तावदिदन्ता सत्यैव । तत्संसर्गश्च रजते रजत(त्व)वदनिर्वचनीय एवारोपितः । एवं रजतत्वं च रजतेऽनिर्वचनीयं, तत्संसर्गश्चेदमास्पदे अनिर्वचनीय एवारोपितः ।

यदपि रजते सत्त्वमसदेवापरोक्षतया सत्त्वेन प्रतीयत इत्यभिहितम् । तच्चानुपपन्नम्, शुक्तिकायां सदेव सत्त्वं रजते प्रतीयते न तु रजतस्य परं सत्त्वं नामास्तीत्यङ्गीकारात् । शुक्तिकेदन्तासंसर्गवत्तत्सत्तासंसर्गस्याप्यनिर्वचनीयस्यैवारोपितस्य प्रतीयमानत्वात् इति प्राग्विकल्पितं पक्षमाशङ्क्य परिहरति तस्येति ।

अनु०-** तस्यानिर्वचनीयत्वे स्यादेव ह्यनवस्थितिः ।

इदन्तारजतत्वयोरितरेतरसंसर्गस्य तथा रजते शुक्तिकासत्त्वसंसर्गस्य अनिर्वचनीयत्वे अङ्गीक्रियमाणे अनवस्थितिः स्यादि्ध यस्मात्तस्मात् उभयमसदेवाङ्गीकरणीयमि ति पूर्वेण संबन्धः ।

तथा हि । संसर्गद्वयमनिर्वचनीयमि ति कोऽर्थः । किं व्यावहारिकमुत प्रातिभासिकमिति ॥ नाद्यः अनङ्गीकारात् । तथात्वे वा रजतस्यापि व्यावहारिकत्वापातात् ॥ द्वितीये प्रातिभासिकतयैव प्रतीयते, व्यावहारिकतया वा । नाद्यः प्रवृत्त्यभावप्रसङ्गात् । न हि प्रातिभासिकमर्थक्रियासूपयुक्तं क्वचिदुपलब्धं यतस्तद्भावं प्रतीत्यापि प्रवर्तेत । द्वितीये तु किं व्यावहारिकता सती अथासती । नाद्यः प्रातिभासिकत्वानुपपत्तेः । द्वितीयेऽपरोक्षतया सत्त्वेन चासतोऽपि प्रतीतिप्रसङ्गः ॥

अथ सा व्यावहारिकताऽप्यनिर्वचनीयैवारोपितेत्युच्यते तदा अनिर्वचनीये ति कोऽर्थ इत्यादेरावृत्त्याऽऽरोपपरम्पराऽपर्यवसानापत्तिः स्यात् । यत्रैवारोपपर्यवसानं तत्रैव प्रवृत्त्यभावो वाऽसतो विशिष्टप्रतीतिर्वा प्रसज्येत ।

न चेयमपर्यवसिता परम्परा सिद्धविषया येन बीजाङ्कुरपरम्परावददूषणं स्यात् ॥ न चेयं कस्याप्यप्रतिबन्धकत्वाददोष इति वाच्यम् । पूर्वपूर्वारोपानुपपत्तावुत्तरोत्तरारोपानुपपत्तेः । प्रवृत्त्यनुपपत्तेश्च ॥

न च वाच्यं सर्वेऽप्यारोपा एककालमेव भवन्तीति । ज्ञानानां यौगपद्यायोगात् । अधिष्ठानसिद्ध्युत्तरकालीनत्वाच्चारोपस्य ॥ यथा विसर्पणविशिष्टः सर्पो रज्जावारोप्यते एवमेक एवायं विशिष्टारोप इति चेन्न । अनन्तानिर्वाच्यविशेषणविशिष्टार्थगर्भस्यारोपस्याननुभवात् । विशेषणभेदेन विशिष्टप्रत्ययभेदस्यावश्यकत्वाच्च ॥

ननु च संसर्गद्वयं न प्रातिभासिकतया प्रतीयते, नापि व्यावहारिकतया, किन्तु स्वरूपेणैव; अतो नानवस्थेति चेत् । व्यावहारिकत्वाप्रतीताविष्टाभ्युपायत्वानुमानाद्यनुपपत्तौ प्रवृत्त्यनुपपत्तेः । अन्यथा रजतावभासादेव प्रवृत्त्युपपत्तौ किं संसर्गग्रहणेनेति वदता जितं प्राभाकरेण ॥ तस्मादपरिहार्यैवेयमनवस्था । तदिदमुक्तं स्यादेवेति ।

ननु भवत्पक्षेऽपि रजतस्य प्रतीयमानं सत्त्वं सदसद्वा ॥ नाद्यः । रजतस्यापि सत्त्वापत्तेः ॥ द्वितीये किमसत्त्वेन प्रतीयते किंवा सत्त्वेन । नाद्यः प्रवृत्त्यभावापत्तेः । द्वितीये तदपि सदसद्वेति समानो दोषः । न समानः विधिप्रत्ययस्यैव सत्त्वविशिष्टविषयत्वाभ्युपगमात् । न च सत्त्वस्यापरं सत्त्वमस्माभिरभ्युपगम्यते । किन्तु रजतविधिप्रत्ययमात्रादेव प्रवृत्त्युपपत्तेः । न चैवं परस्याभ्युपगमः । सत्त्वेऽप्यवान्तरभेदाङ्गीकारेण तत्प्रतीतिमात्रस्य प्रवृत्त्यनुपयोगित्वादिति ।

अपर आह । सदिदं रजतमि ति प्रतीयमानं सत्त्वं नासत् । येनोक्तव्याप्तेर्भङ्गः स्यात् । किं नाम ब्रह्मणीव पारमार्थिकमम्बरादेरिव मायोपाधिकं व्यावहारिकं शुक्तिरजतादावपि अविद्योपाधिकं प्रातिभासिकं सत्त्वमस्त्येवेति ॥ तदसत् । सत्त्रैविध्यस्यैव दूषितत्वात् ।

दूषणान्तरं चाह तस्येति ।

तस्य सत्त्वस्य अनिर्वचनीयत्वे प्रातीतिकत्वे तथैव प्रतीतौ स्वरूपमात्रप्रतीतौ वा स्यादेव अनवस्थितिः अव्यवस्थितिः । प्रवृत्तेरि ति शेषः । व्यावहारिकत्वाद्याकारेण प्रतीतौ पूर्ववदनवस्थितिः स्यादेवेति । तस्मान्न वियदादिप्रपञ्चस्यानिर्वचनीयत्वमिति सिद्धम् ।

एवं बन्धस्याध्यस्तत्ववर्णनं प्रकृतानुपयुक्तमयुक्तं चे त्यभिधायाधुना यत्परेण मिथ्याज्ञाननिमित्त इति बन्धस्य मिथ्याभूताज्ञानोपादानकत्वमुक्तं तदप्यनुपपन्नमित्याशयवान् परमतेऽज्ञानासंभवं तावदाह निर्विशेष इत्यादिना ।

अनु०-** निर्विशेषे स्वयंभाते किमज्ञानावृतं भवेत् ॥ २९ ॥

तथा हि । यत्तावत्परेण भावरूपमज्ञानमङ्गीकृतं तत्किं जीवाश्रयम्, उत जडाश्रयम्, अथ ब्रह्माश्रयम् ॥ नाद्यः । प्रकृत्यधिकरणे निराकरिष्यमाणत्वात् ।

न द्वितीयः । अनभ्युपगमात् । जडस्याज्ञानकल्पितत्वेनेतरेतराश्रयत्वात् । कारणस्य कार्याश्रितत्वादर्शनाच्च ।

तृतीयेऽपि वक्तव्यम् । किं तद् ब्रह्माश्रितमज्ञानं ब्रह्मैव प्रतिबध्नाति, उत जीवम्, अथ जडम् ।

आद्ये तस्य ब्रह्माश्रितस्य ब्रह्मावरणस्याज्ञानस्य विषयो वाच्यः । आवरणं खलु पटलादिकं क्वचिदाश्रितं किञ्चिद्विषये किञ्चित्प्रतिबध्नातीत्युपलब्धम् । तत्र ब्रह्मावरणेनाज्ञानेन ब्रह्मगतः कश्चिद्धर्मो वाऽऽव्रियते, स्वरूपमेव वा, अन्यद्वा किञ्चित् । आद्यं पक्षद्वयं निराकरोति निर्विशेष इति । हेत्वर्थगर्भं विशेषणद्वयम् । किम् आक्षेपे । ब्रह्मण्यावरणतया अङ्गीकृतेन अज्ञानेन किमावृतं भवेत् । न किमपि भवेत् । न तावद्धर्मः; परेण ब्रह्मणो निर्विशेषत्वाङ्गीकारात् । नापि स्वरूपम्; स्वयंप्रकाशत्वेन नित्यसिद्धत्वात् । न हि प्रकाशमानं चावृतं चेति संभवति, आवरणकृत्याभावात् ।

स्यादेतत् । मा भूद् ब्रह्मावरकेणाज्ञानेन स्वरूपमावृतम्, तथाऽप्यद्वितीयत्वादिस्तद्धर्मो भविष्यति । परमार्थतो ब्रह्मणो निर्विशेषत्वेऽपि मिथ्याधर्माङ्गीकारात् । मिथ्यात्वं चाद्वितीयत्वादीनां न स्वरूपेण किं नाम धर्मत्वेनैव । यथोक्तम् अपृथक्त्वेऽपि चैतन्यात्पृथगिवावभासन्त इति । तत्राह मिथ्याविशेषोऽपीति ।

अनु०-** मिथ्याविशेषोऽपि

नाज्ञानावृत इति अपेरर्थः । कुत इत्यत आह अज्ञानसिदि्धमेवेति ।

अनु०-** अज्ञानसिदि्धमेव ह्यपेक्षते ।

हिशब्दो हेतौ । अद्वितीयत्वादिधर्मो ह्यज्ञानावृतो भवन्न तावत्स्वरूपेण, स्वरूपस्यावरणविषयताया निरस्तत्वात् । मिथ्याभूतेन धर्मत्वेनाज्ञानावरणविषयतायां तु परस्पराश्रयत्वं स्यात् । यतो मिथ्याधर्मः अज्ञानसिदि्धमपेक्षते । अज्ञानातिरिक्तस्य मिथ्याभूतस्याज्ञानकार्यत्वाभ्युपगमात् । अज्ञानं च मिथ्याभूतविशेषमपेक्षते । निर्विषयस्यावरणस्यानुपपत्तेः ।

एतेन ब्रह्मान्यद्ब्रह्मावरणाज्ञानावृतमिति तृतीयोऽपि निरस्तः । तस्य मिथ्यात्वेनाज्ञानसापेक्षतयाऽन्योन्याश्रयत्वात् ।अत एव जीवं प्रतिबध्नाति अविद्येति द्वितीयो निरस्तो वेदितव्यः ।

मा भूद्ब्रह्मणोऽज्ञानमावरणं, मा च भूज्जीवस्य, जडस्य तु भविष्यतीति तृतीयं निराचष्टे न चेति ।

अनु०-** न चावरणमज्ञानमसत्ये तेन चेष्यते ॥ ३० ॥

जड इति वक्ष्यमाणमत्रापि संबध्यते । तेनाद्यस्य चशब्दस्य संबन्धः । आवरणमिति ज्ञानाभावनिवृत्त्यर्थम् । तस्य जडेऽपि संभवात् । असत्य इति हेत्वर्थगर्भं विशेषणम् । तेन च नेष्यत इति दूषणान्तरम् ।

तदयमर्थः । जडस्याप्यावरणरूपमज्ञानं न संभवति । तस्य मिथ्यात्वेनाज्ञानसापेक्षतया पूर्ववत् इतरेतराश्रयतापातात् । कारणस्य कार्याश्रितत्वादर्शनाच्च । मायावादिनाऽपि जडावरणाज्ञानानभ्युपगमाच्च । यदाह सा च न जडेषु वस्तुषु तत्स्वरूपावभासं प्रतिबध्नातीति ।

केन हेतुना मायावादी जडेऽज्ञानं नाङ्गीकरोतीत्यत आह अप्रकाशेति ।

अनु०-** अप्रकाशस्वरूपत्वाज्जडेऽज्ञानं न मन्यते ।

आवरणमि त्यत्राप्यनुवर्तते । न मन्यते मायावादीति शेषः । सति पुष्कलकारणे कार्यानुदयेन खलु प्रतिबन्धकमावरणं कल्प्यम् । जडस्याप्रकाशस्वरूपत्वादेव स्वपरग्रहणासंभवे किमावरणकल्पनयेति परो मन्यते । यथाऽऽह प्रमाणवैकल्यादेव तदग्रहणसिद्धेरि ति । प्रमाणवैकल्यात्प्रकाशस्वरूपत्वाभावादित्यर्थः ।

अथवा । अप्रकाशस्वरूपत्वादि त्यनेन जडाश्रयत्वेऽविद्यायाः प्रतीत्यभावप्रसङ्गमाह । प्रतीतिर्हि स्वप्रकाशतया वा, प्रकाशाश्रयतया वा । न तावदाद्यः अविद्यायाम्(याः)। अप्रकाशस्वरूपत्वात्तस्याः । नापि द्वितीयः । तदाश्रयस्य जडस्याप्रकाशस्वरूपत्वादिति ।

अनेन परोक्तिव्याजेन जडेऽज्ञानावरणनिराकरणे युक्त्यन्तरमुक्तं भवति । यद्यप्यत्रापि अप्रकाशस्वरूपत्वादि त्येवालम्, तेन नेष्यत इत्यनेनान्वयोपपत्तेः । तथाऽपि तेन नेष्यत इत्यनावर्त्य इयं स्वमतेनैव युक्तिरभिहिते ति प्रतीतिः स्यात्तदर्थं जडेऽज्ञानं न मन्यत इत्युक्तम् ।

किमतो यद्येवमित्यत आह अज्ञानाभावत इति ।

अनु०-** अज्ञानाभावतः शास्त्रं सर्वं व्यर्थीभविष्यति ॥ ३१ ॥

आवरणं हि खल्वाश्रयादिमत्तया व्याप्तमुपलब्धम् । यथा नयनपटलादि । अज्ञानावरणस्य चाश्रयादि उक्तविकल्पान्यतमत्वेन व्याप्तम् । अतिरिक्तस्य शङ्कितुमप्यशक्यत्वात् । व्यापकाभावे व्याप्याभावः सुलभ एव । तथा चोक्तविकल्पानुपपत्तावाश्रयाद्यभावे अज्ञानावरणस्यापि अभावः परमते प्रसक्तः । अज्ञानाभावे च बन्धस्य न तदुपादानत्वम् । ततश्च सर्वं शास्त्रं वेदतन्मीमांसात्मकं व्यर्थीभविष्यति ।

अर्थो विषयः प्रयोजनं च । प्रसङ्गस्यानिष्टत्वख्यापनायाभूततद्भावार्थस्य च्वेः प्रयोगः । मायावादिना हि शास्त्रस्य विषयप्रयोजनवत्तासिद्ध्यर्थमात्मनि मिथ्याभूताज्ञानोपादानको बन्धाध्यासो वर्णितः अज्ञानानुपपत्तौ च तदुपादानकस्यात्मनि बन्धाध्यासस्याप्यनुपपत्तेस्तदधीना विषयप्रयोजनवत्ता च शास्त्रस्य न स्यादि ति ।

किञ्चास्तु वा बन्धोऽज्ञानोपादानकस्तथाऽप्यज्ञानस्य सत्यत्वे बन्धस्यापि सत्यत्वात्सत्यस्य च ज्ञाननिवर्त्यत्वाभावाभ्युपगमाच्छास्त्रस्य वैयर्थ्यं तदवस्थमेव ।

नन्वत एव अज्ञानस्यापि मिथ्यात्वमुक्तं मिथ्याज्ञाननिमित्त इति । सत्यमुक्तं दुरुक्तं तत् । तथा हि । मिथ्या चेदज्ञानं तदप्यात्मन्यारोपितमिति वक्तव्यम् । मिथ्याभूतस्याशेषस्य तथात्वाभ्युपगमात् । तथा चाज्ञानारोपः स्वाभाविकः सहेतुको वा ॥ आद्येऽनिर्मोक्षप्रसङ्गः । स्वाभाविकस्य निवृत्त्यनुपपत्तेः । उपपत्तौ वाऽऽत्मरूपस्यापि तदापत्तेः ॥ द्वितीयेऽपि किमात्मस्वरूपमेव निमित्तमज्ञानारोपस्य, उताज्ञानम् । नाद्यः । निष्कलङ्कैकरसाद्वितीयस्य चैतन्यस्य तदयोगात् । योगे वाऽहङ्काररजतादिसमारोपस्यापि तथात्वोपपत्तावज्ञानकल्पनावैयर्थ्यात् । चैतन्यमात्रहेतुकस्य मोक्षेऽपि प्रसङ्गाच्च ॥ द्वितीये दूषणमाह अज्ञानस्येति ।

अनु०-** अज्ञानस्य च मिथ्यात्वमज्ञानादिति कल्पने । अनवस्थितिः

मिथ्यात्वं तत एवारोपितत्वं च ॥ अभ्युपगम इति वक्तव्ये कल्पन इति वचनमस्याभ्युपगमस्याप्रामाणिकत्वं सूचयितुम् । तेनाज्ञानारोपोपादानमप्यज्ञानं सत्यं चेद् बन्धस्यापि सत्यत्वापत्तिः, आरोपितत्वे पूर्ववदज्ञानान्तरारोपोपगमादनवस्थेत्यदूषणं बीजाङ्कुरानवस्थावत्कर्मानवस्थावद्वाऽस्या अप्यनवस्थायाः सिद्धविषयत्वादित्यपास्तं भवति । न ह्यहङ्काररजताद्यारोपोपादानमज्ञानमपि प्रागारोपिताज्ञानान्तरोपादानकं तदप्येवमेवेत्यत्र किमपि प्रमाणमस्ति ।

स्यादियमनवस्था यद्यज्ञानोपादानमज्ञानान्तरोपादानकमित्यभ्युपगच्छामः । न चैवम् । प्रथमाज्ञानस्यैव तदुपादानत्वादित्यत आह तथा चेति ।

अनु०-** तथा च स्यादन्योन्याश्रयता

अज्ञानद्वयस्यापि अन्योन्योपादनत्वं शङ्कितुर्बुद्धौ परिवर्तमानं तथा च सतीति परामृश्यते ॥ अथवा तथा शब्द उपमायाम् । चशब्दः समुच्चये । यथाऽज्ञानस्याज्ञानोपादानत्वे अनवस्थितिः, तथाऽन्योन्याश्रयता च स्यादिति योज्यम् । दूषणसमुच्चयश्चोक्तविधया व्यवस्थित इति ॥

नन्वज्ञानस्याज्ञानोपादानकत्वेऽपि नानवस्थादिदोषः, एकमेवाज्ञानं स्वोपादानमित्यभ्युपगमादित्यत आह अथवेति ।

अनु०-**अथवा ॥ ३२ ॥

आत्माश्रयतेति शेषः । अथवेत्युक्तपक्षान्तरद्योतको निपातः ।

ननु चाज्ञानारोपस्यानादित्वात् कथमनवस्थितिप्रसङ्ग इति चेन्न । स्वाभाविकत्वसहेतुकत्वपक्षयोरन्यतरस्यावश्याभ्युपगमनीयत्वात् ।

अपि चानादिरेकैवाविद्येत्यभ्युपगच्छताऽपि न तावत्तस्याः स्वरूपतः सत्त्वमभ्युपगतं किं नाम प्रातिभासिकम् । न च तत्प्रतिभासोऽसङ्गस्य निष्कलङ्कचैतन्यस्य विनाऽज्ञानप्रतिभासादुपपद्यते । ततो मा नाम भूदज्ञानपरम्परादिनाऽनवस्थादिदोषः । तत्प्रतिभासपरम्परादिकृतस्तु कथं परिहरणीयः । कर्मपरम्पराप्रतिबन्दी तु मोचितैवेति । न वैकेनाक्षरेण छन्दांसि वियन्ति न द्वाभ्यामि ति वचनादत्र छन्दोभङ्गो न शङ्कनीयः ॥ अनवस्थे ति वक्तुं शक्ये यत् अनवस्थितिः इत्याह तद्वैदिकत्वज्ञापनार्थम् ।

स्यादेतत् । अवश्यं तावदज्ञानमनादि भावरूपं विज्ञानविलाप्यमभ्युपगन्तव्यम्, प्रत्यक्षानुमानागमार्थापत्तिसिद्धत्वात् ।

प्रत्यक्षं तावत् अहमज्ञो मामन्यं च न जानामी त्यपरोक्षावभासदर्शनात् । ननु ज्ञानाभावविषयोऽयमवभासः । न । अपरोक्षावभासत्वात् । अहं सुखी तिवत् । अभावस्य षष्ठप्रमाणगम्यत्वात् ॥ प्रत्यक्षाभाववादिनोऽपि नात्मनि ज्ञानाभावावगमः संभवति । मयि ज्ञानं नास्ती ति प्रतिपत्तावात्मनि धर्मिणि प्रतियोगिनि चार्थेऽवगते तत्र ज्ञानसद्भावाज्ज्ञानाभावप्रत्ययायोगात् । अनवगतेऽपि धर्म्यादौ सुतरामभावानवगमात् । षष्ठप्रमाणगोचरे फललिङ्गाभावानुमेयेऽपि ज्ञानाभावे आत्मादाववगतेऽनवगते आत्मनि ज्ञानाभावप्रतिपत्त्ययोगात् । इह च त्वदुक्तमर्थं सङ्ख्यां वा शास्त्रार्थं वा न जानामी ति विषयव्यावृत्तमज्ञानमनुभूय तच्छ्रवणादौ प्रवर्तते ।

भावरूपाज्ञानप्रत्यक्षवादे तु सत्यप्याश्रयप्रतियोगिज्ञाने ज्ञानाभावस्येव भावान्तरस्यापि नानुपपत्तिर्नियन्तुं शक्यते । न चाश्रयप्रतियोगिज्ञानभूतमपि साक्षिचैतन्यं भावान्तरस्याज्ञानस्य निवर्तकम् । तस्याज्ञानविषयप्रतिभासत्वात् । न हि स्वज्ञानेन स्वयं निवर्तते ॥ नन्वज्ञानस्य व्यावर्तको विषयः कथं साक्षिचैतन्येनावभास्यते, प्रमाणायत्तत्वाद्विषयसिद्धेरिति । उच्यते । सर्वं वस्तु ज्ञाततयाऽज्ञाततया वा साक्षिचैतन्यस्य विषय एव । तत्र ज्ञाततया विषयः प्रमाणव्यवधानमपेक्षते । अन्यस्तु सामान्याकारेण विशेषाकारेण वाऽज्ञानव्यावर्तकतया सदा साक्षादवभास्यत इत्युपपत्तिसहितमज्ञानप्रत्यक्षं भावरूपमेवात्मन्यज्ञानं गमयतीति सिद्धम् ।

किञ्च न किञ्चिदवेदिषमिति परामर्शसिद्धसौषुप्तिकानुभवोऽप्यत्र प्रमाणम् । न च ज्ञानाभावविषयोऽयमनुभवः, अभावप्रतीतेर्धर्मिप्रतियोगिबोधपराधीनतया तदभावे तस्यानुभवितुमयोग्यत्वस्योक्तत्वात् । न च नायं सुषुप्तिकालीनानुभवपरामर्शः, किन्तु तदुत्थितस्येदानीमेव सौषुप्तिकज्ञानाभावानुमानमिति वाच्यम्; तदनुमापकलिङ्गासिद्धेः । न च सामग्रयभावो लिङ्गम्, तस्याप्यसिद्धेः । न च ज्ञानाभावेन तदनुमानम्, अन्योन्याश्रयतापत्तेः । न च स्मरणाभावो ज्ञानाभावे लिङ्गं, व्यभिचारात् ।

तदेवं प्रत्यक्षसिद्धेऽज्ञानेऽनुमानमपि ।विवादगोचरापन्नं प्रमाणज्ञानं स्वप्रागभावव्यतिरिक्तस्वविषयावरणस्वनिवर्त्यस्वदेशगतवस्त्वन्तरपूर्वकम् अप्रकाशितार्थप्रकाशकत्वात् अन्धकारे प्रथमोत्पन्नप्रदीपप्रभावदिति । ततश्च ज्ञानेन समानाश्रयविषयं भावरूपमज्ञानं सिद्धम् ।

अपि च न तावदज्ञानं ज्ञानाभावः अभावमानागम्यत्वात् संप्रतिपन्नवत् । अभावो ह्यभावस्य प्रत्यक्षस्य वा विषयः परेणेष्यते । अज्ञानं च न मानगम्यं माननिवर्त्यत्वात् संप्रतिपन्नवत् ।

किञ्च विगीतं देवदत्तनिष्ठप्रमाणज्ञानं देवदत्तनिष्ठप्रमाप्रागभावातिरिक्तानादेर्निवर्तकं प्रमाणज्ञानत्वात् यज्ञदत्तगतप्रमाणज्ञानवत् ॥

तम आसीत्, मायां तु प्रकृतिं विद्यादि त्याद्यागमोऽत्र प्रमाणम् ।

त्वदुक्तमर्थं न जानामी ति व्यवहारान्यथाऽनुपपत्तिरपि भावरूपाज्ञानसद्भावे मानम् । न च प्रमाणतो न जानामी त्येवंपरतया व्यवहारोपपत्तिः । त्वदुक्तेऽर्थे प्रमाणज्ञानं मम नास्ती त्यस्य विशिष्टविषयज्ञानस्य प्रमाणत्वात् । तद्विशेषणतयाऽर्थस्यापि प्रमाणेनाधिगमात्स्ववचनव्याघातापत्तेः । एतदतिरिक्तप्रमाणज्ञानं मम त्वदुक्तेऽर्थे नास्ती ति च वदतो वचनव्याघातदोष एव । अस्यापि ज्ञानस्य पूर्ववदेव प्रमाणत्वात् । न च प्रमाणेन सामान्यतोऽर्थस्याधिगमेऽपि विशेषानधिगमाददोषः । विशेषस्याप्यधिगमानधिगमयोः पूर्वोक्तदोषानतिवृत्तेः ॥

ननु भावरूपमप्यज्ञानं ज्ञाननिरस्यमभ्युपगम्यते भवदि्भः, तत्कथं ज्ञायमानेऽर्थे न जानामीति व्यवहारः । मैवम् । अस्मन्मतेऽज्ञानस्य साक्षिवेद्यतया प्रमाणाबोध्यत्वात् । प्रमाणज्ञानोदयात्प्राक् चाज्ञानविशेषितोऽर्थः साक्षिसिद्धोऽज्ञात इत्यनुवादगोचरो भवति । भवति च प्रश्नार्हः ।

किञ्च विशुद्धब्रह्मात्मनि शुक्तिकायां चाहङ्काररजताद्यध्यासस्यार्थज्ञानात्मकस्य मिथ्याभूतस्य मिथ्याभूतमेव किञ्चिदुपादानमन्वेषणीयम् । सत्योपादानकत्वे कार्यस्य कारणस्वभावतयाऽध्यासस्यापि सत्यत्वप्रसङ्गात् । तस्यापि मिथ्योपादानस्य सादित्वे तथाविधोपादानान्तरकल्पनाप्रसङ्गादनाद्येव तन्मिथ्योपादानमिति कल्पनीयमिति मिथ्याध्यास एव तथाविधाज्ञानोपादानकारणमन्तरेणानुपपद्यमानस्तत्कल्पयतीति ।

किञ्च ज्ञानाद्बन्धनिवृत्तिश्रवणाद्यन्यथाऽनुपपत्तिरपि बन्धोपादानाज्ञाने प्रमाणम् । तदेवं प्रत्यक्षादिप्रमाणतः सिद्धमज्ञानं न तावदनात्मनि संभवति । प्रमाणप्रयोजनयोरभावात् । अतः परिशेषादात्मन्येवाज्ञानमङ्गीकरणीयम् । तत्कथमुच्यते अज्ञानाभावत इति ।

अत्रोच्यते ॥ यत्तावद्भावरूपाज्ञानसिद्धौ प्रत्यक्षमुपन्यस्तम् तस्य ज्ञानाभावविषयत्वे को दोषः । अभावस्य षष्ठप्रमाणविषयत्वान्नेति चेन्न प्रत्यक्षत्वस्याङ्गीकर्तुमुचितत्वात् । धर्मिप्रतियोगिज्ञानभावाभावयोरनुपपत्तिरिति चेन्न तथा सति ज्ञानाभावस्य तव सर्वथाऽप्यप्रतीतिप्रसङ्गात् । ततश्च तन्निरासप्रयासानुपपत्तिः ।

मम साक्षिणा ज्ञानाभावप्रतीतिरिति चेत् । तर्हीयमेव सा भवतु ।

सौषुप्तिकज्ञानाभावानुमानेऽपि काऽनुपपत्तिः । पक्षाप्रतीतेर्नेति चेन्न । तस्याप्यनुमानोपपत्तेः । न च ज्ञानाभावानुमाने लिङ्गाभावः । अवस्थाविशेषत्वस्यैव लिङ्गत्वसंभवात् ।

अनुमानं त्वसंबद्धमेव ॥ प्रकाशकत्वस्य ज्ञाने प्रदीपप्रभायां चैकस्याभावेन असिद्ध्यादिप्रसङ्गात् । शब्दसाम्यमात्रेणानुमाने तु गोत्वेन वागादीनामपि शृङ्गित्वादिप्रसङ्गः । तमोविरोधित्वमेकमुभयत्रास्तीति चेन्न । तमोऽप्यविद्यान्धकारो वा । नाद्यः । दृष्टान्तस्य साधनविकलत्वात् । न द्वितीयः । असिद्धेः ॥ अभावमानागम्यत्वं त्वसिद्धमेव । अज्ञानं न मानगम्यं माननिवर्त्यत्वादिति चेन्न । तथा सति तत्र प्रमाणोपन्यासवैयर्थ्यापातात् । तदभावो व्यावर्त्यत इति चेन्न । अभावव्यावर्तनं भावसाधनमित्येकार्थत्वात् ॥ तृतीयानुमानं तु घटादेरपि तत्साधनसौलभ्येन परास्तम् ।

त्वदुक्तमर्थं न जानामी ति व्यवहारस्तु ज्ञानाभावविषयोऽपि भविष्यति ॥ अध्यासकार्यानुपपत्तिस्तु नास्त्येव, ज्ञानस्यान्तःकरणोपादानतोपपत्तेः । सत्योपादानत्वे सत्यताप्रसङ्गस्त्विष्ट एव । न हि रजतवद् ज्ञानस्यापि बाधोऽस्ति । तथात्वे याथार्थ्यमपि स्यादिति चेन्न स्वरूपसतोऽपि विषयासत्त्वेन अयथार्थत्वोपपत्तेः । न हि स्वरूपसतो विषयसत्तयाऽपि भाव्यमिति नियामकमस्ति, साक्षिचैतन्ये व्यभिचारात् । अर्थस्तु रजतादिरसत्त्वात्कारणमेव नापेक्षते । ज्ञानाद्बन्धनिवृत्तिस्त्वसिद्धैवेत्युक्तम् । अतो नोक्तप्रमाणैर्भावरूपाज्ञानसिदि्धः ।

किञ्च न वयं भावरूपाज्ञानस्य परिपन्थिनः; किं नाम परपक्षे तन्न संभवतीति ब्रूमः । नन्वङ्गीकृतं चेदज्ञानं तर्हि भवतोऽप्युक्तानुपपत्त्या शास्त्रवैयर्थ्यमापन्नमित्यत आह स्वभावेति ।

अनु०-** स्वभावाज्ञानवादस्य निर्दोषत्वान्न तद्भवेत् ।

स्वश्चासौ भावश्चेति स्वभावो जीवस्तदाश्रितं तदावरणं चाज्ञानमिति वादः स्वभावाज्ञानवादः । तस्य, निर्दोषत्वात् जडब्रह्माज्ञानवादोक्तदोषाभावात् न तत् शास्त्रवैयर्थ्यमस्मन्मते भवेत् ।

तथा स्वयमेव भवत्यस्तीति स्वभावो नाज्ञानकल्पित इति यावत् । तदज्ञानवादस्योक्तेतरेतराश्रयदोषविकलत्वात् न तद्भवेत् ।

तथा स्वः स्वतन्त्रो भावः परमात्मा, स्वस्य भावो धर्मः पारतन्त्र्यादिर्वा स्वभावस्तद्विषयमज्ञानं जीवस्येति वादः स्वभावाज्ञानवादः तस्य स्वप्रकाशे स्वविषयाज्ञानासंभव दोषविधुरत्वान्न तद्भवेत् ।

तथा स्वभाव भूतमेव अज्ञानं न मिथ्येति वादस्य९९ अनवस्थादिदोषरहितत्वान्न तद्भवेत् ।

तथा स्वभावेन स्वतन्त्रेण परमेश्वरेण अज्ञानं जीवस्येति वादस्य स्वप्रकाशस्वरूपाभिन्नधर्मविषयमपि अज्ञानं जीवे न युक्तमिति दोषहीनत्वान्न तद्भवेत् ।

एतदुक्तं भवति । नास्मन्मतेऽज्ञानाङ्गीकारे दोषोऽस्ति; येन शास्त्रस्य विषयप्रयोजनशून्यता स्यात् । जीवाश्रितं जीवावरणं चाज्ञानमित्यङ्गीकारात् । तस्य च स्वत एव ब्रह्मणो भिन्नत्वात्, ज्ञानस्वभावत्वाच्च । तस्य स्वप्रकाशस्यापि परमेश्वरेच्छया परमेश्वरे स्वधर्मेषु चाज्ञानं संभवत्येव ॥

यद्यपि धर्माः स्वप्रकाशचैतन्यान्न भिद्यन्ते तथाऽपि सविशेषत्वाङ्गीकारादज्ञानविषयतोपपत्तिः ॥ अज्ञानमपि सत्यमेव नाज्ञानकल्पितम् । तथाविधस्यापि निवृत्तिं वक्ष्यामः । यद्यपि जीवचैतन्यं ब्रह्म स्वधर्मप्रकाशात्मकं तथाऽपि परमेश्वराचिन्त्याद्भुतशक्त्युपबृंहिताविद्यावशान्न तथा संसारे प्रकाशयतीति ।

स्यादेतत् । अस्ति तावदविद्या । सा च दुर्घटघटनास्वभावा । यथोक्तम् दुर्घटत्वमविद्याया भूषणं न तु दूषणम् । कथञ्चिद्घटमानत्वेऽविद्यात्वं दुर्घटं भवेत् ॥ इति । तथा चानुपपत्तिः कथं तत्स्वरूपापलापाय प्रभवतीति ॥ अत्र वक्तव्यम् । किमविद्या दुर्घटसुघटघटनास्वभावा वा, उत दुर्घटैकस्वभावा वा । नाद्यः सुघटांशेऽविद्यात्वाभावप्रसङ्गात् । द्वितीये दोषमाह अविद्येति ।

अनु०-** अविद्यादुर्घटत्वं चेत्स्यादात्माऽपि हि तादृशः ॥ ३३ ॥

अविद्याया दुर्घटत्वं चेत् स्वभाव इति शेषः । हिशब्दस्तस्मादित्यर्थे । तादृशः अविद्यासदृशः । मिथ्येति यावत् ।

अयमर्थः । यद्यविद्या दुर्घटैकस्वभावा स्यात्तदा साधिष्ठाना ससाक्षिका च न स्यात् । तथात्वे सुघटत्वप्रसङ्गेनाविद्यात्वाभावप्रसङ्गात् । ततश्चात्माभावेन शून्यवादापत्तिरिति ।

नन्वीश्वरशक्तिरपि कथम् । यावत्प्रमाणसिद्धं तावतः सुघटस्य दुर्घटस्य वा घटनायां पटुरिति ब्रूमः । न चैवं त्वया वक्तुं शक्यत इत्युक्तम् । सर्वस्यापि सुघटस्यापह्नवोऽनेनातिप्रसङ्गेनोपलक्षितो बोद्धव्यः ।

निर्विशेष इत्यादिनोक्तमुपसंहरति अत इति ।

अनु०-** अतोऽधिकारिविषयफलयोगादिवर्जितम् । अनन्तदोषदुष्टं च हेयं मायामतं शुभैः ॥ ३४ ॥

परमतेऽविद्यानुपपत्तेरित्यर्थः । योगो विषयप्रयोजनयोः परस्परं शास्त्रेण च संबन्धः । आदिग्रहणेन स्वपक्षसाधकं प्रमाणं गृह्यते । अनन्तदोषा उक्ता वक्ष्यमाणाश्च । सति खल्वज्ञाने अज्ञो विप्रतिपन्नः सन्दिग्धो वा शास्त्रेऽधिकारी स्यात् । अज्ञातश्च विषयो भवेत् । अज्ञाननिवृत्तिश्च फलम् । न च विषयाद्यभावे संबन्धः संभवी । अधिकार्यादिवर्जितत्वादनादरणीयं दुष्टत्वाद्धेयं च ।

अज्ञानमि त्युपक्रम्य माये त्युपसंहारोऽज्ञानस्यैवावस्थाभेदेन संज्ञाद्वयं न तु वस्तुभेद इति परमताविष्करणार्थः ॥ उपपादितं चैतत्परेणैवेति ।

जीवब्रह्मणोरेकत्वं शारीरकमीमांसाविषयो न भवतीत्यतस्तदुपपत्त्यर्थं बन्धमिथ्यात्ववर्णनमसङ्गतमित्युक्तम् । तत् सत्यत्वात्तेने त्यादिना प्रपञ्चयति ।

तथा हि । जीवब्रह्मणोरेकत्वं शारीरकमीमांसाशास्त्रविषयं प्रतिपद्यमानेन वेदस्यापि तद्विषयत्वं प्रतिपत्तव्यम् । तदितिकर्तव्यतारूपत्वान्मीमांसाशास्त्रस्य । करणेतिकर्तव्यतयोरेकविषयतानियमात् । न च वेदो जीवब्रह्मणोरेकत्वं वक्ति । सर्वस्यापि मन्त्रब्राह्मणोपनिषद्रूपस्य वेदस्य भेदावलम्बनत्वावभासनात् ।

ननु कथं वेदो न जीवब्रह्मणोरेकत्वपरः । मन्त्रब्राह्मणयोरतत्त्वावेदकयोः अविद्वद्विषययोः द्वैतालम्बनत्वेऽप्युपनिषदामद्वैतनिष्ठत्वात् । तत्र हि तत्त्वमसी त्यादिवाक्यं साक्षाज्जीवस्य ब्रह्मतां प्रतिपादयति । सदेव सोम्ये त्यादीनि वाक्यानि तत्पदार्थस्वरूपनिरूपणपराणि तत्रैव समन्वितानि । अथ यो वेदेदं जिघ्राणी त्यादीनि त्वंपदार्थपराण्यपि तत्रैव समन्वयं प्रतिपद्यन्ते । सृष्ट्यादिकथनं च ब्रह्मणो निष्प्रपञ्चताप्रतिपादनायानुवादतयोपयुज्यते । प्राणाद्युपासनानि चान्तःकरणस्य पराग्वृत्तिनिरोधद्वारेण औतप्रतिपत्तावेवोपयुक्तानि ॥ तदेवं वेदान्तानां जीवब्रह्मणोरेकत्वं विषय इति तदुपकरणभूता मीमांसाऽपि तद्विषयैवेति युक्तम् ॥ अत्रोच्यते ॥

आस्तां तावदियं समन्वयप्रक्रिया । तत्त्वमसी त्यादिवेद एव तावदेकताविषयो न भवति । तथा हि । तत्त्वमसी त्यत्र त्वंपदार्थस्य जीवस्य तत्पदार्थब्रह्मता मुख्यया वृत्त्या वा प्रतिपादनीया विरोधिभागत्यागेन स्वरूपमात्रलक्षणया वा । नोभयथाऽपि संभवतीत्याह सत्यत्वादिति ।

अनु०-** सत्यत्वात्तेन दुःखादेः प्रत्यक्षेण विरोधतः । न ब्रह्मतां वदेद्वेदो जीवस्य हि कथञ्चन ॥ ३५ ॥

वेदः तत्त्वमसीत्यादिः । कथञ्चन उक्तप्रकारद्वयेनापि । जीवस्य त्वंपदार्थस्य तत्पदार्थ ब्रह्मतां न वदेद् हि यस्मात् तस्मान्मीमांसाऽपि तद्विषया न भवती ति शेषः । कुतः । प्रत्यक्षेण विरोधतः । कथम् । तेन प्रत्यक्षेण दुःखादेः सत्यत्वात् सत्यत्वावधारणात् ।

अथवा पृथक् साध्यद्वये हेतुद्वयम् । इदमुक्तं भवति । न तावत् तत्त्वमसी त्यादिवाक्यं त्वंपदमुख्यार्थस्य तत्पदमुख्यार्थैक्यप्रतिपादकमिति युक्तम्; प्रत्यक्षविरोधात् । दुःखादिविशिष्टो हि त्वंपदमुख्यार्थः । तस्य निर्दुःखत्वाद्युपेततत्पदमुख्यार्थैक्यप्रतिपादने कथं न प्रत्यक्षविरोधः ॥ स्ववचनविरोधस्य चोपलक्षणं चैतत् ।

नापि जहदजहल्लक्षणया । विरोध्याकारपरित्यागो हि विवक्षाभावमात्रेणोत तस्यानित्यत्वेन अथवा मिथ्यात्वेन ॥ नाद्यः तन्मात्रेण विरोधानिवृत्तेः । न हि पृथिवीत्वाद्यविवक्षामात्रेण क्षितिजलादेरभेदो वक्तुं शक्यते । विरोध्याकारस्याविवक्षायामप्यनपायात् ॥ न द्वितीयः असी ति वर्तमाननिर्देशायोगात् । तथा सति तत्त्वं भविष्यसी ति स्यात् ॥

न तृतीयः प्रत्यक्षेण दुःखादेर्विरोध्याकारस्य सत्यत्वावगमादिति ।

ननु कथमेतत्प्रत्यक्षविरोधेन श्रुतेः प्रतीतार्थात्प्रच्यावनम्, क्वाप्येवमदर्शनात्; प्रत्युत परत्वान्निर्दोषत्वाच्च बलवत्या श्रुत्या विरुद्धं पूर्वं दोषशङ्काकलङ्कितमहं दुःखीत्यादिप्रत्यक्षमेवाप्रमाणं भवितुं युक्तमित्यत आह यजमानेति ।

अनु०-** यजमानप्रस्तरत्वं यथा नार्थः श्रुतेर्भवेत् । ब्रह्मत्वमपि जीवस्य

श्रुतेः यजमानः प्रस्तर इत्यस्याः । तथा, ब्रह्मत्वमपि जीवस्य तत्त्वमस्या दिश्रुतेरर्थो न भवेदित्यर्थः ।

अत्रेमौ प्रयोगौ । जीवब्रह्मणोरेकत्वं न मीमांसाशास्त्रस्य विषयस्तदुपकर्तव्यवेदाविषयत्वात्, यद्यदुपकर्तव्यप्रमाणस्याविषयः न तत्तदितिकर्तव्यताविषयः, यथा संप्रतिपन्नम् । तथा तत्त्वमस्यादिवाक्यं न प्रतीतार्थं प्रत्यक्षविरुद्धत्वात्, यजमानः प्रस्तर इति वाक्यवदिति । अनेनैव परत्वनिर्दोषत्वयोः यजमानः प्रस्तर इति वाक्ये व्यभिचारश्च सूचितो भवति ।

नन्वत्र निर्दोषत्वमेव नास्ति अगृहीतवृत्तित्वस्यैव दोषस्य विद्यमानत्वात्; अमुख्यवृत्त्या हीदं प्रवृत्तमिति चेत् । तर्हि तत्त्वमस्या दिवाक्यमप्येवमित्यसिदि्धः । कुतोऽत्रामुख्यवृत्तिरिति चेत् समं यजमाना दिवाक्ये । प्रत्यक्षविरोधादिति वदतस्समस्समाधिः ।

स्यादेतत् । न यजमानः प्रस्तर इत्यादिवाक्यस्य प्रत्यक्षविरोधमात्रेण प्रतीतार्थपरित्यागः । तथात्वे परमेश्वरावतारनिर्दोषतावाक्यस्यापि प्रत्यक्षविरोधेनार्थपरित्यागप्रसङ्गात् । किं नामोपजीव्यप्रत्यक्षविरोधात् ॥ उपजीव्योपजीवकयोरुपजीव्यं बलवदिति हि न्यायः ।

ननु यजमानस्वरूपं न प्रत्यक्षविषयः, शास्त्रीयत्वात्तद्भावस्य; तत्कथमुपजीव्यप्रत्यक्षविरुद्धा श्रुतिरिति चेत्; तर्हि प्रत्यक्षविरोधोऽपि कथम् । प्रत्यक्षाकारस्य प्रस्तराभेदप्रतिपादने निदर्शितेयमिति चेत्समं ममापीत्यत आह प्रत्यक्षस्येति ।

अनु०-** प्रत्यक्षस्याविशेषतः ॥ ३६ ॥

सत्यं, यजमानः प्रस्तर इति श्रुतिरुपजीव्यप्रत्यक्षविरोधात्प्रतीतार्थे न प्रमाणमिति । तथाऽपि नोक्तदोषः । औतश्रुतिबाधकतयाऽस्माभिरुपन्यस्तस्यापि प्रत्यक्षस्य यजमानग्राहिप्रत्यक्षादविशेषात्; अस्याप्युपजीव्यत्वात् । प्रत्यक्षावगतं हि जीवं त्वमि त्यनूद्य तस्य तदसी ति ब्रह्मता विधातव्या । तदनेनोपजीव्यप्रत्यक्षविरोध एवास्माभिर्हेतूकृत इति सूचितं भवति ।

एवं जीवमनूद्य तस्य ब्रह्मत्वं प्रतिपादयन्तीनां तत्त्वमसी त्यादिश्रुतीनामुपजीव्यप्रत्यक्षविरोधादतत्परत्वमुक्तम् । अधुना याः ब्रह्मानुवादेन तस्य जीवैक्यं विदधति तासां तद्योऽहं सोऽसौ योऽसौ सोऽहमि त्यादीनामुपजीव्यश्रुतिविरोधादतत्परत्वमाह सार्वज्ञ्यादीति

अनु०-** सार्वज्ञ्यादिगुणं जीवादि्भन्नं ज्ञापयति श्रुतिः । ईशं तामुपजीव्यैव वर्तते ह्यैक्यवादिनी ॥ ३७ ॥ उपजीव्यविरोधेन नास्यास्तन्मानता भवेत् ।

ताम् इति श्रवणात् या इत्यध्याहार्यम् । सार्वज्ञ्यादिगुणं तत एव जीवादि्भन्नमिति विरोधस्फुरणार्थम् । एवशब्देनेशस्य प्रमाणान्तरागोचरत्वमाह । हिशब्दो यस्मादित्यर्थे । अस्याः तद्योऽहमि त्याद्यायाः श्रुतेः । तत् तस्मात्, तस्मिन्नर्थ इति वा ।

तदयमर्थः । ईश्वरमनूद्य तस्य जीवाभेदं प्रतिपादयन्त्या श्रुत्या सर्वथा तावदीश्वरसिदि्धरपेक्षिता; अप्रतीतस्यानुवादायोगात् । न चेश्वरसिदि्धः श्रुतिं विना संभवति । ततो यः सर्वज्ञ इत्यादिश्रुतिरेवास्या उपजीव्येति वाच्यम् । सा चासर्वज्ञाज्जीवादीश्वरस्य भेदमेव प्रतिपादयतीति तद्विरुद्धा तद्योऽहमि त्याद्या श्रुतिर्नाद्वैतवादिनीति ।

एतेन जीवब्रह्मस्वरूपानुवादेन तदैक्यमात्रपराणां परेऽव्यये सर्व एकभवन्ती त्यादिवाक्यानामुपजीव्यप्रत्यक्षागमविरोधोऽप्युक्तो वेदितव्यः ।

ननु सर्पोऽयमि त्युपजीव्यप्रत्यक्षविरुद्धमपि नायं सर्पः, किन्तु रज्जुरेवे त्युपजीवकमाप्तवचनं प्रमाणं दृश्यत इति चेत् । तत्किमुपजीव्योपजीवकन्यायो व्यभिचरितत्वादकिञ्चित्कर इति वक्तुमुद्यमः, आहोस्वित्सापवाद इति ॥ नाद्यः दहनानुष्णताऽनुमानस्य यजमानः प्रस्तर इति वाक्यस्य चाप्रामाण्ये कारणान्तरस्य वक्तव्यतापातात् । द्वितीयेऽपवादो वक्तव्यः । तत्त्वविषयेणोपजीवकेनाप्युपजीव्यं बाध्यत इति चेत् । तत्त्वविषयता किमेवमेव निश्चिता उत न्यायान्तरेण ॥ नाद्यः विनिगमने कारणाभावेनानिर्णयात् । द्वितीये तदेव वाच्यम्; किमनेन । निरसिष्यते चैतदिति ।

किञ्च सर्वा अप्यद्वैतश्रुतयो द्वा सुपर्णे त्यादिभेदश्रुतिविरुद्धत्वान्न प्रतीतार्थे प्रामाण्यं भजन्ते । नन्वधिकबलविरोधेन हीनबलमप्रमाणं भवति । भेदश्रुतीनां च कथमद्वैतश्रुतिभ्योऽधिकबलत्वं येन तद्बाधकतोच्यत इत्यत आह स्वातन्त्र्ये चेति ।

अनु०-** स्वातन्त्र्ये च विशिष्टत्वे स्थानमत्यैक्ययोरपि ॥ ३८ ॥

अनु०-**सादृश्ये चैक्यवाक् सम्यक् सावकाशा यथेष्टतः । अवकाशोज्खिता भेदश्रुतिर्नातिबला कथम् ॥ ३९ ॥

स्वातन्त्र्य इत्यादिका निमित्तसप्तमी । स्थानमत्यैक्ययोरिति द्वन्द्वात्परमैक्यपदं प्रत्येकमभिसंबध्यते । सम्यगिति स्वातन्त्र्यादिनिमित्तमैक्यव्यवहारसद्भावमभिप्रैति । तेन स्वतन्त्रामुख्यप्रयोगे प्रयोजनं वाच्यम् । न ह्यस्मदायत्ते शब्दप्रयोगेऽकस्मादमुख्यं प्रयुञ्ज्महे इति निरस्तम् । व्यवहारास्तु टीकाकृतोक्ता द्रष्टव्याः ।

काऽद्वैतश्रुतिः स्वातन्त्र्यादिषु किन्निमित्तमुपादाय प्रवृत्तेत्यपेक्षायामुक्तम् यथेष्टत इति । यथासंभवमित्यर्थः । एतच्च स्पष्टीकरिष्यत्याचार्यः । वृत्तिचिन्तां च तत्रैव करिष्यामः ।

एतदुक्तं भवति । सावकाशनिरवकाशयोर्निरवकाशं बलवत् । सावकाशा चाद्वैतश्रुतिः, विनाऽपि साक्षादद्वैतं स्वातन्त्र्यादिना निमित्तेनामुख्यार्थतयाऽपि घटमानत्वात् । भेदश्रुतिस्तु निरवकाशा; जीवेशभेदमन्तरेणार्थान्तराप्रतीतेः । अतो निरवकाशतया बलवत्या भेदश्रुत्या सावकाशतया दुर्बलाया औतश्रुतेर्बाधो युक्त इति ।

ननु भेदश्रुतिरपि सावकाशा मिथ्याभेदपरत्वादिति चेत् । कोऽयं मिथ्याभेदो नाम । किमसन् उतानिर्वचनीयः । नाद्यः अनङ्गीकारात् । द्वितीये दोषमाह अज्ञानेति ।

अनु०-** अज्ञानासंभवादेव मिथ्याभेदो निराकृतः ।

अज्ञानातिरिक्तमनिर्वचनीयमज्ञानकार्यमिति हि परसम्मतम् । न चाज्ञानं तन्मते संभवतीत्युक्तम् । ततो मिथ्याभेदासंभवान्न तदर्थत्वं भेदश्रुतेरिति ।

ननु भेदश्रुतिरनुवादिनी त्युक्तम् । यथा नानुवादिनी तथा वक्ष्यते ॥ किञ्च प्रमितस्यानुवादो भ्रान्तिसिद्धस्य वा ॥ नाद्यः अनभ्युपगमात् । अभ्युपगमे वा तत्प्रमाणप्रतिरोधोऽद्वैतश्रुतेः ॥ न द्वितीयः । अज्ञानासंभवेन निरस्तत्वात् ॥ एतेन अपूर्वताविरहाद् दुर्बला भेदश्रुतिरि ति निरस्तम् ।

परकृतापव्याख्याप्रत्याख्यानमुपसंहरन् परदोषं पश्यसि त्वमात्मदोषं न पश्यसी त्याभाणकविषयता भवतामापन्ना; यतः सूत्रव्याख्यानमुपक्रम्य परापव्याख्याननिराकरणेऽप्यसङ्गतिर्नालोचितेत्याशङ्कां परिहर्तुं सूत्रार्थमनुवदति अत इति ।

अनु०-** अतो यथार्थबन्धस्य विना विष्णुप्रसादतः ॥ ४० ॥ अनिवृत्तेस्तदर्थं हि जिज्ञासाऽत्र विधीयते ।

अस्मदुक्तः सूत्रार्थो न तावच्छिष्याणां चेतसि स्थिरो भवति यावत्परकृतापव्याख्यामापातरमणीयां पश्यन्ति । अतस्तदपाकरणमपि सूत्रार्थस्थिरीकरणार्थतया सङ्गततरमिति भावः ।

अथवा अज्ञानां ज्ञानदो विष्णुरि त्यादिबन्धमिथ्यात्वनिराकरणं तत्सत्यत्वसमर्थनं च सूत्रगतातःशब्दस्यैव वर्णकान्तरमित्यतो नासङ्गतमिति दर्शयन् सूत्रेऽप्यस्यार्थस्योपयोगं दर्शयति अतो यथेति ।

अत्रेयमाशङ्का । अतो ब्रह्मजिज्ञासे ति खलु सूत्रखण्डेन मोक्षस्य भगवत्प्रसादैकसाध्यत्वान्मुमुक्षुणा तदर्था ब्रह्मजिज्ञासा कर्तव्येत्युक्तम् । एतदयुक्तम् । मोक्षो बन्धनिवृत्तिमात्रम्, न पुनरभ्युदयावाप्तिः, स्वर्गादिवदनित्यतापातात् । बन्धश्च मिथ्याभूत एव; तरति शोकमात्मविदि ति ज्ञाननिवर्त्यत्वश्रवणस्याप्यन्यथाऽनुपपत्तेः । न खलु सत्यं ज्ञानेन निवर्तते; सत्यृङ्खलाबन्धस्य तथात्वादर्शनात् । न च मिथ्याभूतस्य निवृत्तौ कस्यचित्प्रसादोऽपेक्षणीयः, रजतादिनिवृत्तौ तथाऽनुपलम्भात्; किं नाम यदज्ञानकल्पितोऽयं बन्धस्तज्ज्ञानमेव । ततो न भगवत्प्रसादार्था जिज्ञासा मुमुक्षुणा कर्तव्येति ॥ सेयमाशङ्का अतःशब्देन अपेक्षितार्थसाधकहेतुसूचकेन निराकृतेति ॥

तदर्थं विष्णुप्रसादार्थम् । अत्र सूत्रे ।

ननूक्तमत्र सत्यश्चेद्बन्धो न निवृत्तिमर्हतीति तत्राह यथेति ।

अनु०-** यथा दृष्ट्या प्रसन्नः सन्राजा बन्धापनोदकृत् ॥ ४१ ॥ एवं दृष्टः स भगवान्कुर्याद् बन्धविभेदनम् ।

दृष्ट्या प्रेमातिशययुक्तया । सन् उत्तमः कृपालुत्वादिगुणवान् । तथाविधगुणः ।

ननु विषमोऽयमुपन्यासः सादिरयं निगडादिबन्धो राज्ञा निवर्त्यताम् । अनादिरयं कथं निवर्त्यत इति । तत्रोक्तं भगवानिति । अघटितघटकानन्तैश्वर्यादिगुणवानित्यर्थ इति ।

अनु०-** कार्यता च न काचित्स्यादिष्टसाधनतां विना ॥ ४२ ॥

एवं मीमांसाप्रयोजनसमर्थनार्थत्वेन अतः शब्दं द्वेधा व्याख्याय विषयसमर्थनपरतयाऽपि व्याख्याति कार्यता चेत्यादिना ।

अत्र जैमिनीया मन्यन्ते । विध्यर्थवादमन्त्रात्मकः समस्तोऽप्याम्नायः कार्यनिष्ठ एव न वस्तुतत्त्वनिष्ठः । स च अथातो धर्मजिज्ञासे त्यादिना मीमांसितः । तत्कथं ब्रह्ममीमांसारम्भसंभवः ।

कार्यनिष्ठतैव कथमिति चेत् । इत्थम् । अनेकपदात्मकवाक्यश्रवणादनेकार्थप्रतीतावपि वाक्यस्य तावदेकत्र तात्पर्यं कल्प्यम् । अन्यथैकवाक्यताऽसंभवात् । यत्परः शब्दः स शब्दार्थ इति च शाब्दाः । वाक्यतात्पर्यविषयश्च स एव; यत्प्रतिपादनेन वाक्यपर्यवसानं, यत्प्रतिपादनाय च पदार्थान्तरोपादानम् । तथाभूतश्च कार्यात्मैव । न हि गौरश्वः पुरुषो हस्ती ति वा देवदत्तः पचती ति वा पर्यवसितमनुभूयते; किन्तु देवदत्त गामानये त्यादिकार्यनिष्ठमेव । अतः कार्यमेव सर्वत्र वाक्यार्थः ॥ तत्र लिङादिप्रत्ययः साक्षात्कार्यताऽभिधायी; पदान्तराणि तु तत्प्रतीतये तदन्वितस्वार्थानभिदधति तत्पराण्येव । एवं कार्यान्तरविधुराणि वाक्यान्तराण्यपि तदेकवाक्यतामापद्यन्ते । अनेनैव न्यायेनाम्नायोऽप्यशेषः कार्यताबोधे पर्यवसितः ।

किञ्च प्रत्याय्यप्रत्यायकभावसंबन्धग्रहणलक्षणव्युत्पत्त्यपेक्षो हि शब्दोऽर्थमवबोधयतीत्यविवादम् । अन्वयव्यतिरेकाभ्यां तथाऽवगमात् । व्युत्पत्तिश्च वृद्धव्यवहारदर्शनादेव । वृद्धव्यवहारश्च कार्यप्रतिपत्तिनिबन्धन इति कार्यप्रतिपादकतैव युक्ता ।

तथा हि । जलं चैत्र आहरस्वे ति प्रयोजकवृद्धवाक्यश्रवणात्प्रयोज्यवृद्धस्य विशिष्टार्थविषयां प्रवृत्तिं दृष्ट्वा व्युत्पत्स्यमानोऽन्यो बाल एवमाकलयति, स्वाधीनाऽस्य प्रवृत्तिः सा मद्वद्बुदि्धपूर्विके ति ॥ पुनस्तस्यायं विमर्शो जायते, या चास्य प्रवृत्तिहेतुभूता बुदि्धः सा यद्विषया सती मम प्रवृत्तिहेतुस्तद्विषयैवे ति । तदेवमनुमानद्वयमेतत् । वृद्धस्य स्वतन्त्रा प्रवृत्तिर्धर्मिणी । बुदि्धपूर्विकेति साध्यो धर्मः । स्वतन्त्रप्रवृत्तित्वात्, मदीयस्वतन्त्रप्रवृत्तिवत् ॥ तथा वृद्धस्य प्रवृत्तिहेतुभूता बुदि्धर्धर्मिणी । यद्विषयैव बुदि्धर्मम प्रवृत्तिहेतुभूता तद्विषयैवेति साध्यो धर्मः । प्रवृत्तिहेतुभूतबुदि्धत्वात्, मदीयप्रवृत्तिहेतुभूतबुदि्धवदिति ।

पुनश्च तस्यायं विमर्शः प्रवर्तते । यद्विषया सा बुदि्धः प्रवृत्तिहेतुभूता तद्वस्त्वनेन शब्देन बोध्यते, तद्भावे भावात्; मम तु मानान्तरेण तद्बोध; इत्यावयोर्विशेषः । तेन यद् बुद्ध्वा प्रवृत्तिर्मम तदनेन शब्देन बोध्यत इति शब्दस्य प्रवृत्तिहेतुभूतार्थबोधकतामवधारयति ॥ पुनश्च कोऽसौ प्रवृत्तिहेतुभूतोऽर्थः शब्दाभिधेय इति निर्धारयितुं स्वात्मनि प्रतिपन्नं प्रवृत्तिहेतुभूतार्थमनुसन्धत्ते । तत्र न तावदहं क्रियामात्रं फलमात्रं वा क्रियाफलसंबन्धमात्रं वा बुद्ध्वा प्रवृत्तः; किन्तु कार्यतामेव । ममेदं कार्यमि ति प्रतीत्य हि सर्वत्र प्रवृत्तोऽस्मि ।

आस्तां तावदन्या क्रिया अन्ततः स्तनपानादिकमपि यावन्मया कार्यतया नावधारितं न तावत्तत्राहं प्रवृत्त इति स्वप्रवृत्तेः कार्यताबोधपूर्वकत्वं निश्चित्य प्रवर्तमानं चैत्रं दृष्ट्वा अनुमिनोति चैत्रोऽपि कार्यबोधात्प्रवर्तत इति ॥ चैत्रस्य प्रवृत्तिर्धर्मिणी, कार्यबोधपूर्विकेति साध्यो धर्मः, बुदि्धपूर्वप्रवृत्तित्वात्, मदीयप्रवृत्तिवदिति ॥ लिङादयश्च प्रवृत्तिहेतुभूतार्थाभिधायकाः कार्यमेवाभिदधतीति वाक्यस्य तावत्सामान्यतः कार्यपरतामवधार्य लिङाद्यावापे कार्यतावगतिदर्शनात् तदुद्धारे चादर्शनात्त एव कार्यतावगतिं कुर्वन्ति । पदान्तराणि च तदन्वितांस्तांस्तानर्थान् । इत्यावापोद्धाराभ्यामवगच्छति ।

एतेन शब्दस्तद्व्यापारो वा प्रवर्तक इति निरस्तम् । बालेन स्वप्रवृत्तौ तयोः कारणतया अनवधृतत्वात् । तथाविधस्यैव परप्रवृत्ताववधारणात् ॥ किञ्च शब्दस्यैव प्रवर्तकत्वे सर्वेऽपि तच्छ्राविणः प्रवर्तेरन् ॥ याऽपीयं शङ्खादिशब्दश्रवणानन्तरं प्रवृत्तिः साऽपि पुरुषाभिप्रायानुमानादेव; न साक्षात् ।

रागद्वेषयोर्यद्यपि प्रवर्तकत्वमस्ति, यथाऽऽह प्रवर्तनालक्षणा दोषा इति; तथाऽपि सत्तयैव न तु ज्ञाततया । ज्ञानं त्वबुभुत्सितग्राह्यतयाऽवर्जनीयसन्निधिः । अतो न वाक्ये बोध्यतया तौ कल्प्येते । किन्तु कार्यमेवेति तदेव वेदार्थः ।

अपि च यद्यपि बोधकत्वेनैव प्रामाण्यम् । तथाऽपि वाक्यप्रयोगस्य परार्थत्वात् परप्रवृत्तिनिवृत्त्यौपयिक एवार्थो वाक्यबोध्यो अङ्गीकार्यः । कार्यमेव तथाविधमित्युक्तमिति तत्रैव सर्ववेदपर्यवसानादनुग्राह्यप्रमाणाभावान्न ब्रह्ममीमांसारंभः संभवतीति ।

अत्रोच्यते । स्यादेतदेवम् । यदि वेदो ब्रह्मनिष्ठो न भवेत् । न त्वेवम् । तन्निष्ठत्वे प्रमाणस्योदितत्वाद् बाधकाभावाच्च ॥ ननूक्तमत्र कार्यताबोध एव वाक्यस्य पर्यवसानं न सिद्धार्थबोध इत्यतः कार्यमेव वाक्यार्थो न सिद्धस्वरूपं ब्रह्मेति । सत्यमुक्तम् । सा चेद्वाक्यार्थपर्यवसानोपयोगिनी कार्यता सिद्धविशेषस्य स्यात्तदा तस्यापि वाक्यार्थत्वे कीदृशो दोषः स्यादित्याशयवान् कार्यतां तावन्निर्धारयति कार्यता चेति ।

अनु०-** कार्यता च न काचित्स्यादिष्टसाधनतां विना ॥ ४२ ॥

शब्दो व्याख्यानान्तरसमुच्चयार्थः । गवानयनादौ या कार्यता वाक्यपर्यवसानहेतुः सा तावत् इष्टसाधनतातिरिक्ता नास्तीति प्रतिज्ञा ।

कुत इत्यतोऽन्यस्या अनुपपत्तेरित्यभिप्रेत्य प्रसक्तान्पक्षान्निराचष्टे कार्यमिति ।

अनु०-** कार्यं न हि क्रियाव्याप्यं निषिद्धस्य समत्वतः ।

कार्य मिति हि कृत्यप्रत्ययान्तः शब्दः । कृत्याश्च कर्मणि स्मर्यन्ते । तयोरेव कृत्यक्तखलर्था इति । कर्म च तदुच्यते यत्कर्तुः क्रिययाऽऽप्तुमिष्टतमम् । तथा च क्रियया विशेषेणाप्यं कार्यं, तद्भावः कार्यतेति प्राप्नोति । न च तत्संभवति; निषिद्धस्यापि ब्राह्मणहननादेः क्रिययाऽऽप्तुमिष्टतमत्वसाम्यात् । तदपि कार्यमस्त्विति चेन्न; तत्रापि कार्यताबुदि्धप्रसङ्गात् । अस्त्येव निषिद्धताबोधात्प्रागिति चेत्, परतोऽपि किं न स्यात् । न हि निषिद्धताबोधे ब्राह्मणहननादेः क्रियया व्याप्यताऽपगता । तन्मात्रं च कार्यतेति कथं निषेधज्ञानादपि परतो न स्यात्कार्यताबोधः । सति च तस्मिन्प्रवर्तेत; तस्यैव प्रवर्तकत्वाभ्युपगमात् ।

न भविष्यत्क्रियेति ।

अनु०-** न भविष्यत्क्रिया कार्यं

देवदत्त कृतः किं त्वया कटः, क्रियते वे ति पृष्टः प्रत्याह न मया कृतो, नापि क्रियते, किन्तु कार्य इति । तेन प्राप्नोति भविष्यत्क्रिया कार्यं, भविष्यत्त्वावच्छिन्नं क्रियात्वं, क्रियागतं भविष्यत्त्वं वा कार्यतेति । तदपि नोपपद्यते । कुत इत्यत आह स्रक्ष्यतीति

अनु०-** स्रक्ष्यतीश इति ह्यपि ॥ ४३ ॥ कार्यं स्यात्

हिशब्दो हेतौ । तथा सतीति शेषः । भविष्यत्क्रिया कार्यमित्यङ्गीकारे हि यस्मात् ईशो विश्वं स्रक्ष्यति , देवदत्तो गामानेष्यती ति वाक्यात्प्रतिपन्नं भविष्यत्सर्जनादिकम् अपि कार्यं प्रसज्येत तस्मान्नेति । न च तदपि कार्यं लिङादिवाच्यताऽङ्गीकारात् ।

किञ्च परसंबन्धिन्यां वाक्यादितोऽवगतायां भविष्यत्क्रियायां परस्य ममेदं कार्य मिति प्रत्ययोऽपि किं न स्यात् । न हि परं प्रति सा न क्रिया नापि न भविष्यन्तीति । तन्मात्रशरीरा च कार्यता, प्रवृत्तिरपि तत्र परस्य प्रसज्येत ।

नैव चेति ।

अनु०-** नैव चाकर्तुमशक्यं कार्यमिष्यते । साम्यादेव निषिद्धस्य

कृत्याश्चे त्यावश्यकार्थे कृत्याः स्मर्यन्ते । आवश्यकत्वं चाकर्तुमशक्यत्वम् । तथा चाकर्तुमशक्यं कार्यं तद्भावश्च कार्यतेति प्रसक्तम् । तच्च प्रामाणिकैः नैवेष्यते । कुतः । निषिद्धस्य परनारीगमनादेरपि अकर्तुमशक्यत्व साम्यादेव । भवति हि कस्यचिदतिकामाद्याक्रान्तचेतसो न पराङ्गनागमनेन ब्राह्मणस्य वा हननेन विना स्थातुं शक्नोमी ति बुदि्धः । न च तत्कार्यमेव; तस्यैव श्रुतशास्त्रस्यापि कार्यताबुदि्धप्रसङ्गात् । आस्तिककामुको ह्यकार्यमेवेदमकृत्वा स्थातुं नोत्सह इति मन्यते ।

यत एवं न पक्षान्तरसंभवः । तस्मात् इष्टत्वमिष्टसाधनत्वं वा कार्यता इत्युपसंहरति तदिति ।

अनु०-** तदिष्टं साधनं तथा ॥ ४४ ॥ कार्यम्

अत्रेष्टग्रहणादुपक्रमेऽपि तद् ग्राह्यम् ।

ननु कृतिसाध्यं प्रधानं यत्तत्कार्यमभिधीयत इति परोदीरितं कार्यलक्षणं कुतो न शङ्कितमिति चेन्न । अनेनैव गतार्थत्वात् । तथा हि । किमिदं प्रत्येकं लक्षणमुत मिलितम् ॥ आद्ये कृतिसाध्यत्वस्योक्तो दोषः, कार्यं न हि क्रियाव्याप्यमिति । कृतिप्राधान्यं च किमुच्यते । प्रयत्नोद्देश्यत्वमिति चेत् । तत्किं मुख्यमुतामुख्यम् । आद्यं त्विष्टत्वमेव । द्वितीयं त्विष्टसाधनत्वमेवेत्यङ्गीकृतमेव ॥ न द्वितीयः कृतिसाध्यताविशेषणस्य व्यर्थत्वात् ।

एतेनैतदपि निरस्तम् । यदुक्तं फलसाधनता नाम या सा नैव हि कार्यता । कार्यता कृतिसाध्यत्वं फलसाधनता पुनः । कारणत्वं फलोत्पादे ते भिद्येते परस्परमि ति ॥

ननु सत्यपि चन्द्रमण्डलादाविष्टसाधनत्वे न कार्यताबुदि्धरिति चेत् । केयं कार्यताबुदि्धः । इष्टसाधनताबुदि्धस्तदतिरिक्ता वा । आद्ये कथं सा नास्ति । द्वितीयो न, अनिरूपणात् ।

ननु कार्यज्ञानं प्रवर्तकं नेष्टसाधनज्ञानमिति चेन्न असिद्धेः । अतीतादौ प्रवृत्तिप्रसङ्ग इति चेन्न तस्येदानीमिष्टसाधनत्वाभावात् । अन्यथाऽतीतकार्येऽप्ययं प्रसङ्गस्तुल्यः ।

किञ्च कृतिसाध्यत्वं कृत्युद्देश्यत्वमिष्टसाधनत्वं चेत्येकार्थसमवायिनस्त्रयो धर्माः । तत्र कृतिसाध्यतावच्छिन्नं कृत्युद्देश्यत्वं कार्यत्वम्; तदवगमस्त्विष्टसाधनतावगमनिबन्धन इति परस्य मतम् । यथाऽऽह किन्तु स्वयं क्लेशरूपं कर्म यत्कार्यतां व्रजेत् । फलसाधनता तत्र कारणं तेन कार्यते ति । तथा चेष्टसाधनताज्ञानात्प्रवृत्ताविव कार्यताऽवगमेऽपि कथं नातीतादावतिप्रसङ्गः ।

न तत्रेष्टसाधनतामात्रं गमकं किन्तु कृतिसाध्यतावच्छिन्नम्; गम्यं तु कृत्युद्देश्यत्वमात्रमिति चेत् । तथाऽपि भूताद्यतिप्रसङ्गानिवारणात् । न हि भूतादिकं न कृतिसाध्यम् । तथा सति कथं तत्ततो जातम् । तथाऽपि नेदानीं कृतिसाध्यमिति चेत् । इष्टसाधनत्वमपि तथेति व्यर्थं विशेषणम् ॥ गम्यगमकयोः कथं न भेद इति चेन्न । तद्भावस्यैवानभ्युपगमात् ॥

ननु तथा सति लोकविरोधः स्यात् । तथा हि । लौकिका हीदं मे कार्यमि त्युक्त्वा कुत इति पृष्टा इष्टसाधनत्वादि ति हेतुमाचक्षत इति चेन्न । द्विविधं खलु कार्यमिष्टमिष्टसाधनं च । तत्रेष्टसाधनत्वादिति विवक्षितकार्यव्याख्यानं लौकिकानाम् ।

किञ्च प्रथममिष्टसाधनताज्ञानं ततश्चेच्छा ततः प्रयत्नस्ततः परिस्पन्द इत्यात्मन्येवैकार्थविषया धर्मा जायन्ते । न त्वर्थे कश्चिदतिशयोऽनुभूयते योऽभिमतसाधनतयाऽनुमीयत इति ।

अस्तु वा वाक्यपर्यवसानस्य कारणं कार्यमिष्टमिष्टसाधनं वा; ततः किमित्यत आह साधनमिति ।

अनु०-** साधनमिष्टस्य भगवानिष्टदेवता । मुख्येष्टं वा सुमनसाम्

मीमांसाविषयस्य ब्रह्मणो वक्तव्यत्वे किमुच्यते भगवानि ति । तत्रोक्तम् इष्टदेवतेति । मीमांसाविषयत्वेन इष्टदेवता ब्रह्मैव भगवानित्यर्थः ।

इष्टसाधनमपीष्टं भवति अतो मुख्येत्युक्तम् । निरुपाधिकमित्यर्थः ॥ नन्विष्टस्य सुखादेः साधनं भवतु भगवान्निरुपाधिकेष्टस्तु कथमित्यत आह सुमनसामिति । पुरुषार्थान्तराभिलाषाऽकलुषितमनसामित्यर्थः । यथाप्रकृतमिष्टसाधनमिष्टं चानूद्य भगवानि ति विधानान्न लिङ्गव्यत्यासदोषः । यथा यदिदं दृष्टं स स्थाणुरि ति ॥ एवं यदिष्टमिष्टसाधनं वा वाक्यपर्यवसानकारणं स भगवानिति ।

मुख्येष्टत्वं भगवतोऽस्तीत्यत्र संभावनैवोक्ता, कुतः प्रमाणात्तन्निश्चय इत्यत आह प्रेय इति ।

अनु०-** **प्रेयस्तदिति च श्रुतिः ॥ ४५ ॥

न केवलं संभावना; श्रुतिश्चात्रास्तीति चशब्दः । प्रेयोऽतिशयेन प्रियम् । अतिशयश्च निरुपाधिकत्वम् । तदेतत्प्रेयः पुत्रात्प्रेयो वित्तात्प्रेयोऽन्यस्माच्च सर्वस्मादन्तरतरं यदयमात्मे त्युदाहृतश्रुतावात्मनो जीवस्य प्रियतमत्वमुच्यत इति प्रतिभाति; ततो विस्पष्टैः पुराणादिवाक्यैर्भगवतो मुख्येष्टत्वं प्रतिपत्तव्यमित्याह प्राणेति ।

अनु०-** प्राणबुदि्धमनःखात्मदेहापत्यधनादयः । यत्संपर्कात्प्रिया आसंस्ततः को न्वपरः प्रियः ॥ ४६ ॥ इत्यादिवाक्यैः

प्राणः शारीरो वायुः । बुदि्धर्मनश्च अन्तःकरणवृत्ती । खानि इतरेन्द्रियाणि । आत्मा जीवः ।

किमतो यद्येवमीश्वर इष्ट इष्टसाधनीभूतश्चेत्यत आह आकाङ्क्षेति ।

अनु०-** आकाङ्क्षासन्निधिर्योग्यता यतः । तस्मिन्नेव समस्तस्येति

इति शब्दस्तस्मादित्यर्थे, स एव सर्ववेदार्थ इत्यनेन संबन्धः ।

यत्खलु येन जिज्ञासितं यच्च सन्निहितं यच्च प्रतीतान्वययोग्यं तत्तं प्रति प्रतिपादनीयं शब्देन । अजिज्ञासितत्वादि्ध नापिपासुं प्रति जलाशयोपदेशः क्रियते । सत्यामपि जिज्ञासायां दाक्षिणात्यस्य पिपासोरसन्निहितत्वात् अस्ति गीर्वाणतरङ्गिण्यां शीतलं जलम् इति नोपदिश्यते । सतोरपि जिज्ञासासन्निधानयोरयोग्यत्वान्नाकाशपानं विधीयते ।

तथा च परमेश्वरस्येष्टेष्टसाधनत्वात्समस्तस्यापि वेदाधिकारिणोऽस्ति तस्मिन् आकाङ्क्षा जिज्ञासा । अस्ति च सन्निधिः ; सर्वगतत्वात्; योग्यता च बाधकप्रमाणाभावात् । यत, एवं, तस्मात्स एव सर्ववेदार्थो भवितुं युक्तः ॥ कार्ये जिज्ञासाद्यभावं दर्शयितुम् एवशब्दः । तच्चोपपादयिष्यते । तेन स एव सर्ववेदार्थ इत्यवधारणमुपपद्यते ।

ननु तथाऽपि नेश्वरे वेदस्य प्रामाण्यं संभवति । केवलसिद्धार्थे व्युत्पत्त्यभावात् । कार्य एव लोके व्युत्पत्तिदर्शनात् । लोकावगतसामर्थ्यः शब्दो वेदेऽपि बोधक इति नियमात् । कार्यान्वितत्वेन व्युत्पत्त्यङ्गीकारे चेश्वरस्याप्राधान्यप्रसङ्गेन स एवे त्यवधारणानुपपत्तेः । यद्यपीष्टत्वमिष्टसाधनत्वं च कार्यत्वम्, तच्चास्तीश्वरस्येत्युपपादितम्; तथाऽपि नैतावता व्युत्पत्तिसंभवः, वृद्धचेष्टैकलिङ्गत्वाद् व्युत्पत्तेः । वृद्धचेष्टायाश्च कृतिसाध्यार्थे नियतत्वात् । न हि चन्द्रादावकृतिसाध्येष्टसाधने प्रवृत्तिरस्ति । न चेश्वरस्य कृतिसाध्यताऽस्ति येन तत्र प्रवृत्तिं दृष्ट्वा व्युत्पद्येतेत्यत आह इष्ट इति ।

अनु०-** इष्टे व्युत्पत्तिरिष्यते ॥ ४७ ॥

केवलसिद्धमात्रे व्युत्पत्त्यभावेऽपि इष्टे सिद्धविशेषे व्युत्पत्तिरिष्यत एव । प्रामाणिकैः इति शेषः ।

तत्कथमित्यत आह अत्तीति

अनु०-** अत्यपूपांस्तव भ्रातेत्यादावावापतोऽपि च । उद्वापाद्वर्तमानत्वादाकाङ्क्षादिबलादपि ॥ ४८ ॥ बालो व्युत्पत्तिमप्येति

इत्यादौ वाक्ये प्रयुक्ते सति, व्युत्पत्तिम् एतीति संबन्धः । अपिशब्दचशब्दावावापोद्वापयोरितरेतरयोगे वर्तेते । आदिग्रहणेनाङ्गुलिप्रसारणभ्रूविक्षेपच्छोटिकावादनादिकमुच्यते ।

अयमर्थः । छोटिकावादनादिना अव्युत्पन्नमभिमुखीकृत्य अपूपानदन्तं तद्भ्रातरमङ्गुलीप्रसारणादिना प्रदर्श्य देवदत्त तव भ्राताऽयमपूपानत्ती ति वाक्ये प्रयुक्ते अपूपादिपदार्थानां वर्तमानत्वेन प्रतिसंबन्धिनां प्रत्यक्षत्वोपपत्तेः । इष्टत्वेनाकाङ्क्षाया जिज्ञासायाः संभवात् । पदसमुदायस्यार्थसमुदाये तावत्सामान्यतः शक्तिमवधार्य पुनः तव भ्राता पयः पिबतीति प्रयोगान्तरे यदर्थप्रक्षेपे यच्छब्दप्रक्षेपो यदर्थोद्धारे च यच्छब्दोद्धारः स तस्य वाचक इति विशेषतोऽप्यवधारयतीति किमनुपपन्नम् । तथा इयं तव माता अयं तव पितेत्यादिवाक्ये प्रयुक्तेऽपि पूर्ववद्व्युत्पत्तिः संभवति ॥

किञ्च देवदत्त पुत्रस्ते जात इति वाक्यश्रवणसमनन्तरं विकसितवदनं देवदत्तमवलोक्य पार्श्वस्थो व्युत्पित्सुस्तेन लिङ्गेन देवदत्तस्य हर्षोदयमनुमाय तस्य चात्मदृष्टान्तेन प्रियार्थज्ञानं हेतुमवगम्य तस्य च शब्दश्रवणे सत्येव भावाच्छब्दस्य सामान्यतस्तत्र शक्तिं विदित्वा प्रियार्थं स्वदृष्टं पुत्रजन्म परित्यज्य अन्यस्य कल्पनाऽयोगात्तदेवेति ज्ञात्वा पुनरावापोद्धाराभ्यां विशेषतोऽप्यवगच्छति ॥

यदत्रोक्तम् अतीतानागतवर्तमानानामनेकेषां प्रियाणां संभवाद्विशेषावधारणानुपपत्तिः इति । तदयुक्तम् । सन्निहितस्वदृष्टपरित्यागेनान्यकल्पनानुपपत्तेरुक्तत्वात् । तत्रैव प्रियासुखप्रसवादीनां संभवेऽपि प्रयोगान्तरेष्वावापोद्धाराभ्यां विशेषावधारणं युज्यते । अन्यथा गामानये ति प्रयुक्तो दण्डादिकमप्याददानो दृश्यत इति कथं तवापि विशेषावधारणम् । यदुक्तं यावती सिद्धार्थपरादपि वाक्याद् व्युत्पत्तिः सा सर्वा प्रथमभाविकार्यव्युत्पत्त्यनन्तरभावित्वात्कार्यव्युत्पत्तिरेवेति । तन्निरासायोक्तं बालोऽपीति

यद्यपि इह प्रभिन्नकमलोदरे मधूनि मधुकरः पिबती त्यादिवाक्ये व्युत्पन्नेतरपदार्थो ज्ञातविभक्त्यर्थश्च अविदितमधुकरप्रातिपदिकार्थो यं मधुपानकर्तारं पश्यति तं मधुकरशब्दार्थं जानाति, तथा पिकः कोकिल इत्युपदेशाद्व्युत्पद्यते, तथा सास्नादिमान् गौरिति वाक्याद् व्याप्तिमवधार्य सास्नादिमति पिण्डे गोशब्दवाच्यतामनुमिनोतीत्येवमादिरानन्तरिक व्युत्पत्तिः; तथाऽपि व्युत्पादिता बालस्याप्युक्तविधया संभवत्येव । किञ्चास्या व्युत्पत्तेरनन्तरभावित्वेऽपि कार्यव्युत्पत्त्यधीनत्वं कुतः । कमलादिपदानामुक्तरीत्या योग्यान्वितस्वार्थ एव व्युत्पत्त्युपपत्तेरिति ।

एवं सिद्धार्थे व्युत्पत्तिसंभवमभिधायेदानीं परव्युत्पादितं व्युत्पत्तिप्रकारं निराकर्तुमाह नानयेति ।

अनु०-** नानयेत्यादिवाक्यतः ।

देवदत्त गामानये त्याद्युत्तमवृद्धवाक्यश्रवणात्प्रवृत्तं मध्यमवृद्धमुपलभ्य प्रवृत्तिलिङ्गेन तस्य प्रवर्तकबोधमनुमाय तस्य स्वात्मदृष्टान्तेन कार्यताविषयत्वमवधार्य ततः शब्दानन्तरभावित्वेन शब्दजत्वं ज्ञात्वा पुनरावापोद्धाराभ्यां लिङादेः साक्षात्कार्यवाचित्वमन्येषां शब्दानां तदन्वितस्वार्थवाचित्वमवगच्छतीति यदुक्तं तत् इत्यर्थः ।

कुत एतदिति चेत्कल्पकाभावात् । तथा हि । प्रौढमतीनामपि दुरधिगमयाऽनया प्रक्रियया बालो व्युत्पद्यत इति किं सिद्धार्थे व्युत्पत्त्यनुपपत्त्या कल्प्यते, किंवा संभवन्त्यामपि सिद्धार्थव्युत्पत्तौ तदनादरेण व्युत्पित्सुरेवैतां गरीयसीं प्रक्रियामाश्रयतीति । नाद्यः । सिद्धार्थे प्राथमिकव्युत्पत्तिसंभवस्योक्तत्वात् । द्वितीयं दूषयति आनीयमानेति ।

अनु०-** आनीयमानदृष्ट्यैव व्युत्पत्तेः संभवे सति ॥ ४९ ॥ एष्यदानयनायायं कुत एव प्रतीक्षते ।

प्रयोजनार्थिनो हि प्रयोजन एव निर्बन्धो न तूपायविशेषे । तत्रोपायानेकत्वे च गुरुं परित्यज्य लघुमाश्रयते, न तु लघुं परित्यज्य गुरुमिति स्वात्मन्येव तावत्सिद्धम् । व्युत्पित्समानेऽप्येवं कल्पयितुं युक्तम् । तत्र देवदत्तो गामानयति , तव भ्राताऽपूपानत्तीति पदानामानीयमानाद्यमानगवादिदर्शनेनैवोक्तरीत्या व्युत्पत्तिर्लघीयसी; वर्तमानत्वेन कालान्तरभाव्यर्थप्रतीक्षाभावात्, तावत्पर्यन्तं शब्दानुसन्धानप्रयासाभावाच्च । देवदत्त गामानय इत्यादिपदानामेष्यदानयनादौ व्युत्पत्तिस्तु गरीयसी; वाक्यश्रवणानन्तरं तावत्तदनुसन्धानस्य आगामिकार्यप्रतीक्षणस्य च प्रयाससाध्यत्वात् । तत्र गवादिशब्दव्युत्पत्त्यर्थं लघीयांसमुपायमनादृत्य एष्यदानयनप्रतीक्षादिकं गरीयांसमुपायं व्युत्पित्सुः अनुतिष्ठतीति कल्पना निर्मूलैवेति ।

तत्किं प्रयत्नगौरवाद्भविष्यत्क्रियायां तदन्वितेषु च व्युत्पत्तिर्नास्त्येव । तथा सति तच्छब्दव्यवहारोऽपि कथमित्यत आह व्युत्पन्न इति ।

अनु०-** व्युत्पन्नो वर्तमाने तु क्रियाशब्दे भविष्यति ॥ ५० ॥ पुनर्दृष्ट्यैव शब्दश्रुत्पश्चाद्व्युत्पत्तिमेष्यति ।

वर्तमाने वर्तमानार्थे, क्रियाशब्दे आनयतीत्यादौ, व्युत्पन्नः अर्थसंबन्धज्ञानवान्, भविष्यति भविष्यदर्थे क्रियाशब्दे, देवदत्त गामानये त्यादि शब्दश्रुत्, पुनर्दृष्ट्या गवानयनस्य ।

अयमर्थः । वर्तमानायां क्रियायां तदन्वितेषु चार्थेषु गामानयती त्यादिपदानां संबन्धं प्रथमतः अवगच्छति । भविष्यत्क्रियायां तु पश्चादानये त्यादिपदानां संबन्धं जानाति त्वदुक्तरीत्येत्येव ब्रूमः । न तु सर्वथा तत्र व्युत्पत्त्यभावम् । अतो न काचिदनुपपत्तिरिति । शब्दश्रुत्, पुनर्दृष्ट्ये ति परोक्तप्रक्रियानुवादः ।

एवं लिङादीनां स्वार्थे व्युत्पत्तिः पश्चात्तनीत्युक्तम् । पराभ्युपगते तु कार्ये न कदाचिदपीत्याह वर्तमानमिति ।

अनु०-** वर्तमानमतीतं च भविष्यदिति च क्रमात् ॥ ५१ ॥ आकाङ्क्षादियुतं यस्माद्विधेर्व्युत्पादनं कुतः ।

यस्मात् । वर्तमानादिक्रमेण कालत्रयसंबन्ध्येव वस्त्वाकाङ्क्षासन्निधियोग्यतायुक्तं च भवति । आकाङ्क्षाद्युपेत एव च व्युत्पत्तिः । न ह्यजिज्ञासितेऽर्थे प्रवृत्तिसहस्रदर्शनेऽपि व्युत्पद्यन्ते । कार्यं च कालत्रयासंबद्धं परेणेष्यते । तस्मात् । आकाङ्क्षादिविरहात् विधेः कार्यापरनाम्नो व्युत्पादनं व्युत्पत्तिर्लिङादिवाच्यताज्ञानं कुतः संभवतीति ॥ अथवा लिङादिशब्दो विधिः तस्य व्युत्पादनं कार्ये व्युत्पत्तिः कुत इति योज्यम् ॥ अत्र कालसंबन्ध्येवेति वक्तव्ये क्रमप्रदर्शनमुत्तरार्थम् ।

किञ्च कालत्रयानवमर्शो विधेः किम् अर्थतः किंवा शब्दतः । आद्ये शशविषाणादिवत्तस्य सत्त्वमेवासंभावितम्, व्युत्पत्तिस्तु तद्विषये लिङादीनां कुतः । द्वितीये घटादितुल्यत्वात्कालत्रयानवमृष्टो विधिरिति विशेषाभिधानं व्यर्थम् । अनुभवविरुद्धं चैतत् । कर्तव्यमितिशब्दादेष्यत्कालीनताप्रतीतेरुक्तत्वात् ।

यदप्युक्तं वर्तमानार्थक्रियादिशब्दव्युत्पत्त्यनन्तरभाविनी भविष्यदर्थक्रिया शब्दव्युत्पत्तिरि ति । तदयुक्तम् । व्युत्पत्तिसंभवे प्राथमिकत्वस्यैवोपपत्तावानन्तरिकत्वकल्पनायां नियामकाभावादित्यत आह दृष्ट्येति ।

अनु०-** दृष्ट्या ज्ञातपदार्थस्य स्यादाकाङ्क्षा भविष्यति ॥ ५२ ॥ व्युत्पत्तिः प्रथमा तस्माद्वर्तमाने(ऽ)गते ततः ।

प्रथमत एवानागतार्थे जिज्ञासाप्रतीक्षयोरसंभवान्न व्युत्पत्तिरि त्युक्तम् । वर्तमानार्थस्य तु दृष्टिसंभवेन जिज्ञासोपपत्तौ प्रतीक्षाऽऽयासासंभवाच्च प्रथमं व्युत्पत्तिस्ततो ज्ञातः पदस्यार्थो येन तस्य वर्तमानक्रियायां तदन्वितेषु चार्थेषु व्युत्पन्नस्य पश्चाद् भविष्यति अतीते चाकाङ्क्षा स्यात् । देवदत्तो गामानयती त्यादिपदानां वर्तमानक्रियायां तदन्वितेषु व्युत्पत्तौ जातायां देवदत्त गामानये त्युक्ते गवादिपदानामानयतेश्च ज्ञातार्थत्वेनोर्वरितप्रत्ययार्थमात्रे जिज्ञासाप्रतीक्षा च स्यात् । तस्माद्वर्तमानार्थव्युत्पत्तेराकाङ्क्षादिजननद्वारेण कारणत्वेन भविष्यदाद्यर्थव्युत्पत्तेश्च कार्यत्वात्पौर्वापर्योपपत्तिरिति ॥ अगते अनागत इत्यर्थः ।

यदप्युक्तं प्रवृत्तिनिवृत्त्यौपयिकार्थशासनाच्छास्त्रत्वम् । न च सिद्धार्थबोधस्तथा । अतः कार्यबोधस्यैव तद्भावात्कार्यपरत्वं वेदस्ये ति ॥ तत्र वक्तव्यम् । किं प्रवृत्त्यादिकमेव वेदस्य मुख्यं प्रयोजनम् उत अवान्तरप्रयोजनम् । नाद्य इत्याह इष्टमिति ।

अनु०-** इष्टमाकाङ्क्षते सर्वो न प्रवृत्तिमपेक्षते ॥ ५३ ॥

पुरुषापेक्षितं हि प्रयोजनं भवति; अन्यस्यानिरूपणात् । पुरुषश्च इष्टावाप्तिमनिष्टनिवृत्तिं चापेक्षते, न प्रवृत्तिनिवृत्ती; क्लेशरूपत्वात् । अतो न तयोर्मुख्यप्रयोजनतेति ।

अस्तु प्रयोजनत्वमिष्टानिष्टप्राप्तिप्रहाणयोः, तत्साधनं प्रवृत्तिनिवृत्ती इति अवान्तरप्रयोजनमिति द्वितीयं दूषयति अपरोक्षमिति ।

अनु०-** अपरोक्षं परोक्षं वा ज्ञानमिष्टस्य साधनम् ।

ज्ञानमेवेष्टावाप्तिसाधनं न प्रवृत्त्यादिकमित्यर्थः ॥

तत्किं नोपदेष्टव्यैव क्रिया । न । क्वचिज्ज्ञानार्थत्वादित्याह क्वापीति

अनु०-** क्वापि चेष्टा तदर्था स्यात्

तत्कथमित्यत आह अत्तिर्हीति ।

अनु०-** अत्तिर्हि रसवित्तये ॥ ५४ ॥

अत्तिः चर्वणादिरूपा क्रिया । रससाक्षात्काराय भवति ।

नन्वभिमतरसादिसाक्षात्कारस्यैवेष्टसाधनत्वं दृष्टम् । तत्कथं परोक्षं वा ज्ञानमिष्टस्य साधनम् उक्तमित्यत आह वाक्यार्थेति ।

अनु०-** वाक्यार्थज्ञानमात्रेण क्वचिदिष्टं भवेदपि ।

अपिशब्दो वाक्यार्थज्ञानमात्रेणापीति संबध्यते । क्वचिदिति पुत्रस्ते जातः , पिता ते राजा वर्तत इत्यादौ । यद्यप्यभिमतार्थानुमितिज्ञानमपीष्टसाधनम् । तथाऽपि प्रकृतानुपयोगात्तन्नोक्तम् ।

अयमत्राशयः । यो हि सात्त्विकप्रकृतिर्लोकप्रवादात्कार्यत्वादिलिङ्गानुसन्धानाद्वा स्वतनुभवनादेः कर्तारं सामान्यतो जानन् स्नेहमाहात्म्यज्ञानाभ्यां तद्विशेषज्ञानार्थमुत्कण्ठितमानसस्तत्संस्कारवशाच्चान्यदगणयन्वर्तते तं प्रत्याप्तो बन्धुरिवायं समस्तो वेदस्तत्स्वरूपं स्वप्रधानमेव प्रतिपादयति । ततो वाक्यार्थज्ञानादवाप्तपरमानन्दस्तत्साक्षात्कारं कामयते । तं प्रति तदुपासना विधीयते । सा च प्रक्षीणान्तःकरणमलस्यैव संभवतीति तदर्थं कर्मविधयः ॥

अथवा यः सांसारिकविविधदुःखं जिहासुः परमानन्दं च प्रेप्सुस्तत्साधनं जिज्ञासते; तं प्रति परमेश्वर एव प्रसन्नः परमेष्टसाधनतयोपदिश्यते । ततः कथमसौ प्रसीदतीत्यपेक्षायां तत्साक्षात्कारस्तदङ्गतया कर्माणीत्युभयथा स्वप्रधान एव परमेश्वरो वेदार्थ इति ।

न च प्रयोजनशेषतयेश्वरस्याप्राधान्यं प्रतिपत्तावपरार्थत्वात् । प्रतिपत्तेरेव प्रमाणफलत्वात् ।

एवमकार्यशेषतया स्वप्रधाने ब्रह्मणि वेदस्य प्रामाण्यसंभवाद्युक्ता ब्रह्मजिज्ञासेत्युक्तम् । इदानीमस्तु वा कार्यपरत्वं वेदस्य, तथाऽप्यात्मानमुपासीतेत्युपासनाकार्ये कर्मकारकतया प्रतीतस्य ब्रह्मणः स्वरूपं प्रतिपादयतां सत्यं ज्ञानमि त्यादिवाक्यानां तत्र प्रामाण्यसंभवाद्युक्ता ब्रह्मजिज्ञासेति पक्षान्तरं समर्थयमानः अविधिपरेभ्योऽपि वाक्येभ्यो वस्तुतत्त्वसिदि्धर्भवतीत्यत्र परसंप्रतिपन्नं निदर्शनमाह न चेति ।

अनु०-** न च स्रुक्स्रुववह्न्यादावतात्पर्यं श्रुतेर्भवेत् ॥ ५५ ॥

आदिग्रहणाद्यूपादयः । सर्वस्याम्नायस्य कार्यपरतां मन्यमानस्यापि मते यूपाहवनीयादिस्वरूपे श्रुतेरप्रामाण्यं तावन्न भवेत्; किन्तु यूपे पशुं बध्नाती ति बन्धनाय यूपे विनियुक्ते तस्यालौकिकत्वात्कोऽसौ यूप इत्यपेक्षायां खादिरो यूपो भवति । यूपं तक्षति । यूपमष्टाश्रीकरोती ति वाक्यैस्तक्षणादिविधिपरैरपि संस्काराविष्टं विशिष्टसंस्थानं दारु यूप इति गम्यत एव । एवं स्रुक्स्रुवादयोऽपि द्रष्टव्याः ॥ अप्रामाण्यमिति वक्तव्ये अतात्पर्यमिति वचनं यत्परेण प्रत्यक्षादिवैधर्म्यं शास्त्रस्योक्तं तन्निरासार्थम् ।

कुतो न भवेदित्यत आह यत्किञ्चिदिति ।

अनु०-** यत्किञ्चित्करणस्यापि यज्ञतैवान्यथा भवेत् ।

अन्यथा यूपाहवनीयादिवाक्यानां यूपादिस्वरूपे तात्पर्याभावे । यत इति शेषः ।

किमतो यद्येवं स्रुक्स्रुववह्न्यादावपि श्रुतेस्तात्पर्यमस्तीत्यत आह तस्मादिति ।

अनु०-** तस्मादुपासनार्थं च स्वार्थे तात्पर्यवद् भवेत् ॥ ५६ ॥

यस्मात्कार्यान्वितत्वेन यूपाहवनीयादिशब्दानां स्वार्थे तात्पर्यमस्ति । तस्मात्तत्समानन्यायेनोपासनाकार्यार्थत्वेन सत्यं ज्ञानमि त्यादिवेदवाक्यं च स्वार्थे सकलगुणक्रियाद्युपेते ब्रह्मणि तात्पर्ययुक्तं भवेत् ।

ननु विषमोऽयमुपन्यासः । यूपादिस्वरूपाभावे पशुबन्धादिकार्यमेव न निष्पद्यत इति तत्स्वरूपेऽपि तात्पर्यमवश्याश्रयणीयम् । न चैवमुपासनं विना कर्मकारकसत्तया नोपपद्यते, आरोपिताकारेणापि संभवादिति । मैवम् । पार्थिवद्रव्यमात्रे बन्धनसंभवेन खादिरत्वादावतात्पर्योपपत्तेः । तदप्यपूर्वत्वादविरुद्धत्वाच्च गृह्यत इति चेत् समं प्रकृतेऽपि । अथ खादिरत्वाद्यभावे नापूर्वोत्पत्तिरिति चेन्न । श्रुतेस्तत्र प्रामाण्यस्याद्याप्यनिश्चयात् । अविद्यमानार्थोपासनेऽपि फलाभावस्य साधयिष्यमाणत्वात् ।

ननु श्रुतिरेवात्मादिस्वरूपे तात्पर्याभावं गमयति ॥ आत्मेत्येवोपासीते त्यादावितिशब्दसंबन्धात् । इतिशब्दो हि वैपरीत्ये वर्तते । न वेति विभाषे ति यथा शब्दप्रकरणे न वा इति शब्दयोर्विभाषासंज्ञायां वैपरीत्यवाचिनेतिशब्देन तावर्थपरौ व्यवस्थाप्येते; तथेहाप्यर्थप्रकरणे श्रुतेनेतिशब्देनात्मनः स्वरूपेणोपासनासंबन्धं निवार्य स्मृतिमात्रेण संबन्धो ज्ञाप्यते । तत्कथमात्मसिदि्धर्वेदादिति चेन्न । अत्रेतिशब्दस्य प्रकारवाचित्वात् । विपक्षे बाधकमाह इतिशब्दोन्नय इति ।

अनु०-** इतिशब्दोन्नयेऽग्नावित्यप्युन्नीते स्मृतिर्भवेत् ।

आत्मादिशब्दैरितिशब्दस्य वैपरीत्यवाचिनो योगे व्याख्यायमाने अग्नौ जुहोति इत्यादावपि वैपरीत्यार्थे इतिशब्दे योजितेऽग्नेरपि स्वरूपेण होमान्वयो न स्यात् । किन्तु स्मृतिमात्रेणेति ।

ननु अग्नौ जुहोती त्यत्रेतिशब्द एव नास्ति, तस्य वैपरीत्यार्थत्वं कुत इति चेन्न । तर्हि उपासनावाक्यानामपीतिशब्दविधुराणां बहुलमुपलम्भात्स्वार्थे तात्पर्योपपत्तिरित्याह इतिशब्देति ।

अनु०-** इतिशब्दव्यपेतानि ह्यपि सन्ति वचांस्यलम् ॥ ५७ ॥ आत्मानमेवेत्यादीनि

अलं बहूनीति शेषः ।

सत्यम्, तथाऽपि तत्राध्याहारः क्रियत इत्यत आह योग इति ।

अनु०-** योगेऽग्नावपि तत्समम् ।

योगे इतिशब्दस्याध्याहृतस्य योजने । अग्नौ जुहोती त्यत्रापि तद्योजनं समम् । आत्मादिशब्दात्परतो यद्यश्रुतेति शब्दोऽध्याह्रियते तदाऽग्न्यादिशब्दात्परतोऽपि कुतो नाध्याह्रियत इत्यर्थः ॥

एकदेशिनस्त्वेवं परिहारमाहुः । सत्यं कार्यनिष्ठो वेदस्तथाऽपि न सर्वः । वेदान्तास्तु परिनिष्ठितस्वरूपेऽपि ब्रह्मणि प्रमाणम् । अथातो धर्मजिज्ञासे ति कार्यनिष्ठवेदभागे विचारितेऽपि वस्तुतत्त्वनिष्ठवेदान्तविचाराय शारीरकमीमांसारंभस्संभवतीति ॥ सोऽयमयुक्तः परिहारः । तथा हि । वेदान्ता ब्रह्मनिष्ठा, अपरो वेदभागः कार्यनिष्ठ इति वाक्यभेदः किमेकवाक्यत्वासंभवात् कल्प्यते उतैकवाक्यत्वसंभवेऽपि । न तावत् द्वितीयः कल्पनागौरवप्रसङ्गादित्याह एकवाक्यत्वेति ।

अनु०-** एकवाक्यत्वयोगे तु वेदस्यापि ह्यशेषतः ॥ ५८ ॥ वाक्यभेदो न युक्तः स्यात्

अशेषतोऽपि इति संबन्धः । हि शब्दः कल्पनागौरवादिप्रसङ्गं हेतुं सूचयति ।

आद्यं दूषयति योगश्चेति ।

अनु०-** योगश्च स्यात्

अशेषतोऽपि वेदस्यैकवाक्यताया, योगो घटना, च, स्यादेव । यथोक्तं पुरस्तात् । वक्ष्यति च अतो ज्ञानफलान्येव कर्माणी ति ॥

किञ्च कृत्स्नोऽपि वेदः कार्यनिष्ठ इति वदन्तं प्रत्येकस्यापि वाक्यस्य परिनिष्ठितवस्तुप्रतिपादकत्वप्रतिपादने यः प्रयासस्तेनैव कृत्स्नस्यापि वेदस्य तथात्वे संभवति किं वाक्यभेदकल्पनया । दृष्टो हि तस्यार्थः कर्मावबोधनमि त्याद्यभियुक्तवाक्यानुरोधादिति चेत् । तर्हि वेदोषरा वेदान्ता इत्यभियुक्तवाक्यं परमास्तिकेन भवता अनुरोद्धव्यं स्यात् । उपक्रमादिना कार्यनिष्ठतावगमादेवमिति चेन्न । अवान्तरवाक्येऽपि उपक्रमाद्यानुगुण्यस्य संभवात् । अधिकारादिविरोधादिति चेन्न । तथा सत्युपनिषत्स्वपि वाक्यभेदप्रसङ्गादिति ।

अपर आह । भवति कृत्स्नस्यापि वेदस्यैकवाक्यता । सा चात्मज्ञानस्य स्वर्गादिफल(कर्म)शेषतयाऽस्तु । देहव्यतिरिक्तात्मज्ञानव्यतिरेकेण पारलौकिककर्मप्रवृत्त्यनुपपत्तेः ॥ अथवा कर्माङ्गभूतदेवतानुस्मरणार्थमात्मप्रकरणमस्तु ।तत्र फलश्रुत्यादिकमर्थवादोऽस्तु । यथोक्तम् आत्मा ज्ञातव्य इत्येतन्मोक्षार्थं न तु चोदितम् । कर्मप्रवृत्तिहेतुत्वमात्मज्ञानस्य लक्ष्यते । विज्ञाते चास्य पारार्थ्ये याऽपि नाम फलश्रुतिः । साऽर्थवादी भवेदेव न स्वर्गादेः फलान्तरमि ति । तत्राह महाफल इति ।

अनु०-** महाफले ।

८महाफले महत्फलं कैवल्यं यस्मात्तन्महाफलं ब्रह्म तस्मिन्नेवाशेषतो वेदस्य योगः संबन्धः स्यात् । न पुनरल्प(फलेे)के कर्मणि । प्रयाजादिषु तथा दर्शनात् ।

अथवा योगेऽग्नावपि तत्समम् इति न युक्तम् । संभवति खलु उपासनावाक्ये क्वचित् आत्मेत्येव उपासीते तीतिशब्दश्रवणाद् अविद्यमानेतिशब्देष्वपि उप्युपासनावाक्येष्वितिशब्दाध्याहारः । न च कर्मप्रकरणे क्वचिदपीतिशब्दोऽस्ति; येन तदभावस्थानेऽध्याहारो भविष्यति । अत्रैव विधिवाक्ये श्रवणात् कर्मकाण्डेऽपि तथाऽध्याहारः किं न स्यादिति चेन्न । वेदान्तानां कर्मकाण्डस्य च भिन्नवाक्यत्वादित्यत आह एकवाक्यत्वेति ।

अस्तु वा कर्मब्रह्मकाण्डयोर्वाक्यभेदः तथाऽप्यग्न्यादिशब्दात्परमितिशब्दाध्याहारो युज्यते । कर्मप्रकरणेऽपि क्वचिदितिशब्दश्रवणादित्यभिप्रेत्याह इति ब्रूयादिति ।

अनु०-** इति ब्रूयादिति वचो गतमग्नौ समीपगम् ॥ ५९ ॥

न गिरा गिरेति ब्रूयात्इति वचः अग्नावित्यस्य समीपगम् । गतम् अवगतमित्यर्थः ।

नन्वत्र इतिशब्दः शब्दस्वरूपग्रहणार्थ इति सत्यम् । अत एवार्थप्रकरणे शब्दस्वीकारार्थे वैपरीत्यवाचीत्युक्तमिति । तथाऽपि नोपासनाकर्मतया ब्रह्मणः सिदि्धः । ब्रह्मप्रतिपादकवाक्यानां ह्युपासनाकार्यत्वे तावत्तात्पर्यमावश्यकम् । ब्रह्मस्वरूपेऽपि तात्पर्यमित्यङ्गीकारे तु कल्पनागौरवप्रसङ्गादित्यत आह कल्पनेति ।

अनु०-** कल्पनागौरवं चेत्स्यात् पृथक् तात्पर्यकल्पने । कल्पनागौरवादेव पदार्था न स्युरेव हि ॥ ६० ॥

एवं तर्हि यूपाहवनीयादिवाक्यानामपि पशुबन्धादिकार्ये तात्पर्यं तावदावश्यकम् । यूपादिस्वरूपेऽपि पृथक् तात्पर्यकल्पने कल्पनागौरवं स्यात् । ततश्च वेदात्तदसिद्धौ प्रमाणान्तराभावाद् यूपादिपदार्थाभाव एव प्रसज्यत इत्यर्थः ।

ननु यूपादिषु तद्वाक्यानां तात्पर्याणि प्रमाणसिद्धानि । न तु कल्प्यन्ते । येन खलु वाक्येन यस्यार्थस्य प्रमितिरुत्पद्यते तत्तत्परमित्युच्यते । यूपादिवाक्याच्च यूपादिज्ञानं तावदुत्पद्यते । न चायं संशयः एकाकारनियतत्वात्, न च विपर्ययः बाधकाभावात्, न चानुवादोऽयम् अप्राप्तत्वात्; तत्कथं कल्पनागौरवम्; कथं च यूपादिपदार्थाभाव इत्याशङ्क्याह प्रमाणेति ।

अनु०-** प्रमाणावगतत्वं चेत्तात्पर्याणां तथैव हि ।

तथैव हि तर्हि, ब्रह्मवाक्यानां ब्रह्मणि तात्पर्यं प्रमाणावगतमिति न कल्पनागौरवम् इति शेषः ।

कल्पनागौरवं परिहृत्योपसंहरति तस्मादिति ।

अनु०-** तस्मात्पदार्थे वाक्यार्थे तात्पर्यमुभयत्र च ॥ ६१ ॥

सत्यज्ञानादिपदानां पदार्थे ब्रह्मणि वाक्यार्थे कार्ये च उपासनादाविति उभयत्र तात्पर्यं ग्राह्यम् । पदार्थ इत्यवान्तरवाक्यार्थोपलक्षणम् ।

ननु तथाऽपि सत्यज्ञानादिवाक्यानां कथं स्वार्थे तात्पर्यम् । सत्यत्वे हि विधातव्ये ज्ञानत्वादीनामनुवादेन भाव्यम्; ज्ञानत्वे च विधातव्ये सत्यत्वादीनाम् । न चैतत्संभवति युगपदाकारद्वयविरोधात् । मैवम् । सत्यं ब्रह्म, ज्ञानं ब्रह्मेति पृथगन्वयेन पृथग्वाक्यत्वाङ्गीकारादित्याह पृथगेवेति ।

अनु०-** पृथगेव च वाक्यत्वं पृथगन्वयतो भवेत् ।

तर्हि वाक्यभेददोष इत्यत आह अवान्तरत्वादिति ।

अनु०-** अवान्तरत्वाद्वाक्यानां वाक्यभेदो न दूषणम् ॥ ६२ ॥

एकवाक्यत्वे संभवति स्वतन्त्रवाक्यभेदकल्पनैव दोषो न त्ववान्तर वाक्यभेदः । तथात्वे क्वापि महावाक्यं न स्यात् ।

किञ्च परेणाप्येवमङ्गीकृतमित्याह अङ्गीकृतत्वादिति ।

अनु०-** अङ्गीकृतत्वादपि तैः पदानां च पृथक् पृथक् । क्रियापदेनान्वयस्य वाक्यभेदो हि दूषणम् ॥ ६३ ॥

अरुणयैकहायन्या पिङ्गाक्ष्या गवा सोमं क्रणाती त्यादौ तैर्मीमांसकैरपि पदानाम् अरुणयेत्यादीनां क्रणातीत्यादिक्रियापदेनैकैक(श्येना)स्यान्वयो अङ्गीकृतः । अनुवादविधानयोर्युगपद्विरोधभयादरुणादीनां गवादिभिस्त्वाकाङ्क्षादिवशात्पार्ष्टिकान्वयोऽभ्युपगतः । ततश्च तेषामपि वाक्यभेदो दूषणं प्रसज्येत ॥ तत्रैतावदेव वक्तव्यम् । महावाक्यभेद एव दोषो नावान्तरवाक्यभेद इति । तदस्माकमपि समानमिति ।

स्यादेतत् । तथाऽपि वेदान्तपदानां स्वार्थेषु तात्पर्यं नोपपद्यते । प्रत्यक्षादिविरोधात् । तथा हि । विज्ञानमानन्दं ब्रह्म , सत्यं ज्ञानमनन्तं ब्रह्म , तत्त्वमसी त्यादौ ब्रह्मानुवादेनानन्दादित्वमद्वितीयत्वं च विधीयत इति व्याख्येयम् । ब्रह्म च प्रत्यक्षादिसिद्धो जीवः । न च तस्यैतद्रूपत्वं प्रत्यक्षादिकं सहते, तेन तद्विपरीतोल्लेखनादित्यत आह प्रत्यक्षादिविरोध इति ।

अनु०-** प्रत्यक्षादिविरोधे तु गौणार्थस्यापि संभवात् । अतात्पर्यं पदार्थेऽपि न कल्प्यम्

न तावत्सर्वत्र प्रत्यक्षादिविरोधः । सत्यं ज्ञानमित्यादिवाक्यानां जीवातिरिक्तेश्वरविषयत्वाङ्गीकारात् ॥ तत्त्वमस्या दिवाक्यानां प्रत्यक्षादिविरोधे ऽपि न स्वार्थे तात्पर्याभावः कल्पनीयः । प्रतीतार्थस्य प्रत्यक्षादिविरोधादेव अग्निर्माणवक इत्यादेरिव अमुख्यार्थकल्पनोपपत्तेः । न ह्याभिधानिक एव स्वार्थो नान्य इति कस्यचिदभ्युपगमः । न च गौणार्थे तात्पर्याङ्गीकृतौ कश्चिद्विरोधोऽस्ति ।

ननु गौणार्थाङ्गीकारेऽपि जीवस्य आनन्दादिरूपत्वमङ्गीकार्यम्; तच्च प्रत्यक्षादिविरुद्धम् । मैवम् । अविद्यावरणतिरोभावसंभवात् । तदिदमुक्तं अविरोधत इति ।

अनु०-** अविरोधतः ॥ ६४ ॥

योगश्च स्यान्महाफल इत्युक्तं प्रपञ्चयन् उक्तार्थमुत्सूत्रितत्वभ्रमनिरासाय अतः शब्दारूढं कुर्वन् उपसंहरति अत इति ।

अनु०-** अतो ज्ञानफलान्येव कर्माणि ज्ञानमेव हि । मुख्यप्रसाददं विष्णोर्जिज्ञासायाश्च तद्भवेत् ॥ ६५ ॥ कर्तव्या तेन जिज्ञासा श्रुतिप्रामाण्ययोगतः ।

अत्र ज्ञानफलान्येव कर्माणी त्युक्तप्रपञ्चनम् । अतः श्रुतिप्रामाण्ययोगतो ब्रह्मणि श्रुतिप्रामाण्यस्योपपन्नत्वाद् जिज्ञासा कर्तव्येत्युपसंहारः । न विषयसद्भावमात्रेण जिज्ञासोपपत्तिरित्यत उक्तं प्रयोजनसंबन्धं स्मारयति ज्ञानमेव हीति

हि यस्मात् ज्ञानमेव विष्णोर्मुख्यप्रसाददम्; जिज्ञासाया एव तत् ज्ञानं भवेत्; तेन; न तु विषयादिसिदि्धमात्रेणेति । मुख्यप्रसादो मोक्षहेतुप्रसादः । कर्माणि तु जिज्ञासाजनकत्वेन ज्ञानफलानीत्युक्तानीति न विरोध इति ।

ननु शब्दस्यैव तावत्प्रामाण्यं दुर्लभम् । तथा हि । प्रमाकरणं हि प्रमाणम् । प्रमाकरणं च तदुच्यते यस्मिन्सति प्रमा भवत्येव, नासति । सत्यपि शब्दे न प्रमा जायते । तत्कथं प्रमाकरणं स्यात् ॥ किञ्च प्रमाणं हि विषयसद्भावेन व्याप्तम् । विषयश्च द्वेधा । अपरोक्षः परोक्षश्च । तत्रापरोक्षः प्रत्यक्षसिद्धः । परोक्षस्त्वनुमानवेद्य इति विषयाभावान्न प्रमाणं शब्दः ॥

अपि च यत्प्रमाणं तद्विज्ञानात्मकं दृष्टम् । यथा धूमज्ञानम् । अविज्ञानात्मकश्च शब्दोऽतो न प्रमाणम् ॥ एवं बाह्यकरणप्रत्यक्षत्वादात्मन्यनाश्रितत्वाच्च; घटवत् ॥ आकाशगुणत्वाच्च तत्परिमाणवत् ।

किञ्च किं शब्दोऽर्थेन संबद्धस्तं बोधयति, उतासंबद्धः ॥ आद्ये संबन्धस्तादात्म्यं, संयोगः, समवायो वा ॥ न प्रथमः (वह्न्या)अग्न्यादिशब्दोच्चारणे सति मुखदाहादिप्रसङ्गात् । वर्तमानस्य शब्दस्यातीतादिनार्थेन तादात्म्येऽर्थस्यापि वर्तमानतापत्तिः, शब्दस्य वाऽतीतत्वादिप्राप्तिः ॥ न द्वितीयः गुणत्वात् । द्रव्यत्वेऽपि मूर्तस्य क्रिययार्थसंयोगे अन्तरावस्थितार्थविषयत्वापत्तिः । सर्वगतत्वे तु सर्वार्थप्रतिपादकत्वप्रसङ्गः । सर्वथाऽतीतादिना संयोगानुपपत्तौ तदप्रतिपादकत्वं स्यात् ॥ न तृतीयः आकाशगुणस्यान्यत्र समवायायोगात् । सर्वशब्दानामाकाशार्थतापत्तेश्च । द्रव्यस्यापि मूर्तस्य वा अमूर्तस्य वा न घटादिना समवायो युज्यते ॥ असंबद्धस्य च बोधकत्वे नियामकाभावात्सर्वोऽपि सर्वं बोधयेत् ।

किञ्च आप्तानाप्तयोः नद्यास्तीरे पञ्चफलानि सन्ती ति वाक्ययोरस्ति कश्चिद्विशेषो न वा ॥ नाद्यः अनुपलम्भात् । पुरुषे विशेषोऽस्तीति चेन्न तस्य वाक्योच्चारण एवोपक्षीणत्वेन तदुत्पाद्यज्ञानेऽनुपयोगात् ॥ द्वितीये तु कथमेकस्यार्थविसंवादोऽपरस्य तु संवादः । अतः संभावनामात्रेण शब्दात्कृष्यादाविव प्रवृत्तिः ।

तदेवं शब्दस्यैवाप्रामाण्यात्कुतस्तद्विशेषस्य वेदस्य प्रामाण्यं, कुतस्तरां सिद्धरूपे ब्रह्मणि, कुतस्तमां च तन्मीमांसारम्भ इत्यत आह प्रत्यक्षवच्चेति ।

अनु०-** प्रत्यक्षवच्च प्रामाण्यं स्वत एवागमस्य हि ॥ ६६ ॥

चशब्दो व्याख्यानान्तरद्योतकः । न केवलं सिद्धविषयत्वं प्रामाण्यं चेति वा । अनुमानवच्चेति वा । हेतुसमुच्चये वा ।

तथा हि ॥ शब्दाज्ज्ञानमुत्पद्यते न वा ॥ नेति पक्षेऽनुभवविरोधः । स्वक्रियाविरोधश्च; न शब्दोऽर्थप्रत्यायक इति ब्रूते, परप्रत्यायनार्थं च शब्दमेव प्रयुङ्क्त इति ॥ आद्ये स बोधः संशयो विपर्ययो वा । नाद्यः एकाकारनियतत्वात् । न द्वितीयः बाधबोधविरहात् । सर्वत्रापि बाधाभ्युपगमे स्वप्रयुक्तवाक्यस्य तद्भावाभावयोस्स्वव्याघातात् ॥ एवं व्यवस्थिते प्रयुज्यते शब्दः प्रमाणं संशयविपर्ययाजनकत्वे सति ज्ञानजनकत्वात् प्रत्यक्षादिवदि ति । न हि प्रत्यक्षादेरपि अन्यत्प्रामाण्यनियामकमस्ति ॥ नन्विदमेव प्रामाण्यमिति साध्याविशिष्टत्वम् । न । याथार्थ्यं प्रामाण्यमिति वक्ष्यमाणत्वात् ।

यदुक्तं सत्यपि शब्दे प्रमानुदयादप्रमाणं शब्द इति । तदयुक्तम् । सत्यपि चक्षुषि रूपज्ञानानुत्पत्तेः, सत्यपि धूमेऽग्निज्ञानानुदयात्प्रत्यक्षानुमानयोरप्यप्रामाण्यप्रसङ्गात् ॥ अथ ब्रूषे नेन्द्रियमात्रं प्रत्यक्षं किन्त्वन्तःकरणाधिष्ठितं, विषयसन्निकृष्टं च । तथा न धूममात्रमनुमानम् अपि तु व्याप्तिपक्षधर्मतावत्त्वेन अनुसंहितम् । न च तस्मिन्सति न प्रमोत्पद्यत इति तर्हि वयमपि ब्रूमो न शब्दमात्रं प्रमाणम्, किन्तु श्रुतोऽनुस्मृतसंबन्धश्च । न चैवंविधे शब्दे सति न प्रमोत्पद्यते ॥ तथा च शब्दमात्रपक्षीकरणे सिद्धसाधनम् । विशिष्टशब्दपक्षीकारे चासिदि्धरिति ॥ तदिदमुक्तं प्रत्यक्षवच्चेति ।

यदुक्तं विषयाभावान्न शब्दः प्रमाणमि ति । तदप्ययुक्तम् । तथा सति चाक्षुषप्रत्यक्षस्यापि अप्रामाण्यप्रसङ्गात् । तस्यापि हि परोक्षोऽपरोक्षो वा विषयः । नाद्यः तस्यानुमानविषयत्वात् । न द्वितीयः तस्य श्रोत्रादिविषयत्वादि ति वक्तुं शक्यत एव ॥ तत्र चैवं वक्तव्यम् । उत्पद्यते तावच्चक्षुषा शुक्लोऽयं पट इति प्रमा । तथा च अपरोक्षत्वेऽपि विषयस्य श्रोत्राद्यविषयत्वाद्युक्तं तत्र चक्षुषः प्रामाण्यम् ॥

किञ्च प्रयोजनाभावेन न स्पष्टदृष्टं वस्तु निराकर्तुं शक्यते सर्वापलापप्रसङ्गात्; किन्तु वस्तुदर्शनात्प्रयोजनमपि किञ्चित्कल्पनीयमिति । तदेतच्छब्देऽपि समानम् । परोक्षोऽपि स तादृशः कश्चिद्विषयो यो नानुमानस्य विषय इति वक्ष्यामः ॥ एतदप्युक्तं प्रत्यक्षवदिति ।

तथाऽपि चक्षुरादीनां प्रत्यक्षत्ववच्छब्दानुमानयोरेकजातीयत्वं स्यादिति चेत् । तत्किं सर्वथोत यथाकथञ्चित् अथानुमानत्वेन । नाद्यः चक्षुरादावप्यभावात् । न द्वितीयः इष्टापादनात् । न तृतीयः वैलक्षण्यस्यापि वक्ष्यमाणत्वात् ।

किञ्चैवं विषयविकल्पेन शब्दनिराकरणे शब्दमुपादायानुमानमपाकुर्वन्तं प्रति किं वक्तव्यम् । अनुमानाप्रामाण्ये सकल्लोकव्यवहारोच्छेदप्रसङ्गात् । परचित्तवृत्त्याद्यसङ्कर्णविषयदर्शनात्परोक्षविषयत्वेऽपि शब्दादि्भन्नं तदङ्गीकरणीयमिति वाच्यमिति चेत्; सममेतच्छब्देऽपि । एतदपि चशब्देनोक्तमनुमानवदिति ।

यच्च अविज्ञानात्मकत्वान्न शब्दः प्रमाणमि ति । तदप्ययुक्तम् । यथेन्द्रियमिन्द्रियसन्निकर्षो वा प्रत्यक्षमविज्ञानात्मकमपि विज्ञानकरणत्वात्प्रमाणम्, तथा शब्दस्याप्युपपत्तेः ॥

किञ्च धूमाद्यनुमानस्य अविज्ञानात्मकस्यापि प्रामाण्यं दृष्टमिति शब्दस्य कथं न स्यात् ॥

अथ न धूमादिकमेवानुमानं किं नाम तज्ज्ञानम् । यथाऽऽहुः प्रमाणविदः; लिङ्गपरामर्शोऽनुमानमि ति । तर्हि शब्दमात्रं न प्रमाणं किन्तु तज्ज्ञानमेवेत्यसिदि्धः ॥ एतदप्याह प्रत्यक्षवच्चेति ।

एतेन बाह्यकरणप्रत्यक्षत्वादात्मन्यसमवेतत्वादित्यपि हेतुद्वयं निरस्तं वेदितव्यम् । बाह्यकरणप्रत्यक्षस्यापि धूमवत्प्रामाण्योपपत्तेः । आत्मन्यसमवेतस्यापि प्रत्यक्षवदनुमानवच्च तत्संभवात् । ज्ञानाङ्गीकारेण व्यभिचारपरिहारे शब्दोऽपि ज्ञानात्मेत्यसिदि्धरेवेति ।

यदप्याकाशगुणत्वादिति । तदसिद्धम् । वर्णात्मा हि शब्दः प्रमाणम् । न चासावाकाशगुणस्तत्त्वविदाम् । अत्र च प्रत्यक्षवच्चेति व्यतिरेकदृष्टान्तः । यथा प्रत्यक्षस्य नाकाशगुणत्वं तथा शब्दस्यापीति तस्य प्रामाण्यं न विहन्यत इति ।

अप्रयोजकाश्चैते हेतवो विपक्षे बाधकाभावादवगन्तव्याः ।

यच्चोक्तं शब्दस्यार्थेन संबन्धोऽस्ति न वे ति । तत्रास्तीति ब्रूमः । स च तादात्म्यादेरसंभवेऽन्यो भविष्यति । यथा खलु चक्षुरादेः प्रत्यक्षस्यासंबद्धस्य ग्राहकत्वेऽतिप्रसङ्गात्तादात्म्यादेरसंभवात्कार्यवशादेव घटादिना संयोगः कल्प्यते । श्रोत्रस्य शब्देन संयोगाद्यसंभवात्समवायः । अनुमानस्य च धूमादेरग्न्यादिना संयोगादेरव्याप्त्यतिव्याप्त्यादिना असंभवाद् व्याप्यव्यापकभावः कल्पितः । एवं शब्दस्यासंबद्धस्य गमकत्वेऽतिप्रसङ्गात् तादात्म्यादेरसंभवात्संबन्धान्तरं कल्पनीयम् । न पुनः स्पष्टदृष्टतत्कार्यापलापो युक्तः ॥ तदिदमाह प्रत्यक्षवच्चेति ।

स च संबन्धः पारमेश्वरः सङ्केत एवेत्येके । स्वाभाविकः प्रत्याय्यप्रत्यायकत्वलक्षण इत्यपरे । तत्र कः संबन्धो विवक्षित इत्यपेक्षायामुक्तं स्वत एवेति । स्वाभाविकेनैव संबन्धेनेत्यर्थः । तदुक्तं जैमिनिना औत्पत्तिकस्तु शब्दस्यार्थेन संबन्धः इति । वक्ष्यति चाचार्यः नित्ययोगोऽपि शब्दानामर्थैर्नैव निषिद्ध्यत इति ।

ननु यदि शब्दस्य स्वाभाविक वाच्यविषया शक्तिस्तदा व्युत्पन्नवदव्युत्पन्नोऽपि शब्दादर्थं प्रतीयात् । न ह्यग्निरविदितशक्तिर्न दहतीति । मैवम् । यथा प्रत्यक्षस्य चक्षुरादेः स्वाभाविक्यां रूपप्रतीतिजननशक्तौ सत्यामप्यागन्तुकसन्निकर्षापेक्षया रूपप्रत्यायकत्वम्, यथा च लिङ्गस्य सत्यपि स्वाभाविके साध्यसंबन्धे तदनुसन्धानापेक्षयैव गमकत्वम् एवं शब्दस्यापि सत्यप्यर्थेन स्वाभाविके संबन्धे विदितसंबन्धस्यैव बोधकत्वं नान्यथेति नियमात् ॥ तदेतदप्याह प्रत्यक्षवच्चेति ।

अथापि स्यात् । स्वाभाविकोऽपि संबन्धः, किं सर्वेषां शब्दानां सर्वैरर्थैरुत कस्यचिच्छब्दस्य केनचिदर्थेन । नाद्यः शब्दार्थव्यवस्थाऽनुपपत्तिप्रसङ्गात् । न द्वितीयः ऋष्यार्यम्लेञ्च्छानामनियमाभावप्रसङ्गात् । तथा हि । यवशब्दमार्या दीर्घशूके प्रयुञ्जते, यवशब्दाद्दीर्घशूकमेव प्रतिपद्यन्ते । म्लेञ्च्छास्तु प्रियङ्गौ प्रयुञ्जते, प्रियङ्गुमेव प्रतिपद्यन्ते । त्रिवृच्छब्दमार्या लताविशेषे प्रयुञ्जते, ऋषयोऽन्यत्रेत्येवमादिरनियमः स्वाभाविक्यां शब्दशक्तौ न स्यात् न हि प्रदीपो रूपप्रकाशनशक्त रसमपि कदाचित्प्रकाशयति । साङ्केतिकत्वे त्वनियमो युज्यते, पुरुषेच्छाधीनत्वात् तस्याश्चानियतत्वात् चेष्टासङ्केतवदिति ॥ अत्रोच्यते ।

न वयं क्वचिदपि शब्दस्य सङ्केताद् बोधकत्वं नास्तीति ब्रूमः; किन्त्वर्थविशेषे स्वाभाविक च शक्तिरस्तीति । तथा च स्वाभाविक्या शक्त्या क्वचिद्बोधः क्वचित् सङ्केतादित्यनियमो युज्यते । अथवोभयत्र स्वाभाविक शक्तिरस्तु; व्युत्पत्तिवशाद्व्यवहारनियमसंभवात् । यथा खलु शुक्तिसन्निकृष्टेन चक्षुषा कश्चिच्छुक्तिकां प्रतिपद्यते कश्चिद्रजतम् । न चैतावता चक्षुषोऽर्थप्रत्यायकत्वमस्वाभाविकं दोषसहकारिसदसद्भावाभ्यामनियमसंभवात् । यथा कृतकत्वाल्लिङ्गात् कश्चिदनित्यतां प्रत्येति, कश्चिन्नित्यताम् । अन्यथा विरुद्धहेत्वाभासानवसरप्रसङ्गात् । तावता न तस्यास्वाभाविकं गमकत्वम्; अनियमस्य संबन्धग्रहणदोषभावाभावाभ्यामुपपन्नत्वात् । तथा शब्दस्यापि शक्त्यनुसार्यननुसारिव्युत्पत्तिलक्षणसहकारिवशादनियमेऽपि स्वाभाविकशक्तिसद्भावः संभवतीति ॥

तदिदमाह प्रत्यक्षवच्चेति ।

इयांस्तु विशेषः । शब्दस्सङ्केतादपि प्रमापकः । नैवं चक्षुरादि । तेन संवादविसंवादोपपत्तिरिति ।

ननु ये स्वाभाविकं संबन्धमास्थिषत शब्दार्थयोस्तेषामपि नैष सत्तामात्रेणावगमाङ्गम् । अपि तु विज्ञातस्सन् । विज्ञाने च अस्यायमर्थस्य वाचक इति वा अस्मादयं बोद्धव्य इति वा सङ्केत एवोपायः । वृद्धव्यवहारोऽपि गवादिशब्दानां देवदत्तादिशब्दवत्सङ्केतपूर्वक एव । तद्वरमस्तु सङ्केत एव । कृतमत्र स्वाभाविकेन संबन्धेन । तन्मात्रादेव प्रयोगप्रतिपत्तिव्यवहाराणामुपपत्तेः ।

नन्वयं सङ्केत एव केषाञ्चिच्छब्दानामसति स्वाभाविकार्थसंबन्धे न शक्यः कर्तुम् । निर्दिश्य ह्यर्थं ब्रूयात् अयमस्माद् बोद्धव्य इति । न च निर्देशोऽसति स्वाभाविके संबन्धे केषाञ्चिच्छब्दानां सिध्यति । सङ्केताधीने तु वाचकत्वे सर्वेषां शब्दानामकृतसमयत्वात्किं केन निर्दिशेत् । तस्मात्सङ्केतकरणमेव स्वाभाविकसंबन्धं प्रतिपादयति शब्दानाम् ॥

मैवम् ॥ सर्गादिभुवां महर्षिदेवतानां परमेश्वरानुग्रहाद्धर्मज्ञानवैराग्यैश्वर्यसंपन्नानां परमेश्वरस्य तावत्सुकर एव सङ्केतः कर्तुम् । तद्व्यवहाराच्चास्मदादीनामपि सुग्रहः सङ्केतः । तथा हि । वृद्धवचनानन्तरं तच्छ्राविणो वृद्धान्तरस्य प्रवृत्तिहर्षशोकभयादिप्रतिपत्तेस्तद्धेतुं प्रत्ययमनुमिमीते बालस्तस्य सत्स्वप्यन्येष्वभूतस्य वाक्यश्रवणसमनन्तरं भवतो वाक्यश्रवणहेतुतामवगच्छति । तदवयवानां च पदानामावापोद्धारभेदेन तत्तदर्थप्रत्ययजननोपायत्वदर्शनात् । तेषु तेष्वर्थेषु तेषां पदानां वाचकत्वं च कल्पयति । एवं पदावयवेषु प्रकृत्यादिष्वपि द्रष्टव्यम् । स्वाभाविकं शक्तिमभ्युपगच्छताऽप्येषा प्रक्रिया अनुसरणीया । साऽपि न सत्तामात्रेणावगमाङ्गमित्युक्तम् ।

स्यादेतत् । यदि शब्दानां साङ्केतिकः संबन्धो न स्वाभाविकः; कृतं तर्हि साध्वसाधुविभागपरेण व्याकरणेन । स्वाभाविकं हि यस्य वाचकत्वं स शब्दः साधुरसाधुश्चेतरः । सामयिकत्वे तु सर्व एव साधवोऽसाधवो वा स्युः । मैवम् । परमेश्वरसमयपरिपालनार्थत्वात् । तथा च येषां पदानां येष्वर्थेषु परमेश्वरेण कृतः समयस्तानि तत्र साधूनि; असाधूनि चेतरत्रेति विभागाय व्याकरणमर्थवदिति ।

अत्र ब्रूमः ॥ परस्यापि मते किमीश्वरसङ्केत एवावगमाङ्गम् उतास्मदादीनामपि ॥ आद्ये कथमृष्यार्यम्लेञ्च्छानामनियताः प्रयोगप्रत्ययव्यवहाराः । किञ्चेश्वरसङ्केतोऽपि गृहीत एवावगमाङ्गं न स्वरूपेण । व्युत्पन्नवदव्युत्पन्नस्यापि प्रतिपत्तिप्रसङ्गात् । तहश्च त्वदुक्तरीत्योपदेशादिनैव । तथा चास्त्वस्मदाद्युपदेश एव । किमदृष्टेश्वरसङ्केतकल्पनयेति समानम् । अस्मदादिभिरपि पूर्वतनस्सङ्केतो ज्ञाप्यत एव न तु क्रियत इति चेत् । तर्ह्यस्मन्मतेऽपि वृद्धेन स्वाभाविक शक्तिर्ज्ञाप्यत एव । न त्वपूर्वसङ्केतः क्रियत इति तुल्यम् ॥ द्वितीये तु व्याकरणादिवैयर्थ्यम् । व्यवहारमात्रं हि शब्दप्रयोजनम् । तच्चेश्वरानीश्वरसङ्केतयोः समानम् । अदृष्टार्थमिति चेन्न प्रमाणाभावात् । श्रुत्यादेः सङ्केतशक्तिपक्षोदासीनत्वात् । किञ्च चरमभाविनं सहकारिणमुपदेशादिकमुपादाय शक्तिप्रत्याख्याने अतिप्रसङ्गः ।

अथौत्पत्तिकशक्तिसद्भावे किं प्रमाणम् । अर्थावबोधस्य स्वरूपसहकारिभ्यां शब्दसङ्केताभ्यामेवोपपत्तेरिति ॥ उच्यते । किं स्वरूपसहकारिव्यतिरिक्तातीन्द्रिया शक्तिः क्वापि नाङ्गीक्रियते, उत शब्द एव ॥ आद्ये वक्ष्यामः । द्वितीये चाधुनातनास्तावन्न सङ्केतयितार इति तवापि संमतम् । न च लोकोत्तरे सङ्केतयितरि प्रमाणमस्ति । तथा च स्वभाव एवायं शब्दानामिति गम्यते ॥ गवादिशब्दाः साङ्केतिकाः शब्दत्वाद्देवदत्तादिशब्दवदिति चेत् । किमत्र साङ्केतिकत्वमात्रं साध्यम्, उत सास्नादिमत्यर्थे । आद्ये सिद्धसाधनम् । गुप्तभाषणादौ मया गोशब्दस्य घटेऽपि सङ्केतितत्वात् । द्वितीये व्यभिचारः । न हि सर्वेऽपि शब्दाः सास्नादिमति पिण्डे सङ्केतिता इत्यत्र प्रमाणमस्ति । गोशब्दः सास्नादिमत्यर्थे सङ्केतितः तत्र प्रयुज्यमानशब्दत्वात् गाव्यादिशब्दवदिति चेन्न असाधुशब्दत्वस्योपाधित्वात् । साधनावच्छिन्नसाध्यव्यापकत्वेनाप्युपाधित्वस्य वक्ष्यमाणत्वात् । अन्यथाऽस्मदादिविशेषणप्रक्षेपोऽपि प्रतिज्ञायां प्रसज्येतेति ।तदेवं शब्दस्यार्थसंबन्धसंभवान्नाप्रामाण्यम् ।

यत्पुनरुक्तम् आप्तानाप्तप्रयुक्तयोरि त्यादि । तदप्यसारम् । प्रत्यक्षवदेवोपपत्तेः । चक्षुरादिप्रत्यक्षं हि क्वचिद्यथार्थज्ञानं क्वचिदयथार्थज्ञानं जनयदपि प्रमाणमङ्गीक्रियत एव । दोषसदसद्भावाभ्यां तत्र भेद इति चेत्; तर्ह्यत्राप्यनाप्तवक्तृसदसद्भावाभ्यां भेदो भविष्यति । वक्ता वाक्योच्चारण एवोपयुज्यत इति चेन्न । यतस्तदेवाविषये प्रयुञ्जानो दुष्टं करोति निशातमसिमाकाशे प्रयुञ्जान इव । अन्यथाऽनुमानमप्यप्रमाणं स्यात् । कृतकत्वं हि शब्दानित्यत्वसाधने साधु, असाधु चाग्न्यवयविनोऽनुष्णत्वसाधने । तत् कस्माद्विशेषात् । व्याप्तिपक्षधर्मताभावाभावाभ्यामिति चेन्न कालातीतत्वस्य पृथग्दूषणताया वक्ष्यमाणत्वात् । अतः अविषयवृत्तित्वतदभावरूप एव विशेषो वक्तव्यः । स च समानः शब्देऽपीति । तदिदमुक्तं प्रत्यक्षवच्चेति ।

एतद्दोषभयात्केचित् शब्दस्यानुमानेऽन्तर्भावमिच्छन्ति । अपरे पुनरपौरुषेयतया निरस्तसमस्तदोषाशङ्कस्य वेदस्य शब्दतयैव प्रामाण्यम्; पुरुषवचसां त्वनुमानतयेत्यातिष्ठन्ते ॥ तदुभयमप्य(त एवा)युक्तम् । किन्तु प्रत्यक्षवत् अनुमानवत् च शब्दमात्रस्यापि प्रामाण्यं स्वतः स्वेन एव रूपेण न त्वनुमानत्वेन । अत एव श्रुतेः प्रकृतत्वेऽपि सर्वशब्दपरिग्रहाय आगमस्य इत्युक्तम् । हि शब्दस्तत्र प्रमाणप्रसिदि्धद्योतकः । तच्चोत्तरत्र वक्ष्यामः ।

ननु तथाऽपि वेदस्य प्रामाण्यं नोपपद्यते । अनृतव्याघातपुनरुक्तदोषात् ॥ तथा हि ॥ अनृतमप्रमाणं दृष्टम् । यथा विप्रलम्भकवाक्यम् । अनृतश्च वेदः पुत्रकामेष्ट्यनुष्ठानेऽपि फलानुपलब्धेः ॥ व्याहतं चाप्रमाणम् । यथोन्मत्तवाक्यम् । व्याहतश्चायम् अतिरात्रे षोलशिनं गृह्णाति , नातिरात्रे षोलशिनं गृह्णाति ; उदिते जुहोति , अनुदिते जुहोती त्यादि ॥ पुनरुक्तं चाप्रमाणम् । पुनरुक्तिश्च वेदे त्रिः प्रथमामन्वाहे त्यादिदर्शनादिति ॥ तदिदमपि अयुक्तम् ।

तथा हि । किं वेदमात्रं पक्षीकृत्यैतैर्हेतुभिरप्रामाण्यं साध्यते उत तदेकदेशम् । नाद्यः । यथा कस्यचित्प्रत्यक्षस्यानुमानस्य वाऽनृतत्वादौ सत्यप्यन्यस्य प्रामाण्यमेवं वेदस्यानृतादिभागपरिहारेण प्रामाण्योपपत्तेः । अन्यथा हेतूनां भागासिदि्धप्रसङ्गात् । द्वितीये त्वास्तां विप्रतिपन्नो वेदभागः । संप्रतिपन्नवेदभागमीमांसा कथमनुपपन्ना ॥ अथ वेदत्वात् तस्यापि वेदभागस्याप्रामाण्यं साधयामीति मन्यसे । तन्न । यथा हि कस्यचित्प्रत्यक्षस्यानुमानस्य वाऽप्रामाण्येऽप्यन्यस्य प्रामाण्यं न प्रत्यक्षत्वादिमात्रेण विहन्यते; तथा वेदस्यापि । अन्यथा सर्वप्रत्यक्षानुमानविलयप्रसङ्गः ।

किञ्चेदमनृतत्वम् । अर्थव्यभिचारित्वमिति चेत् । नन्विदमेवाप्रामाण्यमिति साध्याविशिष्टता । न चानृतत्वमेकदेशेऽपीति सूत्रकार एव वक्ष्यति ।

व्याघातेन चाप्रामाण्यं साधयन् किं वाक्यद्वयं पक्षीकुर्यादुतैकमेव । नाद्यः । व्याहतयोः प्रत्यक्षयोरनुमानयोर्वा मध्येऽन्यतरप्रामाण्यसंभववद्वाक्ययोरप्यन्यतरप्रामाण्यसंभवात् । न द्वितीयः अनिश्चितदशायामन्यतरप्रत्यक्षादिवत्पक्षीकृतस्यापि प्रामाण्यसंभवात् ॥ अपि च व्याघातोऽप्यापाततः सर्वथा वा । नाद्यः आपाततो व्याघातवतोऽपि प्रत्यक्षादेरिव वेदस्यापि प्रामाण्यसंभवात् । न द्वितीयः प्रत्यक्षादाविवासिद्धेः । यथा चासिदि्धस्तथा सूत्रकृदेव वक्ष्यति ।

पौनरुक्त्येऽपि प्रत्यक्षादिवद्वेदप्रामाण्यं संभवति । न ह्येकस्मिन्नर्थे संप्लवमानं प्रत्यक्षमनुमानं वाऽप्रमाणं भवति । अर्थवैपरीत्ये हि तत्स्यात् । न हि प्रत्यक्षेण गृहीतो घटः पुनर्गृह्यमाणः पटो भवति । नापि कृतकत्वेनानित्यतयाऽनुमितः शब्दस्तीव्रत्वादिधर्मोपेतत्वेन पुनस्तथाऽनुमीयमानो नित्यो भवति । तथा शब्देऽपि वैयर्थ्यं तु कथञ्चिच्छङ्क्येत । तच्चाभ्यासानुवादादिरूपेण व्याकुर्वदि्भरेव वृद्धैः परिहृतमिति ।

नन्वस्त्वेवं वेदस्याप्रामाण्यपरिहारः । प्रामाण्यं तु कुतः । न ह्यप्रामाण्यप्रतिक्षेप एव प्रामाण्यम् । घटादावभावादिति । ज्ञानकरणस्य सतोऽप्रामाण्ये निरस्ते स्वत एवेति ब्रूमः । तदिदमुक्तम् आगमस्येति । आगम्यतेऽवगम्यतेऽनेनेत्यागमः ।

ये हि न्यायविदः प्रत्यक्षविशेषस्यानुमानस्य च प्रामाण्यं स्वत एवेत्यङ्गीकृत्य आगमप्रामाण्यस्वतस्त्वं नाङ्गीकुर्वन्ति तान्प्रति प्रत्यक्षवच्चेति दृष्टान्तोपादानम् । हि शब्दः प्रमाणत्वहेतुसूचकः ॥

ये तु प्रमाणमात्रस्य प्रामाण्यं स्वतो नेति मन्यमाना आगमप्रामाण्यस्वतस्त्वे विप्रतिपद्यन्ते तान्प्रति प्रत्यक्षवच्चेति प्रत्यक्षानुमानयोरपि प्रसङ्गात्स्वीकारार्थमुक्तमिति ज्ञातव्यम् ।

ननु किमिदं प्रमाणानां प्रामाण्यस्य स्वतस्त्वम् ॥ उच्यते ॥ प्रत्यक्षानुमानागमास्तज्जनितं विज्ञानं च प्रमाणम् ॥ तत्र ज्ञानस्य यद्याथार्थ्यलक्षणं प्रामाण्यं तस्य ज्ञानजनक(सामग्री)मात्राधीनजन्मत्वं स्वतस्त्वम् । करणानां च ज्ञानजननशक्त्यैव तद्याथार्थ्यजनकत्वं स्वतस्त्वम् ॥ तथा ज्ञानगतयाथार्थ्यस्य ज्ञानग्राहकमात्रग्राह्यत्वं ज्ञप्तौ स्वतस्त्वम् । करणानां तु ज्ञप्तौ स्वतस्त्वं नाङ्गीक्रियते; तत्स्वरूपस्य यथायथं प्रत्यक्षादिवेद्यत्वात्, यथार्थज्ञानजनकत्वस्यानुमानवेद्यत्वात् । अथवा तेषामपि ज्ञानजनकत्वं येन गृह्यते तत एव यथार्थज्ञानजनकत्वस्य तदीयस्य ग्राह्यत्वं स्वतस्त्वमिति ।

उत्पत्तौ स्वतस्त्वं कुत इति चेत् । प्रामाण्यं ज्ञानकारणातिरिक्तकारणानपेक्षम् अप्रामाण्येतरज्ञानधर्मत्वात् ज्ञानत्ववदित्यनुमानात् ॥ न च प्रमा ज्ञानहेत्वतिरिक्तहेत्वधीना कार्यत्वे सति तद्विशेषत्वात् अप्रमावदिति सत्प्रतिपक्षत्वम्; ईश्वरप्रमायां बाधादसिद्धेश्च ॥ तदतिरिक्तप्रमापक्षीकारेऽपि किं ज्ञानस्यैवंविधत्वेनोत प्रमात्वस्य अथवा तत्संबन्धस्य साध्यपर्यवसानम् ॥ नाद्यः व्याघातात् ॥ द्वितीये च प्रमात्वं जातिरन्यद्वा । जातित्वे बाधः । अकार्यत्वात् । अन्यत्वे भावोऽभावो वा । नाद्यः ज्ञाने जात्यतिरिक्तभावानभ्युपगमात् । न द्वितीयः । प्रध्वंसातिरिक्तस्य तस्याजन्यत्वात्, प्रध्वंसस्य चात्रासंभवात् ॥ नान्त्यः । संयोगस्य गुणेऽसंभवात्, समवायस्य चाकार्यत्वात् ॥

एतेन प्रमात्वपक्षीकारेणापि प्रयोगो निरस्तः ।

अस्तु जातिः प्रमात्वम् । तथाऽपि ज्ञानकारणातिरिक्तकारणजन्यैव व्यक्तिः प्रमात्वाधार इति तात्पर्यमिति चेन्न । साऽपि व्यक्तिः किं ज्ञानमेवोत सातिशयम् । अतिशयोऽपि भावोऽभावो वेति पक्षाबहिर्भावात् ॥ किञ्चातिरिक्तं कारणं गुण एव वक्तव्यः । स चाप्तोक्तत्वमेव शब्दे । न च तस्यान्वयव्यतिरेकौ प्रामाण्यमनुकरोति । वेदापौरुषेयत्वस्य वक्ष्यमाणत्वात् ।

ज्ञप्तौ स्वतस्त्वेऽपि प्रामाण्यं ज्ञानग्राहकमात्रग्राह्यमप्रामाण्येतरज्ञानसमवेतधर्मत्वात् ज्ञानत्ववत् ॥ न च प्रामाण्यं परतो ज्ञायते, अनभ्यासदशायां सांशयिकत्वादप्रामाण्यवदिति वाच्यम्; व्यर्थविशेषणत्वात् । असिदि्धपरिहारार्थमिति चेन्न तथाऽनभ्युपगमात् । यथोक्तं स्वयमेव एकामसिदि्धं परिहरतो द्वितीया आपन्नेति । अन्यथा शरीराजन्यत्वहेतोरपि विशेषणवैयर्थ्यं नोद्भाव्येत ॥ अथानभ्यासदशायामिति प्रतिज्ञाविशेषणम् । तथाऽपि स्वतःप्रमाणतया त्वदभ्युपगतधर्मिप्रत्यक्षानुमानोपमानेष्वपि संशयादिदर्शनेन अनैकान्त्यमिति ।

ज्ञप्तौ स्वतस्त्वानभ्युपगमे बाधकमाह अनवस्थेति ।

अनु०-** अनवस्थाऽन्यथा हि स्यात्

अवश्यवेद्यत्वानभ्युपगमान्नानवस्थेति चेत् । निःशङ्कप्रवृत्ताववश्यवेद्यत्वात् । तथा हि । ज्ञानं तावदबुभुत्सितग्राह्यतया तीव्रसंवेदनम् । ज्ञाते च तस्मिन् प्रामाण्याप्रामाण्यानुपलब्धौ कथं संशयो न स्यात् । सति च प्रामाण्यसंशये अर्थसंशयोऽपि कथं न स्यात् , तथा च कथं निःशङ्का प्रवृत्तिः स्यात् ॥ तथाऽप्यनुमानात्प्रामाण्यग्रहणमनुमितेश्च स्वतः प्रामाण्यमिति कथमनवस्थेति चेन्न । धर्मिलिङ्गदृष्टान्तद्वारिकायास्तस्या अनिवारणात् । किञ्चानुमितिप्रामाण्यं येन ज्ञानेन विषयीक्रियते । तस्यापि प्रामाण्यमन्येनेति कथं नानवस्था ।

ननु स्वतःप्रामाण्येऽपि कथं नानवस्था । इत्थम् । साक्षी खलु वृत्तिज्ञानग्राहकः । स एव च तत्प्रामाण्यं गृह्णातीति तेषां स्वतःप्रामाण्यम् । स च स्वप्रकाशः स्वप्रामाण्यमपि गृह्णातीति तस्य स्वतःप्रामाण्यम् । तस्य यथार्थत्वनियमान्नाहार्यसंशयविषयत्वमपीति ।

ननु यदि प्रामाण्यमुत्पत्तौ ज्ञप्तौ च स्वतः स्यात् तर्हि बौद्धादिवाक्यजनितमपि ज्ञानं प्रमाणं स्यात् ।अस्ति हि तत्र ज्ञानहेतुः, अन्यथा ज्ञानमपि न स्यात् । तथा प्रमाणतया ज्ञायेत ज्ञानग्राहकसद्भावात् । अस्तु तदपि प्रमाणमिति चेत्; तस्य वेदविरोधित्वात् । वेदविरोधिनः प्रामाण्ये पुनर्वेदप्रामाण्यं न स्यात्, वस्तुनो द्वैरूप्यं वाऽऽपद्येतेति सर्वथा मीमांसाऽनुपपत्तिरित्यत आह अप्रामाण्यमिति ।

अनु०-** अप्रामाण्यं तथाऽन्यतः ।

तथा शब्दः समुच्चये । नायं नियमो यज्ज्ञानकरणमिन्द्रियं लिङ्गं शब्दो वा प्रामाण्यमेवोत्पादयतीति । किं नाम इन्द्रियादीनामौत्सर्गिक शक्तिः प्रामाण्यजनने; दोषापवादादप्रामाण्यमपि जनयत्येव । दोषाणां सहजशक्तिप्रतिबन्धेन विपरीतकार्यजननसामग्रीनिवेशात् । तर्हि दोषाभावः प्रामाण्यस्य कारणमित्यायातमिति चेन्न; तथा सत्युत्सर्गापवादयोः क्वाप्यभावप्रसङ्गात् ॥ तथा न ज्ञानग्राहकस्य साक्षिणोऽयं नियमः यत्प्रमाणतयैव गृह्णातीति, किन्तु प्रवृत्त्यसामर्थ्यादिना अपवादकस्य सद्भावेऽप्रामाण्यमपि गृह्णात्येव; औत्सर्गिकत्वात्प्रामाण्यस्वतस्त्वस्येति ।

किमतो यद्येवमित्यत आह मिथ्याज्ञप्तीति ।

अनु०-** मिथ्याज्ञप्तिप्रलम्भादेस्तेन वेदविरोधि यत् ॥ ६७ ॥ न मानम्

यत एवमप्रामाण्यं परतः तेन कारणेन, मिथ्याज्ञानविप्रलम्भ•पटुकरणत्वलक्षणादपवादात् वेदविरोधि यत् ज्ञानं तत् अप्रमाणमेवोत्पद्यते न प्रमाणम् । बाधकप्रत्ययाच्चापवादादप्रमाणमेव गृह्यत इति नोक्तदोषः ।

ननु मिथ्याज्ञानादिमूलत्वं तेषां कुतः कल्प्यते । वेदविरोधित्वादित्युक्तम् । वस्तुनो द्वैरूप्यासंभवात् । पौरुषेयेषु तत्संभवाच्च । अथ वेदस्यैव तत्कुतो न कल्प्यमिति चेत्, वेदस्यापौरुषेयत्वेन पुरुषदोषमूलत्वासंभवादित्याह अपीति ।

अनु०-** अपि वेदानामङ्गीकार्या हि नित्यता ।

अथवा कुतोऽप्रामाण्यस्य दोषकारणत्वम् । अन्वयव्यतिरेकाभ्यामिति चेत् । हन्त तर्हि गुणान्वयव्यतिरेकित्वात्प्रामाण्यमपि तज्जन्यं स्यात् । न । वेदस्यापौरुषेयत्वेन तदभावादित्याह अपि वेदानामिति ॥ अपिः समुच्चये । प्रामाण्यं नित्यताऽपीति । हिशब्देन वाचा विरूपनित्ययेत्यादिश्रुतिप्रसिदि्धं द्योतयति ॥ अत्र नित्यताशब्देनापौरुषेयता विवक्षिता । नित्यताया बौद्धागमेष्वपि सत्त्वात् । यस्मान्नित्यता अङ्गीकार्या तस्मान्नोक्तदोष इति वा ।

ननु कोऽयं वेदः; किञ्च तस्यापौरुषेयत्वम् । क्रमविशेषविशिष्टवर्णा वेदः तस्य नियतैकप्रकारत्वं अपौरुषेयत्वम् । स्वतन्त्रपुरुषपूर्वकत्वाभाव इति यावत् ।

अत्रोपपत्तिमाह न हीति ।

अनु०-** न हि धर्मादिसिदि्धः स्यान्नित्यवाक्यं विना क्वचित् ॥ ६८ ॥

क्वचिदिति निमित्तसप्तमी; केनापि प्रमाणेन इत्यर्थः । उत्तरवाक्योपक्रमे वा ॥ अस्ति तावद्धर्माधर्मस्वर्गनरकादिकं सर्ववादिसंप्रतिपन्नम् । यस्तु तन्नाङ्गीकरोति चार्वाकस्तं प्रत्युपपादयिष्यमाणत्वात् । तच्च प्रमाणोपेतं वस्तुत्वाद्धटवत् । न हि विना प्रमाणेन धर्मादिसिदि्धविनिश्चयः सर्ववादिनां भवितुमर्हति, अतिप्रसङ्गात् ।

तदेवं सामान्यतःसिद्धं प्रमाणं न तावत्प्रत्यक्षम् । तदि्ध बाह्यं मानसं वा स्यात् । न तावद्बाह्यम्, तस्य रूपादिमति द्रव्ये तत्समवेतगुणकर्मसामान्येष्वेव प्रवर्तमानत्वात् । नापि मानसम्, सुखादिवद्धर्मादावनुभवाननुव्यवसायात्; अन्यथा सुखमनुभवामीतिवद्धर्ममनुभवामीति स्यात् । स्वर्गादीनां तु विप्रकृष्टत्वान्न प्रत्यक्षगोचरता । न च योगादिसिद्धानां प्रत्यक्षमस्मदतीन्द्रियार्थविषयमिति वाच्यम्, तेन तेषां कथञ्चिद्धर्मादिसिद्धावप्यस्माकं तन्निश्चयोपायाभावात् । न ह्यन्यप्रत्यक्षेणान्यस्य निश्चयोऽनुष्ठानं वा संभवति ॥ नाप्यनुमानम् । तत्प्रतिबद्धलिङ्गाभावात् । सामान्यतो दृष्टेन कथञ्चित्तत्स्वरूपमात्रसिद्धावपि साधनफलसंबन्धरूपस्तद्विशेषोऽनुष्ठानयोग्यो नानुमातुं शक्यः । न हीदृशयज्ञदानादिभिरुपजनितो धर्मः फलमीदृशं जनयतीत्यादयः सूक्ष्मतरा विशेषास्सर्ववादिभिरनुष्ठीयमानाः शक्यानुमानाः ॥ वाक्यमपि न पौरुषेयं धर्मादिनिश्चयाय प्रभवति । पुरुषाणामज्ञानसंशयविप्रलंभापटुकरणत्वस्य बहुलमुपलम्भेन धर्माद्युपदेष्टर्याश्वासानुपपत्तेः ।

तदेवमपौरुषेयवाक्यं विना धर्मादिनिश्चयासंभवात् सामान्यसिदि्धपरिशेषाभ्यामपौरुषेयं किमपि वाक्यं धर्मादिप्रतिपादकमस्तीति सर्ववादिभिरभ्युपेयमिति ।

स्यादेतदेवम्; यदि धर्मादिकं पुरुषवचसा न निश्चेतुं शक्येत । शक्यते तु बुद्धर्षभजिनकपिलपशुपतिप्रभृतिप्रणीतागमादवधारयितुम् । न च तेष्वनाश्वासकारणमस्ति । परमाप्तत्वेन विप्रलम्भादिशङ्काऽविषयत्वादित्यत आह अविप्रलम्भ इति ।

अनु०-** अविप्रलम्भस्तज्ज्ञानं तत्कृतत्वादयोऽपि च । कल्प्या गौरवदोषेण पुंवाक्यं ज्ञापकं न तत् ॥ ६९ ॥

अविप्रलम्भो विप्रलम्भाभावः । तज्ज्ञानं धर्मादिप्रमितिः । तत्कृतत्वं तेन पुरुषेण कृतत्वम् । आदि ग्रहणात्करणपाटवं कृपालुत्वमैश्वर्यमित्यादीनां ग्रहणम् । चः यस्मादित्यर्थे । ज्ञापकं निश्चायकम् । धर्मादेरिति शेषः ।

भवेदेवं यदि बुद्धादीनामाप्तत्वं निश्चितं स्यात् । न चैवं प्रमाणाभावात् । वक्तव्यार्थतत्त्वज्ञानं विप्रलम्भाभावो विवक्षा करणपाटवं चेत्येतत्खल्वाप्तत्वं नाम । न चैताः परचित्तवृत्तयोऽस्माकमध्यक्षाः । नापि तत्रानुमानं प्रवर्तते । वाक्यं तु पौरुषेयमुक्तानुपपत्तिग्रस्तम् । अपौरुषेयं तु नाङ्गीक्रियते । अतः केवलमविप्रलम्भादयः क्वचित्पुंसि कल्प्या एव । न चाप्तत्वकल्पनामात्रेणास्य विवक्षितवाक्यस्य तत्प्रणीतत्वं सिध्यति । अतः क्वचिद्वाक्ये तत्प्रणीतत्वमपि कल्प्यमेव ।

यस्मादेवं तत् तस्मात् कल्पनागौरवदोषेण पुरुषवाक्यं न धर्मादिनिश्चायकम् । न हि लोके विना प्रमाणेन कस्यचित्पुरुषस्याप्तत्वं प्रकल्प्य कस्यचिद्वाक्यस्य तत्प्रणीततां च कल्पयित्वा तदर्थनि(र्ण)श्चयं कुर्वन्तः प्रेक्षावन्तो दृश्यन्ते; किन्तु प्रमाणतः प्रामाण्यं निश्चित्यैव ।

यद्यपि क्वचिदल्पायाससाध्ये विपक्षेऽनर्थातिशयहीनेऽपि कर्मणि वाक्यप्रामाण्यमनिश्चित्यापि प्रेक्षावतामस्ति प्रवृत्तिः, तथाऽपि महायाससकलवित्तव्ययादिसाध्येऽर्थे न प्रामाण्यानिश्चयेन कल्पनया वा प्रवृत्तिरिति ।

ननु च धर्मादिकं कस्यचित्प्रत्यक्षं वस्तुत्वाद् घटवदिति सामान्यतस्तावद्धर्मादिद्रष्टा सिद्धः । स च नास्मदादिस्संभवति, अस्मदादीनां धर्मादिदर्शनस्य बाधितत्वात् । न चार्हतादयस्तथा, तेषां तत्र तत्र स्खलद्वचनत्वेन तदनुपपत्तेः । तस्मात्परिशेषतो भगवान् बुद्ध एव धर्मादिसाक्षात्कारवानवसीयते । धर्मादिसाक्षात्कारवतश्च तस्य न रागद्वेषादिदोषास्संभवन्ति, अज्ञानमूलत्वात्तेषाम् । रागादिदोषरहितस्य न विप्रलम्भसंभवः, तस्य तत्कार्यत्वात् । न ह्येवमेव कश्चित्कञ्चिद्विप्रलब्धुमिच्छति । न चैवंभूत आत्मीयहिताहितप्राप्तिपरिहारसाधनमविदुषो नानाविधव्यसनसागरे निमग्नान् जन्तूनवलोकयन्ननुपदिश्य स्थातुमर्हति । न चैवंभूतस्य महानुभावस्य करणानामपाटवं संभावयितुमपि शक्यम् । यदस्मदादिष्वपि प्रायेणासंभावितम् । अतः सामान्यतस्तदीयधर्माद्युपदेशे सिद्धे प्रसिद्धपरित्यागेनाप्रसिद्धकल्पनानुपपत्तेः बौद्धागम एवासाविति सिध्यति । तथाच तदुक्तप्रकारेण धर्माद्यवगतौ क्वास्ति कल्पनागौरवम् । विवक्षितार्थतत्त्वज्ञानादेः सर्वस्यापि तत्र प्रमितत्वादिति बौद्धाः ॥

एवमार्हतादीनां स्वागमप्रामाण्यप्रसाधनप्रकारो द्रष्टव्यः ।

तदेवं पौरुषेयवचनाद्धर्मादिसिद्धौ परिशेषानुपपत्तेर्नापौरुषेयवाक्यसिदि्धरित्याशङ्क्याह प्रत्यक्ष इति

अनु०-** प्रत्यक्षः कस्यचिद्धर्मो वस्तुत्वादिति चोदिते ।

उक्ताशेषशङ्कासमुच्चयार्थः चशब्दः । उदिते पूर्वपक्षिणा तं प्रति सिद्धान्तिना वक्तव्यमिति शेषः ॥

किं वक्तव्यमित्यत आह न बुद्ध इति ।

अनु०-** न बुद्धो धर्मदर्शी स्यात्पुंस्त्वादित्यनुमाहतिः ॥ ७० ॥

अनुमाहतिः परिशेषानुमानस्येति शेषः ।

अयमर्थः । न तावद्धर्मादिः कस्यचित्प्रत्यक्षो वस्तुत्वादित्यनेनैव सामान्यानुमानेन बुद्धस्य धर्मादिदर्शित्वसिदि्धः; किन्तु परिशेषतः । न च परिशेषोऽनुमानादि्भद्यते । तस्य चोक्तानुमानप्रतिहतत्वेन न प्रामाण्यमुपपद्यते । तदनुपपत्तौ च तदुपजीविनोऽविप्रलम्भादिसाधनस्य गर्भस्रावेणैव गतत्वान्न दूषणान्तरमन्वेषणीयमिति पुनः कल्पनागौरवं तदवस्थमिति ।

ननु धर्मादिः कस्यचित्प्रत्यक्षो वस्तुत्वा(द्घटव)दिति सामान्यानुमानं तावददुष्टम् । तस्य च बुद्धे न चेत्पर्यवसानं, तदा किं पुरुषान्तरे तदास्थीयते किंवा न कुत्रापि । नाद्यः पुंस्त्वस्य व्यभिचारप्रसङ्गात् । न द्वितीयः सामान्यसिदि्धव्याघातात् ।

उच्यते ॥ अस्मदादिषु कुतो न सामान्यपर्यवसानमास्थीयत इति वाच्यम् । बाधितत्वादिति चेत्; कथं तर्हि बुद्धेऽपि पर्यवसानम् । ततश्च धर्मादिद्रष्टृत्वं बुद्धतदितरान्यतरवृत्तित्वेन व्याप्तम् व्यापकाभावात्स्वयमपि नास्तीति सिद्धम् ॥

एतेन धर्मादिद्रष्टृत्वं बुद्धनिष्ठमन्यत्र वृत्तौ बाधकोपपन्नत्वे सति क्वचिद्वृत्तिमत्त्वादिति परिशेषानुमानस्याश्रयासिदि्धविशेष्यासिद्धी सूचिते भवतः ।

ननु सामान्यासिदि्धबलात्पुंस्त्वमाभासीकुर्मः किंवा पुंस्त्वबलात्सामान्यसिदि्धर्बाधिता भवत्विति सन्दिह्यते । अस्तु तावत्सन्देहः । तावताऽपि परानुमानस्यानिश्चायकत्वं सिध्यति । विशेषावधारणायां सामान्यानुमानस्य प्रत्यक्षतासामग्रीसद्भावेन सोपाधिकत्वादाभासत्वं युक्तम् । तस्यापि पक्षे साधनेऽस्मदादिप्रत्यक्षत्वस्याप्यापातः । उद्भूतरूपादिरूपत्वात्तस्य । साध्यव्यापकत्वादिनैवोपाधित्वे व्यतिरेकाभावो न दोषाय । सामान्यानुमानदूषणस्यागमबाध इति चेन्न तस्य पौरुषेयस्योक्तविधया प्रामाण्यानिश्चयात् । अपौरुषेयस्य चानङ्गीकृतत्वात् ॥

स्यादेतदेवं यदि बुद्धादीन्पक्षीकृत्यानुमानम् । ईश्वरवादिनं प्रति तु कथम् । ईश्वरो हि तनुभवनादीनां कार्यत्वेन कर्ता सिद्ध्यन् सर्वज्ञ एव सिद्धः । यथा चेश्वरपक्षीकारेण सर्वज्ञतासाधनेऽपि नाश्रयासिदि्धधर्मिग्राहकविरोधौ, तथाऽऽचार्य एव शास्त्रयोनि सूत्रे वक्ष्यति ।

तदेवं धर्मादिसिद्ध्यन्यथाऽनुपपत्त्याऽपौरुषेयं वाक्यं किमपि सर्वैर्वादिभिरभ्युपेयमिति स्थितम् । तच्चापौरुषेयं वाक्यं वेद एव, परिशेषात् । तदतिरिक्तानि हि कर्तृप्रसिदि्धमन्ति । न च धर्मादिव्यवस्थापराणि । न चैवं वेद इति भावः ।

नन्वेवं सति वेदादेव सर्वेषां धर्मादिप्रतिपत्तिरित्यायातम् । सत्यमेवमेतत् । किन्तु धर्मादिस्वरूपे वेदात्प्रतीते तद्विशेषेषु तमतिक्रम्य स्वमतिदोषाद्वादिनां विप्रतिपत्तयः प्रतीयन्त इति ।

ननु वेदस्यापि सकर्तृकत्वमनुमानागमसिद्धम् । तथा हि । वेदवाक्यानि पौरुषेयाणि वाक्यत्वात्कालिदासवाक्यवत् इति । अयं कालो वेदव्यतिरिक्तेदानीन्तनत्वरहितपौरुषेयवान्कालत्वात् अन्यकालवत् । आकाशो वेदव्यतिरिक्ताकाशनिष्ठत्वरहितपौरुषेयवान् द्रव्यत्वात् तन्तुवत् । श्रोत्रं वेदव्यतिरिक्तश्रोत्रग्राह्यत्वरहितपौरुषेयग्राहकम् । इन्द्रियत्वात् चक्षुर्वत् । प्रजापतिर्वा इदमेक एवाग्र आसीत् नाहरासीत् न रात्रिरासीत् । स तपोऽतप्यत तस्मात्तपस्तेपानाच्चत्वारो वेदा अजायन्ते ति । तत्कथम् परिशेषाद्वेदस्य अपौरुषेयतासिदि्धरिति ।

मैवम् । अनुमानानां विपक्षे बाधकाभावेनाप्रयोजकत्वात् । पौरुषेयत्वे कर्तुराप्त्यनिश्चयेन ततो धर्माद्यनिश्चयापत्तेरुक्तत्वाच्च ।

ईश्वरः प्रमावान् पुरुषत्वादहमिव; ईश्वरो न विप्रलिप्सावान् ईश्वरत्वात्, न यदेवं न तदेवम्, यथाऽहम्; इति ईश्वरस्याप्तत्वसिदि्धरिति चेन्न । पुरुषत्वेनाप्रमाविप्रलिप्सयोरपि साधनसौलभ्यात् । आश्रयासिद्ध्यादेश्च परिहरिष्यमाणत्वात् ।

किञ्च प्रमावत्त्वमात्रसाधने सिद्धसाधनं तावताऽऽप्तत्वासिद्धेः । न ह्यनाप्तः कदाचित् प्रमावान्न भवति ॥ अप्रमात्वव्युदाससाधने दृष्टान्तस्य साध्यविकलता हेतोरनैकान्त्यं च ॥ ईश्वरत्वहेतुश्च सपक्षादपि घटादेर्व्यावृत्तेरसाधारणः, पूर्ववत्सिद्धसाधनश्च ॥ यथार्थचिख्यापयिषानियतिसाधने च बुद्धर्षभादीश्वरावतारेष्वपि विप्रलिप्सादर्शनाद् बाधः ॥ अशरीरत्वेन सत्प्रतिपक्षतां च सूत्रकार एव वक्ष्यति ।

किञ्चाप्तत्वेऽपीश्वरस्य वेदाः तत्प्रणीता इत्यत्र न प्रमाणम् ॥

ननु वेद ईश्वरप्रणीतः वेदत्वाद् व्यतिरेकेण गगनवदिति चेन्न एवमनीश्वरप्रणीतत्वस्यापि शक्यसाधनत्वात्, स्मृतीतिहासपुराणेभ्यः सपक्षेभ्योऽपि व्यावृत्तत्वेन असाधारणत्वाच्च । तेषामपि पक्षत्वे भागासिद्धेः । वेदादित्वस्य एकरूपस्याभावेन हेतूकर्तुमशक्यत्वात् । अतीन्द्रियविषयवाक्यत्वं हेतुरस्त्विति चेन्न जिनादिवाक्येषु व्यभिचारात् । तान्यपि पक्षतुल्यानीति चेत् तथात्वे व्यर्थविशेषणत्वात् । वाक्यत्वमात्रं हेतुरस्त्विति चेन्न ईश्वरप्रणीतशब्देन तदाप्तिपूर्वकतासाधने बौद्धादिवाक्ये व्यभिचारात् । ईश्वरनिमित्ततामात्रसाधने तु प्रामाण्यासिदि्धरिति ।

किञ्चेश्वरः सर्गादौ यं वेदं निर्मायैकस्मै शिष्यायोपदिशति तमेवान्यस्मा उपदिशति, उत वेदान्तरं निर्मायेति वक्तव्यम् ॥ तमेवेति चेत् । कुतोऽयं भवतो निर्णयः । प्रथमरचितस्य अविस्मरणाद् वृथा वेदान्तरकल्पकाभावाच्चेति चेत् । तत्किं पूर्वकल्पे रचितं वेदं व्यस्मार्षीदीश्वरो येनात्र पुना रचयतीति कल्प्यते । एवं पूर्वतरपूर्वतमादिकल्पेष्वपीत्यनादितैव ज्यायसी । एवं तर्हि पुराणादीनामप्यपौरुषेयता स्यादिति चेत् । स्याद्यदि तेषामविगानं सकर्तृकत्वे प्रमाणं न स्यात् । प्राक्तनेषु पुराणादिषु प्रतीतिपरिवर्तिषु किमर्थं पुना रचनमिति चेन्न । ईश्वरप्रवृत्तेः स्वप्रयोजनाभावस्य वक्ष्यमाणत्वात् । परप्रयोजनानि तु सूक्ष्माण्युत्प्रेक्षितुं न वयं स्थूलदृश्वानः प्रभवामः । किं नाम प्रमितं कार्यमनुसृत्य प्रयोजनसद्भावमात्रं संभावयामः । अन्यथा कण्टकशौक्ल्याद्यपलापप्रसङ्ग इति ।

विशिष्टव्यतिरेकिणश्च पौरुषेयपदस्थानेऽपौरुषेयपदप्रक्षेपेण सत्प्रतिपक्षाः । कालपदेन च काल एवाभिधीयते तदुपाधयो वा । आद्येऽयमित्यन्यकालवदिति चायुक्तम् । द्वितीये कालोपाधिना वेदस्य संबन्धानिरूपणाद् बाधितविषयत्वम् ॥ आकाशनिष्ठत्वं चाकाशसमवेतत्वं तत्संयुक्तत्वं वा । आद्ये वेदव्यतिरिक्तेन आकाशसमवेतत्वरहितेन तन्त्वादिना अर्थान्तरता, संयोगवृत्त्याकाशस्य तद्वत्तोपपत्तेः । द्वितीये त्वाकाशसमवेतैस्संयोगविभागद्वित्वादिभिरर्थान्तरत्वम् । आकाशनिष्ठत्वं तद्वत्त्वं च समवाय एवेति चेन्न अप्रसिद्धविशेषणत्वात्पक्षस्य । अस्माभिस्समवायानङ्गीकारात् । दृष्टान्तस्य साध्यवैकल्याच्च ॥

किञ्च वर्णास्तावन्नित्यद्रव्यत्वान्न क्वचित्समवेताः । क्रमस्तु वर्णधर्म इति बाधितविषयता च ॥ श्रुतिस्तु सत्प्रतिपक्षा न निश्चयाय भवति । किञ्च ऋग्वेद एवाग्नेरजायत यजुर्वेदो वायोः सामवेद आदित्यादि त्यनीश्वररचितत्वमपि श्रावयन्त्याः कथमस्या न सत्प्रतिपक्षता । संप्रदायप्रवर्तकत्वेनेयं सावकाशेति चेत् । तर्हि द्वे अपि न्यायोपेतनित्यत्वश्रुत्यनुरोधेन तथा किं न स्यातामिति ।

ननु वर्णा एव तावदनित्यास्तत्कुतस्तदात्मकस्य वेदस्य नित्यत्वमिति । मैवम् । न हि वयं वेदं कूटस्थनित्यं ब्रूमः किन्तु नियतैकप्रकारम् । तत्र को वर्णनित्यत्वस्योपयोगः । वस्तुतत्वविचारकं प्रति तु वर्णानां कूटस्थनित्यत्वं भगवत्पादैरेवान्यत्रोपपादितमित्यास्तां विस्तरः

अत्राह कश्चित् वेदः संस्कृतोऽसंस्कृतो वा बोधकः । न तावद् द्वितीयः सर्वदा बोधकत्वप्रसङ्गात् । आद्ये संस्कारकेष्वस्याश्वासकारणाभावात्सर्वमिदं गजस्नानमिति ॥ तदिदमयुक्तम् । संस्कारकाः खलूच्चारयितारो व्याख्यातारश्च वेदस्य । तत्राद्येषु तावत् अविगीतसंवाददर्शनेनाश्वासो युज्यते । द्वितीयेषु तु लोकावगतां शब्दशक्तिं लौकिकानेव तात्पर्यावगमोपायाननुसरत्सु कथमनाश्वास इति यत्किञ्चिदेतत् ।

स्यादेतदेवं धर्मादिकमभ्युपगच्छन्तं प्रत्यपौरुषेयवाक्यसमर्थनम् । यस्तु धर्मादिकमेव नाङ्गीकरोति चार्वाकस्तं प्रति कथम् । निराश्रयत्वादिति चेन्न । यतस्तेनाप्यङ्गीकारयाम इत्याशयवानाह अधर्मवादिन इति ।

अनु०-** अधर्मवादिनो वाक्यमप्रयोजनमेव हि ।

धर्माद्यतीन्द्रियार्थानभ्युपगन्तुरित्यर्थः । वाक्यं शास्त्रम् । अप्रयोजनम् इत्युपलक्षणम्; निर्विषयं चेत्यपि द्रष्टव्यम् । हि शब्दो यस्मादित्यर्थे । तस्मात्तेनापि धर्मादिकमङ्गीकार्यमि ति शेषः । एतच्च अभ्युपगमेऽप्यर्थाभावादि त्यत्रैव व्युत्पादयिष्यामः ।

किञ्च मा भूद्धर्मादिकम् । धर्माद्यभावस्तावच्चार्वाकेणाङ्गीकृत एव । तमाश्रित्यापौरुषेयवाक्यं तेनाङ्गीकारयाम इत्याशयवानाह धर्माभावोऽपीति

अनु०-** धर्माभावोऽपि नो तेन प्रत्यक्षावगतो भवेत् ॥ ७१ ॥ अतः संशयसंपत्तौ वाक्यं प्रत्यक्षवत्प्रमा ।

तेन चार्वाकेण(न) । धर्माभावोऽपि प्रत्यक्षावगतो न भवेत् । अनुमानं तु नाङ्गीकृतम् । अङ्गीकारेऽपि न तद्विषयम् । यतः अतो, धर्माद्यभावावगमाय वाक्यं प्रत्यक्षमिव प्रमाणमङ्गीकरणीयम् । तच्चोक्तविधया अन्यस्मिन्ननाश्वासादपौरुषेयमेवेति ।

ननु घटाद्यभावमिव धर्माद्यभावमपि प्रत्यक्षमेव कुतो न गोचरयेत् । मैवम् । अयोग्यतया चक्षुषा रसस्येव प्रत्यक्षेण सतोऽप्यग्रहणोपपत्तेः ॥ किं योग्यताविशेषणेन; यत्प्रत्यक्षेण सर्वथा नोपलभ्यते तन्नास्त्येवेति निश्चीयत इति चेत् ॥ स्यादेतदेवम् । यद्यत्र वादिनो न विप्रतिपद्येरन् । यदि च चक्षुरादिना रसादिकमयोग्यतया न गृह्यत इति न स्यात् । सत्यां तु वादिविप्रतिपत्तौ, सति चायोग्यतया क्वचिदनुपलम्भे, प्रत्यक्षानुपलब्धिः संशयमेव संपादयति किमनुपलम्भान्नास्ति धर्मादिकम्, उत वाद्यन्तरोक्तरीत्या चक्षुषाऽनुपलभ्यमानो रसो रसनेनेव अयोग्यतया प्रत्यक्षेणानुपलभ्यमानमपि प्रमाणान्तरादस्ती ति । न हि न्यायमतिक्रम्य स्वसमयमात्रेण संशयोत्तारो युज्यते । एतत्संशयनिरासार्थमपि वाक्यं प्रमाणमङ्गीकरणीयम्; यथा प्रत्यक्षयोग्येऽर्थे स्थाणुर्वा पुरुषो वे ति संशयनिवृत्तये विशेषप्रत्यक्षमिति ॥ तदिदमुक्तं संशयसंपत्तौ सत्यामिति । तदेवमपौरुषेयत्वाद्वेदस्य कर्तृदोषमूलत्वाभावेन स्वत एव प्रामाण्यमिति सिद्धम् ।

ननु तथाऽपि न वेदः प्रमाणम् । स हि पदार्थेषु वाक्यार्थे वा प्रमाणं भवेत् । न तावत्पदार्थेषु, तेषां प्रागवगत त्वात् । अनवगमे च व्युत्पत्त्यभावप्रसङ्गात् । व्युत्पत्तेर्वाच्यवाचकसंबन्धज्ञानरूपत्वात् । संबन्धज्ञानस्य संबन्धिज्ञानपूर्वकत्वनियमात् । व्युत्पत्त्यनपेक्षायां चातिप्रसङ्गात् । यद्यपि याथार्थ्यमेव प्रामाण्यं नागृहीतग्राहकत्वम्, तथाऽपि परार्थानुमानस्येव शब्दस्यापि परबोधनार्थं प्रवृत्तत्वेन न ज्ञातज्ञापकता न्याय्या ॥

ननु पुरुषदोषोऽयं यज्ज्ञातज्ञापनाय शब्दोच्चारणम् । वेदे त्वपौरुषेये ज्ञातज्ञापनेनापि किं दुष्यति । न किञ्चित् । अनुपादेयत्वं तु स्यात् । तथा च न तन्मीमांसारंभ इति ।

नापि वाक्यार्थे प्रमाणम् । तद्बोधजननोपायाभावात् । वर्णपदपदार्थतदनुभवस्मृतीनां प्रत्येकं समुदितानां चोपायत्वासंभवात् । स्यान्मतं क्रियापदेन कारकपदेन वा साकाङ्क्षे स्वार्थेऽभिहिते यदेव पदान्तरेण योग्यं प्रतियोगिपदार्थान्तरं सन्निधाप्यते तदेव तस्य संबन्धित्वेनावतिष्ठत इति । सत्यमेवं वस्तुगतिः । अवगतिस्तु तत्संबन्धस्य किंनिबन्धनेति चिन्त्यते । पदं हि स्वार्थं क्रियात्वेन कारकत्वेन वा युक्तं प्रतिपादयतु; तत्संबन्धिताबोधस्तु निर्निबन्धन एव ।

अङ्गीकृत्य चेदमुदितम्; प्रकृतिप्रत्ययार्थसंबन्धबोधनिबन्धनादर्शनात् ।

एतेनाकाङ्क्षासन्निधियोग्यतावत्पदैरभिहिताः पदार्था एव वाक्यार्थी(र्था)भवन्तीत्यपि निरस्तम् । वाक्यार्थावगतेः कारणानिरूपणात् ॥

अतोऽनियतनिमित्तकत्वादौत्प्रेक्षिक एव वाक्यार्थबोध इत्यप्रामाण्यं वेदस्येत्यत आह शक्तिश्चेति ।

अनु०-** शक्तिश्चैवान्विते स्वार्थे शब्दानामनुभूयते ॥ ७२ ॥ अतोऽन्विताभिधायित्वम्

शब्दः अतः शब्दव्याख्यानान्तरसमुच्चयार्थः, यत इत्यर्थे वा । एवशब्दस्य अन्वित एवे ति संबन्धः ।

अयमर्थः । वृद्धव्यवहारादिना हि शब्दशक्त्यवधारणम् । न च पदार्थस्वरूपमात्रे व्यवहारादिकं युज्यते, किन्तु पदार्थान्तरान्विते । अतो व्यवहारादिना शब्दशक्तिमवधारयताऽर्थान्तरान्वित एव स्वार्थोऽनुभूयत इत्यङ्गीकरणीयम् । यद्यप्येकस्मिन् प्रयोगे गौरानयनान्वितः प्रतीयतेऽपरस्मिन् बन्धनान्वितोऽन्यस्मिंश्च दर्शनान्वित इति पदार्थान्तरतदन्वयव्यभिचारः; तथाऽप्यव्यभिचारिणि योग्येतरान्विते स्वार्थे शक्तिग्रहणमुपपद्यत एव । न हि विशेषाणां व्यभिचारेण त्यागे सामान्यस्य अव्यभिचारिणो निर्निबन्धनस्त्यागो युज्यते । यत एवं व्युत्पत्तिसमयेऽन्वित एव स्वार्थे शब्दानां शक्तिरनुभूयतेऽतोऽन्वितस्वार्थाभिधायित्वं शब्दानामभ्युपेयम् । शक्तिग्रहणानुरोधित्वादभिधानस्य ।

यदा च पदैरेवान्वितस्वार्थप्रतिपादनं तदा वाक्यार्थ एवावबुद्ध इति कथं तद्बोधस्य निर्निबन्धनता । गुणप्रधानभावेनान्योन्यान्विताः पदार्था वा तदन्वयो वा वाक्यार्थ इति प्रामाणिकैरङ्गीकृतत्वादिति ।

अत्र पदानामित्यनभिधाय शब्दानामिति वदता प्रकृतिप्रत्यययोरप्यन्विताभिधानसामर्थ्यं सूचितम् ।

केचिदाहुरेकमेव पदमन्विताभिधायीतराणि तु पदानि तत्प्रतियोगिसन्निधापनमात्र एव व्याप्रियन्ते, तच्च प्रथमं वा प्रधानं वेति । तन्निरासार्थं शब्दानामिति बहुवचनम् ॥ तथा हि । यदेकत्र प्रयोगे प्रथमं तदेवान्यत्राप्रथममन्यत्र तु प्रथममिति न पदानां प्राथम्यनियमोऽस्ति । तथा च प्रथमं पदमिति वदता सर्वाण्यप्यन्विताभिधायीन्यङ्गीकृतानीति किमत्र वक्तव्यम् ॥ प्रधानत्वमपि पदस्य किमुच्यते । यदर्थप्रतिपादनपराणि इतरपदानि तत्प्रधानमिति चेत्, तर्हि वाक्यभेदेन प्राधान्यस्याव्यवस्थितत्वात् सर्वपदानामन्विताभिधानसामर्थ्यमेवायातम् । आख्यातपदं प्रधानमिति चेन्न; दध्ना जुहोती त्यादिगुणविधानेष्वनुपपत्तेः, आख्यातपदरहितेष्वप्यन्वयप्रत्ययदर्शनाच्च । न हि परिणतिसुरसं पनसफलमि त्यादावन्वयो न प्रतीयत इति युक्तम्, अनुभवविरोधात् । न च तत्राध्याहारः; स हि लोकप्रतीत्यनुरोधाद्वा आश्रयणीयः, स्वसमयानुरोधाद्वा; नाद्यः लोकप्रतीतेः पर्यवसितत्वात्; न द्वितीयः तस्यैव निर्मूलत्वात्, समयान्तरानुरोधेन तत्परित्यागस्यापि संभवात् ।

ये तु विशेषान्वय एव शक्तिः पदानामित्यास्थिषत, तन्मतनिरासायान्वित इति सामान्येनोक्तम् । उपपत्तिं तु वक्ष्याम इति ।

ननु यदि गामानये त्यादिवाक्ये गामिति पदेनैवानयनान्वितः स्वार्थोऽभिहितस्तदा आनयेति पदं व्यर्थमुक्तार्थत्वात् । आनयेति पदेनानयत्यर्थेऽभिहिते सत्यानयत्यर्थान्वितः स्वार्थो गोपदेनाभिधीयते तेनानयेति पदस्य न वैयर्थ्यमिति चेत्, तर्ह्यानयेति पदं केवलं स्वार्थमात्रमाचक्षाणमनन्विताभिधायि प्राप्तम् । यथा चेदमनन्विताभिधायि तथा पदान्तरमपि स्यादिति दत्तजलाञ्जलिरन्विताभिधानवादः । अथानयेति पदेनापि गोपदेनाभिहितेनार्थेनान्वितः स्वार्थः अभिधीयते तदा यावत्पूर्वं पदं स्वार्थं नाभिधत्ते तावत्तदुत्तरपदस्य पूर्वपदार्थान्वितस्वार्थाभिधानं नास्ति, यावच्चोत्तरपदं स्वार्थं नाभिधत्ते तावत्पूर्वपदस्योत्तरपदार्थान्वितस्वार्थप्रतिपादनं न संभवतीत्यन्योन्याश्रयत्वम् । न च वाच्यं परस्परनिरपेक्षाणि पदानि प्रथमं पदार्थाननन्वितानभिधाय पश्चादन्योन्यान्वितांस्तानेवाभिदधतीति क्वेतरेतराश्रयत्वमिति । द्विरभिधानकल्पनाया अप्रामाणिकत्वात्, अचेतनेषु विरम्य व्यापारानुपपत्तेश्च ॥

किञ्च पदानामन्वितेष्वर्थेषु शक्तिर्गृहीता चेत्तथाविधानेव प्रथममभिदध्युः, न चेत्पश्चादपि कथमभिदध्युरिति ।

अत्र विशेषान्विताभिधानवादिनः परिहारमाहुः- प्रथमं पदानि साहचर्यवशादनन्वितस्वार्थान् स्मारयन्ति, पश्चादितरेतरस्मारितेनार्थेनान्वितस्वार्थानभिदधतीति न पदान्तरवैयर्थ्यम्, नापीतरेतराश्रयत्वमिति ॥

एतदप्यसारम् । सर्वदैव हि पदान्यन्वितेनैव स्वार्थेन गृहीतसाहचर्याणि न केवलेन । तानि कथं केवलं पदार्थमात्रं स्मारयितुमीशते । यथानुभवं हि स्मरणेनोत्पत्तव्यम्, न तु परीक्षकप्रयोजनमनुसृत्य । न हि पदं पदार्थमात्रप्रतिपत्तये प्र(युञ्ज)युज्यते, किन्तु व्यवहाराय । स चान्वित एवेत्यन्वितानामेव पदार्थानां पदेभ्यः स्मरणं स्यात् । तथा च गां पश्ये ति प्रयोगे गोपदेन पूर्वानुभूतानयनान्वितस्यार्थस्य स्मारितत्वात् पश्येति पदमनाकाङ्क्षितार्थमसङ्गतं स्यात् । एवं प्रासादं पश्येत्यत्र प्रासादान्वितस्वार्थाभिधायकत्वात्पश्येति पदस्य, न गोपदं तेन संबध्येत । तथा च वाक्यार्थः क्वापि परिनिष्ठितो न सिध्येत् ॥

न च वक्तव्यमव्यभिचाराद् गोपदं स्वार्थमात्रं स्मारयति नार्थान्तराणि तेषां व्यभिचारित्वादिति, पट्वभ्यासादरप्रत्ययैराहितस्य संस्कारस्य प्रबोधव(य)तः स्मरणहेतुत्वात् । तत्प्रबोधस्य च व्यभिचारिण्यप्यर्थान्तरे प्रणिधानसाहचर्यादिजन्मनोऽविशेषात् । न हि स्मरणमनुमानमिव साहचर्यनियममपेक्ष्योत्पद्यते । धूमदर्शनादग्निवद्रसवत्पाकादिप्रदेशस्य स्मरणदर्शनात् ।

एतेनैतदपि निरस्तम् । यथा पदानां स्वार्थेष्वभ्यासातिशयो न तथा अर्थान्तरेषु । तेषां व्यभिचारित्वात् । तथा च स्वरूपमात्रेणैव पदेभ्यः स्मारिताः पदार्था आकाङ्क्षादिमन्तः पदैरन्विता अभिधीयन्त इति न परस्पराश्रयत्वम् । नापि पदान्तरानाकाङ्क्षेति । स्मरणस्यानुभववारनियमानपेक्षत्वात् । अन्यथा धूमदर्शनान्महानसादिस्मरणानुपपत्तिप्रसङ्गः । न हि यावान् धूमस्याग्नावभ्यासातिशयस्तावान् महानसे । तस्मादपरिहार्यमितरेतराश्रयत्वमिति ।

वयं तु ब्रूमः । स्यादिदं विशेषान्विताभिधानवादिनां दूषणम् । सामान्यान्विताभिधाने तु नायं दोषः । प्रत्येकं हि पदान्याकाङ्क्षितसन्निहितयोग्येतरान्वितस्वार्थाभिधानसमर्थानि न पदान्तरमपेक्षन्त इति नेतरेतराश्रयत्वम् । विशेषान्वयप्रतिपत्त्यर्थं च पदान्तरसमभिव्याहारोपयोगः । अत एव सामान्यान्विताभिधानवादे वाक्यार्थविशेषाप्रतिलंभ इति निरस्तम्, पदान्तरसमभिव्याहाराद्विशेषप्रतिपत्त्युपपत्तेः । येऽपि विशेषान्विताभिधानमाचक्षते तैरपि प्रतियोगिनां तदन्वयानां चाऽऽनन्त्यात्सङ्गतिग्रहण एव पुरुषायुषपर्यवसानभयात् सामान्योपाधौ शक्तिग्रहणमङ्गीकरणीयम् ॥

नन्वेवं तर्हि किमनया सामान्यान्विताभिधानशक्त्याऽपि । पदानि स्वार्थमात्रे शक्तिमन्ति पदान्तरसमभिव्याहारवशाद्विशेषान्वितमेव बोधयन्तीत्यङ्गीकारोपपत्तेरिति चेन्न, सङ्गतिग्रहणसमये सामान्यान्विताभिधानशक्तेर्गृहीतत्वात् । पदान्तरसमभिव्याहारो हि सामान्यस्य विशेषपर्यवसान एव हेतुर्न पुनरविद्यमानशक्त्याधान इति ॥

ननु तथाप्यन्विताभिधाने समभिव्याहृतपदानां पुनरुक्तिदोष इति चेन्न, अन्वयभेदात् । आनयनान्वितो गौर्गवान्वितमानयनमित्यनयोर्हि स्फुटो भेदः ॥ आर्थिक तु पुनरुक्तिरदूषणम् । यश्चार्थादर्थो न स चोदनार्थ इति न्यायात्, विशेषप्रतिपत्त्यङ्गतयोपयोगाच्चेति ।

एवं स्वमतेन परिहारमभिधाय ये तु प्रत्यस्तमितवर्णपदविभागं वाक्यमेव स्फोटाख्यं वाक्यार्थप्रतिपादकमित्याहुः । तन्मतं निराकरोति गौरवमिति ।

अनु०-** गौरवं कल्पनेऽन्यथा ।

अन्यथा कल्पने निरवयवं वाक्यं वाक्यार्थस्य बोधकमिति कल्पने गौरवं स्यात् । वाक्यमेव खल्वेवंविधं विना प्रमाणेन कल्पनीयम्, तस्य च वाक्यार्थप्रत्यायनशक्तिरपि कल्पनीयेति ।

ननु कथं स्फोटस्याप्रामाणिकत्वं पदार्थवाक्यार्थप्रतिपत्त्यन्यथाऽनुपपत्त्या पदवाक्यस्फोटयोः प्रतिपन्नत्वात् ॥ तथा हि ॥ यदि हि न पदातिरिक्तं वाक्यम्, पदं च न वर्णातिरिक्तं तदाऽर्थप्रत्यय एव न स्यात् । वर्णा हि न प्रत्येकमर्थप्रत्ययमुपजनयन्ति तथाऽननुभवात्, शेषवर्णवैयर्थ्यप्रसङ्गाच्च । समुदायश्च तेषां न संभवति एकवर्णसमयेऽन्यस्याभावात् । नित्यत्वेऽपि न तेषां प्रतीतिरनुवर्तते । अप्रतीयमानानां प्रत्यायकत्वे सर्वदा पदार्थप्रतीतिप्रसङ्गः । न हि प्रतीत्याऽप्रतीयमानानां सर्वथाऽप्रतीयमानानां च कश्चिद्विशेषः ॥ न च पूर्वानुभूता वर्णाः स्मृत्यारूढा अर्थप्रतीतिहेतव इति वाच्यम्; स्मृतीनामप्यनुभवानुसारेण क्रमिकत्वात् ज्ञानयौगपद्यप्रतिषेधाच्च । अथ पूर्वपूर्वसंस्कारसहितोत्तरोत्तरानुभवैराहितोऽतिपटीयान्संस्कारो निखिलवर्णविषयामेकामेव स्मृतिमुपजनयतीति मतम् तदा क्रमो न स्यात् । पौर्वापर्यलक्षणः क्रमो हि प्रतीत्यङ्गम् । स च देशतः कालतो वा वर्णेषु सर्वगतेषु नित्येषु न संभवति । बुदि्धक्रमस्तु वाच्यः । स चैकस्मृतिसमारूढानां वर्णानां नास्तीत्यर्थप्रत्ययानुपपत्तिः । क्रमस्यानङ्गत्वे च सरो रसो, नवं वनं, राजा जारा, नदी दीनेत्यादावर्थभेदप्रत्ययो न स्यात् । अतो वर्णेभ्योऽनुपपद्यमानोऽर्थप्रत्ययस्तदतिरिक्तं स्फोटमवस्थापयति । स च स्वरूपग्राहकेण प्रमाणेनार्थप्रत्यायनशक्तिमानखण्ड एवावगत इति कथं कल्पनागौरवमिति ।

तत्र ब्रूमः । किमयं स्फोटः स्वयं प्रतीतो वाक्यार्थपदार्थप्रत्यायकः किंवा स्वरूपेण । आद्ये किमनयाऽर्थापत्त्यैव तत्प्रतीतिरुत प्रमाणान्तरेण । नाद्यः । इतरेतराश्रयप्रसङ्गात् । प्रतीते हि स्फोटेऽर्थप्रतीतिस्तस्यां च सत्यां तदन्यथाऽनुपपत्त्या स्फोटप्रतीतिरिति । न द्वितीयः तदभावात् ॥

नन्वेकं पदमेकं वाक्यं शब्दादर्थं प्रत्येमीत्येकार्थावलम्बिनी प्रत्यक्षप्रतीतिरस्तीति चेत् । इयमेव विचार्यताम् । किमेषा प्रत्यस्तमितवर्णपदविभागमेकं शब्दतत्त्वमवगाहते किंवा वर्णादिभेदमपि । आद्यस्तु प्रतीतौ बहुमानवता नाङ्गीकर्तुमुचितः । द्वितीयेऽपि किं वर्णादयस्तस्यारम्भका उत व्यञ्जकाः । नाद्यः नित्यत्वाभ्युपगमात् । द्वितीये किं ते प्रत्येकं तस्य व्यञ्जकाः किंवा समुदिता इति पूर्ववद्दोषः । यस्त्वत्र प्रतीकारः सोऽर्थ एव कल्प्यतामिति पुनर्गौरवमेव । पूर्वपूर्ववर्णाभिव्यक्तं शब्दतत्त्वमुत्तरोत्तरैर्विशदं व्यज्यते नैवमर्थे कल्पना युक्तेति चेन्न, एकरसे वैशद्यावैशद्ययोरर्थगतयोरयोगात्, ज्ञानगतयोश्चाननुभवात् ॥

अथ वर्णादयस्तत्र कल्पिताः प्रतिभान्तीति मतम् ॥ तदिदमायातम् अप्रतीतं शशविषाणं तत्त्वं गवादिविषाणानि तु तत्र कल्पितानि प्रतिभान्ती ति । ऐक्यप्रतीतिबलादित्थमास्थीयत इति चेन्न । भेदप्रत्ययस्य बलाद्वनादिप्रत्ययवदैक्यप्रत्यय(स्यौ)स्यैवौपाधिकत्वोपपत्तेः । उपाधिश्चैकार्थप्रत्यायकत्वम् । न चैकार्थप्रत्यायकत्वेनैकत्वप्रत्ययः । ततश्चैकार्थप्रत्यय इति परस्पराश्रयत्वम् । एकार्थप्रत्यायनस्य समयग्राहकप्रमाणादेव सिद्धत्वात् ।

एकार्थप्रत्यायनं च नानुपपन्नम् एकस्मृतिसमारूढानां तदुपपत्तेः । अनुभवक्रमोपहितानामेव तेषां स्मृत्याऽवगाहनान्न क्रमव्युत्क्रमयोरविशेषापत्तिः । अत एवार्थापत्तिरपि परास्ता वेदितव्या । अन्यथोपपत्तेरुक्तत्वात् । अप्रतीतस्य तु प्रत्यायकत्वेऽतिप्रसङ्गः । तस्मात्सुष्ठूक्तं गौरवं कल्पनेऽन्यथेति ।

अन्ये त्वाहुः स्मर्यमाणा वर्णमालैव वाक्यार्थबोधजननी ति ॥ तदप्यसत् । सा हि व्युत्पत्तिसहाया वा तथा स्यादन्यथा वा । अन्यथा चेदतिप्रसङ्गः । आद्ये पदतदर्थावबोधस्याश्रितत्वात् किं तयेति गौरवमेव ।

किञ्च क्रमोपेतानां द्वित्राणां पञ्चषाणां वा वर्णानां स्मरणमुपपद्यते । महावाक्यस्थानां शतसहस्रसङ्ख्यानां तु स्मरणं दुःश(शं)कमेव । किमभ्यासस्य दुष्करमिति चेन्न । गत्यन्तराभावे त्वेवमेतत् । सति तु सुखोपाये न प्रयासगौरवकल्पना युक्तेति । एतदप्युक्तं गौरवं कल्पनेऽन्यथेति ॥

अपरे तु वाक्यान्त्यवर्णं वाक्यार्थस्य प्रतिपादकमाचक्षते ॥ तदप्ययुक्तम् । स हि केवलो वा तथा स्यात्, पूर्ववर्णसंबन्धस्मरणेनानुगृहीतो वा ॥ आद्ये पूर्ववर्णोच्चारणवैयर्थ्यम्, अतिप्रसङ्गश्च ॥ द्वितीयेऽनुभूयमानः, स्मर्यमाणो वा । नाद्यः; संबन्धस्मृतिव्यवहितस्य अनुभवस्य तदाऽनवस्थानात् । द्वितीये तु किमनेन प्रयत्नगौरवेण, स्मृतिस्था वर्णाः पदत्वेनानुसंहिताः वाक्यार्थमवगमयन्तीत्येव वक्तव्यम् ॥ तदिदमुक्तम् गौरवं कल्पनेऽन्यथेति ॥ पूर्ववर्णसंस्कार एवोपयोगी न स्मृतिरिति चेन्न । तथा सति पदानुसन्धानासंभवेन संबन्धस्य स्मरणाभावप्रसङ्गादिति ॥

केचिदाहुः- यो यानि पदानि प्रयुंक्ते स तत्पदार्थसंसर्गप्रतिपादनाभिप्रायवानिति सामान्येन स्वात्मनि नियमे प्रतीते पश्चात्पदसमूहप्रयोगाद्वक्तुस्तत्पदार्थसंसर्गप्रतिपादनाभिप्रायावगतिद्वारेण पदेभ्यो वाक्यार्थानुमानमिति ॥ इदमप्यनुपपन्नम् ॥ तथा हि । पदसमुदायमात्रप्रयोगाद्वा संसर्गज्ञानानुमानम् उताकाङ्क्षादिमत्त्वे सति । नाद्यः व्यभिचारात् । द्वितीये तु तथाविधपदैरेव वाक्यार्थावगतेर्वक्तृज्ञानानुमाने बकबन्धरीतिप्रयास एवेति ॥ तदिदमप्याह गौरवं कल्पनेऽन्यथेति ।

अभिहितान्वयवादिनो वदन्ति- पदाभिहिताः पदार्था एव आकाङ्क्षादिवशात् अन्योन्यान्वयं बोधयन्तीति । तैरपि हि पदार्थानामन्वयबोधकत्वं क्वाप्यनुपलब्धं तावत्कल्पनीयम् । ननु पश्यतः श्वेतमारूपं हेषाशब्दं च ृण्वतः । खुरनिष्पेषशब्दं च श्वेतोऽश्वो धावतीति धीः ॥ इत्युक्तन्यायेनास्त्येव पदार्थानामन्वयबोधकत्वमिति चेन्न, अनुमानादर्थापत्तेर्वा तत्रान्वयप्रतीतेः ॥ तथा हि । एतेषां पदार्थानामेकाधिकरणतयाऽवगतानां वा प्रत्यायकत्वं, विशकलिततया वा । आद्येऽनुमानत्वम् । द्वितीये तत्रार्थान्तराभावो निश्चितो न वा । आद्येऽर्थापत्तिर्भवतामस्माकमनुमानमेव । द्वितीये त्वनध्यवसाय एव । प्रमाणान्तरावगतानां पदार्थानामन्वयबोधकत्वादर्शनेऽपि पदैरभिहितानां तत्किं न स्यादिति चेत् । तर्हि न केवलं पदार्थानामन्वयबोधकत्वशक्तिकल्पनम् किन्तु पदानां पदार्थाभिधानशक्तिः तेष्वन्वयबोधकत्वाधानशक्तिश्च कल्पनीया । पदानां पदार्थेषु साहचर्यमात्रेण स्मारकत्वाङ्गीकारेऽपि शक्तिद्वयं कल्पनीयमेव ॥ तदिदमुक्तम् गौरवं कल्पनेऽन्यथेति ।

ननु चान्विताभिधानवादिनोऽपि पदार्थेऽन्वये च शक्तिकल्पनाद्गौरवं समानमिति चेन्न; एकयैव शक्त्याऽन्वितार्थस्यैवाभिधानाङ्गीकारात् । तथाऽपि सामान्यान्विताभिधानवादे पदानामौत्सर्गिक सामान्यान्वये शक्तिः, पदान्तरसन्निधानाच्चागन्तुक विशेषविषया शक्तिः, पदान्तरे च तदाधानशक्तिरिति शक्तित्रयं कल्पनीयमिति चेन्न; आकाङ्क्षितसन्निहितयोग्यान्विताभिधानशक्तेः एकस्या एव पदान्तरसमभिव्याहारबलेन विशेषपर्यवसानस्योक्तत्वात् ॥

ननु च पदकदम्बकश्रवणसमनन्तरं कुतश्चिन्मानसापराधादनुपजनितपदार्थस्मृतेः वाक्यार्थप्रत्ययानुदयाद् उदयाच्चोपजातपदार्थस्मृतेरन्वयव्यतिरेकाभ्यां पदस्मारितपदार्थानां वाक्यार्थप्रत्यायकत्वमवसीयत इति । मैवम् । सङ्गतिस्मरणभावाभावाभ्यामन्यथोपपत्तेः । पदनिचयश्रवणवाक्यार्थबोधावन्तरा पदार्थस्मृतीनामेवानभ्युपगमात् । एकैकपदश्रवणे पदार्थस्मृतिरस्ति तावदिति चेत् । किं तावता । किं सहकारिविरहिणो यत्कार्यं तदेव सहकारिलाभेऽपि । तथात्वे संस्कारस्येन्द्रियसहकारिलाभेऽपि प्रत्यभिज्ञानुभवजनकत्वं न स्यात् । किञ्च पदार्थबोध्यत्वे वाक्यार्थस्यानुमेयस्येव अशाब्दत्वम् । पदार्थाख्यसप्तमप्रमाणाङ्गीकारे गौरवं च स्यादिति ।

तदेतदाह गौरवं कल्पनेऽन्यथेति ।

नायं दोषः । पदानामेव पदार्थप्रतिपादनावान्तरव्यापाराणामन्वयप्रतिपादकत्वाङ्गीकारात् । न ह्यवान्तरव्यापारस्य व्यवधायकत्वमस्तीति चेत् । किमन्वयेऽप्यर्थवत्पदानां शक्तिरस्ति न वा । नास्तीति चेत्तत्राह न चाशक्त्येति ।

अनु०-** न चाशक्त्याभिधायित्वम्

न च तत्राशक्तं तदभिधत्त इति संभवति व्याघातादतिप्रसङ्गाच्च । तथा च तदवस्थं वाक्यार्थस्याशाब्दत्वं सप्तमप्रमाणापत्तिश्चेति भावः ।

अथ पदार्थेष्वन्वये चास्ति पदानां शक्तिः, तदा पदार्थानन्वयं च युगपत् प्रतिपादयन्ति उत क्रमेण । नाद्यः अन्विताभिधानप्रसङ्गात्, पदार्थप्रतिपादनस्य अवान्तरव्यापारत्वानुपपत्तेश्च । द्वितीये दोषमाह प्रवृत्तिश्चेति ।

अनु०-** प्रवृत्तिश्च द्विधाऽन्यथा ॥ ७३ ॥

द्विधा प्रवृत्तिः विरम्य व्यापारः । प्रसज्यत इति शेषः ।साहचर्यात् स्वार्थान् स्मारयन्ति अन्वयपराणि पदानि अतो न दोष इति चेन्न पदार्थाविषयाणां केवलतदन्वयपरत्वानुपपत्तेः ।

अन्वयो लक्ष्यत इति चेत् । तर्हि पदार्थेषु साहचर्यात्स्मारकत्वमात्रमन्वये तु लक्षणैवेति पदानां न कुत्राप्यभिधानवृत्तिरिति स्यात् । तदभावे च न लक्षणापि संभवति, तद्द्वारत्वात्तस्याः । एतदप्युक्तं न चाशक्त्याभिधायित्वमिति । स्मारकत्वमेवाभिधायकत्वमिति चेन्न अतिप्रसङ्गादिति । तस्मात्पदैरेव वाक्यार्थप्रत्ययसंभवाद्युक्तं वेदप्रामाण्यमित्यतो युक्ता ब्रह्मजिज्ञासेति सिद्धम् ।

एवं तावद् ब्रह्मजिज्ञासाकर्तव्यत्वोपयुक्तं युक्तिजातमतःशब्दार्थत्वेन व्याख्यातम् । तेन अथशब्दार्थमेव अतःशब्दार्थतया हेतुत्वेन व्याख्यातवतां वृत्तिकाराणामिव नास्माकं पुनरुक्तिदोष इत्युक्तं भवति । तथा हि । अथशब्दस्तावदानन्तर्याभिधानमुखेन हेतुतयैव पूर्ववृत्तमवगमयति । आनन्तर्यमात्रस्य विफलत्वात् अतोऽथशब्देनैव प्रकृतस्य हेतुत्वसिद्धेर्नातःशब्दोऽपेक्षितः ॥ अथशब्दस्य हेतुत्वमार्थिकं नाभिधेयमिति चेत्, सत्यम्; तथाऽप्यार्थिके तात्पर्यात्, तस्यैव च वाक्यार्थेऽन्वयात् । पूर्वमीमांसाव्याख्यातृभिरप्येवमेव व्याख्यातमिति चेत्, किमेतावता; न हि पराङ्गं दग्धमिति स्वाङ्गदाहदुःखं निवर्तते ॥ न चायमस्माकमस्ति दोषः । अथशब्दो हि जिज्ञासाजनकमधिकारि(त्वं)स्थं धर्ममनधिकारित्वशङ्कानिरासायानुवदति, अतःशब्देन तु विषयप्रयोजनसिध्यङ्गभूतं न्यायकलापं सूत्रकारः स्वयमाचष्टे इति कुतः पौनरुक्त्यम् ॥ अत एव पुनरुक्तिभयादथात इत्येकमेव पदं येऽभ्युपगतवन्तस्तेऽपि निरस्ता भवन्ति, अर्थभेदसंभवे अप्रसिद्धकल्पनानुपपत्तेः ।

ननु वेदप्रामाण्यादिकं पूर्वमीमांसायामुपपादितम् अतः किमर्थमत्र पुनः सूत्रितमिति चेन्न तदुपजीवित्वस्याप्रतिज्ञातत्वात् । एतन्मीमांसोपजीविनी खलु सेति पुराणे पठ्यते शब्दजातस्य सर्वस्य यत्प्रमाणश्च निर्णय इति । तथाऽपि न विलक्षणत्वादि त्यादिना वेदप्रामाण्यादेः समर्थनान्न तदतःशब्दार्थ इति चेन्न एतत्प्रपञ्चत्वात्, क्वचिदर्थनिर्णये तात्पर्याच्च । तथा च वक्ष्यति स्वरूपनिर्णयायैवेति , यत्र तन्निर्णयमि ति च ॥ तथापि कार्यपरत्वनिराकरणं नातःशब्दार्थस्तस्यानुपदमेव तत्तु समन्वयादि ति निराकरिष्यमाणत्वादिति चेन्न । जगज्जन्मादिकारणतया शास्त्रयोनित्वस्य तत्र इतरनिरासेन ब्रह्मणि समर्थनात् । न हि कार्यवादिनः कार्यं तथाऽभ्युपयन्ति येन तत्र तन्निराकरणं सङ्गच्छेत ।

स्यादेतत् । तथापि एतदयुक्तम् । अतःशब्दो हि प्रकृतस्य हेतुत्वमाह, न पुनर्वेदप्रामाण्यादिकमेव साक्षात् । न चात्र तत्प्रकृतम् अस्यैव प्रथमवाक्यत्वात् । पूर्वमीमांसाप्रकृतोपजीवनं तु नेष्यत एव । न च कार्यनिराकरणं तत्प्रकृतम् । तत्कथमस्यार्थस्यातःशब्दार्थतया व्याख्यानम् । अन्यथोत्सूत्रिताभिधाने भाष्यत्वव्याघातः ॥ किञ्चायमर्थो ब्रह्मजिज्ञासाकर्तव्यतायामत्यन्तोपयुक्तो विस्तरादेव पूर्वमीमांसायामिव वक्तव्यः सूत्रकृतैव । अत इति सङ्क्षेपेण कस्मादुक्तः; इत्याशङ्काद्वयं परिहरति एतत्सर्वमिति ।

अनु०-** एतत्सर्वं तर्कशास्त्रे ब्रह्मतर्के हि विस्तरात् । उक्तं विद्यापृथक्त्वात्तु सङ्क्षेपेणात्र सूचितम् ॥ ७४ ॥

यस्मादित्यर्थे हिशब्दः । तुशब्दस्य अत्र त्वि ति संबन्धः, तस्मादित्यर्थे वा । यस्मात् एतत्सर्वं प्रमेयं ब्रह्मतर्काभिधे तर्कशास्त्रे विस्तरादुक्तम् तस्मात् अत्र मीमांसोपक्रमेऽत इति सङ्क्षेपेण सूचितम् इत्यनेन शङ्काद्वयमपि परास्तम् । ब्रह्मतर्कोक्तत्वेन प्रकृतत्वादिदं(दतः)शब्देन परामर्शो युज्यते, तत्रैव विस्तरेणोक्तत्वादत्र सङ्क्षेपकरणं चोपपद्यते इति ।

ग्रन्थान्तरोक्तस्य कथमत्र प्रकृतत्वम्, तथात्वे वा कुतो न पूर्वमीमांसोक्तपरामर्शोऽयमिष्यत इत्यत उक्तम् तर्कशास्त्र इति । तर्कशास्त्रं हि मीमांसाङ्गमिति वक्ष्यति ॥ ब्रह्मतर्के विस्तरेणोक्तत्वमत्र सङ्क्षेपकरणस्य घटकमात्रं न नियामकम् । तत्र विस्तरेणोक्तस्यात्रापि विस्तरेणोक्तौ बाधकाभावात्प्रस्थानभेदेन अपुनरुक्तेरित्यत उक्तम् विद्येति ।

एतदुक्तं भवति । अस्ति तावत्तर्कमीमांसाविद्ययोः पृथक्त्वम् । वेदाः सर्वाङ्गानि सत्यमायतनमि ति पृथक् श्रवणात् । वेदाश्चत्वारः, सर्वाङ्गानीति पुराणस्मृतितर्कशास्त्रसहितानि षडङ्गानि गृह्यन्ते, सत्यमिति मीमांसा । तथा च चतुर्दशविद्यास्थानान्युक्तानि भवन्ति । तदर्थं च व्युत्पाद्यभेदेनावश्यंभवितव्यम् । ततश्च प्रमेयव्युत्पादनपरे मीमांसाशास्त्रे तर्कशास्त्रव्युत्पाद्यं वेदप्रामाण्यादिकं यदि विस्तराद् व्युत्पाद्येत तदा विद्याभेदो न स्यात् । सङ्क्षेपेण सूचने तु नायं दोषः । प्रायिकत्वाद्विद्याभेदस्य ॥ सर्वथाऽन्योन्यासंस्पर्शे अङ्गाङ्गिभावानुपपत्तेः । अतोऽत्रास्य सर्वस्य सङ्क्षेपकरणमेवोचितमिति ॥ अनेन जैमिनीयानां प्रमाणलक्षणादिनिरूपणं नातीव मीमांसायां सङ्गतमिति सूचितं भवति । अत एव न तत्रोक्तस्यात्रोपजीवनमिति ।

तदेव प्रपञ्चयति प्रमाणेति ।

अनु०-** प्रमाणन्यायसच्छिक्षा क्रियते तर्कशास्त्रतः । मानन्यायैस्तु तत्सिद्धैर्मीमांसा मेयशोधनम् ॥ ७५ ॥

अथवा विद्यापृथक्त्वादि त्युक्तम् । तत्रास्तु तर्कमीमांसाविद्ययोः पृथक्तवम्, तथाऽप्यत्र विस्तरेण वेदप्रामाण्यव्युत्पादने को दोष इत्याशङ्क्य; विद्यापृथक्त्वं च व्युत्पाद्यपृथक्त्वादेव, तच्चैतदित्याह प्रमाणेति ॥ प्रमाणानि प्रत्यक्षादीनि त्रीणि । न्यायः अनुमानाङ्गभूता व्याप्तिः ।

अथवा न्यायो व्याप्याङ्गीकारेऽनिष्टव्यापकप्रसञ्जनात्मकस्तर्कः । तस्यानुमानात्मकत्वेऽपि प्रमाणानुग्राहकत्वातिशयवत्त्वज्ञापनाय पृथगुक्तिः ।

अथवा प्रमाणे प्रत्यक्षमागमश्च, न्यायः अनुमानं, तस्य मीमांसायामभ्यर्हितत्वाद्भेदेनोपन्यासः ।

अथवा प्रमाणानां प्रत्यक्षादीनां, न्यायः प्रकारः स्वरूपसङ्ख्याविषयव्यवस्था, तस्य सच्छिक्षो द्देशलक्षणविभागपरीक्षाभिर्निरूपणम् । तर्कशास्त्रत इति तृतीयार्थे तसिः । तुशब्दो मीमांसा त्विति संबध्यते । तत्सिद्धैः तर्कशास्त्रव्युत्पादितैः । मेयशोधनं प्रमेयस्यारोपिताकारनिराकरणेन स्वरूपनिरूपणं क्रियते । मीमांसाशास्त्रत इति शेषः ॥

अयं च व्युत्पाद्यभेदो न स्याद्यदि मीमांसाशास्त्रेऽपि वेदप्रामाण्यादिकं विस्तराद् व्युत्पाद्येत । तदभावे च विद्याभेदोऽपि न स्यात् । अतः सङ्क्षेपेणैवास्य सूचनमत्र युक्तमिति भावः ॥ अत्र तत्सिद्धैरि ति वदता तर्कशास्त्रस्य मीमांसाङ्गत्वमुक्तम् । तेन तत्र प्रकृतस्यात्र परामर्शो नानुपपन्न इति सूचितं भवति ।

ननु महद्दीर्घवद्वे त्यादिना तर्कशास्त्रं निराकरिष्यते; तत्कथं तस्य ब्रह्ममीमांसाङ्गत्वम्, विरुद्धयोरङ्गाङ्गिभावस्य व्याहतत्वात् । तथा च कथं तत्रोक्तस्य अत्रेदं शब्देन परामर्शः, कथं च ततो भेदसिद्धये व्युत्पाद्यभेदोपपादनम्, प्रमाणत्वाप्रमाणत्वाभ्यामेव तद्भेदस्य सिद्धत्वादित्यत आह ब्रह्मतर्कं चेति ।

अनु०-** ब्रह्मतर्कं च भगवान्स एव कृतवान्प्रभुः ।

स प्रभुः यो मीमांसासूत्रकृदित्यर्थः । एव शब्देन न कणादाक्षपादादिप्रणीतं तर्कशास्त्रमत्राङ्गतयाङ्गीक्रियते; अतो नोक्तदोष इति सूचयति ।

ननु कथं सूत्रकृता कृतो ब्रह्मतर्क इत्युच्यते ब्रह्मतर्कस्तर्कशास्त्रं विष्णुना यत्समीरितमि ति तस्यान्यकृतत्ववचनात् । न च वाच्यं विष्णुकृतोऽप्येकोऽस्तु, अयमपरः किं व्यासकृतो ब्रह्मतर्को न स्यादिति; भगवत्कृतस्य तस्याप्रामाण्ये कारणाभावात्, अत्राप्यनाश्वासप्रसङ्गाच्च । प्रामाण्ये तु व्यर्थं व्यासस्यैकविषये ग्रन्थान्तरनिर्माणमित्यत आह पञ्चाशदिति ।

अनु०-** पञ्चाशत्कोटिविस्तारान्नारायणतनौ कृतात् ॥ ७६ ॥ उद्धृत्य पञ्चसाहस्रं कृतवान् बादरायणः ।

ननु च कथं विस्तारादिति, प्रथने वावशब्द इति प्रतिषेधात् । मैवम् । पञ्चाशदि्भः कोटिभिः श्लोकैर्विस्तारः प्रपञ्चो यस्यार्थस्य तस्मात्किञ्चिदर्थमुद्धृत्य पृथक्कृत्य तत्प्रतिपादकं, पञ्चसहस्राणि परिमाणमस्येति पञ्चसाहस्रं, ग्रन्थं कृतवानिति व्याख्यानात् । यद्यपि व्यासो न विष्णोरन्य इति परिहारोऽत्र वक्तुं शक्यत एव तथापि वस्तुस्थितिज्ञापनाय भगवतो व्यासस्य पृथग् ग्रन्थरचने प्रयोजनमभिहितमिति ज्ञातव्यम् । अत एव विष्णुनेत्यस्य विवरणाय नारायणतनावि त्युक्तम् । तथा च नारायणावतारे विष्णुना कृतादिति योजना । अथवा नञा निर्दिष्टमनित्यमि ति वचनात्पञ्चाशत्कोटि(ट्यो)विस्तारो यस्य ग्रन्थस्येत्यपि युक्तम् । तथा च कृतादिति मुख्यमेव भवति । अन्यथा लाक्षणिकं व्याख्येयमिति ।

शङ्काद्वयपरिहारमुपसंहरति अत इति ।

अनु०-** अतस्तदर्थं सङ्क्षेपादत इत्यभ्यसूचयत् ॥ ७७ ॥

यतोऽयमर्थो ब्रह्मतर्कोक्तो, ब्रह्मतर्कश्च मीमांसाङ्गम्; अतस्तदर्थं प्रकृतत्वात् अत इत्यभ्यसूचयदिति युज्यत इत्याद्यशङ्कापरिहारस्योपसंहारः । यतस्तर्कमीमांसाशास्त्रयोर्भेदः, स च व्युत्पाद्यभेदाधीनः; अतस्तदर्थं तर्कशास्त्रव्युत्पाद्यमेतमर्थम् अत इति सङ्क्षेपात् एव अभ्यसूचयत् न विस्तरेणेति द्वितीयशङ्कापरिहारस्येति ।

प्रकारान्तरेण शङ्काद्वयं परिहरति यत इति ।

अनु०-** यतोऽनुभवतः सर्वं सिद्धमेतदतोऽपि च ।

वक्तृश्रोतृबुद्धौ परिवर्तमानं हि साक्षात्प्रकृतमित्युच्यते । ग्रन्थोक्तत्वं तु तल्लिङ्गतयैव तथा । एतच्च सर्वं प्रपञ्चसत्यत्वादिकं यतोऽनुभवत एव सिद्धमतोऽपि प्रकृतत्वात् अत इति परामृश्य हेतुत्वेन कथनं युज्यत इति । यत एतद्बन्धसत्यत्वादिकम् अनुभवसिद्धं सर्वेषाम् अतः अतिस्फुटत्वादपि अत इति सङ्क्षेपादेवाभ्यसूचयत् न विस्तरेणेति ।

एवं शङ्काद्वयं प्रकारद्वयेन परिहृत्य द्वितीयशङ्कां प्रकारान्तरेणापि परिहरति देवैश्चेति ।

अनु०-** देवैश्च दुर्गमार्थेषु व्यापृतो नातिविस्तृतिम् ॥ ७८ ॥ चकार

सुगमज्ञानानन्तरं दुर्गमज्ञानं प्राणिनां सुकरमिति सुगमप्रमाणादिस्वरूपं ब्रह्मतर्कादौ व्युत्पाद्येदानीं देवैः निमित्तैः तत्प्रार्थनयेति यावत् । दुर्गमार्थेषु वेदेषु तदर्थमीमांसायां व्यापृतः प्रवृत्तो यतो भगवान् व्यासः अतश्चानवसरतयाऽस्य प्रमेयस्य नातिविस्तृतिं चकार । सङ्क्षेपाद(तइत्य)भ्यसूचयदिति प्रकृतेऽपि पुनर्नातिविस्तृतिं चकारेति साध्याभिधानं प्रकृतत्वोपपादननिरासार्थम् । अन्यथा साध्यद्वयस्यापि प्रकृतत्वात्तदर्थमप्येतद्वाक्ययोजनायां शिष्याणां मनःखेदः स्यादिति । पूर्वं तु शास्त्रभेदसिद्धये विस्तरो न कृत इत्युक्तम् इदानीं त्वप्रसक्तत्वादिति भेदः ।

विस्तराकरणे कारणान्तरमप्याह एता इति ।

अनु०-** एता ह्यवज्ञेया युक्तयः प्रतिपक्षगाः ।

यस्मात् एताः प्रतिपक्षगा बन्धमिथ्यात्वादौ प्रतिवादिनोपन्यस्ता युक्तयः अवज्ञेयाः निर्दलत्वात् । अतोऽपि सूत्रकारस्तन्निराकरणे नातिविस्तृतिं चकार । किन्तु हेयताज्ञापनाय सङ्क्षेपं चक्रे । अस्माभिस्तु तामेव निर्दलतां दर्शयितुं किञ्चित् प्रपञ्चितमिति भावः ।

नन्वस्त्ववैदिकैर्बौद्धादिभिरुत्प्रेक्षितानां युक्तीनामवज्ञेयत्वं वैदिकैरुक्तास्तु नावज्ञामर्हन्ति समूलत्वेन सदलत्वात् । अतः कथमेतदित्यत आह प्रत्यक्षेति ।

अनु०-** प्रत्यक्षेक्षाक्षमः पक्षं कमेवात्राभिवीक्षते ॥ ७९ ॥ तस्मादक्षमपक्षत्वान्मोक्षशास्त्रेभ्युपेक्षितः ।

प्रत्यक्षशब्देन स्पष्टप्रतीत्युपलक्षणम् । प्रत्यक्षा सेक्षा च स्पष्टा प्रतीतिस्तस्यामपि अक्षमः । स्पष्टं हि प्रतीयते दुःखादिसत्यत्वादिकम् । तदपि यो द्रष्टुं न शक्नोति सः अत्र मीमांसाविषये कमेव पक्षं प्रतिकूलम् अभिवीक्षते । उत्प्रेक्षते । न कमपि । तस्मादक्षमपक्षत्वान्मोक्षशास्त्रे वेदे प्रवृत्तोऽप्याग्रहात् उपेक्षित एव सूत्रकृता न तु विस्तरेण निराकृत इति ।

इदमुक्तं भवति । यो हि लौकिकप्रवेदनीयमप्यर्थं न जानाति तस्यालौकिकार्थे वेदेऽधिकार एव नास्ति । तथाऽपि तत्र वैयात्यात्प्रवृत्तोऽवज्ञामेवार्हति न तु प्रतिपक्षिभावमिति । मोक्षशास्त्र इत्यनेनापि तस्य वेदविचारानधिकारं सूचयति । वेदो हि मोक्षशास्त्रमिति प्रसिद्धः । तत्प्रीणनान्मोक्षमाप्नोति सर्वस्ततो वेदास्तत्परास्सर्व एवे ति श्रुतेः । तं च स्वर्गमात्रपर्यवसितं वदन् कथमत्राधिक्रियते । न हि तत्प्राप्यमविद्वांस्तेन च पथा प्रतिष्ठमानो नोन्मत्त इति सर्वं सुस्थम् । तदनेन अतःशब्दो हेत्वर्थ इति भाष्यं स्पष्टीकृतं भव(ती)ति ।

एवम् अतः शब्दव्याख्यानमुपपाद्य स्वयं भगवते त्यादिना क्रमप्राप्तं ब्रह्मशब्दार्थं समर्थयते ।

जिज्ञास्योऽयं विधीयते इति ब्रह्मशब्दो विष्णुविषयो व्याख्यातः । तदनुपपन्नम् । ब्रह्मशब्दस्य जातिजीवकमलासनशब्दराशिषु वृद्धप्रयोगादिसिद्धत्वात् । ननु भगवत्यपि ब्रह्मशब्दो वृद्धप्रयोगादिसिद्ध एव । तथाऽप्यनेकार्थेषु शक्तियुक्तस्य विवक्षाज्ञापकप्रमाणाभावेन भगवत्परत्वावधारणायोगादित्याशङ्क्य यथाऽनेकार्थोऽपि गोशब्दः प्रकरणवशादर्थविशेषपरोऽवधार्यते तथा अनेकार्थोऽपि ब्रह्मशब्दः सूत्रकृता विष्णुविषय एव प्रयुक्त इति प्रकरणवशाज्ज्ञायत इति परिहारं विवक्षुर्ब्रह्मशब्दस्य विष्णौ प्रकृतत्वं तावदाह स्वयमिति ।

अनु०-** स्वयं भगवता विष्णुर्ब्रह्मेत्येतत्पुरोदितम् ॥ ८० ॥

ननु अथातो ब्रह्मजिज्ञासे त्येतदेवादिसूत्रम् । अस्मादपि पूर्वसूत्रस्य विद्यमानत्वे तदादि(त्वेन)व्याख्यानप्रसङ्गात् । अन्यथा प्रथमातिक्रमे कारणाभावादकुशलाः सर्व एव व्याख्यातारः प्रसज्येरन् । तत्कथमस्मात्सूत्रात्पुरा विष्णुर्ब्रह्मेत्येतत्स्वयं भगवता सूत्रकृतोदितमित्युच्यत इति; तत्राह स विष्णुरिति ।

अनु०-** स विष्णुराह हीत्यन्ते देवशास्त्रस्य तेन हि ।

तेनेति भगवतेत्यनेन संबध्यते । येनेदं शास्त्रं कृतं तेनैवेत्यर्थः । सत्यमेतदेव ब्रह्ममीमांसाशास्त्रस्यादिसूत्रम् । किन्तु दैवीमीमांसाशास्त्रस्यान्ते स विष्णुराह हि तं ब्रह्मे त्याचक्षते इतिसूत्रद्वयेन विष्णुः ब्रह्मेत्युदितम् । तदनन्तरमेव च अथातो ब्रह्मजिज्ञासे ति सूत्रितत्वात् पुरोदितमि ति युज्यत इति ॥ ये तु देवमीमांसाशास्त्रस्वरूपे तदनन्तरमेतत्सूत्रप्रणयने विप्रतिपद्यन्ते तेषां पुराणादिप्रसिदि्धविरोधं हिशब्देन दर्शयति ।

ननु देवतामीमांसाशास्त्रं शेषपैलाभ्यां कृतमिति पुराणादौ प्रसिद्धं तत्कथमुच्यते भगवतोदितमि ति तत्राह आद्यन्तमिति ।

अनु०-** आद्यन्तं देवशास्त्रस्य स्वयं भगवता कृतम् ॥ ८१ ॥ मध्यं तदाज्ञया शेषपैलाभ्यां कृतमञ्जसा ।

अथातो दैवी त्यादिः, उदाहृतोऽन्तश्चाद्यन्तम् । यतः तदाज्ञया कृतम् अतो अञ्जसा एव कृतमि त्यनेन अनेककर्तृकत्वान्न कन्थायितत्वमस्य शङ्कनीयमित्याह । अयं च विशेषो विशेषवाक्यादिभिरवगन्तव्य इति ।

अस्त्वेवं ब्रह्मशब्दस्य विष्णुविषयतया प्रकृतत्वं, ततः किमित्यत आह अत इति ।

अनु०-** अतस्तत्रैव विष्णुत्वसिद्धेर्ब्रह्मेत्यसूचयत् ॥ ८२ ॥

यतो देवतामीमांसाऽन्तिमसूत्रद्वयं भगवता कृतम् । अतस्तत्रैव सूत्रद्वये ब्रह्मशब्दार्थस्य विष्णुत्वसिद्धेः विष्णुतायाः प्रकृतत्वात् अथातो ब्रह्मजिज्ञासे त्यत्रापि ब्रह्मे ति विष्णुमेव असूचयत् सूत्रकार इति ज्ञायते । अतो जिज्ञास्योऽयं विधीयत इत्युचितमेव व्याख्यानमिति ।

एवं मीमांसाशास्त्रसंप्रदायज्ञान् प्रति सौत्रब्रह्मशब्दस्य विष्णुपरत्वे युक्तिमभिधाय अधुना मन्दान् प्रति ब्रह्मशब्दस्य निरुच्यमाननारायणशब्दसमानार्थताप्रतीतिमप्यत्र युक्तिं विवक्षुर्नारायणशब्दं तावन्निर्वक्ति दोषेति ।

अनु०-** दोषारच्छिद्रशब्दानां पर्यायत्वं यतस्ततः । गुणा नारा इति ज्ञेयास्तद्वान् नारायणः स्मृतः ॥ ८३ ॥

अत्र छिद्रशब्दोपादानं दृष्टान्तत्वेन । पर्यायत्वं पर्यायेण क्रमेण प्रयोज्यत्वं न पुनरेकस्मिन्नेव वाक्य इत्यर्थः । यथोक्तं पर्यायेणैव ते यस्माद्वदन्त्यर्थान्न संहताः । पर्यायत्वं ततस्सर्वपर्यायाणां प्रतिष्ठितमि ति । तेनैकार्थत्वमिति सिध्यति । एकार्थत्वे हि पर्यायत्वं स्यात् । एतच्चाभिधानप्रयोगाभ्यामभ्युपेयम् ।

यतो दोषारशब्दयोः पर्यायत्वम् । यतश्च नञ् तद्विरुद्धार्थवाची । ततो नारा इति पदेन दोषविरुद्धा गुणाः प्रोक्ता इत्यर्थः ॥ तद्वान्नारायण इत्यनेन नाराणामयनमिति विग्रहं सूचयति ॥ अत्र गुणविशेषानुक्तेः सर्वगुणपरिपूर्णत्वं नारायणशब्दार्थ इत्युक्तं भवति ।

ननु नञ्समासे नलोपो नञ इति प्राप्नोति । न । नभ्राडित्यादिष्वस्य(ष्विति) वक्तव्यत्वात् ॥ अथवा अमानोनाः प्रतिषेध इति गणपठितनसमासोऽयमित्यदोषः ॥ पूर्वपदात्संज्ञायामग इति णत्वम् ॥ ल्युटष्टित्करणसामर्थ्यादयनशब्दोऽत्राधिकरणे त्रिलिङ्ग इति पुल्लिङ्गत्वोपपत्तिः

एवं नारायणशब्दं निरुच्य स एव ब्रह्मशब्दार्थ इत्याह ब्रह्मशब्दोऽपीति

अनु०-** ब्रह्मशब्दोऽपि हि गुणपूर्तिमेव वदत्ययम् ।

हिशब्देन अथ कस्मादुच्यते ब्रह्मेति बृहन्तो ह्यस्मिन् गुणा इत्यादिप्रसिदि्धं द्योतयति । एवशब्देन सर्वात्मकत्वादिपरापव्याख्यां सर्वप्रमाणविरुद्धां व्यावर्तयति ॥ अयम् इति सूत्रप्रयुक्तः ।

किमतो यद्येवमित्यत आह अत इति ।

अनु०-** अतो नारायणस्यैव जिज्ञासाऽत्र विधीयते ॥ ८४ ॥

यतो ब्रह्मशब्दो नारायणशब्दसमानार्थः अतो ब्रह्मजिज्ञासा कर्तव्ये ति वाक्येन नारायणस्यैव जिज्ञासा विधीयत इति ज्ञायत (इत्यत) इत्यर्थः ।

यस्तूक्तामर्थसमाख्यां निर्वचनान्तरदर्शनान्नानुमन्यते तं प्रत्युपपत्त्यन्तरमाह सिद्धत्वादिति ।

अनु०-** सिद्धत्वाद् ब्रह्मशब्दस्य विष्णौ स्पष्टतया श्रुतौ ।

तदेव ब्रह्म परमं कवीनामि त्यस्यां श्रुतौ ब्रह्मशब्दस्य विष्णौ स्पष्टतया मुख्यतया सिद्धत्वात् च सौत्रो ब्रह्मशब्दो विष्णुपर इति ज्ञायत इत्यर्थः ।

एतदुक्तं भवति । मुख्यामुख्ययोर्हि मुख्यस्तावद् ग्राह्यः, शक्तिवशात्तस्यैवादौ बुदि्धसन्निधानात् । तदनुपपत्तौ त्वमुख्यः । दृष्टं चैतदुभयं गङ्गायां जलं , गङ्गायां घोष इत्यादौ । ब्रह्मशब्दश्च विष्णावेव मुख्यः । तदेव ब्रह्मे ति श्रुतेः । अत्र हि विष्णोरन्यस्य ब्रह्मत्वं निषिध्यते । तत्र(तो) ब्रह्मशब्दस्य विष्णावेव शक्तिर्नान्यत्रेति व्याख्यानाङ्गीकारे अभिधानादिविरोधः स्यात् । अतो मुख्यवृत्तिर्विष्णावेव नान्यत्रेति व्याख्यानमुचितम् । न चात्र सूत्रे ब्रह्मशब्देन मुख्यार्थस्य विष्णोः परिग्रहे बाधकमस्ति । अतः प्रकरणादिसद्भावेऽसद्भावे वा विष्णुपर एवायं ब्रह्मशब्द इति ज्ञायत इति ।

स्यादेतत् । यदि तदेव ब्रह्मे त्यस्यां श्रुतौ तच्छब्दपरामृष्टो विष्णुर्भवेत्, तदेव कुत इत्यत आह अम्भसीति ।

अनु०-** अम्भस्यपार इत्युक्तो नारायणपदोदितः ॥ ८५ ॥

तदेव ब्रह्मे त्यस्य हि अम्भस्यपारे भुवनस्य मध्ये नाकस्य पृष्ठे महतो महीयान् इत्युपक्रमवाक्यम् । अत्र नारायणपदोदित एव उक्तः ।

एतदुक्तं भवति । अम्भस्यपार इत्युपक्रमवाक्यं तावन्नारायणपरम्, नारायणशब्दसमानार्थत्वात् । तथा च प्रकृतपरामर्शं परित्यज्य अप्रकृतपरामर्शाङ्गीकारायोगात् तदि ति परामृष्टो विष्णुरेवेति ।

अम्भस्यपार इति वाक्यं कथं नारायणपदसमानार्थमित्यत आह आप इति ।

अनु०-** आपो नारा इति ह्याह

हि यस्मात् आपो नारा इति प्रोक्ता आपो वै नरसूनवः । अयनं तस्य ताः पूर्वं तेन नारायणः स्मृतः इति स्मृतिरप्सु स्थितत्वं नारायणशब्दार्थम् आह । तस्मादपारे अंभसि स्थित इति वाक्यं नारायणशब्दसमानार्थं भवतीति ।

किञ्च शाखान्तरे मम योनिरप्स्व१न्तरि ति विष्णुरेवाप्स्वन्तरीरितस्तत्समाख्यानाच्च अम्भस्यपार इत्युपक्रमवाक्यं विष्णुपरमित्याह स एवेति ।

अनु०-** स एवाप्स्वन्तरीरितः । कामतो विधिरुद्रादिपददात्र्या स्वयं श्रिया ॥ ८६ ॥ योनित्वेनात्मनः

स्यादेतत् । यदि मम योनिरि ति शाखान्तरस्थमपि वाक्यं विष्णुपरं स्यात्तदेव कुत इत्यत आह स्वयमिति । श्री शब्दः अन्यत्राप्युपचाराद्वर्तते । यथोक्तम् ताश्चेन्द्रधर्मनासत्यसंश्रयाच्छ्रिय ईरिताः इति । तद्व्युदासार्थं स्वयम् इत्युक्तम् । महालक्ष्म्या मम योनिः इति आत्मनः कारणत्वेनेरितत्वात् अप्स्वन्तरि त्युक्तो विष्णुरेव ॥

भवेदेतत् । यदीदं श्रीवाक्यं स्यात्तदेव कुतो निश्चेयम् । अम्भ्र(भृ)णी वा वागात्मानं तुष्टावे त्यम्भ्र(भृ)णीवाक्यत्वस्य उक्तत्वादित्यत आह कामत इति । अत्र हि यं कामये तं तमुग्रं कृणोमि तं ब्रह्माणं तमृषिं तं सुमेधामि त्यादिना अस्या अम्भ्र(भृ)ण्या वाचः स्वेच्छामात्रेण ब्रह्मरुद्रादिपददातृत्वं प्रतीयते । न चैतच्छ्रियं विना अन्यस्या युक्तमन्यासां ब्रह्मसृष्टत्वात् । अतः परशक्तेः श्रिय एवेदं वाक्यमिति निश्चीयते ॥ अथवा श्रिया आत्मनो योनित्वेन उक्तत्वात् अप्स्वन्तरि ति विष्णुरेवोच्यत इत्युक्तम्, तत्र श्रीयोनित्वस्य ब्रह्मरुद्राद्यन्यतमस्मिन्संभवात्; इत्याशङ्काऽपनोदाय कामत इत्यादिविशेषणमुक्तम् ।

एवं नारायणशब्दसमाख्यया अम्भृणीसूक्तसमाख्यया च अम्भस्यपार इत्युपक्रमवाक्यस्य विष्णुविषयत्वं समर्थ्य तदेव ब्रह्मे ति परामर्शस्य तद्विषयत्वं समर्थितम्; हेत्वन्तरेणापि समर्थयते विष्णोरिति ।

अनु०-** विष्णोस्तिष्ठन्तीत्युदितस्य च । यस्मिन्देवा अधीत्युक्त्वा

सप्तार्धगर्भा भुवनस्य रेतो विष्णोस्तिष्ठन्ति प्रदिशा विधर्मणि इति ऐतरेयश्रुतावाज्ञाधृतमहदादिदेवतासमूहत्वेन उदितस्य विष्णोरत्रापि यस्मिन्निदं सञ्च विचैधि सर्वम् यस्मिन् देवा अधि विश्वे निषेदुरि ति सर्वदेवाश्रयत्वम् उक्त्वा तदेव ब्रह्मे त्यब्रवीदिति संबन्धः । अयमर्थः । तदेव ब्रह्मे ति परामर्शविषयो हि यस्मिन् देवा इति सर्वदेवाश्रयत्वेन प्रतीयते । तच्च शाखान्तरे सप्तार्धगर्भा इति विष्णुधर्मत्वेनावगतम् । अतोऽपि तदिति परामृश्यमानो विष्णुरेवेति ।

लिङ्गान्तरमाह समुद्रमिति ।

अनु०-** समुद्रं स्थानमेव च ॥ ८७ ॥

यमन्तः समुद्रे कवयो(ऽ)वयन्ति इत्यस्य पुरुषस्य समुद्रस्थानं च उक्त्वा तदेव ब्रह्मे त्यब्रवीत् तस्मादपि समुद्रस्थानत्वलिङ्गाद्विष्णुरेव परामर्शविषय इति गम्यते । एवशब्देन समुद्रस्थानत्वं मम योनिरप्स्व१न्तःसमुद्र इत्यादिश्रुतेरन्यत्रानवकाशमित्याह । विष्णोरेव यत्समुद्रस्थानत्वमि ति योजना ।

युक्त्यन्तरमाह नाम चेति ।

अनु०-** नाम चाक्षरमित्येव

यदक्षरे परमे प्रजा इत्यस्य अक्षरमिति नाम च उक्त्वा तदेव ब्रह्मे त्यब्रवीत् । अतश्च विष्णुरेव तदिति परामृश्यते ॥ अक्षरनामान्यस्य किं न स्यादित्यत उक्तम् एवेति । विष्णोरेवे त्यन्वयः ॥

तत्कुत इत्यत आह ऋच इति ।

अनु०-** ऋच इत्युदितं तु यत् ।

ऋचः अक्षरे परमे व्योमन् इति यत् अक्षरनाम वामनसूक्ते विष्णौ प्रयुक्तमिति । तुशब्देनाक्षरनाम्नो विनाशाभावार्थतालक्षणं विशेषं द्योतयति । न हि विष्णोरन्यस्याविनाशित्वं संभवतीति वियदधिकरणे वक्ष्यते ।

लिङ्गान्तरमाह यत इति ।

अनु०*-* यतः प्रसूतेऽत्युक्त्वा च तदेव ब्रह्म चाब्रवीत् ॥ ८८ ॥

इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रानुव्याख्याने प्रथमाध्याये प्रथमपादे जिज्ञासाधिकरणं समाप्तम् ॥

यतः प्रसूता जगतः प्रसूति इति प्रकृतिकारणत्वं च अस्य पुरुषस्य उक्त्वा तदेव ब्रह्म इति अब्रवीत् । प्रकृतिकारणत्वं च मम योनिरप्स्व१न्तः , तस्मादव्यक्तमुत्पन्नं त्रिगुणं द्विजसत्तम इत्यादिश्रुतिस्मृतिषु विष्णोरेव प्रसिद्धम् । अतः स एव तदिति परामर्शगोचर इति ॥ ब्रह्म चे ति चशब्द इतिशब्दार्थे । तदेवं तदेव ब्रह्मे तिवाक्यस्य विष्णुविषयत्वाद्, ब्रह्मशब्दो विष्णावेव मुख्य इति स्थिते, सौत्रोऽपि ब्रह्मशब्दस्तत्पर एवेति सिद्धम् ।

अत्र केनचित्प्रलपितं श्रौतस्य ब्रह्मशब्दस्य जात्यादिकमर्थान्तरमाशङ्क्य यद्भाष्यकारीयं निराकरणं तदनुपपन्नम् । यतः सूत्रकार एव जन्माद्यस्य यत इति जगज्जन्मादिकारणं ब्रह्मेति वक्ष्यति । न हि जात्यादेर्जगज्जन्मादिकारणता अस्तीति ।

तदतीव मन्दम् । सौत्रब्रह्मशब्दश्रवणे जात्यादिप्रतिभास एव न भवतीति वा तन्निराकरणमकर्तव्यम् उत जातोऽपि प्रतिभासो लक्षणसूत्रपर्यालोचनया निवर्तत इति । नाद्यः गृहीतसङ्गतेरर्थान्तरप्रतिभासस्यावर्जनीयत्वात् । द्वितीये त्वयाऽप्यर्थान्तरप्रतिभासस्तन्निराकरणं चाङ्गीकृतमेव । तथाप्युत्तरवाक्यपर्यालोचनां विहाय किं युक्त्यन्तरान्वेषणेन इति चेन्न । प्रथमप्राप्तं स विष्णुराह ही त्यादिवाक्यं विहाय किमुत्तरान्वेषणेनेत्यपि वक्तुं शक्यत्वात् । न चोत्तरसूत्रपर्यालोचनया अयं निर्णयो न कार्य इत्युक्तं भाष्यकृता । तस्मात् यत्किञ्चिदेतत् ।

एतेनैतदपि निरस्तम् । यत्परेण तत्किं ब्रह्म प्रसिद्धमप्रसिद्धं वा, प्रसिद्धं चेन्न जिज्ञास्यमप्रसिद्धत्वे न जिज्ञासितुं शक्यमित्याशङ्क्य, प्रसिद्धमेव ब्रह्म ब्रह्मशब्दात्सर्वस्य आत्म(सर्वात्मक)त्वाच्च । तथाऽपि देहात्मत्वादिविप्रतिपत्तिसद्भावाज्जिज्ञास्यमि त्युक्तम् । ब्र्रह्मजिज्ञासापदेन हि सकलजगज्जन्मादिकारणस्य भगवतो नारायणस्य जिज्ञासा विधीयत इत्युपपादितम् । तत्र जीवात्मनि प्रसिदि्धविप्रतिपत्तिव्युत्पादनस्य कोऽवसरः । जीवात्मनो ब्रह्मत्वजिज्ञासा ब्रह्मजिज्ञासेति चेन्नैवं सूत्रकार आहेत्यलम् ।

तदेवम् अधिकारिविषयप्रयोजनाभिसंबन्धवत्त्वाद् ब्रह्मजिज्ञासा कर्तव्येति आरम्भणीयमिदं शास्त्रम् इति सिद्धम् ॥

॥ इति श्रीमन्न्यायसुधायां जिज्ञासाधिकरणं समाप्तम् ॥

सु०- प्रथमसूत्रे विहिता ब्रह्मजिज्ञासा जन्मादिसूत्रैः क्रियते ।

सु०- स्वरूपसाधनफलजिज्ञासा हि ब्रह्मजिज्ञासोच्यते ।। ब्रह्मण इति कर्मणि षष्ठी परिग्रहेऽपि प्रधानेनाप्रधानोपलक्षणस्याङ्गीकृतत्वात् साधनादिजिज्ञासामन्तरेणाकाङ्क्षानुपरमाच्च तत्र साधनफलयोर्ब्रह्मोपहितत्वात् ब्रह्मणश्च स्वप्रधानत्वात् अभ्यर्हितत्वेन तत्स्वरूपजिज्ञासैव प्रथमं प्राप्ता । स्वरूपजिज्ञासा च लक्षणप्रमाणाभ्यां (सं)भवति ।

तत्रापि लक्षणेन स्वेतरसमस्तवस्तुव्यावृत्ततया स्वरूपे प्रतिपादिते प्रमाणाकाङ्क्षा जायत इति लक्षणस्यैव प्राथम्यं युक्तम् । इत्याशयवान् सूत्रतात्पर्यमाह अन्तःसमुद्रगमिति ।

अनु०-अन्तःसमुद्रगं विश्वप्रसूतेः कारणं तु यत् । सूक्तोपनिषदाद्युक्तं जन्माद्यस्येति लक्ष्यते ।।५५५

ब्र०सू०- जन्माद्यस्य यतः ।।ॐ ।।

३सु०- समुद्रस्यान्तः अन्तःसमुद्रम्, तद् गच्छति इति अन्तःसमुद्रगम् । विश्वप्रसूतेः मूलप्रकृतेः । सूक्तम् अम्भ्रणीसूक्तं वामनसूक्तं च । उपनिषद् अम्भस्यपारे इत्यादिका । आदिग्रहणात् आपो नाराः इत्यादिका स्मृतिः । अन्तःसमुद्रगत्वादिना यत्सूक्ताद्युक्तं तत् जन्माद्यस्य यतः इति सूत्रेण; लक्ष्यते स्वेतरसमस्तवस्तुव्यावर्तकधर्मवत्तया प्रतिपाद्यते ।।

निर्विशेषस्वरूपमात्रमिह जन्मादिसूत्रे लक्ष्यतयाऽभिप्रेतमिति केचिद्व्याचक्षते, तन्निरासा(र्थम्)य अन्तःसमुद्रगम् इत्यु(त्याद्यु)क्तम् । अत्र हि सूत्रे यत इति श्रवणात्तदिति

लभ्यते । तच्च शब्दादुपसर्जनतया प्रकृतत्वेऽप्यर्थतः प्राधान्याद्ब्रह्मैव सम्बध्यते । न चामुख्यं

ब्रह्म जात्यादिकमिह लक्ष्यमिति परस्यापि सम्मतम् । मुख्यं तु ब्रह्म सविशेषमेव, समुद्रान्तर्गतत्वाद्यनेकविशेषणविशिष्टं वस्तूक्तवा तदेव ब्रह्म परमं कवीनामिति तस्यैव मुख्यब्रह्मत्वाभिधानादिति ।

तदिदमाह ब्रह्मणो लक्षणमाह इति भाष्येण ।

४सु०- ननु च बृहद्ब्रह्मेति समस्तगुणपूर्णत्वं ब्रह्मत्वं प्रसिद्धमेव; तत्किं लक्षणान्तरेण ।। सत्यम् । तथाऽपि तदुपपादनार्थमेतदित्यदोषः । प्रसिद्धेन ह्यसाधारणेन धर्मेणाप्रसिद्धं वस्तु समस्तव्यावृत्ततयाऽवगन्तव्यम् । न च परमेश्वरस्य समस्तगुणपूर्णत्वं प्रसिद्धम्, येन लक्षणतया निर्देष्टुं शक्येत । अनेन तु लक्षणेन लक्षिते ब्रह्मणि समस्तगुणपूर्णत्वमपि प्रधानलक्षणं सिद्ध्यति, अविनाभावा(वित्वा)त् ।

५सु०- ननु जन्मादिकं वा लक्षणत्वेनात्राभिमतं तत्कारणत्वं वा । नाद्यः तस्य प्रपञ्चधर्मत्वात् । न द्वितीयः ब्रह्मवत्तदीयजगज्जन्मादिकारणत्वस्याप्यप्रसिद्धत्वात् । न च अनुमानात्तत्सिदि्धः उत्तरसूत्रविरोधात् । अतः कथमेतदपि लक्षणम् । इत्यत आह सृष्टिरिति ।

अनु०-सृष्टिः स्थितिश्च संहारो नियतिर्ज्ञानमावृतिः । बन्धमोक्षावपि ह्यासु श्रुतिषूक्ता हरेः सदा ।।५५५

जगज्जन्मादिकारणत्वमेव लक्षणम् । अस्य प्रत्यक्षादिप्रमाणसिद्धतया प्रकृतस्य समस्तप्रपञ्चस्य, यथासम्भवं जन्मादि, यतो भवति, तद्ब्रह्म; इति सम्बन्धात् । न चैतदपि अप्रसिद्धम्, यतः अस्य जगतः सृष्ट्यादयः; आसु श्रुतिषु प्रसिद्धासु भाष्योदाहृतासु, हरेरुदिताः । सदेत्यविगानं सूचयति ।।

नच वाच्यं समस्तगुणसम्पूर्णता च श्रुतिप्रसिद्धैवातः सैव लक्षणत्वेनोच्यतामि ति, तस्याः श्रुतिप्रसिद्धाया अप्यसम्भावनाशङ्काग्रस्तत्वात् । जगज्जन्मादिकारणत्वं तु श्रुतिप्रसिद्धं युक्त्याऽप्यनुगृह्यत इति द्वितीये वक्ष्यते । सकलगुणपूर्णतायां तु युक्तिर्जगज्जन्मादिकारणत्वमेवेत्येतदेवादौ वक्तव्यमिति ।

६सु०- आद्यस्य हिरण्यगर्भस्य जन्म यतस्तद्ब्रह्मेति सूत्रं व्याचक्षते केचित् ।

जन्म आदिर्यस्यावस्थानस्य तज्जन्मादीत्यपरे, जगत्पालको हि भगवान्विष्णुरिति प्रसिदि्धः । अन्ये तु जन्मादीति तद्गुणसंविज्ञानबहुव्रीहिमुपादाय सृष्टिस्थितिभङ्गं समासार्थ इति व्याकुर्वते । तदिदमयुक्तम् । श्रौतं हि ब्रह्मणो लक्षणमिहोच्यते, श्रुतयश्च कृत्स्नस्यापि प्रपञ्चस्य सृष्ट्याद्यष्टककारणं परमेश्वरमभिदधति; इत्यतः सृष्ट्याद्यष्टकं जन्मादिपदार्थ इति भावेनाह सृष्टिरिति

७सु०- ननु सृष्ट्यादिहेतुत्वं प्रत्येकं ब्रह्मलक्षणम् उत मिलितम् । आद्येऽनेकलक्षणोक्तिवैयर्थ्यम् । न द्वितीयः, एकैकस्य व्यभिचाराभावात् । सम्भवे व्यभिचारे च विशेषणमर्थवत् इत्यत आह सृष्टिरिति । अत्रासमासकरणेन प्रत्येकं लक्षणत्वं सूचयति ।

न चानेकलक्षणोक्तिवैयर्थ्यम् । जिज्ञास्यब्रह्मणो हि सर्वव्यावृत्तये लक्षणमत्रोच्यते । न च एकमेव सर्वत्र जिज्ञासाविधायकश्रुतिषु लक्षणं श्रूयते । किं त्वासु ब्रह्मजिज्ञासाविधात्रीषु श्रुतिषु क्वचित्सृष्टिः क्वचित्स्थितिरित्यष्टकं जिज्ञास्याद्धरेर्विश्वस्योक्तमित्यनेकलक्षणोक्त्युपयोगः ।

८सु०- अथवा तद्विजिज्ञासस्व तद्ब्रह्म इति जिज्ञास्ये वस्तुनि ब्रह्मशब्दश्रवणात्

तेन च तस्य समस्तगुणपूर्णता(त्वा)भिधानात् जीवस्य (च) तदभावात् जिज्ञास्यं वस्तु जीवातिरिक्तमिति पूर्वसूत्रे अभिहितम् । तत्र सन्देहः तद्ब्रह्मेत्ययं ब्रह्मशब्दः किं प्रसिद्धार्थपर उतार्थान्तरपर इति । न हि ब्रह्मशब्दो गुणपूर्तिवाचीत्येतावता सर्वत्र तत्परो भवति, शक्तितात्पर्ययोरन्यत्रापि सत्त्वात् । तद्यदि ब्रह्मशब्दोऽयं प्रतीतार्थो न स्यात् तदैव (ए)तस्य गुणपूर्णतापरत्वं सम्भवतीत्यर्थवानेवायं विचारः । तत्र प्रसिद्धार्थ(पर) एवायं ब्रह्मशब्द इति पूर्वः पक्षः; लाघवात् ।

जीवो हि स्वरूपतः प्रसिद्धः तत्र ब्रह्मशब्दस्य शक्तिरप्यभिधानादि(ना)तः प्रसिद्धा (सिद्धा) । केवलं तात्पर्यं कल्प्यम् । तच्च शक्तिवशादेव प्रतीते त्यागकारणाभावादेव सिद्धम् । जात्यादिकं यद्यपि प्रसिद्धं तथाऽपि तस्य सुप्रसिद्धत्वेन तद्विजिज्ञासस्वेति जिज्ञास्यत्वानुपपत्तेः परित्यागः । कमलासनस्य•पि) प्रसिद्धत्वेऽपि न तस्य जिज्ञास्यत्वम्, प्रयोजनाभावात् । भावेऽपि तस्योपासनायत्तत्वात् । उपासनायाश्चारोपितरूपेणापि सम्भवात् । जीवस्य स्वरूपतः प्रसिद्धत्वेऽपि देहादितोऽतिविविक्ततया न प्रसिदि्धः ।। अप्रसिद्धार्थत्वे तु तस्यार्थस्य, तद्वाचितायाः, तत्र तात्पर्यस्य च कल्प्यत्वाद्गौरवम् । अतो जीवपर एवायं ब्रह्मशब्दः ।। इत्येवं प्राप्ते जन्माद्यस्य (यतः) इति प्रतिविहितं सूत्रकारेण । अनेन कथमुक्ताशङ्कापरिहारो जात इत्याशङ्क्याह सृष्टिरिति

आसु श्रुतिषु जिज्ञासाविधात्रीषु तद्विजिज्ञासस्व तद्ब्रह्म य आत्मा सोऽन्वेष्टव्यः इत्याद्यासु जिज्ञास्याद्ब्रह्मात्मादिशब्दवाच्यात् (हरेः) विश्वस्य सृष्ट्यादिकं भवतीत्युच्यते, यतो वा इमानि भूतानि जायन्ते इत्यादिपूर्वोत्तरवाक्यैः । सृष्ट्यादयश्च विश्वस्यासु श्रुतिषु भाष्योदाहृतासु हरेरेवोक्ताः । न (च ते) जीवे सम्भवन्ति । अतः प्रसिद्धार्थे बाधकसद्भावात् तद्ब्रह्मेत्यादिब्रह्मादिशब्दोऽलौकिकस्य हरेरेव प्रतिपादको न जीवस्य, इति युक्तं तस्य तेन गुणपूर्णत्वाभिधानमित्यभिप्रायः सूत्रकारस्य; इति भावः ।।

९सु०- ननु कथं जगत्सृष्ट्यादिकारणत्वं हरेरेव स्यात्, यावता हिरण्यगर्भः समवर्तताग्रे , एको रुद्रो न द्वितीयाय तस्थे , इमाल-लोकानीशत ईशनीभिः , ज्ञात्वा शिवं शान्तिमत्यन्तमेति इत्यादिश्रुतिषु हिरण्यगर्भादीनां तत्प्रतीयते; इत्यत आह सृष्टिरिति । आसु श्रुतिषु परेणोदाहृतासु हिरण्यगर्भ इत्याद्यास्वपि विश्वस्य सृष्ट्यादयो हरेरेवोक्ता न तु ब्रह्मरुद्रादिभ्य इति न लक्षणस्यातिव्याप्तिरिति ।

तत्कथमित्यत आह यं नामानीति

अनु०-यं नामानि विशन्त्यद्धा यो देवानामिति ह्यपि । श्रुतेर्नामानि सर्वाणि विष्णोरेव यतस्ततः ।।५५५

अनेन नामानि सर्वाणि यमाविशन्ति इत्यादिश्रुतिमुपादत्ते । अद्धेत्याङोऽर्थकथनम् । यो देवानां नामधा एक एव इत्यपि, प्रसिद्धश्रुतेः, नामानि सर्वाणि हिरण्यगर्भ इत्यादीनि, विष्णोरेव यतः, ततः, हिरण्यगर्भ इत्यादिषु श्रुतिषु, विश्वस्य सृष्ट्यादयो हरेरेव उक्ता इति पूर्वेण सम्बन्धः ।

१०सु०- ननु यथा हिरण्यगर्भादिशब्दान् विष्णुविषयान् व्याख्याय हिरण्यगर्भ इत्यादिश्रुतयो विष्णौ योज्यन्ते तथा विष्ण्वादिशब्दान् हिरण्यगर्भादौ व्याख्याय भाष्योदाहृताः श्रुतयोऽन्यविषयतया कुतो न योज्यन्त इत्यत आह अत इति

अनु०-अतो न मुख्यतो नाम तदन्यस्य हि कस्यचित् ।५५५

अतो नामानि विश्वाभि न सन्ति लोके , यो देवानां नामधा एक एव इति प्रतिषेधात्, परमेश्वरादन्यस्य नामैव नास्ति । दूरे विष्ण्वादिनामेत्यर्थः । नामाभावे व्यवहारविलोपादि प्रसज्यत इत्यत उक्तं मुख्यत इति

११सु०- ननु तथाऽपि विष्णावसम्भवीदं लक्षणम् । जनितोत विष्णोः इत्यादौ तस्य जन्मादिदोषश्रवणात् । न हि जन्मादिदोषवतोऽस्मदादेरिव जगज्जन्मादिकारणत्वं सम्भवति । इत्यत आह गुणा इति

अनु०-गुणाः श्रुता इति ह्यस्मान्न दोषोऽर्थः श्रुतेर्भवेत् ।।५५५

गुणाः श्रुताः सुविरुद्धाश्च देवे सन्त्यश्रुता अपि नैवात्र शङ्का । चिन्त्या अचिन्त्याश्च तथैव दोषाः श्रुताश्च नाज्ञैर्हि तथा प्रतीताः । इत्यस्माद्वाक्यात् विष्णोर्जन्मादिदोषो जनितोत विष्णोः इत्यादिश्रुतेरर्थो न भवेदि्ध यस्मात्तस्मान्नासम्भवीदं लक्षणम् ।

इदमुक्तं भवति । वाक्यार्थावगमे हि व्याख्यानं मुख्यकारणम्; यथाहुः व्याख्यानतो विशेषप्रतिपत्तिः इति । तत्रापि यदीयं व्याख्येयं तदीयमेव चेद्व्याख्यानं तदा सुतरां ततोऽर्थावगतिः । तत्र गुणाः श्रुताः इति श्रुतिरेव सर्वश्रुतीर्व्याख्याति । सर्वाः श्रुतयो विष्णोरनन्तानलौकिकानेव (लौकिकान्गुणानेव) गुणान्व(र्णय)दन्ति न कुत्रापि दोषान् । दोषवादप्रतीतिस्तु शब्दशक्तितात्पर्यापरिज्ञाननिमित्तैवेति । एवं श्रुत्यैव सर्वासु श्रुतिषु व्याख्यातासु कथं तद्विरुद्धं(द्ध) दोषपरतया व्याख्यानं युज्यते । तस्माद्विष्णुरिति यजमानस्य यज्ञस्य वा नाम । तौ सोमाद्भवत इति सोमो जनितोत विष्णोरित्युच्यत

इत्यादि व्याख्येयमिति ।

सु०- युक्त्यन्तरमाह प्रीत्येति

अनु०-प्रीत्या मोक्षपरत्वाच्च तात्पर्यं नैव दूषणे ।५५५

वेदो हि जीवानां मोक्षमुद्दिश्य प्रवृत्तः तेषां दुःखप्रहाणाय श्रुतिरेषा प्रवर्तते ।

इति श्रुतेः । स च भगवत्प्रीत्येकसाध्यः यस्य प्रसादात्परमार्तिरूपादस्मात्संसारान्मुच्यते नापरेण । इति श्रुतेः । अतो भगवत्प्रीत्युत्पादनद्वारा मोक्षं साधयता वेदेन तदेव जीवान्प्रति बोधनीयं यद्बोधे(धने)न जीवेषु भगवत्प्रीतिर्भवति । तथा च कथं परमेश्वरदूषणे तात्पर्यं

स्यात् । दूषणज्ञानस्य प्रीतिसाधनत्वाभावात् । न हि लोके स्वदोषज्ञातरि प्रीतिर्दृष्टेति ।

सु०- भगवत्प्रीतिद्वारा मोक्षं साधयतो वेदस्य तद्दूषणे तात्पर्यं (स्यात्) न युक्तं

चेत् क्व तद्युक्तमित्यत आह सर्वेषामिति

अनु०-सर्वेषामपि वाक्यानां महातात्पर्यमत्र हि ।।५५५

प्रकृतदोषविरुद्धत्वेन गुणाः श्रुता इति वाक्येन वा बुदि्धसन्निधापिता गुणा अत्रेति परामृश्यन्ते । हिशब्देन तज्ज्ञानस्येश्वरप्रीतिहेतुत्वं सूचयति ।।

ननु प्रयोजनमनुसृत्य वेदस्य प्रतीतविषयपरित्यागेनाप्रतीतविषयान्तराङ्गीकारोऽयमयुक्तः । तथात्वे पुरुषार्थविरोधिनो दुर्गन्धादिग्राहकस्य घ्राणादेस्तदविषयत्वप्रसङ्गात् । सुगन्धादिविषयत्वप्रसङ्गाच्च । इत्यत आह तद्विरोध इति

अनु०-तद्विरोधे न मानत्वं फलं मुक्तिर्हि वाक्यतः ।५५५

विषमोऽयमुपन्यासः । प्रत्यक्षानुमाने हि प्रयोजनोद्देशेन न प्रवृत्ते किन्तु स्वहेतूपनिपातमात्रादेवार्थं बोधयतः । वाक्यं तु श्रोतृपुरुषार्थोद्देशेनैव प्रवृत्तं तदनुगुणमेव विषयं प्रतिपादयेत् । उद्दिष्टपुरुषार्थविरोधिनि तु विषये प्रवर्तमानं कथं प्रमाणं स्यात् । यथा स्वर्गोद्देशेनाग्निहोत्रं विधाय को हि तद्वेद यद(द्य)मुष्मिंल-लोकेऽस्ति वा न वा इति स्वर्गे संशयं कुर्वद्वाक्यम् । प्रकृते च वाक्यतः सर्वेभ्यो वेदवाक्येभ्यः साध्यं फलं जीवस्य संसारान्मुक्तिरेव श्रुत्यादिप्रसिद्धा । परमेश्वरदोषप्रतिपादनस्य मोक्षविरोधे(न) न वेदवाक्यानां तत्र प्रामाण्यं युज्यत इति ।

सु०- ननु याथार्थ्यं प्रामाण्यं न फलवत्त्वम् । सत्यम् । तस्यैव याथार्थ्यस्य विषयविशे(षा)षेऽवधारणोपायत्वेन फलस्यानुसरणात् । फलाविरोधिनि विषये वाक्यानां याथार्थ्यस्य निश्चितत्वात् । वक्ष्य(ति)ते चैतत् (न)प्रयोजनाधिकरणे ।

नन्वस्तु पौरुषेयाणां वाक्यानामियं व्यवस्था । पुरुषो हि परप्रयोजनेन प्रयुक्तो वाक्यमुच्चारयंस्तदीयहिताहितप्राप्तिपरिहारानुगुणार्थमेव वदेत्; तद्विरुद्धं तु वदन्ननवधेयवचनः स्यात् । अपौरुषेयं तु स्वभावादेवार्थं प्रतिपादयति प्रत्यक्षादिवदेव । तत्र बाधकप्रत्ययादेव विषयप्रच्यावनं युक्तं न प्रयोजनवैगुण्येनेति ।। मैवम् । प्रयोजनानुद्देशिनोऽनुपादेयत्वप्रसङ्गात् । यथा पुरुषाभावेऽप्यर्थं प्रतिपादयति तथा प्रयोजनोद्देशोऽपि कथं न स्यात् ।

किञ्च न मोक्षोद्देशेन वेदप्रवृत्तिरानुमानिक किन्तु स्वयमेव वेदेनोच्यते । तथा चाग्निना सिञ्चेदितिवद्योग्यताविरहादप्रामाण्यमपरिहार्यम् ।

सिद्धान्तविशेषं तूत्तरत्र वक्ष्यामः ।

१५सु०- ननु मा भूच्छतिबलेनातिव्याप्तिरसम्भवश्च लक्षणस्य; शैवादिपुराणैस्तु भविष्यति, तेष्वन्येषां जगत्कारणत्वस्य विष्णोरुपसर्जनत्वस्य चाभिधानात् । न च तेषामपि श्रुतिवदन्यार्थत्वम्, तात्पर्यलिङ्गविरोधात् । इति चेन्न; तेषां श्रुतिविरुद्धार्थे प्रामाण्यानुपपत्तेः । यथाऽऽह जैमिनिः विरोधे त्वनपेक्षं स्यात् इति । पौरुषेयतया शङ्कितदोषस्यापौरुषेयवाक्यविरोधेऽप्रामाण्यस्य न्याय्यत्वात् । रुद्रादीनां जगज्जन्मादिकारणत्वं विष्णोरुपसर्जनत्वं चानेकश्रुतिविरुद्धम् । ताश्च तत्र तत्रोदाहरिष्यामः ।

इत्याशयवानाह न पुराणेति

अनु०-न पुराणादिमानत्वं विरुद्धार्थे श्रुतेर्भवेत् ।।५५५

१६सु०- ननु शैवपुराणादीन्यपि श्रुतिमूलानि तत्कथं श्रुतिविरोधेनाप्रमाणानीत्यत

आह दर्शनान्तरेति

अनु०-दर्शनान्तरमूलत्वात्५५५

पुराणादीनां न श्रुतिमूलत्वमिति शेषः । तथा चोक्तं मोक्षधर्मे शैवान्पाशुपताच्चक्रे इति ।

१७सु०- तथाऽपि पाशुपतादीनां श्रुतिमूलत्वे पुराणादीना(मेव)मपि तत्स्यादित्यत आह मोहार्थमिति ।

अनु०- मोहार्थं च५५५

दर्शनान्तराणि कृतानीति शेषः । तथा च विप्रलम्भमूलत्वमुक्तं भवति ।

१८सु०- निर्निमित्तं प्राणिनां मोहमुत्पादयन्तः प्रत्यवायिनः प्रसज्येरन् । न च परव्यामोहनेन किमपि महत्प्रयोजनमस्ति यदाशया प्रत्यवायमपि न गणयेयुः । अतो नेदमुचितमित्यत उक्तं हरेराज्ञयेति ।

अनु०- आज्ञया हरेः ।५५५

ह(रेराज्ञा)र्याज्ञानुष्ठानान्न प्रत्यवायोऽस्ति किन्तु महाप्रयोजनावाप्तिश्चेति सुप्रसिद्धम् । न च हरेः प्रत्यवायः प्रयोजनापेक्षा वेश्वरत्वादिति भावः । तदुक्तम् कुत्सितानि च मिश्राणि रुद्रो विष्णुप्रचोदितः । चकार शास्त्राणि विभुर्ऋषयस्तत्प्रचोदिताः । दधीच्याद्याः पुराणानि तच्छास्त्रसमयेेन तु इति ।

१९सु०- किञ्च रुद्रादीनां जगत्कारणत्वे विष्ण्वाद्यशेषनामवत्त्वं स्यात्, अन्यथा विष्ण्वादीनां जगत्कारणत्वाद्यभि(दधतां)धायिनां वाक्यानां विरोधपरिहारो(रायो)पायाभावेन निर्णयानुपपत्तेः । न च तेषां सर्वनामताऽस्ति, तत्र प्रमाणाभावात् । अतो न जगत्कारणत्वमपि तेषाम् । इत्याह न सर्वनामतेति

अनु०-न सर्वनामताऽन्येषां श्रुतावुक्ता हि कुत्रचित् ।।५५५

ननु पद्मपुराणादौ विष्णुनामानि शिवे प्रतीयन्त इति । मैवम् । यो देवानामिति श्रुतिविरुद्धस्य पुराणादेरनादरणादित्यभिप्रायेण श्रुतौ इत्युक्तम् ।

२०सु०- अपि च जगत्कारणेनाज्ञानादिदोषरहितेन भवितव्यम्, दोषिणोऽस्मदादिवज्जगत्कारणत्वानुपपत्तेः । निर्दोषत्वं च भगवतो हरेरेव नान्येषाम् । अतः स एव जगज्जन्मादिकर्ता न रुद्रादिः इत्याह अदोषेति

अनु०-अदोषवचनाच्चैव नियमेन हरेः श्रुतौ ।५५५

दोषवचनाभावात् अदोष(त्व)वचनाच्च इत्यर्थः । एवशब्दो हरेः एवेति सम्बद्ध्यते ।

तदुपपादयति अज्ञानमिति

अनु०-अज्ञानं पारतन्त्र्यं च प्रलयेऽभाव एव च । अशक्तिश्चोदिताऽन्येषां सर्वेषामपि च श्रुतौ ।५५५

अभाव एव, न त्वनभिव्यक्तिमात्र(मित्यर्थः)मिति भावः । अपिरभिव्याप्तौ । चशब्दो हेतौ । तस्माद्धरेरेवेति युक्तमिति ।। श्रुतीश्च पाशुपताधिकरणादावुदाहरिष्यति ।

२१सु०- एवं सौत्रस्य विष्णुलक्षणस्याव्याप्तिप्रसक्तयभावादतिव्याप्तिमसम्भवं च परिहृत्योपसंहरति जन्मादीति

अनु०-जन्माद्यस्येति तेनैतद्विष्णोरेव स्वलक्षणम् ।।५५५

तेनोक्तप्रकारेण जन्माद्यस्येत्युक्तं जगज्जन्मादिकारणत्वं विष्णोः सम्भवति नान्येषाम् । अतोऽसम्भवाद्यभावाद्विष्णोर्लक्षणं युक्तमिति योज्यम् ।

२२सु०- एवं स्वमतेन सूत्रं व्याख्याय तत्परिशुद्धये मायावादिनां मते लक्षणसूत्रारम्भ एवानुपपन्न इति वक्तुं यत्तै(परै)रभिहितं जगज्जन्मादिकारणत्वं न लक्ष्यब्रह्मणः स्वरूपान्तर्गतं(त) लक्षणं किन्तु तटस्थमेव । त्रैविध्यमत्र सम्भवति मायाविशिष्टं ब्रह्म कारणमिति वा, मायाशक्तिमत्कारणमिति वा, जगत्कारणं तु मायैव तदाश्रयतया ब्रह्म कारणमिति वेति । सर्वथाऽपि जगत्कारणत्वं बाह्यमेव, न साक्षात्स्वरूपान्तर्गतम् (एव) । इति; तदेतदनुपपन्नम् इति भावेनोक्तं स्वलक्षणम् इति । स्वरूपान्तर्गतमेवेदं ब्रह्मणो जगज्जन्मादिकारणत्वं न मायावाद्युक्तरीत्या तटस्थमित्यर्थः ।

२३सु०- तत्कुत इत्यत आह अस्येति

अनु०-अस्योद्भवादिहेतुत्वं साक्षादेव स्वलक्षणम् । कृष्णध्यानच्छलेनैव स्वयं भागवतेऽब्रवीत् ।।५५५

अस्य सर्वस्यापि विश्वस्योद्भवादिहेतुत्वं ब्रह्मणः स्वलक्षणमेवेति सूत्रकारो भागवते साक्षादेव स्पष्टमेवाब्रवीत् एकं (यत्तत्) परं ज्योतिरनन्यमद्वयं स्वसंस्थया नित्यनिरस्तकल्मषम् । ब्रह्माख्यमस्योद्भवनादिहेतुभिः स्वलक्षणैर्लक्षितभावनिर्वृ(ति)तम् ।। इति । तथा च सूत्रकाराभिप्रायानवबोधनिबन्धनमेव परेषां तटस्थलक्षणव्याख्यानमिति ।

ननु मै(नै)वं सूत्रकारोऽब्रवीत्; किन्तु परप्रतीत्यनुवादोऽयम्, ब्राह्मे मुहूर्त उत्थाय वार्युपस्पृश्य माधवः । दध्यौ प्रसन्नकरण आत्मानं तमसः परम् ।। इति पूर्ववाक्ये कृष्णानुष्ठितध्यानस्य प्रकृतत्वात् । इत्यत उक्तम् कृष्णेति । कृष्णध्यानानुवादमिषेण स्वयमेवाब्रवीदिति ।

२४सु०- अयमाशयः ।। परकृतानुवादो हि पुराणकर्तुर्द्वेधा सम्भवति । निराकरणार्थं वा यथा यावत्स्याद्गुणवैषम्यम् इत्यादि, एवं शिष्टैरनुष्ठितत्वादन्यैरप्यनुष्ठेयम् इति विधानार्थं वा यथा त्रित्वे हुत्वाऽथ पञ्चत्वम् इत्यादि ।।

तत्राद्यः पक्षस्तावत्प्रकृते न सम्भवति अनिराकृतत्वात् । साक्षाद्भगवदवतारस्य कृष्णस्य चेत्प्रतिपत्तिर्निराकरणमर्हति कुतस्तर्हि व्यासप्रतिपत्तौ समाश्वासः । ध्यानमेवेदं न ज्ञानमिति चेत् तत्किं ज्ञानविपरीतं ध्यानमिति नियमः । तथा सति ध्यानार्थिनः श्रवणमननापेक्षा न स्यात् । न च तटस्थं लक्षणं स्वरूपतया ध्यातव्यमिति क्कचिद्विधिर्वा प्रयोजनं वा श्रूयते ।।

तस्माद् द्वितीयः पक्षः परिशिष्यते । तथा च सूत्रकारस्येदं कथं न मतम् । अन्यथा श्वेतकेतूद्दालकाख्यायिकया प्रतिपादितत्वादद्वैतमपि न श्रुत्यभिप्रायः स्यात् । तद्धैतत्पश्यन् ऋषिर्वामदेवः प्रतिपेदेऽहं ब्रह्मास्मि इत्यपि परोपासनानुवादो न स्वार्थे तात्पर्यवान् स्यात्, अथ योऽन्यां देवतामुपास्ते इत्युपासनाप्रकरणत्वात् । तथा च बहुविप्लवः स्यात् ।।

तस्मात्सूत्रकारस्यैवायमभिप्रायो यज्जगज्जन्मादिकारणत्वं ब्रह्मणः स्वरूपान्तर्गतमेव लक्षणमिति । तथा च विस्पष्टतदीयवाक्यान्तरबलादस्यापि सूत्रस्य स्वरूपलक्षणपरत्वमेवेति ।

२५सु०- यत एवं जगज्जन्मादिकारणत्वं स्वलक्षणमत्र सूत्रे ब्रह्मणोऽभिधीयते, ततो

न परमतेऽस्य सूत्रस्यारम्भ एवोपपद्यते । इत्याह अत इति

अनु०-अतो जीवैक्यमपि स निराचक्रे जगद्गुरुः ।५५५

लक्षणं हि सजातीयविजातीयव्यवच्छेदार्थं भवति । यथाऽऽह समानासमानजातीयव्यवच्छेदो वा लक्षणार्थः इति । तथा चानेन लक्षणेन सजातीयाज्जीवाद्विजातीयाज्जडाच्च ब्रह्म व्यावर्तितं सूत्रकारेण । जीवैक्यनिराकरणसूत्रस्यारम्भः कथं जीवैक्यवादिनां स्यात् । स्याद्यदीदं कथञ्चित् (स्यात्कथञ्चिद्यदीदं) तटस्थलक्षणं स्यात् । स्वरूपलक्षणमिति चोपपादितम् ।

२६सु०- स्यादयमद्वैतिनामनुपपन्नो लक्षणारम्भो यदीदं जीवव्यावृत्त्यर्थं लक्षणमुक्तं स्यात् । जडमात्रव्यावृत्त्यर्थं तु लक्षणे व्याख्यायमाने कथं जीवैक्यवादिनां लक्षणसूत्रारम्भोऽनुपपन्न इत्यत आह न हीति

अनु०-न हि जन्मादिहेतुत्वं जीवस्य जगतो भवेत् ।।५५५

यत्र हि लक्षणं नास्ति तत्सर्वं तद्व्यावर्त्यमङ्गीकरणीयम् । अन्यथा लक्षणस्याव्याप्तिप्रसङ्गात् । न चेदं लक्षणं जीवस्यास्ति । तत्कथमसावनेन न व्यावर्त्यत इति ।

सु०- किञ्चानेन लक्षणेन यदि जीवो न व्यावर्त्यते; किन्तु सोऽपि लक्ष्यान्तर्गतः । तथा सति लक्षणस्य जीवेऽतिव्याप्तिमाशङ्क्येतरव्यपदेशादि्धताकरणादिदोषप्रसक्तिरिति सूत्रकारीयं तन्निराकरणमसङ्गतं स्यात् । न हि लक्ष्य एवातिव्याप्तिर्लक्षणस्य केनापि शङ्क्यते । कथञ्चिच्छङ्कायां वा तस्यापि लक्ष्यत्वाङ्गीकारं परित्यज्य तत्र न लक्षणनिराकरणं क्रियत इत्याशयवानाह हिताक्रियेति

अनु०-हिताक्रियादिदोषं च वक्ष्यत्येव स्वयं प्रभुः ।५५५

यद्यपि परेणापि जीवस्य लक्षणव्यावर्त्यत्वमङ्गीकृतमेव, यथाऽऽह सर्वज्ञं

सर्वशक्तिं विहायान्यतः परपरिकल्पितात्प्रधानादेरचेतनाच्चेतनादपि परिच्छिन्नज्ञानक्रिया

शक्तेः संसारिणो हिरण्यगर्भादुत्पत्त्यादि न सम्भावयितुमपि शक्यते इति; तथाऽपि न्यायेनोपपादयितुमिदमुक्तमिति ।।

२८सु०- इतोऽपि मायावादिनां न ब्रह्मलक्षणसूत्रारम्भः सम्भवतीत्याह निर्गुणत्वं चेति

अनु०-निर्गुणत्वं च तेनैव निषिद्धं प्रभुणा स्वयम् ।।५५५

लक्षणवाक्यं हि साक्षाल-लक्ष्यस्यासाधारणधर्मसंसर्गं प्रतिपादयदर्थादितरव्यावृत्तिं प्रतिपादयति । ततोऽनेनापि लक्षणवाक्येन ब्रह्मणो जगज्जन्मादिकारणत्वेन तदविनाभूतैः सर्वज्ञत्वादिभिश्च संसर्गः प्रतिपादनीयः । तथा च निर्विशेषत्वं ब्रह्मणोऽनेन सूत्रेण निषिद्धम् । निर्विशेषत्ववादिनां च निर्विशेषत्वं निषेधतः सूत्रस्यारम्भः कथमुपपद्यत इति ।

सु०- स्यादियं जीवब्रह्मणोरेकत्वं ब्रह्मणश्च निर्गुणत्वमङ्गीकुर्वतां लक्षणसूत्रारम्भानुपपत्तिः । यद्यनेन सूत्रेण जगज्जन्मादिकारणत्वं ब्रह्मणः स्वलक्षणमुच्यते । न चैवं किन्तु तटस्थमेव । न हि तथाविधं जगज्जन्मादिकारणत्वं जीवब्रह्मणोरेकत्वं वा ब्रह्मणो निर्गुणत्वं वा विरुणदि्ध ।।

ननु स्वलक्षणत्वे प्रमाणमुक्तम् । मैवम् । स्वस्य लक्षणानि स्वलक्षणानीति वा । सु सम्यक् स्वरूपान्तर्गत्या न लक्षणानीति वा तदर्थोपपत्तेः ।। तर्हि यतोऽस्य जन्मादि सा माया तदाश्रयो ब्रह्मेति निर्देशः स्यात् । न तु जन्माद्यस्य यतस्तद्ब्रह्मेति । मैवम् । यत्र घोषः सा गङ्गेतिवल-लक्षणया प्रयोगोपपत्तेः ।।

ननु तटस्थेनापि जगज्जन्मादिकारणत्वेन ब्रह्मणो जीवैक्यं निर्गुणत्वं च (नि)विरुद्ध्यते । काकनिलयनत्वं हि परेण तटस्थं लक्षणमुदाहृतम् । तस्य लक्ष्यान्तर्भावे काकाधिकरणत्वमपि गृहशब्दार्थः स्यात् । ततश्च काकविगमे गृहैकदेशभङ्गबुदि्धः स्यात् इति । तत्र काकाधिकरणत्वं तदनधिकरणेभ्यो गृहं व्यावर्तयति न वा । नेति पक्षेऽनुभवविरोधस्तदभिधानवैयर्थ्यं च । आद्ये ब्रह्मलक्षणमपि कथं न जीवव्यावृत्तिं करोति । कथं च तत्सम्बन्धेन सगुणं न भवतीति ।

मैवम् । यो हि कार्यकारणसङ्घातादविविक्तं कर्तृत्वभोक्तृत्वदोषसंसर्गिणमात्मानं मत्वा मृषैव क्लिश्यति स जीवो व्यावर्त्यत एव ते(अने)न लक्षणेन । तत्र यश्चैतन्यधातुः स ब्रह्मणो न भिद्यत इत्यभ्युपगमे विरोधाभावात् । न च सत्यस्य प्रपञ्चस्य कारणभूतायाः सत्याया मायाया

आश्रयो ब्रह्मेति सूत्रार्थो येन ब्रह्मणः सविशेषत्वं स्यात् । किन्तु यदवष्टम्भो विश्वो विवर्तः प्रपञ्चस्तद् ब्रह्मेति सूत्रार्थः । सति चैवं सूत्रार्थे कथं जीवब्रह्मणोरेकत्वं ब्रह्मणो निर्गुणत्वं च विरुद्ध्यत इति ।

३०सु०- अत्रोच्यते । आस्तां तावत् (एषा) प्रपञ्चस्य विवर्तताऽऽदिवार्ता प्रमाणाभावात्, प्रकृत्यधिकरणे निराकरिष्यमाणत्वाच्च । तटस्थेन जगज्जन्मादिकारणत्वेनात्र सूत्रे लक्षणया ब्रह्म प्रतिपाद्यत इति कुतोऽङ्गीकरणीयम् । मुख्यार्थासम्भवे हि लक्षणाश्रयणं दृष्टम् । न तावद् ब्रह्मणो जगज्जन्मादिकारणत्वस्य बाधकं प्रत्यक्षं, तदगोचरत्वात् ।

नाप्यनुमानम्, श्रुतिबाधितत्वात् ।

नाप्यागमः, तस्याक्लिष्टकारित्वाद्यर्थतया सावकाशत्वात् ।

नन्वर्थापत्त्येदमवसीयते । जीवब्रह्मणोरेकत्वं तावदावश्यकम् । न च जगज्जन्मादिकारणत्वस्य स्वलक्षणत्वे तत्सम्भवति । अतोऽन्यथाऽनुपपत्त्या मायागतमेवेदं लक्षणम् । जन्माद्यस्य यतः, तद् ब्रह्मेति लक्षणयोच्यत इति कल्प्यत इति । तत्राह भेदेनैवेति

अनु०-भेदेनैव तु मुख्यार्थसम्भवे लक्षणा कुतः ।५५५

यदि जीवब्रह्मणोरेकत्वपरिरक्षणाय यथाश्रुतं सूत्रार्थं परित्यज लक्षणाऽऽश्रीयते तर्हि जीवब्रह्मणोर्भेदेनैवाङ्गीकृतेन सूत्रस्य मुख्यार्थसम्भवे लक्षणा कस्मादाश्रयणीया ।

३१सु०- नन्वभेदमुपादाय सूत्रे लक्षणा वाऽऽश्रयणीया भेदमुपादाय मुख्यवृत्तिर्वेति सन्दिह्यते । वयं तु ब्रूमः द्वितीयः पक्ष एव श्रेयानिति, अप्रामाणिकत्वाज्जीवब्रह्मणोरेकत्वस्य ।

न (हि) अप्रामाणिकपरिरक्षणाय वाक्यानां जघन्यवृत्तिराश्रीयमाणा क्वचि(दुपलब्धेति)दपि दृष्टेति । तदिदमुक्तं भेदेनैवेति

ननु कथं जीवब्रह्मैक्यमप्रामाणिकं, तत्त्वमसीत्यादिश्रुतिसिद्धमि(त्वादि) ति चेन्न । उपपत्तिपराहतत्वात् । तथा हि । तच्छब्देन(ब्दस्य) मुख्यार्थो यः, सदेव सोम्य इत्यादिना प्रकृतः, प्रेक्षापूर्वं तेजोऽबन्नादीनां स्रष्टा, सर्वासां प्रजानां मूलमायतनं प्रतिष्ठा च, सकलावद्यगन्धविधुरोऽपरिच्छिन्नगुणाकरः परमात्मा, यश्च त्वंपदमुख्यार्थः प्रत्यक्ष•दि)सिद्धोऽल्पशक्तिः पराधीनो दोषकलुषितोऽवच्छिन्नज्ञानादिगुणः, तावुपादायानेन वाक्येनैक्यमुच्यते, उत विरुद्धभागत्यागेन लक्षणया वा । नाद्यः । परस्परविरोधेन योग्यताविरहे जरद्गवादिवाक्यवदाभासत्वप्रसङ्गात् । द्वितीये दोषमाह भेदेनैवेति । सिंहो देवदत्त इत्यादिवत् सामानाधिकरण्यमात्रं गौणमुपादाय जीवब्रह्मणोर्भेदे(ना)नैवाङ्गीकृतेन पदद्वयस्य मुख्यार्थ(त्व)सम्भवे(न) जहदजहल-लक्षणा कुत आश्रयणीयेति ।

सु०- ननु किं सामानाधिकरण्यं मुख्यमुपादाय तत्त्वंपदयोर्लाक्षणिकत्वं व्याख्येयं किं वा सामानाधिकरण्यं गौणं गृहीत्वा तत्त्वंपदयोर्मुख्यार्थता व्याख्यातव्येति सन्देहे न विनिगमनायां हेतुरस्ति । न नास्ति । त्यजेदेकं कुलस्यार्थ इति न्यायस्य विद्यमानत्वात् । तात्पर्यलिङ्गानां तत्र तत्र भेद एवानुगुण्यस्य व्युत्पादितत्वात् । तदिदमुक्तं भेदेनैवेति

३३सु०- किञ्च विरोध्याकारपरित्यागेन स्वरूपमात्रलक्षणया तत्त्वमसि इति वाक्यं जीवब्रह्मणोरेकत्वं प्रतिपादयतीत्यत्र विरोध्याकारपरित्यागो नाम न तावदविवक्षामात्रमित्युक्तं प्राक् ।। अथ सोऽयं देवदत्त इति(त्यादि)वद्विरोध्याकारस्यानित्यत्वम् । तत्राह कथमिति ।

अनु०-कथं नित्यगुणस्यास्य स्यादैक्यं गुणहानतः ।।५५५

नित्यगुणत्वं चेश्वरस्य लिङ्गपादे साधयिष्यते । अस्येश्वरस्येत्युपलक्षणम् । जीवेऽपि पारतन्त्र्यादिदोषाणां नित्यत्वात् । यथोक्तं पुराणे अल्पशक्तिरसार्वज्ञम् इति ।

३४सु०- ननु च विरोध्याकारपरित्यागेन जीवस्य ब्रह्मैक्यमित्यस्यार्थो न विरोध्याकाराविवक्षामात्रेणेति नाप्यनित्यत्वेनेति किन्तु निर्गुणेन ब्रह्मणा जीवस्यैक्यमित्येवेति चेन्न । निर्गुण(त्व)स्यैव निरूपयितुमशक्यत्वात् । तथा हि । तन्निर्गुणं किं सगुणादीश्वरादि्भन्नमुताभिन्नम् (वा) । द्वितीये तस्यापि सगुणत्वप्रसङ्गेन निर्गुणत्वव्याघातः । आद्ये दोषमाह सदैवेति

अनु०-सदैव गुणवत्त्वेऽस्य भिन्नं स्यान्निर्गुणं सदा ।५५५

यदि निर्गुणं सगुणादत्यन्तभिन्नं तर्ह्यस्य सगुणस्य नित्यं सगुणत्वात्तस्मान्नित्यमेव निर्गुणं भिन्नं प्रसज्येत । तथा च न कदाचिदपि कैवल्यं स्यादिति ।

३५सु०- ननु स्वभावतो निर्गुणमेवारोपितैर्मिथ्यागुणैः सगुणमिति बालैरभिलप्यते । आरोपितनीलिम्ना गगनमिव नीलत्वेन । आरोपप्रवाहस्य चानादिनित्यतया सदा सगुणत्वं च नानिष्टम् । तथा च मिथ्याभूतविरोध्याकारपरित्यागेनैक्योपदेशोऽपि नानुपपन्नः । नीरूपं गगनमिति यथा । यथा वा यदिदं रजतं सा शुक्तिरि त्येवं परेण स्वाभिसन्धावुद्घाटिते सत्याह न चेति

अनु०-न च मिथ्यागुणत्वं स्यादनिर्वाच्यस्य दूषणात् ।।५५५

मिथ्येत्यसदुच्यतेऽनिर्वचनीयं वा । नाद्यः अनङ्गीकारात् । न द्वितीयः अनिर्वाच्यस्य प्रथमसूत्र एव निराकृतत्वात् । अतो गुणराहित्यलक्षणं निर्गुणत्वं न सर्वथा शक्यनिरूपणम् ।

ननु गुणादिपञ्चकस्य निर्गुणत्वं पदार्थविदो मन्यन्ते । मन्यन्ताम् । न हीदानीं निर्गुणवस्तुनिराकरणं प्रस्तुतं किं नामाद्वैतिना निर्गुणं ब्रह्म निरूपयितुमशक्यमिति । गुणशब्देना(चा)त्र धर्ममात्रं प्रकृतम् । तद्गुणादिष्वपि सर्वसम्मतम् ।। गुणादीनां च सगुणत्वं परमाण्वारम्भनिरासे वक्ष्यते ।

ननु (च) साक्षी चेता केवलो निर्गुणश्च इति निर्गुणं ब्रह्म श्रूयते । मैवम् । उक्तानुपपत्तिपराहतत्वेनार्थान्तरपरत्वात् । अन्यथा साक्षित्वादीनामपि धर्मत्वाद्व्याघातश्च । साक्षाद्द्रष्टा हि साक्षी । यथाऽऽह पाणिनिः । साक्षाद्द्रष्टरि संज्ञायामिति ।

सु०- एवं धर्मराहित्यलक्षणं निर्गुणत्वं निराकृतमप्याग्रहमात्रेण योऽङ्गीकरोति तं प्रति सोल-लुण्ठमाह निर्गुणत्वमिति ।

अनु०-निर्गुणत्वं तदा च स्यादासुरत्वं न चान्यथा ।५५५

तदा च (निर्गुणे युक्तया) निर्गु(णे)णत्वे निराकृतेऽपि यदि निर्गुणत्वं परस्मै रुचितं स्यात् तर्हि गुणशब्दोदितसकलशुभराहित्यलक्षणमासुरत्वमेव स्यात् । अन्यथानिरूपयितुमशक्यत्वस्योक्तत्वात् । तेनैक्यं च मायावादिनामनुमन्यामह इति ।।

एतेन ब्रह्मणो निर्गुणत्वादस्य लक्षणस्य यत्तटस्थत्वमुक्तम्, न हि नानाविधकार्यक्रियावेशात्मकत्वं तत्प्रसवशक्त्यात्मकत्वं वा जिज्ञास्यविशुद्धब्रह्मान्तर्गतं भवितुमर्हतीति, तदपि निरस्तं वेदितव्यम् । निर्गुण(त्व)स्यैव निराकृत(निरस्त)त्वात् ।।

यच्चोक्तम् नेदं ब्रह्मणो विशेषणं प्रपञ्चजन्मादिकारणत्वस्य प्रपञ्चोपाधित्वेन निरुपाधिकब्रह्मस्वरूपान्तर्गतत्वायोगात् इति; तदुत्तरत्र निराकरिष्यत इति ।

३७सु०- यदपि गुणगुणिनोरन्यत्वानन्यत्वाभ्यामनिरूपणादिति लक्षणस्य तटस्थत्वादिसिद्धये परेणोक्तं तद्दूषयितुमनुवदति लक्ष्यलक्षणयोरिति ।

अनु०-लक्ष्यलक्षणयोर्भेदोऽभेदो वा यदि वोभयम् ।५५५

यदत्र जगज्जन्मादिकारणत्वं मु(ख्य)खतो लक्षणमभिहितं, सर्वज्ञत्वादिसमस्तगुणवत्त्वं चाभिप्रायव्या(प्रा)प्तमित्युक्तम्, तदुभयमपि लक्षणं लक्ष्याद्ब्रह्मणो भिन्नमभिन्नं भिन्नाभिन्नं वा ।

नाद्यः । मेरुमन्दरवल-लक्ष्यलक्षणभावस्य गुणगुणिभावस्य चानुपपत्तेः । सम्बन्धसद्भावान्नेति चेत् (न) तस्यापि सम्बन्धिभ्यामन्यत्वानन्यत्वाभ्यामनिरूपणात् ।

न द्वितीयः । अनेकैरभिन्नस्य ब्रह्मणोऽप्यनेकत्वापत्तेः । तथा चैकमेवेति श्रुतिविरोधात् ।। लक्षणानां वैकत्वमापद्येत । तथा च यतो वा इमानि भूतानि जायन्ते इत्यादिश्रुतेः पुनरुक्तिदोषप्रसङ्गः ।।

लक्ष्यलक्षणभावो गुणगुणिभावश्चाभेदे नोपपद्यते । प्रसिद्धेन ह्यप्रसिद्धं लक्षणीयम् । न च तदेव तदैव प्रसिद्धमप्रसिद्धं चेति युक्तम् ।। गुणी च गुणवान् भवति । न च स्वेनैव तद्वान् भवति ।

न तृतीयः । परस्परविरोधात् । अतोऽशक्यनिरूपणत्वान्नेदं ब्रह्मस्वरूपान्तर्गतं लक्षणम्, किन्तु तटस्थमेव । न च तटस्थेन तेन ब्रह्मणोऽद्वितीयत्वभङ्गः, यद्रजतमित्यभात्सा शुक्तिरितिवन्मिथ्याभूतेनापि प्रपञ्चकारणत्वेनोपलक्षणयोगादिति ।

सु०- एवमनूद्य निराकर्तुमारभते इति पृष्ट इति

अनु०-इति पृष्टे५५५

वक्तव्यमिति शेषः ।। पृष्ट इत्युपलक्षणम् । दूषिते चेत्यपि ग्राह्यम् । दूषणानामत्यन्तासम्बद्धत्वात्पृष्ट इत्येवोक्तम् ।। किं वक्तव्यमिति ।

सु०- तत्र जगज्जन्मादिकारणत्वादीनां धर्माणां भेदाभावेऽपि विशेषस्य सद्भावात्तद्बलेन सर्वमुपपद्यत इति वक्तुं निर्भेदवस्तुनि परेण विशेषस्यानङ्गीकृतत्वात् घटादीनां च मिथ्यात्वेनाङ्गीकृतानामनुदाहरणत्वात्सत्य एव वस्तुन्यसावुपपादनीय इति मन्वान आह तदेति

अनु०- तदैक्यस्य गतिरेव न विद्यते ।५५५

यद्येवं पृष्ट्वा लक्षणं दूषयसि तदैक्यस्य गतिर्निरूपणप्रकारो न विद्यते ।

अयमभिप्रायः । द्विविधं हि वाक्यं मायावादिना तत्त्वावेदकमङ्गीकृतम् । एकं जीवब्रह्मणोरैक्यपरं महावाक्यम्, यथा तत्त्वमसीत्यादि । अपरं तत्स्वरूपपरमवान्तरवाक्यम्, यथा सत्यं ज्ञानमनन्तं ब्रह्मेत्यादि । तदुभयमपि सविशेषाभिन्नवस्तुनिष्ठं परेणाङ्गीकरणीयम् (अङ्गीकार्यम्), गत्यन्तराभावात् ।

४०सु०- तत्र तावदाद्यस्य गत्यन्तरं नास्ति कथमिति चेत् उच्यते । तत्त्वमसीत्यादिवाक्यप्रतिपाद्यमैक्यं किं तत्पदलक्षिताच्चैतन्यादभिन्नमुत भिन्नमथ भिन्नाभिन्नमिति वाच्यम् ।परेणाङ्गीकृतत्वेन प्राधान्यादभेदपक्षं तावदादौ निराकरोति ऐक्याभेद इति

अनु०-ऐक्याभेदे न शास्त्रेण ज्ञेयं तत्स्वप्रकाशतः ।५५५

ऐक्यस्य चैतन्यस्वरूपाभेदेऽङ्गीक्रियमाणे तदैक्यं तत्त्वमसीत्यादिना शास्त्रेण प्रतिपाद्यं न स्यात् । कुतः स्वरूपस्य स्वप्रकाशत्वेन नित्यसिद्धत्वात् । तन्मात्र(स्वरूप)त्वाच्चैक्यस्य । न हि प्रकाशमानमेव शास्त्रप्रतिपाद्यम् । वैयर्थ्यप्रसङ्गात् ।। किञ्चावेद्यत्वे सत्यपरोक्षव्यवहारयोग्यत्वं स्वप्रकाशत्वं परेणाङ्गीकृतं तथा च स्वप्रकाशचैतन्यात्मकं (च) शास्त्रप्रतिपाद्यं चेति व्याहतम् ।।

अथ शास्त्रं नैक्यं प्रतिपादयति किन्तु भेदभ्रमं निराकरोति; यथोक्तं सिद्धं तु निवर्तकत्वादिति । न । ऐक्ये प्रकाशमाने भेदभ्रमस्यैवानवकाशात्, तत्त्वाप्रतिपत्तेर्भ्रान्तिहेतुत्वात् । ऐक्यं न प्रकाशत इति चेन्न, स्वप्रकाशचैतन्यमात्रत्वविरोधात् । अविद्यावशात्स्वरूप(प्रकाश)स्याप्यनवभास इति चेन्न सर्वथाऽप्यनवभासप्रसङ्गात् । तथा चाधिष्ठानानवभासेऽविद्यारोपस्याप्यनुपपत्तेः, न ह्यखण्डे वस्तुन्यंशतोऽविद्यावरणं सम्भवति । असम्भवनीयावभासचतुराऽविद्येति चेत्, तर्हि सा जडेष्वेव कुतो नाङ्गीकार्या, अनुपपत्तेस्तुल्यत्वात्, तथा च सा न जडेषु वस्तुषु इत्ययुक्तम् ।

न शास्त्रेण ज्ञेयं तदि त्युपलक्षणम्, शास्त्रप्रतिपाद्यत्वेऽपि तत्पदेनैव सिद्धत्वात् त्वमसीति व्यर्थमि त्यपि द्रष्टव्यम् ।। तदित्येतावता न भेदभ्रमनिवृत्तिः, अतस्त्वमसीति सार्थकमिति चेन्न । तत्पदेनै(वै)क्यस्य प्रतिपादितत्वादैक्यप्रतीतौ च भेदभ्रमस्य निरस्तत्वात् । अन्यथा कदाऽप्यनिवृत्तिप्रसङ्गात् ।। तत्पदेनैक्यस्याप्रतिपादितत्वे तदुपलक्षितचैतन्यमात्रत्वानुपपत्तिः ।

ननु कथं तर्हि सोऽयं देवदत्त इति वाक्यम् । अत्रापि विशेषानङ्गीकारेऽनुपपत्तिरेवेति ।

४१सु०- द्वितीयं निराकरोति भेद इति

अनु०-भेदे मिथ्यात्वतो भेदसत्यत्वं स्याद्बलादपि ।५५५

ऐक्यस्य स्वरूपाद्भेदेऽङ्गीक्रियमाणेऽपसिद्धान्तस्तावत्, तत्त्वमस्यादिवाक्यस्य अखण्डार्थनिष्ठताया मायावादिनाऽङ्गीकृतत्वात् । मिथ्यात्वप्रसङ्गोऽपरो दोषः, चैतन्यातिरिक्तस्य सर्वस्य मिथ्यात्वाङ्गीकारात्, अन्यथाऽद्वैतेनैव सत्येनाद्वैतव्याघातात् । ऐक्यमिथ्यात्वे किन्नश्छिन्नमिति चेन्न, मिथ्यात्वतो न शास्त्रेण ज्ञेयं तदित्यनुवर्तनात्, अन्यथा तत्त्वमस्यादिशास्त्रस्यातत्त्वावेदकत्वं स्यात् । किञ्च जीवब्रह्मणोरैक्यस्य मिथ्यात्वतस्तद्भेदसत्यत्वमपि स्यात् । कुतः, बलात् व्याप्तिबलादित्यर्थः ।

ननु न कुत्रापि सत्यो भेदोऽस्माभिरभ्युपेयते तत्कथं व्याप्तिः । मैवम् । आस्तां तावत्परमार्थचिन्ता । ययोर्दूरस्थयोर्वनस्पत्योरैक्यं मिथ्या तयोर्भेदः सत्य इति दृष्टम् ।

अथवा यस्य स्वरूपेण सतो योऽभावो मिथ्या तस्य तद्विपरीतः सत्यो, यथा ब्रह्मणोऽनृतत्वादेर्मिथ्यात्वे सत्यत्वादिकं सत्यमिति, सामान्यव्याप्त्याश्रयणेन प्रसङ्गोपपत्तिः ।

यथाहुः परस्परविरोधे तु न प्रकारान्तरस्थितिः इति ।

४२सु०- तृतीयं निराचष्टे भेदाभेदाविति ।

अनु०-भेदाभेदौ यदि ५५५

जीवब्रह्मणोरैक्यस्य स्वरूपाद्भेदाभेदौ यद्यङ्गीक्रियेते । तदा वक्तव्यं तौ किं चैतन्यादभिन्नावुत भिन्नौ अथ भिन्नाभिन्नाविति ।। आद्ये चैतन्यस्यापि द्वित्वं तयोर्वैकत्वमित्याद्यापद्येत । द्वितीययोर्दोषमाह तदेति

अनु०- तदा स्यादेव ह्यनवस्थितिः ।।५५५

हिशब्देनानवस्थाव्युत्पादनस्य स्पष्टतामाचष्टे । तथा हि । स भेदः किं भेदिभ्यां भिन्नोऽभिन्नो भिन्नाभिन्नो वा । प्रथमे सोऽपि भेदस्तथेत्यनवस्था । द्वितीये शब्दपर्यायत्वादयो दोषाः । तृतीयस्तु तृतीयेऽन्तर्भवति । तत्राप्युक्तविधयाऽनवस्थैवेति ।

ननु भेदस्य भेदान्तरं भेदाभेदयोश्च भेदाभेदान्तरमित्येतावता नानवस्था, उत्पत्ति ज्ञप्तिप्रतिबन्धकत्वाभावादिति चेन्न, विशेषणप्रतीतिमन्तरेण विशिष्टप्रत्ययानुपपत्त्या ज्ञप्तिप्रतिबन्धकत्वात् । तदिदमुक्तं स्यादेवेति

यद्यपि भेदाभेदाङ्गीकारे विरोधो वक्तुं शक्यते तथाऽपि स्फुटत्वान्नोक्तः ।

एवमैक्यस्य स्वरूपाद्भेदपक्षेऽनवस्थाऽपीति ।

सु०- नन्वैक्यं चैतन्याभिन्नमपि स्वनिर्वाहकत्वात्स्वाभाविकप्रकाशेनाप्रकाशितत्वमात्मनो निर्वक्ष्यति(हिष्यति) । यद्वा स्वरूपेणैक्यस्य भेदाभेदौ स्ताम्, तयोश्च भेदाभेदान्तराभावेऽपि स्वनिर्वाहकत्वाद्व्यवहारोपपत्तिरि ति चेन्न, विशेषानभ्युपगमे स्वनिर्वाहकत्वस्यापि वक्तुमशक्यत्वादित्यभिप्रायेणाह स्वनिर्वाहकतेति

अनु०-स्वनिर्वाहकता चेत्स्यात् ५५५

ऐक्यस्य भेदाभेदयोर्वा स्वनिर्वाहकता यद्यङ्गीकृता स्यात् । तदा पृच्छामः स्वस्य निर्वाहकं हि स्वनिर्वाहकम् । तस्य भावः स्वनिर्वाहकता । स्वस्येति च कर्मणि षष्ठी कर्तृकर्मणोः कृती ति वचनात् । तथा चैकस्यैवैकस्यामेव निर्वाहक्रियायां कर्मकर्तृत्वलक्षणं निर्वाह्यत्वं निर्वाहकत्वमित्युक्तं भवति । तन्निर्वाह्यत्वं निर्वाहकत्वं च परस्परं धर्मिणा क्रियया चात्यन्ताभिन्नमु(तात्यं)त भि(न्नाभि)न्नमिति ।

आद्ये दोषमाह वाह्यमिति ।

अनु०- वाह्यं वाहकमित्यपि । पर्यायो भेदवान्वा स्यादनवस्थोभयत्र च ।।५५५

निर्वाह्यमिति निर्वाहकमिति अपिशब्दान्निर्वाहणमित्यपि शब्दसमूहः पर्यायः प्रसज्येत एकार्थत्वात् । न च तेषां शब्दानां कश्चित्पर्यायत्वं मन्यते ।

द्वितीयमनूद्य दूषयति भेदवानिति ।

वाशब्दो यद्यर्थे । यदि निर्वाह्यत्वादिरर्थः परस्परं धर्मिणा च भेदवान् स्यात्तदा तद्भेदद्वयस्य भेदिस्वरूपमात्रत्वे पर्यायत्वादिदोषप्रसङ्गाद्भेदान्तरवदित्यङ्गीकरणीयम् । तथा च परस्परं भेदं धर्मिभेदं वाऽऽश्रित्योभयत्रानवस्था स्यादिति ।

सु०- एवं विशेषानभ्युपगमे महावाक्यार्थानुपपत्तिमभिधायावान्तरवाक्येऽपि तामतिदिशति सत्येति

अनु०-सत्यज्ञानादिकेऽप्येवं ५५५

सत्यं ज्ञानमनन्तं ब्रह्मेत्यादिकेऽवान्तरवाक्येऽप्येवं विकल्प्य दूषणमभिधानीय

मित्यर्थः ।तथा हि । सत्यज्ञानादिकं परस्परं ब्रह्मणा चात्यन्ताभिन्नं वा भिन्नं वा भिन्नाभिन्नं वा ।। नाद्यः । तथा सति स्वप्रकाशब्रह्मात्मकस्य तस्य सत्यज्ञानादिशास्त्राप्रतिपाद्यत्वप्रसङ्गात् । सत्यज्ञानादिपदानां पर्यायत्वापत्त्या सहप्रयोगानुपपत्तिप्रसङ्गाच्च ।।

न द्वितीयः । अपसिद्धान्तात् । मिथ्यात्वापत्त्या शास्त्रस्यातत्त्वावेदकत्वप्रसङ्गाच्च । अज्ञानत्वादेः सत्यत्वापत्तेश्च ।। न तृतीयः । अनवस्थाप्रसङ्गात् । स्वनिर्वाहकत्वस्य चोक्तविधया निर्वक्तुमशक्यत्वादिति ।।

४५सु०- ननु सत्यज्ञानादीनां परस्परं ब्रह्मणा चात्यन्तमभेद एव ।। न च तावता सत्यज्ञानादिपदानां पर्यायत्वम्, वाच्यार्थभेदसद्भावात् । परापरसामान्यवाचिनां सगुणब्रह्मवाचिनां वा तेषां परब्रह्मणि लक्षणया प्रवृत्त्यङ्गीकारात् ।। न च वाच्यं सत्यपदेन लक्षितस्यैव ज्ञानपदेन लक्षणायां वैयर्थ्यम्, अधिकलक्षणायां च नाखण्डार्थतासिदि्धरि ति लक्ष्यार्थभेदाभावेऽप्यारोपितासत्यत्वादिव्यावृत्त्यर्थत्वेन पदान्तराणां सप्रयोजनत्वात् ।। अत एव न शास्त्रवैयर्थ्यम्, स्वप्रकाशेऽप्यारोपिताकारव्यावृत्त्यर्थत्वेन शास्त्रस्य सप्रयोजनत्वादिति चेन्न । किं ब्रह्मविशेषणत्वेनासत्यत्वादिव्यावृत्तिबोधः प्रयोजनमुच्यते । किंवा स्वतन्त्र एव व्यावृत्तिबोधः ।

४६सु०- आद्ये दोषमाह न व्यावृत्त्येति

अनु०- न व्यावृत्त्या प्रयोजनम् । व्यावृत्तस्याविशेषत्वे५५५

इत्थंभूतलक्षणे तृतीया ।। ब्रह्मविशेषणत्वेनासत्यत्वादिव्यावृत्तिलक्षणं प्रयोजनं सत्यादिपदानां त्वया वक्तुं न शक्यते ।। कुत इत्यत आह व्यावृत्तस्येति । व्यावृत्ततया प्रतीतस्य ब्रह्मणोऽविशेषत्वे सतीत्यर्थः । अभावविशेषाङ्गीकारे च भावविशेषैः किमपराद्धम् ।

द्वितीयं दूषयति न व्यावृत्त्येति । व्यावृत्तेर्व्यावृत्तस्य ब्रह्मणोऽविशेषत्वे सा स्वतन्त्रा व्यावृत्तिर्न प्रयोजनम्, अजिज्ञासितत्वात् । मुमुक्षुणा ब्रह्म वा तद्धर्मो वा जिज्ञासितव्यः ।

तत्र व्यावृत्तिर्न ब्रह्म, तस्य भावरूपत्वादेकत्वान्निरुपाधिकत्वाच्च । ब्रह्मधर्मोऽपि न चेत्कथं मुमुक्षुणा जिज्ञास्येत । अजिज्ञासितबोधनं च कथं प्रयोजनं स्यादिति ।

सु०- किञ्च सत्यादिपदानि ब्रह्मणि किं सत्यत्वादिधर्मानभिदधत्यसत्त्वादिव्यावृत्तिप्रयोजनानि, उतान्यथा वा ।नाद्यः अनङ्गीकारादित्याह न व्यावृत्त्येति । व्यावृत्तस्य ब्रह्मणोऽविशेषत्वेऽङ्गीकृते सति, विशेषणाभिधानमुखेन व्यावृत्तिः पदानां प्रयोजनमिति वक्तुं न शक्यत इत्यर्थः ।

द्वितीयं दूषयति न व्यावृत्त्येति । व्यावृत्तस्य ब्रह्मणोऽविशेषत्वे सत्यत्वादिधर्माप्रतिपादन इति यावत् । असत्यत्वादिव्यावृत्तिः पदानां प्रयोजनमिति वक्तुं न शक्यते । न हि तीरे नदीत्वमनभिदधतो नदीपदस्यानदीत्वव्यावृत्तिः प्रयोजनं सम्भवति । विरोध्याकारसमर्पणेन हि विरोध्याकारान्तरं व्यावर्तनीयम् ।।

यदुक्तं शास्त्रं चारोपिताकारव्यावृत्त्या स्वप्रकाशेऽपि प्रयोजनवदिति । तदप्यनेनैव निरस्तम् ।। निर्विशेषे स्वयंप्रकाशमाने विरोध्याकारारोप एवानुपपन्न इति चोक्तम् ।

४८सु०- एवं विशेषानङ्गीकारे वाक्यद्वयस्यानुपपत्तिमभिधायोपसंहरति तदिति

अनु०-तदखण्डं च खण्डितम् ।।५५५

तत्तस्मादखण्डं निर्विशेषं वाक्यद्वयप्रतिपाद्यमित्येतन्मतं खण्डितं दूषितं वेदितव्यमित्यर्थः ।

सु०- स्वक्रियाविरुद्धं च निर्विशेषत्ववचनमित्याह निर्विशेषत्वमिति ।

अनु०-निर्विशेषत्वमेतेन मूकोऽहमितिवद्भवेत् ।५५५

यथा मूकोऽहमित्येतत्स्वक्रियाविरुद्धम् । वक्तृत्वाभावो ह्यनेनोच्यते, वचनक्रियया च वक्तृत्वमिति ।। तथा निर्विशेषं ब्रह्मेति स्वक्रियाविरुद्धं भवेत् । कथम् । एतेन निर्विशेषत्वेन विशेषेणापतितेन हेतुना । विशेषाभावो हि निर्विशेषं ब्रह्मेति वाक्येन प्रतिपादयितुमिष्टः । प्रतिपादनक्रियया च विशेषाभावलक्षणो विशेषः प्राप्नोतीति ।।

अयमपि विशेषो निर्विशेषमित्यनेन निराक्रियत इति कुतस्तत्रापि स्वक्रियाविरोधः । प्रतीतिविरोध इति चेत् । तर्ह्येतद्वचनकर्तृत्वमपि मूकोऽहमित्यनेन निराक्रियत इति कुतस्तत्रापि स्वक्रियाविरोधः । प्रतीतिविरोध इति चेत् । समस्समाधिः ।।

परबोधनोपायाभावाद्विशेषाभाव उपादीयते न तु ब्रह्मविशेषतयेति चेत् । अत्रापि परबोधनोपायाभावादेवेदं वचनम् । वस्तुतस्त्वसौ मूक एवेत्यस्तु ।

। निर्विशेषम् इत्यस्य विशेषनिरास एव तात्पर्यम्, न निर्विशेषत्वविशेषविधौ, अतः कथं विरोध इति चेत् । तर्हि मूकोऽहमित्यस्यापि वक्तृत्वनिरासे तात्पर्यम्, नैतद्वचनवक्तृत्व इति कुतस्तत्रापि विरोधः ।।

न तत्र स्ववचनविरोधः, किन्तु स्वक्रियाविरोध इति चेत् । प्रकृतेऽपि किमन्योऽभिहित इत्यास्तां प्रपञ्चः । तदिदमुक्तं मूकोहमितिवदिति

५०सु०- यदर्थमयं प्रयत्नस्तदाह अभिन्नेऽपीति

अनु०-अभिन्नेऽपि विशेषोऽयं बलादापतति ह्यतः ।।५५५

अत उक्तप्रकारेण महावाक्यावान्तरवाक्ययोरन्यथाऽनुपपत्तिबलात् भेदरहितेऽपि ब्रह्मणि अयमनुपपत्तिशान्तिहेतुर्विशेषो नाम शक्तिविशेषोऽङ्गीकरणीयः प्राप्नोति । इदमुक्तं भवति । महावाक्यप्रतिपाद्यमैक्यमवान्तरवाक्यप्रतिपाद्यं च सत्यत्वादिकं ब्रह्मणा परस्परं चाभिन्नमेव । एकधैवानुद्रष्टव्यमित्याद्येकरस(त्व)प्रतिपादकश्रुतेः । न चोक्तदोषः । यतो भेदहीनेऽपि वस्तुन्यस्ति कश्चिच्छक्तिविशेषो येन प्रकाशमानमपि न प्रकाशत इत्यादि युज्यते । स च विशेषोऽनयैवार्थापत्त्याऽवगम्यत इत्येव त्वया वक्तव्यमिति ।

सु०- नन्वङ्गीकृतेऽपि विशेषे नानुपपत्तिशान्तिः । सोऽपि हि विशेषो यदि वस्तुनो भिन्नस्तर्हि भेदानवस्थादिदोषः स्यादभिन्नत्वे च विशेषतद्वद्भावानुपपत्तेस्तादवस्थ्यादित्यत आह विशेषेति

अनु०-विशेषतद्वतोश्चैव स्वनिर्वाहकता भवेत् ।५५५

विशेषविशेषिणोश्चाभेद एवाङ्गीकरणीयः । विशेषबलाच्च विशेषतद्वद्भावोऽप्युपपादनीय इति शेषः । तथाऽपि विशेषपरम्परयाऽनवस्था स्यादित्यत आह स्वनिर्वाहकतेति

स एव विशेषो विशेषान्तरमन्तरेण विशेषतद्वद्भावं च घटयति । एकस्यैव निर्वाह्यत्वं निर्वाहकत्वं च तद्बलादेव सिद्ध्यतीत्यङ्गीकरणीयमिति ।

५२सु०- नन्वभिन्ने वस्तुनि भेदकार्यनिर्वाहकत्वं विशेषस्य कुतः प्रमाणात्(तः) सिद्धमित्यत आह भेदहीने त्विति ।

अनु०-भेदहीने त्वपर्यायशब्दान्तरनियामकः ।। विशेषो नाम कथितः ५५५

तुशब्दोऽवधारणे । अपर्यायशब्दान्तरनियामक इत्यशेषभेदकार्यनिर्वाहकत्वोपलक्षणम् । एतदुक्तं भवति । जीवब्रह्मैक्यादीनामेकधैवेत्यादिश्रुत्या चैतन्यस्वरूपमात्रत्वं प्रतीयते । चैतन्ये स्वप्रकाशतया सिद्धेऽप्यसिदि्धः(?)अपर्यायशब्दवेद्यत्वम्, चैतन्य

प्रकाशस्य नाविद्यानिवर्तकत्वमद्वैतज्ञानस्य तन्निवर्तकत्वमित्यर्थक्रियाविशेषः । चैतन्यमेकं सत्यत्वादीन्यनेकानीति सङ्ख्यावैलक्षण्यमित्यादिभेदकार्याणि चावगम्यन्ते । एतदुभयान्यथाऽनुपपत्त्या भेदरहितेऽपि चैतन्ये भेदप्रतिनिधिस्तत्कार्यकारी कश्चिदतिशयोऽस्तीति कल्प्यते । गत्यन्तराभावात् । तथा चार्थापत्त्या स्वरूपग्राहिण्या भेदकार्यनिर्वाहक एवा(चा)सौ सिद्ध इति किं तत्र प्रमाणान्तरान्वेषणेनेति । अनेनैव विशेषस्य लक्षणं चोक्तं भवति, भेदहीनेऽप्यनुपचरितभेदव्यवहारनिमित्तं विशेष इति ।

५३सु०- एवमद्वैतवादिना विशेषमङ्गीकारयित्वाऽन्यानप्यङ्गीकारयति सोऽस्तीति

अनु०- सोऽस्ति वस्तुष्वशेषतः ।५५५

न केवलं ब्रह्मणि मायावादिना विशेषोऽङ्गीकरणीयः, किं नाम प्रपञ्चसत्यतावादिभिरप्यशेषद्रव्येषु स विशेषोऽङ्गीक(र्तव्यः•र्यः । तथा हि, पटस्तच्छौक्ल्यं च तावन्न भिद्येते अङ्गुलीद्वयवद्भेदेनानुपलम्भात् । अयुतसिद्धत्वादिति चेत् । किमयुतसिद्धत्वं नाम । अवश्यमाश्रयाश्रयिभावेनावस्थानमिति चेत् ।

किमेतावता भेदेन न प्रत्येतव्यम् । नापि कुण्डमिव पटोऽधिकरणत्वेन, बदराणीव शौक्ल्यमाधेयत्वेन परिस्फुरति । किं नाम तदेव तदिति । न चैषा प्रतीतिर्भ्रान्तिः । बाधकाभावात् । शौक्ल्यपटयोर्भेदावगाहिनी प्रत्यक्षप्रतीतिर्हि बाधिका भवेत् ।

अनुमानादीनामभेदप्रत्यय(क्ष)रोधेनोत्थानस्यैवासम्भवात् ।

न च भेदावगाहिनी प्रत्यक्षप्रतीतिरस्तीत्युक्तम् । तेन प्रत्यक्षत एव सिद्धः पटशौक्ल्ययोरभेदः । दृश्यन्ते च भेदकार्याणि, पटशौक्ल्यबुद्ध्योरन्यूनानतिरिक्तविषयत्वाभावः, तच्छब्दयोरपर्यायत्वं अपर्यायशब्दस्मारकत्वं, जलाहरणाद्यर्थक्रियाभेदः, पटमानयेत्युक्ते यत्किञ्चिच्छुक्लानानयनं, शुक्लमानयेत्युक्ते नियमेन पटस्यानानयनम्, अपटः पट इतिवदशुक्लः पट इत्यनयोर्विरोधाभावः, अन्धस्यापि पटोऽयमितिवच्छुक्लोऽयमिति च प्रतीत्यनुत्पत्तिः, शुक्लाप्रतिपत्तिवत् पटाप्रतिपत्त्यभावः, महारजनसम्पर्केण शुक्लत्ववत्पटस्या(प्या)वृतत्वाभावः, पटवद्वा शौक्ल्यस्याप्यनावृतत्वाभावः; इत्येवमादीनि ।

न चैषा प्रतीतिर्भ्रान्तिः । बाधितत्वाभिमानस्याप्यभावात् । व्यवहाराद्यविसंवादाच्च तदेतयोरभेदभेदकार्यप्रतीत्योरन्यथाऽनुपपत्त्या निर्भेदेऽपि पटेऽस्ति कश्चिदतिशयो भेदप्रतिनिधिर्यद्वशादिदं सर्वं समञ्जसं स्यादित्येव कल्पनीयम् । स चातिशयोऽभिन्नेऽपि विशेषकत्वाद्विशेष इति गीयते । एवमन्यत्रापि द्रव्ये विशेषः प्रतिपत्तव्यः ।

ननु भेदाभेदाङ्गीकारेणानुपपत्तेः शमनात् किं विशेषेणेति चेन्न । परस्परविरुद्धयोर्भेदाभेदयोरेकत्रावस्थानघटनाया(म)पि विशेषस्याप्यङ्गीकरणीयत्वात् । प्रतीतत्वात् को विरोध इति चेत् ।

सत्यम् । प्रतीतिरपि कथमुपपन्नेति चिन्तायां वस्तुस्वभावातिशयस्यानुसरणीयत्वात् । भेदाभेदानवस्थापरिहाराय(र्थमपि) विशेषाङ्गीकार(स्य•वश्यकत्वस्योक्तत्वादिति ।

सु०- ननु सर्ववस्तुषु यद्यस्ति विशेषः, स च वस्तुनो न भिद्यते, प्राप्तं तर्हि सकलवस्तूनामैक्यमित्यत आह विशेषा इति

अनु०-विशेषास्तेऽप्यनन्ताश्च परस्परविशेषिणः । स्वनिर्वाहकतायुक्ताः सन्ति वस्तुष्वशेषतः ।५५५

ते प्रकृतस्वरूपा विशेषा अशेषतो वस्तुष्वनन्तेषु द्रव्येष्वनन्ता एव सन्ति, न पुनरेक एव सर्वत्रातो नोक्तदोषः । सोऽस्तीत्येकवचनं तु समुदायापेक्षया प्रयुक्तमिति भावः । नन्वेकैकस्मिंश्च द्रव्ये विशेषोऽप्येकैकोऽस्ति तदा पटो महांश्छुक्लश्चलतीति विचित्रानेकव्यवहारानुपपत्तिः । न ह्येकस्मादविचित्रस्वभावाद्विचित्रानेककार्योत्पत्तिर्दृष्टा । तथा सति आकस्मिकत्वप्रसङ्गात् । ततश्च विशेषाङ्गीकारो व्यर्थः स्यादित्यत आह विशेषा इति

तेऽप्युक्तलक्षणा विशेषा अशेषतोऽपि वस्तुषु प्रत्येकमनन्ताः सन्ति । अतो नोक्तदोषावकाशः ।। अनन्ता इत्युपलक्षणम् । यत्र यावन्तो व्यवहारास्तत्र तावन्तो विशेषा इति ज्ञातव्यम् ।

प्रतिद्रव्यमनेकत्वे विशेषाणां परस्परं भेदेन भाव्यम् । भेदाविनाभूतत्वादनेकत्वस्य ।

तथा च भिन्नानां द्रव्याभेदे द्रव्यस्यापि भेदप्रसङ्ग इत्यत आह परस्परेति । परस्परविशेषवत्त्वेनैवानेकत्वं सम्भवति । विशेषस्य भेदकार्यकारिताया उक्तत्वादिति भावः ।

विशेषाणामपि विशेषान्तराङ्गीकारेऽनवस्थेत्यत आह स्वनिर्वाहकतेति । पूर्वं द्रव्येण विशेषस्याभेदचिन्ता इदानीं तु परस्परमिति स्फुटोऽर्थभेदः । सर्वं चैतद्विशेषस्वरूपसाधकार्थापत्त्यैव सिद्धमिति न पृथक् प्रमाणमुक्तम् । न हि स्वयमनुपपन्नमनुपपत्त्यन्तरशान्त्यै प्रभवति । किन्तु यथायथोपपद्यते तथातथैव स्वरूपग्राहिण्याऽर्थापत्त्यैव कल्प्यते ।

यद्यपि विशेषः प्रत्यक्षोऽपि भवति । येन प्रत्यक्षसिद्धेन इति वक्ष्यमाणत्वात् । तथाऽपि विप्रतिपन्नो न तन्मात्रेण बोधयितुं शक्यत इत्यर्थापत्तिरुपन्यस्तेति ।

सु०- यदर्थं तदैक्यस्येत्यादिना सर्ववादिभिर्विशेषोऽङ्गीकारितस्तदिदानीमाह अत इति

अनु०-अतोऽनन्तगुणं ब्रह्म निर्भेदमपि भण्यते ।।५५५

निर्भेदमपि ब्रह्म अतो विशेषसामर्थ्यादनन्तगुणं भण्यत इति ।

यत्परेण पृष्टं लक्ष्यलक्षणयोर्भेद इत्यादि तस्येदमुत्तरम् ब्रह्म निर्भेदमिति । यदत्रोक्तमनेकलक्षणाभिन्नस्यानेकत्वप्रसङ्गः, लक्षणानां वाऽनेकत्वानुपपत्तिः, शब्दपर्यायत्वं, गुणगुणित्वाद्यनुपपत्तिरिति; तस्योत्तरं, निर्भेदमप्यतो विशेषाद्गुणानामनन्तत्वं, ब्रह्मणश्चैकत्वम्, अनन्ता गुणा अस्येति गुणगुण्यादिभावः, ब्रह्म च गुणाश्चेत्यपुनरुक्तभणनं च युज्यते इति ।

अत्र जगज्जन्मादिकारणत्वमिति वक्तव्ये अनन्तगुणम् इति वचनमिदं सूत्रमनन्तगुण(वत्)त्वमेव ब्रह्मणो लक्षणमभिप्रेत्य तत्साधनाय जगज्जन्मादिकारणत्वलक्षणं प्रतिपादयितुं प्रवृत्तमिति सूचयितुम् ।

तदेवं जगज्जन्मादिकारणत्वस्य स्वलक्षणत्वे बाधकाभावान्न तटस्थत्वकल्पनं युक्तमिति सिद्धम् ।।

५६सु०- अत्राह । किमर्थं लक्ष्यलक्षणयोरभेदमङ्गीकृत्य विशेषबलेन सर्वव्यवहारसमाधानं क्रियते, भेद एव कस्मान्नाङ्गीक्रियते; गुणगुणिभावस्तु समवायसम्बन्धा

द्भविष्यति । यदि च सूत्रकारेण समवायो निराकरिष्यत इति नाङ्गीकारार्हस्तदा गुणगुणिनोरेव स कश्चित्तादृशः स्वभावभेद इत्यङ्गीकरणीयम्; न हि पटादौ भेदाभावेऽपि विशेषबलाद्व्यवहारविशेषदर्शनमात्रेण ब्रह्मण्यपि तथा कल्पयितुं युक्तम्, निश्चायकप्रमाणाभावात् । निश्चायकप्रमाणोपन्यासार्थं हि सम्भावना कल्प्यते, यथाऽऽहुः

सम्भावितः प्रतिज्ञाया अर्थः साध्येत हेतुना । न तस्य हेतुभिस्त्राणमुत्पतन्नेव यो मृतः इति,

न पुनः सम्भावनैवार्थ(स्य)साधिकेत्यत आह एवं धर्मानिति ।

अनु०-एवंधर्मानिति श्रुत्या तदभेदोऽप्युदीर्यते ।।५५५

अपिशब्दाद्विशेषोऽपि । अत्र हि ब्रह्मधर्माणां पृथक्दर्शननिन्दयाऽभेदोऽवगम्यते । धर्मानिति च धर्मबहुत्वोक्त्या सविशेषत्वम् । न च धर्मानित्यनुवादमात्रं श्रुतिं विना तदसिद्धेः । मूलश्रुत्यङ्गीकारे सैव विशेषाभिधात्री भविष्यतीति प्रमितमेतन्निर्भेदमेव ब्रह्म विशेषबलादेव नानाव्यवहारालम्बनमिति ।

५७सु०- अत्र यत्परेण जगत्कारणत्वं किं ब्रह्मणो निमित्तत्वमेव, उत उपादानत्वमेव, अथ उभयमपीति विमृश्य तृतीयः पक्षः (परि)गृहीतः । उपादानत्वं च परिणामित्वेनेति कश्चित् । प्रपञ्चभ्रमाधिष्ठानमात्रत्वेनेत्यपरः । तदेतत्सर्वं प्रकृत्यधिकरणे निपुणतरं निराकरिष्यते ।

५८सु०- तस्मादुक्तलक्षणद्वयोपपन्नं ब्रह्म नारायणाख्यं मुमुक्षुणा जिज्ञास्यमिति स्थितम् ।।

५९सु०- जगज्जन्मादिकारणत्वं परब्रह्मणो विष्णोर्लक्षणमभिहितम् । तस्य हरहिरण्यगर्भादिचेतनेषु प्रधानाद्यचेतनेषु च पाशुपताद्यागमानुमानावष्टम्भेनातिव्याप्तिमाशङ्क्य अत्र परिहरति भगवान् सूत्रकारः ।।

सु०- तत्र पूर्वपक्षमारचयति शैवाद्येति

अनु०-शैवाद्यागमसम्प्राप्तदृष्टगेन फलेन तु ।। तद्वाक्योपमयाऽन्यच्च प्रमाणत्वेऽनुमीयते । ईशवाक्यत्वत५५५

शिवेन रचितः शैवः । आदिग्रहणादि्धरण्यगर्भादिरचिता गृह्यन्ते । तैः सम्प्राप्तं तदुक्तसाधनानुष्ठानसम्प्राप्तम् । दृष्टं दृष्टिः प्रत्यक्षमिति यावत्, तत्सिद्धं दृष्टगम् । फलेन तु तद्वाक्यस्य प्रामाण्यमनुमायेति शेषः । प्रमाणत्व इति विषयसप्तमी ।।

दृष्टफलार्थं साधनानि विदधद्वाक्यं तावत् प्रमाणतयाऽनुमीयते । केन लिङ्गेन, फलेन ।

तस्य पक्षासम्बन्धिनोऽनुमापकत्वं कथमित्यत उक्तं शैवाद्यागमसम्प्राप्तेति । अज्ञानासिदि्धं परिहर्तुमुक्तं दृष्टगेनेति । तुशब्दोऽनुमानद्वये हेतुविशेषद्योतकः । ईशवाक्यत्वत इत्यत्रादिशब्दो योज्यः ।

अयमर्थः । द्विविधो हि शिवप्रणीत आगमः । कश्चित् प्रत्यक्षयोग्यसम्पदादिफलमुद्दिश्य साधनानि विदधत् । अपरस्तु स्वर्गापवर्गाद्यप्रत्यक्षफलानि विदधानः शिवस्य जगज्जन्मादिकारणत्वसर्वज्ञत्वसर्वशक्तित्वसत्यसङ्कल्पत्वाद्यशेषगुणपूर्णत्वं निरवद्यत्वं च प्रतिपादयति ।। तत्राद्यस्तावत्प्रमाणम् । तदुक्तसाधनानुष्ठाने सति प्रत्यक्षत एव फलदर्शनात् ।

तदयं प्रयोगः । विमत आगमः प्रमाणं सफलप्रवृत्तिजनकत्वात् चरकसुश्रुतादिवत् । यद्यप्रमाणमभविष्यत् न समर्थां प्रवृत्तिमकरिष्यद्विप्रलम्भकवाक्यवत् ।

तदुक्तम् प्रमाणतोऽर्थप्रतिपत्तौ प्रवृत्तिसामर्थ्यादर्थवत्प्रमाणम् इति ।।

ततश्च तत्प्रणेतुः शिवस्य परमाप्तत्वमवधार्य तद्दृष्टान्तेन तत्प्रणीतस्य द्वितीयस्याप्यागमस्य प्रामाण्यमवसीयते । अत्र च प्रयोगः । विप्रतिपन्न आगमः प्रमाणं शिववाक्यत्वात्सम्प्रतिपन्नवदिति । विपक्षे शिवस्यानाप्तत्वप्रसङ्गो बाधकः ।। तदेवमनुमितप्रामाण्येन शैवागमेन शिवस्य जगज्जन्मादिकारणत्व(स्य•भिधानान्नेदं लक्षणं विष्णोरुपपद्यत इति शैवाः ।

अनयैव दिशा तत्तदागमप्रामाण्यं प्रसाध्य तत्तद्देवतावादिनां प्रत्यवस्थानानि द्रष्टव्यानि ।।

६१सु०- उपलक्षणं चैतत् । अनुमानेनापि शिवादीनां जगज्जन्मादिकारणत्वं सर्वज्ञत्वादिकं (च) शक्यसाधनम् । तथा हि । क्षित्यादिकं सकर्तृकं कार्यत्वाद्घटवत् ।

विवादाध्यासितं कर्म प्रयत्नाधारजम् कर्मत्वात्सम्प्रतिपन्नवत् ।

विप्रतिपन्ने पृथिव्युदके, प्रयत्नवता धृते, गुरुत्वे सत्यपातित्वात्, सम्प्रतिपन्नवत् ।

क्षित्यादिकं प्रयत्नवद्विनाश्यम् (वि)नाश्यत्वात्सम्प्रतिपन्नवत् ।

इत्यादिभिरनुमानैर्विश्वोदयस्थितिलयकर्तरि सामान्यतः सिद्धे अस्मदादीनां तदसम्भवात् भगवांश्छिव एव परिशेषाज्जगज्जन्मादिकर्ता सिद्ध्यति ।

यथा च (वि)चित्रादिकार्यदर्शनात् तदनुगुण एव कर्ता कल्प्यते एवं विचित्रानेककार्यदर्शनात्(नेन) कल्प्यमानोऽपि कर्ता तदनुगुणः सार्वज्ञादिमानेव सिद्ध्यति ।

अथवा क्षित्यादीनां कर्तेत्येतदन्तर्गतमेव सर्वज्ञत्वादिकं न यत्नान्तरमपेक्षते, निमित्तोपादानफलाद्यभिज्ञस्य तदनुगुणेच्छाप्रयत्नवत एव कर्तृत्वात् ।

एवं हिरण्यगर्भादिष्वपि परिशेषेण जगत्कारणत्वं योज्यमिति ।।

६२सु०- एवमागमादनुमानाच्चान्येषां जगज्जन्मादिकारणत्वे प्राप्ते प्रतिविहितं सूत्रकृता । आगमादनुमानतो वाऽन्ये जगत्कारणत्वेन न कल्पनीयाः । कुतः ? शास्त्रयोनित्वात् ।

ब्र०सू०- ।।५५५ ॐ शास्त्रयोनित्वात् ॐ ।।५५५

ऋग्यजुस्सामाथर्वाश्चेत्यादिनोक्तं शास्त्रं योनिः कारणमभिव्यञ्जकं प्रमाणमस्येति शास्त्रयोनिः तस्य भावः शास्त्रयोनित्वं तस्मात् । एतदुक्तं भवति । जगज्जन्मादिकारणस्य वस्तुनो वेदादिशास्त्रैकसमधिगम्यत्वेन शैवाद्यागमानुमानागोचरत्वान्न तैरन्येषां जगत्कारणत्वं कल्पनीयम् । किन्तु शास्त्रं यस्य जगत्कारणत्वमाचष्टे स एव तथाभ्युपगन्तव्य इति ।।

६३सु०- स्यादेतत् यदि शास्त्रैकसमधिगम्यत्वं सौत्रो हेतुः सिद्धः स्यान्न चैवं प्रत्यक्षागम्यत्वेऽपि शैवाद्यागमैरनुमानैश्चोक्तविधया जगत्कारणत्वस्य निश्चेतुं शक्यत्वात्; इत्याशङ्क्य सौत्रहेतुसिद्धये शैवाद्यागमगम्यत्वं तावन्निराचिकर्षुस्तत्प्रामाण्यसाधकं परोपन्यस्तमनुमानमपाकरोति इति चेदिति

अनु०- इति चेत्तद्गव्यभिचारिणा ।अप्रामाण्यानुमा च स्यात् ५५५

तद्गः प्रत्यक्षावगतश्चासौ व्यभिचारः फलव्यभिचारश्च सोऽस्यास्तीति तद्गव्यभिचारि वाक्यं, तेन दृष्टान्तभूतेन, शिवादीनां जगत्कारणत्वा(वगमहेतुभूता)गमस्येशवाक्यत्वादिना हेतुनाऽप्रामाण्यानुमितिश्च स्यात् ।

एतदुक्तं भवति । यदि प्रत्यक्षसंवादेन दृष्टार्थानां शिवादिवाक्यानां प्रामाण्यमनुमाय तद्दृष्टान्तेनादृष्टार्थानामपि शिवादिवाक्यत्वेन हेतुना प्रामाण्यमनुमीयते, तर्हि दृष्टार्थेष्वेव वाक्येषु यत्प्रत्यक्षत एव फलव्यभिचारवद् दृश्यते तस्य, विमतमप्रमाणमसमर्थप्रवृत्तिजनकत्वाद्विप्रलम्भकवाक्यवदित्यप्रामाण्यमनुमाय, तद्दृष्टान्तेन शिवादिवाक्यत्वादिहेतुनैवादृष्टार्थानामपि, विमतान्यप्रमाणानि शिवादिवाक्यत्वात् सम्प्रतिपन्नवदित्यप्रामाण्यमनुमातुं शक्यत एव । न हि दृष्टार्थं सर्वमेव शिववाक्यं समर्थप्रवृत्तिजनकम् । विफलप्रवृत्तिजनकस्यापि बहुलमुपलम्भात् ।

ननु तदपि वाक्यं प्रमाणमेव । (फल)व्यभिचारश्च(स्तु) कर्तृकर्मादिवैगुण्यनिमित्त इति चेत्तर्हि तदपि वाक्यमप्रमाणमेव फलसंवादस्तु काकतालीयो वा जगद्व्यामोहकानां शिवादीनां गुडजिह्विका वेत्यस्तु । प्रामाण्ये हि सुदृढनिरूढे व्यभिचारस्य कर्त्रादिवैगुण्यं कारणं कल्पनीयम् । फलाव्यभिचारेणैव प्रामाण्यं परिकल्पयतः स्फुटमितरेतराश्रयत्वम् । शिववाक्यत्वं फलसंवादिन्यनैकान्तिकमिति चेन्न । तवापि फलविसंवादिन्यनैकान्त्यात् ।।

किञ्च यः शिवागमस्यादृष्टार्थस्याप्येवं प्रामाण्यं मन्यते स हिरण्यगर्भाद्यागमानामपि प्रामाण्यमङ्गीकरोति न वा । नाद्यः । परस्परविरुद्धयोरुभयोः प्रामाण्यायोगात् । न द्वितीयः । अनुमानप्रकारस्य समानत्वे वैषम्यानुपपत्तेः ।

अथ तदनुमानमप्रयोजकं हिरण्यगर्भवाक्यत्वेऽप्यागन्तुकेन विप्रलम्भादिना(दि) दोषेणैकस्याप्रामाण्यसम्भवादिति चेत् । समं समाधानम् । अनेनैव न्यायेन चैत्यवन्दनादिवाक्यानामपि प्रामाण्यं शक्यसाधनम् । न हि तद्वक्ता कदाऽपि सत्यं नावादीत् ।

तदेवं शैवाद्यागमप्रामाण्यस्याशक्यसाधनत्वान्न तेन जगत्कर्ता सिद्ध्यति (इति) ।

६४सु०- मा भूच्छैवाद्यागमाज्जगज्जन्मादिकर्तृसिदि्धः, उक्तानुमानैस्तु भविष्यति, तत्कथं शास्त्रैकसमधिगम्यत्वं जगत्कारणस्येति चेत् । किं शास्त्रानुसार्यनुमानं जगत्कारणे प्रमाणमुच्यते, उत स्वतन्त्रम् । आद्यस्त्वङ्गीक्रियत एव, तेनास्मत्पक्षस्यैव सिद्धेः । शास्त्रस्य भगवदेकनिष्ठतायाः समन्वयसूत्रे वक्ष्यमाणत्वात् ।।

द्वितीयं दूषयति न पृथगिति ।

अनु०- न पृथक् चानुमेश्वरे ।५५५

ईश्वरे जगत्कारणे, पृथक् स्वतन्त्रानुमा, च न, मानमित्यर्थः । तथा हि । यत्तावत्सामान्यतो जगत्कर्तृत्वसिद्धावनुमानम्, तत्र किं कारणादिसाक्षात्कारवत्कर्तृपूर्वकत्वं साध्यम्, सकर्तृकत्वमात्रं वा ।

आद्ये दृष्टान्तस्य साध्यवैकल्यम् । न हि कुलालादिर्घटादिकारणानि धर्माधर्मादीनि साक्षात्कुरुते ।। अत एव कदाचित्प्रतिहतेच्छो भवतीति चेत् । किमेतावता । साध्यवैकल्यापरिहारात् ।। कथञ्चिदस्य हेतुविशेषणत्वे साधनवैकल्यं च दृष्टान्तस्य स्यात् । केवलव्यतिरेक तर्ह्ययमस्त्विति चेन्न, विशेषणासिद्धेः ।

द्वितीये सिद्धसाधनम्, अदृष्टवतां जीवात्मनामेव कर्तृत्वोपपत्तेः । तेषां कारणानभिज्ञत्वान्नेति चेन्न, कुलालादीनामकर्तृत्वप्रसङ्गात् । अदृष्टाधिष्ठात्राऽपि केनचिद्भाव्यमिति चेन्न, अधिष्ठातृकृत्याभावात् । न तावन्नोदनादिकम्, अद्रव्यत्वात् । न चातिशयजन्म, गुणे गुणाद्यन्तरानुपपत्तेः । न चातीन्द्रियाधेयशक्तिः, अनभ्युपगमात् । न च सहकारिसमवधानम्, अदृष्टादेव तदुपपत्तेः ।

नापि कार्यकारित्वम्, तस्यादृष्टस्वभावत्वात् । तर्ह्युत्पत्त्यनन्तरमेव किं न कुर्यादिति चेत् न, प्रबलादृष्टान्तरप्रतिबन्धादिनेति वदामः ।

किञ्च कार्यत्वं पक्षे कुतः सिद्धम् ।। अभूत्वाभावित्वादिति चेन्न, तस्यैव कार्यत्वात् । कथञ्चिद्भेदेऽपि भागासिद्धत्वात्, न खलु गिरिसागरादीनामभूत्वाभावित्वमस्माभिरुपलभ्यते । तर्हि द्रव्येषु तावत्सावयवत्वात्कार्यत्वसिदि्धरस्त्विति चेन्न, सावयवत्वं (हि) समवायिकारणवत्त्वमुत परिणामिकारणवत्त्वम् (वा) । आद्ये प्रतिवाद्यसिदि्धः । द्वितीये वाद्यसिदि्धः ।

किञ्च यस्य कार्यत्वमात्रे(ऽपि) विप्रतिपत्तिः स कथं कारणवत्तामेवाभ्युपेयात् ।

ननु क्षित्यादीनां प्रत्यक्षत एव प्रदेशवत्त्वमनुभूयते । अन्यथा कथं भूतले घटभावाभावौ युगपत्सम्भवत इति चेन्न, तर्ह्येवमाकाशादीनामपि कार्यत्वप्रसङ्गात् । कथमन्यथा गगने पक्षिणो भावाभावौ युगपदिति तत्रापि वक्तुं शक्यत्वात् । संयोगस्य स्वात्यन्ताभावसमानाश्रयत्वादेवमिति चेत्, समं प्रकृतेऽपि ।।

खननादिना येषां विभागो नोदनादिना च येषां संयोगस्ते क्षित्यादीनामवयवाः प्रत्यक्षसिद्धा इति चेत् । तत्किं संयोगविभागि(?)सजातीयद्रव्यान्तरवत्त्वं सावयवत्वमित्युक्तं भवति उत तदारब्धत्वम् । आद्ये परमाणुभिर्व्यभिचारः । द्वितीये व्यर्थविशेषणत्वं पूर्ववदसिदि्धश्चेति ।। एतेन विवादाध्यासितं कर्म प्रयत्नाधारजमित्येतदपि निरस्तम् ।

यदपि पृथिव्युदके प्रयत्नवता धृते इत्यनुमितम्, तदपि पूर्ववत्सिद्धसाधनम् ।

किञ्च संयोगवेगप्रयत्नवददृष्टमपि कस्माद्गुरुत्वप्रतिबन्धकं न कल्प्यते । अपातित्वं च सन्दिग्धासिद्धम्, महत्त्वेन पतनानुपलम्भसम्भवात् ।

एतेन चरमानुमानमपि निरस्तम् ।

क्षित्यादिकं विकर्तृकम् अनुपलभ्यमानकर्तृकत्वाद्गगनवदित्यादिना सत्प्रतिपक्षता च सर्वानुमानानाम् । अनुपलभ्य(मान)त्वं चास्मदुपलब्ध्ययोग्यत्वमिति न कश्चित्क्षुद्रोपद्रवः । परसुखादौ व्यभिचार इति चेन्न, तस्यानुमानादुपलब्धेः । तर्हि क्षित्यादिकर्ताऽप्यनुमानादुपलभ्यत इति चेन्न, अनुमानादीश्वरोपलब्धावस्मदनुमानस्य दुष्टत्वम् । तथा चानुमानादीश्वरोपलब्धिरितीतरेतराश्रय(प्रसङ्गत्व•त् ।

अनयैव दिशा सर्वाणि जगत्कारणमात्रसाधनानि स्वतन्त्रतानुमानानि निरसनीयानि (इति) ।

सु०- यच्च शिवादीनां जगत्कारणत्वे परिशेषानुमानं तदपि किं शास्त्रानुसारि किंवा केवलम् । नाद्यः, शास्त्रस्य भगवदेकपरताया वक्ष्यमाणत्वात् । द्वितीयं दूषयति न पृथक् चेति । ईश्वरे शिवे जगत्कर्तरि च पृथगनुमानं न मानमित्यर्थः ।। तत्कथमित्यत आह पुंस्त्वेति

अनु०-पुंस्त्वहेतुबलादेव पूर्वोक्तेनैव वर्त्मना ।५५५

पूर्वोक्तेन (एव) वर्त्मना शैवागमप्रामाण्यानुमाननिराकरणमार्गेणैव, सत्प्रतिपक्षत्वेनैवेत्यर्थः । एवकारो न दूषणान्तरान्वेषणेन वृथा मनः खेदनीयं स्फुटदोषे सतीति द्योतयति ।

६६सु०- ईशवाक्यत्वं कथमत्र हेतुः स्यादित्यत आह पुंस्त्वेति

पूर्वोक्तेन (एव) वर्त्मनेति सत्प्रतिपक्षतामात्रमतिदिष्टम् । न तु स हेतुरिति भावः ।

अयमत्र प्रयोगः । शिवो न जगत्कारणं पुंस्त्वाद्देवदत्तवदिति ।

ननु शिवः केन प्रमाणेन सिद्धः । अथ परिशेषतः, जगत्कर्तृत्वं तस्मिन्ननुमिमानस्य तवापि कुतः सिद्धम् (?) । लोकप्रवादादिनेति चेत् । ममापि तथेत्यस्तु । भवदभिमते ब्रह्मणि हेतुरनैकान्तिक इति चेन्न, केवलानुमानवादिनं प्रत्यनीश्वरवादाङ्गीकारेण प्रत्यवस्थानात् ।

ननु जगत्कारणत्वं शिवनिष्ठमन्यत्रानुपपत्तौ सत्यां किञ्चिन्निष्ठतया प्रमितत्वादिति हि परिशेषानुमानम्, तत्कथमस्यायं प्रतिपक्ष इति चेन्न, विरुद्धार्थसाधनमात्रेण प्रतिपक्षसम्भवात् । प्रयोगतोऽप्येकधर्मनिष्ठतायाः प्रमाणप्रयोजनशून्यत्वात्, अन्यथैवंविधार्थिकप्रतिपक्षाणामन्यत्रानन्तर्भावेनादूषणत्वप्रसङ्गात् । न चैवमस्त्विति वाच्यम्, प्रतिरोधकत्व(स्याप्रतिबन्धकत्व)स्यानुभवसिद्धत्वात् । नन्वेवं सति सामान्यसिदि्धरनुपपन्नाऽऽपद्यत इति चेत्, आपद्यताम्, तदनुमानानां दूषितत्वात् ।

६७सु०- किमतो यद्येवमिति चेत्; सिद्धः सौत्रहेतुरित्याह शास्त्रयोनित्वमिति ।

अनु०-शास्त्रयोनित्वमेतेन कारणस्य बलाद्भवेत् ।५५५

एतेन उक्तप्रकारेण । कारणस्य जगत इति शेषः । बलात् प्रकारान्तरेणासिदि्धबलात् ।

सु०- जगत्कारणस्यानुमानावेद्यत्वं श्रुतिभिरपि सिद्धमित्याह नावेदविदिति

अनु०-नावेदविन्न तर्केण मतिरित्यादिवाक्यतः ।तर्को ज्ञापयितुं शक्तो नेशितारं कथञ्चन ।५५५

नावेदविन्मनुते(दं) तं बृहन्तम् , नैषा तर्केण मतिरापनेया , नेन्द्रियाणि नानुमानं वेदा ह्येवैनं वेदयन्ति , इत्यादिवाक्यतः, इति ज्ञायत इति शेषः । तर्क इत्यनुमानमात्रोपलक्षणम् । ईशितारं जगत्कारणं(त्कर्तारम्) । कथञ्चन सामान्यतो विशेषतश्च ।

सु०- यदपि कार्यत्वादिहेतोः पक्षधर्मताबलादन्यस्माद्वाऽनुमानादीश्वरस्य सार्वज्ञादिसिदि्धरिति तदपि प्रतिपक्षदुष्टत्वादयुक्तमित्याह वनकृत्त्वादीति

अनु०-वनकृत्त्वादिरूपेण पक्षभूतस्य चेशितुः ।किञ्चिज्ज्ञत्वं हि पुंस्त्वेन शक्यं साधयितुं सुखम् ।५५५

ननु अत्रैवं प्रयोक्तव्यम्, ईश्वरः किञ्चिज्ज्ञः पुंस्त्वाद्देवदत्तवदिति । तत्रेश्वरः प्रमितो वा न वा ।। आद्ये येन प्र(यत्प्र)माणेन सिद्धस्तेनैव तस्य सार्वज्ञसिद्धेर्धर्मिग्राहक(प्रमाण)विरोधः । द्वितीये त्वाश्रयासिदि्धः । तत्कथमुच्यते ईशितुः किञ्चिज्ज्ञत्वं च पुंस्त्वेन साधयितुं शक्यं हीति तत्राह सुखमिति । तत्कथमित्यत उक्तं वनकृत्त्वादिरूपेण पक्षभूतस्येति । प्रसिद्धकर्तृरहितं वनं सकर्तृकं कार्यत्वादित्यादिना यो वनादिकर्ता सिद्धः तेनैवाकारेण तं पक्षीकृत्य प्रयोगे न कोऽपि दोष इत्याशयः । वनकृत्त्वं पर्वताधारकत्वमित्यादिरूपो धर्मस्तेनोपेतस्य ।

न हि वनकर्तेत्येतावता सर्वज्ञ इति लभ्यते । प्रसिद्धवनकर्तुरसर्वज्ञत्वात् ।

स एव क्षित्यादिकर्तेति कथं न सार्वज्ञ्यमिति चेन्न । तद्भावे प्रमाणाभावात् । न हि कार्यत्वादिहेतुः कर्तारमिव तस्य सर्वत्रैकत्वं गमयितुं शक्नोति । लाघवादेकत्वमाश्रीयत इति चेत् (न) । लोकदर्शनानुसारेण कर्तारं कल्पयतो गौरवाश्रयणस्यैवो(स्यो)चितत्वात् ।

लोके हि गजगवयगर्दभादीनां घटपटादीनां च निर्मातारो विजातीया एवोपलभ्यन्ते ।

न च वनकर्ता किञ्चिज्ज्ञ इति साधने किमीश्वरस्येति वाच्यम् । तस्यैवेश्वरतया परेणाङ्गीकृतत्वात् । अन्यथा वनकर्तरि सिद्धे किमीश्वरसिद्धावायातमित्यपि स्यात् ।

सु०- न केवलं किञ्चिज्ज्ञत्वसाधनं सुकरम् । किन्तु स्वकृतकार्याज्ञत्वमपि शक्यसाधनमित्याशयेनाह वृक्षकृदिति

अनु०-वृक्षकृन्नाखिलं वृक्षं वेत्ति पुंस्त्वादि्ध चैत्रवत् ।।५५५

वृक्षकृदिति पूर्ववद्धर्मिग्राहकविरोधाश्रयासिदि्धपरिहारायोक्तम् । प्रसिद्धकर्तृरहितेत्यपि योज्यम्, अन्यथा सिद्धसाधनताप्रसङ्गात् । अखिलम् इत्यारम्भकावयवसङ्ख्यापलपरिमाणविशेषसहितम् ।

अस्मदादीनां विप्रतिपन्नवृक्षज्ञानमात्रसद्भावादनैकान्त्यपरिहारायाखिलमित्युक्तम् । हीति विपक्षे बाधकाभावं सूचयति । न हि यो यत्कर्ता स सकलं तज्जानातीति नियमः, कुलालादावभावात्, अनुपयोगाच्च तज्ज्ञानस्येति ।

अनेनैव न्यायेन सर्वत्र प्रतिपक्षसम्भवात् सत्यसङ्कल्पत्वाशरीरित्वनित्यज्ञानेच्छाप्रयत्नत्वदुःखादिराहित्यादिकमपि नानुमानेन साधयितुं शक्यमित्याशयवानाह इत्यादीति

अनु०-इत्याद्यनुमया स्पर्धि नानुमानं परेशितुः । शक्तं विज्ञापने ५५५

आदिशब्दः प्रकारवचनः । परेशितुः सत्यसङ्कल्पत्वाद्युपेतस्य ।

७१सु०- आभाससमानयोगक्षेमं चेश्वरानुमानजातमित्याह चातिप्रसङ्ग इति

अनु०- चातिप्रसङ्गोऽनुमयेदृशा ।।५५५

ईदृशा आगमादिसहायसम्पदमपहायात्यन्तातीन्द्रियार्थे(षु) प्रयुज्यमानया अनुमया अतिप्रसङ्गश्च भवतीत्यर्थः ।

अतिप्रसङ्गमेव दर्शयति वस्तुत्वादिति

अनु०-वस्तुत्वात्तुरगः शृङ्गी पुष्पवत्खं सुतैर्युता । चित्रिणी च रसः षष्ठो रसत्वात्सोत्तरो भवेत् ।।५५५

चित्रिणी वन्ध्या । षष्ठो रसो रसान्तरवानित्युक्ते प्रथमादिरसेन सिद्धसाधनं स्यात् । सप्तमरसवानित्युक्ते अप्रसिद्धविशेषणता स्यात् । अतः सोत्तर इत्युक्तम् । ईश्वरानुमानस्य प्रमाणतायामेतेषामपि प्रामाण्यं स्यादिति शेषः ।

ननु वस्तुत्वं घटादावनैकान्तिकमिति चेन्न, तस्यापि पक्षत्वात् । तुरगृङ्गादीनामनुपलम्भबाध इति चेत्, क्षित्यादिकर्तुरप्येवमेव । अयोग्यत्वान्नोपलभ्यत इति चेत्, तुरगविषाणमपि एवम(मेवा)स्तु । न च(नु) विषाणं नाम महत्त्वे सत्युद्भूतरूप(ः )शरीरावयवविशेषः, स कथमुपलब्ध्ययोग्यः स्यादिति चेत्, कर्ताऽपि तर्हि कुलालादिरिव महत्त्वे सत्युद्भूतरूपशरीरवान् कथमुपलब्ध्ययोग्यो भविष्यति । अशरीरत्वान्नोपलभ्यत

इति चेत्, रूपाभावात्तुरगविषाणमपि तथाऽस्तु । विषाणं रूपवदेवेति चेत्, कर्ताऽपि शरीरवानेव । शरीरं कर्तृत्वेऽनुपयुक्तमिति चेत् न, किमुपयोगेन, न हि तदुत्पत्त्या व्याप्तिर्बौद्धानामिव भवताम् । धर्मादिमत्त्वं शरीरित्वे प्रयोजकमिति चेन्न, तस्यापि कर्तृत्वेन साधनादिति ।

ननु कथमत्र प्रयोक्तव्यम् । अनुमानत्वं यदि कार्यत्वादौ वर्तेत तदा तदविशिष्टे वस्तुत्वादौ (अपि) वर्तेतेत्येवमिति ।

सु०- ननु विचारशास्त्रमारभ्य जगत्कारणेऽनुमानानवकाशव्युत्पादनं व्याहतमित्याशङ्कां परिहरन्नुपसंहरति उपक्रमादीति

अनु०-उपक्रमादिलिङ्गेभ्यो नान्या स्यादनुमा ततः ।५५५

आगमानुगृहीतानुमानोपलक्षणमेतत् । आगमानुग्रहे हि सर्वाण्येतान्यनुमानान्येव, पक्षधर्मतादीनामङ्गानामपौरुषेयतया स्वतःप्रमाणेन शास्त्रेण सिद्धेः, प्रतिपक्षादीनां च तद्विरोधेन बाधादिति सङ्क्षेपः ।

७३सु०- तदेवं जगत्कारणत्वस्य(णस्य) शास्त्रैकसमधिगम्यत्वान्नानुमानादिना लक्षणस्यातिव्याप्तिकथनं युक्तमिति सिद्धम् ।।

७४सु०- अत्र केचित् शास्त्रस्य योनिरिति व्याचक्ष(कुर्व)ते ।। तदनुपपन्नम् प्रकृतानुपयोगात् ।

न हि शास्त्रकारणत्वं जगत्कारणत्वे हेतुः, व्याप्त्यदर्शनात् । पूर्वसूत्रे जगत्कारणत्वेन प्रतीतं सार्वज्ञं ब्रह्मणो वेदकारणत्वेन स्फुटीक्रियत इति चेन्न, वेदस्यापि सकलजगदन्तर्भावात् । कथ• चानन्तपदार्थात्मकस्य प्रपञ्चस्य कर्तृत्वेन न स्फुटम्, तदेकदेशवेदकारणत्वेन स्फुटीभविष्यति सार्वज्ञम् ।

अथ जगत्कारणत्वं प्रधानादिव्युदासेन ब्रह्मण्येव साधयितुं हेतुत्वेनोक्तं सार्वज्ञं शास्त्रयोनित्वेन साध्यत इति चेन्न, असिदि्धप्रसङ्गात् । न हि ब्रह्मणो जगत्कारणत्वमनङ्गीकुर्वाणो वेदकारणत्वमङ्गीकरोति । आगमेन साध्यत इति चेत्, तर्हि जगत्कारणत्वमेव तेन किं न साध्यते, ईक्षत्यधिकरणादिना जन्मादिसूत्रस्य पुनरुक्तताप्रसङ्गाच्च ।

जगत्कारणत्वेन सर्वज्ञत्वं न सिद्ध्यति वेदाकर्तृत्वादित्याशङ्क्येदमुक्तमिति चेन्न ।

तथा सति प्रतिज्ञामात्रत्वप्रसङ्गात्, वियदादिविषयेऽप्येवमाशङ्काप्रसङ्गात् । वियदधिकरणादौ साऽपि निराकरिष्यत इति चेत् (न) । तर्हि तेनैवेदं गतार्थं स्यात् ।

किञ्च वेदकर्तृत्वाभावे(न) सार्वज्ञ्यं न सम्भवतीति शङ्कैव निर्दला । न हि तत्कर्त्रैव तज्ज्ञातव्यमिति नियमोऽस्ति ।

किञ्च वेदकर्तृत्वं कथं सार्वज्ञ्यसाधकम् । यो यावदर्थप्रतिपादकस्य वाक्यस्य प्रणेता

स ततोऽप्यधिकमर्थं जानात्येव, यथा पाणिन्यादिः, अयं चाशेषार्थप्रतिपादकस्य शास्त्रस्य प्रणेताऽतः (कथं न) सर्वज्ञ इति चेत् न । किमिदं वेदप्रणेतृत्वं नाम । किं प्रमाणान्तरेणार्थमुपलभ्य स्वेच्छया (पदादिनि)प्रबन्ध(न)कर्तृत्वं किं वोच्चारणमात्रम् । आद्ये पौरुषेयत्वापत्तिः । द्वितीये सार्वज्ञ्यासिदि्धः । उपाध्याय•दि)वत्, रज्जौ भुजङ्गवद्ब्रह्मण्यारोपितो वेद इति चेत्, कथं तर्हि पाणिन्यादिदृष्टान्तः । न हि पाणिनावारोपितं व्याकरणम् ।

कथं चैवं सति सार्वज्ञ्यसिदि्धः । तस्यैव विज्ञानशक्तिविवर्तत्वाच्छास्त्रस्येति चेत् (न), वियदादीनामपि प्रकाशशक्तिप्रसङ्गात्, अविद्यागतावरणादिशक्तेरपि ब्रह्मणि तात्त्विकत्वप्रसङ्गात् (च) ।

किञ्च वेदे ज्ञानकरणत्वशक्तिर्ब्रह्मणि च तत्कर्तृत्वशक्तिरिति किं केन सङ्गतम् । कुत्र चेदमुपलब्धमारोप्यगता शक्तिरारोपाधिष्ठाने वास्तवीति । तस्मादपव्याख्यानमेव तदित्युक्त एव सूत्रार्थः ।।

सु०- अस्तु शास्त्रैकसमधिगम्यं जगत्कारणम् । तथाऽपि शास्त्रत एवान्येषां हरहिरण्यगर्भादीनां प्रधानादीनां च जगत्कारणत्वप्रतीतेरतिव्यापकमिदं लक्षणम् । न च तच्छास्त्रं विष्णुपरमिति वाच्यम्, अभियुक्तैः शिवादिपरत्वेन व्याख्यातत्वात् । यद्यपि नामानि सर्वाणीत्यादिश्रुत्या शिवादिनाम्नां विष्णौ शक्तिमात्रमवसीयते, तथाऽपि न तात्पर्ये प्रमाणमस्ति, यत्परः शब्दः स शब्दार्थ इति हि न्यायः । न च शक्तिमात्रेण

तात्पर्यं कल्पयितुं युक्तम्, अतिप्रसङ्गात् । अन्यत्र तात्पर्यस्य च ज्ञापकमभियुक्तव्याख्यानमस्तीत्युक्तम् । तस्मादलक्षणमेतदित्याशङ्क्य परिहृतं सूत्रकृता तत्तु समन्वयादिति

ब्र०सू० - ।।ॐ तत्तु समन्वयात् ॐ ।।

७६सु०- तत्रान्वयपदार्थमाह त एवेति

अनु०-त एवान्वयनामानः ५५५

उपक्रमादय एव । अन्वीयन्ते शक्तितात्पर्यगोचरेण सम्बध्यन्ते तथा ज्ञायन्त इति यावत् वाक्यान्येतैः इत्यन्वयनामानः ।। अत्रोपक्रमादिप्रसिद्धपदं परित्यज्य यौगिकान्वयपदपरिग्रहणे(हेणे)दं सूचयति । न शास्त्रतात्पर्यावगतावापातप्रतीतिर्वा व्याख्यातृवचनं वा लिङ्गम्, किन्तूपक्रमादय एव, तेषामव्यभिचारित्वात्, प्रतीतिव्याख्यानयोस्तु व्यभिचारित्वात् । यत्रापि प्रतीतिव्याख्याने न व्यभिचरतस्तत्राप्युपक्रमाद्यनुसन्धानपूर्वकत्वेनैव

न तु स्वतः । अत उपजीव्यत्वादुपक्रमादीनामेव तात्पर्यलिङ्गत्वमिति । तदिदमाह त एवेति

७७सु०- सूत्रवाक्यं योजयति तैरिति ।

अनु०- तैः सम्यक् प्रविचारिते ।मुख्यार्थो भगवान्विष्णुः सर्वशास्त्रस्य नापरः ।।५५५

अनेनान्वयादित्येकवचनं समुदायार्थमित्युक्तं भवति । तेन च तेषामविरोधं सूचयति ।

संशब्दार्थः सम्यगिति, तस्य च प्रविचारित इत्यध्याहृतक्रियया सम्बन्धो दर्शितः ।।

ननु च प्रतीतिव्याख्यानवदुपक्रमादीनामपि क्वचित्तात्पर्यव्यभिचारदर्शनात् कथं लिङ्गत्वमित्याशङ्कानिरासाय सम्यक् प्रविचारित इत्युक्तम् । उपक्रमादीनां श्रुत्यादीनां च सन्निकर्षविप्रकर्षाभ्यां सावकाशत्वादिना च बलाबल(वि)निश्चयपुरस्सरं, विरोधे बलवता दुर्बलबाधया, वाक्यार्थविमर्शः सम्यक् प्रविचारणम् । तेन नोपक्रमादिमात्रं लिङ्गमुच्यते, येन व्यभिचारोद्भावनं सङ्गच्छेत, किन्तु सम्यक् प्रविचारलक्षणावान्तरव्यापारोपेता एवोपक्रमादयः । न च ते क्वचिद्व्यभिचरन्तीत्युक्तं भवति ।।

प्रविचारित इति भावे क्तः ।

प्रविचारे कृते सतीति । शास्त्रे प्रविचारिते सतीति वा ।

एतदवगम्यत इति वाक्यशेषः ।

मुख्यार्थ इत्यावृत्त्या संशब्दस्यार्थान्तरम् । सर्वेत्यपि संशब्दार्थ एव ।

शास्त्रस्यार्थ इति शास्त्रयोनीति पूर्वसूत्रादनुवृत्तस्य व्याख्यानम् । भगवान्विष्णुरिति तच्छब्दार्थः । तुशब्दोऽवधारणे । तद्व्याख्यानं नापर इति

सु०- तथा चैवं सूत्रयोजना । अन्वयादुपक्रमादिलिङ्गसमुदायात् शास्त्रे सम्यक् प्रविचारिते सति सर्वशास्त्रस्य भगवत्येव सम्यग्वचनवृत्त्याऽन्वयाच्छक्तितात्पर्यलक्षणसम्बन्धावगमात्तद्विष्ण्वाख्यं ब्रह्मैव जगज्जन्मादिकारणत्वेन शास्त्रयोनि न तु हरहिरण्यगर्भादय इति ।

सु०- अनन्तगुणपरिपूर्णत्वं हि प्रधानलक्षणम् । तत्र च शास्त्रं प्रमाणीक्रियमाणं वचनवृत्त्या सर्वमेव च युक्तम्, लक्षणादिना वृत्तौ वाच्यार्थगुणालाभात्, वाच्ये तद्गुणप्रसङ्गाच्च । एवं कतिपयवाक्यैरनन्तगुणाप्रतिपादनात्, वाक्यान्तरविषयस्य च तद्गुण(व)त्त्वप्रसङ्गाच्च । अतः संशब्दस्यावृत्तिरुपपन्ना ।

सु०- ननु जन्माद्यस्य यत इति यच्छब्दश्रवणात्तद्ब्रह्मेति प्रकृतम्, तदेवात्र मण्डूकप्लुत्याऽनुवर्तिष्यते, किं पुनरत्र तद् ग्रहणेन ।

मैवम् । तुशब्दस्तावदत्रेतरव्यावृत्त्यर्थमुपादेयः । नच तस्य तदित्यनुक्तौ अन्वयः प्रत्येतुं शक्यते, यतोऽवधारणं ततोऽन्यत्र निषेध इति वचनात् । न चानुवृत्तेनान्वयप्रतीतिर्भविष्यतीति वाच्यम्, श्रुतेनान्वयादित्यनेनैव सम्बन्धप्रतीतिप्रसङ्गात् । तत्रोपयोगाभावान्नेति चेन्न, प्रतीतिव्याख्याननिरासार्थत्वोपपत्तेः । अन्वयपदादेव तत्सिदि्धरिति चेन्न, तस्योपक्रमादीनां लिङ्गत्वप्रतिपादन एव चरितार्थत्वसम्भवात् । अतः सार्थकं सूत्रे तहणम् ।

८१सु०- संशब्देन सकलपदानां लक्षणया ब्रह्मप्रातिपदिकार्थमात्रपरत्वमुच्यत इति व्याख्यानमखण्डार्थनिरासेन निरस्तम् । निराकरिष्यते चोत्तरत्रेति नेह निराकृतम् ।

८२सु०- तदेवं जगज्जन्मादिकारणत्वेन मुख्यया वृत्त्या वर्णपदवाक्यात्मकाशेषशास्त्रप्रतिपाद्यं नारायणाख्यं ब्रह्मैवेति सुस्थं लक्षणमिति सिद्धम् ।।

८३सु०- वचनवृत्त्यैव सकलशास्त्रप्रतिपाद्यं ब्रह्मेत्युक्तम्, तदाक्षिप्य समाधातुमिदमधिकरणमारभ्यते । तथा हि । यतो वाचो निवर्तन्ते , अशब्दमस्पर्शम् इत्यादिश्रुतेः, शब्दो न यत्र पुरुकारकवान् इत्यादिस्मृतेश्च ब्रह्म अवाच्यमवसीयते । वचनवृत्तिश्च द्रव्यगुणक्रियाजातिनिमित्ता । न च ब्रह्मणो द्रव्यादियोगोऽस्ति, केवलो निर्गुणश्च , निष्कलं निष्क्रियं शान्तम् इत्याद्यागमात् । तत्कथं तस्य वाच्यता सम्भवति ।।

औपनिषदत्वं (तु) च लक्षणया वृत्त्या सम्भवन्न वाच्यतामपेक्षते ।। अतोऽवाच्यत्वाद्ब्रह्मणो न वचनवृत्त्या शास्त्रगम्यत्वमिति ।।

अपर आह न सर्वशास्त्रप्रतिपाद्यत्वं ब्रह्मणः सम्भवति, निश्चयोपायाभावात् । उपक्रमादयो हि तन्निश्चयोपायाः, तैश्चास्मदाद्यधिगतशास्त्रस्य कथञ्चिद्ब्रह्मविषयतावधारणेऽप्यस्मदनधिगतशास्त्रस्य तत्परतावधारणायोगात् । अनन्ता वै वेदाः इति श्रुतेरनन्तं हि शास्त्रमवगम्यते । न चानन्तशास्त्राधिगमोऽस्माकं कल्पकोटिशतैरपि सम्भवति ।।

विफलश्च शास्त्रैकदेशस्य ब्रह्मपरत्वाध्यवसायः, एकदेशान्तरे तद्विपरीतप्रतिपादनस्यापि शङ्कनात्, न च वस्तुनि विकल्पः सम्भवति, इति अत्रापि सन्देहः समास्कन्दति ।। इत्यतो न सर्वशास्त्रप्रामाण्याज्जगज्जन्मादिकारणं समस्तगुणपरिपूर्णं ब्रह्म सिद्ध्यति ।

इत्येवं प्राप्ते अवाच्यत्वशङ्कां तावन्निराचष्टे सूत्रकारः ईक्षतेर्नाशब्दमिति ।।

।। ॐ ईक्षतेर्नाशब्दम् ॐ ।।५५५

तद्व्याचष्टे ईक्षणीयत्वत इति

८४सु०- अत्र ईक्षतेरिति धातुनिर्देशः ।। न चाविवक्षितार्थं शब्दमात्रं ब्रह्मणो वाच्यत्वे हेतुर्भवितुमर्हतीति तदर्थोऽनेनोपलक्ष्यते ।।

न च ब्रह्मासम्बन्धीक्षणमप्यत्र हेतुर्भवति, अतिप्रसङ्गात् । सम्बधश्च न कर्तृत्वादिरूपः, श्रुत्यननुगमात्, विपक्षे बाधकाभा(वाच्च)वप्रसङ्गाच्च । अत ईक्षणं ब्रह्मकर्मकमेव हेतुत्वेन वाच्यम् । न चैतदपि युक्तम्, व्यधिकरणत्वप्रसङ्गात् ।। तस्मादीक्षणकर्मत्वमेव हेतुतया विवक्षितम्; इत्याशयेनोक्तम् ईक्षणीयत्वत इति

अनु०-ईक्षणीयत्वतो विष्णुर्वाच्य एव ५५५

तदित्यनुवर्तते । तेन विष्णुरित्याह । न विद्यते वाचकः शब्दो यस्य तदशब्दम् । अवाच्यमित्यर्थः ।। वाच्यमिति वक्तव्ये नावाच्यमिति वचनं द्वौ नञौ प्रकृतमर्थं सातिशयं गमयतः इति वचनादवधारणार्थमित्यभिप्रेत्योक्तं वाच्य एवेति ।।

नन्ववधारणमपि किमर्थम् । उच्यते । तत्त्वनिर्णयार्थं हि न्यायसूत्रम् । निर्णयश्च स्वपरपक्षसाधनोपालम्भाभ्यामेव भवति । नान्यतरमात्रेण । यथोक्तम् । विमृश्य पक्षप्रतिपक्षाभ्यामर्थावधारणं निर्णय इति । तदत्रावधारणे कृते वाच्यत्वविधिरवाच्यत्वनिषेधश्चेत्युभयमपि श्रुत्यर्थाभ्यां प्रतिज्ञातं स्यात् । उभयसाधनार्थश्चेक्षणीयत्वहेतुर्विज्ञायते । तथा च निर्णयो भवेत् । वाच्यमिति तु प्रतिज्ञाते परपक्षप्रतिषेधो न कृतः स्यात् । न च तदर्थमन्यत्सूत्रमस्ति । अतो युक्तोऽयं निर्देशः ।।

एवमन्यत्रापि वेदितव्यम् ।

इदमुक्तं भवति । ब्रह्म वाच्यं भवितुमर्हति, न पुनरवाच्यम्, ईक्षणकर्मत्वात्, घटवत् । ईक्षणीयत्वं च ब्रह्मणः स एतस्माज्जीवघनात्परात्परं पुरिशयं पुरुषमीक्षते , आत्मन्येवात्मानं पश्येत् इत्यादिश्रुतिसिद्धमिति ।

ननु ब्रह्मणो वाच्यत्वाभावे किं बाधकम् । ईक्षणीयत्वं न स्यात्, तथा च ब्रह्मज्ञानाभावेन शास्त्रवैयर्थ्यमनिर्मोक्षश्च स्यादिति चेन्न, वाच्यत्वस्याव्यापकत्वादीक्षणीयत्वस्याव्याप्यत्वाच्च ।

न ह्यव्यापकनिवृत्तिरव्याप्यनिवृत्तिमापाद(यति)यितुं शक्नोति । ईक्षणीयत्वं हि प्रत्यक्षानुमानागमतदाभासनिमित्तं व्यापकं युक्तम् । वाच्यत्वं च शब्दवृत्तिविशेषोपाधिकं व्याप्यमेवेति ।।

मैवम् । न तावदिदं मोक्षार्थमुपदिष्टं ब्रह्मेक्षणं प्रमाणाभासजन्यम् । भ्रान्तेरविद्यानिवर्तकत्वाभावात् । नापि प्रत्यक्षानुमानजम्, शास्त्रैकसमधिगम्यतायाः साधितत्वात् । तथा च प्रकारान्तराभावे सति यदि ब्रह्म वाच्यमपि न भवेत्तदेक्षणीयमपि न भवेदिति बाधकं सम्भवत्येव । न च व्याप्त्य(भा)सम्भवः, व्यतिरेकसम्भवात्, यत् यत्कारकाविषयः तत् तत्क्रियाऽविषयः यथा कुठाराद्यविषयो गगनं न छिदाविषय इति सामान्यव्याप्तिसम्भवाच्च ।

सु०- ननु मा भूत्प्रमाणाभासैः प्रत्यक्षानुमानाभ्यां चेक्षणं ब्रह्मणः, मा च भूद्वाच्यम्; तथाऽपि शब्दलक्ष्यतयेक्षणीयं च भविष्यति; तथा च विपक्षे बाधकाभावादप्रयोजको हेतुः; इत्यत आह न चेति

अनु०-न चान्यथा ।। लक्ष्यत्वं क्वापि दृष्टं हि ५५५

हि यस्मात् अन्यथा वाच्यत्वाभावे, लक्ष्यत्वं क्वापि न दृष्टम् । तस्मात्, अवाच्यत्वे ब्रह्मणो लक्ष्यत्वा(योगा)भावाल-लक्षणयाऽपि नेक्षणीयत्वमिति शेषः । केनचिच्छब्देन वाच्यमेव हि तीरादिकं केनचिल-लक्ष्यं दृष्टमिति ।

८६सु०- नन्ववाच्यमपि लक्ष्यं किं न स्यात्, ततश्च विपक्षे बाधकाभावादप्रयोजकोऽयं प्रसङ्गहेतुः; इत्यत आह किं तदिति

अनु०-किं तदित्यनवस्थितिः ।५५५

अन्यथेत्यनुवर्तते । यद्यवाच्यमपि ब्रह्म लक्ष्यमित्यङ्गीक्रियते; तदा किं तदि ति जिज्ञासाप्रवृत्तावनवस्थितिः (स्यात्) । इदमुक्तं भवति । लाक्षणिको हि शब्दो न श्रुतमात्रोऽर्थान्तरे धियमुपजनयति, तत्रागृहीतशक्तित्वात् । किन्तु वाच्यार्थ(र्थे)बुदि्धमुत्पाद्य तदनुपपत्तिदर्शने सति । न तावताऽपि, वाच्यार्थानुपपत्तिदर्शनस्य तत्त्यागमात्रहेतुत्वात् ।

किं नामार्थान्तरस्य स्वरूपतो वाच्यार्थसम्बन्धितया चावगतौ सत्याम् । गङ्गादिशब्देन हि स्वरूपतो गङ्गादिसम्बन्धितया चावगतमेव तीरादिकं लक्ष्यं दृष्टम् । नानवगतस्वरूपं कूर्मरोमादि । नाप्यन्यसम्बन्धितयाऽवगतं तीरादि । तथा च वैदिकशब्दलक्ष्यत्वे ब्रह्मणः प्रतीतिरङ्गीकार्या ।

न च तीरादिवत्प्रत्यक्षादिना तस्य प्रतीतिः (सम्भवति) ।

ततो लाक्षणिकशब्दे प्रयुक्ते, वाच्यार्थेऽनुपपत्तिं पश्यतो, लक्षणीयेऽर्थे किं तद्यदनेन लक्ष्यमि ति जिज्ञासायां शब्द एव प्रयोक्तव्यः । तेनापि चेन्न वाच्यं किन्तु लक्ष्यमेव, तर्हि पुनः किं तदि ति जिज्ञासाया अनिवृत्तत्वाच्छब्दान्तरमेव वाच्यम् । तेनापि चेल-लक्ष्यमेव, पुनर्जिज्ञासैव, इत्यपर्यवसानं स्यात् ।

पूर्वपूर्वलक्षणाऽसिद्धावुत्तरोत्तरलक्षणाऽसिद्धेर्मूलक्षतिः । यदि च केनचिच्छब्देन वाच्यं स्यात्तदा तदुक्तावुपरतजिज्ञासो लाक्षणिकार्थं प्रतीयात् । वाच्यत्वेऽपि सम्बन्धग्रहणाय पूर्वसिद्धेरपेक्षितत्वेनानवस्थितेरिति चेन्न, अभिमान्यधिकरणे वक्तव्यत्वात् ।

तस्माद्विपक्षेऽनवस्थालक्षणबाधकसद्भावात्, अवाच्यत्वे लक्ष्यत्वं न स्यादिति युक्तोऽतिप्रसङ्ग इति ।

सु०- नन्विक्षुक्षीरगुडादीनां विशेषास्तावद्विद्यन्ते, अनुभवसिद्धत्वात् । न च ते केनापि शब्देन वाच्याः, तद्वाचकशब्दाभावात् । तथाऽपि लक्ष्या दृश्यन्ते, अन्यथा तत्र वाग्व्यवहाराभावप्रसङ्गात् । अतोऽवाच्यत्वे लक्ष्यत्वं न स्यादिति प्रसङ्गः प्रशिथिलमूलः, यथोक्तम् इक्षुक्षीरगुडादीनां माधुर्यस्यान्तरं महत् । भेदस्तथाऽपि नाख्यातुं सरस्वत्याऽपि शक्यते इति । यथा (च) माधुर्यादिविशेषाणामवाच्यानामपि प्रतीततामात्रेण लक्ष्यत्वम् ।

तथा ब्रह्मणोऽवाच्यस्यापि स्वयंप्रकाशत्वेन प्रसिद्धस्य लक्ष्यत्वं सम्भवतीत्यत आह माधुर्यादीति

अनु०-माधुर्यादिविशेषाश्च तच्छब्दैरुदिताः सदा ।।५५५

तच्छब्दैः माधुर्यादिविशेषशब्दैः । सदा इत्यवधारणार्थे । उदिता वाच्या एवेति ।

ननु माधुर्यादि)विशेषशब्दः साधारणः । किमेतावता । न हि गोशब्दोऽनेकार्थ इति न कस्यापि वाचकः । तथा च लक्षकोऽपि न स्यात्, वाच्यार्थद्वारत्वाल-लक्षणायाः ।

ननु (च) वाचकत्वं पदधर्मः । माधुर्यादिविशेष इति च न पदं किन्तु वाक्यमेव । अनेकपदात्मकत्वात् । तथा च कथं तच्छब्दैरुदिता इति । मैवम् । ऐकपद्यमैकस्वर्यं च समासप्रयोजनमिति शाब्दैरङ्गीकृतत्वात् ।

अथवा तच्छब्दैः सूदशास्त्रादिप्रसिद्धैर्वाचकशब्दैरुदिता इति व्याख्येयम् । तथा चोक्तम् विशदं क्षीरमाधुर्यं स्थिरमाज्यस्य तीक्ष्णकम् । गुडस्य पनसादीनां निर्हारीत्यभिधीयते ।। इति । यथा च ध्वनिविशेषाणां मन्दव्युत्पत्तिभिरविदिता अपि श्रुतिस्वरजातिरागादिशब्दा वाचकाः सङ्गीतशास्त्रप्रसिद्धाः तथा माधुर्यादिविशेषाणामपि तत्तदधिकृतशास्त्रेषु प्रसिद्धा वाचकाः शब्दाः कथं न स्युः । ततश्च इक्षुक्षीरगुडादीनां इति वचनमात्मनो व्युत्पत्त्यभावख्यापनार्थं शारदानिन्दया प्रत्यवायार्जनार्थं च । अतो न प्रशिथिलमूलोऽतिप्रसङ्ग इति ।

यदपि स्वप्रकाशतया सिद्धत्वात् ब्रह्मणो लक्ष्यत्वोपपत्तिरिति तदुपरिष्टान्निराकरिष्यते(ति) ।

सु०- नन्ववाच्योऽपि नदीतीरफलसंसर्गलक्षणो वाक्यार्थो लक्ष्यो नद्यादिपदैरुपलक्ष्यते । यथोक्तम् वाक्यार्थो लक्ष्यमाणो हि सर्वत्रैवेति नः स्थितिः । इति । तथा च व्याप्त्यभावादप्रयोजकोऽयं प्रसङ्गः । वाक्यार्थश्च ब्रह्माभ्युपेयते न पदार्थः । अतो लौकिकवाक्यार्थवदवाच्यमपि लक्ष्यं किं न स्यादित्यत आह वाक्यार्थोऽपीति

अनु०-वाक्यार्थोऽपि हि वाक्यार्थशब्देनैवोदितो भवेत् ।५५५

एवशब्दस्योदित इति (अनेन) सम्बन्धः । वाक्यार्थशब्दस्य वाक्यार्थावाचकत्वेऽन्यत्तद्वाच्यं वाच्यम् । न ह्मस्माभिर्लक्षकेनैव शब्देन वाच्यत्वमाशास्यते, किन्तु केनचिच्छब्देन वाच्यमेव केनचिच्छब्देन लक्ष्यमिति भावः । अयं चाङ्गीकारवादो ज्ञेयः, अन्विताभिधानस्य समर्थितत्वात् । ब्रह्मणो वाक्यार्थत्वं तु संसर्गत्वस्य संसृष्टत्वस्य वाऽनङ्गीकारादयुक्तम्, वाक्यस्याखण्डार्थनिष्ठताया निरस्तत्वात् (इति) ।

८९सु०- एवं व्यभिचारं निरस्य सुस्था प्रसङ्गमूलभूता व्याप्तिरित्याह नावाच्यमिति ।

अनु०-नावाच्यं तेन किञ्चित्स्यात् ५५५

लक्ष्यमिति शेषः ।। अथवा ब्रह्मणोऽवाच्यत्वे तस्य वस्तुत्वमेव न स्यात् । यतो ऽवाच्यं किञ्चिदपि नास्ति इति प्रसङ्गान्तरसूचनमिदम् ।

सु०- ननु यतो वाचो निवर्तन्ते इत्याद्यागमविरोधात्कालात्ययापदिष्टमीक्षणीयत्वेन वाच्यत्वसाधनम् । प्रसङ्गानां च विपर्ययापर्यवसानमिति ।। स्यादेतदेवम्, यदि ब्रह्मावाच्यत्वं श्रुत्यर्थः स्यात्, न चैवम्, तथा व्याख्याने स्वक्रियाविरोधापत्तेरित्याह यत इति

अनु०-यत इत्यादिकैर्वदन् । अवाच्यत्वं कथं ब्रूयान्मूकोऽहमितिवत्सुधीः ।५५५

यत इत्यादिशब्दैर्ब्रह्मोक्तवा (हि) तस्यावाच्यत्वं वाच्यम्, अन्यथा यस्यकस्यचिदवाच्यताऽऽपत्तेः । तथा च यत इत्यादिकैः (शब्दैः) पदैर्ब्रह्मैव वदन्कथं पुनस्तस्यावाच्यत्वं श्रुत्यर्थतया ब्रूयात् । मूकोऽहमितिवत्स्वक्रियाविरोधात् । सुधीरिति विपरीतलक्षणया परस्याकोविदत्वमाह ।

सु०- स्यादेवं स्वक्रियाविरोधो यदि यत इत्यादिशब्दैर्ब्रह्म वचनवृत्त्योक्तवा तस्यावाच्यत्वमुच्यते (च्येत) । न त्वेवम्, किं नाम यत इत्यादिशब्दैर्लक्ष्यमेव, इत्यतः क्वास्ति स्वक्रियाविरोध इत्यत आह येनेति

अनु०-येन लक्ष्यमिति प्रोक्तं लक्ष्यशब्देन सोऽवदत् ।।५५५

ब्रह्म लक्ष्यमिति वदताऽपि लक्ष्यशब्दवाच्यत्वं तस्याङ्गीकर्तव्यम्, तथा च किं शब्दान्तरेणापराद्धम् । अथ लक्ष्यशब्देनापि लक्ष्यते न तूच्यत इति ब्रूयात् तदा किं तदित्यपेक्षायां शब्दान्तरं ब्रूयादित्यनवस्था स्यात् ।

अथ यावत्पदजातं ब्रह्मणि प्रयुज्यते तत्सर्वमपि लक्षणयैवेति परिहारे कुतोऽनवस्थेति चेन्न, अनवबोधात्, न हि प्रश्नपरिहारक्रमनिमित्तेयमनवस्था येन सकृदेवोत्तरेण निवर्तेत किन्तु लक्षणायाः प्रतीतिपूर्वकत्वाच्छब्देन विना प्रत्यायकान्तराभावात्तत्रापि लक्षणाऽऽश्रयणे मूलक्षयात् ।

अतः स्वक्रियाविरोधान्नेदं श्रुतिव्याख्यानमिति नानुमानादेः कश्चिद्दोषः ।

अविरुद्धं तु व्याख्यानमुत्तरत्र करिष्यत इति ।

सु०- इतश्च न ब्रह्मणि श्रुतानां वैदिकानां सर्वशब्दानां लक्षणाश्रयणं युक्तमित्याह एकस्यापीति

अनु०-एकस्यापि हि शब्दस्य गौणार्थस्वीकृतौ सताम् । महती जायते लज्जा यत्र तत्राखिला रवाः ।। अमुख्यार्था इति वदन्यस्तन्मार्गानुवर्तिनाम् । कथं न जायते लज्जा वक्तुं शाब्दत्वमात्मनः ।।५५५

यत्र वेदे सतां विदुषामेकस्यापि शब्दस्य मुख्यार्थपरित्यागेनामुख्यार्थस्वीकृतौ कृतायां (सत्यां) महती लज्जा जायते, तत्राखिला अपि शब्दा अमुख्यार्था इति वदन्यस्तस्यात्मनः शाब्दत्वं शब्दशक्तितात्पर्यज्ञत्वं वक्तुं कथं लज्जा न जायते । केभ्यस्तन्मार्गानुवर्तिनां शब्दशक्तितात्पर्यानुसारिणां विदुषां सकाशादिति योजना ।। तस्य व्याख्यातुर्मार्गमनुवर्तमानानां (च) कथं न जायते लज्जेति वा । तथा सत्यात्मनामिति बहुवचनान्तं पदमध्याहार्यम् ।

ननु न तावन्मुख्यार्थपरित्यागेनामुख्यार्थस्वीकार एव लज्जाहेतुः, तथा सति गङ्गायां घोषः , कुण्डपायिनामयने मासमग्निहोत्रं जुहोति इत्यादावमुख्यार्थग्रहणाभावप्रसङ्गात्, किं नाम मुख्यार्थे सम्भवत्येवामुख्यार्थस्वीकारो दोषः । मुख्यार्थो हि शक्तिग्रहणवशात्प्रथमं बुद्ध्यारूढो भवति । विना च प्रथमातिक्रमे कारणं जघन्यप्रतिपत्तिस्वीकारे कथमनौचित्यं न भवेत् । यत्र तु मुख्यार्थे बाधकमस्ति तत्र तदपरित्याग एव लज्जाहेतुः । गङ्गायां घोषः , सिंहो देवदत्तः इत्यत्र गङ्गादिशब्दस्य मुख्यार्थाङ्गीकार(स्य) एव दोषः (दुष्टत्वदर्शनात्) । तत्कथमेतत् । सत्यमेवैतत् । प्रकृतेऽपि

न मुख्यार्थस्वीकारे बाधकमस्तीत्याचार्यो मन्यते, बाधिकायाः श्रुतेर्निर्गुणत्वोपपत्तेश्च निरस्तत्वादिति ।

९३सु०- अत्राह । द्वे ब्रह्मणी । निर्गुणं सगुणं च । तत्र निर्गुणं नित्यशुद्धबुद्धमुक्तस्वभावं परिपूर्णम् । तदेव मायाशबलितत्वेनैश्वर्यादिधर्मवत्तया सगुणमुच्यते । मायायाश्चानिर्वाच्यतया तदवच्छिन्नस्य न तथाभावस्तात्त्विक इति न कूटस्थत्वहानिः । तत्र

सगुणमेव परात्परं पुरिशयं पुरुषमीक्षत इत्यादावीक्षणीयत्वेनोच्यते । ततश्चेक्षणीयत्वं वाच्यत्वेन विना नोपपद्यते चेत्सगुणं वाच्यमस्तु न निर्गुणम्, तस्येक्षणीयत्वे प्रमाणाभावात् । न ह्यन्यगतेन व्याप्येनान्यत्र व्यापकसिदि्धः, अतिप्रसङ्गात् ।

न च परात्परमित्यादीन्येव निर्गुणविषयाणि, ज्ञापकाभावात् । न च वाच्यं मा भूदनुमानेन निर्गुणस्य वाच्यत्वसिदि्धः, पक्षीकृते लिङ्गाभावात् । लिङ्गवति सिद्धसाधन(त्व•त् । तथाऽपि सर्वे वेदा यत्पदमामनन्ति तपांसि सर्वाणि च यद्वदन्ति इत्यादिश्रुतिबलाद्वाच्यत्वं निर्गुणस्य सेत्स्यतीति, मायाशबले गृहीतसङ्गतयस्सर्वे वेदा लक्षणया यत्पदमामनन्तीत्यर्थोपपत्तेः ।

न चावाच्यस्य लक्षणाऽनुपपत्तिर्दोषः, प्रसिद्धतामात्रेण लक्षणोपपत्तेः । सगुणप्रतीत्यैव च निर्गुणस्य तत्स्वभावभूतस्य सर्वात्मनः स्वतः सिद्धत्वात् । न च तदेवेक्षणीयत्वं, येन वाच्यत्वप्रसक्तिः । किन्तु प्रमेयत्वम् । न च स्वप्रकाशस्य प्रमेयत्वमिति ।। तदेतदाशङ्क्य परिहरति सूत्रकारः गौणश्चेन्नात्मशब्दादिति

ब्र०सू०- ॐ गौणश्चेन्नात्मशब्दात् ।।ॐ ।।

परात्परम् इत्यादिश्रुतिषु गौण एवात्मेक्षणीयत्वेनोच्यते । अतस्स एव वाच्योऽस्तु न, निर्गुणः । तस्येक्षणीयत्वे प्रमाणाभावात् । परात्परमित्यादिश्रुतीनां च तत्परत्वे ज्ञापकाभावात् । किन्तु लक्ष्य एवासौ इति चेन्न, आत्मशब्दात् । उपलक्षणमेतत्, ईक्षणीये वस्तुन्यात्मब्रह्मपुरुषादिशब्दश्रवणात्, तेषां च पूर्णाभिधायित्वेन निर्गुणज्ञापकत्वादिति ।

९४सु०- भवेदात्मादिशब्दः पूर्णार्थवाची, तथाऽपि यत्र दृश्ये वाच्ये (च) वस्तुनि प्रयुज्यते तत्र सगुणविषय एवेति नियमाङ्गीकारे को दोष इत्याशङ्कापरिहारार्थं (अपरं) सूत्रम् तन्निष्ठस्य मोक्षोपदेशादिति

ब्र०सू०- ॐ तन्निष्ठस्य मोक्षोपदेशात् ।।ॐ ।।

नायं नियमो युज्यते, यस्यानुवित्तः प्रतिबुद्ध आत्मा , तरति शोकमात्मवित् इति(आदौ) दृश्यात्मनिष्ठस्य मोक्षोपदेशात् । न हि गौणात्मनिष्ठस्य मोक्ष उपपद्यत इति ।

सु०- अत्र प्रथमसूत्रे परात्परमित्यादिषु वाक्येषु निर्गुणज्ञापकोक्त्या हेतुसिदि्धस्समर्थिता, ज्ञापकस्य चान्यथासिदि्धरुत्तरसूत्रे परिहृता, इत्येतावत्सूत्रद्वयतात्पर्यं स्फुटमवगम्यते । अधिकं विवक्षुराह आत्मेति

अनु०-आत्मब्रह्मादयः शब्दाः साक्षात्पूर्णाभिधायिनः ।जन्मादिकारणं ब्रह्म लक्षितं च यदा तदा ।। वन्ध्यापुत्रोपमं मायाशबलं वाच्यमित्यपि ।कल्पयित्वा विना मानं लक्ष्यं शुद्धं वदन्पदैः ।। आत्मशब्दोदितस्यैव ज्ञानं मुक्तावसाधनम् ।आह श्रुतपरित्यागः स्याच्चास्याश्रुतकल्पना । स्यात्सर्वत्र च ५५५

यो वादी तदेतदनिर्वाच्यमायाख्याज्ञानशबलं किञ्चिद्ब्रह्म कल्पयित्वा तदेव वैदिकैरशेषपदवाच्यमित्यपि कल्पयित्वा मायातीतं शुद्धं सर्वज्ञं सर्वशक्तिपरिपूर्णमस्मदभिमतं परं ब्रह्म पदैर्लक्ष्यमिति वदन्वदति, अस्य वादिनः श्रुतपरित्यागस्सर्वत्र सर्ववाक्येषु स्यात् । कथम् । वचनवृत्त्यैव प्रथमप्रतीतस्य शुद्धस्य ब्रह्मणो विना कारणेन परित्यागात् ।

कथं शुद्धस्य प्रतीतत्वम् । आत्मब्रह्मादिशब्दानां वेदे श्रवणात् । आत्मब्रह्मादिशब्दाश्च साक्षाद्वचनवृत्त्या पूर्णाभिधायिनो यदा यस्मात्तदा तस्मात् श्रुतपरित्याग इति ।

न केवलं श्रुतपरित्यागः किन्तु सर्वत्रापि वाक्येष्वश्रुतकल्पनं च स्यात् । कथम् । मायाशबलस्य ब्रह्मणो वन्ध्यापुत्रोपमत्वात् । तत्कथम् । विना मानम् । मानाभावात् । तदपि कथम् । श्रुतिष्वात्मब्रह्मादिशब्दश्रवणात्तेषां च पूर्णाभिधायित्वेन मायाशबलाविषयत्वात् ।

ननु युष्माभिरेव जन्मादिसूत्रे मायाशबलस्य लक्ष्यत्वेनाङ्गीकृतत्वात् कथं (तत्)वन्ध्यापुत्रोपममिति । मैवम् । प्रथमसूत्रे जिज्ञास्यतयोक्तस्य सर्वज्ञस्य सर्वशक्तेः परब्रह्मण एवास्माभिर्जगज्जन्मादिकारणत्वेन लक्षितत्वाङ्गीकारादित्याद्यसूत्रतात्पर्यम् । आत्मशब्दोदितस्येति द्वितीयस्य । आत्मादिशब्दः पूर्णार्थोऽपि दृश्ये श्रुतो गौणविषय इति नियमं यो ब्रवीति स तथाविधात्मशब्दोदितस्य ज्ञानं मुक्तावसाधनमेवाह, गौणात्मज्ञानस्य मोक्षसाधनत्वानुपपत्तेः । तथा चास्य श्रुतपरित्यागः स्यात् । दृश्यात्मज्ञानस्य मोक्षसाधनताया यस्यानुवित्तः इत्यादौ श्रुतत्वादिति ।

न चैवमापादिते श्रुतपरित्यागाश्रुतकल्पने शक्याङ्गीकारे इत्याह यत्रेति

अनु०-यत्रैकमपि लोको जुगुप्सते ।५५५

यत्र ययोर्मध्ये एकमपि प्रसक्तम् । किमुभयमिति शेषः ।

सु०- अथ लोकजुगुप्सितमपीदमुभयं न दूषणं ममेत्यभ्युपेयात्तत्राह नियमेनेति

अनु०-नियमेनोभयं स्यादि्ध यस्य स्वपरयोर्मते । अलंकृतः सदैवायं दुर्घटैरेव भूषणैः ।५५५

अस्माभिरापाद्यते परेणाङ्गीक्रियते । न हि लोकजुगुप्सितं नामैकं प्रतिज्ञाहान्यादिकमिव निग्रहस्थानमस्ति, लोकस्याव्यवस्थितत्वात् । गतानुगतिको लोकः इति वचनादिति मन्वानेनेति स्वपरयोः मते मतेन । यस्य नियमेनोभयमिदं स्यादयं दुर्घटैरङ्गीकारानर्हैर्भूषणैर्विपरीतलक्षणया दूषणैरलंकृतः स्यात् । यदि श्रुतमपि विशुद्धं ब्रह्म परित्यज्यते तर्हि सकलोऽपि वेदार्थस्त्यज्यतामविशेषात् । यदि चाश्रुतमपि मायाशबलं ब्रह्म कल्प्यते, तदा चैत्यवन्दनादेः स्वर्गसाधनत्वादेर(दिकम)पि कल्पनी(यं)यत्वं स्यात्, विशेषाभावादित्याशयः ।

सु०- न केवलं श्रौतस्य परमात्मनस्त्यागेऽतिप्रसङ्गमात्रम् । महाप्रत्यवायोऽप्यस्तीत्याह अन्धमिति

अनु०-अन्धन्तमो नित्यदुःखं तस्य स्याद्वसनद्वयम् ।।५५५

अन्धयतीत्यन्धम् । अलंकृतस्य वसनाभ्यां भाव्यम् । वस्त्रहीनमलङ्कारं घृतहीनं तु भोजनम् । भावहीनं तु सल-लापं न प्रशंसन्ति पण्डिताः ।। इति वचनात् । अतो वसनद्वयमिदं स्यादिति परिहासः । अत्र प्रमाणमाह अनन्दा इति

अनु०-अनन्दा नाम ते लोका अन्धेन तमसावृताः ।तांस्ते प्रेत्याभिगच्छन्ति येऽविद्वांसो बुधो जनाः ।।असुर्या नाम ते लोका अन्धेन तमसावृताः । तांस्ते प्रेत्याभिगच्छन्ति ये के चात्महनो जनाः ।। इत्यादिश्रुतयो मानं शतशोऽत्र समन्ततः ।५५५

न विद्यते नन्द आनन्दो येषु ते अनन्दाः । ते इति प्रसिद्धाः । बोधनाद्भुद्वेदस्तस्मादपि येऽविद्वांसो वेदेन मुख्यया वृत्त्या प्रतिपादितमपि परमात्मस्वरूपमपलपन्त इत्यर्थः । सुष्ठुरमणविरुद्धत्वादसुरप्राप्यत्वाच्च असुर्याः । आत्महनो वेदवाच्यपरमात्मत्यागिनः । अत्र उक्तार्थे । समन्ततः सर्वास्वपि शाखासु ।

९८सु०- दृश्ये वस्तुनि श्रुत आत्मशब्दो गौणपर इति नियमं हेत्वन्तरेणापाकुर्वत्सूत्रं पठित्वा सूत्रे साध्यनिर्देशाभावेन साकाङ्क्षं वाक्यं पूरयति हेयत्वेति

ब्र०सू०- ॐ हेयत्वावचनाच्च ।।ॐ ।।

अनु०-हेयत्वावचनाच्चैव नात्मा गौणः श्रुतौ श्रुतः ।।५५५

एवशब्दो नैवेति सम्बद्ध्यते । दृश्यत्वेनेति शेषः ।

९९सु०- एवं सूत्रस्वरूपं निर्धार्य व्याचष्टे तमेवेति

अनु०-तमेवैकं जानथान्या वाचो मुञ्चथ चेति ह ।उक्त आत्मा कथं गौणो हेयपक्षे ह्यसौ श्रुतः ।।५५५

दृश्य आत्मा गौण एवेति नियममङ्गीकुर्वाणेन तमेवैकं जानथ आत्मानमन्या वाचो विमुञ्चथ, अमृतस्यैष सेतुः इति श्रुतोऽप्यात्मा गौणोऽङ्गीकरणीयः, तस्य तं जानथेति दृश्यत्वश्रवणात् । कथं चायं गौणोऽङ्गीकर्तुं शक्यः, यतोऽसौ गौणो मुमुक्षुणा हेयेषु अन्या वाचो विमुञ्चथ इति श्रुतः, अस्य च हेयत्वावचनात्, प्रत्युत तमेवैकं जानथेत्युपादेयत्ववचनाच्च (इति) । चशब्दो वाक्यार्थद्वयसमुच्चयार्थः । हेत्याश्चर्ये ।

सु०- ननु गौणानामपि ब्रह्मादिदेवतानामुपादेयत्वं वक्ष्यति अङ्गावबद्धास्त्वित्यादौ । अतोऽनैकान्तिकोऽयं हेतुरित्यत आह परिवारतयेति

अनु०-परिवारतया ग्राह्या अपि हेयाः प्रधानतः ।५५५

सत्यं विष्णुपरिवारतया ग्राह्या ब्रह्मादयः(द्याः), तथाऽपि प्रधानत्वेन हेया एव । प्राधान्येन चोपादेयत्वमत्र हेतुत्वेन विवक्षितम्, अमृतस्यैष सेतुरिति वाक्यशेषात् । अतो न व्यभिचार इति ।

१०१सु०- एवमात्मशब्दस्य निर्गुणविषयत्वमुपपाद्य निर्गुणस्यैव वाच्यत्वं समर्थितम् । हेत्वन्तरेणास्यैवार्थस्योपपादकम् ८स्वाप्ययात् इति सूत्रं व्याचष्टे पूर्णस्येति

ब्र०सू०- ॐ स्वाप्ययात् ।।ॐ ।।

अनु०-पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते । इति स्वस्यैव पूर्णस्य पूर्णेऽप्यय उदाहृतः ।५५५

पूर्णस्येत्यस्यां श्रुतौ तावत्कस्यचिन्महाप्रलये स्वस्य स्वस्मिन्नेवाप्ययो नान्यत्र लीनभाव उदाहृतः । स्वाप्ययशब्दश्च सौत्र उपलक्षणमात्रम्, पूर्णत्वमप्युदाहर्तव्यम् । ताभ्यामसौ निर्गुण इति ज्ञायते, श्रुत्युक्तत्वाच्च वाच्य इत्यतो निर्गुणस्य वाच्यत्वसिदि्धरिति ।

सु०- ननु स्वाप्ययः पूर्णत्वं च सगुणस्य किं न स्यात् । मैवम् । सगुणस्य स्वाप्ययानुपपत्तिस्तावद्भाष्य एवोक्ता । पूर्णत्वानुपपत्तिमाह कथमिति

अनु०-कथं मायाव्यवच्छिन्नः पूर्णो मुख्यतया भवेत् ।।५५५

व्याघातादिति भावः ।

१०३सु०- अत्र गतिसामान्यादिति सूत्रं न तावद्ब्रह्मणो वाच्यत्वसमर्थनार्थम् । किन्तु शास्त्रस्यानन्तत्वान्न सर्वशास्त्रप्रतिपाद्यत्वं ब्रह्मणो निश्चेतुं शक्यमित्याशङ्कितदोषपरिहारार्थमित्यतः प्रकरणशुद्ध्या व्याचिख्यासुस्तदुल-लङ्घितवान् । व्याख्यास्यति चैतदुत्तरत्र । सूत्रकारस्यापि प्रकरणसाङ्कर्यस्यैतदेव प्रयोजनम् यदाक्षेपद्वयसमाधानस्य पूर्वसूत्रस्थसंशब्दार्थसमर्थनमेकमेव प्रयोजनमिति सूचनम् । तेन चावृत्त्या संशब्दस्यानेकार्थता ज्ञापनम् । अन्यथैकेनार्थेन चरितार्थस्यार्थान्तरं न ज्ञायेत । तथा च न लक्षणद्वयस्यशास्त्रीयता स्यादिति ।

सु०- उपपत्त्यन्तरेण निर्गुणस्य ब्रह्मणो वाच्यत्वमुपपादयितुं सूत्रम् श्रुतत्वाच्चेति

ब्र०सू०- ॐ श्रुतत्वाच्च ।।ॐ ।।

तस्यार्थः । एको देवः इत्यस्यां श्रुतौ निर्गुणस्य ब्रह्मणः श्रुतत्वाच्चास्य वाच्यत्वमुपपन्नमिति ।

अत्र श्रुतोऽपि सगुणः किं न स्यादित्यत आह पदं चेति

अनु०-पदं च निर्गुण इति कथं गौणं वदिष्यति ।५५५

अत्र हि वाक्ये केवलो निर्गुणश्चेति श्रूयते । निर्गुण इति च पदं कथं गौणं वदिष्यति । व्याहतत्वात् । अतो न सगुणोऽत्र श्रुत इति ।

१०५सु०- सत्यमस्यां श्रुतौ निर्गुणादिपदप्रतिपाद्यं निर्गुणं ब्रह्मेति, किन्तु लक्षणयैव, तथा च कथमनेन निर्गुणस्य वाच्यत्वसिदि्धः । न च वाच्यं निर्गुणशब्दे(पदे)न निर्गुणं चेल-लक्ष्यं तर्हि तद्वाच्यं वाच्यम्, वाच्यार्थद्वारत्वाल-लक्षणायाः ।

न च सगुणं निर्गुणपदवाच्यम्, व्याघातात्, सगुणस्य निर्गुणत्वं तथा सति स्यादिति । गुणाभावविशिष्टस्य वाच्यत्वाङ्गीकारात् । निर्विकल्पकस्वरूपमात्रस्योपलक्ष्यत्वात् । एकमेव हि निर्विशेषं वस्तु परमसूक्ष्मं गुणाभावाद्युपाधिभिरीषत्स्थूलं जातम् । गुणाद्युपाधिभिस्तु स्थूलतर

मित्यतो निर्गुणशब्दे(पदे)न गुणाभावविशिष्टवाच्यद्वारा स्वरूपमुपलक्ष्यमिति न कश्चिद्विरोधः ।

एवं पूर्णादिपदानामपि लक्षणाप्रकारो द्रष्टव्य इत्याशङ्क्योक्तमेव परिहारं न विस्मरेत्याह गुणाभावेति

अनु०-गुणाभावोपलक्ष्यं चेत्पदं तदपि वाचकम् ।।५५५

निर्गुणपदेन गुणाभावविशिष्टवाच्यद्वारोपलक्ष्यं चेच्छुद्धं ब्रह्म मन्यस इत्यर्थः । अपि तथाऽपि, तत्पदं लक्ष्यपदम् । ब्रह्मणो वाचकं अङ्गीकरणीयम् । तथा च वाच्यत्वमेवापतितमित्यर्थः ।

सु०- ननु लक्ष्यपदेनापि ब्रह्म लक्ष्यमेव न वाच्यमिति चेन्न, अनवस्थाया उक्तत्वात् । किञ्च निर्गुणपदलक्ष्यमित्यनेनापि लक्ष्यत्वे किमस्य वाच्यम् । न तावदन्यत्, तत्र निर्गुणपदस्यैवाश्रवणेन तल-लक्ष्यपदस्य दूरोत्सारितत्वात् । शुद्धं चेत्किं लक्षणया ।।

किञ्चैवं यद्यद्ब्रह्मतया प्रतिपाद्यते तत्तद्ब्रह्मेति वदता साधु समर्थितो ब्रह्मवाद इत्याशयवानधिकरणार्थमुपसंहरति अत इति

अनु०-अतोऽनवस्थितिमुखसर्वदोषमहास्पदम् ।कथमेतन्मतं सदि्भराद्रियेत विचक्षणैः ।।५५५

एतन्मतं ब्रह्मणोऽवाच्यत्वमतम् । अनादरणे च सिद्धं सर्वशास्त्रमुख्यार्थत्वं ब्रह्मण इति शेषः ।

सु०- एवमीक्षतेर्नाशब्दमित्यारभ्य श्रुतत्वाच्चेत्यन्तानि सूत्राणि स्वमतेन व्याख्याय परेषां व्याख्यानं प्रत्याख्याति न चेति

अनु०-न च साङ्ख्यनिराकृत्यै सूत्राण्येतान्यचीक्ऌपत् ।भगवान् ५५५

सर्वज्ञं सर्वशक्ति जगदुत्पत्तिस्थितिनाश५कारणं ब्रह्म वेदान्तवेद्यमित्युक्तम् । तत्र साङ्ख्या मन्यन्ते यानि ब्रह्मणो जगत्कारणत्वप्रतिपादकतयाऽभ्युपगतानि , सदेव सोम्येदमग्र आसीत् इत्येवमादीनि वाक्यानि तानि सर्वाणि त्रिगुणमचेतनं प्रधानमेव जगत्कारणं प्रतिपादयन्ति । कुतः । ब्रह्मणो ज्ञानक्रियाशक्तिरहितत्वात् । ज्ञानक्रियाकार्यदर्शनोन्नेयसद्भावे हि ते । न च ज्ञानक्रिये चिदात्मनः स्तः, तस्यापरिणामित्वात्, एकत्वाच्च । त्रिगुणे तु प्रधाने परिणामिनि न तयोरसम्भवकरणमस्तीत्यतस्तदेव सदेव सोम्येदमग्रे इत्यादौ जगत्कारणतया प्रतिपाद्यत इति एवं प्राप्ते प्रतिविधीयते ईक्षतेर्नाशब्दम् इति

न साङ्ख्यपरिकल्पितमचेतनं प्रधानं जगतः कारणं शक्यं वेदान्तवाक्येष्वाश्रयितुम् । अशब्दं हि तत् । कथमशब्दत्वम् । ईक्षतेः । तदैक्षत बहु स्यां प्रजायेयेति, तत्तेजोऽसृजत स ऐक्षत लोकाननुसृजा इति, स इमांल-लोकानसृजत , स ईक्षां चक्रे, स प्राणमसृजत इतीक्षितृत्वश्रवणात्कारणस्य । न चाचेतनस्य प्रधानस्येक्षितृत्वं, सम्भवति ।

नन्वयमीक्षतिर्गौणो व्याख्येयः, तत्तेज ऐक्षत ता आप ऐक्षन्तेति गौणप्रायपठितत्वात् । यथा ह्मासन्नपतनं (न) कूलमालक्ष्य कूलं पिपतिषतीत्युपचारो दृष्टः, तथाऽऽसन्नसर्गे प्रधानेऽप्यैक्षतेत्युपचारो भविष्यती त्यतः परिहारं पठति गौणश्चेन्नात्मशब्दात् । अप्तेजसोरिवाचेतनेऽपि प्रधाने गौणोऽयमीक्षतिरित्यसत् । कुतः । आत्मशब्दात् । अनेन जीवेनात्मनेति । न हि जीवश्चेतनोऽचेतनस्य प्रधानस्यात्मा सम्भवति । स आत्मा तत्त्वमसीति च । न हि चेतनस्य श्वेतकेतोरचेतनैक्यबोधनमुपपन्नम् ।

अथोच्येत । अचेतनेऽपि प्रधाने भवत्यात्मशब्दः, आत्मनः सर्वार्थकारित्वात् । यथा राज्ञः सर्वार्थकारिणि भृत्ये ममात्मा भद्रसेन इत्यात्मशब्ददर्शनादिति । तत्रोत्तरम् तन्निष्ठस्य मोक्षोपदेशात् ।

नैवमात्मशब्दालम्बनं प्रधानं कल्प्यम् । स आत्मा तत्त्वमसीति श्वेतकेतोस्तन्निष्ठामुपदिश्य तस्य तावदेव चिरमिति मोक्षोपदेशात् । न ह्यचेतननिष्ठस्य मोक्षो युक्तः ।

स्यादेतत् । ब्रह्मैव ज्ञीप्सितम् । तच्च न प्रथमं सूक्ष्मतया शक्यं श्वेतकेतुं ग्राहयितुमिति तत्सम्बद्धं प्रधानमेव स्थूलतयाऽऽत्मत्वेन ग्राह्यते । अरुन्धतीमिवातिसूक्ष्मां दर्शयितुं तत्सन्निहितां स्थूलतारकां दर्शय(ती)न्तीयमरुन्धतीति । अस्यां शङ्कायामुत्तरम् हेयत्वावचनाच्च । एवं सति स्थूलतारावन्नायमात्मेति हेयत्वं ब्रूयात् । न चैवमब्रवीत् । अतो नैषा कल्पना युक्ता ।। चशब्द एकविज्ञानेन सर्वविज्ञान प्रतिज्ञाविरोधं समुच्चिनोति ।

स्वाप्ययात् । सच्छब्दवाच्यं प्रस्तुत्य स्वम(स्वं ह्य)पीतो भवतीत्युच्यते । न ह्यचेतने चेतनस्याप्ययः सुप्तौ लये च सम्भवति । अतश्च न प्रधानं सच्छब्दवाच्यम् ।

गतिसामान्यात् । यदि च क्कचिदप्यचेतनं प्रधानं जगतः कारणमुच्येत वेदान्तेषु, तथा सति कथञ्चिदीक्षणादिकं कल्प्येत । न चैवम् । अतो वेदान्तोत्पाद्याया गतेः अवगतेरैकरूप्याच्च न प्रधानं जगत्कारणमिति ।

श्रुतत्वाच्च । स कारणं कारणाधिपाधिप इति साक्षात्सर्वज्ञस्येश्वरस्य जगत्कारणत्वं श्रूयते । अतश्च न प्रधानं जगत्कारणं वेदान्तवेद्यम् । ज्ञानक्रियाशक्ती त्वपरिणामिनोऽपीश्वरस्य सवितुरिव युज्येते । इत्येवं साङ्ख्यनिराकरणायैतानि सूत्राणि भगवान्त्सूत्रकारश्चकार ।। इति यन्मायावादिनो वदन्ति तन्नेत्यर्थः । कुतो नेति चेत् (न) । सूत्राक्षराणामनानुगुण्यात् ।

१०८सु०- तथा हि । अशब्दं हि तदि ति हेतूकृतमशब्दत्वं नाम शब्दागोचरत्वं वा शब्दावाच्यत्वं वा अवैदिकत्वं वा कारणतयाऽवैदिकत्वं वा । सर्वत्राप्यसिदि्धरित्याह न हीति

अनु०-न ह्यशब्दत्वं प्रधानेऽङ्गीकरोत्यसौ ।।५५५

असौ साङ्ख्यः । स्वसिद्धेन हेतुनेदं निराकरणमिति चेन्न । यतोऽसौ सूत्रकारोऽशब्दत्वं प्रधाने नाङ्गीकरोति । उपपादयिष्यते चैतत् ।

किञ्चाद्यपक्षे प्रधानस्यासत्त्वमभिप्रेतमुत प्रमाणान्तरवेद्यत्वम् । आद्ये तदुपपादनायेक्षतेरुपन्यासोऽनुपपन्नः । अत एव नोत्तरः ।। द्विती(यो)ये ब्रह्मण्यनैकान्तिकः ।। तृतीयचतुर्थयोः साध्याविशिष्टत्वम् ।

किञ्चेक्षणेनैव नेति प्रतिज्ञातार्थसिद्धावशब्दं हि तदिति मध्ये हेत्वन्तरकल्पनं व्यर्थम् । ईक्षितृत्वं चेक्षणगुणयोगित्वम् । तद्ब्रह्मण्यपि गौणमेव निर्गुणत्ववादिनाऽङ्गीकरणीयम् । तथा च गौणश्चेदिति व्यर्थम् ।

किञ्चेक्षतेर्गौणत्वकल्पनस्य बाधकाभावमनुक्तवाऽऽत्मशब्दादित्यसङ्गतम् । परेण प्रायपाठो बाधक उपन्यस्तस्तदविरोधाय वैषम्यमुच्यत इति चेन्न, तेजोऽबन्नानामपि देवतात्वेन प्रायपाठाविरोधात् । तन्निष्ठस्य मोक्षोपदेशादित्यत्र किं प्रधानैक्योपदेशानुपपत्तिर्वा विवक्षिता, तज्ज्ञस्य मोक्षानुपपत्तिर्वा । आद्ये ब्रह्मपक्षेऽपि समानो दोषः । न हि जीवस्यापि ब्रह्मैक्योपदेशो युक्त इत्युक्तमधस्तात् । द्वितीयस्त्वनुपपन्न एव, आत्मानात्मविवेकार्थमनात्मज्ञानस्य आवश्यकत्वात् ।

आत्मशब्दस्य गौणत्वे चोदिते बाधकाभाव एव वक्तव्यः । हेयत्वावचनादित्यस्य परिचोदनैवानुपपन्ना । न हि साङ्ख्योऽद्वैतज्ञानार्थं प्रधानोपदेशं मन्यते । हेयत्वावचनं चानैकान्तिकम् । अन्नमयप्राणमयादीनामब्रह्मत्वेऽपि हेयत्वावचना(च्च)त् । उत्तरोत्तरब्रह्मत्ववचनं तत्र ज्ञापकमिति चेत् (न), अत्रापि तथाविधज्ञापकसौलभ्यात् ।

प्रतिज्ञाविरोधस्तु ब्रह्मवाद एव न प्रधानवादे, प्रधानस्य सर्वात्मकत्वाभ्युपगमात् । भोक्तृवर्गस्य न प्रधानात्मकत्वमस्तीति चेत् । सत्यम् । ब्रह्मणस्तु न किञ्चित् ।

एतेन स्वाप्ययोऽपि निरस्तः, एकभावस्य ब्रह्मपक्षेऽप्यभावात्, परिष्वङ्गमात्रस्य प्रधानेऽपि सम्भवात् । ब्रह्मविषयं गतिसामान्यं परस्यासिद्धमेव । ईक्षणादिना तज्ज्ञापने (तत्साधने) प्रथमसूत्रेणैव गतार्थता । अत एव श्रुतत्वादित्यसिद्धम् । गतार्थं च गतिसामान्येनेत्येषा दिक् ।

सु०- अस्तु वा यथाकथञ्चित्सूत्रगमनिका, तथाऽपि प्रकृतसङ्गतिपर्यालोच

नयाऽत्र वाच्यत्वसमर्थनमेवोपपन्नं न साङ्ख्यनिराकरणमित्याह समन्वय इति

अनु०-समन्वये प्रतिज्ञाते शब्दगोचरतैव हि । प्रथमप्रतिपाद्या स्यात् ५५५

तत्तु समन्वयादिति समस्तस्यापि शास्त्रस्य ब्रह्मणि समन्वये प्रतिज्ञाते सति, यद्यपि मुख्यया वृत्त्या शब्दगोचरता साङ्ख्यनिराकरणं चेत्युभयमपि प्रतिपाद्यं भवति, उभयाभावेऽपि समन्वयानुपपत्तेः, तथाऽपि शब्दगोचरतैव प्रथमप्रतिपाद्या स्यात्, हि यस्मात्, तस्मात्सैवात्र प्रतिपाद्यते न साङ्ख्यनिराकरणम् । तत्पुनः ईक्षतिकर्मव्यपदेशात्स इत्यादौ करिष्यत इति ।

कुतश्शब्दवाच्यतायाः प्रथमप्रतिपाद्यत्वमित्यत आह तदभाव इति

अनु०- तदभावे कुतोऽन्वयः ।।५५५

अवाच्यत्वे हि ब्रह्मणि शब्दसम्बन्ध एवानुपपन्नः, जगत्कारणत्वादिवाक्यविचारस्तु दूरे । साङ्ख्यनिराकरणाभावे तु सृष्ट्यादिवाक्यानामेव समन्वयानुपपत्तिः । अतः प्रथमं वाच्यत्वसमर्थनेन समन्वयसम्भावनायां सत्यां वाक्यविशेषनिष्ठस्य विचारस्य पश्चादवसर इति ।

सु०- ननु वाच्यत्वाभावेऽपि लक्षणया वृत्त्या समन्वयो भविष्यतीत्यवाच्यत्वाक्षेपं निर्दलतयोपेक्ष्य सूत्रकारेणादौ साङ्ख्यमतं निराकृतमित्यङ्गीकारे कथमसङ्गतिरित्यत आह कथं चेति

अनु०-कथं च लक्षणावादी ब्रूयाद्ब्रह्मसमन्वयम् ।५५५

स्यादेवम् । यदि सूत्रकारः शब्दानां ब्रह्मणि लक्षणामभिप्रेयात् । न चैतदस्ति । यदि सूत्रकारो ब्रह्मणि शब्दानां लक्षणामभिप्रैति तदा कथं समन्वयं ब्रूयात् । किन्त्वन्वयमात्रं ब्रूयात् । समन्वयं चाब्रवीत् । तेन ज्ञायते न लक्षणा सूत्रकारस्याभिप्रेता किं नाम मुख्यवृत्तिरेवेति ।

१११सु०- समन्वयं ब्रुवता कथं मुख्यवृत्तिरभिप्रेतेति ज्ञायत इत्यत आह योऽसाविति ।

अनु०-योऽसौ शब्दस्य मुख्यार्थस्तत्रैव स्यात्समन्वयः ।।५५५

समीचीनो (हि) अन्वयः समन्वयः । स च शब्दस्य वाच्यार्थ एव घटते, तत्रैव साक्षाच्छक्तिमत्त्वात् । लक्ष्यार्थे तु वाच्यार्थद्वारेणान्वयो न समीचीनः । अतः समन्वयशब्दं प्रयुञ्जानेन सूत्रकृता वाच्यवाचकभाव एव प्रतिज्ञात इति ज्ञायते ।

स चावाच्यत्वशङ्कानिरासमन्तरेण सर्वथाऽप्यसम्भावितः स्यादिति वाच्यत्वसमर्थनमेव प्राथमिकमिति ।

११२सु०- इदं चाभ्युपगम्योक्तम् लक्षणावादेऽन्वय एव नोपपद्यते । कुतः समन्वयः । अवाच्ये लक्षणासम्भवस्योक्तत्वादिति ।

सत्यम् । समीचीनोऽन्वयः समन्वयः । समीचीनता तु तात्पर्यवत्ता । सा च लाक्षणिकेऽप्यर्थे शब्दानां सम्भवतीति न समन्वयसिद्ध्यर्थं वाच्यत्वं समर्थनीयमि ति चेन्न, संशब्दस्यार्थान्तरं व्याख्यायापि जघन्यवृत्त्या लक्षणया समन्वयाश्रयणनिर्बन्धे कारणाभावात् ।।

नन्वस्ति कारणम् । तत्तु समन्वयादिति निर्गुणे हि ब्रह्मणि समन्वयः सूत्रकृता प्रतिज्ञातः । न च तत्र शब्दानां वचनवृत्तिः सम्भवति । तस्या द्रव्यादिसम्बन्धनिबन्धनत्वात् । निर्गुणे च तदभावात् । अतो ज्ञायते लक्षणाऽऽश्रिता सूत्रकृतेति । एवं च सति संशब्दस्याप्युक्त एवार्थो निश्चीयत इति ।

स्यादप्येवं यदि निर्गुणे समन्वयः प्रतिज्ञातः स्यात् । न चैवम् । तथा हि किमत्र निर्गुणस्य प्रकृतत्वात्तदिति तत्परामर्शोऽङ्गीक्रियते, उत सगुणस्य प्रकृतत्वेऽपि तत्परामर्शासम्भवेन जहदजहल-लक्षणया निर्गुणपरामर्शोऽभ्युपेयते ।। आद्यं दूषयति जन्मादीति

अनु०-जन्मादिकारणे साक्षादाह देवः समन्वयम् ।उक्तं तदेव जिज्ञास्यं क्वावकाशोऽत्र निर्गुणे ।।५५५

अत्र तत्तु समन्वयादि ति सूत्रे । निर्गुणे समन्वयस्य अवकाशः प्रसङ्गः क्व अस्ति नास्तीत्यर्थः । कुतः । यतः अत्र त्रिसूत्र्यामतीतायाम् । निर्गुणे विषयसप्तमीयम् । निर्गुणस्य अवकाशः (प्रसङ्गः) क्व अस्ति । न क्वापीत्यर्थः । कथम् । लक्षणसूत्रे जन्मादिकारणत्वेन लक्षिते हि ब्रह्मणि शास्त्रं प्रमाणमभिधाय तस्य समन्वयमाह सूत्रकारः । न च तन्निर्गुणं, जन्मादिकारणत्वगुणयोगात् ।

ननु जन्मादिकारणत्वं तटस्थमेव सत् ब्रह्म लक्षयतीति ब्रूमः, अतो लक्षणसूत्रे प्रकृतं निर्गुणमेवेत्यत उक्तं साक्षाज्जन्मादिकारण इति । उपपादितं चैतत् तत्रैव ।

मा भूल-लक्षणसूत्रे निर्गुणस्य प्रकृतत्वम् । प्रथमसूत्रे जिज्ञास्यतयोक्तं निर्गुणमेव । न हि तस्य कश्चिद्धर्मः श्रूयते । इति न वाच्यम् । यतस्तदेव, जन्मादिसूत्रे जन्मादिकारणत्वेन लि-लक्षयिषितमेव, जिज्ञास्यमुक्तम् । न ह्यन्यज्जिज्ञास्यतया प्रतिज्ञायान्यस्य लक्षणमुच्यते, अनुपयोगादिति ।।

सु०- द्वितीयं दूषयति कथं चेति

अनु०-कथं चासम्भवस्तस्य मुख्यार्थस्य निराकृतौ ।५५५

तस्य अनुक्रान्तायां त्रिसूत्र्यां प्रकृतस्य, मुख्यार्थस्य वाच्यस्य, समन्वयविषयतया, त्यागे, असम्भवः, कथम्, न कथञ्चिदित्यर्थः । अतो निर्गुणसमन्वयस्याप्रतिज्ञातत्वान्न लक्षणाऽऽश्रयणमत्र युक्तम् । किन्तु प्रथमप्राप्तया मुख्यवृत्त्यैवेति । तदर्थ एव संशब्दोऽपीति ।

सु०- किञ्च निर्गुणं चेदत्र तच्छब्देन परामृश्यते, तदा तत्र लक्षणाऽपि न सम्भवतीति व्यर्थं समन्वयसूत्रमापन्नमि ति वक्तुं निर्गुणस्याप्रमेयत्वं तावत्साधयति मानेनेति

अनु०-मानेन केन विज्ञेयमवाच्याज्ञेयनिर्गुणम् ।।५५५

निर्गुणं वस्तु, केन मानेन विज्ञेयम् न केनापि । कुतः, अज्ञेयत्वात् । ज्ञेयमेव हि प्रमेयं दृष्टं घटादि ।। शब्दप्रमाणाविषयत्वेऽवाच्यत्वं हेतुः, वाच्यस्यैव तद्विषयत्वदर्शनात् । ज्ञेयत्वाद्य(सत्त्वा)ङ्गीकारे च निर्गुणत्वव्याघातात् ।

सु०- अस्त्वप्रमेयमेव निर्गुणं ब्रह्म; ततः किमित्यत आह अमेयं चेदिति

अनु०-अमेयं चेन्न शास्त्रस्य तत्र वृत्तिः कथञ्चन ।५५५

निर्गुणं ब्रह्म अमेयं चेत् अङ्गीकृतम्, तर्ह्यमेयत्त्वात्, तत्र शास्त्रस्य कथंचन लक्षणयाऽपि वृत्तिः न सम्भवति, इति समन्वयसूत्रं व्यर्थमेव प्राप्तम् । लक्षणा हि लक्ष्यार्थप्रमितिपूर्विका दृष्टा । न हि तीरं स्वरूपतो गङ्गासम्बन्धित्वेन च प्रमाणतोऽप्रतिपन्नं गङ्गाशब्देन ज्ञाप्यते । लाक्षणिकोऽपि हि शब्दो लक्ष्यप्रमोत्पादाय प्रयुज्यते, अन्यथा प्रयोजनान्तराभावेन वैयर्थ्यप्रसङ्गात् । तथा चाप्रमेये हेतुफलयोरसम्भवात् कथं लक्षणासम्भवः ।

ननु प्रसिदि्धरेव लक्षणाहेतुर्न प्रमाणप्रसिदि्धः, विशेषणवैयर्थ्यात् । तथा च स्वतःसिद्धे कथं लक्षणा न सम्भवतीति ।। एवं तर्हि सुतरां लक्षणा नोपपद्यत इति वक्ष्यति ।

ननु लाक्षणिकाः शब्दा लक्ष्यप्रमामनुत्पादयन्तोऽपि विपरीताकारव्यावर्तनेन(एव) प्रयोजनवन्तो भविष्यन्तीति । न । निराकृतत्वादिति ।

११६सु०- निर्गुणे समन्वयं निराकृत्य व्यतिरेकमुखेनोपसंहरति तस्मादिति

अनु०-तस्माच्छास्त्रेण जिज्ञास्यमस्मदीयं गुणार्णवम् ।। वासुदेवाख्यमद्वन्द्वं परं ब्रह्माखिलोत्तमम् ।५५५

यतो निर्गुणे समन्वयो नोपपन्नः, तस्मादस्मदीयं सगुणमेव परं ब्रह्म शास्त्रेण जिज्ञास्यमङ्गीकरणीयम् ।

ननु पूर्वं विष्णोर्जिज्ञास्यत्वमुक्तम् । इदानीं तु सगुणस्य ब्रह्मण इति विरोध इत्यत उक्तम् वासुदेवाख्यमिति ।। तथाऽपि प्राक् सगुणस्य हेयत्वादिकमभिहितम्, इदानीं तु जिज्ञास्यत्वमिति कुतो न विरोध इत्यत उक्तम् गुणार्णवमिति । पूर्वमनिर्वचनीयाविद्यावच्छिन्नस्य सगुणस्याप्रामाणिकत्वम्, प्राकृतसत्त्वादिगुणबद्धस्य हेयत्वादिकं चाभिहितम् । इदानीं तु ज्ञानानन्दाद्यनन्तगुणार्णवत्वेन सगुणं परब्रह्मोपादेयमुच्यते इति को विरोधः ।

अर्णव इवाचरतीति क्विपि कृतेऽर्णवतेः पचाद्यचि कृतेऽर्णवशब्दः त्रिलिङ्गः साधुः ।

नन्वेकमेवाद्वितीयमिति ब्रह्मणो निर्गुणत्वमभिधीयते, अतः कथं गुणार्णवत्वमित्यत उक्तम् अद्वन्द्वमखिलोत्तममिति । अद्वन्द्वम् असमम् । समाधिकराहित्यं श्रुत्यर्थ इत्यर्थः ।

सु०- न केवलं निर्गुणे शास्त्रसमन्वयो नोपपद्यते, किन्तु तस्य सत्त्वमेवानुपपन्नमित्याह विज्ञेयेति

अनु०-विज्ञेयवाच्यलक्ष्यत्वपूर्वाशेषविशेषतः ।।५५५

अनु०-निर्गतं मनसो वाचो यदि तत्स्यादगोचरम् । अस्तु तन्मा वदेद्वादी न चास्मच्छास्त्रगं तु तत् ।।५५५

द्वन्द्वात्परस्त्वप्रत्ययः प्रत्येकमभिसम्बद्ध्यते । पूर्वपदेन रूपादीनां ग्रहणम् ।

तन्निर्गुणं ब्रह्म नास्त्येवे ति बहिरेव प्रतिज्ञा द्रष्टव्या । कुतः । मनसो वाचश्चागोचरं यतः । उपलक्षणमेतत् सर्वप्रमाणागोचरत्वाच्छशविषाणवदिति द्रष्टव्यम् । गवां ज्ञानानां चरो वृत्तिरस्मिन्निति गोचरम् । विषय इति यावत् । तेन नपुंसकोपपत्तिः । सर्वप्रमाणाविषयत्वं कुत इत्यत उक्तं विज्ञेयत्वपूर्वविशेषेभ्यो निर्गतमिति । विज्ञेयत्वाभावान्न कस्यापि प्रमाणस्य विषयः । वाच्यत्वलक्ष्यत्वसदृशगुणयोगित्वाभावाच्च न शाब्दत्वम् । रूपाद्यभावाच्च न प्रत्यक्षत्वम् । लिङ्गसम्बन्धाभावाच्च नानुमेयत्वमिति ।

ननु प्रमाणागोचरस्यापि निर्गुणस्य स्वप्रकाशतया सिदि्धर्भविष्यतीत्यत आह यदीति

एवमपि यदि स्वप्रकाशतया तत् ब्रह्म स्यात् तर्हि अस्तु । किन्तु समन्वयविषयतया न वक्तव्यम् । यतः अस्मच्छास्त्रगं वेदादिविषयो न भवति, तद्विषयत्वे स्वप्रकाशत्वहानिप्रसङ्गात् । प्रकाशान्तरव्यावृत्तिर्हि स्वप्रकाशशब्देनाभिप्रेता मायावादिना । तदिदमेकं सन्धित्सतोऽन्यच्च्यवत इत्यायातम्, यद्ब्रह्मास्तित्वमभिलषतः शास्त्राविषयत्वमापतितम् ।

वादीति परिहासः । माशब्दोऽयं न माङ् । अतो लिङा सम्बन्धः ।

सु०- आह, स्वप्रकाशस्यापि ब्रह्मणो न शास्त्राविषयत्वं विरुद्धम् । वचनजन्यस्फुरणाश्रयतया तत्कर्मतया वा वचनविषयत्वाभावेन स्वप्रकाशत्वम्, वचनजन्यवृत्तिव्याप्यतया तद्विषयत्वं चेति व्यवस्थोपपत्तेरि ति । तदसत् । स्फुरणं हि ज्ञातता वा ज्ञानं वा । नाद्यः । स्वरूपस्यैव निराकरिष्यमाणत्वात् । द्वितीयेऽपि ज्ञानाश्रयतया विषयत्वं न क्वचिदिति कर्मत्वमेवाश्रयणीयम् । ज्ञानकर्मत्वं च ज्ञानविषयताऽतिरिक्तं

नास्ति । ततश्च वचनजन्यज्ञानाविषयत्वमुक्तं स्यात् । वृत्तिरिति च ज्ञानं तदतिरिक्तं वोच्यते । न तावत्तदतिरिक्तं प्रमाणाभावात् । आद्ये तु व्याप्यत्वं न विषयत्वातिरिक्तं निरूपयितुं शक्यमिति वचनजन्यज्ञानविषयत्वमेवोक्तं स्यात् । तथा च व्याघातप्रसङ्गेन नैकमपि सिद्ध्यती त्याशयवानाह अवाच्यमिति

अनु०-अवाच्यं वाच्यमित्युक्त्वा किमित्युन्मत्तवन्मृषा । अस्मच्छास्त्रस्य चौर्याय यतते स्वोक्तिदूषकः ।।५५५

अवाच्यं वचनजन्यज्ञानाविषयः, इत्युक्तवा, पुनश्च, वाच्यं वचनजन्यज्ञानविषयो भवति, इत्युन्मत्तवत्, स्वोक्तिदूषकः व्याहतभाषी । किमिति मृषा वृथैव अस्मच्छास्त्रस्य वेदस्य चौर्याय निर्गुणविषयतया योजयितुं, यतते । न हि व्याहतभाषिणः किञ्चित्सिद्ध्यति, उन्मत्तवच्चोरवच्चेति ।

सु०- स्यादेतत् । श्रुतिसूत्रयोस्तावदेकार्थत्वं युक्तम्, अन्यथा करणेतिकर्तव्यताभावानुपपत्तेः । श्रुतयश्चोपक्रमादिवशात् नित्यशुद्धबुद्धमद्वितीयं निर्गुणमेव प्रतिपादयन्त्यो निरवकाशाः प्रतीयन्ते । ततस्तन्मीमांसाऽपि तद्विषयैव । तथा चान्यथाऽनुपपत्तेर्यथाकथञ्चित् श्रुतिसूत्रयोर्निर्गुणविषयत्वमुपपादनीयम्, अन्यथा विषयाभावेनाप्रामाण्यापत्तेः इत्यत आह जन्मादीति

अनु०-जन्मादिकारणं यत्तत्साक्षान्नारायणाभिधम् ।वदन्ति श्रुतयो ब्रह्म शास्त्रं चैतत्तदर्थतः ।। प्रवृत्तमस्त्ववाच्यं ते मैवं ब्रूयाः कथञ्चन ।५५५

न श्रुतिसूत्रयोर्निर्विषयत्वापत्तिभयेनावाच्यस्यापि तद्विषयत्वं कल्प्यम्, सगुणविषयत्वेन सविषयत्वोपपत्तेः । न चोपक्रमादिवैगुण्यम्, यतो वा इमानि भूतानि जायन्ते इत्यादौ साक्षाज्जन्मादिकारणत्वेन, नारायणं महाज्ञेयमि ति नारायणादिशब्दोदितगुणवत्तया च सर्वत्र सगुणस्यैव प्रतीतेरिति भावः ।

सु०- सर्वप्रमाणाविषयस्य शास्त्रविषयत्वाङ्गीकारे यो व्याघात उक्तो नासौ सूक्ष्मेक्षिकामाश्रित्य, येन सूक्ष्मेक्षिकायामविद्यमानमपि दूषणं स्फुरतीति शङ्क्येत । यथाऽऽह न चात्रातीव कर्तव्यं दोषदृष्टिपरं मनः । दोषो ह्यविद्यमानोऽपि तत्पराणां प्रदृश्यते ।। इति । किन्तु स्थूलदृष्टिभिरप्ययं व्याघातः सुज्ञानः इत्याशयवानाह सर्वशब्दैरिति ।

अनु०-सर्वशब्दैरवाच्यं तदुक्तवा तद्विषयं पुनः ।। शास्त्रं वदन्तमुन्मत्तं कथं लोको न वारयेत् ।५५५

उन्मत्तं व्याहतभाषिणम् ।

१२१सु०- निर्गुणे ब्रह्मणि समन्वयनिराकरणमुपसंहरति मा वद इति

अनु०-मा वदो मा विजानीहि त्यजास्मच्छास्त्रचोरताम् ।।५५५

यतो वक्तुं ज्ञातुं च न शक्यं तस्माच्छास्त्रस्य तद्विषयत्वाग्रहोऽपि त्याज्य इति भावः ।। मा वद इति । स्मशब्दोऽत्राध्याहार्यः । तेन च लङुपपत्तिः । मा विजानीहीति माशब्दोऽयम् । अतो निर्गुणे समन्वयस्याप्रतिज्ञातत्वाद्वचनवृत्त्यैव समन्वयोऽयमिति वाच्यत्वसमर्थनमेव प्रथमसङ्गतं न साङ्ख्यनिराकरणमिति सिद्धम् ।

सु०- ननु यथा सूत्राविवक्षितं साङ्ख्यनिराकरणं कुर्वतो मम दोषः तथा मन्निराकरणं कुर्वतो भवतोऽपि कथं न दोषः स्यात् । न हीदं कस्यचित्सूत्रस्यार्थतयोच्यते इत्यत आह वयमिति ।

अनु०-वयं त्वां श्रुतियुक्तिभ्यां बद्ध्वाऽस्मच्छास्त्रमञ्जसा । विचारयामः श्रुतिभिर्युक्तिभिश्चैव सादरम् ।।५५५

त्वाम् अपव्याख्यातारं, श्रुतियुक्तिभ्यां बद्ध्वा निराकृत्य, अस्मच्छास्त्रं वेदं, सूत्रसूचिताभिः श्रुतिभिर्युक्तिभिश्च, अञ्जसा नैरन्तर्येण, सादरं च, शिष्यैर्विचारयाम इति ।

अनेनेदमुदितं भवति । यावदापातरमणीयं परेषां व्याख्यानं शिष्याः पश्येयुः, न तावदस्मदुक्ते सूत्राणां निजार्थेऽप्यञ्जसाऽऽदरं कुर्युः, किमसौ सूत्रार्थः किं वाऽयमिति सन्देहावस्कन्दनात् । निराकृते त्वपव्याख्याने नैरन्तर्यादराभ्यामस्मदुक्तमेव (सूत्रा)अर्थमुपादाय शास्त्रार्थमीमांसायां निर्विचिकित्साः प्रवर्तेरन् । (त)अतो मा(नाम) भूदयं सूत्रार्थस्तथाऽपि सूत्रार्थग्रहणोपायत्वात् व्याकरणादावुदाहरणप्रत्युदाहरणप्रदर्शनादिवन्न कञ्चन दोषमावहति । किं नाम गुणहेतुरेव इ(भवती)ति ।।

सु०- ननु यदि वाच्यमेव ब्रह्म कोऽर्थस्तर्ह्यवाच्यत्वाद्यभिधात्रीणां श्रुतिस्मृतीनामित्यतः श्रुत्यन्तरेणैव तदर्थमाह अद्भुतत्वादिति

अनु०-अद्भुतत्वादवाच्यं तदतर्क्याज्ञेयमेव च ।अनन्तगुणपूर्णत्वादित्यूदे पैङ्गिनां श्रुतिः ।।५५५

आश्चर्यतमत्वात् । कथमाश्चर्यतमत्वम् । अनन्तगुणपूर्णत्वात् । दुर्लभं ह्याश्चर्यं भवति । न ह्यनन्तगुणपूर्णं सुलभम् । भासनोपसम्भाषेत्यात्मनेपदम् । वाच्यत्वस्योपपादितत्वात् । अर्थकथनमात्रेणैवालम्, श्रुत्युदाहरणं तु दार्ढ्यार्थमित्यवगन्तव्यम् ।

१२४सु०- आश्चर्यं हि वस्तु वाच्यमपि न तेन तेनाकारेण विशेषतो निर्देष्टुं शक्यते । व्युत्पत्त्यभावात्, वाङ्मनसयोर्व्याकुलत्वाद्वेत्यतोऽवाच्यमित्युच्यते । मुख्यातिक्रमेणामुख्यप्रयोगे किं प्रयोजनमिति चेत् । स्यादयं प्रयोजनानुयोगो यद्ययं स्वतन्त्रप्रयोगः स्यात् । नैतदस्ति, रूढत्वात् ।। यथोक्तम्, रूढोपचारो रूढलक्षणोपचारो लक्षणा इति, अन्योऽप्याह मुख्यार्थबाधे तद्योगे रूढितोऽथ प्रयोजनात् इति । तदिदमाह अवाच्यमिति ।

अनु०-अवाच्यमिति लोकोऽपि वक्त्याश्चर्यतमं भुवि ।।५५५

१२५सु०- नन्वेतच्छतिव्याख्यानं सूत्रव्याख्यानानन्तरमेव कर्तव्यम् । तत्रैव पूर्वपक्षश्रुतेः शङ्कितत्वात् । अत्र व्याख्यानं तु न सङ्गतमिति ।। मैवम् । सूत्रपूर्वपक्षिणे वाऽपव्याख्यात्राऽपि लक्षणया ब्रह्मणि समन्वयं समर्थयमानेनैतच्छतिस्मृत्युपादानस्य कर्तुमुचितत्वात् । तथा च उभौ प्रति सूत्रव्याख्याऽपव्याख्याप्रत्याख्यानयोरवसाने श्रुत्यादिव्याख्यानं युक्तमेवेति ।।

१२६सु०- तदेवं ब्रह्मणो वाच्यत्वाद्गतिसामान्याच्च युक्तं समन्वयसूत्रमिति सिद्धम् ।।

ब्र०सू०- ।। ॐ आनन्दमयोऽभ्यासात् ॐ ।।

सु०- अथातो ब्रह्मजिज्ञासेति यस्य ब्रह्मणो जिज्ञासा विहिता तत्स्वरूपं जन्माद्यस्य यतः , शास्त्रयोनित्वादि ति लक्षणप्रमाणाभ्यां स्वेतरसमस्तवस्तुव्यावृत्ततयाऽवधारितम् । प्रमाणस्यान्यपरत्व•)शङ्कया लक्षणस्यातिव्याप्तिः समन्वयसूत्रेण परिहृता । ब्रह्मणश्च सकलशास्त्रप्रमाणकत्वासम्भावनाशङ्केक्षत्यधिकरणे निराकृता । न हि लक्षणप्रमाणनिरूपणव्यतिरेकेण वस्तुविचारणं नामास्ति । सम्भावना तु न वस्त्ववधारणार्था, अप्रमाणत्वात्, किन्तु यत्रासम्भावनया समीचीनयोरपि लक्षणप्रमाणयोरतथाभावशङ्कया प्रवृत्तिसङ्कोचस्तत्रैव सम्भावनोपयोगः ।

वस्तुतस्तु लक्षणप्रमाणाभ्यामेव वस्तुव्यवस्थेत्यतो ब्रह्मस्वरूपनिरूपणेऽवशेषाभावात् किमानन्दमयोऽभ्यासादित्यादिनाऽध्यायेन इत्याशङ्क्य अध्यायशेषस्य कृत्यमाह एवमिति

अनु०-एवं शास्त्रावगम्यत्वे विभागेन समन्वयम् ।। आनन्दमय इत्यादिनाऽध्यायेन वदत्यजः ।५५५

सत्यम् । न ब्रह्मस्वरूपनिरूपणे किमप्यवशिष्टम् । तथाऽपि तत्तु समन्वयादि त्युपक्रमादितात्पर्यलिङ्गबलात्सकलस्यापि शास्त्रस्य यो ब्रह्मणि परममुख्यया वृत्त्या प्रतिपाद्यप्रतिपादकत्वलक्षणसमन्वयोऽभिहितस्तमेव समन्वयं विभागेन प्रपञ्चेन आनन्दमयः इत्यादिनाऽध्यायेन वदति सूत्रकार इति न वैयर्थ्यम् । तत्तु समन्वयादि ति हि प्रतिज्ञामात्रेणोक्तम् । तद्यावदुदाहरणत्वेन वाक्यविशेषानुपादाय विमर्शपूर्वकं पूर्वोत्तरपक्षोपालम्भसाधनाभ्यां न प्रपञ्च्यते तावदनुक्तप्रायमकार्यकारित्वात् । अन्यथा परोऽपि ह्यन्यदेव समन्वयादित्युक्तवा कृती स्यात् । यदि हि प्रत्ययमनुत्पाद्यैकः अयं भूमध्यप्रदेश इति ब्रूयात्, तदा परोऽपि किं न ब्रूयात् परस्ताद्वितस्तेरि ति । तस्मादावश्यकं समन्वयप्रपञ्चनम् ।

तदनेन समन्वयसूत्रेणाध्यायशेषस्य प्रपञ्च्यप्रपञ्चकभावेन सङ्गतिर्दर्शिता । एवं तर्हि तदानन्तर्यमेव स्यात्कुतो व्यवधानमित्यत उक्तम् एवमिति ।

एवम् ईक्षत्यधिकरणव्युत्पादितन्यायेन, ब्रह्मणः, शास्त्रावगम्यत्वे मुख्यया वृत्त्या सकलशास्त्रप्रतिपाद्यत्वे, सम्भाविते सतीति ।।

एतदुक्तं भवति । सत्यं प्रपञ्चनमनन्तरप्राप्तम्, तथाऽप्यवाच्यत्वाद्याशङ्कानिरासेन शास्त्रावगम्यत्वसम्भावनासमर्थनेन व्यवधीयते ।। सति हि तस्मिन्न(न्नेत)स्यावसरः, शब्दलेशसञ्चारा(भावे)सम्भवे वाक्यतात्पर्यविचारस्यानवकाशत्वात् ।

न हि तोयाभ्यवहारासमर्थस्य मुमूर्षोः शष्कुलीभक्षणं सचेतनः सम्भावयतीति । स्वादिष्वसर्वनामस्थाने इति पदसंज्ञाऽनुशासनादत्र न यतिभङ्गश्शङ्कनीयः ।

सु०- मायावादी तूत्तरसूत्रसन्दर्भमाक्षिप्य समाधानमाह, द्विरूपं हि ब्रह्मावगम्यते वेदान्तवाक्येषु । नामरूपविकारोपाधिविशिष्टं तद्विपरीतं च सर्वोपाधिविवर्जितम् । यत्र हि द्वैतमिव भवति , सर्वाणि रूपाणि विचिन्त्य धीरः इत्येवं सहस्रशोऽविद्याविद्याविषयभेदेन ब्रह्मणो द्विरूपतां दर्शयन्ति वेदान्तवाक्यानि । तत्राविद्याऽवस्थायां ब्रह्मण उपास्योपासकादिलक्षणः सर्वो व्यवहारः । तत्र कानिचिद्ब्रह्मण उपासनान्यभ्युदयार्थानि, कानिचित्क्रममुक्तयर्थानि, कानिचित्कर्मसमृद्ध्यर्थानि । एवम् अपेक्षितोपाधिभेदं ब्रह्मोपास्यत्वेन निरस्तसमस्तोपाधि तु ज्ञेयत्वेनोपदिश्यत इत्यस्यार्थस्य प्रदर्शनायोत्तरग्रन्थ आरभ्यत इति ।

तदिदमनुपपन्नम्, ब्रह्मणो द्वैरूप्यस्याप्रामाणिकत्वात् । सर्वाण्यपि हि वेदवाक्यान्यसङ्ख्येयकल्याणगुणाकरं सकलदोषगन्धविधुरमेकरूपमेव ब्रह्म नारायणाख्यं प्रतिपादयन्ति । किन्तु कानिचित् सर्वज्ञत्वसर्वेश्वरत्वसर्वान्तर्यामित्वसौन्दर्यौदा(र्यवी)र्यादिगुणविशिष्टतया, कानिचित् अपहतपाप्मत्वनिर्दुःखत्वप्राकृतभौतिकविग्रहरहितत्वादिदोषाभावविशिष्टतया, कानिचित् अतिगहनताज्ञापनाय वाङ्मनसागोचरत्वाद्याकारेण, कानिचित् सर्वपरिहारेण तस्यैवोपादानायाद्वितीयत्वेन, कानिचित् सर्वसत्ताप्रतीतिप्रवृत्तिनिमित्तताप्रतिपत्त्यर्थं सर्वात्मकत्वेन इत्येवमाद्यनेकप्रकारैः परमपुरुषं बोधयन्ति । ततो व्याकुलबुद्धयो गुरुसम्प्रदायविकला अश्रुतवेदव्याख्यातारः सर्वत्राप्येकरूपतामननुसन्दधाना वेदं छिन्दन्ति । न (च)एतद्द्वैरूप्यप्रपञ्चनमुत्तरत्रोपलभ्यते ।

नाप्यस्याविद्याविषयस्य प्रपञ्चनं मोक्षशास्त्रेऽत्रोपयुज्यते । प्रसङ्गादुच्यत इति चेन्न सर्वस्य प्रासङ्गिकत्वे प्रतिपाद्याभावप्रसङ्गात् । तदिदमाभाणकं लौकिकानां नातिवर्तते सार्थादपि तस्करा बहवः इति ।।

एतच्च सगुणनिर्गुणभेदं निराकुर्वताऽऽचार्येण निरस्तमिति नेह पुनः प्रक्रान्तम् । तथा च भाष्यम्, नान्यथा तददृष्टेरि ति ।

सु०- नन्वेवमध्यायस्य समन्वयप्रतिपादनलक्षणैकार्थत्वेनैकवाक्यत्वे सति पादभेदः किंनिबन्धनः । अवान्तरार्थोपाधिभेदादिति भावेनाह तत्रेति

अनु०-तत्रान्यत्रप्रसिद्धानां विष्णावेव समन्वयम् ।।शब्दानां प्रथमे पादे ५५५

चतुर्विधा (हि) वैदिकाः शब्दाः । केचिद्ब्रह्मण्येव प्रसिद्धाः, अन्येऽन्यत्रप्रसिद्धाः, केचिदुभयत्रप्रसिद्धाः, अपरे त्वन्यत्रैवप्रसिद्धा इति । सर्वेऽपि प्रत्येकं नामलिङ्गात्मकतया द्विविधाः । साक्षाद्धर्मिवाचिनो नामात्मकाः, धर्मद्वारा धर्मिणि वर्तमाना लिङ्गात्मकाः । तेषु ब्रह्मणिप्रसिद्धानां समन्वयो न वक्तव्यः, विवादाभावात्, तत्रैव च मीमांसाऽवतारात् ।

तत्र वक्तव्यसमन्वयेषु त्रिविधेषु, शब्देषु अन्यत्रप्रसिद्धानां नामात्मकानां शब्दानां, विष्णावेव समन्वयम् । तत्र प्रथमेऽध्याये । प्रथमे पादे वदत्यजः । अन्येषामन्येष्विति तत्र तत्र वक्ष्यति । क्रमनियमे तु हेतुरुपरिष्टाद्वक्ष्यते ।

प्रथमे स्पष्टब्रह्मलिङ्गानां, द्वितीयतृतीययोरस्पष्टब्रह्मलिङ्गानां समन्वयः, चतुर्थे प्रधानस्य शाब्दत्वनिराकरणमित्ययुक्तम्; द्वितीयतृतीयपादोदाहरणवाक्यानामपि बहुलं स्पष्टब्रह्मलिङ्गत्वात्, द्वितीयतृतीययोर्भेदाभावप्रसङ्गाच्च । सगुणनिर्गुणप्राचुर्येण तद्भेद इति कश्चित्, तन्न निराकृतत्वात्, प्रधानशाब्दत्वनिरासस्येक्षत्यधिकरणानन्तर्यं विहाय विक्षेपे कारणाभावाच्च ।

सु०- ननु अत्र पादे सप्ताधिकरणानि समन्वयविभागार्थानि । तत्र सप्तानां शब्दानां ब्रह्मणि समन्वयः सिद्ध्येत् । तत्कथमन्यत्रप्रसिद्धानां नामात्मकानां सर्वशब्दानां समन्वयसिदि्धरत्र स्यात् । अन्यथा समन्वयसूत्रेणैवालम्, किमनेनात्यल्पप्रपञ्चनेन इति । मैवम् । एकैकत्राधिकरणे समानन्यायानामनेकशब्दराशीनां निर्णीयमानत्वात् । वाक्यविशेषग्रहणस्य पूर्वपक्षविशेषोपादानस्य, सिद्धान्तप्रमाणविशेषस्वीकारस्य चोदाहरणार्थत्वात् । प्रत्येक(कं)निर्णये शास्त्रस्यापर्यवसानप्रसङ्गः, विश्वतोमुखता च सूत्राणां न स्यात् ।।

तर्हि निर्णेतव्यशब्दावच्छेदकोपाधयो वक्तव्याः, अन्यथाऽस्येदमुदाहरणमिति ज्ञातुमशक्यत्वात्, सर्वोदाहरणत्वे च सर्वथाऽधिकरणान्तरानारम्भप्रसङ्गादिति । सत्यम् । सन्ति प्रत्यधिकरणं निर्णेतव्यार्थावच्छेदकोपाधय इत्याशयवानानन्दमयाधिकरणनिर्णेयशब्दोपाधिमाह गुणीति

अनु०- गुणिसामान्यवाचिनाम् ।गुणवाचिनां च प्रथममाह देवः समन्वयम् ।।५५५

आनन्दमयादिशब्दा हि गुणिसामान्यं वदन्ति । न शतक्रत्वादिशब्देभ्य इवैतेभ्यो गुणिविशेषप्रतीतिरस्ति । ते च मयट्प्रत्ययादिना ब्रह्मणोऽन्यत्प्रत्याययन्ति इति भवन्त्यत्रप्रसिद्धाः । गुणवाचिनस्त्वानन्दादयः, ते गुणिनि ब्रह्मणि वर्तितुं नार्हन्ति, इत्यन्यत्रप्रसिद्धाः । गुणगुणिनोरभेदस्त्वहिकुण्डलाधिकरण एव साक्षात् सूत्रकृता वक्ष्यते । अभेदेऽपि शब्दादिसाङ्कर्याभावश्चेति ।

५सु०- तैत्तरीयके स वा एष पुरुषोऽन्नरसमय इत्यादिनाऽन्नमयप्राणमयमनोमयविज्ञानमयानन्दमयाः पठ्यन्ते । तत्र संशयः, किमेतेऽन्नमयादयः परमात्मैव, उत तदन्यः कश्चिदि ति, सर्वत्र ब्रह्मशब्दश्रवणात्तस्य च विष्णावन्यत्र च प्रयोगात् ।।

किं तावत्प्राप्तम् । अन्य एवान्नमयादिशब्दार्थ इति । कुतः । अन्नमयादिशब्दा हि विकारवाचिनः, मयट्प्रत्ययस्य विका(रे)रार्थेऽनुशासनात्(म्) । विकारस्य च शरीरादिकोशेषु सम्भवात्, सर्वविकारात्मकत्वेन प्रकृतौ वोपपत्तेः, जीवानां वा विकाराभिमानिनामन्नमयत्वादिकं युक्तम् गौरः श्याम इत्यादिवत्, अधिष्ठात्रीणां ब्रह्मादिदेवतानां वाऽयं शब्दः सम्भवति, अशनिरिन्द्र इतिवत् । न च विकारत्वं परस्य ब्रह्मणः सम्भवति, निर्विकारोऽक्षरः शुद्ध इत्यादेः ।

यद्यपि विकार इव प्राचुर्येऽपि मयट्प्रत्ययोऽस्ति, तथाऽप्यन्नमयशब्दस्तावद्विकारार्थोऽङ्गीकार्यः, ओषधीभ्योऽन्नमन्नात्पुरुषः इत्योषधिजनितान्नविकारं पुरुषशब्दाभिधेयं शरीरं प्रकृत्य स वा एष पुरुषोऽन्नरसमयः इत्युक्तत्वात् । तस्येदमेव शिरः इत्यपरोक्षतया निर्देशात् । तथा च द्वैविध्यकल्पनाऽनुपपत्तेः सर्वत्र विकारार्थ एवाङ्गीकार्यः ।

किञ्चान्नमयादयः पञ्च, ब्रह्म त्वेकमेव; अतः कथं तदेतैः शब्दैरुच्येत । अपि चैते परस्परमन्यतया शरीरशरीरिभावेनान्तरत्वेन चोच्यन्ते । न चैवं ब्रह्म भवितुमर्हति । न च तर्ह्यानन्दमयोऽस्तु ब्रह्म सर्वान्तरत्वादिति वाच्यम्, विकारप्रवाहपतितत्वात् । अन्नमयाद्यान्तरत्वमात्रेण सर्वान्तरत्वानिश्चयात् ।

किञ्च ब्रह्मविदाप्नोति परमिति प्रकृतं परं ब्रह्म आनन्दमयस्य ब्रह्म पुच्छं प्रतिष्ठे त्यवयवतया प्रतीयते । न चावयव एवावयवी, विरोधात् । अतो न अन्नमयादयः पञ्चापि ब्रह्म किं त्वन्य एवेति ।

अनु०-समुद्रशायिनं सर्वप्रसूतिप्रभवं श्रुतिः ।तदेव ब्रह्म परममिति सावधृतिर्जगौ ।।यतोऽतो ब्रह्मशब्दस्य तत्रैव नियतत्वतः । येऽन्नं ब्रह्मेत्यादिरूपादभ्यासात्तैत्तिरीयके ।। अन्यासु चैतद्रूपासु शाखास्वपि सहस्रशः ।आनन्दमय इत्याद्यैः शब्दैर्वाच्यो हरिः स्वयम् ।।

अत्र, तैत्तिरीयके अन्यासु (च) चैतद्रूपासु शाखास्वपि सहस्रशः । आनन्दमय इत्याद्यैः शब्दैर्वाच्यो हरिः स्वयम् इत्येतावता आनन्दमयो ब्रह्मे ति प्रतिज्ञाभागो व्याख्यातः । तत्र तैत्तिरीयक इत्युदाहरणवाक्यग्रहणम्, अन्यास्विति निर्णेतव्यव्यपदेशः ।

एतद्रूपास्विति गुणिसामान्यगुणवाचिनामवतीष्वित्यर्थः । तत्र हेतुरभ्यासादिति । तद्व्याख्यानं येऽन्नमिति । येऽन्नं ब्रह्मोपासते, ये प्राणं ब्रह्मोपासते, आनन्दं ब्रह्मणो विद्वान्, विज्ञानं ब्रह्म चेद्वेद, असद्ब्रह्मेति वेद चेत् इत्यन्नमयादिविषयतयोदाहृतेषु श्लोकेषु ब्रह्मशब्दस्याभ्यासादित्यर्थः । एकविषयासकृदुक्तिर्मुख्योऽभ्यासः, न चैवमत्रास्ति, किं त्वसकृदुक्तिमात्र(मितिज्ञाप)मिति शङ्कायाम्, एकविषयताऽप्यस्तीति ज्ञापयितुमित्यादेरित्यनुक्तवा इत्यादिरूपात् इत्युक्तम् । अन्नमयादिविषयत्वेन ब्रह्मशब्दस्य श्रुतत्वादित्युक्तं भवति, ब्रह्मशब्देन कथमयं निश्चय इत्यत आह ब्रह्मशब्दस्येति । तदपि कुत इत्यत आह श्रुतिरिति । तदेव ब्रह्म परमम् इति सावधृतिः श्रुतिः विष्णुमेव ब्रह्मशब्दवाच्यं जगौ यतोऽत इति योजना । तत्रापि तदिति परामर्शविषयो विष्णुरिति कुत इत्यत उक्तं समुद्रशायिनमिति । व्याख्यातमेतत्प्रथमसूत्रे ।

सु०- नन्वानन्दमय इत्येव सूत्रे प्रतिज्ञा, तत्कथमानन्दमय इत्याद्यैरिति व्याख्यानमित्यत आह उपलक्षणत्वमिति

अनु०-उपलक्षणत्वं शब्दानामानन्दमयपूर्विणाम् ।५५५

आनन्दमयश्चासौ पूर्वश्च, स एषामस्ति त आनन्दमयपूर्विणः, तेषाम् ।

स्यादयं व्याख्यानव्याख्येययोर्विसंवादो यद्यत्रानन्दमयशब्दः स्वमात्रस्य ग्राहकः स्यात् । न चैवम् । किं त्वत्रानन्दमयशब्दस्य समानन्यायानामन्नमयादिशब्दानामुपलक्षक(ण)त्वम् । एवमुत्तरत्राप्याकाशादिशब्दानामपि स्वसमानन्यायशब्दान्तरोपलक्षणत्वमवगन्तव्यमिति । अजहल-लक्षणा चैषा । तेनानन्दमयस्य त्यागो न मन्तव्यः । अत एव विकारशब्दादित्याद्याक्षेपाणां तत्परिहाराणां स्वतन्त्रयुक्तीनां चोपलक्षणत्वं द्रष्टव्यम् ।

८सु०- स्यादेतत् । मुख्यार्थबाधे तद्योगे प्रयोजने च सति लक्षणा दृष्टा । तदत्र वाचकशब्दप्रयोगे सम्भवति किं लाक्षणिकशब्दप्रयोगे प्रयोजनं सूत्रकारस्य । न चेयं रूढलक्षणा, येन प्रयोजनानपेक्षा, इत्यत आह सूत्रस्येति

अनु०-सूत्रस्याल्पाक्षरत्वेन सर्वशाखाविनिर्णये ।पुनश्च प्रापकाद्धेतोस्तत्राधिकरणान्तरम् ।।५५५

यदि मुख्य एव प्रयोगः क्रियते, तदाऽन्नमयप्राणमयमनोमयविज्ञानमयानन्दमया इ(ति)त्येव प्रयोक्तव्यं स्यात् । तथा च सूत्रस्याल्पाक्षरत्वलक्षणं हीयेत । श्रुत्याऽर्थाद्वा ज्ञायमानस्यार्थस्यावचनं ह्यल्पाक्षरत्वम् । अयं चार्थोऽर्थाज्ज्ञायत इति वक्ष्यामः । अतः सूत्रस्याल्पाक्षरत्वेन प्रयोजनेन लाक्षणिकप्रयोगः सूत्रकारस्येति ।

९सु०- ननु सूत्रे यथाश्रुतमेव चेद् गृह्यते तदा कदृशो दोषो येन लक्षणा व्याख्यातव्येत्यत आह सर्वेति । प्रवृत्तत्वादिति शेषः । यदि हि सूत्रे श्रुतमात्रं गृह्येत(ह्यते) तदा सूत्रशतेन वाक्यशतसमन्वय एव सिद्ध्येत्, न तु सर्वशाखानिर्णयः । सर्वशाखानिर्णयार्थं प्रवृत्तानि चैतानि, सूत्रान्तराभावात् । अतः सर्वशाखानिर्णायकत्वस्यान्यथाऽनुपपत्त्या यथाश्रुतमात्रपरित्यागेन लक्षणा व्याख्येयेति गम्यते । लक्षणाऽऽश्रयणे हि सर्वशाखानिर्णयः सिद्ध्यतीति ।

१०सु०- ननु यथा यथाश्रुतग्रहणे बाधकमस्ति सूत्राणां विश्वतोमुखत्वासम्भवः, तथोपलक्षणाऽऽश्रयणेऽपि बाधकसद्भावः समानः, आनन्दमयशब्देनान्नमयादीनामिव सर्वशब्दानामुपलक्षयितुं शक्यत्वेनोत्तराधिकरणारम्भानुपपत्तेरिति चेत् । किं समानन्यायशब्दान्तरविषयाधिकरणानारम्भप्रसङ्गो बाधकः, किंवा न्यायान्तरविषयशब्दान्तरगोचराधिकरणानारम्भप्रसङ्गः । नाद्यः, इष्टत्वात् । न द्वितीयः, वैषम्यात् । अन्नमयादयो हि समानन्यायतया सम्बन्धेनोपलक्षणया गृह्यन्ते, तदितरेषां तूपलक्षणायां कः सम्बन्धः । न हि सम्बन्धेन विना लक्षणा दृष्टा । शब्दत्वेन सन्दिग्धत्वेन चोपलक्षणमुपप्लवः । तथा सति तत्तु समन्वयादित्यनेनैव पूर्णत्वात् ।

अथ समानन्यायविषयत्वेऽपि अधिकरणान्तरारम्भो दृश्यते, उपलक्षणपक्षे स न स्यादित्यापाद्यत इत्यत आह पुनश्चेति । तत्र पूर्वाधिकरणव्युत्पादितन्यायविषयेऽप्यर्थे यदधिकरणान्तरमारभ्यते तत्पूर्व(र्वाधिकरण)न्यायाच्छादका(द)धिकाशङ्कालक्षणात्पुनरधिकरणान्तरारम्भप्रापकाद्धेतोर्विद्यमान(त्व•द्युज्यते । इदमुक्तं भवति । समानेऽपि न्याये पुनरधिकरणान्तरारम्भान्यथाऽनुपपत्त्या यथाश्रुत एव सूत्रार्थ इति यदुक्तं तन्न, अन्यथोपपत्तेः । अधिकाशङ्कया तन्न्यायविषयत्वाभावे परेणाशङ्कितेऽधिकाशङ्कानिराकरणेन पुनस्तन्न्यायविषयत्वप्रदर्शनार्थत्वादधिकरणान्तरारम्भस्य । विश्वतोमुखत्वभङ्गस्तु निरवकाश इति लक्षणाऽऽश्रयणमेव न्याय्यमिति ।

सु०- ननु सर्वशाखानिर्णायकत्वमेवैषां सूत्राणां नास्ति । सर्वशाखानां कार्यनिष्ठत्वेनाब्रह्मविषयत्वात् । ब्रह्मनिष्ठस्तु वेदान्तभागोऽल्पीयान् विनापि लक्षणाऽऽश्रयणेन यथाश्रुतार्थैः सूत्रैः शक्यो निर्णेतुमिति किं लक्षणाऽऽश्रयणेनेत्यत आह सर्वे वेदा इति

अनु०-सर्वे वेदा आमनन्ति यत्पदं त्विति हि श्रुतिः ।।५५५

सर्वेषामपि वेदानां ब्रह्मनिष्ठतामाहेति शेषः ।

सु०- यद्यत्रोपलक्षणमभिप्रेतं स्यात्तदा प्रथमप्राप्तत्वादन्नमयशब्दमेवोपादद्यात् । आनन्दमयशब्दं तूपाददत्सूत्रकारस्तन्मात्रविवक्षां सूचयतीत्यत आह आनन्दमयेति

अनु०-आनन्दमयरूपे तु ब्रह्मणः पुच्छतोक्तितः ।समस्ताब्रह्मताप्राप्तेरानन्दमयनाम हि ।।५५५

अन्नमयादीनामब्रह्मत्वे विकारशब्दः साधारणोपपत्तिः । आनन्दमयरूपे तु, ब्रह्मविदाप्नोति परमित्युक्तस्य ब्रह्मणो, ब्रह्म पुच्छं प्रतिष्ठा इति पुच्छत्वोक्तया, समस्तस्य अवयविन आनन्दमयस्य अब्रह्मत्वप्राप्तिः अधिकाऽप्युपपत्तिरस्तीत्यतोऽत्रावहितैर्भवितव्यमिति ज्ञापयितुम् आनन्दमयनाम गृहीतं सूत्रकृतेत्यन्यथोपपत्तिरुक्ता भव(ती)ति । यद्यानन्दमयो ब्रह्म स्यात्तदा तदवयवस्य समस्ताया मुख्याया आब्रह्मतायाः सम्यग्ब्रह्मताया अप्राप्तेः इति वा । ततश्च तद्वेदनात्परप्राप्तिः श्रुता बाध्येतेति ।

नन्वन्नमयेऽप्यधिकाऽनुपपत्तिरस्ति । ओषधीभ्योऽन्नम् । अन्नात्पुरुषः । स वा एष पुरुषोऽन्नरसमयः इति, तस्येदमेव शिरः इति च । मैवम् । अस्यापि विकारोपपादकत्वेन तदन्तर्भावात् ।

यद्वा अथातो ब्रह्मजिज्ञासे ति जिज्ञास्यतयोक्तस्य ब्रह्मणः, पुच्छत्वोक्तया, समस्ताब्रह्मताप्राप्तेः, आनन्दमयविचारस्य प्रकृतेन सङ्गतत्वात्, आनन्दमयनामग्रहणमिति योज्यम् ।

सु०- ननु सूत्राणामुपलक्षणत्वाभावे सर्वशाखानिर्णयाभावप्रसङ्गेनास्तूपलक्षणत्वम्, आनन्दमयशब्दस्यान्नमयाद्युपलक्षणत्वमित्ययं विशेषः कुत इत्यत आह ब्रह्मशब्दस्येति

अनु०-ब्रह्मशब्दस्य चाभ्यासात्पञ्चरूपादिषु स्फुटम् ।५५५

आनन्दमयस्य ब्रह्मत्वे हि हेतुत्वेन (यो) ब्रह्मशब्दाभ्यासोऽभिहितः सोऽन्नमयादिष्वपि समानः । तथा चान्नमयादीनामब्रह्मत्वेऽनैकान्तिकः कथमानन्दमयस्यापि ब्रह्मत्वं साधयेत्, अतोऽन्नमयादिसाधारणं ब्रह्मशब्दाभ्यासं हेतुत्वेन वदता सूत्रकारेण तेषामपि पक्षत्वमङ्गीकृतमिति ज्ञायते । चशब्देन अस्मिन्नस्य च तद्योगं शास्ती त्यादिहेतूनामपि साधारण्यं सूचयति । आदिग्रहणादानन्दादीनां ग्रहणम् । तस्मादुक्त एव सूत्रार्थ इति ।

१४सु०- नन्वानन्दमयस्य कथं ब्रह्मत्वम्, ब्रह्म पुच्छमि ति ब्रह्मणस्तत्पुच्छत्वाभिधानात् । न च ब्रह्मशब्दोऽन्यपरः, तथा सत्यत्रैवानैकान्त्यापत्तेः । न च निरपवादो ब्रह्मशब्दो हेतुः न ब्रह्मशब्दमात्रमिति वाच्यम्, ब्रह्म पुच्छमि त्यत्राप्यपवादाभावात् । ब्रह्मावयवत्वमिति चेन्न अद्याप्यानन्दमयस्य ब्रह्मत्वासिद्धेरिति ।।

अत्र प्रष्टव्यम् । किमवयवस्य पूर्णत्वेऽवयविनः पूर्णत्वं नोपपद्यत इत्यभिप्रायः, किं वा आनन्दमयस्यावयविनः पूर्णत्वे तदवयवस्य पूर्णत्वाभावापादनम्, उतावयवावयविनोर्भेदादवयवस्य परमात्मत्वे नावयविनस्तत्त्वमिति । आद्ये दोषमाह ब्रह्मतेति

अनु०-ब्रह्मताऽवयवेऽपि स्यात्तथाऽवयविनि स्वतः ।।५५५

यदाऽवयवेऽपि ब्रह्मता, तथा सत्यवयविनि सा स्वतोऽनायासेन स्यात्, अवयविनोऽवयवापेक्षया महत्त्वस्य दृष्टत्वात् । ततश्चावयवस्य पूर्णत्वेऽवयविनः पूर्णत्वानुपपत्तिरिति विरुद्धमेतत् ।

द्वितीये व्याप्त्यभावं दर्शयति यथैवेति

अनु०-यथैव कृष्णकेशस्य कृष्णस्य ब्रह्मताऽखिला ।५५५

एतच्च उद्बबर्हात्मनः केशौ इत्यादिना पुराणे प्रसिद्धम् । अखिला निरुपचरिता । तथाऽऽनन्दमयावयवस्यापि भविष्यतीति शेषः ।

अत्र प्रमाणमाह दर्शिता चेति

अनु०-दर्शिता चैव पार्थाय ५५५

पार्थदर्शनं च द्यावापृथिव्योरि त्यादि तद्वाक्यादवगम्यते । चशब्दः पुराणाद्युक्तिसमुच्चयार्थः । एवशब्दस्त्वेवं प्रमितैव न वाङ्मात्रेणोच्यत इति सम्बध्यते ।

ननु लोके योऽवयवः स परिच्छिन्नो दृष्टस्तत्कथमेतदित्यतः परमेश्वरस्याघटितघटकतया सर्वत्राप्रतिबद्धया शक्तयाऽन्यत्रादृष्टमपि घटते काऽत्र कथन्तेत्याह निःसीमा इति

अनु०-निःसीमाः शक्तयोऽस्य हि ।।५५५

सीमसीमे स्त्रियामुभे इति सीमन्शब्दपर्यायसीमाशब्दोत्तरपदोऽयं समासः । सीमन्शब्दोत्तरपदत्वेऽपि डाबुभाभ्यामन्यतरस्यामि ति साधु ।

तृतीयेऽप्येतदेवोत्तरम् । निःसीमा इति

हिशब्दो हेतौ । शिरो नारायण इत्यादिप्रसिदि्धद्योतको वा ।

सु०- स्यादेतत् । ब्रह्मशब्दबलेनान्नमयादीनां विष्णुत्वं न निश्चेतुं शक्यते, ऋतं सत्यं परम्ब्रह्म पुरुषं कृष्णपिङ्गलम् । ऊर्ध्वरेतं विरूपाक्षं शङ्करं नील-लोहितम् इति तापनीयवाक्ये रुद्रेऽपि परम्ब्रह्मशब्दश्रवणादि त्यतः पूर्वोत्तरार्धे भिन्नविषयतया व्याख्याति ऋतमिति

अनु०-ऋतं सत्यं परम्ब्रह्म पुरुषं कृष्णपिङ्गलम् ।विष्ण्वाख्यमुक्तम् अन्यत्र ह्यूर्ध्वरेतं च तत्प्रति ।।५५५

विरूपाक्षाख्यमपरं ब्रह्मोक्तं तद्व्रते स्थितम् । इति पूर्वार्धे, विष्ण्वाख्यं परम्ब्रह्मोक्तमिति योजना । अन्यत्र उत्तरार्धे, विरूपाक्षाख्यमुक्तम् । इति पूर्वोत्तरार्धयोर्भिन्नविषयत्वमुक्तम् ।। भिन्नविषयत्वेऽन्वयः कथमित्यत उक्तं तत्प्रति ऊर्ध्वरेतमिति । अनेन ऋतमित्यादीनि द्वितीयान्तानि, ऊर्ध्वरेतमित्यादीनि प्रथमान्तानि, इत्युक्तं भवति ।

तर्हि नपुंसकलिङ्गप्रयोगः कथमित्यत उक्तम् अपरं ब्रह्मेति । अमुख्यया वृत्त्या जीवेऽपि ब्रह्मशब्दसद्भावात्तदपेक्षया नपुंसकलिङ्गमिति ।

तत्प्रत्यूर्ध्वरेतमिति विवृणोति तद्व्रते स्थितमिति ।

सु०- एकविषयतया प्रतीयमानयोः पूर्वोत्तरार्धयोः कुतो भिन्नविषयता कल्प्यत इत्यत आह समानेति

अनु०-समानाधिकृतत्वं चेदुत्तरं नीललोहितम् ।कृष्णपिङ्गलरूपेण पुनरुक्तं भविष्यति ।५५५

समानमेकमधिकृतमधिकरणं विषयो ययोः पूर्वोत्तरार्धयोस्ते समानाधिकृते तयोर्भावः । यदि पूर्वोत्तरार्धयोरेकविषयत्वं स्यात्तदोत्तरम् उत्तरार्धोक्तं नील-लोहितम् कृष्णपिङ्गलरूपेण पूर्वार्धोक्तेन निमित्तेन पुनरुक्तं भविष्यति, कृष्णपिङ्गलनील-लोहितशब्दयोरेकार्थत्वात् । अतः प्रतीतमप्येकविषयत्वं परित्यज्य भिन्नविषयत्वग्रहणं न्याय्यमिति ।

१७सु०- किञ्च ब्रह्माधिपतिर्ब्रह्मणोऽधिपतिरि त्युत्तरवाक्ये ब्रह्म अधिपतिर्यस्य रुद्रस्य असौ ब्रह्माधिपतिरिति रुद्रस्य ब्रह्मा अधिपतिः प्रतीयते । यस्य चाधिपतिरस्ति कथं तस्य परब्रह्मता स्यादित्यतश्च पूर्वार्धो न रुद्रविषय इत्याशयवानाह ब्रह्माधिपतिरिति ।

अनु०-ब्रह्माधिपतिरित्यत्र तापनीयश्रुतौ पुरः ।।५५५

ऋतं सत्यमि ति वाक्यं यद्गतम्, अत्र तापनीयश्रुतौ, ऋतमित्यस्मात् पुरः पुरतः उपरिष्टादिति यावत् । ब्रह्माधिपतिरिति रुद्रस्य पराधीनताप्रतिपादकं पदमस्तीति योजना ।

स्यादेवं यदि ब्रह्माधिपतिशब्दस्य बहुव्रीहित्वं स्यात्, न चैवम्, षष्ठीतत्पुरुषे कर्मधारये वा सम्भवति बहुव्रीहित्वनिश्चायकाभावादित्यत आह स्वरितेति

अनु०-स्वरितब्रह्मशब्दान्तं बहुव्रीहित्वमेष्यति ।५५५

यस्माद्ब्रह्माधिपतिप्रातिपदिकं स्वरितब्रह्मशब्दान्तं तस्माद्बहुव्रीहित्वमेव प्राप्नोति, न समासान्तरत्वम् । तथात्वेऽन्तोदात्तत्वेन अनुदात्तं पदमेकवर्जमि त्यस्य प्रसङ्गेन (पूर्वपदस्य स्वरितान्तता) स्वरितपूर्वपदान्तता न स्यात् ।

अथवोन्थमेव पूर्वोक्तमर्थमुक्तवोक्तशङ्कोत्तरत्वेन समस्तोऽपि श्लोको योज्यः ।

यद्यपि बहुव्रीहित्वं पूर्वसिद्धमेव, तथाऽपि तन्निश्चयापेक्षयैष्यतीति प्रयोगः ।

ननु पूर्वपदान्तस्वरस्य स्वरितत्वेऽपि कुतो बहुव्रीहित्वमिति चेत्, उदाहरणदर्शनादित्याह स्वाहेति

अनु०-स्वाहेन्द्रशत्रुर्वर्धस्व यद्बहुव्रीहितामगात् ।।५५५

यद्यस्मात्स्वाहेन्द्रशत्रुर्वधस्वेत्यत्रेन्द्रशत्रुप्रातिपदिकं स्वरितेन्द्रशब्दान्तं बहुव्रीहितां प्राप्तं तस्मादिदमपि तथाविधं बहुव्रीहिरेवेति ।

सु०- इन्द्रशत्रुप्रातिपदिकस्यापि कुतो बहुव्रीहित्वम् । षष्ठीसमासत्वसम्भवादित्यत आह तस्मादिति

अनु०-तस्मादस्येन्द्र एवाभूच्छत्रुरित्युत्तरश्रुतेः ।।५५५

यस्मादिन्द्रशब्दः स्वरितान्त उपात्तस्तस्मात् । मन्त्रस्याभिमतस्वरहीनतादोषात् ।

अस्य वृत्रस्येन्द्रः शत्रुः शातयिताऽभवत् । न पुनस्त्वष्टुरभिप्रायानुसारेणेन्द्रस्य शत्रुरभवत् । इत्युत्तरवाक्यबलादिदं ज्ञायते यदिन्द्रशत्रुप्रातिपदिकं बहुव्रीहिर्न तत्पुरुष इति । तथा चाहुः

मन्त्रो हीनः स्वरतो वर्णतो वा मिथ्याप्रयुक्तो न तमर्थमाह । स वाग्वज्रो यजमानं हिनस्ति यथेन्द्रशत्रुः स्वरतोऽपराधादिति ।

सु०- न केवलं पूर्वपदान्तस्वरितत्वे बहुव्रीहित्वमुदाहरणबलात् उदाहरणेऽप्युत्तरश्रुतिबलात् कल्प्यते; किं नामानुशासनमप्येवमस्तीत्याह पूर्वान्तस्वरित इति

अनु०-पूर्वान्तस्वरिते पुंसोर्बहुव्रीहित्वमेष्यति । महाव्याकरणे सूत्रमिति स्वरविनिर्णये ।५५५

पुंसोः पुलि-लङ्गयोः समस्यमानयोः, पूर्वपदान्ते स्वरे, स्वरिते सति, तत्समासप्रातिपदिकं बहुव्रीहित्वमेष्यतीति सूत्रार्थः ।

अत्र केचिद्व्यभिचारमुद्भावयन्ति, तदसत् । सामान्यलक्षणप्राप्तं (हि) (पुनः) विशेषलक्षणैरपोद्यत इति व्याकरणप्रक्रिया । यथोक्तम्, सामान्यविशेषवता लक्षणेनेति । तत्र विशेषलक्षणान्यपर्यालोच्य सामान्यलक्षणे व्यभिचारोद्भावनं कथं युज्यते ।।

किञ्चानेन सूत्रेण बहुव्रीहौ पूर्वपदे प्रकृतिस्वरत्वमुपलक्ष्यते, ब्रह्मेन्द्रशब्दयोः स्वरितान्तत्वात् । तथा च कुतो व्यभिचारः । यथाऽऽह पाणिनिः, बहुव्रीहौ प्रकृत्या पूर्वपदमि ति । अत एव स्वरविनिर्णये इत्याह । अन्यथा समासनिर्णय इत्यवक्ष्यत् ।।

अपि च सन्देहे सति स्वरेण समासनिर्णयार्थमिदमुच्यते । यथोक्तम् । असन्देहं प्रयोजनं व्याचक्षाणेन भाष्यकृता स्थूलपृषतीमनड्वाहीमालभेतेत्यत्र स्थूलपृषतीशब्दे तत्पुरुषबहुव्रीहिसन्देहं व्युत्पाद्य यदि पूर्वपदप्रकृतिस्वरत्वं तदा बहुव्रीहिः, (तदा) यदि च समासान्तोदात्तत्वं तदा तत्पुरुष इत्यादि । तथा चासन्दिग्धे व्यभिचारोद्भावनमसङ्गतमिति ।।

ननु पूर्वान्तस्वरित इति कथम्, सामर्थ्याभावेन समासानुपपत्तेरिति । मैवम्, समासप्रातिपदिके पूर्वान्तस्वरिते सतीति व्याख्यानात् । तथापि स्वरितपूर्वान्त इति स्यात्, बहुव्रीहौ विशेषणस्य पूर्वनिपातात् । न । विशेषणविशेष्यभावस्य कामचारित्वात् । आहिताग्न्यादित्वाद्वेति ।

सु०- एवं पुनरुक्तिप्रसङ्गेनोत्तरवाक्यबलेन च ऋतं सत्यमि ति पूर्वोत्तरार्धयोर्भिन्नविषयत्वमुपपाद्य सङ्क्षेपेण व्याख्यातं वाक्यं विस्तरेण व्याख्याति ऋतमिति ।

अनु०-ऋतं सत्यं परं ब्रह्मेत्याद्युद्देश्यद्वितीयका ।। विभक्तिरूर्ध्वरेतादिः प्रथमा रुद्रगोचरा ।५५५

इत्यादीति सुपां सुलुगि ति प्रथमाया लुक् । इत्यादिपूर्वार्धस्थं यत्पदजातं तत्रस्ये(स्थमि)ति वा । द्वितीयेत्येतावत्युच्यमाने कर्मणि द्वितीयैव प्रतीयेत, प्राबल्यात्कारकविभक्तेः । न च तत्सम्भवति, क्रियापेक्षत्वात्कर्मत्वस्य । अत्र च क्रियाऽभावात् ।

अत उद्देश्यद्वितीयेत्युक्तम् । तर्हि प्रतिशब्देन भाव्यम्, सत्यम्, अध्याहरिष्यते ।। श्रौतप्रयोगदर्शनादकारान्तो रेतशब्दो वा समासान्तो डप्रत्ययो वाऽनुसर्तव्यः ।। ऊर्ध्वरेतादिरिति । ऊर्ध्वरेतमित्यादिपदावयवभूता । एवं रुद्रगोचरेतिवत्पूर्वं विष्णुगोचरेत्यपि द्रष्टव्यम् ।

एवं विषयविभक्ती तदर्थं चोक्तवा योजनामाह तस्मादिति

अनु०-तस्माद्विष्णुं परं ब्रह्म प्रति रुद्रो व्रते स्थितः ।ऊर्ध्वरेता इति ह्येव श्रुत्यर्थोऽवसितो भवेत् ।५५५

उक्तयुक्तिसमुदायात् ।। ऊर्ध्वरेता इत्येतदुलपक्षणमित्याशयेनोक्तम् व्रते स्थित इति

सु०- न केवलमुपपत्तिबलादेवं श्रुत्यर्थो व्याख्यायते, अपि तु श्रुत्यन्तरसमाख्यानादपीत्याह ऋतमिति ।

अनु०-ऋतं सत्यं परंब्रह्म प्रति विष्णुं सदाशिवः ।ऊर्ध्वरेता ध्यायतीह शङ्करो नील-लोहितः ।इत्यर्थमेतमेवाह नीलग्रीवश्रुतिः परा ।आथर्वणी परंब्रह्म तस्मादेको हरिः श्रुतौ ।५५५

ध्यायति । तमेव । अनेन ध्यायतीत्यध्याहारेण कर्मणि वा द्वितीयेति ज्ञायते । आथर्वणीत्युक्ते प्रसङ्गात्तापनीयश्रुतिरित्येव प्रतिभाति, अत उक्तम् परा अन्येति । तर्हि किंनामधेया । नीलग्रीवश्रुतिः ।

एवं पूर्वोत्तरार्धयोर्भिन्नविषयतया व्याख्यानेन लब्धमाह परं ब्रह्मेति । ऋतं सत्यमित्यस्यां श्रुतौ प्रतीतमिति शेषः । तस्मात् पूर्वार्धस्य विष्णुविषयत्वात् ।

सु०- बाधकान्तरमाह तदेवेति

अनु०-तदेवर्तमिति प्राह कथमेवान्यथा श्रुतिः ।अवधारयन्ती तस्यैव ह्यृतत्वादिकमञ्जसा ।५५५

ऋतं सत्यं परं ब्रह्मे ति पूर्वार्धोऽपि यदि रुद्रविषयः स्यात्तदा तदेवर्तं तदुसत्यमाहुस्तदेव ब्रह्म परमं कवीनामि ति श्रुतिः तस्य विष्णोः, ऋतत्वादिकं, कथम्, अञ्जसा कवीनां सम्मत्या, प्राह । परस्परविरोधेनान्यतरश्रुतेरप्रामाण्यं प्रसज्येतेति भावः । ऋतमिति श्रुती रुद्रस्य ऋतसत्यब्रह्मत्वादीन्याह । तदेवेति (च) श्रुतिर्विष्णोः ।

तत्र श्रुतिद्वयबलाद्द्वयोरपि ऋतादिशब्दवाच्यत्वे क्वास्ति विरोध इत्यत उक्तम् तस्यैवेति । तत्कथमित्यत उक्तम् अवधारयन्तीति । विरोधे चाऽद्यश्रुतेरेव बाधो युक्तः, तदेवेति श्रुतेः प्रबलत्वात् । तच्चैतच्छत्या आपातप्रतीतिजभ्रान्तिबाधात्मकत्वादवसीयते । न ह्यप्राप्तप्रतिषेधो युज्यते । नापि श्रुत्याभासाद्विना तत् प्रापकमस्तीति ।

सु०- ननु तर्हि रुद्रस्य विष्ण्वात्मकत्वेनाविरोधोऽस्तु । पुनरुक्तिपरिहारायोत्तरार्धोक्तो विरूपाक्षस्त्वपरो भविष्यति । एवं तर्हि विष्णोरेव ब्रह्मशब्द इति क्वास्ति सौत्रस्य हेतोर्व्यभिचारः । न हि पक्षे व्यभिचारः शङ्क्यत इति ।। किञ्च रुद्रादीनां सर्वेषां प्रलयेऽसतां सृष्टावीश्वराज्जन्मवतां ब्रह्मत्वं कथमुपपद्यते । जन्मादिमत्त्वमेव तेषां कुतोऽवगम्यत इत्यत

आह एक इति

अनु०-एको नारायण आसीन्न ब्रह्मा न च शङ्करः ।। वासुदेवोऽग्र एवासीन्न ब्रह्मा न च शङ्करः ।नेन्द्रसूर्यौ न च गुहो न सोमो न विनायकः । इत्यादिवाक्यतो विष्णोरुत्पत्तिरवतारगा ।५५५

इत्यादिवाक्यतो रुद्रादीनां प्रलयेऽभावो विष्णोरुत्पत्तिश्चावगम्यते ।। उत्पत्तिमत्त्वेनाब्रह्मत्वे विष्णोरपि तथात्वं स्यात्, तस्यापि रामकृष्णादिरूपस्योत्पत्तिसद्भावादि त्यत आह विष्णोरिति उत्पत्तिः उत्पत्तिवाक् । अवतारगा प्रादुर्भावविषया, न तु शरीरादिलाभलक्षणा । कुत एतदित्याशङ्कायाम् एक इत्यादिपूर्ववाक्यं सम्बद्ध्यते । इत्यादिवाक्यतो विष्णोर्महाप्रलयेऽप्यवस्थानावगमादित्यर्थः । स्वरूपमात्रेणावस्थानेऽपि शरीरादिलाभलक्षणोत्पत्तिः किं न स्यादिति चेन्न, स्वरूपसत्त्वस्य ब्रह्मशङ्करादावपि समानत्वेन न ब्रह्मे त्याद्यनुपपत्तिप्रसङ्गादिति ।

सु०- ननु यदि ब्रह्मशब्दो विष्णोरेव तदा जीवादौ व्यवहारो न स्यात् । तथा च ब्रह्मत्वापेक्षया नपुंसकप्रयोग इति न स्यात्, ब्रह्मणोऽधिपतिरित्यपि व्याहतं स्यादित्याशङ्कां परिहरन्नुपसंहरति मुख्यमिति ।

अनु०-मुख्यं ब्रह्म हरिस्तस्मात् ५५५

अन्येष्वमुख्यया वृत्त्या ब्रह्मशब्दाङ्गीकारान्नोक्तदोष इति भावः । अत एवापरं ब्रह्मेति प्रागुक्तम् ।

२५सु०- ननु यद्यमुख्यतया ब्रह्मशब्दस्य विष्णोरन्यत्र वृत्तिरङ्गीकृता तर्ह्यन्नमयादयोऽप्यमुख्यब्रह्मतया कुतो न व्याख्यायन्ते । न ह्यत्र मुख्यब्रह्मत्वज्ञापकं किञ्चिदस्तीत्यत आह प्रस्ताव इति

अनु०-प्रस्तावः परमित्यपि ।।५५५

अत्र हि ब्रह्मविदाप्नोति परमिति परस्यैव ब्रह्मणः प्रस्तावः प्रसङ्गोऽस्ति । तेनोत्तरेषामपि ब्रह्मशब्दानां परब्रह्मविषयत्वनिश्चयान्नात्रामुख्यार्थाऽऽशङ्का कार्या । अपिशब्दो वक्ष्यमाणसमुच्चयार्थः ।

सु०- अङ्गीकृत्य चेदं ज्ञापकमुक्तम्, वस्तुतस्तु शक्तिग्रहणसामर्थ्येन प्रथमप्राप्तत्वात् बाधकाभावाच्च नामुख्यार्थकल्पना युक्तेत्याह मुख्येति

अनु०-मुख्यब्रह्मग्रहे युक्ते नामुख्यं युज्यते क्वचित् ।असम्भवे हि मुख्यस्य गौणार्थाङ्गीकृतिर्भवेत् ।।५५५

मुख्ययोगेऽप्यमुख्यग्रहणं किं न स्यादिति चेत् (न), मुख्यासम्भव एवामुख्याङ्गीकार इति व्याप्तेरित्याह असम्भवे हीति । यद्वा कथं तर्हि ब्रह्म वेद ब्रह्मैव भवती त्यादौ ब्रह्मशब्दस्यामुख्यार्थग्रहणमित्यत आह क्वचिदसम्भवे हीति

सु०- ननु नान्नमयादयः परमात्मा, विकारवाचिनो मयट्शब्दस्य श्रवणात्, परमात्मनोऽन्नादिविकारत्वानुपपत्तेः । न च ब्रह्मशब्दानुपपत्तिः, अमुख्यार्थसम्भवात् ।

न च प्रस्तावविरोधो मु(ख्या)ख्येऽर्थे बाधकाभावश्चेत्युक्तमिति वाच्यम्, विकारार्थस्य मयट्प्रत्ययस्य बाधकत्वात्, तत एव प्रस्तावस्याप्यपवादादि त्याशङ्क्य तत्परिहाराय सूत्रम्

ॐ विकारशब्दान्नेति चेन्न प्राचुर्यादिति

ब्र०सू०-ॐ विकारशब्दान्नेति चेन्न प्राचुर्यात् ॐ ।।५५५

तत्रानन्दमयविषयावेवाक्षेपपरिहाराविति प्रतीतिनिरासाय सिद्धान्तांशं व्याचष्टे प्राचुर्यार्थाश्चेति

अनु०-प्राचुर्यार्थाश्च मयटः सर्वेऽत्र प्रतिपादिताः ।५५५

चशब्दोऽवधारणे । अत्र श्रुतौ । कुत इत्यत आह प्रतिपादिता इति

अयमर्थः । मयट्शब्दो हि विकार इव प्राचुर्येऽपि मुख्यः, तत्प्रकृतवचने मयडि त्यनुशासनात् । न च ब्रह्मशब्दोऽन्यत्र मुख्यः । न च सावकाशेन निरवकाशस्य बाधोऽस्ति, अतो निरवकाशब्रह्मशब्दबलात्सावकाशस्य मयटः प्राचुर्यार्थत्वोपपत्तेर्न तद्बलादन्नमयादीनामपरमात्मत्वं कल्प्यमिति ।

एतेन विकारप्रवाहमध्यपतितत्वान्नानन्दमयशब्दः प्राचुर्यार्थ इत्येतद्गर्भस्रावेणैव गतम्, अन्नमयादिष्वपि मयटः प्राचुर्यार्थतास्वीकारात् । परेणापि हि प्राणमये न विकारार्थत्वं वक्तुं युक्तम्, प्राणानां प्राणविकारत्वासम्भवात् । यथाकथञ्चिद्विकार(त्व)(वि)कल्पने मुख्यार्थपरित्यागात् ।

२८सु०- स्यादेतत्, अन्नविकारत्ववदन्नप्राचुर्यमपि नेश्वरस्य सम्भवति, तदि्ध पार्थिवशरीराणामन्नोपजीविनां स्यादिति चेन्न, अत्रान्नशब्दस्य प्रसिद्धान्नार्थत्वाभावात् । स्वयमेव हि श्रुतिः अद्यतेऽत्ति च भूतानि तस्मादन्नं तदुच्यते इत्यन्नशब्दं निर्वक्ति । अदिधातोः कर्मणि कर्तरि च क्तप्रत्यये सति रूपमेतत् । न च भूतात्तृत्वं प्रसिद्धान्नस्य सम्भवति । तस्मादन्नशब्दोऽयं भावप्रधानो भूताद्यत्वं भूतात्तृत्वं च वक्ति ।

तथाऽपि न तत्प्राचुर्यं परमेश्वरस्य युज्यते, भूतात्तृत्वस्य संहर्तृत्वेन सम्भवेऽपि भूताद्यत्वस्य कथमप्यसम्भवादित्यत आह भोग्यत्वमिति ।

अनु०-भोग्यत्वमत्र चाद्यत्वमुपजीव्यतया हरेः ।।५५५

अत्राद्यत्वं नाम गौण्या वृत्त्या भोग्यत्वमेव । भोग्यत्वं च हरेः सर्वभूतोपजीव्यतया युज्यते । एवं प्राणमनोविज्ञानशब्दानामपि वाय्वन्तःकरणबुदि्धलक्षणप्रसिद्धार्थतां परित्यज्य प्राणा(णनाव)बोध(न)विज्ञानार्थतामुपादाय तत्प्राचुर्यमशरीरेऽपि परमात्मन्युपपादनीयम्, तत्रोदाहृतश्लोकार्थानां प्रसिद्धार्थेऽनुपपत्तेरिति ।

मयटः प्राचुर्यार्थत्वेऽपि नान्नमयादित्वं परमात्मनो युज्यते, तत्प्रचुर इत्युक्ते तद्विरुद्धस्याप्यल्पस्य प्रसक्तेः । ब्राह्मणप्रचुरोऽयं ग्राम इति यथा । न हि परमात्मन्यज्ञानदुःखादिलेशोऽप्यस्ति । मैवम्, विरुद्धार्थप्राप्तेरशाब्दत्वात् । तत्प्रचुरशब्दो हि तस्य तस्मिन्महत्त्वमात्रमाह, विरुद्धसद्भावस्तु प्रमाणान्तरगम्यः, अन्यथाऽन्नप्रचुरो मखः प्रकाशप्रचुरः सवितेत्युक्ते मखे सवितरि च दुर्भिक्षान्धकारलेशप्रसङ्गात् ।

सु०- ननु प्राचुर्यं प्रतियोग्यपेक्षयैव भवति । सत्यम् । पदार्थान्तरगताल्पतद्धर्मापेक्षयोपपत्तेरि त्याशयवान्यथा विरुद्धप्रतीत्यवकाशो न भवेत्तथाऽन्नमयादिशब्दतात्पर्यार्थानाह महाभोक्तेति ।

अनु०-महाभोक्ता महाभोग्य इत्यर्थोऽन्नमये भवेत् ।महाप्राणो महाबोधो महाविज्ञानवानपि ।।५५५

अन्नमये परमेश्वरे, अन्नमयशब्देनोक्त इति शेषः । महाप्राणो महाव्यापार इति प्राणमयशब्देनोक्तार्थो भवेदिति योज्यम् ।

मनु अवबोधन इत्यस्माद्भावेऽसुन्प्रत्यये मनो बोधः । अत्रापि इत्यर्थो मनोमयशब्दस्य विज्ञानमयशब्दस्य भवेदिति योज्यम् । अपिशब्दान्महानन्द इत्यानन्दमयशब्दार्थो भवेदिति ग्राह्यम् ।

सु०- नन्वन्नमयादित्वे परमात्मनोऽनेकत्वप्रसङ्गात् एकमेवे ति श्रुतिविरोधः स्यात् । तथा विज्ञानं प्रचुरमस्मिन्नानन्दः प्रचुरोऽस्मिन्निति विज्ञानादीनां परमेश्वरस्य च भेदप्रसङ्गेन विज्ञानमानन्दं ब्रह्मे त्यादिश्रुतिविरोधः स्यात् । तथा मनश्शब्दस्यावबोधार्थत्वे मनोविज्ञानशब्दयोरेकार्थत्वेन विज्ञानमयो मनोमय इति पृथगुक्तिर्नोपपद्यत इत्यत आह विशेषेति

अनु०-विशेषसामान्यतया विज्ञानं मन इत्यपि ।एकस्य ज्ञानरूपस्य हरेरुक्तिर्विभागतः ।।५५५

अत्रैवं विवक्षाभेदेन परिहारत्रयं द्रष्टव्यम् । एकस्य निर्भेदस्यापि हरेर्विशेषबलेनानेकत्वसङ्ख्यावत्त्वाद्विभागतोऽन्नमयाद्यनेकत्वोक्तिर्युज्यते । एवं ज्ञानरूपस्य ज्ञानानन्दाद्यात्मकस्यापि हरेर्विशेषशक्तयैव विभागतस्तद्वत्त्वेनोक्तिर्युज्यते । एवं मनश्शब्दस्यावबोधार्थत्वेऽपि (विज्ञानं) विज्ञानमय इति मनोमय इत्यपि विभागतः पृथगुक्तिर्युज्यते । कथम् । विशेषसामान्यतया विशेषसामान्यविषयतया । विज्ञानशब्दो हि विशेषज्ञानमाह,

सामान्यैर्ये त्वविज्ञेया विशेषा मम गोचराः । देवादीनां तु तज्ज्ञानं विज्ञानमिति कर्तितमि ति वचनात् ।

मनःशब्दस्तु ज्ञानमात्रवाची विज्ञानशब्द(स्य )सहपाठबलात्सामान्यज्ञाने पर्यवस्यति । विद्येते हि परमार्थतः सामान्यविशेषाकाराविति समस्ततद्विषयज्ञानमुपपन्नमेवेश्वरस्येति ।

सु०- तथाऽपि नान्नमयादयः परमात्मा । तस्माद्वा एतस्मादन्नरसमयात्, अन्योऽन्तर आत्मा प्राणमय इत्यादिनाऽन्नमयादीनामन्योन्यमन्यत्वावगमात् । परमात्मनि तु भेदाभावादित्यत आह अभेदेऽपीति

अनु०-अभेदेऽपि विशेषेणैवान्य इत्युदितो हरिः ।५५५

भेदप्रतिनिधितया भेदकार्यनिर्वाहकेण विशेषेणैव, न तु भेदेन, येन विरोधः स्यादित्यर्थः ।

न चात्र यतिभङ्गः शङ्कनीयः, पूर्वान्तवत्स्वरः सन्धौ क्वचिदेव परादिवत् । द्रष्टव्यो यतिचिन्तायां यणादेशः परादिवत् इति वचनात् ।

सु०- विशेषो भेदकार्यं व्यवहारादिकं निर्वहतीति पूर्वमेवोक्तम् । अत्र विशेषनिष्ठमागमं चाह भेदशब्दा इति

अनु०-भेदशब्दा विशेषं तु हरावन्यत्र भिन्नताम् । ब्रूयुः ५५५

भेदनिमित्ता अन्यादिशब्दा भेदशब्दाः ।

हरौ विशेषं ब्रूयुरित्यस्यापवादमाह हरेरिति ।

अनु०- हरेर्जीवजडैरपि भेदं हि मुख्यतः ।५५५

एवम् अन्यत्र भिन्नताम् इत्यस्यापि क्वचिदपवादो द्रष्टव्यः ।

अनु०-ब्रह्मतर्कवचोऽप्येवम् ५५५

न केवलं पूर्वोक्तोपपत्तिर्ब्रह्मतर्कवचोऽप्येवमावेदयतीत्यपेरर्थः ।

सु०- यदुक्तं प्रागेकस्यापि विभागत उक्तिरिति, न तत्रोपपत्तिरभिहिता । एतामेवोपपत्तिं प्रतिज्ञामात्रेणोक्ते तत्राप्यतिदिशति अत इति

अनु०-अत एकः स पञ्चधा ।। उक्तोऽन्नमय इत्यादि ५५५

विशेषबलादेवेति ।

३४सु०- एकोऽपीति वा अपिशब्दसम्बन्धः । इत्यादीति क्रियाविशेषणम् ।

सु०- किञ्चोत्तरस्मिन्ननुवाके, वरुणो भृगोः, एतस्मिन्ननुवाके प्रतिपादितमेव वस्तु ब्रह्मत्वेनोपदिशति, अतश्चान्नमयादिकं परं ब्रह्मेत्याह भृगोरिति ।

अनु०-भृगोश्चैतद्वदिष्यति ।५५५

अनुवाकस्योत्तरत्वेन वदिष्यतीत्युक्तम् । तस्य च ब्रह्मत्वमुपरिष्टादुपपादयिष्यते ।

तथा च ब्रह्मशब्दादुत्तरानुवाकसंवादाच्चान्नमयादीनां पञ्चानामपि ब्रह्मत्वे सिद्धे मयट्प्रत्ययादीनां प्राचुर्यार्थत्व(द्यर्थतया)व्याख्यानं युक्तमिति ।

सु०- नन्वत्रान्नमयादिशब्दाः श्रूयन्ते, उत्तरत्र (तु) मयट्प्रत्ययहीना अन्नादिशब्दा एव । शब्दभेदे च निमित्तभेदेनाभिधेयभेदेन चावश्यं भवितव्यम् । न चान्नमयादिशब्दा अन्नादिशब्दपर्याया इति युक्तम्, प्रत्ययार्थस्याधिकस्य विद्यमानत्वात् । न च भीमसेनो भीमो, बलभद्रो बलः, सत्यभामा सत्या, पुनर्नवा नवा, काचमाची माची त्यादिवत्स्यादिति वाच्यम्, वैषम्यात् । भीमादिशब्दा हि प्रत्येकं तद्वाचकाः ।

न चान्नशब्दमात्रमन्नमयस्य वाचकम्, प्रत्ययस्य स्वार्थिकत्वप्रसङ्गात्, प्राचुर्यार्थश्च मयडित्युक्तम् । न ह्यन्नमयो यज्ञ इति वक्तव्येऽन्नशब्दमात्रं प्रयुज्यते । तस्मात्तत्रात्र च पृथग्वस्तुप्रतिपादनात्कथं तत्संवादेनात्रापि ब्रह्मप्रतिपादनमित्युच्यते । किं त्वत्रान्नमयादयः कोशास्तत्र तु ब्रह्मेत्यत आह प्राप्यत्वेनेति

अनु०-प्राप्यत्वेन मयट्प्रोक्तेर्न तत्राप्यन्यदुच्यते ।।५५५

एतमन्नमयमात्मानमुपसङ्क्रम्येत्यादिप्राप्यत्वेन निर्देशे मयटः स्पष्टोक्तेस्तत्रा(त्रा)पि नान्यदुच्यते ।

सु०- एतद्विवृणोति प्रचुरान्नादिरेवेति

अनु०-प्रचुरान्नादिरेवातो ह्यन्नमन्नमयेत्यपि । उच्यते ह्यविशेषेण नान्यत्किञ्चिदिहोच्यते ।।५५५

यथा हि ज्योतिष्टोमाधिकारे वसन्ते वसन्ते ज्योतिषा यजेतेति कालविशेषविधिपरे वाक्ये ज्योतिश्शब्दो ज्योतिष्टोमस्याभिधायकः । न हि तत्र शब्दयोः पर्यायत्वम्, राजशब्दस्यापि राजपुरुषशब्दपर्यायत्वप्रसङ्गात् । ज्योतिषां स्तोमो हि ज्योतिष्टोमः । अत एव न प्रत्येकं वाचकत्वं, किं त्वधिकारबलादेकदेशोत्कर्तनेन समग्रशब्दलक्षणामङ्गीकृत्य निमित्ताभिधेयैक्यमङ्गीकरणीयम् ।

एवमत्राप्यन्नप्राणाद्येकदेशोत्कर्तनेनान्नमयशब्दादिलक्षणयाऽन्नादिशब्दानामन्नमयादिशब्दानां चैक्यमङ्गीकृत्य (तन्नि)निमित्ताभिधेयैक्यम(ङ्गीक्रि)भ्युपेयते, प्राप्यतयोक्तिस्थाने मयट्प्रयोगसामर्थ्यात् । न ह्यन्यविद्ययाऽन्यप्राप्तिर्युक्तेति भावः ।

अन्नमयेति प्रातिपदिकमात्रग्रहणम् । इतिशब्द आद्यर्थे, प्रत्येकं चाभिसम्बद्ध्यते ।

तथा च अतः प्राप्यत्वेन मयट्प्रोक्तिसामर्थ्यात्, अन्नमित्यादीनां अन्नमयमित्यादीनां च शब्दानाम्, अविशेषेण स्वरूपैक्येन कारणेन तैः शब्दैः प्रचुरान्नादिशब्दैः, प्रचुरान्नादिनिमित्तवान्परमात्मैव उच्यते, न पुनरनुवाकद्वये प्रतिपाद्यभेदमङ्गीकृत्य इह अनुवाके ब्रह्मणो अन्यत्किञ्चित् शरीरादिकोशरूपम् उच्यत इति योजना ।

आद्यो हिशब्दो न ह्यन्यविद्ययाऽन्यप्राप्तिर्युक्तेति न्यायसूचनार्थः, द्वितीयस्तु शब्दैक्ये निमित्ताभिधेयैक्यप्रसिद्धेर्द्योतकः ।

सु०- एवं सूत्रद्वयेनान्नमयादिशब्दपञ्चकस्येश्वरवाचित्वं, मयटश्च सर्वत्र प्राचुर्यार्थत्वमुपपादितम् । इदानीमानन्दमयशब्दस्य विष्णुवाचित्वं, तद्गतस्य मयटश्च प्राचुर्यार्थत्वं हेत्वन्तरेणोपपादयत् तद्धेतुव्यपदेशाच्चेति सूत्रं व्याख्याति महानन्दत्व एवेति

ब्र०सू०- ब्र०सू०-ॐ तद्धेतुव्यपदेशाच्च ॐ ।।५५५

अनु०-महानन्दत्व एवास्य हेतुः कोऽन्यादिति स्फुटम् । उक्तः ५५५

आनन्दमयप्रकरणे को ह्येवान्यात्कः प्राण्याद्यदेष आकाश आनन्दो न स्यादि त्यस्य विष्णोरेव महानन्दत्व एव (च) हेतुरुक्तः । तेन ज्ञायते विष्णुरेवानन्दमयशब्दार्थ इति, मयट् च प्राचुर्यार्थ इति । यदि ह्यानन्दमयो विष्णोरन्यः स्यात्, मयट् च विकारार्थो भवेत्; तदा श्रुतिरन्यस्यानन्दविकारत्वे हेतुं कमपि ब्रूयात्, विष्णोर्महानन्दत्वे हेतुकथनं त्वसङ्गतमेव ।

अनेन (सूत्रे) तदिति षष्ठ्यन्तं सप्तम्यन्तं च तन्त्रेणोपात्तमित्युक्तं भवति । तस्य विष्णोस्तत्र महानन्दत्व इत्युक्तत्वात् ।

३९सु०- नन्वत्राकाशस्यानन्दत्वाभावेऽननं प्राणनं च कस्यापि न स्यादित्येतावदुच्यते, न तु विष्णोर्महानन्दत्वे कश्चिदपि हेतुरुच्यत इत्यत उक्तम् स्फुटमिति । तत्कथमिति चेत्, आकाशशब्दस्तावद्विष्णुपर इति वक्ष्यते आकाशस्तलि-लङ्गादिति । तथा च विष्णोरनानन्दत्वे जगतो निश्चेष्टत्वप्रसङ्गमापादयन्त्या श्रुत्या जगच्चेष्टकत्वं हेतुत्वेन विवक्षितमिति विवक्षुस्तस्यानन्दत्वेन व्याप्तिं तावदुपपादयति श्रुत्यन्तर इति

अनु०-श्रुत्यन्तरे यस्मात्सुखं लब्ध्वा करोत्ययम् । करोति नासुखी ५५५

यस्मात् इत्यस्योपरि सम्बन्धः । श्रुत्यन्तरे छन्दोगश्रुतौ इत्युक्तमि त्युत्तरेणान्वयः । यदा वै सुखं लभतेऽथ करोति नासुखं लब्ध्वा करोति सुखमेव लब्ध्वा करोती ति श्रुत्यन्तरे परमेश्वरव्यापारस्यानन्दाविनाभूतत्वमुक्तमित्यर्थः ।

आनन्दशब्द(स्य)श्च पूर्णानन्द एव मुख्यवृत्तिरित्यत्रापि श्रुतिमाह भूमेति

अनु०-भूमा सुखं नाल्पे सुखं भवेत् ।इत्युक्तं ५५५

यौ वै भूमा तत्सुखं नाल्पे सुखमस्ती ति छन्दोगश्रुतौ सुखशब्दस्य पूर्णानन्द एव मुख्यवृत्तिरित्युक्तमित्यर्थः ।

यद्यपि भूमशब्दो भाववाची, बहोर्लोपो भू च बहोरि ति वचनात् । तथाऽपि भावभवित्रोरैक्याद्भूमेति पूर्ण एवोच्यते नाल्प इत्युक्तत्वात्, स च सन्निधानात्सुखेनेति गम्यते ।

सु०- ईश्वरप्रवृत्तेः पूर्णानन्दत्वेन व्याप्तिं श्रुत्योपपाद्योपपत्त्याऽपि समर्थयते यत्प्रवृत्तिश्चेति

अनु०- यत्प्रवृत्तिश्च नृत्तगानादिका सुखात् ।। दुःखाद्रोदादिका चैव सर्वकर्तृत्वतोऽस्य च । सर्वशक्तेर्न दुःखं स्यात् ५५५

अत्रापि यत् यस्मादित्यस्योपरि सम्बन्धः ।

प्रवृत्तिः चतुर्विधा भवति । सुखोद्रेकात् दुःखोद्रेकात् सुखरागाद्द्वेषाच्चेति शेषः ।। सुखोद्रेकात्प्रवृत्तेरुदाहरणमाह नृत्तेति । उन्मत्तस्येति शेषः । दुःखोद्रेकात्प्रवृत्तिमुदाहरति दुःखादिति ।।

केचिदाहुः सुखदुःखतत्साधनरागद्वेषावेव प्रवर्तकाविति, यथोक्तं प्रवर्तनालक्षणा दोषा इति । तन्निरासार्थम् एव शब्दः । सुखादेव दुःखादेवेति । न ह्युन्मत्तस्य क्वचिदनुसन्धानमस्ति, येन सुखरागात्तत्साधनमेतदित्यनुसन्धाय नृत्तादौ प्रवर्तेत, किं तूद्रिक्तं सुखमेव तत्प्रवृत्तौ हेतुः ।

नापि दुःखं द्विषतोऽपि नारकिणो रोदनादिकं तत्परिहारहेतुरित्यनुसन्धानमस्ति, किन्तु दुःखोद्रेक एव तत्र कारणमित्यनुभवसिद्धम् । सुखरागा त्तत्प्राप्त्यर्था भोजनादौ प्रवृत्तिर्दुःखद्वेषाच्च तन्निवृत्त्यर्था कण्टकोद्धरणादौ प्रवृत्तिः सुप्रसिद्धेति नोदाहृता ।

किमतो यद्येवं चेतनसम्बन्धिनी प्रवृत्तिश्चतुर्विधेत्यत आह सर्वकर्तृत्वत इति । सुखानवाप्तिश्चेति शेषः ।

ततश्च दुःखोद्रेकनिमित्ता तन्निवृत्त्यर्था सुखावाप्त्यर्था चेति प्रवृत्तित्रयं परमेश्वरे नोपपद्यत इति भावः ।

सु०- तथाऽपि किमित्यत आह अत इति

अनु०-अतः केवललीलया ।। प्रवर्तको ५५५

अतः परिशेषादीश्वरः प्रवर्तको भवन् केवल-लीलया आनन्दोद्रेकादेव भवेदिति सिद्धः परमेश्वरप्रवृत्तेः पूर्णानन्दाविनाभावः ।

एवमुपोद्घातमुक्तवा प्रयोगमाह अत इति । यत एवं परमेश्वरप्रवृत्तेः सिद्धः पूर्णानन्दाविनाभावः, अतः प्रवर्तकोऽयं केवल-लीलया पूर्णानन्देन युक्तो भवेदिति । अयमत्र प्रयोगः, ईश्वरः सुखी भवितुमर्हति प्रवृत्तिकारणत्रयरहितत्वे सति प्रवृत्तिमत्त्वादुन्मत्त

वदिति । कार्यानुगुणत्वाच्च कारणस्य महाप्रवृत्त्या महानन्द एव सिद्ध्यतीति ।

सु०- एवं श्रुतेरभिप्रायसिद्धं हेतुं व्याख्याय वाचनिकं विपक्षे बाधकं विवृणोति न चेदिति

अनु०-न चेदेष प्राण्यादन्याच्च कः पुमान् ।५५५

एष परमात्मा, आसमन्तात्काशनादाकाशः पूर्णानन्दो, न चेत् तदा कारणान्तराभावात्, न किञ्चित्प्रवर्तयेत् । न चेदेष किञ्चित्प्रवर्तयेत्तदा कः पुमान्प्राण्यादन्याच्च । न कोऽपि लौकिकं वैदिकं वा प्रवृत्तिं कुर्यात् । स्वातन्त्र्याभावादिति योज्यम् ।

सु०- अन्नमयादीनां पञ्चानामपि युक्तयन्तरेण परब्रह्मत्वं प्रतिपादयितुं सूत्रम् ॐ मान्त्रवर्णिकमेव च गीयत इति

ब्र०सू०-ॐ मान्त्रवर्णिकमेव च गीयते ॐ ।। ५५५

तस्यार्थः सत्यं ज्ञानमनन्तं ब्रह्मेति मन्त्रवर्णप्रतिपादितमेव वस्तूत्तरेण ग्रन्थेन गीयते, अतश्चान्नमयादयः परं ब्रह्मेति । स्यादेतद्यदि मन्त्रवर्णोऽपि परब्रह्मविषयः स्यात् । तदेव कुतः, मन्त्रवर्णे ब्रह्मेत्येव श्रवणात्, तस्य चामुख्यया वृत्त्याऽन्यत्रापि सम्भवात् । कथं च मान्त्रवर्णिकार्थप्रपञ्चनार्थमुत्तरो ग्रन्थः । इत्यतः सूत्रार्थं विवरितुमुपोद्घातमाहब्रह्मविदिति

अनु०-ब्रह्मवित्परमाप्नोतीति यत्प्रथमसूचितम् ।। तदेव मन्त्रवर्णेन सत्यं ज्ञानमनन्तवत् । लक्षितं ५५५

ब्रह्मविदाप्नोति परमि त्यनुवाकस्य प्रथमवाक्ये सूचितं तावत्परब्रह्मैव, परशब्दश्रवणात्, तज्ज्ञानस्य मोक्षहेतुत्वोक्तेश्च । तदेव च, मन्त्रवर्णेन, सत्यं ज्ञानमनन्तवदन्तवन्न भवतीति लक्षितम् असाधारणधर्मोपेततया प्रतिपादितम्; अतो मान्त्रवर्णिकं परं ब्रह्मैव ।

ब्रह्मविदाप्नोति परमि त्युक्ते हि शङ्कात्रयमुदेति ।। किं लक्षणकं तद्ब्रह्म । न हि लक्षणेन विना वस्तु समस्तव्यावृत्ततया शक्यते ज्ञातुम् ।। कथं च तद्वेदनम् । किं प्रतीयमानाकारस्यारोपितत्वमुपेत्य तदेवास्मीत्युतान्यथा । ब्रह्मेति पूर्णं प्रतीतम्, न (हि) च तादृशस्य साक्षात्कारोऽस्माकं सम्भवतीति ।। का नाम तत्प्राप्तिर्या ज्ञानसाध्या । सर्वगतत्वेन नित्यप्राप्तत्वादिति ।

तत्परिहाराय मन्त्रवर्णमुदाहरति श्रुतिः तदेषाभ्युक्तेति ।तदभि (ए)तदाशङ्कात्रयं प्रति, तत्समाधानतयेति यावत् । एषा ऋग् उक्ता उच्यत इत्यर्थः ।

तत्र सत्यं ज्ञानमनन्तं ब्रह्मे ति लक्षणशङ्काया उत्तरम् । एतच्च प्रत्येकं लक्षणम्, वक्ष्यमाणप्रकारेण सत्यत्वादीनामव्यभिचारित्वात् । अत एव समुदितं लक्षणमभ्युपेत्य विशेषणकृत्यान्वेषणे परेषां क्लेशः परास्तः । यो वेदे ति द्वितीयशङ्कोत्तरम् । परिपूर्णपरिमाणमपि शक्तिवशाद्भक्तानुकम्पयाऽल्पपरिमाणं प्रकटयत्सर्वजीवतदुपकारिकार्यकारणप्रेरकत्वेन हृदयगुहावस्थितं ज्ञेयमिति । सोऽश्नुत इति तृतीयशङ्कोत्तरम् । न संयोगमात्रं तत्प्राप्तिः, नाप्यैक्यापत्त्यादिः, किन्तु तद्व्यक्तिस्थाने ततोऽत्यन्तभिन्नतया सत्यकामत्वादितत्सारूप्याभिव्यक्तिरेवेति ।

सु०- अस्त्वेवं प्रथमवाक्यसूचितार्थस्य परब्रह्मत्वात्तदुत्थशङ्कापरिहारार्थस्य मन्त्रवर्णस्यापि तत्परत्वम्, तथाऽपि किं प्रकृत इत्यतः सूत्रार्थं विवृणोति तत्रेति

अनु०-तत्र सत्यत्वं सृष्ट्याऽन्नप्राणयोरपि ।। उक्तं ज्ञानं तु मनसा विज्ञानेनाप्युदीरितम् । अनन्तत्वं तथाऽऽनन्दमयवाचाऽप्युदाहृतम् ।।५५५

तत्र लक्षणेषु, सत्यत्वं, सृष्ट्या तस्माद्वा एतस्मादात्मन आकाशः सम्भूत इति सृष्टिप्रकरणेन, स वा एष पुरुषोऽन्नरसमय इति तस्माद्वा एतस्मादन्नरसमयादि ति च अन्नप्राणयोः अन्नमयप्राणमययोः प्रकरणाभ्याम् उ(मप्यु)क्तम् । ज्ञानं तु ब्रह्मलक्षणं, मनसा तस्माद्वा एतस्मात्प्राणमयादि त्यादिना मनोमयप्रकरणेन । विज्ञानेनापि तस्माद्वा एतस्मान्मनोमयादि त्यादिना विज्ञानमयप्रकरणेनापि उदीरितम् तथाशब्दः समुच्चये । अनन्तत्वम् अपि ब्रह्मलक्षणम्, आनन्दमयवाचा तस्माद्वा एतस्माद्विज्ञानमयादि त्यादिना आनन्दमयप्रकरणेन । अपिपदेनोत्तरवाक्यैरपि उदाहृतम्

अत उत्तरेषां षण्णामपि प्रकरणानां मान्त्रवर्णिकपरब्रह्मलक्षणविवृतित्वात् परं ब्रह्मैवान्नमयादय इति सूत्रार्थः ।

सु०- सत्यत्वं सृष्टिप्रकरणेनोक्तमित्युक्तम्, तत्कथमित्यत आह सद्भावमिति ।

अनु०-सद्भावं यापयेद्यस्मात्सत्यं तत्तेन कथ्यते । इति सृष्टिरिह प्रोक्ता ५५५

सच्छब्दः सद्भाववाची, सद्भावे साधुभावे च सदित्येतत्प्रयुज्यत इति वचनात् । सद्भावो जन्म, यथोक्तम् सद्भावशब्देन प्रजननं सूचितमि ति । तथा च सच्छब्दे जन्मवाचिनि कर्मण्युपपदे यातेरन्तर्णीतण्यर्थात् आतोऽनुपसर्गे क इति कप्रत्यये कृते अयस्मयादीनि छन्दसी त्युपपदस्य भसंज्ञायां सत्यमिति भवति । ततः, सत् सद्भावं जन्म, यापयेत् प्रापयेत्, स्वव्यतिरिक्तं सर्वं, यस्मात् तस्मात् तत् ब्रह्म सत्यं कथ्यत इति सकलजगज्जन्मकारणत्वं सत्यशब्दार्थं हृदि कृत्वा, आत्मन आकाश इत्यादिश्रुत्या इह अनुवाके सृष्टिः प्रोक्ता इत्यर्थः ।

अस्तु जगत्स्रष्टृत्वं सत्यशब्दार्थः । तथाऽपि आत्मन आकाश इत्यादिसृष्टिप्रकरणं तद्व्याख्यानमिति न युक्तम्, अवयवार्थकथनादेरभावादित्यत आह जगदिति

अनु०-जगत्सद्भावयापकम् ।। ब्रह्मेति स्थापनायैव ५५५

सत्यशब्देन यत् जगत्सद्भावयापकं ब्रह्म इत्युक्तं तस्यार्थस्य स्थापनायैव सृष्टिः प्रोक्ता नावयवार्थकथनाद्यर्था । एतदुक्तं भवति । नावयवार्थकथनादिकमेव व्याख्यानम्, किं तूक्तस्थापनमपि । प्रकृते च सत्यं ब्रह्मे ति लक्षणेऽभिहिते, असम्भवीदं, पञ्चानां महाभूतानामेव जगज्जन्मादिकारणत्वादि त्याशङ्क्य, महाभूतानामपि ब्रह्मैव कारणं तदन्तर्गतं तत्सत्तादिप्रदं चातो ब्रह्मैव जगज्जनकमि ति तत्स्थापनम् आत्मन आकाश इत्यादिना क्रियत, इति भवतीदं तद्व्याख्यानमिति ।

सु०- अन्नमयप्रकरणं सत्यशब्दार्थ इत्युक्तं, तत्कथमित्यत आह सत्त्वमिति

अनु०-सत्त्वं जीवनमेव च । विशीर्णता च सत्त्वं स्यात्सन्नमित्याहुरेव यत् ।।५५५

न केवलं जन्मैव सच्छब्दार्थः, किन्तु जीवनं च प्राणधारणलक्षणं सत्त्वमेव सच्छब्दप्रवृत्तिनिमित्तमेव, अस्ति देवदत्त इत्युक्ते जीवतीति प्रत्ययात् ।। विशीर्णता चशैथिल्यलक्षणा सत्त्वं सच्छब्दप्रवृत्तिनिमित्तं स्यात् । कुतः । यत् यस्माद्विशीर्णं वस्तु सन्नमित्याहुःएवशब्दः षद्ऌविशरणगत्यवसादनेष्वि ति पाठान्मुख्य एवायं प्रयोग

इति सूचयति ।। तथा चास्तेः शत्रन्तस्य सदेः क्विबन्तस्य वा सदिति रूपम् । भावप्रधानं चैतत् । सत् सत्त्वं जीवनं विशरणं वा भूतानां यापयतीति सत्यमित्युक्तं भवति ।

किमतो यद्येवमित्यत आह अत इति

अनु०-अतोऽद्यताऽत्तृताऽन्नत्वं सत्यशब्दार्थ एव हि ।५५५

यत एवं सकलभूतानां जीवनविनाशहेतुत्वं सत्यशब्दोक्तम्, अतः सत्यशब्दार्थ एवान्नत्वम् अन्नशब्दप्रवृत्तिनिमित्तम् । तत् कथम् । हि यस्मात्, उपजीव्यत्वलक्षणा अद्यता विनाशकत्वलक्षणा अत्तृता च तदिति ।

सु०- प्राणमयप्रकरणं च सत्यशब्दार्थ इत्युक्तम्, तत्कथमित्यत आह प्राणमिति

अनु०-प्राणं देवा अनुप्राणन्ति मनुष्याः पशवश्च ये ।। आयुः प्राणो हि भूतानामिति यद्गतिजीवने । उक्ते सदिति धात्वर्थो गतिश्चातो हि सत्यता ।। प्राणत्वं ५५५

देवा आदयः प्राणं परमात्मानम् अनु तत्प्रेरणया प्राणन्ति चेष्टन्ते । स प्राणः परमात्मा सर्वेषाम् आयुः जीवनहेतुश्चातोऽसौ प्राण उच्यत, इति मन्त्रेण प्राणन्ति प्रवर्तन्ते जीवन्ति वा सर्वभूतान्यनेनेति प्राणशब्दार्थतया गतिजीवने भूतानां गतिजीवनप्रदत्वमिति यावत्, उक्ते, यत् यस्मात् । यतश्च सदिति धात्वर्थो गतिर्जीवनं चास्ति धात्वर्थः । ताभ्यां च शतरि क्विपि च कृते सदिति भवति । तच्च भावप्रधानं विवक्षित्वा सत् सत्त्वं गतिं जीवनं वा भूतानां यापयतीति सत्यशब्दोऽपि गतिजीवनप्रदत्वमाह । अतः सत्यता प्राणत्वं सत्यप्राणशब्दयोरेकार्थत्वमिति व्याख्येयम् ।

अनेनान्नमयप्राणमयप्रकरणे सत्यशब्दार्थप्रपञ्चनेन तद्व्याख्याने इत्युक्तं भवति ।

सु०- ज्ञानशब्दार्थो मनोमयप्रकरणमित्युक्तम्, तत्कथमित्यत आह अवबोधार्थ इति

अनु०-अवबोधार्थो मनुधातुः प्रकर्तितः ।५५५

प्रकर्तितो मनु अबबोधन इति व्याख्यातः । ततश्च तस्माद्भावेऽसुन्प्रत्यये विहिते मन इति ज्ञानमिति चैकार्थता भवति ।

विज्ञानमयप्रकरणस्य ज्ञानशब्दार्थत्वं स्पष्टमेवेति न प्रपञ्चितम् ।

अत्र ज्ञानं ब्रह्मेति लक्षणेऽभिहिते सकलचेतनसाधारण्यादलक्षणमेतदित्याशङ्कायां नावबोधमात्रं ज्ञानमिह विवक्षितं किन्तु सकलपदार्थसामान्यविशेषाकारविषयमित्यतो नातिव्याप्तिरित्याभ्यां प्रकरणाभ्यां लक्षणस्यातिव्याप्तिपरिहाराय प्रपञ्चनं कृतमिति ।

सु०- आनन्दमयप्रकरणेनानन्तत्वं व्याख्यातमित्यभिहितम्, तत्कथमित्यत आह नाल्प इति ।

अनु०-नाल्पे सुखमिति प्रोक्तयैवानन्दमयतोक्तितः ।। अनन्तत्वं सुनिर्णीतं पूर्णानन्दो हि नाल्पके ।५५५

नानन्दमयप्रकरणमनन्तपदनिर्वचनरूप(पर)त्वादिना रूपेण तद्व्याख्यानम्, किं नाम अनन्तत्वलक्षणस्य असं(भवा)भावनाशङ्कायाम् आनन्दमयतोक्तया अनन्तत्वं सुनिर्णीतम् उपपादितम्, परमेश्वरोऽनन्तः पूर्णानन्दत्वादिति ।

ननु साध्यसाधनयोः क्वाप्यदर्शनेन व्याप्त्यभावात् कथमेतत् । मैवम् । नाल्पे सुखमस्ति इति श्रुत्युक्तया हि यस्मात् अल्पके अन्तवति पूर्णानन्दो न अस्तीति निश्चीयते । व्यतिरेकव्याप्तिरस्तीत्यर्थः । नन्वनन्तत्ववत्पूर्णानन्दोऽप्यसिद्ध एव । सत्यम् । अत एव को ह्येवान्यादि त्यादिनोपपादयति श्रुतिः । उक्तं चैतत् आनन्दमयवाचाऽपी ति ।

सु०- सूत्रार्थमुपसंहरति अत इति

अनु०-अतो हि मन्त्रवर्णोक्तविस्तृतिस्तु समस्तया ।। क्रियते परया यस्मात् ५५५

अत इत्युक्तप्रकारेण । हिशब्दः प्रसिद्धौ । तुशब्दोऽवधारणे । परया मन्त्रवर्णादुत्तरया श्रुत्या । तस्मात् विष्णुरेवान्नमयादिशब्दवाच्य इति पूर्वेण सम्बन्धः ।

सु०- एवम् आनन्दमयोऽभ्यासादि त्यादिसूत्रैः स्वपक्षसाधनं विधाय परपक्षप्रतिक्षेपार्थं सूत्रम् नेतरोऽनुपपत्तेरिति ।

ॐ नेतरोऽनुपपत्तेः ॐ

तत्र प्रतिज्ञांशं व्याख्याति इतर इति

अनु०-इतरोऽत्र न कथ्यते ।५५५

इतरो जीवो वा शरीरादिकोशो वा प्रकृतिर्वा अत्र अन्नमयादिप्रकरणे न कथ्यते । कुतः । अनुपपत्तेः सर्वं वै तेऽन्नमाप्नुवन्ति । येऽन्नं ब्रह्मोपासते , सर्वमेव त आयुर्यन्ति । ये प्राणं ब्रह्मोपासत इत्यादिनाऽन्नमयादिज्ञानान्मोक्षः प्रतीयते, अन्नमयादिशब्दानां च जीवादिवाचित्वे तदनुपपत्तेरित्यर्थः ।

कुतोऽनुपपत्तिरित्यत आह पुरुषमिति ।

अनु०-पुरुषं वेत्ति यो मुच्येन्नान्यः पन्था हि विद्यते ।।इति श्रुतेरन्यवेदी कथं मुक्तिं प्रयास्यति ।५५५

अनेन तमेवं विद्वानमृत इह भवति । नान्यः पन्था अयनाय विद्यते इति श्रुतिं सूचयति ।

नन्वत्र तमित्युच्यते न विष्णुमिति । मैवम् । सहस्रशीर्षा पुरुष इत्यादौ प्रकृतपुरुषस्य तमिति परामर्शादित्यभिप्रेत्योक्तम् पुरुषमिति । यत्शब्दश्रवणात् स इति द्रष्टव्यम् । मुच्येत् मुच्येत, व्यत्ययो बहुलमि ति वचनात् । अन्यः परमपुरुषज्ञानात् पन्था मोक्षस्य । हिशब्दः श्रुतेः प्रसिद्धत्वद्योतकः ।

नन्वस्तु पुरुषज्ञानादेव मोक्षः, पुरुषोऽप्यन्यश्चेत्कथं नान्यज्ञानान्मोक्ष इत्यत आह पुरुष इति

अनु०-पुरुषः पर आत्माऽजो ब्रह्म नारायणः प्रभुः ।। महानानन्द उद्विष्णुर्भग ओम इतीर्यते ।स्वयं नारायणो देवो नान्यस्यैतानि कस्यचित् ।।५५५

स्वयं मुख्यया वृत्त्या । एतानि नामानि ।

कुत एतेषां भगवन्नामत्वम् इत्यत ॐशब्दस्य विष्णुवाचित्वे तावद्युक्तिमाह तस्मादिति

अनु०-तस्मादोमित्युदाहृत्य यज्ञदानादि कुर्वते ।५५५

तस्मात् ओङ्कारस्य विष्णुनामत्वादेव हि, ये विष्णुमुद्दिश्य यज्ञदानादि कुर्वते ते ओमित्युदाहृत्य एव । अन्यथा तन्न स्यात् । न ह्यन्योद्देशेन कर्म कुर्वाणैरन्यविषयो मन्त्रो जप्यत इति ।

पुरुषशब्दस्य विष्णुवाचित्वे युक्तिमाह सूक्तेनेति

अनु०-सूक्तेन पौरुषेणैनं यजन्त्यध्यात्मकोविदाः । इति पैङ्गिश्रुतिस्तेन नान्यज्ञानाद्विमुच्यते ।५५५

एनं नारायणं यजन्ति ते पौरुषेण सूक्तेन यजन्ति । तेन ज्ञायते पुरुषशब्दो विष्णुवाचीति । इति पैङ्गिश्रुतिः पुरुषशब्दस्य भगवदेकवाचितामाह यतः तेन तमेवं विद्वानि त्यस्य विष्णुपरत्वादिति ।

५२सु०- नन्वितरपरिग्रह इवेश्वरपरिग्रहेऽप्यनुपपत्तिः समाना । तथा हि । ओषधीभ्योऽन्नमन्नात्पुरुष इत्योषधिकार्यान्नविकारं शरीरं पुरुषपदेनोक्तवा स वा एष पुरुष इति तं परामृश्य अन्नरसमय इत्युच्यते । तस्येश्वरत्वेऽनुपपत्तिरेव । तत्प्रवाहपतिताश्च प्राणमयादयः इत्याशङ्कां परिहर्तुं पीठिकामारचयति ब्रह्मशब्दोदित इति

अनु०-ब्रह्मशब्दोदिते तस्मिन्नात्मशब्दं प्रयुज्य च ।। तस्मादाकाशसृष्टिं च प्रोवाचात्र चतुर्विधाम् ।५५५

ब्रह्मविदाप्नोति परं , सत्यं ज्ञानमनन्तं ब्रह्मे ति ब्रह्मशब्दोदिते तस्मिन् विष्णौ तस्माद्वा एतस्मादात्मन इति आत्मशब्दं च प्रयुज्य इति योज्यम् । तस्मात् इत्यनुसन्धानात्, आकाशसृष्टिं च प्रोवाच आकाशः सम्भूत इत्यनेन । अत्र अनुवाके ।

आत्मशब्दं प्रयुज्य सृष्टिं च प्रोवाचे त्यनेनात्मत्वमपि विधेयमिति सूचयति ।

चतुर्विधाकाशसम्बन्धित्वात् सृष्टेश्चतुर्विधत्वम्, न स्वतः, त्रैविध्यस्य वक्ष्यमाणत्वात् । तथा च चतुर्विधस्याकाशस्य(धाकाश)सृष्टिं च प्रोवाचेत्यर्थः ।

आकाश(स्य)चातुर्विध्यं कथमित्यत आह भूतमिति ।

अनु०-भूतं भूताभिमानी च तद्देहोऽन्तर्नियामकः । हरिश्चाकाशशब्दोक्तो मुख्यतो हरिरेव च । आ समन्तात्काशते यदाकाशो मुख्यतो हरिः ।।५५५

भूतम् आकाशशब्दोक्तमित्यादिसम्बन्धः । अन्तर्नियामक एषां त्रयाणाम् । तत्रापि न समानकक्ष्यतया चतुर्णामाकाशशब्दार्थत्वमित्याह मुख्यत इति । चशब्दस्तुशब्दा(र्थः)र्थे । तत्कथमित्यत आह आसमन्तादिति । आ इत्यनुवादेन समन्तात्काशनं ह्याकाशशब्दार्थः । ततश्च यत् यस्मात् हरिरेव मुख्यतः समन्तात्काशते तस्मात्स एव मुख्यत आकाश इति योज्यम् ।

सु०- एवं मुख्यामुख्यभेदेन चतुर्विधादाकाशात् आकाशाद्वायुरि त्युक्तविधया चतुर्विधस्य वायोः सृष्टिं प्रोवाच । तत्रापि वायुशब्देन मुख्यतो हरिरेवोच्यत इति योज्यम् (वक्तव्यम्) । तत्कथमित्यत आह बलेति

अनु०-बलज्ञानस्वरूपत्वाद्वायुः ५५५

शब्दो बलवाची । आयुरिति ज्ञानमुच्यते, अयतेर्गत्यर्थत्वात्, गत्यर्थानां ज्ञानार्थत्वात् । तथा वायोरग्निरि ति चतुर्विधाद्वायोश्चतुर्विधस्याग्नेः सृष्टिं प्रोवाच । तत्रापि (हरिरेव मुख्यतो) मुख्यतो हरिरेवाग्निशब्देनोच्यत इति स्थिते; तत्कथमित्यत आह अग्निरिति ।

अनु०-अग्निरगं नयन् ।५५५

न गच्छति स्वतो न प्रवर्तत इति अगं विश्वम् । अगशब्दे कर्मण्युपपदे नयतेःक्विप् । तत्सन्नियोगेनोपपदलोपो धातोश्च ह्रस्वता निर्वचनत्वात् । ततः अग्नेराप इति चतुर्विधादग्नेश्चतुर्विधानामेवापां सृष्टिं प्रोवाच । तत्राप्याप इति मुख्यतो हरिरेवोक्त इति वाच्यम्; कथं तदित्यत आह आप इति

अनु०-आप आपालनाच्चैव ५५५

आङ्पूर्वस्य पाते रूपमेतत् । उपसर्गह्रस्वता धातुलोपश्च निर्वचनत्वात् । चशब्दोऽनुक्तसमुच्चयार्थः । तेन स्त्रीरूपत्वात्स्त्रीलिङ्गं बहुरूपत्वाद्बहुवचनं चेत्युक्तं भवति । एवशब्दो हरिरेवेति सम्बद्ध्यते ।

एवम् अद्य्भः पृथिवी ति चतुर्विधाभ्योऽद्य्भश्चतुर्विधायाः पृथिव्याः सृष्टिं प्रोवाच । तत्रापि हरिरेव मुख्यतः पृथिवीशब्दवाच्य इति सिद्धे; तदुपपादयति पृथिवीति

अनु०-पृथिवी प्रथितो यतः ।।५५५

प्रथितो यतः ततः पृथिवी इति योजना । पृथु विस्तारे ।

सु०- तथा च चतुर्विधायाः पृथिव्याः पृथिव्या ओषधय इति चतुर्विधौषधिसृष्टिं प्रोवाच ।। भूतानां समाप्तत्वात्तत्स्थाने भौतिकग्रहणम(मि)तःपरं कार्यम् ।। तत्राप्योषधिशब्देन मुख्यतो हरिरेवोच्यत इति स्थिते, कुत इत्यत आह उष्टानामिति

अनु०-उष्टानामाश्रयत्वेन स एवौषधिनामकः ।५५५

दग्धानाम् । उष्टा ओषाः । कर्मणि घञ् । ओषा धीयन्तेऽस्मिन्नित्योषधिरित्यर्थः । कर्मण्यधिकरणे चे ति किप्रत्ययः ।। कथमोषध्यन्तर्गतस्योष्टाश्रयत्वमित्यत आह ओषधीषु स्थित इति

अनु०-ओषधीषु स्थितो विष्णुः क्षुधितैराश्रितो भवेत् ।५५५

क्षुधितैः जाठराग्निनोष्टैः ।

ओषधीभ्योऽन्नमि ति चतुर्विधोषधीभ्यश्चतुर्विधस्यान्नस्य सृष्टिं प्रोवाच । तत्राप्यन्नशब्दो विष्णावेव मुख्यः । अद्यतेऽत्ति चे ति व्याख्यानस्य तस्मिन्नेव सम्भवादिति प्रागेव सिद्धत्वान्नोक्तम् ।

ततः अन्नात्पुरुष इति चतुर्विधान्नाच्छरीरतदभिमानितदन्तर्यामिरूपस्य त्रिविधस्य पुरुषस्य सृष्टिं प्रोवाच । तत्रापि पुरुषशब्देन मुख्यतो हरिरेवोक्त इति स्थिते; तत्कथमित्यत आह पुरीति

अनु०-पुरि शेते यतः सोऽथ पुरुषश्चेति गीयते ।५५५

अथ तस्मात् । पुरि शरीरे । अत्रोपपदस्य सप्तम्या अलुक् । तस्य चेकारस्योकारः । धातुशकारस्य षकारो निर्वचनत्वात् । अधिकरणे शेतेर्डः ।

एवमात्मादिशब्दान्व्याख्याय तेषां सृष्टिं विवृणोति क्रियेति

अनु०-क्रियाप्रवर्तकत्वेन प्रादुर्भावो हरेर्जनिः ।। आकाशादिषु नान्यास्ति ह्यभिमानोऽभिमानिनः । अभिमानिशरीरस्य साक्षाद्भूतस्य चोद्भवः ।।५५५

साक्षाज्जन्मैव किं न स्यादित्यत आह नान्येति । हिशब्दो नित्यो नित्यानामि त्यादिश्रुतिप्रसिदि्धसूचकः ।। अभिमाना ममेदमिति बुदि्धः । जनिरिति सम्बन्धः ।। भूतस्य इत्युपलक्षणम् ओषध्यादिभौतिकस्य (स्येति) (चेति) चेत्यपि ग्राह्यम् । साक्षादुद्भव एव जनिरित्यन्वयः ।

सु०- यद्येवमात्माकाशवाय्वग्न्यप्पृथिव्योषध्यन्नपुरुषपदैः मुख्यतो हरिरेवोक्तः, अन्यदमुख्यतः, ततः किं प्रकृते; इत्यत आह एवमिति ।

अनु०-एवं देहादिपर्यन्तमागतं हरिमेव तु । परामृशति तस्यैव पञ्चरूपत्ववित्तये ।। त्यक्त्वा भूतादिकं सर्वं स वा एष इति श्रुतिः ।५५५

अत्र देह शब्दात्प्राक् आत्म शब्दोऽध्याहार्यः । स वा एष पुरुष इति श्रुतिः

प्रकृतमपि भूतादिकं सर्वं त्यक्त्वा आत्मादि देहपर्यन्तमागतं (तैः) तैः शब्दैः प्रकृतंहरिमेव परामृशति । तस्यैव सृष्टिकर्तुः शरीरेऽन्नमयादि पञ्चरूपत्वज्ञापनायेति ।

इदमुक्तं भवति । नान्नमयादीनां परब्रह्मत्वपरिग्रहे स वा एष (पुरुष) इति परामर्शविरोधः । आत्मपदोदितस्य परामर्शोऽयमिति स्वीकारात् । न च नासौ परम्ब्रह्म, तस्मात्परप्राप्तिकामेन ज्ञातव्यतयोक्तादेतस्मात्पुनः सत्यज्ञानानन्तत्वेन लक्षितादात्मन इति प्रकृतानुसन्धानात् । न च सन्निहितपरामर्शपरित्यागेन दूरप्रकृतपरामर्शाङ्गीकारोऽनुचित इति वाच्यम्, आत्मादिपुरुषान्तसर्वशब्दैरपि तस्यैव प्रकृतत्वाङ्गीकारात् ।

न चेश्वरस्योत्पत्तिरनुपपन्ना, प्रादुर्भावापेक्षया व्याख्यानात् । न चैतदप्रामाणिकं व्याख्यानम्, कारणत्वेनेत्युपपादयिष्यमाणत्वात् । न चैवं भूतादिसृष्टेरप्रामाणिकता(त्वा)पत्तिः, आकाशादिशब्दानां भूतादिपरत्वस्यापि स्वीकारात्, अनेकार्थतायाश्चोपपादयिष्यमाणत्वात् । न चैवं तेषामपि प्रादुर्भावमात्रापत्तिः, सामान्यतः श्रुतस्य सम्भवशब्दस्य यथायोग्यं व्याख्यानोपपत्तेः ।

न चैवमप्यन्नरसमयस्य प्रकृतसर्वात्मकत्वापत्तिः, प्रकृतानामपि भूतादीनां परित्यागेन हरेरेव परामर्शाङ्गीकारात् । न चैतदन्याय्यम्, आकाशादिशब्दानां हरावेव मुख्यत्वेन तस्यैवोत्कटतया बुदि्धसन्निधानात् ।

न चेश्वरपरामर्शो व्यर्थः, तस्यैवान्नमयादिपञ्चरूपताज्ञापनाय प्रकरणान्तरारम्भार्थत्वात् । तस्य च लक्षणविवरणार्थत्वेनोपयोगस्योक्तत्वात् । तथा चान्नमयस्य ब्रह्मत्वेऽनुपपत्त्यभावान्न तत्प्रवाहपतितानां प्राणमयादीनामब्रह्मत्वं कल्पनीयमिति ।

५६सु०- ननु किमनेन बहु(ना)धा संवि(न्नि)धानेन । शरीरमात्रपरामर्शोऽयं किं न स्यात् । मैवम् । तथा सति एष पुरुष इत्येतावता पूर्णत्वेन स इत्यस्य वैय्यर्थ्यापत्तेः । भवत्पक्षेऽपि तत् समानमिति चेन्न इत्यभिप्रेत्याह स इति

अनु०-स इत्यात्मपदोद्दिष्ट एष जीवशरीरगः ।।५५५

एष इति जीवशरीरगः परामृश्यते । शरीरग इत्येवोक्ते परमेश्वरस्य शरीरित्वं प्रतीयेत । अतो जीवेत्युक्तम् ।

किञ्च शरीरपरामर्शे स वा एष पुरुषोऽन्नमय इत्येव वक्तव्यम्, रसशब्दस्तु व्यर्थः, प्रयोजनानुपलब्धेः, अन्नात्पुरुष इत्येव प्रकृतत्वाच्च । न चास्मत्पक्षेऽपि रसशब्दस्य वैय्यर्थ्यम्, अन्नमय इत्येवोक्ते प्राकृतान्नमयत्वं (इत्येव) प्रतीयेत, तन्निवृत्त्यर्थत्वेन सार्थक्यादित्याशवानाह सारेति

अनु०-सारान्नमय एवायं न लोकान्नमयः प्रभुः । इति तं रसशब्देन विशिनष्टि शरीरगम् ।।५५५

रसशब्दो हि सारवाची, रसस्सारो वरश्चेति शब्दाः पर्यायवाचका इति वचनात् । ततश्च अन्नरसः अन्नसारः, अन्नशब्दार्थेषु मुख्यार्थोऽत्तृत्वादि(लक्षण)स्तत्प्रचुर इत्युक्तं भवति । तस्य तात्पर्यार्थः सारान्नमय इति । (इति) इति ज्ञापयितुमि ति शेषः । विशिनष्टि श्रुतिः । अपि च । शरीरपरामर्शोऽयं चेत् तस्येदमेव शिरः अयं दक्षिणः पक्षः अयमुत्तरः पक्षः अयमात्मा इदं पुच्छं प्रतिष्ठे ति सर्वं व्यर्थमेव स्यात्, शरीरशिरःप्रभृतेः प्रत्यक्षसिद्धत्वेनोपदेशानपेक्षणात् ।

सु०- नन्वीश्वरेऽप्यनुपपत्तिरेव, तस्य शिरःप्रभृत्यवयवाभावात् । न, प्रकाशवच्चेति वक्ष्यमाणत्वात् ।

तथाऽप्यनुपपत्तिः, ईश्वरे(र)शिरःप्रभृतीनामप्रत्यक्षत्वेनेदमिति निर्देशायोगादिति चेन्न, लक्षणयोपपत्तेरित्याशयवानाह इदमिति ।

अनु०-इदमित्येव निर्देशो वस्त्रप्रावृतवद्विभोः । शिर आदेर्भवेज्जीवशिर आदौ व्यवस्थितेः ।।५५५

इदमिति निर्देशोऽप्रत्यक्षेऽपि परमेश्वरशिरःप्रभृतौ लक्षणया भवेदेव । विभोः शिरआदेः , जीवशिरआदौ प्रत्यक्षे व्यवस्थितेरिति लक्षणाबीजं सम्बन्धं दर्शयति ।

ननु मुख्यप्रयोगं परित्यज्य ला(क्षि)क्षणिकं प्रयुञ्जानस्य प्रयोजनं वाच्यम्, दृष्टं हि गङ्गायां घोष इत्यादौ पावित्र्यादिज्ञापनमिति चेन्न; प्रकृते रूढलक्षणत्वादिति भावेनोक्तं वस्त्रप्रावृतवदिति । सप्तम्यर्थे वतिः । यथा अप्रत्यक्षेऽपि जानुनि वस्त्रप्रावृते प्रत्यक्षवस्त्रसन्निधानात् इदमिति निर्देशस्तथा प्रकृतेऽपीत्यर्थः ।

ननु मुख्ये बाधकाभावात्कुतो लक्षणाश्रयणमिति चेन्न, शरीरपरिग्रहे वैय्यर्थ्यस्य स्फुटत्वात् ।

सु०- किञ्च सर्वमेव त आयुर्यन्ती ति प्राण(अन्न)मयज्ञानान्मोक्षः श्रूयते । कदाऽपि मरणाभावो हि सर्वमायुः । न चासौ विना मोक्षाद्युज्यते । न च शरीरपरिग्रहे तद्युज्यते, तमेवंविद्वानिति(त्यादि) श्रुतिविरोधात् इत्याह तमिति ।

अनु०-तं विदित्वाऽस्य मुक्तिः स्यान्नान्यज्ञानात्कथञ्चन ।५५५

तं परमात्मानं, विदित्वा साक्षात्पश्यत इति शेषः, तेन समानकर्तृता । ब्रह्मशब्दादयोऽप्यत्र बाधकतया वक्तव्याः ।

ननु च विकारशब्दादि ति सूत्रकारेणान्नमयादीनां ब्रह्मत्वाङ्गीकृतावेकामनुपपत्तिं परिहरता लक्षणया सर्वानुपपत्तिपरिहारोऽपि सूचितः; अत एव भोग्यत्वमत्र चाद्यत्वमि त्यादिना भाष्यकृता तत्रैवानुपपत्तिपरिहारः कृतः । ब्रह्मशब्दोदित इत्यादिकमपि तत्रैव कर्तुमुचितम्, व्यवधाने कारणाभावात्, अन्यथोत्सूत्रितत्वप्रसङ्गादिति ।

मैवम् । तत्सूत्रसूचितस्याप्यर्थस्य व्यवधाने प्रयोजनसद्भावात् । अन्नमयादीनां पञ्चानामप्यब्रह्मत्वोपपादकोपपत्त्याऽऽभासास्तत्र निराकृताः, अन्नमयमात्रविषयानुपपत्तिपरिहारस्त्वत्रेत्यनेन ज्ञाप्यते ।

किञ्च नेतरोऽनुपपत्तेरि ति सूत्रं केचित् न तावदन्नमयः परमात्मा, परामर्शाद्यनुपपत्तेरि ति व्याकुर्वते । तदपि निराकर्तुमत्रेदमुदितमिति ।

५९सु०- अत्राह । जीव एवान्नमयादिशब्दार्थः । स ह्यन्नविकारशरीरावच्छिन्नत्वाद्भवत्यन्नमयः । प्राणमनोबुद्ध्यानन्दोपाध्यवच्छिन्नश्च भवति प्राणादिविकारो, घटाकाशमिव घटविकारः । तेन प्राणमयत्वाद्युपपत्तिः । तथा च स वा एष पुरुष इति परामर्शस्तदुपाधिविषयतया हि श्लिष्टतरो भवति ।।

रसशब्दश्चान्नस्थस्थविष्ठभागव्यावृत्त्यर्थो भविष्यति ।। इदमिति निर्देशश्च मुख्यार्थः सम्पद्यते । प्राणमयादिषु सर्वत्र शिरःप्रभृत्यवयवानां वक्तव्यत्वेन तत्प्राये(त्पाठे) सिद्धस्यापि कथनोपपत्तेः । शरीरित्वमवयवित्वं प्रियादियोगो ब्रह्मपुच्छत्वं चेत्येतत्सर्वं समञ्जसं भवति ।

न च वक्तव्यं शरीरादिकोशा एव कुतस्तर्हि नाङ्गीक्रियन्ते, तथा चान्नमयप्राणमयमनोमयविज्ञानमयानन्दमया मे शुद्ध्यन्तामिति श्रुत्यन्तरानुगुण्यं च स्यादि ति, कोशेषु ब्रह्मशब्दाद्यनुपपत्तेः । अन्यत्वमन्तरत्वं शरीरत्वं चोपाध्यपेक्षया जीवेऽप्युपपद्यन्ते ।

सु०- ननु जीवपक्षेऽप्यनुपपत्तिरस्ति, ब्रह्मशब्दो हि निराबाधो(धारो) न परमात्मना विनोपपद्यते । अद्यतेऽत्ति चेति सर्वाद्यत्वं सर्वात्तृत्वं, प्राणं देवाः इति सर्वदेवादिचेष्टकत्वं, यतो वाच इति वाङ्मनसागोचरत्वं, विज्ञानं देवा इति सर्वदेवोपास्यत्वं ज्येष्ठत्वं, सोऽकामयत इति सङ्कल्पपूर्वकं सर्वस्रष्टृत्वं सर्वान्तरत्वमित्यादीनि नाल्पतरज्ञानशक्तयादिसम्पन्ने जीवे सम्भवन्ति । तद्धेतुव्यपदेशश्चासङ्गतः स्यात् । मान्त्रवर्णिकव्याख्यानता च बाध्येत ।

न च जीवज्ञानान्मोक्षो युज्यत इति । मैवम्, उपनिषदर्थानवबोधात् । अत्र हि जीवब्रह्मणोरेकत्वं विवक्षितम् । तत्र यानि वाक्यानि शुद्धविरोधीनि तान्युपहितसंसारिस्वरूपापेक्षाणि । ब्रह्मशब्दादीनि तु तत्स्वभावसिद्धपरमात्मस्वरूपापेक्षाणि । ऐक्यविवक्षा चात्र वाक्यशाबल्यान्यथाऽनुपपत्त्यैव गम्यते ।।

न चैवं विनिगमनायां कारणाभावात् परमात्मैवान्नमयादि(शब्द)वाच्योऽस्त्वि ति युक्तम्, विशुद्धविरोधिनां वाक्यानां परमात्मनि सर्वथाऽनुपपत्तेः । सत्यप्यभेदे महाकाशधर्म एवावच्छिन्नाकाशे व्यवह्रियते, यावान्वाऽयमाकाशस्तावानेषोऽन्तर्हृदय आकाशः इति, न तु परिच्छिन्नधर्मो वितस्तिमात्रत्वं महाकाशे । न च ब्रह्म पुच्छं प्रतिष्ठे त्यनुपपन्नम्, अस्य जीवस्य ब्रह्म पुच्छम् आयतनम् अधिष्ठानं निजं स्वरूपमित्यर्थोपपत्तेः । तस्मात् नेतरः इत्यनुपपन्नमित्याशङ्कां परिहर्तुं भेदव्यपदेशाच्चेति सूत्रम् ।

ब्र०सू०-ॐ भेदव्यपदेशाच्च ॐ ।।

६१सु०- तत्र चशब्दः प्रतिज्ञासमुच्चयार्थ इति भावेन सूत्रं व्याचष्टे आदित्य इति

अनु०-आदित्ये पुरुषे चायमिति भेदोपदेशतः । नास्याभेदोऽस्ति जीवेन५५५

स्यादेतदेवं कथञ्चित् यद्यस्यामुपनिषदि जीवपरमात्मनोरभेदो विवक्षितः स्यात् । न चैवम्, स यश्चायं पुरुषे यश्चासावादित्ये स एकः इति पुरुषादित्यशब्दोपलक्षितापकृष्टोत्कृष्टसकलजीवानां नियम्यतयाऽधिकरणत्वेन परमात्मनश्च नियामकतयाऽधिष्ठातृत्वेन भेदस्यैवात्रोपदेशात् । तथा रसं ह्येवायं लब्ध्वाऽऽनन्दी भवति इति लब्धृलब्धव्यतया, यदा ह्येवैषः इत्युपासकोपास्यतया, उपसंक्रामति इति प्राप्तृप्राप्यतया भीषाऽस्मात् इति नियम्यनियामकतया च भेदोपदेशा द्रष्टव्याः ।

यदुक्तं वाक्यशाबल्या(न्यथाऽ)नुपपत्तिरत्र प्रमाणमिति, तदयुक्तम्, केवलं ब्रह्मपरतयैव वाक्यानां समञ्जसीकृतत्वात् । ततो न जीवोऽन्नमयादिशब्दवाच्य इति ।

सु०- ननु कथमुच्यते नास्य परमात्मनोऽभेदोऽस्ति जीवेने ति, अनुमानतस्तदभेदस्य प्रमितत्वात् । तथा चोक्तविधयाऽन्नमयत्वादिकं जीवस्य किं न स्यात् ।

न चोक्तभेदोपदेशविरोधः, अनुमानविरोधेन तस्यैवान्यपरत्वोपपत्तेरित्याशङ्कापरिहाराय सूत्रं कामाच्च नानुमानापेक्षेति

ब्र०सू० ॐ कामाच्च नानुमानापेक्षा ॐ ।।

अनु०-नानुमा कामचारिणी । विमतानि शरीराणि मद्भोगायतनानि यत् ।। शरीराणीत्यादिका तु तत्त्वज्ञाने ह्यपेक्ष्यते । प्रत्यक्षादिविरुद्धत्वात् ५५५

सम्प्रतिपन्नस्वशरीरेषु सिद्धसाधनतापरिहाराय विमतानि इत्युक्तम् । यत् यस्मात् । शरीराणि शरीरत्वादित्यर्थः । मच्छरीर•दि)वदिति दृष्टान्तः ।।

आदिग्रहणाद्विप्रतिपन्नानीन्द्रियाणि ममैव करणानि इन्द्रियत्वात्सम्प्रतिपन्नवदित्यादीनामुपादानम् ।

नन्वेतान्यनुमानानि प्रतिक्षेत्रं क्षेत्रज्ञानामभेदं साधयन्ति, न तु जीवानां परमात्माभेदम् । तेन विमता आत्मानः परमात्मनः (तत्त्वतो) न भिद्यन्ते आत्मत्वात्परमात्मवदित्याद्यनुमानमत्र शङ्कनीयम्, न त्विदमिति । मैवम् । न हि जीवानामुपहितस्वरूपाणामेव साक्षादभेदः सम्भवति, प्रत्यक्षादिविरोधात् । ततश्च निरुपाधिकेन रूपेणाभेदेऽनुमानं पर्यवस्यति । तथा च कथं न प्रकृतसङ्गतिरिति ।

तत्त्वज्ञाने तत्त्वज्ञानार्थम् । नापेक्ष्यते तत्त्वज्ञानकारणं न भवतीत्यर्थः । कुतः, प्रत्यक्षादिविरुद्धत्वात् । हिशब्दो दृष्टान्तसूचकः ।

तदयं प्रयोगः । विमतानि शरीराणीत्यादिका अनुमा अनुमानत्वेन पराभिमता, यथार्थज्ञानकारणं न भवति, प्रमाणविरुद्धत्वात्, दहनानुष्णतासाधनानुमानवदिति ।

प्रत्यक्षादिविरुद्धाऽपि सदनुमा किं न स्यादित्यत उक्तं कामचारिणीति

तद्विवृणोति अक्षेति

अनु०-अक्षागमभयोज्खिता ।। अनुमा कामवृत्ता हि

अक्षं प्रत्यक्षम् । अनुमानमप्यत्रोपसङ्ख्येयम् । अक्षागमभयोज्खितेति तद्विरोधभयोज्खितेत्यर्थः । कामवृत्ता पुरुषेच्छानुसारिप्रवृत्तिमती ।

नन्वनेन किं विपक्षे बाधकमुक्तमित्यत आह कुत्रेति

अनु०-कुत्र नावसरं व्रजेत् ।५५५

किमाक्षेपे । सर्वत्राप्यवसरं व्रजेदित्यर्थः ।

सु०- तत्कथमित्यत आह जड इति

अनु०-जड आत्मैव वस्तुत्वात्प्रमेयत्वाज्जडं चितिः । घन आकाश इत्याद्या वार्यन्ते केन हेतुना ।५५५

आत्मा जडो ज्ञानानाश्रयो वस्तुत्वाद्घटवत् । आकाशो घनो निबिडावयवः । प्रमेयत्वात्पाषाणवत्; इति साक्षिप्रत्यक्षविरुद्धम् । जडं घटादिकम्, चितिः चेतनम्, प्रमेयत्वादात्मवत्; इति अनुमानविरुद्धम्, चैतन्यकार्यस्य सर्वथाऽप्यनुपलम्भात् । आद्यपदेन ब्राह्मणेन सुरा पेया द्रवद्रव्यत्वात् क्षीरवदि त्यागमविरुद्धस्य ग्रहणम् । केन इत्याक्षेपे । यदि प्रत्यक्षादिविरोधिनोऽप्यनुमानत्वं स्यादि ति शेषः, प्रत्यक्षादिविरुद्धमपि यद्यैक्यानुमानं प्रमाणं स्यात्तदोदाहृतमपि किं न स्यादविशेषादि त्युक्तं भवति ।

नन्वत्र कथं प्रयोक्तव्यम् । यथान्यासमवेत्येवकारेणाह । तर्हि प्रतिज्ञापदव्याघातः स्यादिति चेत्, अस्तु, न हि प्रत्यक्षादिविरोधादयं गरीयान्, समश्च परानुमाने, तत्परिहारोऽप्यत्र तुल्यः ।

नन्वाकाशो घन इति साधने कालादौ व्यभिचारः, न, पक्षतुल्यत्वात् । यदत्र वक्तव्यं तदुपरिष्टाद्वक्ष्यत इति

६४सु०- ननु अथातो ब्रह्मजिज्ञासा इत्यत्रैव जीवेशभेदः समर्थितः । तथा जन्मादिसूत्रेणापि, अतो जीवैक्यमि त्युक्तत्वात् । अत्रापि पुनस्तत्साधने पुनरुक्तता स्यादित्यत आह न जीवेति

अनु०-न जीवभेदसूत्राणां शङ्क्याऽत्र पुनरुक्तता । वाक्यान्तरद्योतकत्वात् ५५५

अत्र शास्त्रे । तत्र तत्र प्रकरणे, ह्यैक्यविवक्षायां चोदितायां तत्तद्गतभेदवाक्यद्योतनेन सूत्रेषु भेदसमर्थनं क्रियते । अतस्तात्पर्यभेदात् न पुनरुक्तता शङ्क्या । तथा हि । जिज्ञासावाक्येष्वभेदशङ्कायां तद्गतब्रह्मशब्देनैव भेदसमर्थनम्, जिज्ञास्यस्य ब्रह्मणो जीवत्वे शङ्किते तत्पूर्ववाक्योक्तलक्षणेन भेदसाधनमित्यादि स्वयमूह्यम् । एवमेव भेदव्यपदेशाच्चान्यः इत्यादावपि पुनरुक्ततादोषः परिहरणीयः ।

नन्वेवं सत्यभेदः स्वरूपेण कुत्रापि न निराकृतः स्यादित्यत आह पृथगिति ।

अनु०-पृथगित्यत्र पूर्णता ।५५५

पूर्णता प्रधानता । भेदसाधनस्य स्वातन्त्र्येण विचारितत्वात् । यद्यपि प्रकरणविशेषविषयतयाऽभेदे निराकृतेऽपि स्वरूपनिराकरणमर्थात्सिद्ध्यति, तथाऽपि वस्तुस्थितिकथनमेतदित्यदोषः ।

अथवा पुनरुक्तिपरिहारस्यैवंजातत्वात् अत एव चोपमे त्यादिसूत्राण्यापातप्रतीतभाष्यदिशा भेदपराणीव प्रतिभान्ति, तन्निरासार्थमिदमुक्तम्; पृथगुपदेशात् इत्यत्र एव भेदसमर्थनस्य पूर्णता पर्यवसानमिति ।

यद्यप्येतत् करिष्यमाणव्याख्यानादेव ज्ञास्यते, तथाऽपि स्पष्टार्थमुक्तमित्यदोषः ।

सु०- शरीरादिकोशा एवान्नमयादिशब्दवाच्या इति पक्षोऽपि नेतरोऽनुपपत्तेरि ति साधारणदोषेण दूषित एव । विशेषदोषेण दूषयितुं सूत्रम् अस्मिन्नस्य च तद्योगं शास्तीति

ब्र०सू०- ॐ अस्मिन्नस्य च तद्योगं शास्ति ॐ

तद्व्याचष्टे योगमिति ।

अनु०-योगमन्नमयाद्यैर्यत्फलत्वेनास्य शंसति । स्थानद्वयेऽप्यतः कोशा एत इत्यतिसाहसम् ।५५५

यत् यस्मात्, अस्य स य एवंविदि त्युक्तस्य ब्रह्मविदः, फलत्वेन, अन्नमयादिभिः, योगं तत्प्राप्तिं, स्थानद्वयेऽपि अनुवाकद्वयेऽपि, शंसति कथयति, श्रुतिः एतमन्नमयमात्मानमुपसङ्क्रामती त्यादि, एतमन्नमयमात्मानमुपसङ्क्रम्ये त्यादि च । अत एते अन्नमयादयः कोशा इति एतद्व्याख्यानम् अतिसाहसं पूर्वोत्तरापरामर्शमूलम् । न हि शरीरादिकोशप्राप्तिर्ब्रह्मविद्याफलमिति सम्भवति, तरति शोकमात्मविदि त्यादिविरोधात्, शरीरादेश्च शोकरूपत्वात् ।

स्यादेतत् यद्यत्रान्नमयादिप्राप्तिरुच्येत, न चैतदस्ति, उपसङ्क्रमशब्दस्यातिक्रमार्थत्वादित्यत आह उपसङ्क्रमणं चेति

अनु०-उपसङ्क्रमणं चैव द्वितीयोद्देशितं प्रति । अतिक्रमं वदन्तं तमुपशब्दो निवारयेत् ।५५५

द्वितीयोद्देशितं प्रति द्वितीयया कर्मत्वेनोक्तमन्नमयादिकं प्रति, यदुपसङ्क्रमणम् उच्यते तत् अतिक्रमं वदन्तम्, उपसङ्क्रमणपदवाचिपदमतिक्रमार्थं व्याकुर्वन्तमिति यावत् । उपशब्दो निवारयेत् तस्योपशब्दविरोधः स्यात्, उपपूर्वस्य क्रमेः प्राप्त्यर्थत्वात् ।

दोषान्तरमाह अश्रुतस्येति

अनु०-अश्रुतस्यातिशब्दस्य स्थानं दद्यात्कथं पुनः ।।५५५

पुनः इति दोषान्तरसमुच्चयार्थः ।

वाक्यद्वयतात्पर्यमाह श्रुतेति

अनु०-श्रुताश्रुतपरित्यागकल्पने विगतह्रियाम् ।५५५

एवं व्याकुर्वाणेन हि श्रुतमुपशब्दं त्यक्तवा तत्स्थानेऽश्रुतोऽतिशब्दोऽध्याहार्यः । तथा च श्रुतपरित्यागोऽश्रुतकल्पनं च स्यात् । तदुभयं च लज्जाहेतुरिति ।

६६सु०- न वयं श्रुतपरित्यागेनाश्रुताध्याहारं कुर्मो येनायं दोषः स्यात्, किं नामाव्ययानामनेकार्थत्वादुपशब्दोऽतिशब्दार्थो व्याख्यायत इति चेन्न, नियामकेन विना प्रसिद्धार्थत्यागाप्रसिद्धार्थस्वीकारानुपपत्तेः । न ह्यव्ययान्यनेकार्थानीत्येतावताऽन्तःशब्दस्य बहिरित्यर्थो गृह्यते, किन्तु प्रयोगादिकमनुसृत्यैवेति स्थितेऽभ्युपगम्यापि दोषमाह मृतावेवेति

अनु०-मृतावेव परित्यागः कृतो ह्यन्नमयस्य च ।।५५५

हि यस्मात् अन्नमयस्य कोशस्य चशब्दात् प्राणमयस्य च परित्यागो मृतावेव कृतो भवति, मृतेः शरीरत्यागरूपत्वात्, तस्मात् अस्माल-लोकात्प्रेत्ये ति मरणोक्तयैवान्नमयाद्यतिक्रमस्योक्तत्वात् पुनः एतमन्नमयमात्मानमुपसङ्क्रामती ति तदतिक्रमोक्तौ पुनरुक्तिः प्रसज्येतेति ।

६७सु०- किञ्च ब्रह्मविदाप्नोति परमि त्युपक्रमानुगुण्यं च प्राप्तिपरत्वे स्यात् । अतो नान्नमयादयः कोशाः किन्तु विष्णुरेव । शुदि्धप्रार्थनलिङ्गाद्वाक्यान्तरोक्तानां कोशत्वेऽपि न कश्चिद्विरोधः । अपि च तेऽन्नमयादयः, एते तु अन्नरसमय इत्युपक्रमात् रसो वै स इति वाक्यशेषाच्चान्नरसमयादय इति शब्दान्तरन्यायेनाप्यन्ये भविष्यन्तीति सर्वमनवद्यम् ।।

सु०- एवमन्नमयादीनां पञ्चानामपि परब्रह्मत्वप्रतिपादनपरतया सूत्राणि व्याख्याय परेषामपव्याख्यां प्रत्याख्यातुमुत्तरोऽयं ग्रन्थसन्दर्भ आरभ्यते ।

तत्र मायावादिनोऽन्नमयादयः पञ्चापि कोशा इति मन्यमाना ब्रह्मपुच्छं प्रतिष्ठे त्युक्तस्य ब्रह्मणः स्वप्राधान्येन ज्ञेयत्वप्रतिपादकान्येतानि सूत्राणीति व्याचक्षते । तथा हि । अन्नमयादयश्चत्वारस्तावदन्नादिविकाराः कोशा एव । तथा च विकारार्थे मयट् प्रवाहे सत्यानन्दमय एव)कस्मादर्धचरतीयन्यायेन कथमेव मयटः प्राचुर्यार्थत्वं ब्रह्मविषयत्वं चाश्रीयते । मान्त्रवर्णिकब्रह्माधिकारादिति चेत्, अन्नमयादीनामपि तर्हि ब्रह्मत्वप्रसङ्गः । अन्नमयादीनामन्तरस्यान्यस्य श्रवणादब्रह्मत्वमानन्दमयस्य तु तदभावाद्ब्रह्मत्वमिति चेन्न, तत्रापि सत्यं ज्ञानमनन्तं ब्रह्मे ति प्रकृतस्य ब्रह्मणो ब्रह्म पुच्छं प्रतिष्ठे त्यानन्दमयाश्रयतयोक्तत्वात् । तद्विजिज्ञापयिषयैवान्नमयादयः पञ्चापि कोशाः कल्प्यन्ते ।

नन्वन्नमयादीनामिवानन्दमयस्य पुच्छत्वेनोक्तं ब्रह्म कथं स्वप्रधानं स्यात् । न, स्वप्रधानतया प्रकृतत्वात् । न चानन्दमयावयत्वेनापि ब्रह्मणि ज्ञायमाने प्रकृतत्वं न हीयते आनन्दमयस्य ब्रह्मत्वादिति वाच्यम्, तथा सति तदेवावयव्यवयवश्चेत्यसामञ्जस्यप्रसङ्गात् । अन्यतरपरिग्रहे च पुच्छस्यैव ब्रह्मत्वं युक्तम्, ब्रह्मशब्दश्रवणात्, न त्वानन्दमयस्य तत्र ब्रह्मशब्दाश्रवणात् । असन्नेवे ति श्लोकस्य ब्रह्मपुच्छमित्युक्तब्रह्मविषयत्वात् । न ह्यत्रानन्दमयोऽन्वाकृष्यते, किन्तु पुच्छतयोक्तं ब्रह्म स्वप्रधानतया । न चानन्द(मय)स्यानुभवसिद्धस्य भावाभावशङ्का युज्यते । कथं तर्हि पुच्छत्वोक्तिः । पुच्छवत्पुच्छमित्याश्रयार्थत्वात् ।

किञ्चानन्दमयस्य प्रियाद्यवयवयोगशारीरत्वाभ्यां सविशेषत्वाद्ब्रह्मणोऽपि सविशेषत्वप्रसङ्गः । निर्विशेषं च ब्रह्म, वाङ्मनसागोचरत्वश्रुतेः । मयटः प्राचुर्यार्थत्वेऽप्यानन्दप्रचुर इत्युक्ते दुःखाल्पत्वमपि गम्यते, प्राचुर्यस्य लोके प्रतियोग्यल्पतासापेक्षत्वात् । न च ब्रह्मणि दुःखं सम्भवति ।

किञ्च प्रियादीनां प्रतिशरीरं भेदेनानन्दमयस्यापि भेदे ब्रह्मणोऽपि प्रतिशरीरं भेदः प्रसज्येत । न च तद्युक्तम्, अनन्तत्वश्रुतेः । न चैवं भार्गवी वारुणी विद्या विरुद्ध्येत, तत्र मयटोऽश्रवणेन भिन्नविषयत्वात् । एतमानन्दमयमात्मानमि ति चान्नमयादीनामिवानन्दमयस्यातिक्रमणीयतयोक्तस्याब्रह्मत्वात् । अन्ते मयटः श्रवणेन पूर्वमपि तदध्याहारे पूर्वमपि नानन्दमयो ब्रह्मास्तु । ब्रह्मज्ञानार्थिनस्तु तदुपदेशो द्वारतयोपपन्नो भविष्यतीति ।

नन्वेवं तर्हि कथं सूत्राणि । आनन्दमयस्य ब्रह्मताप्रतिपादनपरतयोपलम्भात् । मैवम् । वेदसूत्रयोर्विरोधे गुणे त्वन्याय्यकल्पनेति न्यायेन सूत्राणां कथञ्चिद्योज्यत्वात् । तस्मादानन्दमयादयः पञ्चापि कोशा न ब्रह्म इति ।

६९सु०- तदेतत्सूत्रव्याख्यानेन निराकृतमपि शिष्यहिततया स्फुटं निराकरोति येऽन्नमिति ।

अनु०-येऽन्नं ब्रह्मेत्याद्युपासां सामानाधिकरण्यतः । उक्त्वा पञ्चस्वरूपाणां पुनस्तत्प्राप्तिवादिनी ।। स्थानद्वयगता वेदवाणी तदपलापिनाम् ।तमसोऽन्यत्र संस्थानं कथमेव सहेत सा ।।५५५

इत्यादि इति क्रियाविशेषणम् । पञ्चस्वरूपाणाम् इति विशेषणसमास एवायं न द्विगुः, तदि्धतार्थाद्यभावात् । तत्प्राप्तिवादिनी ज्ञानफलत्वेनेति शेषः । स्थानद्वयम् अनुवाकद्वयम् । तदपलापिनाम् अन्नमयादीनां ब्रह्मत्वापलापिनां मायावादिनाम् ।

इदमुक्तं भवति । अन्नमयादिपञ्चकं यदि न ब्रह्म तदाऽन्नमयादीन्प्रत्युदाहृतश्लोकेषु येऽन्नं ब्रह्मोपासत इति प्रथमानुवाके अन्नं ब्रह्मेति व्यजानादि त्युत्तरानुवाके च ब्रह्मतयोक्तिविरोधः स्यात् । न हि पुच्छस्यापि ब्रह्मत्वे प्रमाणमस्त्यन्यदतो ब्रह्मशब्दात् ।। नन्वेतद्ब्रह्मज्ञानद्वारतयोपदिष्टं न तु ब्रह्मतयोपदिष्टमिति चेन्न, सामानाधिकरण्येनोक्तत्वात् ।।

न च सामानाधिकरण्यमपि गौणम्, तथा सति विदुषस्तत्प्राप्तिरुक्ता विरुद्ध्येत । न च तत्रातिक्रमोऽर्थ इत्युक्तम् ।। न चानन्दमये ब्रह्मशब्दो नास्ति श्लोकस्य पुच्छविषयत्वादिति वाच्यम्, तथा सत्यन्नमयादिश्लोकानामपि तथात्वप्राप्तेः ।।

किञ्च बाधकवशादित्थमाश्रीयते, एवमेव वा । नाद्यः, बाधकानां परिहृतत्वात् । द्वितीये तु निर्निमित्तं वेदार्थभूतब्रह्मापलापिनो बौद्धस्येव वेदाभिमानिकोपेन नरकप्राप्तिः स्यादिति ।

सु०- स्थानद्वयगते त्युक्तम् । प्राक् च भृगोश्चैतद्वदिष्यती ति । तत्रोत्तरानुवाकोक्तस्य ब्रह्मत्वं प्रपञ्चयति अधीहीति

अनु०-अधीहि भगवो ब्रह्मेत्युक्तोऽन्नप्राणपूर्वकम् । आह ब्रह्म कथं तन्न५५५

अधीहि अध्यापय, ण्यर्थस्यान्तर्णीतत्वात् । भगवो भगवन्, मतुवसो रुः सम्बुद्धौ छन्दसी ति वचनात् । उक्तो भृगुणा पृष्टो वरुणः भृगुर्वै वारुणिः । वरुणं, पितरमुपससार । अधीहि भगवो ब्रह्मेति । तस्मा एतत्प्रोवाच । अन्नं प्राणं चक्षुःश्रोत्रंमनोवाचमित्ये वं ब्रह्मप्रश्नोत्तरत्वेनोक्तत्वादन्नादिकं ब्रह्मैव भवितुमर्हतीत्यर्थः ।

ननु तत्र मयटोऽश्रवणादि्भन्नविषयत्वमिति चेन्न, उक्तोत्तरत्वात् । किञ्च तथा सत्यन्नमयादीन्प्रत्युदाहृतश्लोकेषु मयटोऽश्रवणादि्भन्नविषयत्वं स्यात् । अस्त्विति चेन्न, तथा सति तदुदाहरणस्यासङ्गतिप्रसङ्गात् । यस्यान्नादेर्विकारास्ते तत्प्रशंसापरतया सङ्गतिस्त्विति चेन्न, मनोमयश्लोके तदयोगात् । तर्हि तत एवानुपपत्तेरन्नादिशब्दैरन्नमयादय एवोच्यन्त इति कल्प्यत इति चेत्, तर्ह्यत्रापि प्रकरणवशादन्नमयादय एवोच्यन्त इत्यङ्गीकार्यम् । उक्तेऽर्थे हि संवादित्वेनेयमाख्यायिकोक्ता, तस्मादन्नमयादय एवात्रोच्यन्ते, ते च ब्रह्मप्रश्नोत्तरत्वेनोक्तत्वान्यथाऽनुपपत्त्या ब्रह्मैवेति ।

यद्यपि सैषा भार्गवी वारुणी विद्या परमे व्योमन्प्रतिष्ठिते ति साक्षाद्ब्रह्मविद्यात्वमुच्यते, तथाऽपि मीमांसार्थं युक्तयुपन्यासः । अथवा, अस्यापि समानयोगक्षेमत्वादिति ।

सु०- स्यादेतत् । ब्रह्मप्रश्नोत्तरतयोक्तिमात्रेण न वरुणोक्तानामन्नादीनां ब्रह्मत्वं सिद्ध्यति, ब्रह्मज्ञानोपायतयाऽपि तदुपदेशोपपत्तेः । तथा हि । द्वितीयाचन्द्रप्रश्नेऽचन्द्ररूपापि शाखा चन्द्रतयोच्यते चन्द्रज्ञानोपायत्वात् । यथा वाऽरुन्धतीप्रश्ने तत्समीपवर्तिनी पृथुला तारकाऽरुन्धतीत्वेनोपदिश्यते, अरुन्धतीज्ञानद्वारत्वात् । द्वारत्वं चान्नादिशब्दोदितानां शरीरादीनां बहिर्वृत्तिनिवारणद्वारा ब्रह्मज्ञानं प्रत्युपपद्यत एवेति । मैवम् । किमनेन व्यभिचारश्चोद्यते, किंवाऽन्यथासिदि्धः सम्भाव्यते, उत सा निश्चीयते । पक्षत्रयमसम्बद्धमित्याह द्वारमिति ।

अनु०-द्वारं तदिति वादिनः ।। उपसत्तिं कथं विद्युः५५५

तत् अन्नादिकम् । उपसत्ति ब्रह्मज्ञानार्थोपसत्त्युत्तरकालीनं गुरूपदेशप्रकारमित्यर्थः । कथम् इत्याक्षेपे, न विद्युरित्यर्थः । गुरूपदेशप्रकाराज्ञानविजृम्भितेयं शङ्केति भावः । तत्कथं न विद्युरित्यत आह उपसन्नायेति

अनु०- उपसन्नाय हि त्रिशः ।वक्तव्यं ब्रह्म गुरुणा चतुर्वारमथापि वा ।।सकृद्वेत्यागमा ब्रूयुः सम्प्रदायविदोऽपि च ।५५५

ब्रह्म। एव वक्तव्यम्, न पुनर्यत्किञ्चित् । अबोधेऽपि पुनः पुनः तदेव शब्दान्तरेण (शब्दान्तरेण तदेव) वक्तव्यम् । द्वारं च द्वारतयैव वक्तव्यम्, न तु तदात्मकत्वेन । न हि धूमोऽग्न्यात्मकत्वेन प्रदर्श्यते । चन्द्राद्युदाहरणमप्यसिद्धमेवेति । आगमा। वेदाः । सम्प्रदायविदः। स्मृतीतिहासपुराणकर्तारः । अपिचौ । इतरेतरसमुच्चयार्थौ ।

तर्हि उपदेशप्रकाराज्ञतया वरुणोऽन्यदुपदिशतीत्यस्तु । मैवम् । लोकपालस्यैतावज्ज्ञानाभावासम्भवादि त्याशयेन द्वारोपदेशशङ्कानिराकरणमुपसंहरति तदिति

अनु०-तद्यत्किञ्चित्कथं ब्रूयादुपसन्नाय दिक्पतिः ।।५५५

तत् तस्मात् । यत्किञ्चिद् द्वारम् ।

सु०- नन्वब्रह्मैव ब्रह्म पृष्टवते वरुणेनोक्तं व्यामोहनायेति किं न स्यादित्यत आह न वदेदिति

अनु०-न वदेद्ब्रह्म च कथं मायावी न हि वारिराट् ।५५५

किम् आक्षेपे, ब्रह्मैव वदेदित्यर्थः । तत्र हेतुः मायावी न ही ति, आप्तत्वादित्यर्थः । विवक्षितार्थतत्त्वज्ञानं हि वरुणस्य दिक्पतेः प्रसिद्धम् । अविप्रलम्भकत्वं च पितृत्वात् । भृगोर्ब्रह्मज्ञानयोग्यत्वात् । उपसन्नायेति प्रसङ्गदोषस्य निरस्तत्वात् । वारिराडिति भूताभिमानित्वेनोक्तस्यापटुकरणत्वासम्भवात् । विवक्षायाश्चोपदेशादेव सिद्धेः । अत एव श्रुतिः वारुणिः(र्वरुणं) पितरमुपससारे त्याह ।

तदनेनाप्तेन ब्रह्मप्रश्नोत्तरत्वेनोक्तत्वमन्नादीनां ब्रह्मत्वे हेतुरित्युक्तं भवति ।

७३सु०- ननु वरुणेनोक्तेष्वन्नादिष्वन्नप्राणमनांसि सन्तु ब्रह्मस्वरूपाणि, अन्नादिशब्दानामत्तृत्वाद्यर्थतयाऽनुपपत्त्यभावात्; चक्षुःश्रोत्रवाक्शब्दं तु कथं ब्रह्म स्यात्, चक्षुरादिशब्दानां चष्टेऽनेनेति चक्षुः, शृणोत्यनेनेति श्रोत्रम्, वदत्यनयेति वागि ति करणार्थत्वात्, ब्रह्मणश्च करणत्वानुपपत्तेरि ति चेन्न, कर्तर्यपि तद्व्युत्पत्तिसम्भवादित्याह चष्ट इति

अनु०-चष्ट इत्येव तच्चक्षुः श्रवणाच्छ्रोत्रमुच्यते ।। वचनादेव वाग्ब्रह्म ५५५

एवशब्देन करणसाधनतां निराकरोति ।

किञ्च यतो वा इमानि भूतानि जायन्ते इति सकलभूतानां सृष्टिस्थितिसंहारकारणत्वं च ब्रह्मलक्षणमन्नादिषूपदिष्टम् । ततश्चैतद्ब्रह्मेत्याह सृष्टीति

अनु०- सृष्टिस्थित्यादिकारणम् ।५५५

यतः सृष्ट्यादिकारणमुक्तमतोऽपि ब्रह्मेति सम्बन्धः ।

सु०- ननु तथाऽपि नानुवाकद्वयोक्तमेकं वस्तु भवितुमर्हति, सङ्ख्याभेदात्संज्ञाभेदाच्च । पूर्वं खल्वन्नमयादयः पञ्चोक्ता, न चक्षुःश्रोत्रवाचः; उत्तरत्र चान्नादयः षट्, न विज्ञानानन्दाविति; तत्राह तच्चेति

अनु०-तच्च वाधूलशाखायामष्टरूपमुदाहृतम् ।। विज्ञानानन्दसहितं पृथक् सृष्ट्यादिलक्षणैः ।५५५

शब्दो हेत्वर्थः । यस्मात् वाधूलशाखायां विज्ञानानन्दसहितं तदन्नादिषट्कमिति अष्टरूपं ब्रह्मतया उदाहृतम् । तस्मात्तदनुसारेण प्रथमानुवाके चक्षुरादित्रयस्योत्तरत्र विज्ञानानन्दयोरध्याहारेण सङ्ख्यासंज्ञैक्यं भविष्यतीति भावः । हेत्वन्तरसमुच्चये वा चशब्दः । अत्रापि हि विज्ञानं ब्रह्मेति व्यजानात् , आनन्दो ब्रह्मेति व्यजानादि युत्तरवाक्यपर्यालोचनयाऽपि ह्यत्र विज्ञानानन्दयोरध्याहारो गम्यते । न हि अन्यद्वरुणेनोपदिष्टं भृगुस्त्वन्यद्व्यजानादि ति युज्यते ।

ननु वाधूलशाखोक्तमपि कुतो ब्रह्मेत्यत आह पृथगिति । अनेकशाखाविदामेवात्र सम्यगधिकारज्ञापनायैतदुक्तम् ।

ननु वाधूलशाखायामिवात्रोभयत्राष्टकमेव कस्मान्नोक्तमित्यत आह आवापेति

अनु०-आवापोद्वापतः शाखा यत आहुः परं पदम् ।।५५५

क्वचिदन्यत्रानुक्तावापेन क्वचिदन्यत्रोक्तोद्वापेन क्वचिदुभयतया क्वचित्सामग्रयेण परमेश्वरस्वरूपं प्रतिपादयन्तीति शाखानां स्वभावो यतोऽतो न कश्चिद्विरोध इति ।

सु०- ननु तथाऽपि वरुणोपदिष्टानामन्नादीनां ब्रह्मत्वं नोपपद्यते, तद्विज्ञाय पुनरेव वरुणं पितरमुपससार इति लब्धोपदेशस्यापि भृगोः पुनरुपसरणवचनात् । पूर्वोक्तस्यैव ब्रह्मत्वे अधीहि भगवो ब्रह्मे ति पुनरुपसरणं व्यर्थं स्यात् ।

अनेन तु ज्ञायते न पूर्वोपदिष्टं ब्रह्मेति । यथा हि कश्चित्सुवर्णं याचितवते रजतं ददाति, सोऽपि गृहीत्वाऽऽलोच्य पुनः(पुनः) सुवर्णं देहीति याचते, तेन पार्श्वस्थो जानाति प्राग्दत्तमन्यदेव किञ्चिन्न सुवर्णमि ति । तथेहापी त्याशङ्कां परिहरति यत इति

अनु०-यतो भूतानि जायन्त इत्याद्यैर्लक्षणैः स्वयम् ।लक्षितं गुरुणा पश्चात्तपसैवापरोक्षितम् ।। दृष्ट्वैकैकस्वरूपं तु समस्तोक्तानुदर्शनम् । इच्छताऽऽज्ञां गुरोः प्राप्य तपसैवापरोक्षितम् ।। अब्रह्मेत्येव वदतां श्रुतहान्यश्रुतग्रहौ । साक्षाल-लक्षणतां प्राप्ताविति लज्जा तदुक्तिषु ।।५५५

अयमर्थः न पुनरुपसरणान्यथाऽनुपपत्त्या पूर्वोपदिष्टस्याब्रह्मत्वं कल्प्यम्, पुनरुपसरणस्यान्यथोपपत्तेः । तथा हि । वरुणो ह्युद्देशलक्षणाभ्यां भृगवे ब्रह्मोपदिश्योवाच न श्रवणमात्रेण कृती भवान्, श्रवणमात्रस्य ब्रह्मसाक्षात्कारासाधनत्वात्, साक्षात्कारस्यैव मोक्षसाधनत्वात् । अतस्त्वया मनननिदिध्यासनरूपं तपः करणीयमि ति । स चैवमुपदिष्टाष्टरूपो युगपत्सर्वस्य साक्षात्कर्तुमशक्यत्वान्मनननिदिध्यासनाभ्यामन्नाख्यं भगवद्रूपं साक्षात्कृत्य गुरुप्रसादलब्धमपूर्वतमं धनं तस्मै निवेदयितुं प्राणाख्यरूपान्तरसाक्षात्काराय मनननिदिध्यासने चिकर्षुर्गुरोरनुज्ञामादातुं च पुनर्गुरुमुपससार ।

एवं रूपान्तरेऽपि । तत्र अनुजानीहीति वक्तव्ये यदधीहि भगवो ब्रह्मेति वदति तदहङ्कारनिरासार्थमिति ।

नन्वेवमस्त्वर्थापत्तिरन्यथोपपत्त्यो(त्त्यु)पक्षीणा, तथाऽपि किं पूर्वस्याब्रह्मत्वात्पुनरुपसरणम् उतोक्तरीत्याऽनुज्ञानार्थमिति सन्दिह्यते । सन्देहे चान्नमयादीनां न ब्रह्मत्वावधारणं सम्भवतीति । मैवम्, यतो वा इमानि भूतानि जायन्त इत्यादिलक्षणयोगात्तपसैवापरोक्षितत्वलिङ्गाच्चोत्तरपक्षावधारणोपपत्तेः ।

न हि देहादाविदं लक्षणं सम्भवतीति । न च तस्य स्वभावसिद्धज्ञानस्य साक्षात्काराय तपोऽपेक्षितम् ।

किञ्च पूर्वस्याब्रह्मत्वेन पुनरुपसरणे स तपस्तप्त्वाऽन्नमब्रह्मेति व्यजानात्, नान्नाद्ध्येव खल्वित्यादि ब्रूयात्, एवं ब्रह्मत्वज्ञापकेषु श्रुतेष्वप्यश्रुतमब्रह्मत्वं कल्प्यतां श्रुतहानिरश्रुतग्रहापत्तिश्च स्यादित्यलम्; निर्दलपक्षप्रतिक्षेपेऽस्माकमेव लज्जा जायत इति ।

अक्षरार्थस्तु स्फुट एव ।।

सूत्राक्षराणामनानुगुण्यं तु भगवता न व्युत्पादितम्, तस्य परेण स्वयमेवाङ्गीकृतत्वात् । यो हि स्वयमेव स्वव्याख्यानस्यास्वारसिकत्वं मन्यते, तं प्रति तद्व्युत्पादनं मृतमारणमिव निराकर्तुरेव लज्जाकरम् । अत एवाह । इति प्रकारेण तदुक्तिषु विषयभूतासु दूषणाभिधानेऽस्माकमेव लज्जा इति ।

सु०- यच्च भेदव्यपदेशाच्चे ति सूत्रं व्याख्यायोक्तं परेण मिथ्याभूतं जीवात्मपरमात्मभेदमाश्रित्य भेदव्यपदेशाच्चेत्युक्तमि ति तदनुपपन्नमिति भावेनाह समीप इति । इति

अनु०-समीपे सह भोगस्य मुक्तित्वेनोक्तितोऽसकृत् ।भेदो जीवेशयोर्मिथ्येत्येव मिथ्या स्वयं भवेत् ।।५५५

एतमानन्दमयमात्मानमुपसङ्क्रम्ये त्यादौ परमेश्वरस्य समीपे । सोऽश्नुत इत्यादौ तेन सह । न हि सामीप्यं साहित्यं च भेदेन विनोपपद्यते । न च मोक्षेऽपि शिष्यमाणं मिथ्या भवितुं युक्तम्, आत्मस्वरूपस्यापि मिथ्यात्वप्रसङ्गात् ।

अथवा भेदव्यपदेशादि त्युक्ते मिथ्याभेदोऽयं किं न स्यादित्याकाङ्क्षानिरासार्थत्वेन अस्मिन्नस्य च तद्योगं शास्ती ति सूत्रं प्रकारान्तरेण व्याख्याति ।

सु०- एवं पञ्चकोशवादिनां मायावादिनां व्याख्यां निराकृत्य ये तु भास्करादयो यथाश्रुतसूत्रानुसारिणः अन्नमयादयश्चत्वारः कोशाः, आनन्दमयस्त्वेक एव परमात्मे ति व्याचक्षते, तन्मतमतिदेशेन निराकरोति एतेनेति

अनु०-एतेन मयटश्चैव द्वैविध्येनार्थकल्पनात् । तदन्येषां मतमपि सत्संसत्सु न भासते ।।५५५

एतेनैव अन्नमयादीनां पञ्चानामपि ब्रह्मत्वोपपादनेन । तदन्येषां पञ्चकोशत्ववादिभ्योऽन्येषां चतुष्कोशवादिनाम् । सत्संसत्सु विद्वत्सभासु ।

अधिकं चात्र दोषमाह मयटो द्वैविध्येनार्थकल्पनाच्चेति । अन्नमयादिषु विकारार्थत्वमानन्दमये प्राचुर्यार्थत्वमि ति यदत्र नियामकमुक्तं तत्प्रागेव निराकृतमिति ।

ननु प्राणमय एव विकारप्रक्रमो भग्नः । तर्हि तत्र (तत्र तर्हि) प्रत्ययस्य स्वार्थिकत्वकल्पनादधिको दोषः स्यादिति ।

सु०- ननु सूत्रव्याख्यामुपक्रम्य परापव्याख्यानिराकरणमसङ्गतमिति चेन्न, स्वव्याख्यानदार्ढ्यार्थत्वादिति भावेनाधिकरणार्थमुपसंहरति अत इति

अनु०-अतो नारायणो देवो निश्शेषगुणवाचकैः ।गुणिसामान्यवचनैरपि मुख्यतयोदितः ।।५५५

गुणिसामान्यवाचिनां गुणवाचिनां च शब्दानां समन्वयाय प्रवृत्तेऽप्यधिकरणेऽधिकरणसिद्धान्तन्यायेन सिद्धमप्यर्थान्तरमुपसंहरति अध्यात्मगैश्चेति

अनु०-अध्यात्मगैश्च प्राणाद्यैस्तथैव ह्यधिभूतगैः । अन्नादिशब्दैर्भगवानेको मुख्यतयोदितः ।।५५५

अत एव नाधिकरणोपक्रमविरोध इति ।

सु०- समस्तैर्गुणिसामान्यवाचकैर्गुणवाचकैरध्यात्मविषयैः(च) प्राणवागादिभिरधिभूतविषयैश्चान्नौषध्यादिभिश्शब्दैर्भगवानेव मुख्यतयोदित इत्युपसंहारो नोपपद्यते, अस्यार्थस्य प्रागनुक्तत्वात् ।

ननूक्तमुपलक्षणपरोऽयमानन्दमयशब्द इति । सत्यम् । उपलक्षणं हि प्रकृतोपयुक्तस्योपपन्नस्य चार्थस्य भवति, अन्यथाऽतिप्रसङ्गात् । न चैतेषां सर्वशब्दानां मुख्यया वृत्त्या भगवदेकवाचित्वसमर्थनं प्रकृतोपयुक्तं नाप्युपपन्नम् । तथाहि । जन्माद्यस्य यत इति सूत्रे जगज्जन्मादिकारणत्वादीन्यष्टौ लक्षणानि ब्रह्मणोऽभिहितानि । तत्रैव शास्त्रं प्रमाणमुक्तं तृतीयसूत्रे । समन्वयसूत्रे च तेषामेव वाक्यानां ब्रह्मणि समन्वयः प्रतिज्ञातः । अतो जगज्जन्मादिकारणत्वं यत्र यत्र प्रतीयते तेषामेव वाक्यानां परमेश्वरे समन्वयसमर्थनं प्रकृतसङ्गतम्, न सर्वेषाम्, सर्वत्र जगज्जन्मादिकारणत्वप्रतिपादनाभावात् ।

किञ्च यन्निष्ठतया जगज्जन्मादिकारणत्वं प्रतीयते तद्वाचिनः शब्दस्य यया कयाचन वृत्त्या भगवत्परत्वे समर्थितेऽपि लक्षणस्यातिव्याप्तिः परिह्रियत एव । न हि गङ्गापदलक्ष्यस्य तीरस्य घोषावासत्वं न सिद्ध्यति । अतो मुख्यवृत्तिसमर्थनस्य क्वोपयोगः । नोपपद्यते च सर्वशब्दानां भगवत्येव मुख्यवृत्तिसमर्थनम् । रूढियोगौ हि मुख्यवृत्ती । तत्रापि योगाद्रूढिर्बलवती । न च शब्दानां भगवति रूढिरस्ति, किन्तु तदितरत्रैव ।

योगस्तु सम्भवति, तथाऽपि स तदितरसमानः । तथा चार्थान्तर एव मुख्यवृत्तयः शब्दाः, रूढेर्योगस्य च सत्त्वात्; नेश्वरे, योगमात्रस्य कथञ्चित्सम्भवात् ।

अतः सूत्रकारस्य सकलशब्दानां मुख्यया वृत्त्या भगवत्येव समन्वयसमर्थने सङ्गत्युपपत्त्योरभावादपव्याख्यानमेतदित्याशङ्क्य सङ्गतिं तावद्दर्शयति जन्मादीति

अनु०-जन्माद्यस्येति सूत्रेण गुणसर्वस्वसिद्धये । ब्रह्मणो लक्षणं प्रोक्तं ५५५

अथातो ब्रह्मजिज्ञासे ति प्रथमसूत्रे ब्रह्मशब्देन जिज्ञास्यस्य सकलगुणपूर्णत्वं जीवादिव्यावृत्त्यर्थमुपात्तम् । जन्माद्यस्य यत इति द्वितीयसूत्रेण तत्सिद्धये जगज्जन्मादिकारणत्वं ब्रह्मणो लक्षणं प्रोक्तम् । अतः सूत्रद्वयेन साध्यतया साधकतया चानन्दादिसकलगुणपूर्णत्वं जगज्जन्मादिकारणत्वं च प्रकृतमिति ।

विवृतं चैतत्पूर्वमस्माभिः ।

किमतो यद्येवमित्यत आह शास्त्रमूलमिति ।

अनु०-शास्त्रमूलं यतस्ततः ।।५५५

तदुभयं प्रधानमप्रधानं च लक्षणमनुमानादिनाऽतिव्याप्तौ शङ्कितायां तन्निवृत्त्यर्थं तृतीयसूत्रे शास्त्रमूलं शास्त्रैकप्रमाणकमुक्तं यतस्ततश्चतुर्थे सूत्रे शास्त्रस्यान्यपरत्वशङ्कायां सर्वशब्दानां भगवत्यन्वयः प्रतिज्ञातुमुचितो न कतिपयशब्दानामिति शेषः ।

सर्वगुणपूर्णत्वे शास्त्रस्य प्रमाणतयाऽभिधानेऽपि कुतः सर्वशब्दसमन्वयः प्रतिज्ञातव्य इत्यत आह अन्वय इति

अनु०-अन्वयः सर्वशब्दानां गुणसर्वस्ववेदकः ।।५५५

यतः सर्वशब्दानामन्वय एव गुणसर्वस्ववेदको न कतिपयशब्दानाम्, अतः सर्वशास्त्राद् गुणसर्वस्वसिद्धये स एव प्रतिज्ञातव्य इति सम्बन्धः । अन्यथा यस्यैव शब्दस्य समन्वयो न प्रतिज्ञायते तदर्थो गुणो न भगवति (भगवति न) सिद्ध्येदतिव्याप्तिश्च स्यात् । प्रतिज्ञाते च समन्वयसूत्रेण सकलशब्दसमन्वये तत्प्रपञ्चनं सूत्रकारस्य कथमसङ्गतं भवतीति ।

एतेन मुख्यवृत्तिरपि सङ्गता द्रष्टव्या, तस्या अपि समन्वयसूत्रे प्रतिज्ञातव्य(तत्वात्)त्वात्, अमुख्यवृत्तौ तदभिधेयगुणालाभप्रसङ्गात्, अभिधेयेऽतिव्याप्तिप्रसङ्गाच्चेति ।

सु०- एवमसङ्गतिं परिहृत्य यदुक्तं परेण न परमेश्वरस्यैव सर्वशब्दमुख्यार्थत्वं युक्तम्, योगस्य परमेश्वर इवान्यत्रापि सम्भवात्, ईश्वरे रूढेरभावेनान्यत्र तदाधिक्यादिति ।

तत्र योगस्योभयत्र साम्यं तावन्निराकरोति शब्देति

अनु०-शब्दप्रवृत्तिहेतूनां तस्मिन्मुख्यसमन्वयात् ।।५५५

इन्द्रादिशब्दप्रवृत्तिहेतूनां परमैश्वर्यादीनां तस्मिन्परमेश्वरे मुख्यसम्बन्धादिन्द्रादिशब्दानां तद्वाचकत्वमेव । तस्यैव हि परमैश्वर्यमनवधिकं स्वतन्त्रं च । अन्यत्रापि तथा चेत्को विशेष इति तत्रोक्तम् अन्यार्थेष्विति ।

अनु०-अन्यार्थेष्वल्पता हेतोस्तन्निमित्तत्वतस्तथा ।तद्वाचकत्वं शब्दानां ५५५

यतः अन्यार्थेषु पुरन्दरादिषु हेतोः शब्दप्रवृत्तिहेतोरैश्वर्यादेः अल्पता, देशतः कालतः स्वरूपतश्च सावधिकत्वात्, अल्पस्यापि भगवन्निमित्तत्वाच्चेति । एतदुक्तं भवति । अवयवार्थमनुसृत्य वृत्तिर्हि योगः । अवयवार्थश्च यथा यथोत्कृष्यते तथा तथा योगवृत्तेरप्युत्कर्षेण भाव्यम् । निमित्तवैचित्र्ये नैमित्तिकावैचित्र्यस्यानुपपत्तेः । अवयवार्थश्च परमेश्वरेऽनवधिकः स्वतन्त्रश्च, अर्थान्तरेऽल्पः पराधीनश्च । अतः कथं योगस्योभयत्र साम्यम् । किन्त्वीश्वरे महायोगोऽन्यत्र योगमात्रमिति स एव शब्दमुख्यार्थ इति ।

सु०- यदुक्तमीश्वरे शब्दानां रूढिर्नास्तीति तन्निराकरोति बहुलेति

अनु०-बहुलातिप्रयोगतः । रूढमित्येव साध्यं स्यात् ५५५

बहुलातिप्रयोगतो हेतोः शब्दजातं हरौ रूढमेवेति साध्यं स्यात् । अयं प्रयोगः । विमताः शब्दाः, हरौ रूढाः, बहुलातिप्रयोगवत्त्वात्, नारायणादिशब्दवदिति ।

प्रयोगवत्त्वं च यौगिकेष्वमुख्येषु चास्तीत्यतो बहुलेत्युक्तम् । अज्ञातमुख्येष्वमुख्येष्वपि बहुलप्रयोगोऽस्तीत्यतः अतिप्रयोगत इत्युक्तम् । पूज्यप्रयोगो हि अतिप्रयोगः । पूज्यता चाविवेकपूर्वकत्वाभावः । न च रूढयोगे रूढोपचारे(रो) रूढलक्षणायां व्यभिचारः, तत्रापि रूढिसद्भावेन सपक्षत्वात् । समाहारवृत्तयो हि ताः ।

नन्वसिद्धोऽयं हेतुः, इन्द्रादिशब्दानां परमेश्वरे प्रयोगस्यैव अभावादित्यत आह रूढिरिति ।

अनु०-रूढिर्हि द्विविधा मता । अविद्वद्विद्वदाप्त्यैव ५५५

अत्र रूढिः इति रूढिज्ञापको बहुलातिप्रयोगो लक्ष्यते । आप्तिः सम्बन्धः । तत्र अविद्वसम्बन्धिनो बहुलातिप्रयोगस्याभावेऽपि विद्वत्सम्बन्धिनो भावात् न असिदि्धरिति भावः ।

८२सु०- अस्त्वेवमीश्वरे(ऽपि) रूढिः शब्दानाम् । तथाऽपि लोकेऽपि तद्भावात् साम्यमेव । ततश्च हरिरेव मुख्यवाच्य इति नोपपद्यत इत्यत आह मुख्येति

अनु०- मुख्या हि विदुषां तु सा ।।५५५

विदुषां बहुलातिप्रयोगानुमिता सा रूढिः मुख्या हि यस्मात् तस्मान्न साम्यमि ति शेषः ।

सु०- कथं मुख्यत्वमित्यत आह विद्वदिति

अनु०-विद्वद्रूढिर्वैदिका स्यात्सा योगादेव लभ्यते ।५५५

वैदिकबहुलप्रयोगानुमिता हि विद्वद्रूढिरित्युच्यते । सा च लौकिकमात्रप्रयोगानुमिताया मुख्येति स्फुटमेवेति ।

ननु वैदिकेति कथम्, टिढ्ढाणञ् इत्यादिना ङीपा भवितव्यम् । मैवम् । परमवैदिकत्वख्यापनार्थत्वात् । अथवा वैदिकाः प्रयोगा अस्यां सन्ति ज्ञापका इति अर्श आदिभ्योऽच् इत्यचि कृते वैदिकेति भवति । यद्वा वैदिकानां पुरुषाणामास्यादिति तत्प्रयोगात्सिद्धेति ।

हेत्वन्तरमाह सेति । ल्यब्लोपनिमित्ता पञ्चमी । यतः सा विद्वद्रूढिर्योगमविहायैवोपलभ्यते । न त्वविद्वद्रूढिवत्सङ्केततुल्यातोऽपि सा मुख्येति ।

सु०- ततः किमित्यत आह तस्मादिति

अनु०-तस्मान्मुख्यार्थता विष्णोः ५५५

यस्मादेवं विष्णौ महायोगो मुख्या च रूढिः, अन्यत्र योगमात्रममुख्यरूढिश्च । तस्मात्सर्वशब्दमुख्यार्थता विष्णोरुपपन्नेति ।

८५सु०- उपसंहरति इति कृत्वेति

अनु०-इति कृत्वा हृदि प्रभुः ।। समन्वयं साधयति ५५५

एतां सङ्गतिमेतां चोपपत्तिं हृदि कृत्वा सूत्रकृदानन्दमयोऽभ्यासादित्यशेषगुणिसामान्यवाचकादिशब्दानां मुख्यया वृत्त्या हरौ समन्वयं साधयति, अतो युक्तमेवैतद्व्याख्यानमिति ।।

८६सु०- स्यादेतत् । यदि आनन्दमयोऽभ्यासादि ति वदतः सूत्रकारस्यैतावानर्थोऽभिमतो भवेत्तर्हि तत एव गतार्थत्वात् अन्तस्तद्धर्मोपदेशादि त्याद्यधिकरणानामनुत्थानमेव स्यात् । पदार्थान्तरविषयौ हि रूढियोगावाश्रित्यैव तत्र पूर्वपक्षप्रवृत्तिः ।

यथोक्तं भाष्ये । तत्रान्यविषयाया रूढेरविद्वद्रूढित्वेन भगवद्विषयाया विद्वद्रूढितो, योगस्य चाल्पभगवदधीनप्रवृतिनिमित्तसापेक्षस्य निरवधिकापरतन्त्रप्रवृत्तिनिमित्तापेक्षान्महायोगादुपपादितमेव दुर्बलत्वमिति कुतोऽधिकरणान्तरस्यावकाशः ।

सत्यम् । तथाऽप्यभ्य(प्यधि)धिकाशङ्कासद्भावेनाधिकरणान्तरारम्भोपपत्तिरित्याशयवांस्तावदधिकाशङ्काप्रवर्तनपूर्वकमन्तस्तद्धर्मोपदेशादित्याद्यधिकरणतात्पर्यं दर्शयति देवानामिति ।।

ब्र०सू०- ॐ अन्तस्तद्धर्मोपदशात् ॐ ।।५५५

अनु०-देवानां तत्र शक्तताम् ।आशङ्क्य तत्र रूढिं च तच्छब्दानामपि स्वयम् ।।५५५

तैत्तिरीयाः पठन्ति, अन्तःप्रविष्टं कर्तारमेतमन्तश्चन्द्रमसि मनसा चरन्तम् । सहैव सन्तं न विजानन्ति देवा इति । तत्र संशयः, किमयमन्तःप्रविष्टः परमात्मोतान्य इति । अन्य इति तावत्प्राप्तम् । कुतः ।

इन्द्रो राजा जगतो य ईशे । त्वष्टारं रूपाणि विकुर्वन्तं विपश्चितं ब्रह्मेन्द्रमग्निं जगतः प्रतिष्ठाम् ।

दिव आत्मानं सवितारं बृहस्पतिमि तीन्द्रादिश्रुतेः, सप्त युञ्जन्ति रथमेकचक्रमि त्यादित्यलिङ्गाच्च । अन्नं ब्रह्मे त्यादिश्रुत्या तद्धेतुव्यपदेशादिलिङ्गेन चातीताधिकरणेन निर्णयः कृतः । न चेन्द्रादिश्रुतिरन्यत्र नेतुं शक्यते, पुरन्दरादिषु रूढत्वाद्यौगिकत्वाच्च ।।

८७सु०- ननूक्तमत्रान्यत्र रूढेरविद्वत्सम्बन्धित्वाद्योगस्य च परमेश्वरायत्ताल्पनिमित्तत्वात् अमुख्यतेति । सत्यम् । तदन्नौषध्यादिपदार्थेषु स्यात्, न तु पुरन्दरादिषु, तत्रेन्द्रादिशब्दप्रवृत्तिनिमित्तस्य परमैश्वर्यादेरनवधिकस्यापरायत्तस्य विद्यमानत्वेन मुख्ययोगोपपत्तेः । अशक्तेषु खलु सामन्तादिष्वैश्वर्यादिकमल्पं परायत्तं च भवति । देवास्तु अप्रतिहतशक्तयः कथमेवं भवेयुः । तथा च श्रुतिः, इन्द्रो वै देवानामोजिष्ठ इत्येवंजातीयका ।।

रूढिरपि पुरन्दरादिष्विन्द्रादिशब्दानाम् इन्द्रस्य नु वीर्याणि प्रवोचम् इत्यादिमन्त्रेषु बहुलप्रयोगदर्शनेन विद्वत्सम्बन्धिनी मुख्यैव । तेषामतत्परत्वे तद्यजनादौ विनियोगानुपपत्तेः । न च स्वतन्त्रानवधिकैश्वर्यादिकमनेकेषां विरुद्धमिति वाच्यम्, इन्द्रादीनां परमेश्वरात्मकत्वात्, स एव हि कार्यवशात्तत्तदुपाधिभेदभिन्नस्तास्ताः संज्ञा लभते ।

कुत एतदिति चेत् । एतत्प्रकरणगतवाक्यशाबल्यान्यथाऽनुपपत्त्येति तावद् ब्रूमः । तथाहि । अदृश्येऽनात्म्य इत्यानन्दमयलक्षणत्वेनोक्तमदृश्यत्वमिह न विजानन्ति देवा इत्युच्यते । समानाधिकरणानि चेन्द्रादिश्रुतिलिङ्गानि ।।

न चैकं वाक्यमनेकविषयं (सं)भवति व्याघातात् । यथोक्तम् । अर्थैकत्वादेकं वाक्यं साकाङ्क्षं चेद्विभागे स्यादि ति । न चात्रैकोपादानेनापरपरित्यागे कारणमस्ति । तथा च पुराणवाक्यम्, अहं भवो भवन्तश्च सर्वं नारायणात्मकमि त्यादि । अत एव भेदव्यपदेशस्तदितरविषयो व्याख्येयः । न चैवं सति विनिगमने कारणाभावः, अनुपहितधर्माणामुपहिते संभवाद्वैपरीत्यस्यासंभवात् । तस्मादिन्द्रादय एवान्तःप्रविष्टत्वेन प्रतिपाद्यन्त इति ।

एवं देवानाम् इन्द्रादीनां तत्र स्वतन्त्रानवधिकेन्द्रादिशब्दप्रवृत्तिनिमित्तवत्तायां शक्तताम् । ततश्चेन्द्रादिशब्दानां तत्र महायोगवृत्तिमिति शेषः । तथा तच्छब्दानाम् इन्द्रादिशब्दानां तत्र पुरन्दरादि(षु)देवेषु स्वयमपि साक्षादपि विद्वत्सम्बन्धिनीमपीति यावत्, रूढिं च अभ्यधिकामाशङ्क्य ।

अनु०-समुद्रान्तःस्थितत्वाद्यैस्तद्धर्मैर्विष्णुरूढताम् । साधयित्वा ५५५

स्वयं सूत्रकारः अन्तस्तद्धर्मोपदेशादि ति सूत्रेणान्तःप्रविष्टो विष्णुरेव, समुद्रेऽन्तः कवयः , यस्याण्डकोशशुष्ममाहुः , ब्रह्मा तपसाऽन्वविन्ददि ति समुद्रान्तःस्थितत्वब्रह्माण्डवीर्यत्वब्रह्मतपोलभ्यत्वादिधर्मोपदेशात्; तेषां च विष्णुधर्मत्वेन श्रुतिस्मृतिसिद्धत्वात् ।

न चेन्द्रादिश्रुतिलिङ्गविरोधः, निरवकाशलिङ्गबलेन तद्बाधोपपत्तेः । न च तेषामपि निरवकाशत्वम्, इन्द्रं मित्रं वरुणमग्निमाहुरि त्यादिना तेषां भगवति विद्वद्रूढिसद्भावस्य सिद्धत्वात्; महायोगस्य च सुप्रसिद्धत्वात् । इन्द्रादिगतस्य परमैश्वर्यादेरल्पता परमेश्वराधीनता च श्रुतिपुराणादिप्रसिद्धा । शक्तेरप्यस्मदाद्यपेक्षयाऽऽधिक्यमात्रमेव न तु निरर्गलत्वमपि, अन्यथानेकेश्वरविरोधश्च । विद्वद्रूढिरपीश्वरसन्निधाननिमित्तैव ।

इत्येवं समुद्रान्तःस्थितत्वाद्यैः विष्णुधर्मैरन्तःप्रविष्टत्वस्य विष्णुनिष्ठतां तथा तच्छब्दानाम् इन्द्रादिशब्दानामपि विष्णुरूढताम् । उपलक्षणमेतत्, तत्र यौगिकत्वं च साधयित्वा ।

अनु०-अभिदां तैश्च पुनरेव न्यवारयत् ।।५५५

ननूक्तरीत्या देवानां परमेश्वरात्मकत्वेन समुद्रान्तःस्थितत्वादिकं (सर्वं) सम्भवतीत्येवं तैर्देवै(री)रेवेश्वरस्य अभिदां च पुनराशङ्क्य भेदव्यपदेशाच्चान्य इति सूत्रेण, अन्यश्चासाविन्द्रादिदेवेभ्योऽन्तःप्रविष्टः, इन्द्रस्यात्मे त्यादिविशेषविषयभेदव्यपदेशादभेदे प्रमाणाभावाच्च ।

न च वाक्यशाबल्यम्, सर्वस्येश्वरपरताया उक्तत्वात् । पुराणस्येश्वरसन्निधानातिशयविषयत्वादि त्येवं न्यवारयत् इत्यर्थः । अत्र पुनः इत्याशङ्का(नि)ऽऽवृत्तिमात्रमाचष्टे । तैः एवेत्यवधारयता प्रकारान्तरेण भेदसूत्रस्य पुनरुक्तता निरस्ता भवति ।

९०सु०- यद्यप्ययं लिङ्गात्मकः शब्दस्तथाऽपीन्द्राद्यनेकनामसमन्वयलाभादत्र निर्णीत इत्यदोषः ।

९१सु०- केचिदेतत्सूत्रद्वयम् अथ य एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते , य एषोऽन्तरक्षिणि पुरुषो दृश्यत इति छान्दोग्योक्ताक्ष्यादित्यान्तस्थपुरुषस्येश्वरत्वसमर्थनपरत्वेन व्याचक्षते, तद्वा निराकर्तुम् एव इत्युक्तम् ।

तथात्वे हि अन्तर उपपत्तेरि त्यस्यानारम्भप्रसङ्गः । य एषोऽन्तरक्षिणि पुरुषो दृश्यत एष आत्मेति होवाचे त्येतद्वाक्यमधिकृत्य तत्प्रवृत्तमिति चेन्न, वाक्यभेदेनाधिकरणभेदे शास्त्रापर्यवसानप्रसङ्गात् । सन्ति च तत्राप्यमृतत्वादयो ब्रह्मधर्माः ।।

नन्वधिकाशङ्कया तदारम्भो भविष्यति तथाहि एष दृश्यत इति तावत्प्रत्यक्षेऽर्थे प्रयुज्यते, ब्रह्म तु परोक्षं न तथा निर्देशविषयो भवितुमर्हति । युज्यते चैतत्प्रतिबिम्बे । प्रथमावगतात्प्रत्यक्षाभिधानाच्छायापुरुषेऽधिगते तदुपरक्तायां बुद्धौ प्रतीयमाना अमृतत्वादयः स्तुत्या कथञ्चिद् व्याख्येया इति । तदिदं पुनरुक्तिभयसम्भ्रान्तेन भाषितम् । यतो अत्रापि य एषोऽन्तरक्षिणि पुरुषो दृश्यत इति प्रत्यक्षाभिधानमस्ति, तदत्र यथा परमात्मनि सावकाशितं तथा तदपि भविष्यतीति का तत्राप्यधिकाशङ्का ।

तर्ह्यत्र परोदाहृतमेवास्तु विषयवाक्यं तत्रान्तःप्रविष्टमित्याद्यन्यद्भविष्यतीति चेन्न, स्थानादिभेदव्यपदेशादिना तत्र तस्यैवोदाहरणत्वप्रतिभासनात् ।तस्माद्वाक्यज्ञानदरिद्राणां व्याख्यानमुपेक्षणीयमिति ।।

सु०- एवं अधिदैवविषयशब्दसमन्वयमभिधाय अधुना अधिभूतविषयशब्दसमन्वयं प्रतिपिपादयिषुराकाशस्य भूतेषु प्राधान्यात्तच्छब्दसमन्वयं हरावाह सूत्रकारः आकाशस्तल्लिङ्गादिति

ब्र०सू० ॐ आकाशस्तल्लिङ्गात् ॐ ।।

छन्दोगाः पठन्ति अस्य लोकस्य का गतिरित्याकाश इति होवाच । सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्ते । आकाशं प्रत्यस्तं यन्त्याकाशो ह्येवैभ्यो ज्यायानाकाशः परायणं स एष परोवरीयानुद्गीथः स एषोऽनन्त इति । तत्र संशयः, किमयमाकाशः परमात्मोत भूतमिति । भूतमिति तावत्प्राप्तम्; कुतः, आकाशशब्दस्य योगरूढिभ्यां भूते प्रसिद्धत्वात् । आकाशनमवकाशत्वं खल्वाकाशशब्दनिर्वचनलब्धम् ।

तच्च भूते सुप्रसिद्धम् । प्रयोगश्च लोकवेदयोराकाशशब्दस्य भूतविषयो बहुलः ।।

ननु च सर्वाणि ह वे त्याद्युक्तलिङ्गबलात्परमात्मा किं न स्यात् । लिङ्गाच्छतेर्बलवत्त्वादिति ब्रूमः ।।

न च बहुत्वेन लिङ्गानां प्राबल्यम्, तथाऽपि साम्येनानिर्णयात् । न च साम्यमपि; यथाऽऽहुः, द्विविधं बलवत्त्वं च बहुत्वाच्च स्वभावतः । तयोः स्वभावो बलवान् उपजीव्यादिकश्च सः इति । कृत्रिमाकृत्रिमयोरकृत्रिमं हि ज्यायः । अतः प्रथमावगतस्वभावबलवच्छत्यनुरोधेन लिङ्गानि कथञ्चिद्योज्यानीति । नन्वन्तस्तद्धर्मोपदेशादित्यनेनैव परिहृतमेतत् । इन्द्रादिशब्दवदाकाशशब्दस्यापि भूतेऽमुख्यया वृत्त्या प्रवृत्तस्य महायोगविद्वद्रूढिभ्यामीश्वरवाचिनस्तद्बुद्ध्याधायकत्वमेव हि न्याय्यम् । सुतरां च निरवकाशलिङ्गबलादिति । न च काचिदभ्यधिका शङ्काऽस्तीत्यतोऽनारम्भणीयमिदं सूत्रमिति ।

९३सु०- तत्राभ्यधिकां शङ्कां दर्शयति चेष्टा हीति

अनु०-चेष्टा हि चेतनानां या सा भवेत्तत्प्रसादतः । अचेतनस्वभावस्तु विवरादिः कथं ततः ।। इति शङ्कानिवृत्त्यर्थम् ५५५

युक्तमिन्द्रादिशब्दानां पुरन्दरादिष्वमुख्यत्वम्, निरवधिकस्य प्रवृत्तिनिमित्तस्यैश्वर्यादेरसंभवात्, अल्पस्यापि परमेश्वरायत्तत्वात् । युक्तं च स्वतन्त्रानवधिकैश्वर्यादिमति परमेश्वरे मुख्यत्वम् । न चैवमाकाशशब्दप्रवृत्तिनिमित्तमवकाशत्वं भूते निरवधिकं न संभवति, क्वचित्कदाचिदप्यभावाभावात् ।

नापीश्वरायत्तम् । ऐश्वर्यं हि वर्षणशासनपालनादिरूपा चेतनसम्बन्धिनी चेष्टा । सा चागन्तुकज्ञानेच्छादिकारणव्यपेक्षत्वात् स्वयमागन्तुकत्वाच्च कारणद्वारा स्वरूपतश्च परमेश्वरप्रसादाऽऽयत्तेति युज्यते । आकाशाऽऽदिशब्दप्रवृत्तिनिमित्तं तु विवरत्वादिकं न तावदागन्तुकज्ञानादिकारणद्वारा परमेश्वरायत्तम्, अचेतनाश्रितत्वात् ।

नापि स्वरूपतः, स्वभावत्वादनागन्तुकत्वात् । न चाकाशशब्दस्येश्वरे योगः संभवति, तस्य मनागप्यवकाशत्वाभावात् । तस्मात् आकाशशब्दं भूतमेवेत्यभ्यधिका शङ्कानिवृत्त्यर्थं सूत्रमिति शेषः ।

विवराऽदिरिति भावप्रधानो निर्देशः । आदिग्रहणेनाकाशग्रहणमुपलक्षणमिति सूचयति । ततः परमेश्वरात्, तदायत्त इति यावत् । कथम् इत्याक्षेपे ।

सु०- नन्वत्राकाशः परमात्मा तलि-लङ्गादित्येतावदुच्यते, न पुनरुक्तपूर्वपक्षाच्छादकं किञ्चिदित्यतः सूत्रस्यार्थान्तरमाह आकाश इति

अनु०-आकाश इति नाम च । परतोऽपि वरीयस्त्वपूर्वाल्लिङ्गाद्धरेर्भवेत् ।।५५५

आकाशनामबलात्खलु परेण भूतमाशङ्कितम् । न च तद्युक्तम् । यतो निरवकाशात् परोवरीयस्त्वादेरनेकस्मालि-लङ्गादाकाश इति नाम च हरेर्भवेत् । वाचकमिति शेषः ।

अत्रोपसर्जनतया समासे निर्दिष्टेनापि वरीयस्त्वेन बुद्ध्या विविक्तेन परतोऽपीत्यस्य सम्बन्धो नानुपपन्नः ।

९५सु०- सर्वभूतोत्पत्तिकारणत्वपूर्वादिति वक्तव्ये परोवरीयस्त्वपूर्वादित्युक्तम्, प्रथमप्रतीतस्यापि सर्वभूतकारणत्वादेर्भूतेऽपि कथञ्चिद्व्याख्यातुं शक्यत्वात्, परोवरीयस्त्वादेः सर्वथाऽपि तत्र नेतुमशक्यत्वात् । तथाहि । अस्य लोकस्य का गतिरि ति पृथिवीगतिप्रश्नस्याकाश इत्युत्तरमभिधाय कथमेतत्, अपां कार्यं हि पृथिवी, तत्रैव (च) लीयत इति तासामेव पृथिवीगतित्वोपपत्तेरित्याशङ्क्य, मैवम्, मूलकारणत्वादित्याह सर्वाणीति । न च तर्हि आत्मन आकाशः संभूत इति श्रुतेरात्मा वक्तव्य इति वाच्यम्, भूतविषयविचारे वियत एव वक्तव्यत्वात् । न च आकाशस्यापि भूतत्वात्सर्वाणीति विरुद्धम्, इदं सर्वमसृजते तिवत् तद्व्यतिरिक्तग्रहणोपपत्तेः । न चावधारणानुपपत्तिः, परम्परया भूतोपादानस्यापरस्याभावात् । कथमस्य भूतोत्पत्त्यादिहेतुत्वम्, भूतेषु ज्येष्ठत्वादित्याह आकाशो ह्येभ्यश्चतुर्भ्यो भूतेभ्यो ज्यायानि ति । न केवलमुत्पत्तिलयकारणत्वाद्गतिः, किं नाम कारणेषु स्थितं कार्यमि ति श्रुतेराश्रय(णीय)त्वादपीत्याह आकाशः परायणमिति । न च अस्य लोकस्ये ति प्राणिनिकायाभिधानम्, येन सर्वभूतशब्दोऽपि तत्परः स्यात् । न प्रतिष्ठां लोकमतिनयेदि ति पृथिव्याः प्रकृतत्वात् ।

९६सु०- न च परोवरीयस्त्वादिकं शक्यमेवं कथञ्चिद्व्याख्यातुम्; निरुपचरितं सर्वोत्तमत्वं हि परोवरीयस्त्वम्, अन्यथा ज्यायानित्यनेनैव गतार्थत्वप्रसङ्गात् । उद्गीथत्वं च ओमित्येतदक्षरमुद्गीथमि त्युक्तत्वान्न कथञ्चिदन्यत्र नेतुं शक्यते । आरोपोऽयमिति चेन्न, बाल-लीलाऽर्थत्वप्रसङ्गादुपनिषदाम् ।।

अनन्तत्वं चाकाशस्य देशकालधर्मैरन्तवतो न सम्भवत्येव । आपेक्षिकं तु प्रकृतविरुद्धम् । पृथिव्याः सामगतित्वम् अन्तवद्वै खलु सौम्य (सौम्य साम्ये) ते सामे ति निराकृत्य स्वयमप्यन्तवन्तमाकाशमभिदधता किमधिकमाचरितं स्यात् । अतोऽनन्तत्वमपि निरुपचरितमेवेति ।

९७सु०- नन्वाकाशश्रुतिरपि निरवकाशेत्युक्तम् । सत्यम् । दुरुक्तं तत् । न हि देशकालाभ्यां परिच्छिन्नस्याकाशस्यावकाशदातृत्वं निरवधिकं संभवति । नापि स्वतन्त्रं, परमेश्वरायत्तत्वात् । तत्कुत इत्यत आह नभ इति

अनु०-नभो ददाति श्वसतां मार्गं यन्नियमाददः ।। इत्यादिवाक्यैः ५५५

आदिग्रहणेन सर्वभूतगुणैर्युक्तमि त्यादेः सङ्ग्रहः । तेन यदुक्तं परमेश्वरे योगानुपपत्तिरि ति तदपि समाहितं भवति । आकाशेऽवकाशदातृत्वस्येश्वरायत्तत्वमीश्वरस्यापि पृथक्तद्वत्त्वं चावगम्यत इति शेषः । उपपत्तिं तु वक्ष्यामः ।

सु०- तस्मादाकाशोपलक्षितसकलाधिभूतशब्दपरममुख्यवाच्यो भगवान्हरिरिति सिद्धम् ।।

९९सु०- इदानीमाध्यात्मिकशब्दसमन्वयं सिषाधयिषुः प्रधानत्वात् प्राणशब्दसमन्वयार्थं सूत्रयामास अत एव प्राण इति

ब्र०सू०- ॐ अत एव प्राणः ॐ ।।

तैत्तिरीयके श्रूयते, तद्वै त्वं प्राणोऽभवः । महान्भोगः प्रजापतेः । भुजः करिष्यमाणः यद्देवान्प्राणयो न वे ति । तत्र संशयः । किमयं प्राणः परमात्मोत मुख्य इति । वायुवृत्त्यादेः प्राणशब्दप्रवृत्तावपि वाक्यार्थस्य सर्वथाऽप्यनुपपत्तेर्न संशयविषयत्वम् । न ह्यचेतनं प्रति त्वमेवमभव इति बुदि्धमतोच्यते । किं तावत्प्राप्तम् । मुख्य इति । कस्मात् । प्राणशब्दस्य लोकवेदयोर्मुख्यप्राणे प्रयोगप्राचुर्यात्प्राणन्त्यनेनेति निरुक्तिसम्भवाच्च ।।

नन्वेतदपि पूर्वन्यायेन परिहृतं न सूत्रारम्भं प्रयोजयतीति । अतोऽभ्यधिकाशङ्कां दर्शयति अध्यात्ममिति ।

अनु०-अध्यात्ममन्वयव्यतिरेकतः ।। प्राणादिहेतुतादृष्टेः ५५५

आत्मानमधिकृत्य तस्य भोगायतनत्वेन वर्तत इति अध्यात्मं शरीरं, तस्मिन् प्राणः प्राणनं जीवनम् । आदिग्रहणाच्चेष्टोपादीयते । मुख्यस्येति शेषः । मुख्य एवात्र प्राणो भवितुमर्हतीति वाक्यशेषोऽत्राध्याहार्यः ।

१००सु०- ततश्चायमर्थः । उपपद्यते तत्रेन्द्रादिश्रुतेराकाशादिश्रुतेर्वाऽपहारः, प्रवृत्तिनिमित्तस्यान्यत्र मुख्यस्यासंभवात्, परमात्मनि च संभवात् । न चैवं प्रकृते । जीवनचेष्टाहेतु(त्वं)ता हि प्राणशब्द(स्य)प्रवृत्तिनिमित्तम् । तच्च मुख्ये संभवति । शरीरे, सति मुख्ये, जीवनादिकं भवति, नासती त्यन्वयव्यतिरेकाभ्यां मुख्यस्य जीवनादिहेतुतादृष्टेः ।।

ननु वायुविकारान्वयव्यतिरेकानुविधायित्वं जीवनादेः प्रतीयते । मुख्यस्य तु तद्धेतुता साध्यत इति किं केन सङ्गतम् । मैवम् । वायुविकारशरीरत्वान्मुख्यस्येति ।

अथवा प्राणादिहेतुताया अदृष्टेरि ति व्याख्येयम् । परमात्मन इति शेषः ।। अन्वयव्यतिरेकाभ्यां हि हेतुता कल्प्या । न च परमात्मनःप्राणशब्दप्रवृत्तिनिमित्तजीवनादिहेतुतावगमकान्वयव्यतिरेकौ पश्याम इति भावः ।

यद्वा यदत्र वाक्ये न व देवान्प्राणय इतीन्द्रियप्राणनमुक्तम्, यच्च प्रजापत्युपलक्षितानां सकलजीवानां भोगकारणत्वम्, तदुभयमप्यध्यात्ममन्वयव्यतिरेकाभ्यां मुख्यस्य दृश्यते न परमात्मनः । अतो युक्तिसंवादान्मुख्यविषयमेवेदं वाक्यमिति ।। न चात्र वाक्ये पूर्ववदनन्यथासिद्धं किमपीश्वरलिङ्गमस्ति, येन श्रुतिबाधं प्रत्येष्याम इति पूर्वपक्षशेषः ।

१०१सु०- नन्वेवं चेन्न सूत्रमेतदाच्छादकमित्यतस्तस्य तात्पर्यमाह अतिदेशो हीति

अनु०-अतिदेशो हि तादृशः ।५५५

हिशब्दो हेतौ । एवमधिकाशङ्कया पूर्वपक्षे प्राप्ते सूत्रकृता तादृशः पूर्वोक्तसमानस्य परिहारन्यायस्यातिदेशः कृतो यस्मात्तस्मादुक्ताशङ्काच्छादकं भवत्येवेदं सूत्रमिति योज्यम् ।

यद्वा किमनेनाधिकाशङ्काव्युत्पादनेन, यथाभाष्यमेव पूर्वपक्षः किं न स्यादित्यत्रेदमुक्तम् । तादृशो ह्यतिदेशो यत् आशङ्काया आधिक्ये सति परिहारस्य समानत्वम् । यद्याशङ्कायां न विशेषस्तर्हि पूर्वेणैव परिहृतत्वात्प्राचीनन्यायातिदेशनमनर्थकं स्यात्, प्रत्युदाहरणं शङ्कापरिहारे शास्त्रापर्यवसानप्रसङ्गात् । यदि च परिहारोऽविशेषितो न स्यात्कथं तर्हि अत एवे त्यतिदेश इति मन्दव्युत्पादनार्थमिदमुक्तम् । भाष्येऽप्यस्य सर्वस्यापि स्वीकारार्थं प्रसिद्धेरि त्याह ।

सु०- अतिदेशार्थमाह लिङ्गमिति

अनु०-लिङ्गं बलवदेव स्यात् ५५५

हरिरि ति वक्ष्यमाणं सिंहावलोकनन्यायेनात्रापि सम्बध्यते, तेन एव शब्दस्य सम्बन्धः । अथवा सौत्रस्यैवशब्दस्यानुवादेन बलवदिति व्याख्यानम्, शब्दादेव प्रमितः इति यथा । यतस्तस्मादित्यध्याहार्यम् । ततश्चायमर्थः । हरिरेवात्र प्राणः स्यात् । कुतः? यतोऽत्र वैष्णवं लिङ्गं श्रूयते

तस्मात् । श्रीश्च ते लक्ष्मीश्च पत्न््नयौ इति सन्निहितवाक्ये श्रूयमाणस्य श्रीलक्ष्मीपतित्वस्य मनसाऽप्यन्यत्राशक्यचिन्तनस्य बलवत्त्वात् इति ।

ननूक्तं प्राणश्रुतिरपि निरवकाशा । शब्दप्रवृत्तिनिमित्तस्य प्राणनादिहेतुत्वस्यान्वयव्यतिरेकाभ्यां मुख्ये दृष्टत्वात् परमेश्वरे तदभावादित्यत्राप्येतदेवोत्तरम् । प्राणनादिहेतुत्वलिङ्गं प्राणशब्दप्रवृत्तिनिमित्तो धर्म इति यावत्, हरावेव मुख्यं स्यान्न मुख्य इति ।

१०३सु०- कुतो जीवनादिहेतुत्वं हरौ मुख्यम्, अन्वयव्यतिरेकयोरभावादित्यत आह प्रेरक इति

अनु०-प्रेरकोऽस्यापि यद्धरिः ।।५५५

अस्य जीवनादेर्मुख्याधीनतया प्रतीतस्यापीत्यपेरर्थः । यत् यस्मात् श्रुतः इति शेषः । अयमर्थः । मा भूतामन्वयव्यतिरेकावीश्वरस्य जीवनादिहेतुतासाधकौ, तथाऽपि श्रुतिबलात्सेत्स्यति । न ह्यन्वयव्यतिरेकावेव कारणतायां प्रमाणम्, तथा सति स्वर्गादावग्निहोत्रादेः कारणता न स्यादिति । तर्हि प्रमाणद्वयबलाद् द्वयोरपि जीवनादिहेतुत्वे कुतो हरावेव तन्मुख्यमिति च न वाच्यम्, यतः अस्य मुख्यस्य अपि हरिः प्रेरकः श्रूयत इति । मुख्ये कथं न मुख्यं जीवनादिहेतुत्वमित्यस्याप्येतदेवोत्तरम् । न हि परप्रेरणया भवत्तस्मिन्मुख्यमिति संभवतीति ।

अथवा जीवनादिहेतुतासाधनाय यदन्वयव्यतिरेकानुविधायित्वं लिङ्गमुक्तं तद्विष्णुपक्ष एव मुख्यं स्यात्, न मुख्यपक्ष इति योज्यम् । उभयत्र हेतुमाह प्रेरक इति । यथा वायुविकारनिष्ठान्वयव्यतिरेकौ तस्य मुख्यशरीरत्वान्मुख्यविषयावङ्गीक्रियेते, तथा अस्य मुख्यस्य अपि हरिः प्रेरकः इति तद्विषयाविति । मुख्ये न मुख्यं लिङ्गमित्यस्याप्येतदुपपादकम् । अनन्यथासिद्धान्वयव्यतिरेकौ हि कारणक्ऌप्तिं कुर्वाते । न चेह तथाऽस्ति ।

यतः परमेश्वरावस्थानमेव जीवनकारणम्, मुख्यस्तु तदायत्तस्तच्छरीररूपस्तस्मिन्नवस्थितेऽवतिष्ठते निर्गते निर्गच्छतीति । संवदतीमं सर्वमप्यर्थं श्रुतिः, न प्राणेन नापानेन मर्त्यो जीवति कश्चन । इतरेण तु जीवन्ति यस्मिन्नेतावुपाश्रितौ इत्येवंजातीयका । एवमेव युक्तयानुकूल्यपरिहारायापि लिङ्गम् इत्यादिकमेव योजनीयमिति ।

अत्र केचित् प्राणस्य प्राणं , प्राणबन्धनं हि सोम्य मनः इति चोदाहरन्ति । तदयुक्तमित्यपरे, शब्दभेदात्प्रकरण(वश•च्च संशयानुपपत्तेः ।

यथा पितुः पिते ति प्रयोगेऽन्यः पिता षष्ठीनिर्दिष्टोऽन्यः प्रथमानिर्दिष्टः पितामह इति गम्यते, तद्वत् प्राणस्य प्राणमि ति शब्दभेदात् प्राणादन्यः प्राणस्य प्राण इति निश्चीयते । न हि स एव तस्येति भेदनिर्देशो भवति । यस्य च प्रकरणे यो निर्दिश्यते नामान्तरेणापि स एव तत्प्रकरणनिर्दिष्ट इति गम्यते, यथा ज्योतिष्टोमाधिकारे वसन्ते वसन्ते ज्योतिषा यजेत इत्यत्र ज्योतिःशब्दो ज्योतिष्टोमविषयो भवति; तथा परस्य

ब्रह्मणः प्रकरणे प्राणबन्धनं हि सोम्य मनः इति श्रुतः प्राणशब्दो वायुविकारमात्रं कथमवगमयेत् । अतः संशयाविषयत्वान्नैतदुदाहरणं युक्तम् ।

किन्तु प्रस्तोतर्या देवता प्रस्तावमन्वायत्तेत्युपक्रम्य श्रूयते कतमा सा देवता इति । प्राण इति होवाच । सर्वाणि ह वा इमानि भूतानि प्राणमेवाभिसंविशन्ति । प्राणमभ्युज्जिहते सैषा देवता प्रस्तावमन्वायत्ता इत्येतदुदाहरणवाक्यमिति । एतदप्ययुक्तम्, संशयपूर्वपक्षयोरनुत्थानात् ।

ननु प्राणबन्धनं हि सोम्य मनः , प्राणस्य प्राणमि ति चैवमादौ ब्रह्मविषयः प्राणशब्दो दृश्यते, वायुविकारे तु प्रसिद्धो लोकवेदयोः, अतः प्राणशब्देन कतरस्योपादानमिति भवति संशयः । मैवम् । वायुविकारे देवताशब्दस्य प्रस्तावमन्वायत्तत्वस्य चासंभवात् । चेतनस्य हि देवताशब्दो मन्त्राधिष्ठानं(नत्वं) चोपपन्नम् ।

किञ्चात्र भूतानां संवेशनमुद्गमनं च पारमेश्वरं कर्म प्रतीयते, तेन पूर्ववत् तहणमेव युक्तम्, कुतः पूर्वपक्षस्यावकाशः । यतो वा इमानि भूतानी ति हि सर्वप्राणिनिकायस्य ब्रह्मण्येव संवेशनं तत एवोद्गमनं च श्रावयति । सुप्तिजागरयोरपि सता सोम्य तदा संपन्नो भवती त्यादि ।

ननु मुख्येऽपि प्राणे संवेशनोद्गमने दृश्येते, यदा वै पुरुषः स्वपिति प्राणं तर्हि वागप्येति प्राणं चक्षुः प्राणं मनः प्राणं श्रोत्रम् । यदा प्रतिबुद्ध्यते प्राणादेवाधि पुनर्जायन्ते इति । एवं तर्हि संशयः स्यान्न पूर्वपक्षः, समबलत्वात् ।

किञ्च यदा वै पुरुष इति श्रुतिरपि मुख्यप्राणविषयेति कुतोऽवगतम्; स्वापकाले प्राणवृत्तावपरिलुप्यमानायामिन्द्रियवृत्तयः परिलुप्यन्ते, प्रबोधकाले च प्रादुर्भवन्तीति प्रत्यक्षानुगुण्यान्मुख्यप्राणविषयत्वं प्राबल्यं च निश्चीयत इति चेन्न, इन्द्रियाणामतीन्द्रियाणां मुख्यप्राणे संवेशोद्गमनयोरप्रत्यक्षत्वात् । अनुमानमस्त्विति चेन्न, परमात्मनोऽप्यपरिलुप्यमानस्य विद्यमानत्वेनावधारणानुपपत्तेः ।

किञ्चेन्द्रियाणां मुख्यप्राणे संशयोद्गमनयोः श्रुत्यनुमानसिद्धत्वेऽपि किमायातम् । सर्वभूतसम्बन्धिनोस्तयोः इन्द्रियसारत्वात् भूतानां नासङ्गतिरिति चेत् । किमेतदनुमानं संभावना वा । नाद्यः व्याप्त्यभावात् । द्वितीये तु श्रुत्यनुमानाभासमूलसंभावनामात्रेण श्रुतिबाधया पूर्वपक्ष इति सुभाषितम् ।

नन्वादित्योऽन्नं चोद्गीथप्रतिहारदेवते तावद्ब्रह्मणोऽन्ये, तत्सा(म्या)मान्यात् प्राणस्यापि न ब्रह्मत्वमिति पूर्वपक्षोऽस्त्विति चेन्न, निर्णायकाभाव एव प्रायपाठस्यानुसरणीयत्वात् । स्पष्टं चात्र पारमेश्वरं कर्मेत्युक्तम् । अन्यथा छत्रचामराद्यसाधारणलिङ्गसद्भावेऽपि सामन्तसन्निधिमात्रेण राजा न राजा स्यात् ।

कथं चावधारितमादित्योऽन्नं च न ब्रह्मेति । श्रूयते हि तत्रापि सर्वाणि ह वा इमानि भूतान्यादित्यमुच्चैः सन्तं गायन्ति इत्यादि ब्रह्मलिङ्गम् ।। अन्नमेव प्रतिहरमाणानि इति तु प्रायपाठादुपजीवनार्थं ग्राह्यम् ।

ज्योतिश्चरणाभिधानादित्यत्राधिकाशङ्का भाष्य एव दर्शिता । यदाह अग्निसूक्तत्वादि ति । तेन वक्तव्याभावादुत्तरं गायत्र्यधिकरणमेव विव्रियते ।।

सु०- अधिवेदगताशेषनाम्नामुपलक्षणस्य वेदमातुस्त्रैवर्णिकद्वितीयजन्मनि जनन्या गायत्र्याः प्राधान्येन तन्नाम्नः समन्वयं प्रतिपादयितुं सूत्रम् छन्दोभिधानान्नेति चेन्न तथा चेतोर्पणनिगदात्तथा हि दर्शनमिति ।

ॐ छन्दोभिधानान्नेति चेन्न तथा चेतोर्पणनिगदात्तथा हि दर्शनम् ॐ ।।५५५

छन्दोगाः पठन्ति । (छां. ३।१२।१) गायत्री वा इदं (सर्वं) भूतमि त्यादि । तत्र संशयः । किं गायत्री ब्रह्म किं (वा) वर्णसमावेशलक्षणो मन्त्र इति ।। मन्त्र एवेति तावत्प्राप्तम् । कुतः । गायत्रीशब्दस्य छन्दोविशेषे प्रसिद्धत्वात् ।। नन्वेतदपि पूर्वन्यायेनैव परिहृतमित्यतोऽभ्यधिकाशङ्कया पूर्वपक्षयति नित्यत्वादिति

अनु०-नित्यत्वादेव शब्दस्य तत्स्वभावः कथं हरेः ।५५५

भवेदाकाशादिशब्दानां परमात्मपरत्वम्, अन्यगतस्य शब्दप्रवृत्तिनिमित्तस्येश्वरपरतन्त्रत्वेन तत्र मुख्यवृत्त्ययोगात् । यद्यपि विवरत्वादिकं कारणतः स्वरूपतोऽप्यनागन्तुकम्, तथाऽपि धर्मिण एवाकाशादेरुत्पत्तिविनाशवतो जन्मस्थितिलयेष्वीश्वराधीनत्वे धर्मस्यापि तथाभावोऽवर्जनीयः । न चाकाशोऽनादिनित्य इति युक्तम्, आत्मन आकाशः संभूत इत्यादिश्रुतिविरोधात् ।

यस्तु अनादिर्वायमाकाश इत्युक्तोऽव्याकृताकाशः सोऽनादिनित्योऽपि न तत्र पूर्वपक्षिणो विवक्षितः, भूतप्रकरणत्वात् । न चैवं प्रकृते संभवति । गायत्रीशब्दप्रवृत्तिनिमित्तं हि गानत्राणकर्तृत्वम् । यथाऽऽह श्रुतिः, गायति च त्रायते च तस्माद्गायत्रीति (छां. ३।१२।१) । तत्र गानकर्तृत्वं नाम अर्थप्रतिपादकत्वम् । त्राणकर्तृत्वं चाध्येतॄणां पापाद्रक्षणशक्तिः । तदुभयमपि कथं केन प्रकारेण हरेः अधीनं स्यात्, न केनापि ।

तथा हि । विवरत्वादिवद्धर्मिणा सहैव तदधीनं वा स्यात्, ध्वनिवत्स्वयमेव वा । नाद्यः, धर्मिणः शब्दस्य वेदस्य नित्यत्वात ् अनादित्वाच्च । धर्मिण एव नित्यत्वे तेन सह पराधीनत्वं कुत इति एवार्थः । न द्वितीयः, अर्थप्रतिपादनादिशक्तेस्तत्स्वभावत्वात् ।

अनु०-कथं प्रसिद्धबहुलशब्दानामन्यथार्थता ।।५५५

११८सु०- किञ्चाकाशादिवाक्ये सन्ति पारमेश्वराणि लिङ्गानीति युक्तं तत्र तदाश्रयणम् । न चात्र तथाविधं किमपि पश्यामः । प्रत्युत (छां. ३।१२।१) गायत्री वा इदं सर्वं वाग्वै गायत्री इत्यादयः शब्द एव प्रसिद्धा बहवः शब्दाः श्रूयन्ते । कथं तेषां, विना बलवद्बाधकोपनिपातेन । अन्यार्थता कल्पयितुं युक्ता, अव्यवस्थाप्रसङ्गात् । न च छन्दसः सर्वात्मकत्वानुपपत्तिः, ब्रह्मणोऽपि साम्यात् ।

११९सु०- नन्वियमेव गायत्री वाक्यशेषे ज्योतिष्ट्वेन पठ्यते (छां. ३।१३।७) अथ यदतः परो दिवो ज्योतिर्दीप्यत इत्यादिना, ज्योतिश्च पूर्वाधिकरणे ब्रह्मेति निर्णीतम् ।

मैवम् । पूर्वाधिकरणोदाहृतवाक्योक्तस्य ज्योतिषो ब्रह्मत्वेऽप्यत्र तदनुपपत्तेः ।

तत्र हि कर्णादिविदूरत्वमुक्तम्, अत्र पुनः तदेतद् दृष्टं च श्रुतं चेति तद्विपरीतम् ।।

युज्यते च ज्योतिरिति पदं छन्दसि, तत्पर्यायस्य तेजो वै ब्रह्मवर्चसं गायत्री ति तेजःशब्दस्य तत्र दर्शनात् ।

अस्तु वा अथ यदतः परो दिवो ज्योतिरि त्युक्तं ज्योतिर्ब्रह्म, तथाऽपि गायत्री छन्द एव, उपदेशभेदेन भिन्नप्रकरणत्वादिति ।

सु०- एतदाच्छादकत्वेनाधिकरणतात्पर्यमाह इति चेदिति

अनु०-इति चेत्तद्धरेरेव बाहुल्याच्छतिलिङ्गयोः ।५५५

तत्र ब्रूम इत्यध्याहार्यम् । तत् ज्योतिःप्रकरणं गायत्रीप्रकरणं च, हरेरेव प्रतिपादकम् । न च गायत्रीपदविरोधः । यतः तत् हरेरेव वाचकम् । कथम् । यस्मात् तत् गायत्रीपदप्रवृत्तिनिमित्तं मुख्यतो हरेरेव । अन्यगतं च हरेरेवाधीनम् ।। न च ज्योतिषो ब्रह्मत्वे दृष्टत्वाद्यनुपपत्तिः, यतः तत् अधिष्ठानादिद्वारा कर्णादिविदूरस्यैव हरेः उपपद्यते । न चोपदेशभेदानुपपत्तिः, यतस्तद्दिवःपरत्वं दिविस्थितत्वं च विवक्षाभेदाद्धरेरेव युज्यते ।

कुत एतत् । श्रुतिलिङ्गयोर्बाहुल्यात् । तथा हि ततो ज्यायांश्च पुरुषः , यद्वैतद्ब्रह्म , य एतामेव ब्रह्मोपनिषदं वेदे ति श्रुतयः । लिङ्गानि च गानत्राणकर्तृत्वं, भूतादिपादत्वम्, एतामेव नातिशीयन्त इति सर्वोत्तमत्वम्, इत्यादीनि । अत एव श्रुतिलिङ्गबाहुल्यात् तत् प्रसिद्धबहुलशब्दजातमपि हरेरेव इति ।

ननूक्तमत्र नित्या गायत्री, प्रवृत्तिनिमित्तं च तत्स्वभावः , तत्कथं हरेरधीनमित्यत आह तादृशत्वाच्चेति

अनु०-तादृशत्वाच्च तच्छक्तेः ५५५

पूर्वेण सम्बन्धः । हेतुसमुच्चये चशब्दः । तादृशी खल्वीश्वरशक्तिः, यन्नित्यानित्यस्वभावास्वभावसर्वविषया, अन्यथा सर्वेश्वरत्वहानेः । अथ तस्याः शक्तेः किं शक्यमिति चेत्, तत्स्वरूपसत्तैव । अनादिसिद्धा सेति चेत्, सत्यम्, अनादीश्वरशक्तयैवेति वदामः । उक्तं चात्र प्रमाणमिति ।

अपरे तु ज्योतिश्चरणाभिधानादित्याद्येकमेवाधिकरणं व्याचक्षते । तदयुक्तम् । अथ यदतः परो दिवो ज्योतिरि ति वाक्ये चरणाभिधानाभावात् ।

चरणाभिधानादित्यस्य पादाभिधानादित्यर्थ इति चेत्, एवं तर्हि भूतादिपादव्यपदेशोपपत्तेश्चैवमि ति पुनरुक्तं स्यात् । न स्यात्, तात्पर्यभेदात् । तथा हि । पूर्वस्मिन्वाक्ये तावानस्य महिमे ति चतुष्पाद्ब्रह्म निर्दिष्टम् । तत्र यच्चतुष्पदो ब्रह्मणः त्रिपादस्यामृतं दिवी ति द्युसम्बन्धिरूपं निर्दिष्टं तदेवेह द्युसम्बन्धात् प्रत्यभिज्ञायते । तत्परित्यज्य प्राकृतं ज्योतिः कल्पयतः प्रकृतहानाप्रकृतप्रक्रिये प्रसज्येयातामित्यत्राभिप्रेयते । तत्र तु भूतादिपादव्यपदेशबलेन प्रकृतस्य ब्रह्मत्वोपपादनमिति ।

उच्यते । एवं हि व्याकुर्वता प्रकृतप्रत्यभिज्ञानं ज्योतिषो ब्रह्मत्वे हेतुः, उत्तरा तु त्रिसूत्री प्रकृतस्य ब्रह्मत्वोपपादिकेत्युक्तं स्यात् । तथा च श्रुतहानाश्रुतकल्पने स्याताम् ।

अन्यथा ज्योतिः प्रत्यभिज्ञानादित्येव ब्रूयात् । लघु चैवं स्पष्टं च सूत्रं स्यात्, पादाभिधानादित्येव वा वदेत् । श्रुत्यनुगमो ह्येवं सति स्यात् । इत्युक्तमेवोपपन्नमिति ।।

सु०- नन्वत एव प्राण इत्यनेनैवैतद्गतार्थम् । ता (वा) एताः शीर्षंच्छ्रियः श्रिता इत्यादिवाक्यान्तरविषयत्वान्नेति चेन्न, उक्तोत्तरत्वात् । अभ्यधिकाशङ्कासद्भावान्नेति चेन्न, अदर्शनात् । सद्भावे वा तदनन्तरमेव आरम्भणीयत्वात् इत्यतो निरन्तराधिकरणसिद्धान्तन्यायोपजीव्यधिकाशङ्कया पूर्वपक्षमाह बाहुल्य इति

ब्र०सू०- । ॐ प्राणस्तथाऽनुगमात् ॐ ।।

अनु०-बाहुल्ये श्रुतिलिङ्गयोः ।। अन्यस्य मुख्यवाच्यत्वमिति ५५५

पूर्वाधिकरणे हि गायत्र्याद्यन्यवाचिशब्दबाहुल्यसद्भावेऽपि श्रुतिलिङ्गबाहुल्याश्रयणेन गायत्री परमात्मैवेति निर्णीतम् । अस्ति चात्रापि परकयश्रुतिलिङ्गबाहुल्यम् ।

तथा हि । चक्षुरादिभिः सहपाठस्तावत्प्रधानस्य ब्रह्मणो नोपपद्यते । न च किञ्चिदत्र ब्रह्मणो ज्ञापकमस्ति, येनाप्रधानप्रायपाठस्यापवादः स्यात् । युज्यते चेन्द्रजीवमुख्यप्राणानाम्; इन्द्रस्य हस्ताधिष्ठातुरिन्द्रियत्वात्, जीवस्येन्द्रियजन्यफलाश्रयत्वात्, मुख्यस्य च सर्वेन्द्रियस्वामित्वात् । प्राणो वा अहमस्म्यृष इतीन्द्रश्रुतिः । ता अहिंसन्ते त्यादिनोक्तानि प्राणविवादो, देहादुत्क्रमणप्रवेशौ, ततो देहपातोत्थाने, प्राणसंवादश्चेति मुख्यप्राणलिङ्गानि । तथा तं शतं वर्षाण्यभ्यार्चदि ति शतायुष्ट्वं, प्राणो वंश इति चक्षुरादीन्प्रति वंशत्वमिति जीवलिङ्गानि ।

सति चैवमन्यदीययोः श्रुतिलिङ्गयोर्बाहुल्येऽन्यस्येन्द्रादेः प्राणशब्दवाच्यत्वं युक्तम्, अन्यथोक्तन्यायस्यानैकान्त्यापातात् । न च वाक्यभेदो दोषः, अनन्यगतिकतया प्राप्तत्वादिति ।

अमुख्यया वृत्त्याऽत्र मुख्यप्राणस्य वाच्यत्वं सिद्धान्तिनाऽप्यभ्युपगम्यत इत्यतो मुख्येत्युक्तम् । इतिशब्दः शङ्कासमाप्तिद्योतकः ।

सु०- सिद्धान्तयत्सूत्रं व्याख्याति तन्नेति

अनु०-तन्नात्रगस्य हि । विष्णावेव तु लिङ्गानि प्राणस्थानि तु सर्वशः ।।प्राणसंवादपूर्वाणि मुख्यतो जीवगानि च ।अभ्यार्चच्छतवर्षाणि प्राणवंशत्वमित्यपि ।।५५५

किन्तु ब्रह्मण एव प्राणशब्दमुख्यवाच्यत्वमिति शेषः । कुतः । ब्रह्मशब्दानुगमात् । पारमेश्वरलिङ्गानुगमाच्चेति भावः ।

अथवा बाहुल्य इत्यादिकमेव सिद्धान्तवाक्यम् । ब्रह्मविषययोः श्रुतिलिङ्गयोर्बाहुल्ये विद्यमाने यत् अन्यस्य इन्द्रादेः प्राणशब्द मुख्यवाच्यत्वं पूर्ववादिनोक्तं तन्नेति

ननु च श्रुतिलिङ्गबाहुल्यादेवान्यस्य मुख्यवाच्यत्वमित्युक्तम् । सत्यम् । तथाऽपि अस्त्यत्र वैषम्यम्, निरवकाशश्रुतिलिङ्गबाहुल्येन हि प्रागत्र च निर्णयः कृतः । एतानि तु सावकाशानी त्याह अत्रगस्येति । इन्द्रादिगतस्य ।। हिशब्दो हेत्वर्थः, तस्मान्नेति पूर्वेण सम्बन्धः । प्रमाणप्रसिदि्धद्योतको वा ।। आद्यः तुशब्दो न्यायविशेषसूचकः । प्राणस्थानि प्राणसम्बन्धितया प्रतीतानि । पुनः तुशब्दोऽप्यर्थे, इन्द्रियविषयाण्यपीति श्रुतिरपीति वा । न च मञ्चेषु पुरुषसम्बन्धनिबन्धनं क्रोशनमिवामुख्यानीश्वरे लिङ्गानीति शङ्कनीयम्, अन्तर्गतस्य तस्यैव तत्तत्कर्तृत्वात्; इत्याशयेन मुख्यत इत्युक्तम् । शतं वर्षाणीत्यतोऽपि परस्तादितिशब्दो योज्यः । प्राणवंशत्वं प्राणांश्चक्षुरादीन्प्रति वंशत्वम् । एतेन न वक्तुरि त्यादिसूत्रतात्पर्यमुक्तं भवति ।

केचिदत्र कौषीतकिब्राह्मणोपनिषदीन्द्रप्रतर्दनाख्यायिकायां श्रुतं प्राणोऽस्मि प्रज्ञात्मे त्यादिवाक्यमुदाहरन्ति । तेषां वक्तुरि ति न श्रुत्यनुगतम् ।। वक्तृत्वं हीन्द्रस्य आत्मोपदेशादित्यनेनैव लब्धम् । न च वक्तुरि तीन्द्रप्रतिपत्त्यर्थम्, तस्य तदप्रत्यायकत्वात् ।।

अस्माकं तु विशिष्टं शस्त्रं शंसितुर्विश्वामित्रस्य नेन्द्रोऽन्यथोपदेष्टुमर्हतीति युक्तिद्योतनाय सार्थकमिति ।

सु०- पादार्थमुपसंहरति तस्मादिति

अनु०-तस्मादन्यत्रगैः शब्दैरुक्तन्यायैः समन्ततः ।एको नारायणो देवो भण्यते नात्र संशयः ।।५५५

अन्यत्रगैः नामात्मकैरिति शेषः । तस्मात् इत्यस्यैव विवरणम् उक्तन्यायैरिति । उक्तो न्यायो येषु ते तथोक्ताः । समन्ततः सर्ववेदगतैः । एको मुख्यार्थः ।। नात्र संशय इति

लक्षणयाऽयं समन्वयोऽभिधीयत इति केषाञ्चिन्मतं, मुख्यवृत्त्येति सिद्धान्तः; अतोऽविप्रतिपत्तेरत्र संशयो न कार्यो निर्णायकस्योक्तत्वादित्यर्थः ।

अथवोक्तेऽपि न्यायेऽनादिवासनानिमित्तोऽन्यस्य मुख्यवाच्यत्वविषयः संशयो न कार्य इत्यनेनाचष्टे ।

सु०- सर्वज्ञकल्पेन तत्त्वोपदेशाय प्रवृत्तेन भगवताऽऽचार्येणैवं सूत्रेषु व्याख्यातेषु शिष्याणामेतावन्मात्रार्थान्येतानीति प्रतीतिः स्यात्, तां निराकर्तुमाह वासुदेवादीति

अनु०-वासुदेवादिरूपेण चतुर्मूर्तिश्च सर्वशः ।अथवा पञ्चमूर्तिः स प्रोक्तोऽधिकरणं प्रति ।। प्रतिसूत्रं प्रतिपदं प्रत्यक्षरमथाऽपि वा ।५५५

वासुदेवादित्वेनेत्यर्थः । चशब्दो वक्ष्यमाणपक्षान्तरसमुच्चयार्थः । प्रथमपादान्ते कथनादस्मिन्नेव पाद इति भाति, तन्निरासायोक्तं सर्वशः सर्वेष्वपि पादेषु । अथवेति निपातसमुदायः पक्षान्तरे । पञ्चमूर्तिः नारायणादित्वेन । प्रतिशब्दो वीप्सायां कर्मप्रवचनीयः । अथाऽपि वेति त्रयो निपाता यथाक्रमं प्रतिसूत्रमित्यादिभिस्त्रिभिः सम्बध्यन्ते ।

अत्रेयं मूर्तिः प्रतिपाद्यत इति कथं ज्ञायत इत्यत आह तैरिति ।

अनु०-तैस्तैर्युक्तिश्रुतिन्यायविशेषैः ५५५

न्यायशब्दः प्रकारवचनः, श्रुतिलिङ्गव्यतिरिक्तन्यायार्थो वा । तस्यां तस्यां मूर्तौ प्रसिद्धैर्लिङ्गश्रुतिसमाख्यादिव्यावर्तकैर्विवेको ज्ञातव्य इति शेषः ।

ननु चतुर्मूर्तिः पञ्चमूर्तिर्वेति प्रत्यधिकरणं प्रतिसूत्रं वा प्रत्यक्षरं वेति च वस्तुविकल्पः कथमित्यत आह योग्यतेति

अनु०-योग्यता यथा ।।५५५

सर्वेऽपि पक्षाः सूत्रकृतो विवक्षिताः । पुरुषाणां योग्यताऽनतिक्रमेण प्रतीयन्ते । तदपेक्षया विकल्पो युज्यत इति योज्यम् ।

एवमलौकिकार्थत्वं कुतः सूत्राणामित्यत आह बृहत्तन्त्रेति ।

अनु०-बृहत्तन्त्रप्रमाणेन५५५

एवमर्थत्वं सूत्राणां ज्ञेयमिति शेषः । बह्वर्थ इति वक्ष्यमाणं चात्र सम्बध्यते । तर्हि कस्मात्तथा न व्याख्यायत इत्यत आह बह्वर्थमपीति

अनु०- बह्वर्थमपि सङ्ग्रहात् ।उच्यते नरबुद्धीनामपि किञ्चिहार्थतः ।।५५५

सूत्रजातमिति शेषः । उच्यते व्याख्यायते ।

बुदि्धशब्दस्य ज्ञानार्थत्वे ग्रहो ग्राह्यं भावप्रधानो निर्देशः । ग्राह्यत्वमेवार्थः प्रयोजनं तस्मै । मनोऽर्थत्वे ग्रहणं ग्रहः ।

सु०- न चैवं सूत्रार्थलेशव्याख्यानपरोऽयं ग्रन्थ इत्यनादरणीय इत्याशयेनाह ग्रन्थ इति

अनु०-ग्रन्थोऽयमपि बह्वर्थो ५५५

समग्रार्थव्याख्यानमकुर्वन्नपि ।

अयमित्युक्तत्वात्सत्यपि तस्मिन्पुनरस्य विरचनाद्भाष्यमल्पार्थमिति नाशङ्कनीयमित्याह भाष्यं चेति

अनु०-भाष्यं चात्यर्थविस्तरम् ।५५५

अतिशयितेनार्थेन विस्तरो यस्येति व्यधिकरणबहुव्रीहिर्गमकत्वात् ।

बह्वर्थत्वमनयोरनुपलम्भबाधितमिति चेन्न । व्याख्यानसामग्रीवैकल्यनिमित्तत्वात् तदनुपलम्भस्येत्याशयेनाह बहुज्ञा एवेति

अनु०-बहुज्ञा एव जानन्ति विशेषेणार्थमेतयोः ।।५५५

एतयोः भाष्यानुभाष्ययोः ।

१३१सु०- एवं प्रासङ्गिकमुक्तवोपपादितस्यान्यत्रप्रसिद्धनामसमन्वयस्य फलं लक्षणसिदि्धमुपसंहरति तस्मादिति

अनु०-तस्मान्महागुणो विष्णुर्नाम्नामपुनरुक्तितः ।५५५

सकलवेदगतसमस्तनामवाच्यत्वादित्यर्थः । कथं तन्मात्रेण महागुणत्वम् । नाम्नां यौगिकत्वादपुनरुक्तितश्चेति ।।

इति श्रीमत्पूर्णप्रमतिभगवत्पादसुकृतेरनुव्याख्यानस्य प्रगुणजयतीर्थाख्ययतिना । कृतायां टीकायां विषमपदवाक्यार्थविवृता वयं पूर्वेऽ(र्वा)ध्याये प्रथमचरणः पर्यवसितः ।।

इति प्रथमाध्यायस्य प्रथमः पादः ।।

।। ॐ सर्वत्रप्रसिद्धोपदेशात् ॐ ।।

द्वितीयपादस्य पूर्वोत्तरपादभेदस्य स्वस्मिन्नेकवाक्यतायाश्च सिद्धये प्रतिपाद्यमर्थं दर्शयति लिङ्गात्मकानामिति

लिङ्गात्मकानां शब्दानां

लिङ्गं धर्मः स आत्मेवात्मा प्रवृत्तिनिमित्तं येषां ते लिङ्गात्मकाः । स्वरूपार्थो वा आत्मशब्दः, निमित्तनिमित्तिनोरभेदोपचारात् । सकलवेदगतानामन्यत्रप्रसिद्धानामिति शेषः ।

नन्वतीतपादे समन्विता अपि लिङ्गात्मका एव, यौगिकत्वात्, अन्यथा गुणपूर्त्यलाभेन समन्वयसमर्थनवैयर्थ्यात् । न च प्रकरणगतगुणलाभेन सार्थक्यम्, वचनवृत्त्यङ्गीकारवैफल्यात्, उक्तं च यच्छब्दा योगवृत्तय इति । तत्कथमयं विभागः । सत्यम् । तथाऽप्यन्यत्रप्रसिद्धत्वादिवदापातप्रतीत्यनुरोधेनेयमुक्तिरित्यदोषः ।

वृत्तिर्नारायणे परे ।। चिन्त्यते

वृत्तिः लक्षणादिरपि भवति, इत्यतः परे मुख्यार्थ इत्युक्तम्; तथा च मुख्यवृत्तिरिति लभ्यते । चिन्त्यते समर्थ्यते, अस्मिन्पाद इति शेषः ।

केचित् मनोमयः प्राणशरीरो भारूप इत्युक्तं मनोमयत्वादिनोपास्यत्वं परमात्मनः प्रतिपादयितुमिदमधिकरणमिति व्याचक्षते, तदसदित्याशयवान् आह सर्वगत्वमिति

सर्वगत्वं तु प्रथमं प्रविचार्यते ।

तुशब्दोऽवधारणे । एतमस्यामेतं दिवीत्यादिवाक्योक्तं सर्वगतत्वम्एवात्र पादे प्रथमं परमेश्वरस्य समर्थ्यते, न तु मनोमयत्वादिनोपास्यत्वमित्यर्थः । सत्यकामत्वादिपरमेश्वरधर्माणां स्फुटप्रतिभासत्वेन सन्देहाद्यनुपपत्तेरिति भावः ।

ननु मनोमयत्वादयः शारीरधर्मा अपि प्रतीयन्त इति चेन्न, तेषामानन्दमयाधिकरणन्यायेन सावकाशत्वात्, चरमप्रतीतेनापि निरवकाशेन प्रथमप्रतीतस्य सावकाशस्यान्यथात्वोपपत्तेः ।

ननु कथं तर्ह्यस्माकमपि चक्षुर्मयत्वादीनि पूर्वपक्षप्रापकाणि । उच्यते । हेत्वन्तरेण पूर्वपक्षे सत्यभ्युच्चयमात्रत्वेन तेषामुपन्यासः, यथा परस्येक्षत्यधिकरणे प्रायपाठे निरस्तेऽप्यभ्युच्चयमात्रत्वेन प्राणाधिकरणे तदुपन्यासः ।

सर्वगतत्वप्रतिपादनस्य प्रकृतोपयोगं दर्शयति तत्रेति

तत्र तत्र स्थितो विष्णुस्तत्तच्छक्तिप्रबोधकः ।।

प्रबोधनं कार्याभिमुखीकरणम् ।

तत्किं दूरे स्थितः शक्तिप्रबोधने न शक्तो, येन तत्र तत्र तिष्ठति, इत्यत उक्तम् दूरतोऽपीति

दूरतोऽप्यतिशक्तः स लीलया केवलं प्रभुः ।इति ज्ञापयितुम्

यद्यपि स प्रभुः विष्णुः दूरतोऽपि तत्तच्छक्तिप्रबोधने अति शक्तः तथाऽपि केवलं लीलया तत्र तत्र स्थितस्तत्तच्छक्तीनां प्रबोधको भवतीति ज्ञापयितुं सर्वगतत्वमिह प्रविचार्यत इति सम्बन्धः ।

एतदुक्तं भवति । स्वनिर्गमप्रवेशाभ्यां देहपातनोत्थापनमित्याद्या मुख्यप्राणादिशक्तयस्तदन्तर्गतभगवदायत्ता इति प्रागुक्तम् ।

तदनुपपन्नम्, भगवतः सर्वगतत्वाभावात् । शास्त्रैकसमधिगम्यं खलु (हि) तत् । शास्त्रं चैतमस्यामित्यादिकमन्यपरमित्याशङ्क्योक्तार्थसमर्थनाय सर्वगतत्वमत्र हरेरुपपाद्यत इति ।

अथवा न सर्वगतत्वं हरेरुपपादनीयम्, तस्यानन्दादिवत् स्रष्टृत्वादिवद्वा गुणत्वाभावादित्याशङ्क्य न सर्वगतत्वं नाम सर्वसंयोगित्वमात्रमिह विवक्षितम्, किं नाम तत्तच्छक्तिप्रेरकत्वेन । अतस्तदुपपादनमुपपद्यत इत्यनेनोच्यते ।

अथवा न सर्वगतत्वमत्र प्रतिपादनीयम्, अदृश्यत्वाद्यधिकरणे तस्य प्रतिपादयिष्यमाणत्वादित्याशङ्क्य तत्र सर्वगतत्वमात्रमत्र तु तत्तच्छक्तिप्रबोधकत्वमिति तात्पर्यभेदोऽनेनोच्यते ।

अथवा अन्तर्याम्यधिकरणे पृथिव्यादिषु स्थितेर्वक्ष्यमाणत्वात् नेदमारम्भणीयम् इत्याशङ्क्यात्र शक्तिप्रेरकत्वेन तत्र तु सत्तादिप्रदत्वेन तत्तदन्तर्गतत्वमुच्यत इत्यनेनाचष्टे ।

अथवा अन्तःस्थत्वाधिकरणेनेदं गतार्थम् इत्याशङ्क्य तत्र चन्द्रादिकतिपयपदार्थान्तरस्थितत्वम् अत्र तु सर्वपदार्थान्तर्गतत्वमभिधीयत इति प्रतिपाद्यभेदमेतेनाह ।

अथवा सर्वगतत्वं नाम सर्वमूर्त(द्रव्य)संयोगित्वं (वा) परममहत्परिमाण(योगि)त्वं वा (सु)प्रसिद्धम्, तदत्र यदि साध्यं यात्तदाऽर्भकौकस्त्वादित्याक्षेपानुपपत्तिरदृश्यत्वाद्यधिकरणेन गतार्थता च इत्याशङ्क्य सर्वगतत्वमन्यथाऽनेन व्याचष्टे ।

७ तत्तच्छक्तिप्रबोधक इति कथम्, कर्तरि चेति समासप्रतिषेधात् । न, याजकादिभिश्चेति प्रतिप्रसवात् ।

यद्वा । प्रकृष्टो बोधो यस्मादिति वा पचाद्यजन्तत्वेन वा प्रबोधः । शक्तीनां प्रबोधः शक्तिप्रबोधः । ततश्च अज्ञात ( इति कप्रत्यय इति ।

८ अत्र सूत्रम् कर्मकर्तृव्यपदेशाच्चेति

ॐ कर्मकर्तृव्यपदेशाच्च ॐ ।।

अस्यार्थः आत्मानं परस्मै शंसतीति शंसनक्रियायामात्मनः सर्वगतस्य कर्मत्वेन शारीरस्य कर्तृत्वेन व्यपदेशाच्च न शारीरोऽयं सर्वगतः, एकस्यां क्रियायां कर्मकर्त्रोः एकत्वायोगात् । न हि देवदत्तः छिदायां कर्ता कर्मापि भवतीति । तत्र किं कर्मकर्तृभावो भेदव्याप्त उत नेति । नाद्यः, नियामकाभावेन व्याप्तेरनिश्चयात् ।

९ स्यादेतत् । क्रियाश्रयः कर्तेति तावत्प्रसिद्धम् । परसमवेतक्रिया(जन्य)फलशालिकर्मेत्युच्यते । यथा देवदत्तसमवेतगतिक्रियाफलसंयोगशाली ग्रामः । क्रियाफलशालित्वेनैव कर्मत्वे संयोगशालिनो देवदत्तस्यापि तत्प्रसङ्गः । तथात्वे च देवदत्तं ग्रामं गच्छतीति द्वितीया स्यात् । अतो लक्षणविरोधात् कर्मकर्त्रोर्भेदो नियत इति ।

मैवम् । यतो देवदत्तो ग्रामं गच्छति तस्यापि देवदत्तसमवेतगतिक्रियाफलविभागशालित्वेन कर्मत्वप्रसङ्गात्, तथा च देवदत्तः कौशाम्बीं पाटलीपुत्रं गच्छतीति प्रयोगः स्यात् ।

किं चानागतादिविषयेच्छादिक्रियाफलशालित्वमनागतादेर्नास्तीति तत्कर्मत्वं न स्यात् । न हि तदभावे तत्र फलोत्पादः संभवति । मा भूदिति चेन्न, इच्छादीनां सकर्मकत्वव्याघातात्, तद्वाचिनो द्वितीयानुपपत्तिप्रसङ्ग(श्च•च्च । वर्तमानेऽपि घटादौ न ज्ञानादिजन्यं फलमुपलभ्यते । तथा हि । न तावज्ज्ञातता, निराकरिष्यमाणत्वात्, इच्छादिना तदजननाच्च (इच्छादीनां तदजनकत्वाच्च) ।

नापि संस्कारादिकम्, तस्यात्मन्येवोत्पादात् ।

नापि व्यवहारः, व्याहारादि(व्याहरण)(व्यवहरणा)(व्यवहारा)रूपस्य तस्य कर्तृनिष्ठत्वात्, उपादानादिरूपस्योपेक्षणीयाव्याप्तेः । तस्मात् क्रियास्वातन्त्र्यं कर्तृत्वम्, तद्विषयत्वं (च) कर्मत्वमिति वाच्यम् ।

न च तयोः कमपि विरोधं पश्यामः; अन्यथा कर्मकर्ताऽपि दुर्लभः स्यात् ।

किं चास्ति तावत्कारकान्तरसमावेशः, कांस्यपात्र्या भुङ्क्ते, कांस्यपात्र्यां भुङ्क्त इत्यादिप्रयोगदर्शनात्; तथा कर्मकर्त्रोरपि समावेशे को विरोधः ।

० ननु च दृश्यते तावत्कर्मकर्त्रोर्भेदः । न च व्यभिचारो दृश्यते । तेन व्याप्तिनिश्चय इति ।

मैवम् । दर्शनादर्शनमात्रस्य व्याप्त्यनिश्चायकताया वक्ष्यमाणत्वात् ।

न च व्यभिचारादर्शनमपि, मामहं जानामीति तद्दर्शनात्, अन्यथा(ऽऽत्म)साक्षात्कारानुपपत्तिप्रसङ्गात् । न च नित्यानुमेय एवात्मा, साक्षात्कारस्या(प्य)पह्नोतुमशक्यत्वात् ।

कश्चिदाह मानसप्रत्यक्षावसेयोऽयमात्मा । तथाऽपि कर्तृतैवास्य, न कर्मता; आत्मकर्तृकेऽहंप्रत्यये प्रतिभासमात्रेण तदापरोक्ष्यसिद्धेरिति, तत् कर्मतातिरिक्तानिरुक्तेः रिक्तमेव वचनम् ।

किं चाहमितिप्रत्ययः सकर्मको न वा । नेतिप(क्षे)क्षोऽनुभववि(रोधः)रुद्धः, जानातेः सदा सकर्मकत्वावभासाच्च । आद्ये किमस्य कर्मेति वक्तव्यम् । न तावदात्मातिरिक्तम्, घटादावहंप्रत्ययादर्शनात् । आत्मसम्बन्धि सुखादिकमिति चेन्न, तन्मात्र(स्य)कर्मतायामात्मासिदि्धप्रसङ्गात्, अहं सुखमित्यादिव्यवहारप्रसङ्गाच्च ।

अथ ज्ञानाश्रयः कर्ता सुखादिविशिष्टं(ष्टः) कर्मेति चेत्, (न) आगतं तर्ह्यंशतः कर्मकर्त्रोः ऐक्यम् ।

किं च युञ्जानस्य निरुपाधिकमात्मानं पश्यतोऽहंप्रत्ययो नान्यकर्मक इत्यकर्मको वाऽऽत्मकर्मको वाऽभ्युपगन्तव्यः, गत्यन्तराभावात् ।

२ अपरस्तु (अपर आह) घटादिसन्निकृष्टेन चक्षुरादिनोपजनितं विज्ञानं त्रितयप्रकाशरूपं कर्मतया विषयम् । स्वप्रकाशतया स्वरूपम् । आश्रयतयाऽऽत्मानं व्यवस्थापयतीति नात्मनः कर्मता, नापि तत्साक्षात्कारासिदि्धरि(ति)त्याह । स प्रष्टव्यः । किमिदं ज्ञानस्य स्वप्रकाशत्वं नामेति । स्वकर्मकप्रकाशत्वमिति चेत् । तर्हि वृश्चिकभिया पलायमानस्याशीविषमुखे निपातः । यत्स्वलक्षणमात्राधीनविरोधं कर्मकर्तृभावं परिहर्तुं सर्वलोकावसितविरोधं क्रियाकर्मभावमभ्युपैति । क्रिया हि कर्मकारकजन्येष्यते ।

न च जन्यजनकयोरेकतोचिता । अन्तर्भावितपूर्वापरभावित्वात्तस्याः । न च तदेव स्वात्मानं प्रति पूर्वमपरं चेति युज्यते । प्रकाशान्तरानपेक्षसि(द्धं)द्ध(दि्ध)त्वं स्वप्रकाशत्वमिति चेन्न । घटादेरपि स्वप्रकाशतापातात् । न हि घटादयः स्वसिद्धौ प्रकाशान्तरमपेक्षन्ते, किं नाम प्रकाशमेव । स्वातिरिक्तप्रकाशानपेक्षसिद्ध(दि्ध)त्वमिति चेन्न । स्वापेक्षाभावेन स्वातिरिक्तविशेषणवैयर्थ्यात् । प्रकाशानपेक्षसिद्धत्वमिति चेन्न । व्याघातात् । शशविषाणादेरपि (एवं) सिदि्धप्रसङ्गाच्च ।

स्वव्यवहारहेतुप्रकाशत्वमिति चेन्न । स्वविषय एव (स्व)व्यवहारहेतुत्वदर्शनेनास्वविषयस्य स्वव्यवहारहेतुताऽनुपपत्तेः । तद्गुणसंविज्ञानबहुव्रीह्यादिकं तु नोदाहरण(णीय)म् । गुणस्यापि समासविषयताऽङ्गीकारात् ।

किञ्चात्मा न चाक्षुषज्ञानेऽवभासते अरूपिद्रव्यत्वादाकाश•दि)वत् ।

अन्यथा रूपित्वप्रसङ्गः । कर्मतया प्रकाशे रूपोपयोग इति चेन्न । प्रकाशमानं कर्मतयैव

प्रकाशत इति वदन्तं प्रति विशेषणवैयर्थ्यात् । एतेनानुमाने(ऽपि) प्रयोजकान्तरशङ्का (परास्ता) निरस्ता ।

किं चात्मा यदि तदविषयोऽपि तत्र प्रकाशते हन्त तर्हि रूपज्ञाने रसोऽपि कस्मान्न प्रकाशते । अनाश्रयत्वादिति चेत् । तत् किं यावज्ज्ञानसम्बन्धि (तावत्) ज्ञाने प्रकाशते, किंवाऽऽश्रय एव ।। आद्ये चक्षुरादाव(पि)तिप्रसङ्गः(ङ्गात्) । द्वितीयेऽपि नियामकं वाच्यम् । न हि घटोऽयमित्यात्माऽवभासते । घटमहं जानामीतिप्रत्ययस्तु घटज्ञानविशिष्टात्मकर्मकोऽन्य एव । आत्मसिदि्धस्तु कर्मतया(ऽपि) भविष्यतीति । एतेन स्वप्रकाशतयाऽऽत्मसिदि्धरपि परास्ता । स्वकर्मकप्रकाशवत्त्वतद्रूपत्वातिरिक्तायास्तस्या निरूपयितुमशक्यत्वात् ।

तदेवं कर्तृकर्मभावो न भेदव्याप्त इति सिद्धम् ।

तथा च कथं हेतुत्वेनोपादानमित्यत आह कर्मेति

कर्मकर्त्रोरुत्सर्गतो भिदा ।।

यावेकस्यां क्रियायां कर्मकर्तारौ तयोर्भेद इत्यस्त्येव व्याप्तिः, किं त्वौत्सर्गिक ।

न तु धूमस्येवाग्निना सङ्कोचानर्हेत्यर्थः ।

ततः किं लब्धमिति चेद्दोषद्वयं परिहृतमिति क्रमेणाह अभेदोऽपीति

अभेदोऽपि विशेषे स्याद्बली सोऽप्यनपोदितः ।

यस्मात् कर्मकर्त्रोरुत्सर्गत एव भिदा, तस्माद्विशिनष्टि स्वविषयमुत्सर्गविषयाद्व्यवच्छिनत्तीति विशेषोऽपवादः तस्मिन्सत्यभेदोऽपि स्यात् । तथा च मामहं जानामी(त्याद्यु)त्युपपन्नं भवति ।

यतश्चोत्सर्गोऽप्यपवादाभावे बली स्वसाध्यसाधने समर्थः, न चास्ति प्रकृतेऽपवादः, तस्मादत्र हेतुत्वेनोपादानमपि युज्यते । यथा हि न हिंस्यात्सर्वा भूतानीत्यौत्सर्गिको भूतहिंसानिषेधोऽग्नीषोमीयपशुहिंसाविधिनाऽपोद्यते, भवति चानपोदिते ब्रह्महिंसाद्यकरणीयत्वे प्रमाणम् ।

नन्वेवं तर्हि प्रमेयत्वानित्यत्वयोरप्येवं वक्तुं श(क्येत)क्यत एव; प्रमेयत्वस्यानित्यत्वेनौत्सर्गिक व्याप्तिः, अपवादेन त्व(च•काशादौ नित्यत्वम्, अपवादाभावाच्छब्दादावनित्यत्वसाधकतेति, ततश्चानैकान्ति(को)कतोच्छेदः स्यात् ।

मैवम् । सामान्यविषयेण हि प्रमाणेनार्थे प्रतीते (सति) विशेषविषयेणापवादो भव(विष्य)ति । ततश्च सर्वतः (सर्वत्र) प्रसक्ता बुदि्धस्तद्विषयं परित्यज्यान्यत्र विश्राम्यति (च) । न च सर्वभूतहिंसानिषेधस्येव प्रमेयत्वानित्यत्वव्या(प्र•प्तेः केनापि प्रमाणेन प्राप्तिरस्ति, किं नाम प्रमेयत्वं, नित्यत्वानित्यत्वाभ्यां सह (व्यव)स्थितमेवोपल(क्ष्य)भ्यत इति न तत्र (अपि) उत्स(र्गिका)र्गापवादन्यायस्यावकाशः ।

एवं तर्हि कर्मकर्तृभावोऽपि भेदाभेदाभ्यां सह व्यवस्थित एवोपलब्ध इति कथमत्राप्युत्सर्गापवादन्या(या)यस्यावकाशः ।

मैवम् । प्रत्यक्प(क्तव)पराक्तवरूपो हि कर्तृकर्मभावः । स तावदापाततो विरोधोदेन घटनीयो (वा) विशेषेण वा । तत्र भेदो मुख्यः, विशेषस्तु प्रतिनिधिरित्युक्तम् ।

न च मुख्यप्रतिनिध्योः समकक्ष्यतया प्रतिभासो भवति, अतो भेदः सामान्यतः प्राप्नोति विशेषस्त्वपवादेनेति युक्तमुक्तम् ।। यथा चानुगतसामान्याभावेऽप्युत्सर्गापवादन्यायसंभवस्तथा वक्ष्यामः ।।

सोपाधिकसम्बन्धस्य साधनाङ्गताऽभाववत् सोपाधिकव्यभिचारस्यापि न दूषणाङ्गत्वमिति किमत्रालौकिकम् । वक्ष्यते चैतदिति ।

सर्वगतत्वमत्राधिकरणे प्रतिपाद्यत इत्युक्तम्, तत्किं तन्मात्रमुतान्योप

लक्षणम् । आद्ये सूत्राणां विश्वतोमुखत्वहानिः, शास्त्रापर्यवसानं चापद्येत । द्वितीये तूपाधिर्वक्तव्यः, अन्यथाऽधिकरणान्तराभावप्रसङ्गात् इत्यतः प्रथमाधिकरणोपाधिं वदन् प्रसङ्गात्सर्वाधिकरणोपाधीनाह एतदिति

एतावाभिधं लिङ्गं क्रियालिङ्गे ततः परम् ।।अन्तर्याम्यन्तरश्चेति क्रियाभावाख्यमुच्यते ।अदृश्यत्वाद्यभावाख्यं श्रुतिर्लिङ्गाधिका परा ।।

एतत् सर्वगतत्वं भावाभिधं सत्ताभिधम् । यावन्तः शब्दाः क्वचित्प्रतीके स्थितिवाचिनस्ते सर्वेऽप्यनेनोपलक्ष्यन्त इत्यर्थः । एवमुत्तरत्रापि ज्ञातव्यम् ।

क्रिये च ते लिङ्गे च । ततः प्रथमाधिकरणात् परं द्वाभ्याम् अत्ता चराचरग्रहणात्, गुहां प्रविष्टावात्मानौ हि तद्दर्शनादित्येताभ्यामधिकरणाभ्यां चिन्त्येते ।

नन्वेकमधिकरणं व्यर्थम् । न व्यर्थम् । अ(भ्य)धिकाशङ्कया प्रत्यवस्थानात् ।

अन्तर उपपत्तेः इति अन्तर्याम्यधिदैवादिषु तद्धर्मव्यपदेशादिति चाधिकरणद्वयेन क्रिया प्रधानक भावाख्यं लिङ्गमुच्यते प्रतिपाद्यते । अत्रापि पूर्ववन्नान्यतराधिकरणवैयर्थ्यम् ।।

अत एव क्रिया क्रियया भावो भावेन व्याख्यायत इति परास्तम् ।

अदृश्यत्वादिगुणको धर्मोक्तेः इत्यत्रोक्तम् अदृश्यत्वादि लिङ्गम् अभावाख्यम् । परा परस्मिन् वैश्वानरः साधारणशब्दविशेषादित्यधिकरणे प्रतिपाद्या श्रुतिर्नाम न तु लिङ्गम् । तर्हि पादान्तर्भावो न संभवतीत्यत उक्तं लिङ्गाधिकेति लिङ्गान्यधिकानि समानाधिकरणानि यया सा लिङ्गाधिकेति ।

यथा प्रथमपादेऽन्तस्तद्धर्मोपदेशादिति लिङ्गनिर्णयो बहुनामसमन्वयलाभार्थः तथा बहुलिङ्गसमन्वयलाभार्थो नामविचारोऽत्र न विरुध्यत इति ।

साक्षात्प्रकर(ण)णिनिष्ठत्वात् श्रुतेरुपादानं चोपपद्यते । सा च सूक्तादिव्यावर्तकाग्न्यादिशब्दोपलक्षणमिति ज्ञातव्यम् ।।

अत्र यस्य ब्रह्म च क्षत्रं चोभे भवत ओदनः । मृत्युर्यस्योपसेचनं क इत्था

वेद यत्र सः इति वाक्यमुदाहृत्य, अत्तारं केचिद् वृत्तिकारा विचारितवन्तः, तद्विहाय स यद्यदेवासृजत तत्तदत्तुमध्रियतेति वाक्यमुदाहृत्य अत्तारं व्यचीचरगवान् भाष्यकारः ।

कश्चात्र विशेषः । उच्यते । अत्र अत्तुमध्रियते, अत्ति इति च अत्ता साक्षात्प्रतीयते, तत्र तु ओदनोपसेचनपदाभ्यामुपलक्षणीयः । अद(दि)धात्वनुगतिश्चात्र । न चोपलक्षिते नियमोऽस्ति ।

किञ्च चराचरग्रहणादिति हेतुरत्र सर्वं वाऽत्तीति कण्ठोक्तः, तत्र तु ब्रह्मक्षत्रमृत्युपदैश्चराचरस्योपलक्षणमित्यस्ति महान्विशेषः ।

नन्वेवं तर्हि श्रुत्यनुगमाय सर्वग्रहणादिति कुतो न कृतम् । अस्ति प्रयोजनं चराचरग्रहणस्य । सर्वग्रहणादित्युक्ते शक्नोति पूर्ववादी वदितुम्, अदितिरपि सर्वस्य स्वभोज्यस्यान्नपानादेर्भोक्त्रीति । तत्र नायं सर्वशब्दः सङ्कुचितवृत्तिः । किं नाम स तया वाचेत्यादिपूर्ववाक्यपर्यालोचनया चराचरवाचीति वक्तव्यम् । तदेतदनेन द्योतयतीति ।

यदस्मिन्नध्याये समन्वीयते तत्सर्वं लक्षणत्वेन प्रकृतमित्यानन्दमयाधिकरणान्तेऽभिहितम्, लक्षणं च लक्ष्येण ब्रह्मणाऽभिन्नमिति लक्षणसूत्रे प्रतिपादितम् ।

अत्र च क्रियालिङ्गसमन्वय इत्युक्तम् । तथा चादनादिक्रियाणां परमेश्वरस्वरूपत्वमुक्तम् । इति तदाक्षिपति अनित्यत्वादिति

अनित्यत्वात्क्रियाणां तु कथमेव स्वरूपता ।

तुशब्दः सर्वगतत्वादिव्यवच्छेदार्थः । सोऽपि चोद्यस्यात्रावकाशसंभावनार्थः ।

कथम् इत्याक्षेपे । कथमेव न कथञ्चिदपीत्यर्थः । स्वरूपता परमेश्वरस्वरूपता ।

परमेश्वरस्य हि नित्यत्वं जन्मादिसूत्रलब्धम्, स्वयमनित्यस्य सकलकारणत्वानुपपत्तेः, यत्खलु यस्य जनकं न तस्यासौ जनको, यच्च यस्य विनाशकं न तस्यासौ विनाशक इति ।। क्रियाणां त्वनित्यत्वं सुप्रसिद्धम् । तथा च नित्यानित्ययोः कथमभेदः स्यात्, विरुद्धधर्माध्यासस्य भावभेदाव्यभिचारात्, अन्यथा जगति भेदाभावप्रसङ्गात् । ततो यदि नाम सर्वगतत्वादीनां यावद्द्रव्यभाविनामभेदः, तथाऽपि न क्रियाणामसौ युज्यत इति ।

८ परिहरति इति चेदिति

इति चेत्स विशेषोऽपि क्रिया शक्तयात्मना स्थिरः ।।

नेत्यध्याहारः । कुतः । न केवलमीश्वरः स्थिरोऽपि तु स तदीयो विशेषो धर्मोऽपि क्रियारूपः स्थिरो, यत इति शेषः । अत्र (तु) क्रिया स्थिरेत्येतावदेव वक्तव्यं, विशेष इति तु क्रियायाः परमेश्वरैक्येऽप्युक्तवक्ष्यमाणन्यायेन तद्धर्मताऽङ्गीकरणीयेति ज्ञापयितुम् । न केवलं स विशेषः सर्वगतत्वादिः स्थिरः, किन्तु क्रियाऽपि पारमेश्वरी स्थिरा यत इति वा योज्यम् ।

९ अनेन क्रियाया अपि नित्यत्वप्रतिज्ञानेन विरुद्धधर्माध्यासस्यासिदि्धरुक्ता । तथा हि । ईश्वरस्य संहरणादिक्रियाणामनित्यत्वं किं प्रमाणबलादङ्गीक्रियते, उत नित्यत्वे बाधकसावात्, अथवा तत्साधकप्रमाणाभावात् ।

२० नाद्यः । ईश्वरस्य तत्क्रियायाश्च (अतीन्द्रियत्वेन) अप्रत्यक्षत्वेन तदनित्यत्वस्य प्रत्यक्षेण प्रत्येतुमशक्यत्वात् ।

२ लिङ्गाभावेनानुमानानुपपत्तेः । क्रियात्वं लिङ्गमिति चेत् (न), तत्किं धात्वर्थत्वम् परिस्पन्दत्वं वा । नाद्यः, ज्ञानेच्छाप्रयत्नैः सत्तया च व्यभिचारात् ।

न द्वितीयः, सर्वक्रियाणामपरिस्पन्दत्वेन भागासिद्धत्वात् । ईश्वरपरिस्पन्दपक्षीकारे त्वाश्रयासिदि्धः, परेण तस्यानङ्गीकृतत्वात्, अङ्गीकारेऽप्यनैकान्त्यम् ।

क्वचिदनीश्वरपरिस्पन्दानामपि नित्यत्वस्य वक्ष्यमाणत्वात् । क्रियात्वस्यानित्यत्वेन विना वृत्तौ बाधकाभावादप्रयोजकता च, कार्यत्वेन सोपाधिकत्वं च ।तस्यापि साधने बाधः । प्रमाणस्य वक्ष्यमाणत्वात् ।

२२ असत्यावरणादौ प्रागूर्ध्वं चानुपलम्भो लिङ्गमिति चेत् । अनुपलम्भः किं प्रत्यक्षेणोत प्रमाणमात्रेण । नाद्यः, योग्यतया विशेषणेऽसिद्धेः, अन्यथा गगनादिना व्यभिचारात् । द्वितीये त्वसिदि्धः, आगमादिनोपलब्धेः ।।

एतेनावरणाद्यभावे सति कदाचिदेवोपलब्धिरपि प्रत्युक्ता । वर्णनित्यत्ववादेऽनैकान्त्याच्च ।

किंच नित्योऽपि ईश्वरपरिस्पन्दः कदाचिदभिव्यक्तेः कदाचिदेवोपलभ्यत इत्यङ्गीकारे न बाधकं पश्यामः । व्यक्तिरप्यादिग्रहणेन गृह्यत इति चेन्न, सन्दिग्धविशेषणासिद्धेः ।

अस्तु तर्हि फलानुपलम्भो लिङ्गमिति चेन्न, सर्वथाऽनुपलम्भस्यासिद्धत्वात् । न हीश्वरपरिस्पन्दक्रिया कदाऽपि न संयोगविभागलक्षणं फलं जनयतीति युज्यते, तथा सति परिस्पन्दत्वानुपपत्तेः । नित्यसंयोगविभागजन्मानुपलब्धेरिति चेन्न, नित्यगुणादिना व्यभिचारात् । कदाचिदेव संयोगादिजन्म विवक्षितमिति चेत्, तथाऽपि गगनादिना व्यभिचारः । कदाचिदेव संयोगाद्यसमवायिकारणत्वमस्त्विति चेन्न, कदाचिदिति विशेषणवैयर्थ्यात्, तत्परित्यागेऽप्यसमवायिकारणत्वस्य दुर्निरूपत्वेनासिद्धेः ।

किञ्च द्वितन्तुका(रम्भके)वयवे तन्तौ कर्मोत्पन्नं तन्त्वन्तराद्विभागं करोति । ततो द्वितन्तुकारम्भकसंयोगविनाशः । तन्नाशे द्वितन्तुकविनाशः । अथेदानीं तन्तोः कार्यसंयुक्तप्रदेशविभागः । ततश्चोत्तरदेशसंयोगः । तस्मात्कर्मणो विनाश इति परेषां प्रक्रिया । एवं च यथाऽनेककालवर्तिन्यपि क्रिया कदाचित्संयोगाद्यारभ्यते न यावत्सत्त्वम्, तथा नित्यापि कदाचित्संयोगाद्यारभ्यतां को विरोधः ।

२ सामान्यवत्त्वे सत्यस्मदादिबाह्येन्द्रियग्राह्यत्वं हेतुरस्त्विति चेन्न, विशेष्यासिद्धेः, बाह्येन्द्रियग्राह्यसजातीयत्वस्य परमाण्वादौ व्यभिचारात् । किञ्च वर्णनित्यत्वे स्फुटोऽस्य व्यभिचारः ।

२ नाप्यागमादीश्वरक्रियाऽनित्यतावगतिः । स हीश्वरक्रियाऽनित्येत्येवमात्मको वा, स इमान्लोकानसृजतेत्येवमात्मको वा । आद्यस्तु नोपलभ्यते । द्वितीयस्तु स ऐक्षत सोऽकामयतेत्यादिना तुल्यः । तत्र यदि क्रियाया अनित्यत्वं, ज्ञानादेरपि कुतो न भवेदिति ।

२ अस्तु तर्हि नित्यत्वे बाधकसावादिति द्वितीयः पक्षः । तथा हि । यदि सृष्टिसमयेऽपि संहारक्रिया विद्येत तदा तथैव श्रुत्यादावुपलभ्येत, जननविनाशौ च घटस्य युगपत्प्रसज्येयाताम् । किञ्च यदीश्वरक्रिया नित्या स्यात्तर्हि क्रियायाः संयोगविभागौ प्रति अनपेक्षकारणत्वात्तदुत्पत्तिसातत्यप्रसङ्गः ।।

अपि चेश्वरक्रिया संयोगविभागौ करोति न वा । नेति पक्षे क्रियात्वं व्याहन्येत । आद्येऽपि किं स्वसत्तोत्तरक्षणे उत विरम्य । नाद्यः, स्वसत्ताया इदंप्रथमताभावेन संयोगादिविशेषस्य विवक्षितक्षणादपि पूर्वमुत्पत्तिप्रसङ्गात् । न द्वितीयः । पूर्वोत्तरावस्थयोरविशिष्टस्य विरम्यव्यापारायोगात् । उत्तरसंयोगस्य कर्मविनाशकत्वेन कृतसंयोगस्य कर्मणोऽवस्थानानुपपत्तेश्चेत्यत उक्तं शक्त्यात्मनेति

अयमर्थः । तत्तत्कार्यजननशक्तिरेव क्रियेत्युच्यते, अतः तेन रूपेण स्थिरा सा यदा व्यज्यते तदा व्यवहारालम्बनं तत्तत्कार्यजननी च भवतीति न कश्चिद्दोष इति । क्रिया शक्तयात्मना व्यक्तिशक्तिरूपेण कारणेनेति वा ।

ननु केयं शक्तेर्व्यक्तिर्नाम । न तावत्प्रतीतिः, ईश्वरापेक्षया नित्यसिदि्धत्वेनोक्तदोषानुषक्तेः, परापेक्षया कदाऽप्यभावात्, भावेऽपि कार्योत्पादस्य तदनपेक्षत्वात् ।

अत एव नावरणनिवृत्तिर्व्यक्तिरिति । मैवम्, व्यक्तिशब्देन शक्तेरेवावस्थाविशेषस्य विवक्षितत्वात् ।

२ तत्र यत्तावदुक्तम् । यदि सृष्टिसमयेऽपि संहारक्रिया स्यात्तदा तथा व्यवह्रियेतेति । तदसत् । व्यक्तिरूपेणैव व्यवहारालम्बनत्वात् ।

यदपि जननविनाशौ युगपत्स्यातामिति तदपि व्यक्तयवस्थायामेव शक्तेर्जनकत्वादनुपपन्नम् ।

यच्च क्रियाया नित्यत्वे संयोगविभागोत्पत्तिसातत्यप्रसञ्जनं तदप्येवमेव परिहृतम् ।

किं चैवं पटसामग्रयाः पटोत्पत्तावनपेक्ष(कारण)त्वात्पटोत्पत्तिसातत्यं स्यात् ।

ननु किं सामग्री तमेव पटं पुनर्जनयतु(येत्), उत पटान्तरम् । नाद्यः, पटप्रागभावस्यापि सामग्रीनिविष्टत्वात्तस्य च पटोत्पत्त्या विनष्टत्वेन सामग्रया विकलत्वात् । न द्वितीयः, पूर्वपटेन प्रतिबद्धत्वात् । तत्कथं पटोत्पत्तिसातत्यम् ।। सत्यम् । सममेतत्प्रकृतेऽपीति ।

यदपीश्वरक्रिया संयोगविभागौ करोति न वेति पृष्टम् । तत्र करोतीति ब्रूमः । कुर्वन्ती च विरम्यैव । न च तदनुपपत्तिः, व्यक्तया विशिष्टत्वात् । अन्यथाऽवयवक्रियाऽप्युत्तरदेशसंयोगं स्वोत्पत्त्युत्तरक्षण एव कुर्यात् । न च कृतसंयोगस्य कर्मणोऽवस्थानानुपपत्तिः, अनित्यक्रियासु तद्व्यवस्थोपपत्तेः ।

२७ ननु संहारकाले क्रिया व्यक्ता (अथ) न वा । न चेत्कथं तत्र व्यवहारोऽर्थक्रिया वा । आद्ये कथं सृष्टिव्यवहाराद्यभावः ।।

मैवम्, व्यक्तेरप्यवान्तरानन्तविशेषवत्ताऽङ्गीकारात् । तदिदमुक्तं स विशेषोऽपीति

एवमनङ्गीकारे परेषामपि समानः प्रसङ्गः । पारमेश्वरस्य ज्ञानेच्छाप्रयत्नलक्षणस्य संहारव्यापारस्य नित्यत्वात् । नित्यमपि परमेश्वरेच्छादिकं सहकारिसाव एव कार्यकारीति चेन्न, सहकारिणामपि नित्यत्वात्, परमेश्वरेच्छाद्यायत्तत्वाच्च ।।

नेच्छादिमात्रं संहारादिकारणं किन्तु सञ्जिहीर्षादिकम् उत संहारादिविशेषविशिष्टं तदेव । नाद्यः, अनभ्युपगमात्, तत एव संहारादिसिद्धाविच्छादिकल्पनावैयर्थ्याच्च; सञ्जिहीर्षादेश्च नित्यानित्यविकल्पानुपपत्तेः ।

न द्वितीयः, सति संहारादौ सञ्जिहीर्षादिकं ततः संहारादिरिति परस्पराश्रयप्रसङ्गात् । न च स्वरूपसता संहारादिनेच्छादिकमुपाधीयते किन्तु विषयभूतेनेति चेत्, संहारादिविषयता किमागन्तुक, अथवा नित्येति वक्तव्यम् । नाद्यः, गुणेष्वागन्तुकधर्मोत्पत्तेरनभ्युपगमात् । द्वितीये तु सर्वदा संहारादिप्रसङ्गः ।

तस्माच्छक्तिव्यक्तिरूपता सर्वथाऽनुसरणीया । सा च समा क्रियायामपीति ।

२८ ननु पारमेश्वरी ज्ञानादिलक्षणा संहारादिक्रिया परेणापि नित्येत्यङ्गीकृतम्, परिस्पन्दलक्षणा तु नास्त्येव, तस्माद्व्यर्थोऽयं प्रयत्नः ।

मैवम्, परिस्पन्दाभावे प्रमाणाभावात् । परममहत्परिमाणमस्तीति चेत्, न; अणुमध्यमपरिमाणाभ्यां सत्प्रतिपक्षत्वात् ।

न च ते न स्तः, परममहत्त्वेऽपि तथा वक्तुं शक्यत्वात् । अणोरणीयान्महतो महीयान् इति द्वयोरपि श्रौतत्वात् । अणोरणीयस्त्वम् अप्रत्यक्षत्वोपलक्षणमिति चेत्, महतो महत्त्वमपि परमपूज्यत्वमिति किं न स्यात् । विरोधादुभयाङ्गीकारो नोचित इति चेत् तर्हि प्रथमप्राप्तत्वादणुत्वमेव ग्राह्यम्, परिहरिष्यते चायं विरोध इति ।

ननु (च) क्रियायाः शक्तिव्यक्तिरूपे परस्परं भिन्नेऽभिन्ने वा । आद्ये शक्तिरेव नित्या क्रिया त्वनित्येत्यापन्नम् । द्वितीये त्वनिवृत्तः सदा व्यवहारादिप्रसङ्ग इत्यत आह शक्तितेति

शक्तिता व्यक्तिता चेति विशेषोऽपि

अभिन्ने एव शक्तिव्यक्ती । न चोक्तदोषः । यतस्तत्र शक्तितेति व्यक्तितेति च विशेषोऽप्यस्ति । स च भेदकार्यनिर्वाहक इति च प्रागेवोक्तमिति ।

स च विशेषः परस्परं विशेषिणा च यदि भिन्नः, तदा शक्तिव्यक्तयोरपि किं भेदो न स्यात् । अथाभिन्नः पुनर्व्यवहारादिसाङ्कर्यमित्यत आह विशेषवानिति

विशेषवान् । अभिन्नोऽपि

विशेष इत्यनुवर्तते । अभिन्न एवायं विशेष इति ब्रूमः । न चोक्तानुपपत्तिः । यतः अभिन्नोऽपि विशेषवान् अङ्गीक्रियते । स्वनिर्वाहक इत्यर्थः ।

नन्वेवमन्यत्रापि क्रियाया नित्यत्वमङ्गीकर्तव्यम्, शक्तिव्यक्तिस्वीकारेण सकलदोषपरिहारादिति चेत् । अङ्गीक्रियतां यदि तन्नित्यतायां प्रमाणमस्ति । सति निर्बाधे प्रमाणे, तद्विपरीतव्यवहारेषु च तदन्यथाऽनुपपत्त्या कल्पनैषा भवति । न च घटादिक्रियाया नित्यत्वे निर्बाधं प्रमाणमस्ति ।

अस्ति तु परमेश्वरादिक्रियाया नित्यत्वे तदित्याह क्रियादिश्चेति

क्रियादिश्च स्वभाव इति हि श्रुतिः ।।

० एतेन तृतीयोऽपि निर(परा)स्तः । पराऽस्य शक्तिर्विविधैव श्रूयते स्वाभाविक ज्ञानबलक्रिया चेति श्रुतिमनेनोपलक्षयति । स्वाभाविक यावद्द्रव्यभाविनी ।

अत्र स्पष्टां च श्रुतिमाह ज्ञानमिति

ज्ञानं नित्यं क्रिया नित्या बलं शक्तिः परात्मनः । नित्यानन्दोऽव्ययः पूर्णो भगवान्विष्णुरच्युतः ।।इति पैङ्गिश्रुतिश्चाह

अथवा पूर्वा श्रुतिः शक्तिरेव क्रियेत्यत्र पठिता उत्तरा तु क्रियाया नित्यत्वे । यद्वा, पूर्वा स्वरूपत्वे । तस्य विवादास्पद(त्वात्)त्वे द्वितीया तु तद्धेतौ नित्यत्व इति ।

अस्त्वेवमीश्वरक्रिया नित्या, । अन्यक्रिया किमनित्यैवेत्यतो विवेकं प्रमाणान्तरेण दर्शयति शक्तीति

शक्तिसाव एव तु । क्रियादिनित्यता ज्ञेया तदन्यत्र त्वनित्यता ।। इति सत्तत्त्ववचनम्

सद्भावे नित्यत्वे । आदि पदेन ज्ञानादिग्रहणम् । अथवा नित्यतेति स्थायित्वमुच्यते । ततश्च ज्ञानक्रियादिशक्तिः यावत्कालभाविनी तावत्कालभावि ज्ञानादिकमपीत्युक्तं भवति ।

२ स्वरूपसहकारिसमवधानातिरिक्ता शक्तिरेव नास्तीति केचित्, तेषामुदाहृतश्रुत्यादिविरोधः । न च तत्स्वरूपमात्रम्, सम्बन्धितया प्रतीतेः । नापि सहकारिपरम्, स्वाभाविकत्वादिश्रवणात् ।।

किं चास्ति तावदित्थं व्यवहारः, स्फोटादिकार्यं प्रति शक्तिमानपि दहनो देहसंयोगादिसहकारिविरहात् न तदजीजनदिति । तत्र न तावच्छक्तिशब्देन वह्निस्वरूपमात्रमुच्यते, मतुपो वैयर्थ्यप्रसङ्गात् । नापि सहकारिसमवधानं तदभावस्योक्तत्वात् । दहनत्वसामान्यमेव शक्तिरिति चेत् । कथं तर्हि स्वरूपसहकारिसमवधानातिरिक्ता नास्ति ।

सामान्यमपि सहकारिवर्गान्तर्गतमिति चेत्, तत्किं प्रत्यक्षमप्रत्यक्षं वा । आद्ये दहनदर्शने स्फोटजननशक्तिजिज्ञासा न स्यात् । न द्वितीयः, अपसिद्धान्तापातात् । तथाभ्युपगमे वा सैव शक्तिरस्माकम् ।

किञ्च मृत्तन्त्वादिस्वरूपं प्रत्यक्षादिसिद्धम् । तस्य घटादिकारणत्वं तु अन्वयव्यतिरेकसमधिगम्यम् । अन्वयव्यतिरेकग्रहणोपायश्च सामान्यम् । तच्च प्रत्यक्षादिसिद्धमिति परेणापि स्वीकृतम् । न च कारणत्वं स्वरूपं, सहकारिसमवधानं वा । स्वरूपस्यान्वयव्यतिरेकानपेक्षाधिगतत्वात् । कारणस्यैव सहकारिसमवधानान्वेषणात् । ततोऽतीन्द्रियमेव किञ्चिन्मृदादीनां घटादिकारणत्वमभ्युपगमनीयम् । तदेव शक्तिरिति शक्तिवादिभिरभ्युपेयत इत्यास्तां प्रपञ्चः ।

ननु च क्रियायां (क्रियायां च) किं प्रमाणम् । प्रत्यक्षद्रव्यवर्तिन्यां प्रत्यक्षमेवेति ब्रूमः । चलतीत्यपरोक्षाऽवभासदर्शनात्, इन्द्रियव्यापारान्वयव्यतिरेकानुसारित्वात् (च) चलतिप्रत्ययस्य । अन्यथा रूपादेरप्यप्रत्यक्ष(त्वा)तापातात् ।

अथ मतम् न कर्म प्रत्यक्षम्, प्रत्यक्षेण गच्छति द्रव्ये विभागसंयोगातिरिक्तविशेषानुपलब्धेः । यस्त्वयं गच्छतीति प्रत्ययः, स संयोगविभागानुमितक्रियालम्बनः, अनुमापकसंयोगविभागावगमार्थश्चेन्द्रियव्यापार इति ।

तदयुक्तम् । क्रियाप्रतीतेरनुमितत्वं इन्द्रियव्यापारस्य चान्यत्रोपक्षीणत्वं अप्रत्यक्षतायां प्रमाणतः सिद्धायां कल्प्यते अन्यथा वा । नाद्यः, प्रमाणाभावात् ।

यदुक्तमनुपलब्धेरिति, तदसिद्धम्, वाद्यसिद्धेः । न ह्यपरोक्षावभासमङ्गीकुर्वाणोऽनुपलब्धेरित्येतावता शक्यो बोधयितुम्, घटादावपि तथाप्रसङ्गात् । विवादपदं कर्म, अप्रत्यक्षं कर्मत्वात्परमाणुकर्मवदिति चेन्न, परमाणुकर्मणोऽप्यस्माभिर्योगिप्रत्यक्षताऽङ्गीकारात् । तदर्थमस्मदादीति विशेषणोपादाने परस्य वैयर्थ्यम् ।

किञ्च विवादपदं रूपम् अप्रत्यक्षं, रूपत्वात्, परमाणुरूपवदिति किं न स्यात् । प्रतीतिविरोधान्नेति चेत्, समं प्रकृतेऽपि । अनुमानविरुद्धा कर्मप्रत्यक्षताप्रतीतिः अप्रमेति चेत्, रूपप्रत्यक्षताप्रतीतिरपि तथाऽस्तु । प्रतीतिविरुद्धेऽर्थेऽनुमानमेव नोदेतेतीति चेत्, एतदपि तुल्यम् ।

अथ ब्रूषे । परमाणुरूपस्याप्रत्यक्षतायामाश्रयामहत्त्वं प्रयोजकमिति । तन्न । परमाणोरपि महत्त्वस्य वक्ष्यमाणत्वात् ।

किं च परमाणुकर्माप्रत्यक्षतायामपि तदेव प्रयोजकं किं न कल्प्यम् । यदि तर्हि कर्म प्रत्यक्षम्, एकस्यामपि कर्मव्यक्तावुत्पन्नायां चलतीतिप्रत्ययः स्यात्, इति चेत्, न, संयोगविभागयोरपि तुल्यत्वात् । तथा च न कर्मानुमानमपि स्यात् ।

अथ मन्यसे सेनावनादिवत् संयोगविभागयोः प्रत्यक्षतोपपत्तिरिति । तर्हि कर्मणोऽपि तथा किं न स्यात् ।

७ न द्वितीयः । तन्तवो न प्रत्यक्षाः किन्तु पटकार्यानुमेयाः । पटग्रहण एव च इन्द्रियव्यापारोपयोग इत्यपि कल्पनाप्रसङ्गात् ।

८ अपि च संयोगविभागौ द्व्याश्रयाविति परस्य मतम् । अस्माकमपि संयोगविभागद्वयं द्व्याश्रयमिति । ताभ्यां चानुमीयमानं कर्मोभयत्रानुमातव्यम् । तथा च श्येन इव स्थाणावपि चलतीतिप्रत्ययप्रसङ्गः ।

अथोच्येत, न क्रिया स्थाणावनुमीयते, किं नाम श्येन एव । निपततः श्येनस्य पूर्वदेशविभागोत्पत्तौ उत्पततश्चोत्तरदेशसंयोगजनने स्थाणुकर्मणः कारणताऽयोगात् ।

श्येने तु कर्मण्यनुमिते, तस्योपपद्येते देशान्तरसंयोगविभागाविति, तदनुपपन्नम् । स्थाणुकर्मणा हि श्येनस्य देशान्तरसंयोगविभागोत्पत्त्यनुपपत्तौ कर्मान्तरमेव तदनुगुणं श्येने कल्पनीयं स्यात्, स्थाणुकर्मानुमानस्य तु कुतो निवृत्तिः । यद्गतं हि कार्यमुपलभ्यते तद्गतं कारणमपीत्यौत्सर्गिको न्यायः ।

श्येनकर्मणैव कल्पितेन सर्वस्योपपत्तौ न स्थाणुकर्मोपयोग इति चेन्न, विकल्पानुपपत्तेः । तथा हि, किं व्याप्तिपक्षधर्मतावदप्युपयोगे सत्येव लिङ्गमनुमापकम् इत्येतावत्यनुमानसामग्री, उत व्याप्तिपक्षधर्मतावत्त्वमात्रम् ।

नाद्यः, अकार्यकारणानुमानोच्छेदप्रसङ्गात्, किञ्च यो येनाविनाभूतः स क्वचिदुपलभ्यमानोऽनुपयोगात्तं न गमयतीत्यलौकिकम् । द्वितीये तु कथं न स्थाणौ कर्मानुमानम् । अनुमितमपि कर्म कल्पनागौरवभयादपनीयत इति चेत् (न) प्रमाणसिद्धेऽर्थे तयाभावात् ।

९ नन्वीश्वरानुमानेऽपि अनेकेश्वरकल्पना एवं सति स्यात् । न स्यात्, वैषम्यात् । कार्यत्वं हि क्षित्यादीनां कर्तृत्वमात्रमवगमयत्तदेकत्वानेकत्वयोरुदासीनमेव । ततस्तदनेकत्वशङ्कायां कल्पनागौरवपराहतायामेकत्वे पर्यवस्यति । इह तु संयोगविभागलक्षणेन कार्येण स्थाणावेव कर्मण्यनुमिते कथं कल्पनागौरवेण तदपनयनम् ।

अथोच्येत, अन्यथाऽप्युपपत्तेर्न स्थाणौ कर्मानुमानं, न च अयमर्थापत्तिदोषो नानुमानस्येति वाच्यम्, अन्यथाऽप्युपपत्तिशङ्कायामनुमानेऽपि व्याप्तिसन्देहापत्तेरिति, तदनुपपन्नम् । अत्र हि स्थाणौ प्रतीतौ संयोगविभागावकारणकावेव स्यातामिति वा शङ्कनीयम्, श्येनगतेनैव कर्मणा भवेतामिति वा । नाद्यः, व्याहतायाः शङ्काया अनुत्थानात् ।

न द्वितीयः, तत्तदवयवगतपरित्यागेन अन्यगतस्य कारणतायाः क्वाप्यनुपलब्धत्वेन निर्मूलायाः शङ्काया अनुदयात् । कर्मैव तथाविधमुपलब्धमिति चेन्न, तस्येदानीं कल्प्यमानत्वात् ।।

प्रत्यक्षकर्मवादे तु नायं दोषः, प्रतिपन्नतत्स्वभावानुसरणसंभवात् ।

किञ्च संयोगादिना क्रियानुमाने यावत्सत्त्वं चलतिप्रत्ययप्रसङ्गः । संयोगेन क्रियाविनाशान्नेति चेन्न, क्रियाविनाशस्याप्यप्रत्यक्षतावादे दुरवबोधत्वात् । न हि कार्यजन्म कारणविनाशेन व्याप्तम्, येन संयोगोत्पत्त्या कर्मविनाशोऽनुमीयेत । पटोत्पत्तावपि तन्तुसंयोगादेरविनाशात् ।।

नापि संयोगजननं क्वापि कर्मविनाशाऽविनाभूतमनुभूतम् । कर्मावस्थाने सदा संयोगाद्युदयसमासत्तिरिति चेत्, तत्किं यावत् कारणं तावत् कार्यान्तरजननम् । मा हि भूत् यावत्तन्तुसंयोगसावं पटपरम्परोत्पादः, यावत्कर्मसावं संयोगोत्पादस्तु न निश्चितः ।।

अपि चाप्रत्यक्षे(पि) व्योमि्न संयोगविभागावपि अप्रत्यक्षाविति पतति पतत्री गगन इति प्रत्ययो न स्यात् । वियति विततालोकावयविनि (बहु)विहगविभागसंयोगनिबन्धनोऽसौ प्रत्यय इति चेत्, तथाऽपि दीपिकाऽऽलोकगतिप्रतीतेरशक्यत्वापरिहारात् ।

० किं चान्धकारे नयनादि(परि)स्पन्दप्रतिभासो दुर्घटः स्यात् । यदि च मार्तण्डमण्डलस्येव देवदत्तस्यापि गतिरनुमेया स्यात् तदोभयत्रापि चलतिप्रत्ययः स्यात्,

न वा कुत्रचित्, विशेषकारणाभावात् ।

अपि च कर्मकारणादेव संयोगविभागोत्पत्त्युपपत्तौ किं मध्ये कर्मकल्पनयेत्यनवक्ऌप्तिरेव कर्मणः । न संयोगाद्युत्पत्तिः कर्मकारणात्संभवति, तस्य संयोगविशेषादेः स्वाश्रये तत्समवेते वा कार्यारम्भकत्वस्यान्यत्र निश्चितत्वात् । शरीरात्मसंयोगो हि शरीरकर्मकारणम्, कथं तस्माच्छरीराकाशदेशसंयोगविभागौ भवतः ।

एवमन्यत्रापि द्रष्टव्यमिति ।

मैवम् । तथा सति संयोगविशेषादेः कर्मकारणत्वस्याप्यभावप्रसङ्गात् । न हि परस्परं तन्तुसंयोगस्य क्रियाहेतुत्वमस्ति । संयोगमात्रस्य तदभावेऽपि तद्विशेषस्य स्यादिति चेत्, तर्हि तथैव परत्रारम्भकत्वमपि कुतो न स्यात् ।

किं चैवं सति कर्मणोऽपि कथमाश्रयाश्र(य)यिसमवेतपरित्यागेनान्यत्र संयोगादिजनकत्वम् । तस्य तथाविधकार्यगम्यस्य तथैव प्रमितत्वादिति चेत् । कर्मकारणस्यैवायमवान्तरभेदमाश्रित्य स्वभावः कल्प्यताम् । धर्मकल्पनात्खलु धर्मिकल्पना गरीयसी । तस्मात्प्रत्यक्षाश्रितं कर्म प्रत्यक्षमेवेति स्थितम् ।।

ऋतं पिबन्ताविति वाक्यं किं जीवेश्वरौ प्रतिपादयति किं वा परमेश्वरमेवेति संशये जीवेश्वराविति तावत्प्राप्तम् । कुतः । द्विवचनात् । न चानन्दमयाधिकरणन्यायेन परिहारः, बाधकाभावात्, कर्मफलभोगानुपपत्तेश्च । जीवेश्वरपक्षे तु छत्रिन्यायेनोपचारो भविष्यतीत्येवं प्राप्ते परमात्मानमेकमेव प्रतिपादयतीदं वाक्यं, गुहानिहितत्व

लिङ्गात्, ब्रह्मशब्देन विशेषणाच्चेति सिद्धान्तितम् । तत्र कर्मफलभोगो भगवता(तो) भाष्ये प्रतिपादितः । द्विवचनस्य तु न स्पष्टं (स्पष्टं न) परिहारोऽभिहितः, अतः तत्परिहारार्थमाह द्वित्वं चेति

द्वित्वं चैकस्य युज्यते ।

एतदुक्तं भवति । परमेश्वरमात्रग्रहणे द्विवचनानुपपत्तिं वदन् प्रष्टव्यः, कथमनुपपत्तिरिति । द्विवचनं भेदाभिधायि, न च परमात्मनि स्वगतभेदो युज्यत इति चेन्न, द्विवचनस्य भेदाभिधायित्वेऽनुशासनाभावात् ।

अथ द्वित्वसंख्या द्विवचनाभिधेया, सा च परमात्मन्यभेदेन एकत्वसङ्ख्यया च विरुद्ध््यत इति चेत्, न, अभेदेनैकत्ववत्येव घटे द्रव्यान्तरसहिते द्वित्वदर्शनात् । अथ द्वित्वं द्रव्यान्तरविधुरस्य न युज्यते विरोधादिति मतम्, तत्रेदमुपतिष्ठते, न केवलं संसारधर्महीनस्य कर्मफलभोगो युज्यते, किन्तु द्वित्वं चैकस्य निर्भेदस्य एकत्वाधारमात्रस्य च युज्यते ।

कथमित्यपेक्षायां तत्प्रदर्शनाय विशेषणाच्चेति सूत्रं प्रकारान्तरेण व्याचष्टे यः सेतुरिति

ॐ विशेषणाच्च ॐ ।।

यः सेतुरिति चैकत्ववचनेन विशेषणात् ।।

द्वित्वस्याभेदैकत्वाभ्यां न तावावाभावलक्षणो विरोधः, तावाभावात् । नापि वध्यघातुकभावः, सहावस्थानप्रसङ्गात् । तादात्म्याभावस्तु प्रकृते नोपयुज्यते । अतः सहानवस्थानमेव वक्तव्यम् । तस्य च नियमेन परस्परपरिहारेणोपलम्भो बीजम् ।

न चासावस्ति । ऋतं पिबन्तौ इति द्विवचनविषयतया प्रकृतयोर्द्वित्वाधारयोः यः सेतुः इत्येकवचनेन च विशेषणात् । अभेदैकत्वाधारतावगमादिति यावत् । न चात्रैकस्यैव ग्रहणम्; व्यावर्तकाभावादिति ।

एतेनैतदपि प्रत्युक्तं यत्परेण बुदि्धजीवाविति पूर्वपक्षयित्वा जीवेश्वराविति सिद्धान्तितम् । तथा हि, तत्तु समन्वयात् इति परमात्मन्येव समन्वयं प्रतिज्ञातवता सूत्रकारेण स एव विवरणवाक्यैः प्रपञ्चनीयः, जीवेश्वरयोरस्य वाक्यस्य समन्वयं प्रतिपादयन्प्रक्रमं जह्यात् । बाधके सति नायं दोष इति चेन्न, तदनिरूपणात् । द्विवचनमिति चेत्, तर्हि जीवेश्वराङ्गीकारोऽपि न स्यात्, तयोरैक्याङ्गीकारात् । काल्पनिकोऽस्ति तयोर्भेद इति चेत्, तर्हीश्वरस्यैवाुताचिन्त्यैश्वर्यवशाद् द्विरूपत्वेन द्वित्वमुपपाद्यताम्, तथा च प्रक्रमानुगुणं सूत्रं स्यात्, तत्त्वावेदकं च शास्त्रमिति ।

नन्वेकवचनेनेति वक्तव्यम्, एकत्ववचनेनेति कथम् ।। एकत्वादिसङ्ख्या हि प्रत्ययार्थः । यथोक्तम्, द्व्येकयोर्द्विवचनैकवचन इति । द्वित्वैकत्वयोरित्यर्थः, अन्यथा द्व्येकेष्विति स्यात् । तस्मादेकत्वस्य वचनमेकत्ववचनमित्येव युक्तम् । अन्यत्रापि भावप्रधानो निर्देशः प्रतिपत्तव्य इति ।।

अत्र क्रियाभावरूपलिङ्गसमन्वयश्चिन्त्यत इत्युक्तम्, तदयुक्तम्, सूत्रे भावस्यैव प्रतिज्ञानात्, क्रियाया अनुक्तेरित्यतोऽन्तरशब्दमुभयार्थतया व्याख्याति अन्तरिति

।। ॐ अन्तर उपपत्तेः ॐ ।।

अन्तःस्थित्वा रमणकृदन्तरः स(मु)उदाहृतः । रमणं चात्मशब्देनाऽऽदेयं मातीति चोच्यते ।।

अन्तःशब्दोपपदाद्रमतेर्ञमन्ताड्ड इति डः । उणादयो बहुलमित्युपपदलोपः । विवक्षितं चैतत्सूत्रकारस्य । अन्यथा अन्तस्तद्धर्मोपदेशादितिवत् अन्तरुपपत्तेरित्यवक्ष्यत् । लघु चैवं सति सूत्रं स्यात् । अन्तर इति कुर्वन्निममेवार्थं प्रतिजानीत इति ।

ननु च य एषोन्तरक्षि(क्ष)णि पुरुषो दृश्यते, एष आत्मेति होवाच इत्येतदत्रोदाहरणवाक्यम् । अत्र चाक्षिस्थ एव प्रतीयते, न तस्य रमणकर्तृत्वम् । श्रुत्युक्तमेव सूत्रे(त्रैः) प्रतिज्ञातव्यम्, तत्कथं श्रुतावनुक्तं रमणकर्तृत्वं सूत्रकृता प्रतिज्ञायत इत्यत आह रमणं चेति । न केवलमक्षिस्थत्वम्, किन्तु रमणं रमणकर्तृत्वं चेति आद्यश्चशब्दः । न केवलं सूत्रेऽपि तु श्रुतौ चेति द्वितीयः । आत्मशब्देन एष आत्मेत्यनेन । आदेयम् = उपादेयं

सुखं सुखसाधनं च, माति = अनुभवति इति निर्वचनेनेत्यर्थः । आङ्पूर्वकाद्ददातेर्मन्यतेश्च क्विप् ।।

चक्षुरन्तरस्य परमेश्वरत्वोपपादकमपरं सूत्रम्, सुखविशिष्टाभिधानादेव चेति

।। ॐ सुखविशिष्टाभिधानादेव च ॐ ।।

अत्र विशिष्टपदं व्यर्थम्, सुखाभिधानादेव चेत्येतावता पूर्णत्वात् । सुखसम्बन्धाभिधानार्थं विशिष्टपदमिति चेत् न, सुखित्वाभिधानादेव चेति कर्तुं शक्यत्वात् । लघु चैवं सति सूत्रं स्यात् । अयुक्तं च सुखसम्बन्धाभिधानम्, प्राणो ब्रह्म कं ब्रह्म इति श्रुतौ सुखमात्राभिधानादित्यतोऽन्यथा व्याचष्टे विशिष्टेति

विशिष्टसुखवत्त्वाच्च

नात्र सुखविशिष्टशब्दः तद्वत्तामाचष्टे, येनानुपादेयः स्यात् । किन्तु सुखस्य वैशिष्ट्यं पूर्णतालक्षणम् । यदि हि सुखाभिधानादित्येव ब्रूयात् तदा सुखस्यान्यत्रापि सावेन व्यभिचारः स्यात्, ततः सार्थकं विशेषणोपादानम् ।

७ ननु कथमत्र विग्रहः । सुखेन विशिष्टः श्रेष्ठ इति ।। कथं तर्हि विशिष्टसुखेत्युक्तम् । अर्थकथनमात्रमेतदित्यदोषः ।। सुखेन श्रेष्ठो हि तदा स्यात् यदि तत्सुखं श्रेष्ठं भवेदित्यर्थाद्, वैशिष्ट्यं सुखधर्मो भवति ।

अथवा कडाराः कर्मधारये इति विशेषणस्य परनिपातं मन्यमानेन विशिष्टसुखेत्युक्तम् । कथं तर्हि मतुप्प्रयोगः, श्रुतावनुक्तत्वात् । स्वरूपेणापि सुखेन विशेषशक्त्या तद्वान् भवतीति ज्ञापयितुमिति ।

८ नन्वेवं व्याख्याने हेतुरसिद्धः स्यात्, सुखविशेषणस्य विशिष्टत्वस्य श्रुतावनुक्तत्वादिति चेन्न, मुख्यामुख्ययोर्मुख्यस्यैव ग्राह्यत्वात् । उक्ता च सुखस्य विशिष्टता श्रुतावित्याह ब्रह्मत्वं चेति

ब्रह्मत्वं च विशिष्टता ।

सुखविशेषणं विशिष्टता च ब्रह्मत्वं ब्रह्मशब्दार्थः । कं ब्रह्मेति ब्रह्मशब्देनोक्तेति यावत् ।। ब्रह्मशब्दो हि पूर्णतामाह । तद्विशेष्याकाङ्क्षायां सन्निहितपरित्यागे कारणाभावात् सुखमेव सम्बध्यत इति ।

९ चक्षुरन्तरस्येश्वरत्वं प्रतिपाद्य, अक्ष्यादित्ययोरग्निरेव नियामकतयाऽत्रोच्यत इति यत् पूर्वपक्षिणोक्तं तन्निराकर्तुं सूत्रम् अनवस्थितेरसंभवाच्च नेतरः इति ।

तस्यार्थः । जीवस्याग्नेर्जीवान्तरनियामकत्वे तस्यापि नियामकान्तरेण भाव्यमित्यनवस्थितेः, उभयोर्जीवत्वसाम्येन नियम्यनियामकभावासंभवाच्च नाग्निरक्ष्यादित्यस्थतया अत्रोच्यत इति । एतदयुक्तम्, स्वव्याघातात् । अस्माभिरपि हि ब्रह्मादिजीवानां मानुषादिजीवनियामकत्वमङ्गीक्रियते, तत्र यदि परस्यानवस्थित्यसंभवौ, अस्माकमपि कुतो न भवतः । यथा च नास्माकं, तथा न परस्यापीत्यतः सूत्रं सम्यग्व्याख्यातुं पीठमारचयति अन्योन्येति

।। ॐ अनवस्थितेरसंभवाच्च नेतरः ॐ ।।

अन्योन्यनियतिश्चेशनियमेनान्यथा भवेत् ।।

चशब्दोऽवधारणे । चेतनानामिति वक्ष्यमाणमत्रापि सम्बध्यते । चेतनानां या अन्योन्यनियतिः ब्रह्मादीनां नियामकता, मानुषादीनां तु नियम्यता, सा ईशनियमे प्रेरणे सत्येवोपपन्ना भवेत्, अनवस्थित्यसंभवाभावा(पाता)त् । प्रेरकपरम्परा हि परनिरपेक्षे परमेश्वरे विश्राम्यति । तन्नियत्या चेतरेषां नियम्यनियामकभावो भविष्यति । नियन्तुरीश्वरस्याभावे अन्योन्यनियतिरुपपन्ना भवेत्, अनवस्थित्यसंभवपरिहारोपायाभावात् ।

ननु ब्रह्मादीनां नियामकत्वं मानुषादीनां नियम्यत्वमित्येष विशेषः तेषां स्वभाव एव । यद्वक्ष्यति न चाऽऽधिकारिकमिति मोक्षेऽप्यनुवृत्तेश्च । आधिकारि(क)मण्डलस्थोक्तेरिति वचनात् । स्वभावे(ते) च का नाम परमेश्वरापेक्षेत्यत आह चेतनानामिति

चेतनानां विशेषो यः स्वभावोऽपीश्वरार्पितः ।

चेतनानां ब्रह्मादीनां मानुषादीनां च, यो विशेषो नियम्यनियामकत्वलक्षणः, स तेषां स्वभावोऽपीश्वरार्पितः एव । न तदस्ति विना यत्स्यान्मया भूतं चराचरम् इति वचनात् । अन्यथेश्वरस्य सर्वैश्वर्यं न स्यात्, स्याच्च परेषां स्वातन्त्र्यम् ।

अङ्गीकृतं च परैराकाशेऽनादिनोऽपि द्रव्यत्वस्य गुणवत्त्वाधीनत्वम्, औतिभिश्चाविद्याधीनत्वं जीवब्रह्मविभागस्य । यो हीश्वरेण यस्य सर्वदा नियम्यते, स तस्य स्वभाव इत्युच्यते, यस्तु कदाचित् सोऽस्वभाव इति ।

० किमतो यद्येवं स्वव्याघातेन विना सूत्रार्थो निष्पन्न इत्याह अन्योन्येति

अन्योन्यनियमे तस्मादनवस्थित्यसंभवौ ।।

यस्मादीश्वराङ्गीकारेऽन्योन्यनियमो युज्यते, नान्यथा; तस्मात् ईश्वरमनङ्गीकृत्य परेण अन्योन्यनियमे अङ्गीक्रियमाणे अनवस्थित्यसंभवौसूत्रकृतोक्तौ युक्तावित्यर्थः ।

नन्वनवस्थित्यसंभवयोः को भेदः, उभयत्रापि प्रवृत्त्यनुपपत्तिसाम्यात् । उच्यते । अनवस्थायां हि प्राक् सिद्धमूलाभावेन प्रवृत्तिनिरोधः, असंभवे तु समानतयाऽविनि(य)गम्यत्वेनेति भेदः । यथा पृथिवीसम्बन्धाद्गन्धोपलब्धिः पयसीति वदन्तं प्रत्युच्यते, पयःसम्बन्धात्पृथिव्यां तदुपलब्धिरिति किं न स्यात्, विनिगमकाभावादिति ।

तदनेनानीश्वरवादिनं प्रतीदं दोषाभिधानमित्युक्तम् । ईश्वरमङ्गीकृत्याक्ष्यादित्यस्थतयाऽत्राग्निरुच्यत इति वदतः को दोष इत्यत आह ईश्वरश्चेदिति

ईश्वरश्चेन्नियन्ता स्यात्स एव प्रथमागतः । किमित्यपोद्यते कस्माद् वृथाऽवस्थितिकल्पना ।।

यदि ईश्वरः सर्वनियन्ताऽभ्युपगतः स्यात् तदा स एव प्रथमागतः साक्षादक्ष्यादित्यस्थत्वेनामृतत्वादिप्रमाणैः प्रतीतः कस्मात्परित्यज्यते । कस्माच्चेश्वरस्यादित्यादीनां च मध्ये वृथा अग्नेर्नियामकत्वेन अवस्थितिकल्पना क्रियते, पूर्वपक्षप्रापकाणां भाष्ये निरस्तत्वादिति ।

ईश्वरपरित्यागे, मध्येऽग्निकल्पने च प्रमाणं नास्तीत्युक्तम् । ततः किमित्यत आह दोषवतीति

दोषवत्येव तस्मात्सा नैव कार्या कथञ्चन ।

दोषः श्रुतहानिरश्रुतकल्पना च । आद्येन एवशब्देन दोषद्वयस्यापरिहार्यत्वमाह । तस्मात् उभयत्र प्रमाणाभावात् । सा परमेश्वरपरित्यागेनावस्थितिकल्पना ।

अनेन सूत्रस्य अर्थान्तरमुक्तं वेदितव्यम्, मध्येऽग्नेरवस्थितिकल्पकाभावात्, प्रथमावगतेश्वरपरित्यागासंभवाच्च नेतर इति ।।

एतदु(इदमु)क्तं भवति । अक्ष्यादित्यस्थतयाऽत्र प्रतिपाद्यमग्निं प्रतिपद्यमानं प्रति किं स्वतन्त्रमीश्वरमनभ्युपगम्यैतदुच्यते, उताभ्युपगम्येति विकल्प्य, पक्षद्वये सूत्रकारेण दूषणमुक्तमिति ।

२ अथवा प्रतिवादिनं निरीश्वरं निश्चित्य सूत्रकृताऽनवस्थित्यसंभवावुक्ताविति पूर्वग्रन्थार्थः । तत्कथं निश्चितमित्यत आह ईश्वरश्चेदिति । यदि सर्वनियन्ता ईश्वरः प्रतिवादिनाऽभ्युपगतः स्यात्, तदा स एव प्रथमागतः किमित्यपोद्येत, कस्माच्च वृथाऽवस्थिति कल्पना क्रियते । किं तु निर्निमित्तत्वात् सा नैव कार्या स्यात् । न हि पूर्वपक्षी सर्वथाऽप्यप्रेक्षावान्, तथा सत्युन्मत्तवदुपेक्षणीयः स्यात् । कृता च तेनेयं सर्वा कल्पना, तेन जानीमोऽयं निरीश्वर इत्ययमभिप्रायः सूत्रकारस्येति ।।

नन्वेतदनन्तरातीतेनैव गतार्थम् । अन्तर्यामित्वं ह्यन्तःस्थित्वा नियामकत्वम् । एतदेव अन्तर उपपत्तेरित्युक्तम् । न च तत्र नियामकत्वं न विवक्षितम्, तथा सत्यनवस्थितेरसंभवाच्चेति दूषणस्यालग्नकत्वप्रसङ्गादित्यतः प्रमेयभेदं दर्शयितुं एतदधिकरणनिवर्तनीयामाशङ्कामाह रमणमिति

रमणं नातियत्नस्य विक्षेपादेव युज्यते ।।

पूर्वाधिकरणेऽक्ष्यादिषु स्थित्वा रममाणस्तत्प्रेरको हरिरित्युक्तम् । तदसत्, व्याहतत्वात् । आदित्यादिनियमनार्थमतियत्नेन हि भाव्यम्, प्रयत्नस्य व्यापारानुगुणत्वदर्शनात् । अतियत्नवतश्च चित्तविक्षेपो नियतः । न च चित्तविक्षेपवतो रमणमुपपद्यते । अतो नियामकश्च रतिमांश्चेति व्याहतम् । न च व्याहतं शतेनापि हेतूनां सिद्ध््यति । तदुक्तम्, बहुव्यापारतायाश्च क्लेशोऽधिकतरो भवेदिति । उक्तव्याप्तिपक्षधर्मतावधारणाय एवशब्दः ।

एतत्परिहारत्वेन गूढाभिसन्धिरधिकरणार्थमाह इति चेदिति

इति चेत्सर्वनियमो यस्य कस्मान्न शक्यते ।

तत्रेदमुत्तरमिति शेषः । यस्य परमेश्वरस्य सर्वनियमः सर्वान्तर्यामित्वमस्ति । तस्य कस्मान्न शक्यते रमणमिति प्रकृतम् । एतामाशङ्कां परिहर्तुं सर्वान्तर्यामित्वमिह हेतुतयोच्यत इति भावः ।

नन्वेतत्पिण्याकयाचनार्थं गतस्य खारीतैलदानमिव । यत् आदित्यादिनियामकस्य चित्तविक्षेपसंभवेन रमणं न युज्यत इत्युक्ते, सर्वनियामकत्वमुक्तम् । ततो ह्यतिशयेन चित्तविक्षेपाद्रमणानुपपत्तिः, इत्यतोऽभिप्रायमुद्घाटयति स्वात्मनेति

स्वात्मनाऽनियतं वस्तु प्रतीपं ह्यात्मनो भवेत् ।। स्वाधीनसत्ताशक्तयादि कथमात्मप्रतीपकम् ।

यत् वस्तु स्वात्मना देवदत्तेन अनियतं देवदत्तानधीनसत्ताप्रतीतिप्रवृत्तिकं, तदेव आत्मनो देवदत्तस्य प्रतीपं चित्तविक्षेपकं भवेत् इति हि दृष्टम् । इदं तु जगदीश्वराधीनसत्तादिकम्, तत् कथं तस्य चित्तविक्षेपकं भवेत् ।

अथवा यदीदं वस्तु विश्वं स्वात्मना ईश्वरेण अनियतं स्यात्, तदधीनसत्तादिकं न स्यात्, तदैव ह्यात्मनः परमेश्वरस्य प्रतीपं भवेत् । न चैवमिति योज्यम् । न राजादिवन्नियामकत्वमात्रमन्तर्यामित्वम्, अपि तर्हि सत्तादिप्रदत्वमित्युक्तं भवति ।।

अत्र यत्तदद्रेश्यमित्यादिवाक्योक्तानामदृश्यत्वादीनां धर्माणां ब्रह्मणि समन्वयः प्रतिपाद्यते, तेषां चोक्तरीत्या ब्रह्मस्वरूपत्वमभ्युपगतम्; तदभ्यधिकाशङ्कया आक्षिपति गुणेति

गुणक्रियादयो भावा यदि वा स्युरभेदिनः ।। अभेदोऽभावधर्माणां ब्रह्मणा युज्यते कथम् ।

आनन्दादयो गुणाः, संहरणादि क्रियाः, सर्वगतत्वादि भावाः । अन्नमयादिरूपाणि पुच्छाद्यवयवाश्च यद्यभेदिनोऽङ्गीकृताः तदा तथा स्युर्वा । तेषां भावत्वेन वक्ष्यमाणानुपपत्तेरभावात्, अनुपपत्त्यन्तराणां च परिहृतत्वात् । अदृश्यत्वादीनां तु धर्माणां ब्रह्मणाऽभेदो न युज्यते । तेषामभावत्वाद्ब्रह्मणो भावत्वात्, भावाभावयोरैक्यस्य विरुद्धत्वादिति ।

परिहरति नाभाव इति

नाभावो भाव इति च विशेषः प्रायशो भवेत् ।।

इह हि दृश्यादन्योऽदृश्यः तस्य भावोऽदृश्यत्वमित्यदृश्यत्वादिशब्दैर्दृश्याद्यन्योन्याभावोऽभिधीयते, अश्वादन्योऽनश्वः तस्य भावोऽनश्वत्वमिति यथा; न पुनस्तत्प्रागभावादिः, असामर्थ्येन समासासंभवात् ।

दृश्यादिविरोधित्वमर्थोऽस्त्विति चेन्न, सहानवस्थानवध्यघात(तु)कभावभावाभावलक्षणविरोधानामसंभवात्, तादात्म्यविरोधस्य चान्योन्याभावानतिरेकात् । तथा चाभावो अन्योन्याभाव इति, भाव इति च९ एतयोर्लोकेऽपि विशेषो भेदो न भवेत् । एवं (च) सति ब्रह्मण्येव काऽनुपपत्तिरिति । तदभावो हीति वक्ष्यमाणाभिप्रायेण प्रायश९ इत्युक्तम् । अथवाऽभाव इति चतुर्विधेऽप्यभावे प्राप्तेऽन्योन्याभावपरिग्रहणार्थं प्रायश इत्युक्त(त्यभिहित)म् । अन्योन्याभावो हि प्रागभावादिभ्यो(ऽपि) बहुतरः, प्रतिवस्तु नियतत्वात्, नित्यानादिसम्बन्धिनः प्रागभावादेरभावात् ।

ननु प्रागभावप्रध्वंसाभावात्यन्ताभावभिन्नः संसर्गाभावः, किं धर्मिणो भिन्न उताभिन्नः ।। नाद्यः, ब्रह्मगतस्यापि भेदप्रसङ्गात् । तथा च एवं धर्मान् इत्यादिश्रुतिविरोधात् । न च ब्रह्मणि नासौ श्रुत इति वाच्यम्, अगोत्रमवर्णमित्यादिना प्रतीतत्वात् । न विद्यते गोत्रादिकं यस्य तदि्ध तथोच्यते ।। द्वितीये किमन्योन्याभावनिर्धारणेन, अभाव इत्येव वक्तव्यम्, तथा चाशेषश्रुतिव्याख्यानं भवतीति ।

अत्र ब्रूमः । भिन्न एव धर्मिणः प्रागभावादिः, धर्मिविनाशेऽप्यविनाशात् । यत्र हि भूतले घटाभावस्तस्य खननादिना विनाशेऽपि घटाभावोऽनुवर्तत एव । धर्मित्वं च भूतलादेः प्रातीतिकं (न वस्तुकृतम्) । अत एव भाववदभावस्यापि तत्त्वान्तरत्वमभिधाय भावाभावस्वरूपत्वात् इत्यन्योन्याभावस्य धर्मिस्वरूपतामाह ।

ननु तर्हि ब्रह्मण्यपि तथा(त्व)प्रसङ्गः । सत्यम् । गोत्रादिसंसर्गा(स्या)भावस्य ब्रह्मातिरिक्तत्वाभ्युपगमात् । यथा हि दण्डो देवदत्तस्य विशेषणम्, तथा गोत्राद्यभावोऽपि ब्रह्मणो विशेषणम् ।

न च श्रुतिविरोधः, दण्डित्ववदभाववत्त्वस्य धर्मत्वेन विवक्षितत्वात् ।

न च आनन्दादावप्येवं कल्पना, आनन्दो ब्रह्मेत्यादिवचनात्, बाधकाभावाच्च । तस्मादन्योन्याभाव एवान्यत्र धर्मिस्वरूपमिति ब्रह्मण्यपि तथाऽभ्युपगन्तव्यः । गोत्राद्यभाववत्ता तु भावरूपैव इति न तस्या ब्रह्मस्वरूपत्वे काचिदनुपपत्तिरिति नेह विचार्यते ।

यस्त्वन्योन्याभावस्य धर्मिस्वरूपतां क्वापि न मन्यते । स प्रष्टव्यः । किंनिमित्तोऽयमनभ्युपगमः, किं विरोधादुत, प्रमाणाभावात्, अथ बाधकसावात् ।

आद्ये कथमन्योन्याभावस्य धर्मिणा विरोध इति वक्तव्यम् । विधिनिषेधरूपत्वेनेति चेत्, तदेव कथम् । नञः प्रयोगाप्रयोगाभ्यामिति चेत् तत्राह अताव इति

अतावोऽन्यता चेति न विशेषोऽस्ति कश्चन ।

पटस्य ह्यघटत्वं घटादन्यत्वं चैकमेव, अघटो घटादन्य इत्यनयोर्विशेषाप्रतीतेः । विद्येते च नञः प्रयोगाप्रयोगौ इत्यतो व्यभिचार इत्यर्थः । स्थलान्तरे व्यभिचारं दर्शयति दोषाभाव इति

दोषाभावो गुण इति प्रसिद्धो लौकिकेष्वपि ।।

आरोग्यं गुणः, अक्रौर्यं गुणः; इति नञ्प्रयोगविषयस्य निषेधस्य रोगाद्यभावस्य, नञ्प्रयोगाविष(य)यो विधिरूपं(पत्वं) गुणत्वं, लौकिकवैदिकेषु व्यवहारेषु प्रसिद्धम् । उपलक्षणं चैतत् । अनौदार्यं दोषः, इति गुणाभावस्य दोषत्वमपि प्रसिद्धम् । अतो(ऽपि) व्यभिचार इत्यर्थः ।

अन्योन्याभावस्य धर्मिस्वरूपत्वसमर्थनं न औत्प्रेक्षिकम्, किन्तु सूत्रकृतोऽप्यभिमतमिति दर्श(सूच)यितुं सूत्रकृताऽप्ययं व्यभिचारः सूचित इत्याह अदृश्यत्वादिकानिति

अदृश्यत्वादिकांस्तस्माद्गुणानाह स्वयं प्रभुः ।

यस्मान्नञः प्रयोगाप्रयोगौ नाभेदविरोधिनौ, तस्मात्तदेव सूचयितुम् अदृश्यत्वादिगुणक इत्यदृश्यत्वादीनां नञ्वाच्यानामतथाभूतानां गुणानां चैक्यमाह सूत्रकारः । अन्यथा दृश्यत्वादीत्यवक्ष्यदिति ।

अनेन सप्रतियोगिकत्वनिष्प्रतियोगिकत्वाभ्यां विरोऽधोऽपि परास्तो वेदितव्यः ।

८ नन्वेवं भावाभावयोरैक्ये भावाभावलक्षणो विरोधः क्वापि न स्यात्, असति च तस्मिन्विरोधवार्तैव लुप्येत । भावाभावयोर्हि साक्षाद्विरोधस्तद्द्वाराऽन्ययोरिति चेत्, किमविशिष्टयोर्भावाभावयोर्विरोधमङ्गीकृत्य तदभाव आपाद्यते, उतावच्छिन्नयोः ।

आद्ये त्विष्टापादनमित्याह भावेति

भावाभावविरोधोऽपि न तु सर्वत्र विद्यते ।।

सर्वत्रेत्यनेनाविशिष्टत्वं द्योतयति । घटवति पटाभावदर्शनादिति भावः ।

द्वितीये त्वापादकासिदि्धरिति भावेन तत्स्वरूपमाह तदभावो हीति

तदभावो हि तावविरोधी न ततोऽपरः ।

उभयत्राप्यनुभवप्रसिदि्धं हिशब्देन द्योतयति ।

नन्वेतत्सर्वं तृतीयेऽन्तर्भवति । सत्यम् । तथाऽप्युल्बणतया पृथग्दूषितमित्यदोषः ।

९ अस्तु तर्ह्यन्योन्याभावस्य धर्मिस्वरूपत्वे प्रमाणाभाव इति द्वितीयः पक्षः । मैवम्, भेदो हि वस्तुस्वरूपमिति सर्वैरभ्युपगन्तव्यम्, अन्यथाऽनवस्थादिदोषप्रसङ्गात्, अभावे स्वरूपातिरिक्तस्यासंभवेन भेदाभावप्रसक्तेश्च । अन्योन्याभावश्च भेद एवेति कथं धर्मिस्वरूपत्वं न स्यात् ।

अथ मतम् । भेदस्त्रिविधोऽस्माभिरभ्युपगम्यते; पृथक्त्वम्, अन्योन्याभावः, स्वरूपं चेति । तत्र द्रव्ये त्रिविधोऽपि संभवति । गुणादिपञ्चके तु द्विविध एव, पृथक्तवस्य गुणत्वेन तत्रासंभवात् । अभावे तु स्वरूपभेद एव, तत्रान्योन्याभावाभ्युपगमेऽनवस्थाप्रसङ्गात् । अतोऽन्योन्याभावस्य भेदत्वेऽपि, भेदस्य (तु) स्वरूपत्वेऽपि, नान्योन्याभावस्य धर्मिस्वरूपत्वम्, स्वरूपभेदातिरिक्तभेदत्वादन्योन्याभावस्येत्यत आह पृथक्तवेति

पृथक्तवाभावतद्रूपान्भेदांस्त्रीन्कल्पयन्ति चेत् ।कल्पनागौरवाद्यास्तु दोषास्तत्र विरोधिनः ।

अभावः अन्योन्याभावः । स धर्मी रूपम् आत्मा यस्यासौ तद्रूपः । आद्यग्रहणेन दृष्टहानिरदृष्टकल्पना च गृह्यते । तत्र तु तथाकल्पने त्वित्यर्थः ।

कथं पृथक्तवान्योन्याभावस्वरूपभेदानां भेदाङ्गीकारे कल्पनागौरवादिकमित्यत आह पृथक्त्वेति

पृथक्त्वान्यत्वभेदास्तु पर्यायेणैव लौकिकैः ।व्यवह्रियन्ते सततं वैदिकैरपि सर्वशः ।

अन्यत्वम् अन्योन्याभावः । भेदः स्वरूपभेदः, घटात्पृथक् घटो न भवति पट एवेति । पृथक्तवान्योन्याभावस्वरूपभेदाः सर्वैः लौकिकैः वैदिकैः पर्यायेणैव क्रमेणैव; पृथग्वाक्यतया व्यवह्रियन्ते, न जातु एकवाक्यनिवेशेन ।

एतदुक्तं भवति । यथा घटकलशकुम्भव्यवहाराणां पर्यायत्वात् एकेनैव निमित्तेनोपपत्तौ घटत्वाद्यनेकनिमित्तकल्पने कल्पनागौरवम्, यथा च घटादिव्यवहारान् पर्यायेणैव कुर्वाणैस्तन्निमित्तमेकतयैव दृष्टमिति तत्त्रित्वाङ्गीकारे दृष्टहानिरदृष्टकल्पना च भवति;

तथा पृथगा(क्त्वा)दिव्यवहाराणामपि पर्यायत्वात् एकेनैव स्वरूपभेदेनोपपत्तौ निमित्तत्रयकल्पने कल्पनागौरवम्, नियमेनासहप्रयोक्तृभिः पृथक्तवादीनामैक्यं दृष्टमिति तत्परित्यागेन त्रित्वकल्पनायां दृष्टहानिरदृष्टकल्पना च स्यादिति । अविनाभावित्वान्न सहप्रयोग इति चेत्;

मा भूत् घटात्पृथगित्युक्तवा घटो न भवतीति प्रयोगः, घटो न भवतीत्युक्तवा घटात्पृथगिति कस्मान्न भवेत्, पृथक्तवे सति अन्योन्याभावादिकं नियतं, न त्वन्योन्याभावे पृथक्तवमिति परेणैव व्युत्पादितत्वात् । (नाय) न चायमस्ति नियमः अविनाभूतं सह नोच्यत इति, पृथिव्यप्तेजोवायुमनसां क्रियावत्त्वमूर्तत्वपरत्वापरत्ववेगवत्त्वादीनीति तदीयग्रन्थ एव व्यवहारदर्शनात् ।

लौकिकाः प्रयोजनमात्रपराः अन्यतमव्यवहारेणैव तत्प्रयोजनसिद्धेर्न सहव्यवहरन्तीति चेन्न, वैदिकैरप्येवमेव व्यवहारात् । तदिदमुक्तम् वैदिकैरपीति

किञ्च पर्यायप्रयोगस्यान्यथात्वकल्पनं क्वचिदपर्यायप्रयोगे सति स्यात्, अन्यथा घटादिव्यवहारेऽपि तथाप्रसङ्गात् । न चैतदस्ति, तत्कथमन्यथाकल्पनं निर्मूलमुपपद्येत इति । एतदप्युक्तम् सर्वश इति सततमिति च ।

अथ मतम् । पृथक्तवान्योन्याभावयोस्तावत्स्फुटो विवेकः; यत्पृथक्तवमवधिनिरूप्यम्, अन्योन्याभावस्तु प्रतियोगिनिरूप्यः ।।

किं च, अन्यारादितरर्त इति पृथक्तववाचिपदयोगे पञ्चम्यनुशिष्यते । अन्य इत्यर्थग्रहणमिति वचनात् । अन्यथा भिन्नो घटात्पटो, अर्थान्तरं घटात्पट इत्यादौ पञ्चमी न स्यात्, अनुशासनान्तराभावात् । तथा च पृथक्तवमेव चेदन्योन्याभावः तदा घटो न भवति पट इत्यत्रापि पञ्चमी स्यात् । न चैवम् । तेन जानीमोऽन्यत्पृथक्तवम्, अन्यश्चान्योन्याभाव इति ।। स्वरूपभेदस्य चाभ्यां (उभयाभ्यां) विवेकः । परनिरूप्यत्वविरहाद्विधिरूपत्वाच्च । (तथा च) एवं च व्यवहारपर्यायताऽन्यथोपपादनीयेति ।

२ अत्रोच्यते । यत्तावदुक्तं निरूपकभेदोद इति, तदसत्, अवधिप्रतियोगिनोरेव भेदस्य निरूपयितुमशक्यत्वात् । पृथक्तवनिरूपकत्वमवधित्वम्, अभावनिरूपकत्वं प्रतियोगित्वमिति चेन्न, पृथक्तवान्योन्याभावभेदस्याद्याप्यसिद्धत्वेन इतरेतराश्रयत्वात् ।।

पञ्चमीप्रयोगाप्रयोगाभ्यां भेदश्चानुपपन्नः, अन्यशब्दोपपदे पञ्चमीविधानात् । कथं तर्हि भिन्नादियोगे पञ्चमीति चेत्, विलक्षणो (देवदत्तो यज्ञदत्तात्) यज्ञदत्तो देवदत्तादित्यत्र कथम् । न हि वैलक्षण्यं पृथक्तवम्, गुणादिष्वपि सावात् ।

अथ कथञ्चिदपादानत्वं तत्र व्युत्पादयिष्यत इति चेत्, भिन्न इत्यादावपि किं न व्युत्पाद्यते । तथा सत्यन्य इत्यत्रापि साम्यात्सूत्रवैयर्थ्यमापद्यत इति चेन्न, प्रपञ्चार्थत्वेनोपपत्तेः ।

विलक्षणयोगे पञ्चमी वक्तव्येति चेत्, विशिष्टव्यावृत्तादियोगेऽपि कथम् ।

न विशिष्टादिकं पृथक्तवमिति च स्वयमेव व्युत्पादितम् । सर्वत्रोपसङ्ख्याने भिन्नादिष्वपि तथा भविष्यति, किमन्येत्यत्रार्थग्रहणव्याख्यानेन ।

पृथग्विनानानाभिस्तृतीयाऽन्यतरस्यामिति विकल्पविधानसामर्थ्यादिद (त्थ)माश्रीयत इति चेन्न । अप्राप्तेऽपि विकल्पविधानस्य बहुलमुपलम्भात् ।

अस्तु वाऽन्येत्यर्थग्रहणम् । तथाऽपि पृथक्तववाचिपदयोगे पञ्चमीविधानस्य व्याख्यानात् । घटः पटो न भवतीत्यत्र तु वाक्यप्रतिपाद्यं पृथक्तवमिति पञ्चमी न भविष्यति ।

प्रतियोगिनिरूप्यत्वानिरूप्यत्वाभ्यां (तु) विवेकः स्वरूपभेदवादिना वक्तुमशक्य इति वक्ष्यामः ।

विधिरूपत्वं चोक्तन्यायपराहतम्, अत एव पृथक्तवान्योन्याभावविवेचकत्वमपि निरस्तम् ।

किं चानश्व इति किमन्योन्याभावो नञर्थः, किंवा पृथक्तवम् ।। आद्ये कथमश्वादन्य इति विग्रहवाक्ये पञ्चमी । न च तत्र पृथक्तवमन्यशब्दार्थ इति युक्तम्, समासविग्रहवाक्ययोः समानार्थत्वात् ।। द्वितीये पृथक्तवस्यापि निषेधतेत्यलं पल्लवेन ।

सन्तु कल्पनागौरवदृष्टहान्यदृष्टकल्पनाः, ततः किमिति चेत् । तत्किं कल्पनागौरवादिकं दूषणमेव न भवति, किंवा भवति दूषणम्, किन्तु दोषोन्नायकत्वेनैवेति ।

आद्यं निराकरोति दृष्टेति

दृष्टहानिरदृष्टस्य कल्पनेत्येव दूषणम् ।।

इति शब्द आद्यर्थे । तेन कल्पनागौरवं सङ्गृह्यते । दूषणमेव इति योजना । कुत इत्यत आह यदेति

यदा तदधिको दोषो विद्यते को नु वादिनाम् ।

यदाशब्दो यस्मादित्यर्थे । तदधिकः तदतिरिक्तः । किम् आक्षेपे । नु वितर्के । वादिनामिति । वैपरीत्यलक्षणया परिहासः, अनिष्टप्रसञ्जनार्थं वा ।

एतदुक्तं भवति । यदि दृष्टहान्यादिकं न दूषणं तदाऽसिद्ध््यादिकमपि कुतो दूषणमिति वक्तव्यम् । अङ्गवैकल्यहेतुत्वादिति चेत्, अथ विकलाङ्गमपि कुतो न साधनम् । तथा सत्याकाशादीनामनित्यतादिकमापद्येत, तच्च प्रमाणविरुद्धमिति चेत्, स्वीकृतं तर्हि दृष्टहानादेर्दोषत्वम् ।

अङ्गविकलस्याप्यनुमानत्वेऽप्रामाणिकान्यनेकानि प्रसज्यन्त इति चेत्, तदिदमदृष्टकल्पनं कल्पनागौरवं च । विकलाङ्गं च साधनं चेति व्याहतमिति चेत् । कथं व्याहतम् । सकलाङ्गस्यैव साधकत्वदर्शनाद्विकलाङ्गस्य अदर्शनादिति चेत्, दृष्टहान्यादिकमेवैतत् ।

अथ मा भूदसिद्ध््यादिकं दूषणमिति ब्रूयात्, तदा वादित्वमेव न स्यात्, दूष्यपक्षाभावात्, तदभावे साध्यस्याप्यभावादिति ।

द्वितीयस्याप्येतदेवोत्तरम् । दृष्टहानिरिति

अत्र एतदेव दूषणम्, न तु दोषान्तरोन्नायकत्वेनेति यथास्थित एव सम्बन्धः ।

(अ)तत्र हेतुमाह यदेति

यदा दृष्टहान्यादिकमुद्भाव्येत, तदा ततः किमित्याकाङ्क्षायां तदधिकः तदुन्नेयो दोषः को नु वक्तव्यो विद्यते न कोऽपि । योऽप्युच्येत तस्यापि दृष्टहान्याद्यनतिरेकादिति भावः ।

अन्योन्याभावस्य भावस्वभावत्वे, धर्मधर्मिभावः, तच्छब्दानां सहप्रयोगः, कदाचिद् दृष्टेऽपि वस्तुनि तददर्शनमित्यादिकं न स्यादिति, तृतीयस्य प्रागुक्तमेव परिहारं स्मारयति भावेति

भावाभावस्वरूपास्तु विशेषा एव वस्तुनः ।।अभिन्ना एव सङ्ग्राह्या व्यवहारप्रसिद्धये ।

भावग्रहणेन अत्तृत्वादिष्वप्ययं परिहारोऽनुसन्धेय इति दर्शयति । भावाभावस्वरूपा अत्तृत्वादयोऽदृश्यत्वादयश्च यद्यपि ब्रह्मणाऽभिन्ना एव, तथाऽपि धर्मधर्म्यादिव्यवहारप्रसिद्धये वस्तुनो धर्मिणो विशेषा एव अतिशया एव सङ्ग्राह्याः, न वस्तुतन्मात्रमिति ।

इदमुक्तं भवति । अत्तृत्वादीनामदृश्यत्वादीनां च ब्रह्मस्वरूपत्वं तावच्छत्यादिसिद्धम् । अस्ति च धर्मधर्म्यादिव्यवहारोऽपि प्रमितः ।

न चान्यतरस्यापि बाधोपपन्ना । ततस्तदन्यथाऽनुपपत्त्या सविशेषाभेदोऽङ्गीकरणीयः । विशेषस्य चाभिन्नेऽपि भेदनिमित्तव्यवहारनिर्वाहकत्वं स्वरूपग्राहकप्रमाणेनैव सिद्धमिति ।

७२ अत्रैके, गुणक्रियादीनां द्रव्येणात्यन्तभेदं समवायं चाङ्गीकृत्य व्यवहारानुपपादयन्तः श्रुतीनामुपासनार्थत्वं अनागन्तुकार्थत्वं वा, वदन्तो विशेषं नाभ्युपगच्छन्ति ।

अपरे तु, भेदाभेदाभ्यां व्यवहारनिर्वाहं पश्यन्तः केवलभेदप्रतिषेधं च श्रुतीनामर्थं ब्रुवाणा न विशेषमिच्छन्ति । अन्ये तु, अखण्डमेव ब्रह्माभ्युपगम्य धर्मधर्म्यादिव्यवहाराः सर्वेऽप्यविद्याऽऽरोपनिमित्ता इति मन्यमाना विशेषमवजानते ।

तत्र भेदवादिना भेदाभेदवादिना च विशेषमङ्गीकारयति यथेति

यथैकः समवायोऽपि भेदाभेदौ च वस्तुनि ।। अङ्गीकार्या विशेषेण स्थानेषु व्यवहर्तृभिः ।

स्थानेषु स्वशास्त्रप्रदेशेषु एकः समवाय इति वस्तुनि भेदाभेदाविति च व्यवहर्तृभिर्यथा ते समवायभेदाभेदा विशेषेण विशेषवन्तः अङ्गीकार्याः तथा भावाभावस्वरूपाश्चेति योजना ।

एतदुक्तं भवति । धर्मधर्मिभेदवादिना तावदेकः समवाय इति व्यवह्रियते । तत्त्वं भावेनेति सूत्रितत्वात् ।

तत्र समवायस्यैकत्वं किं ततो भिन्नमुत तत्स्वरूपम् । नाद्यः, समवाये द्रव्यगुणादेरसंभवात् । द्वितीये तु कथं सहप्रयोगः, षष्ठीव्यवहारो वा; औपचारिक इति चेन्न, समवायैकत्वसाधनप्रयासवैयर्थ्यापत्तेः । ततो गत्यन्तराभावात्सविशेषाभेदोऽङ्गीकार्यः ।

तथा च किं ब्रह्मणि श्रुतीनामन्यपरत्वं प्रकल्प्य भेदसमवायकल्पनया, अन्ततोऽप्यङ्गीकार्येण विशेषेणैव सर्वस्योपपत्तेः ।

समवायप्रतियोगिकभेदाभावः समवायस्यैकत्वमिति चेत्, तथाऽपि समवायस्येति षष्ठ्यर्थस्य पृथगभावेन तत्र विशेषस्याङ्गीकार्यत्वात् ।

यस्तु भेदवादी समवायेऽप्येकत्वसङ्ख्यामङ्गीकरोति, तेनापि समवायस्य सम्बन्धोऽङ्गीक्रियते, न वा । आद्ये किं स एव, समवायान्तरं वा । न प्रथमः, सम्बन्ध्यतिरिक्तसम्बन्धाभावेनैकः समवाय इति व्यवहारानुपपत्तेः । अत एव न तृतीयः, स्वनिर्वाहकत्वे पुनः सविशेषत्वमेवाङ्गीकरणीयम् । न द्वितीयः, एकः समवाय इत्यस्यानुपपत्तेः ।।

७ किं च वस्तुनि समवाय इति कथम् । न ह्यवयवावयव्यादीनां सम्बन्धोऽस्ति यत एकः समवायः । स्वनिर्वाहकत्वे तूक्तम् ।।

अपि चैकस्वभाव एव समवायः । स कथमवयवादीनाधारत्वेनावयव्यादीनाधेयत्वेन नियच्छेत्, अवयवादीनां स्वभावभेदादिति चेत्, अलं तर्हि समवायेन । अथ समवायस्यैव विचित्रस्वभावत्वं तदा सविशेषत्वमेवेति ।

भेदाभेदवादिना त्ववश्यमङ्गीकरणीयो विशेषः, परस्परविरुद्धयोर्भेदाभेदयोरेकत्र तमन्तरेण अनुपपत्तेः ।।

किञ्च भेदाभेदयोरपि वस्तुना परस्परं च भेदाभेदान्तराभ्युपगमेऽनवस्था, स्वनिर्वाहकत्वे तु विशेषाङ्गीकारः । भेदे, वस्तुनि भेदाभेदाविति व्यवहारानुपपत्तिः, वस्तुना तयोः सम्बन्धाभावात् । अत्यन्ताभेदेऽपि वस्तुनि भेदाभेदौ इत्याधाराधेयभावो द्विवचनं चानुपपन्नं स्यात्, वस्तुतन्मात्रत्वात् । ततश्च तन्निर्वाहार्थमवश्यमङ्गीकरणीये विशेषे तत एव ब्रह्मणि सर्वस्योपपत्तौ किं भेदाभेदाभ्युपगमेनेति । यथा च तन्तुपटादौ भेदाभेदाभ्युपगमस्तद्वक्ष्यामः ।

अखण्डवादिनाऽपि विशेषमङ्गीकारयति अखण्डेति

अखण्डवादिनोऽपि स्याद्विशेषः

अङ्गीकार्य इति वचनविपरिणामेन सम्बध्यते ।

नन्वखण्डवादिनोऽपि विशेषोऽङ्गीकार्य इति व्याहतम्, अखण्डत्वं निर्विशेषत्वमित्यनर्थान्तरत्वात्; इत्यत उक्तम् अनिच्छतोऽपीति

अनिच्छतोऽप्यसौ ।। व्यावृत्ते निर्विशेषे तु किं व्यावर्त्यबहुत्वतः ।

स्वाभ्युपगममात्रेणाखण्डवादित्वेऽपि न्यायप्राप्तत्वाद्विशेषाङ्गीकरणमिति । असौ पूर्वोपपादितः । अनेन पूर्वोक्तार्थस्मरणार्थत्वादस्य न पुनरुक्तिदोष इति सूचितम् ।

यद्वा । यस्मिन्ननङ्गीकृते सत्यज्ञानादिपदानां पर्यायव्यर्थते स्याताम्, सत्यत्वादीनां ब्रह्मतन्मात्रत्वाङ्गीकारात् । अङ्गीकृते च तन्निवृत्तिः, तस्यापर्यायशब्दप्रवृत्तावभिन्नेऽपि निमित्तत्वात् । असौ इत्यङ्गीकार्यत्वहेतुसूचनम् ।

ननु ब्रह्मातिरिक्ते सत्यज्ञानानन्दादौ वाचकत्वशक्तिमतां सत्यादिपदानां लक्ष्यमेव ब्रह्माभ्युपगम्यते, तत्कथं पर्यायता, वाच्यार्थभेदसावात् ।

मैवम् । सत्यज्ञानानन्तानन्दादीनां ब्रह्मातिरिक्तानां परेणानङ्गीकृतत्वात् । अस्ति कथञ्चित् सत्यादिकमन्यदिति चेन्न, कथञ्चित्सत्यादिकं वाच्यम्, साक्षात्सत्यादिकं तु लक्ष्यमिति वैपरीत्यस्यानुचितत्वात् ।

अस्तु वा कथञ्चित्पर्यायतापरिहारः, तथाऽप्येकेन पदेन लक्षितस्यैवान्येनापि लक्षणायां व्यर्थता न परिहर्तुं शक्या ।

ननु च लक्ष्यार्थभेदाभावेऽपि ब्रह्मण्यारोपितासत्यत्वादिधर्माणां व्यावर्त्यानां बहुलत्वात् तद्व्यावर्तकत्वेन सार्थक्यं पदानामित्यत आह व्यावृत्त इति । व्याख्यातचरमिदम् ।

तदेवं विशेषस्य सर्ववादिभिरङ्गीकार्यत्वात्तद्बलेन धर्मधर्म्यादिव्यवहारोपपत्तेर्युक्तम् अदृश्यत्वादिगुणानां ब्रह्मणैक्यमिति सिद्धम् ।।

अस्याधिकरणस्य नात्रान्तर्भावः संभवति, नामात्मकशब्दसमन्वयार्थत्वात् । नापि पूर्वत्र, लिङ्गसमन्वयस्याप्यत्र सिद्धत्वात् । न चोभयबहिर्भावः, अन्यत्र प्रसिद्धशब्दविषयत्वात् । न चावक्तव्यता, समन्वयासिदि्धप्रसङ्गात् । तत्कथमित्यतो लिङ्गाधिकेत्यत्रान्तर्भावः समर्थितः ।

यद्वा पादद्वयार्थत्वेनैकत्र प्रवेशानुपपत्तेः पादद्वयशेषोऽयम् । अत एव पादद्वयान्ते निबन्धनमिति ज्ञापयितुं पादद्वयार्थं तावदुपसंहरति बहुलिङ्गेति

बहुलिङ्गसमायुक्तैर्बहुभी रूढनामभिः ।।प्रसिद्धैरन्यगत्वेन वाच्यः साक्षाज्जनार्दनः ।वैश्वानरादयः शब्दा अपि तद्वाचिनस्ततः ।।

रूढा इत्यस्यैव विवरणं प्रसिद्धैरन्यगत्वेनेति । अन्यथा यौगिकनामपरित्यागः स्यात् । एतच्च लिङ्गानामपि विशेषणम् । साक्षात् मुख्यया वृत्त्या ।

७ इदानीं वैश्वानराधिकरणतात्पर्यमाह वैश्वानरादय इति । आदिशब्दप्रयोगाद्वैश्वानरशब्दस्योपलक्षणत्वमिति दर्शयति । तत इति सौत्रात्मशब्दादिकं परामृशति । तद्वाचिनः परमेश्वरवाचिनः ।

ननु कथं वैश्वानरस्य विष्णुत्वनिर्धारः, पक्षान्तरेऽप्यग्न्यादिशब्दानां होमाधिकरणत्वादिलिङ्गानां च श्रवणादित्यत आह तानीति

तानि लिङ्गानि ते शब्दा अपि तद्गा हि सर्वशः ।

तद्गाः परमेश्वरविषयाः । हीति तथा दृष्ट्युपदेशं हेतुमाचष्टे । यस्मादेवं तस्मादिति पूर्वेण वा सम्बन्धः ।

अनेन शब्दादिभ्य इति सूत्रस्य तात्पर्यमुक्तं वेदितव्यम् ।

ननु कथमग्न्यादिशब्दानां विष्णुपरत्वम्, अन्यत्र रूढत्वात् । न च विष्णावपि रूढिरस्तीति वाच्यम्, बहुत्वेनान्यत्र रूढेः प्रबलत्वेनाल्पपरमेश्वररूढिबाधकत्वोपपत्तेरित्यत आह बहुलाऽपीति

बहुलाऽप्यज्ञरूढिस्तत्प्राज्ञरूढिं न बाधते ।।

इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रानुव्याख्याने प्रथमाध्यायस्य द्वितीयः पादः ।।

तत् तस्मादज्ञप्राज्ञरूढित्वादेव । आनन्दमयाधिकरणान्ते व्युत्पादितन्यायादिति वेति ।।

इति श्रीमत्पूर्णप्रमतिभगवत्पादसुकृतेरनुव्याख्यानस्य प्रगुणजयतीर्थाख्ययतिना । कृतायां टीकायां विषमपदवाक्यार्थविवृतौ द्वितीयः पादोऽयं प्रथमविषये पर्यवसितः ।।

इति श्रीमन्न्यायसुधायां प्रथमाध्यायस्य द्वितीयः पादः ।।

भिन्नवाक्यत्वादिसिद्धये तृतीयपादप्रतिपाद्यमर्थं दर्शयति तत्रेति

तत्रान्यत्र प्रसिद्धानां लिङ्गनाम्नां पुनर्हरिः । विशेषान्मुख्यतो वृत्तिं स्वस्मिन्नेवात्र वक्त्यजः ।।

हरिः सूत्रकारः अत्र पादे लिङ्गानां नाम्नां च स्वस्मिन्वृत्तिं वक्ति । ननु पूर्वेण पादद्वयेन उक्ता सेत्यत उक्तम् पुनरिति । (ननु) तर्हि वैयर्थ्यमित्यत उक्तम्, तत्र हरौ, अन्यत्र च तस्मात्, प्रसिद्धानामिति ; पूर्वत्र त्वन्यत्रप्रसिद्धानामित्युक्तमेव । परमेश्वरे प्रसिद्धानि चेङ्गिनामानि किं समन्वयप्रतिपादनेन, सिद्धत्वादित्यत उक्तम् स्वस्मिन्नेवेति , अन्ययोगव्यवच्छेदः प्रयोजनमिति भावः । तत्किमन्यत्र शब्दवृत्तिरेव नास्ति, न नास्ति, किन्तु मुख्यतः परमेश्वरे अन्यत्र त्वमुख्येत्युक्तम् मुख्यत इति

एवं सत्यन्यत्र लक्षणादिकमेव प्राप्तमित्यत उक्तम् विशेषादिति । परममुख्या वृत्तिरीश्वरे अन्यत्र मुख्यादीति ।

एतदुक्तं भवति । ये शब्दाः लोकदृष्ट्या अन्यत्र शक्तिमन्तः तेषां वेदवाक्येष्वन्यपरत्वे प्राप्ते शक्तितात्पर्याभ्यां भगवदेकनिष्ठत्वं पादद्वयेन प्रतिपादितम् । अत्र तूभयत्र शक्तिमत्तया लोकप्रसिद्धानामन्यत्र तात्पर्ये प्राप्ते, भगवत्येव शक्तितात्पर्ये प्रतिपाद्येते इति ।

यद्यपि प्राधान्यक्रमानुरोधेन नामलिङ्गानामिति वक्तव्यम् । तथाऽप्युत्तरप्रतिपादनानुसारेण लिङ्गनाम्नामित्यभिहितम् ।

ॐ द्युभ्वाद्यायतनं स्वशब्दात् ॐ ।।

अत्र यस्मिन् द्यौः इत्यादिवाक्यप्रतिपाद्यं द्युभ्वाद्यायतनं विष्णुरेवेति प्रतिपाद्य, पूर्वपक्षिणा शङ्कितानां रुद्रादीनां निराकरणार्थं सूत्रितम्- ॐ नानुमानमतच्छब्दात् ॐ, ॐ प्राणभृच्चेति । तत्र अतच्छब्दादिति तच्छब्दाभावादिति व्याख्यातं भाष्ये । तदयुक्तमिव आभाति, असामर्थ्येन समासानुपपत्तेः । तत्र छन्दोवत्सूत्राणि भवन्ति इति वा, अकर्तरि च कारके इति ज्ञापकादसामर्थ्येऽपि क्वचित्समासो भवतीति वा, अर्थाभावे यदव्ययम् इत्यव्ययीभावो वेति समाधानमवधातव्यम् ।

अथवा तेभ्यः शिवादिभ्योऽन्यत् अतद् = ब्रह्म तस्य, शब्दोऽतच्छब्दस्तस्मादिति व्याख्यानमित्याशयवानाह- विष्णावेवेति

विष्णावेवात्मशब्दस्य रूढत्वान्न शिवादिकान् । श्रुतिर्वक्ति

रूढत्वात् प्रसिद्धत्वादित्यर्थः । न तु रूढिवृत्त्योपेतत्वादिति । महारूढियोगाभ्यां तस्य तत्र (प्र)वृत्तेः । तस्य चात्र श्रवणादिति शेषः ।। श्रुतिः यस्मिन्द्यौः इत्यादिका ।

अथवा अन्यत्रापि सिद्धान्तसाधकस्यैव पूर्वपक्षनिरासेऽपि हेतुत्वं द्रष्टव्यम् ।

तेन न न्यूनतादोष इत्येतत्प्रदर्शयितुं सिद्धान्तसाधकस्यैव पूर्वपक्षनिरासेऽपि व्यापारं दर्शयितुमिदं सूत्रद्वयमित्यनेनोच्यते ।

ननु तर्हि तच्छब्दादित्येवास्तु, तदिति च ब्रह्मपरामर्शो व्याख्यास्यते । मैवम् । अनेकार्थत्वे तच्छब्दोऽन्यार्थोऽपि सम्भवति, अतस्तस्यैव शब्दादिति वक्तव्यम् । तदर्थमतच्छब्दादि(त्युक्तम्)ति प्रयुक्तम् । अत एवाह- विष्णावेवेति ।।

इदं कश्चिद्व्याख्याति । भूमा परमात्मा । कुतः । संप्रसीदत्यत्रेति संप्रसादः सुप्तिः । तत्र जाग्रत्प्राणः सम्प्रसादशब्देन लक्ष्यते । तस्मादूर्ध्वमुपदेशादिति ।

अपर आह- संप्रसादो जीवात्मा । तस्मादूर्ध्वमुपदेशादिति ।।

तदुभयमप्यसत्, प्रसिद्धप्राणादिपदपरित्यागेनाप्रसिद्धसम्प्रसादपदोपादाने कारणाभावात्, अतोऽध्युपदेशादित्येव हेतुः । ननु कथं तस्य परमात्मत्वसाधकता, अन्यत्रापि सम्भवादित्यतो व्याख्याति- अखिलेशत्वादिति

अखिलेशत्वद् भूमा विष्णुः सुखाधिकः ।।

अधिशब्दो हीश्वरवाची । तथा च विशेषानुक्तेरखिलेशत्वमेवोक्तं भवति । न च एतद् असिद्धम् । नामवागादीनां पूर्वपूर्वाधिपत्यस्योक्तत्वादिति ।

ननु तर्हि सम्प्रसादादित्येतदनाकाङ्क्षितत्वात् व्यर्थमापन्नमिति चेन्न, हेत्वन्तराभिधायकत्वादित्याशयेन व्याचष्टे- सुखाधिक इति

प्रसीदत्य(न्त्य)नेनेति प्रसादः सुखम्, सम्यक् प्रसादः सम्प्रसादः । गुणगुणिभावाभ्युपगमेन सुखाधिक इति तात्पर्यार्थोऽभिहितः । य(स्मात्तस्मा)तस्तस्मादिति शेषः ।।

एतद्वै तदक्षरं गार्गीत्यत्रोक्तमक्षरं ब्रह्मैवेत्युक्तम् । अत्र सूत्रम्-

ॐ अन्यभावव्यावृत्तेश्चेति

तदिदमक्षरस्य ब्रह्मत्वोपपादनाय हेत्वन्तराभिधायकतया व्याख्यातं भाष्ये । आक्षेपनिवर्तकतयाऽपि अतो विरुद्धवदित्यादिना व्याख्यायते ।

तथा हि । नेदमक्षरं ब्रह्म, अस्थूलमनण्वह्रस्वमदीर्घमलोहितमच्छायमतमोऽवाय्वनाकाशमसङ्गमरसमवागमनोऽचक्षुष्कमप्राणमसुखम(गोत्र)मात्रमनन्तरमबाह्यं न तदश्नाति किञ्च नेत्यक्षरस्यास्थूलत्वादिश्रवणात् ।

न चैतद्ब्रह्मणः सम्भवति ।। अस्थूलत्वादिपदैर्हि स्थूलत्वादिविपरीतम् अणुत्वाद्यभिधानं वा स्यात्, स्थूलत्वादिनिवृत्तिमात्रपर्यवसानं वा । आद्ये परस्परविरोधः । अस्थूलमित्यनेन ह्यणुपरिमाणं वक्तव्यम् । अनण्वित्यनेन च महत्त्वम्; न चोभयमेकत्र युज्यते, परस्परपरिहारेणैव वृत्तिदर्शनात् । एवमह्रस्वमदीर्घमित्यत्रापि विरोधो द्रष्टव्यः ।

न चैकपरिमाणोपेतमेवोत्कृष्टापेक्षयाऽणु महद्दीर्घं ह्रस्वं चेत्युच्यत इत्याश्रयणेन विरोधपरिहारः, घटादितुल्यत्वेनावक्तव्यत्वात्, उत्कृष्टापकृष्टपरिमाणद्रव्यान्तराभावाच्च । द्वितीये तु निःस्वभावं ब्रह्मेत्यापन्नम् । तथा च सर्वत्र प्रसिद्धोपदेशात्, अत्ता चराचरग्रहणात्, रूपोपन्यासाच्चेत्युक्तविरोधः स्यादिति ।

तत्र तावत्प्रथमपक्षमभ्युपेत्य चशब्दसूचितं परिहारमाह- अत इति

।। ॐ अन्यभावव्यावृत्तेश्च ॐ ।।

अतो विरुद्धवद् भातमपि व्याख्याय तत्त्वतः । योजनीयं हरौ वाक्यं विरुद्धैर्लक्षणैर्युतम् ।।ब्रह्मैव

यतो ब्रह्म विरुद्धैर्लक्षणैर्युतमेव अतो, विरुद्धवत् उक्तोभयविधविरुद्धार्थप्रतिपादकमिव, भातं प्रतीतम् अपि वाक्यं तत्त्वतो व्याख्याय हरौ योजनीयम् योजयितुं शक्यमिति योजना ।

यतोऽम्बरान्तधृत्यादिनाऽक्षरस्य विष्णुत्वं निश्चितम् अतो विरुद्धवातमपि वाक्य तत्त्वतो व्याख्याय हरौ योजयितव्यमिति वा । कथं तत्त्वतो व्याख्यानमित्यपेक्षायां विरुद्धैरिति सम्बध्यते ।

अथवा अत इत्यस्य पूर्वत्रैव(त्र) सम्बन्धः । यतः सुखाधिकोऽतो भूमा विष्णुरि(विष्णुरतो भूमे)ति विरुद्धवदिति प्रतिज्ञाया(यां) विरुद्धैरिति हेतुतया सम्बध्यते ।

एतदुक्तं भवति । नाक्षरस्य ब्रह्मत्वेऽस्थूलमित्यादिवाक्यस्यानवकाशः, अस्थूलादिपदैस्तद्विपरीताणुत्वाद्यभिधानमिति व्याख्यानस्याङ्गीकारात् । न चैवं सति परस्परविरोध इति वाच्यम्, विरुद्धधर्माणां ब्रह्मण्यवस्थानस्य श्रुत्यादिसिद्धत्वादिति ।

विरुद्धैर्लक्षणैर्युतं ब्रह्मेत्युक्तम्, मे माता वन्ध्येतिवद् व्याहतत्वात् ।

यदि हि महत्त्वाणुत्वादीनि विरुद्धानि, कथं तर्हि तैर्युतमेकं स्यात्, विरोधस्य सहानवस्थानात्मकत्वात् । यदि चैकं तैर्युतं कथं तर्हि तानि विरुद्धानि स्युः, सहावस्थानस्य अविरोधरूपत्वादित्याशङ्क्योक्तं विवृणोति- तानीति

तानि लिङ्गानि तदन्यत्र त्वसन्त्यपि । अविरोधेन गोविन्दे सन्त्यस्थूलादिकानि च ।।

विरुद्धैर्लक्षणैर्युक्तं ब्रह्मेत्यनेनैतदस्माभिरभिप्रेतम् । तानि अस्थूलादिकानि अणुत्वमहत्त्वादिकानि लिङ्गानि तस्माद् ब्रह्मणः अन्यत्र सह असन्त्यपि गोविन्दे अविरोधेन एव सहैवेति यावत् सन्तीति

न पुनर्विरोधमभ्युपेत्यैकत्रावस्थानमुच्यते येन व्याघातः स्यात् इत्यवधारणार्थस्य चशब्दस्यार्थः । गोविन्द इत्यनेन यशोदादिप्रत्यक्षमप्यत्रार्थे प्रमाणमिति सूचयति ।

अयमभिसन्धिः । अणुत्वमहत्त्वादिकं ब्रह्मणि किं प्रमाणाभावान्नाभ्युपेयम् । किंवा विरुद्धत्वात् । नाद्यः, अणोरणीयान् इत्याद्यागमस्योभयकार्यदर्शनानुमानस्योदाहृतप्रत्यक्षस्य च तत्र प्रमाणत्वात् । द्वितीयेऽपि किं विरोधः प्रमाणेनाथ परस्परम् । न प्रथमः, विपरीतप्रमाणादर्शनात् । द्रव्यत्वादेस्तूक्तप्रमाणविरुद्धत्वेन कालात्ययापदिष्टत्वात् ।

किञ्चाकाशस्य परमाणुसंयोगः किमाकाशैकदेशे वर्तते, उताकाश एव ।

(आद्ये) आद्येऽपि किमेकदेशो नामावयवः, प्रदेशो (प्रदेशभेदो) वा । नाद्यः, अनभ्युपगमात् । द्वितीये किमसावाकाशस्वरूपमेवाथार्थान्तरम् । आद्योऽन्त्येऽन्तर्भवति । द्वितीयोऽप्यभ्युपगमविरुद्धः, औपाधिकाङ्गीकारे त्वात्माश्रयादिकम् ।

न द्वितीयः, भेरीसंयोगस्यापि तथात्वापत्तेः, तथा च सर्वत्र शब्दोपलब्धिप्रसङ्गात्, अतः परमाणुसंयोगार्थमाकाशोऽणुरभ्युपगन्तव्य इति व्यभिचारश्च ।

न द्वितीयः, परस्परविरोधासिद्धेः । स हि सर्वत्र सहानवस्थानदर्शनाद्वा कल्पनीयः, उत क्वचित्, किंवा विमतिपदादन्यत्र सर्वत्र । नाद्यः, ब्रह्मणि श्रुत्यादिना सहावस्थानस्य दर्शनात् । न द्वितीयः, आकाशमनसोः परस्परपरिहारेण वर्तमानयोरपि भूतत्वमूर्तत्वयोर्विरोधाभावात्, अन्यथा पृथिव्यादौ तदुभयं न स्यात् ।

न तृतीयः, नित्यत्वज्ञानत्वयोरशरीरत्वकर्तृत्वयोश्चान्यत्र सर्वत्र सहानवस्थितयोरीश्वरबुद्धावीश्वरे च समावेशाभावप्रसङ्गात् ।

किञ्च । संयोगादीनां प्रदेशवृत्तित्वमङ्गीकुर्वता न तावत्प्रदेशवृत्तित्वमवयववृत्तित्वमङ्गीकर्तुमुचितम्, आकाशादीनां तदभावात्, अन्यधर्मस्यान्यवृत्तित्वाभ्युपगमेऽतिप्रसङ्गाच्च; किन्तु स्वात्यन्ताभावसमानाधिकरणत्वमेव वक्तव्यम् । तथा च भावाभावयोरन्यत्र सर्वत्र सहानवस्थितयोः कथं विरोधो न भवेत् । दर्शनादिति चेत्समं प्रकृतेऽपि । तस्मादन्यत्र सर्वत्र सहानवस्थितं कथं नाम सहावतिष्ठत इत्येवं प्रश्नमात्रमवशिष्यते । तत्र वस्तुस्वभाव एव तादृश इति परिहारः ।

न चैवमतिप्रसङ्गः, प्रमाणभावाभावाभ्यां तद्व्युदासात् । एवं सति वाक्यव्यवस्था न क्वाप्याश्रयणीयेति चेन्न, प्रमाणस्वरूपावधारणे त्वेवमेतदित्यङ्गीकारात् । अत एव न मीमांसावैयर्थ्यमिति ।

एवं तावदस्थूलादिपदानामणुत्वाद्यभिधायकत्वपक्षमुपादाय श्रुतेर्ब्रह्मविषयत्वमुपपादितम् । इदानीं स्थूलत्वादिनिवृत्तिपरत्वेऽपि न दोष इत्येवंपरतया सूत्रं व्याचष्टे अन्येति

अन्यवस्तुस्वभावानां स्थौल्यादीनामपाकृतिम् ।नारायणे श्रुतिर्वक्ति न तु तस्यास्वभावताम् ।।

ब्रह्मणोऽन्यानि वस्तूनि घटादीनि, तत्स्वभावभूतानि यानि स्थौल्यादीनि जडानि परतन्त्राणि कार्याणि विनाशवन्त्यणुत्वादिभिः सहानवस्थितानि च, तथाविधानां स्थौल्यादीनामभावं नारायणे अस्थूलमनणु इत्यादिश्रुतिर्वक्ति, न तु तस्य निःस्वभावत्वं, येनोक्त विरोधः स्यादित्यर्थः ।

कुत एवं श्रुतेरर्थसङ्कोचः क्रियते, निःस्वभावत्वमेवार्थः किं न स्यात्; इत्यत आह सर्वधर्मेति

सर्वधर्मा सर्वनामा सर्वकर्मा गुणाः श्रुताः । दोषाः श्रुतास्तु(श्च) नेत्याद्याः प्रमाणं श्रुतिरत्र च ।।

अत्र = परमेश्वरस्य सस्वभावत्वे, न केवलमत्र किं नाम पूर्वोक्ताणुत्वमहत्त्वादौ चेत्यर्थः । इहाच्छायमतम इत्यादेरसंकुचितवृत्तित्वमेव ज्ञेयम् । बहुपदविषयत्वादिदं व्याख्यानं स्वशब्देन विधाय, सूत्रकारः, कतिपयपदविषयं पूर्वव्याख्यानं चशब्देन समुच्चितवानिति ।।

अतःपराणि सूत्राणि भाष्य एव स्पष्टार्थानीति न तत्र वक्तव्यमस्ति, परमाख्यविद्याव्याख्यां करोमीति च प्रतिज्ञातम्, तदुभयसिद्ध््यर्थमेतत्पादाधिकरणविषयपूर्वपक्षसिद्धान्तन्यायान् सङ्ग्रहेण दर्शयति- लिङ्गमिति

लिङ्गं साधारणं शब्दौ स्थानं लिङ्गमनुग्रहः ।पुनः शब्दा लिङ्गशब्दौ विचार्या द्विस्थिता इह ।।बाहुल्यं लिङ्गशब्दानामनुक्तिश्च विरुद्धता ।अदृष्टिरन्वयाभावो विपरीतश्रुतिभ्रमः ।।लिङ्गावकाशराहित्यभ्रमस्तादृग्द्वयं तथा ।बहुतादृक्त्वमुक्तस्य विरोधोऽर्थात्तथागतिः ।।समस्तमेतदित्यत्र पूर्वपक्षेषु युक्तयः ।ता एव बलवत्यस्तु गत्यन्तरविवर्जिताः ।। सिद्धान्तयुक्तयो ज्ञेया दृश्यन्ते ताश्च सर्वशः ।

एतच्च न्यायविवरणे स्वयमेवाचार्येण व्याख्यातमिति तत्रैवावगन्तव्यम् ।

सूत्रसूचितान् सिद्धान्तन्यायानभिधाय साक्षादुक्तानप्याह मुक्तेति

अनु० -मुक्तोपसृप्यता प्राणादाधिक्यं सर्वतस्तथा ।।

वैलक्षण्यं स्वभावस्य प्रेक्षापूर्वक्रिया तथा ।अरस्य ण्यस्य चेशत्वं सूर्याद्यनुकृतिस्तथा ।।वामनाख्या सर्वकम्पस्तच्छब्दानन्यसिद्धता ।अनामरूपता भेदस्योपजीव्यप्रमाणता ।।सर्वैश्वर्यादिकाद्यास्ता वेदेशेन प्रदर्शिताः ।

अत एव पूर्वं दृश्यन्त इत्युक्त्वाऽत्र प्रदर्शिता इत्युक्तम् ।

सर्वतस्तथा इत्येतत्पूर्वेणोत्तरेण च सम्बध्यते; प्राणादाधिक्यं तथा सर्वत आधिक्यमिति, स्वभावस्य सर्वतो वैलक्षण्यं तथाऽम्बरान्तधृत्यादीति । प्रेक्षापूर्वक्रिया तथेति तथाशब्द उत्तरत्र सम्बध्यते, तेनापहतपाप्मत्वादीनां ग्रहणम् । सूर्याद्यनुकृतिस्तथा सर्वप्रकाशकत्वम् । तच्छब्दानन्यसिद्धतेति ज्योतिःशब्दस्यान्यत्रासम्भव इत्यर्थः । उपजीव्यं प्रमाणं यस्यासौ तथोक्तस्तस्य भाव उपजीव्यप्रमाणता । (ता) इति सिद्धान्तयुक्तयः ।

नन्वत्र पादे चतुर्दशाधिकरणानि भाष्यादवगम्यन्ते । विषयाः, पूर्वपक्षन्यायाः सिद्धान्तन्यायाश्चात्र द्वादशैवोक्ताः । न च विषयादिना विनाऽधिकरणं सम्भवति । तत्कथमेतदिति चेत् । इत्थम् । तदुपर्यपि बादरायणः सम्भवात्, शुगस्य तदनादरश्रवणात्तदाद्रवणात्सूच्यते हि इत्येतदधिकरणद्वयं न समन्वयसमर्थनार्थम्, किं नाम देवादीनां वेदविद्याधिकारसमर्थनार्थमाद्यम्, द्वितीयं तु त्रैवर्णिकव्यतिरिक्तानां तदभावसमर्थनार्थमित्येतज्ज्ञापयितुमेतदधिकरणद्वयविषयाद्यनुक्तिः ।

अन्यथा तत्रापि समन्वयसम्बन्धान्वेषणेन शिष्याणां वृथा प्रयासः प्रसज्येत ।

नन्वेतद्द्वयमत्र न विचारणीयम्, असङ्गतत्वात् । तथाहि । सङ्गतिस्तावद्द्विविधा भवति । अन्तर्भावलक्षणाऽऽनन्तर्यलक्षणा च । तत्राद्या तावदनयोरधिकरणयोर्न सम्भवति, समन्वयलक्षणे प्रथमाध्यायेऽनन्तर्भावस्य भवरिेवोक्तत्वात्, अध्यायानन्तर्भूतयोश्च पादान्तर्भावासम्भवात् ।

उत्तराऽपि षोढा भवति । प्रसङ्गोपोद्घातावसरप्राप्तिकारणकार्यत्वैककार्यत्वभेदात् । तत्र न तावत्प्रथमाऽत्रास्ति, स्मारकाभावात् । न द्वितीया, विनैव तेन प्रकृतसिद्धेः । न तृतीया, समन्वयशेषेणावरुद्धत्वात् ।

न चतुर्थी, उत्तरं प्रबन्धं प्रति कारणत्वानुपलम्भात् । न पञ्चमी, पूर्वप्रबन्धकार्यत्वादर्शनात् । नापि षष्ठी, पूर्वेण अनेनोत्तरेण चैकस्याजननात् ।। तस्मादिदं नेहावकाशमर्हति इत्यत आह- अधिकारश्चेति

अधिकारश्च तद्धानिः प्रसङ्गादेव चिन्तितौ ।।

अन्तर्भावलक्षणसङ्गत्यभावेऽपि देवादीनां वेदविद्याधिकारः तदभावश्च शूद्रादीनामत्र प्रसङ्गादेव चिन्तितौ । प्रसङ्गश्च मनुष्याधिकारत्वादिति पूर्वसूत्रोक्त्योपोद्बलित इति भावः । न च प्रसक्तानुप्रसक्तचिन्तनेऽतिप्रसङ्गः, प्रयोजनभावाभावाभ्यां व्यवस्थानात् । प्रकृते च विश्वेदेवा उपासते इत्युक्तोपपन्नत्वादिकं प्रयोजनमस्ति ।

ननु चिन्तिताविति कथम्, विप्रतिषेधे परं कार्यमिति स्त्रीलिङ्गेन भाव्यम् ।

मैवम् । इतीमौ विषयावित्यध्याहारात् ।।

अत्र देवानां वेदविद्याधिकाराक्षेपार्थं सूत्रद्वयम्, मध्वादिष्वसम्भवादनधिकारं जैमिनिः, ज्योतिषि भावाच्चेति । तस्यार्थः । न देवा वैदिकोपासनादावधिक्रियन्ते, तान्प्रति वैदिकविधेरभावात् ।

आत्मानमुपासीत इत्यादिविधिरेव तान् विषयीकरोतीति चेन्न, विकल्पानुपपत्तेः । तथाहि । किं तेषां सर्ववेदोक्तोपासनादावधिकारः, किंवा क्वचित् । नाद्यः, सर्वत्र तेषां नियोज्यत्वाभावात् । तत्साध्यफलकामो हि तत्र नियुज्यते । फलं च तदुच्यते यदप्राप्तमननुष्ठितसाधनं च । न च सर्वोपासनादिफले देवानां कामः सम्भवति, मध्वाद्युपासनानां देवतापदप्राप्तिफलत्वात्, तस्य च तैः प्राप्तत्वात्, सर्वज्ञत्वेनोपासनासाध्यज्ञानस्यापि नित्यसिद्धत्वात् । अत एव न द्वितीयः ।

किंच जैमिनिरप्येवं मन्यत इति ।

एवमवान्तरफलस्य परमप्रयोजनस्य च पदादेः प्राप्तत्वेन विधेरसम्भवाज्जैमिनिवचनाच्च देवानामनधिकारे(र इति) इति प्राप्ते तत्प्रतिविधानार्थं सूत्रम् ॐ भावं तु बादरायणोऽस्ति हीति

।। ॐ भावं तु बादरायणोऽस्ति हि ॐ ।।

तत्र यत्पूर्वपक्षिणोदाहृतं जैमिनिवचनं, तस्य परिहारो नास्ति । तत्किं भगवन्मतविरुद्धत्वेनाप्रमाणमेव प्रतिपत्तव्यमिति । मैवम् । भिन्नविषयत्वेन विरोधाभावादित्याह तत्फलायेति

तत्फलाय विधिः सिद्धे चोपासाया निराकृतः ।यतो जैमिनिनाऽन्यार्थमसिद्धेऽर्थे विधिस्तथा ।।विद्याधिराजस्य मतमविरोधस्तयोस्ततः ।

तत् इति वसूनामेवैको भूत्वा इत्यादिश्रुतिप्रसिद्धं परामृशति । सिद्धे ज्ञाते ब्रह्मस्वरूपे, विषयसप्तमीयम् । उपासाया विधिरिति सम्बन्धः । अन्यार्थं फलान्तरार्थम् । तथा असिद्धेऽर्थे विधिः उपासाया इत्यत्राप्यनुवर्तते । अत्रेतिशब्दाध्याहारेण मतम् इति योज्यम् । तयोः मतयोः ।

ननु किं तदन्यत्फलं कथं च सर्वज्ञानामसिद्धोऽर्थः, येन देवानामप्युपासनाविधानोपपत्तिरित्यत आह- मोक्ष इति

मोक्षे फलविशेषोऽस्ति न च सर्वं प्रकाशते ।।सर्वदा तेन देवानामपि युक्ता ह्युपासना ।

यच्च प्रकाशते, न तत् सर्वदा । तेन तदुभयार्थम् । हिशब्दो यस्मादित्यर्थे ।

ननु सर्वज्ञानां सर्वं न प्रकाशत इति विप्रतिषिद्धम्, मैवम्, परमेश्वरव्यतिरिक्तानां सर्वज्ञत्वासिद्धेरित्याह नित्यमिति

नित्यं वृदि्धक्षयापेतं विष्णोः पूर्णं तु वेदनम् । स्पष्टातिस्पष्टविशदं ब्रह्मणोऽशेषवस्तुगम् । अन्येषां क्रमशो ज्ञानं मितवस्तुगतं सदा ।।

पूर्णम् अशेषार्थविषयम् । तुशब्दोऽवधारणे, विष्णोरेवेति सम्बध्यते ।। स्पष्टातिस्पष्टविषयमिति , निरतिशयस्पष्टमित्यर्थः ।

ननु स्पष्टता नाम ज्ञानस्य विशेषविषयता । सा च पूर्णमित्यनेनैव गता । मैवम् । अपरोक्षत्वादिवत्स्पष्टताया विषयानपेक्षज्ञानधर्मत्वाङ्गीकारात् । तस्य चानुभवसिद्धत्वात् ।

ब्रह्मणः हिरण्यगर्भस्य । अशेषवस्तुगं परब्रह्मातिरिक्ताशेषवस्तुविषयम्; अत्राप्येवेति सम्बध्यते, न तु सर्वार्थविषयत्वाद्युक्तविशेषणोपेतमित्यर्थः ।

अत्र ब्रह्मसंवेदनस्य पृथगुक्तिः कैमुत्यार्थम् । विष्णुसंवेदनोक्तिस्तु सर्वविषयत्वस्य विष्णुज्ञानलक्षणत्वेनेतरेषां तदसम्भावितमिति सूचयितुम् ।

मितवस्तुगतं परमेश्वरातिरिक्तकतिपयार्थविषयम् ।

एतेन भावमिति सूत्रं व्याख्यातं भवति ।

अत्र च यावत्सेवा इत्यादिभाष्योदाहृतं वचनं प्रमाणमिति ।

ननु जैमिनिभगवन्मतयोरविरोध इति न युक्तम् । जैमिनिर्हि श्रुतफलाद्यतिरिक्तं फलादिकं विद्यानामस्तीति वा मन्यते नास्तीति वा । आद्ये कथमनधिकारं ब्रूयात् ।

द्वितीये तु कथं न विरोध इति चेन्न; भगवतः सूत्रकारस्याशेषविशेषज्ञत्वेन विशदं वचनम्, जैमिनिस्तु सामान्यवेदी फलान्तरादिकमजानन्ननिराकुर्वन्यथाश्रुतमङ्गीकृत्यानधिकारमुक्तवानित्यविरोधोपपत्तेरित्याह- इत्यादय इति

इत्यादयो विशेषास्तु सदा विद्यापतेर्हृदि । जैमिन्याद्यास्तु सामान्यवेत्तृत्वात्तत्तथा वदन् ।।

विद्येशमतमेतस्मान्नैव सर्विरुद्ध््यते ।।

इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रानुव्याख्याने प्रथमाध्यायस्य तृतीयः पादः ।।

मोक्ष इत्युक्तपरामर्शार्थ इति शब्दः । तुशब्दो विद्यापतेस्तु इति योज्यः । हृदि वर्तन्ते । तस्मादसौ विशदमवादीदिति शेषः । तत् देवतानधिकारादिकम् । तथेति सम्मुग्धमित्यर्थः । अस्याप्युपपादनाय नित्यमित्यादिपूर्ववाक्यमनुसन्धेयम् । विद्येशेति उपसंहारः ।

अयं न्यायोऽन्यत्राप्यनुसन्धेय इति ज्ञापयितुम् इत्यादय इति जैमिन्याद्या इति सरिति चोक्तमिति ।।

९ इति श्रीमत्पूर्णप्रमतिभगवत्पादसुकृतेरनुव्याख्यानस्य प्रगुणजयतीर्थाख्ययतिना ।कृतायां टीकायां विषमपदवाक्यार्थविवृतौ तृतीयः पादोऽयं प्रथमविषये पर्यवसितः ।।

इति श्रीमन्न्यायसुधायां प्रथमाध्यायस्य तृतीयः पादः ।।

सु अन्यत्रैवप्रसिशब्दसमन्वयप्रतिपादनं पादार्थ इति भाष्यात् परिशेषाद्वा सिम् ।

अन्यत्रप्रसिेभ्योऽन्यत्रैवप्रसिानां विवेकश्च भाष्य एवोपपादित इति नेहोच्यते ॥

ॐ आनुमानिकमप्येकेषामिति चेन्न शरीररूपकविन्यस्तगृहीतेर्दर्शयति च ॐ ॥

अत्र महतः परमव्यक्तमव्यक्तात्पुरुषः परः इति वाक्यमुदाहृत्य, अव्यक्तशब्दं परं ब्रह्मैवेत्युपपादितम् । तत्र यदुक्तं पूर्वपक्षिणा अव्यक्तं चेत्परं ब्रह्म तदा तस्य पुरुषा(द)वरत्वं

प्राप्नोति । न च तद्युक्तम्, सकलश्रुत्यादिविरोधात् इति, तत्परिहारार्थं सूत्रम् तदधीनत्वादर्थवदिति ॥

॥ ॐ तदधीनत्वादर्थवत् ॐ ॥

तस्यार्थं विवृणोति दुःखीति ।

दुःखिबावराद्यास्तु तदधीनत्वहेतुतः ॥

शब्दा ब्रह्मणि वर्तन्ते

अव्यक्तग्रहणमुपलक्षणम् । यत्र वाक्ये सर्वेश्वरत्वविरोधि दुःखित्वादिकं प्रतीयते

जीवा एव तु दुःखिनः, योनिमन्ये प्रपद्यन्ते इत्यादौ, तस्य सर्वस्यापि समन्वयोऽत्र

प्रतिपाद्यत इत्यतो दुःख्यादिग्रहणम् ॥ नाव्यक्तादिशब्दानां ब्रह्मपरत्वेऽप्यवरत्वादिप्राप्त्या

सर्वमानविरोधोऽस्त; यतः स्वस्मन्नवरत्वाद्यभावेऽपि तद्वतां प्रधानादीनां ब्रह्माधीनत्वेन

हेतुना दुःखी, बः, अवरः, इत्याद्या अपि शब्दा ब्रह्मणि वर्तन्त इत्यङ्गीकृतम् ।

एतदुक्तं भवति । दुःख्यादिशब्दबलादेव हि दुःखित्वादिप्राप्तिः, ततश्च प्रमाणविरोधो वाच्यः । न च दुःख्यादिशब्दो नियमेन दुःखादिसमवायस्य वाचकः, किन्तु तदस्यास्तीति तत्सम्बन्धमात्रस्य । सम्बन्धश्च समवाय इव स्वाम्यमपि भवति । तत्र निरनिष्टो निरवद्यः, नामानि सर्वाणि यमाविशन्तीति निरवकाशश्रुतिद्वयान्यथाऽनुपपत्त्या दुःखादिनियन्तृत्वेन दुःख्यादिशब्दप्रवृत्तिरित्यङ्गीकारे काऽनुपपत्तिरिति ।

सु भवत्वेवं ततिान्तेषु गतिः, कृदन्तेषु बादिशब्देषु रूढेषु चावरादिशब्देषु कथम् । इत्थम् ।

बशब्दस्य बन्धं प्रति कर्मत्वं प्रवृत्तिनिमित्तम् । तद्यस्यास्त तत्र स शब्दो

वर्तते । यस्यास्तीति च सम्बन्धमात्रमुच्यते । सम्बन्धविशेषे प्रमाणाभावात् ।

एवं कारकान्तरवाचिष्वपि द्रष्टव्यम् । अवरादिशब्दा अपि अवरत्वादिनिमित्ताधीनप्रवृत्तय एवमेव योज्याः । किञ्च प्रातिपदिक•त्वर्थ इति ण्यन्तेभ्यः पचाद्यचि

विहिते सुलभैवावरादिशब्दप्रवृत्तिः ।

स्यादेषा व्याख्या, यत्र शब्दतोऽवरत्वादिप्रतीतिः, यत्र पुनः अव्यक्तात्पुरुषः पर इत्यादावर्थादवरत्वादिप्राप्तिस्तत्र कथम्, न हि शब्दवदुपपत्तिर्व्याख्यानमर्हति । उच्यते । अव्यक्तादिति पञ्चम्या हि पुरुषगतं परत्वं प्रति अव्यक्तस्यावधित्वमस्तीत्येतावदेव लभ्यते ।

न च तदस्यास्तीत्यनेन समवाय एव प्राप्नोतीति नियमोऽस्त, तत्स्वामित्वेनाप्युपपत्तेः ।

ततश्च यद्गतं परत्वं प्रति अवधित्वं तस्यावरत्वमर्थादापद्यताम् । परगतं तु यत्स्वामिकं तस्यावरत्वादिकं प्रति स्वाम्यमेवार्थादापद्यत इति न कश्चिद्विरोधः ।

स्यादेतत् । यद्यपि तदस्यास्तीति सम्बन्धसामान्यं दुःख्यादिशब्दप्रवृत्तिनिमित्तमुच्यते, तथाऽपि समवायादिरेव न स्वामित्वम्, प्रयोगानुसारित्वात्कृत्ततिसमासानाम् । प्रयोगश्च समवायादिनिमित्त एव दृश्यते, न स्वामित्वनिमित्तः । अत एव तदस्यास्त्यस्मन्निति मतु(नु?)बितीतिकरणो विवक्षितार्थो निबः । तस्मान्न तदधीनत्वहेतुतो दुःख्यादिशब्दानां ब्रह्मणि प्रवृत्तिः इत्यतोऽस्त तदधीनत्वनिमित्तोऽपि प्रयोग

इत्याह राज्ञीति ।

राज्ञि यद्वत्पराजयः ॥

भृत्यसमवेतस्य पराजयस्य राजाऽधीनत्वेन, यथा, राज्ञि, पराजयः पराजयनिमित्तकः पराजयीतिशब्दो, वर्तते, पराजयी भद्रसेन इति, तथेत्यर्थः ।

किञ्च स्वाम्यसम्बन्धेन मतु(नु?)बर्थाप्रवृत्तौ गोमान्देवदत्त इत्यादिकमपि न स्यात् ।

एतदेव विवृणोति स्वातन्त्र्यमिति ।

स्वातन्त्र्यं तद्गतत्वं च शब्दवृत्तेर्हि कारणम् ॥

यस्मात् प्रवृत्तिनिमित्तानां दुःखादीनां तद्गतत्वम् इव परगतेषु स्वातन्त्र्यम् अपि दुःख्यादिशब्दप्रवृत्तेः कारणम्, अनुशासनप्रयोगयोरुभयत्र साम्यात्; तस्माद् दुःख्यादि

शब्दा अपि उक्तार्थापत्तिबलात्तदधीनत्वहेतुतो ब्रह्मणि वर्तन्ते इति सम्बन्धः ।

सु अस्तु स्वातन्त्र्यमपि शब्दप्रवृत्तिनिमित्तम्, किं त्वमुख्यमेव, तत्र प्रयोगस्याप्रचुरत्वात् । प्रयोगप्राचुर्यात्तद्गतत्वमेव मुख्यम् । तथा च दुःख्यादिशब्दानां जीवादिष्वेव मुख्यत्वाद्ब्रह्मण्यमुख्यत्वात् तत्तु समन्वयादित्यनुपपन्नमित्यत आह स्वातन्त्र्यमिति ॥

स्वातन्त्र्यं तत्र मुख्यं स्यात्

तत्र स्वातन्त्र्यतद्गतत्वयोर्मध्ये स्वातन्त्र्यम् एव मुख्यं(ख्य)= शब्दप्रवृत्तिनिमित्तं स्यात् । न तु तद्गतत्वमित्यर्थः ।

स्वातन्त्र्यमपि शब्दप्रवृत्तिकारणमिति मुख्यमिति च क्रमेण प्रतिज्ञातम् । तत्क्रमेणैवोपपिपादयिषुः स्वातन्त्र्यस्य कारणत्वानभ्युपगमे बाधकमाह कुत इति ।

कुतो राज्ञि जयोऽन्यथा ॥

अन्यथा स्वातन्त्र्यस्य शब्दप्रवृत्तिकारणत्वाभावे, राज्ञि जयो जयनिमित्तको जयिशब्दः कुतः कथम् । स्वधामोपविष्टे राज्ञि जयः कुतः, न कुतोऽपि यतः, इत्यर्थः । जयस्य राजगतत्वाभावात्स्वातन्त्र्यमपि यदि शब्दप्रवृत्तिनिमित्तं न स्यात् तदा निमित्ताभावाद्राज्ञि जयिशब्दप्रवृत्तिर्न स्यात्, न चैवम्, तस्मात्स्वातन्त्र्यमपि कारणमङ्गीकरणीयमिति ।

लक्षणया प्रयोगोऽस्त्वति चेन्न, तदस्यास्तीति निमित्तसाम्यात्, अन्यथा वैपरीत्यस्याप्यापातात् । पराजयस्य प्रकृतत्वेऽपि जयग्रहणं व्याप्त्यर्थम् ॥

स्वातन्त्र्यस्य मुख्यकारणत्वमुपपादयति न हीति ।

न हि भृत्यस्य विजयिशब्दस्तावत्प्रयुज्यते ॥

यावद्राज्ञ्यन्यगत्वेऽपि स्वातन्त्र्याभासमात्रतः ।

हिशब्दो यस्मादित्यर्थे । तावद्यावदिति क्रियाविशेषणे । जयस्य अन्यगत्वेऽपि भृत्यगतत्वेऽपि तं जयं प्रति स्वातन्त्र्याभासमात्रेण राज्ञि विजयिशब्दो यावत् प्रयुज्यते

तावत् जयाधिकरणस्यापि भृत्यस्य सम्बन्धतया न प्रयुज्यते यस्मात्तस्मात्स्वातन्त्र्यं

तत्र मुख्यं स्यादिति सम्बन्धः ।

स्वातन्त्र्यादिति वक्तव्ये स्वातन्त्र्याभासमात्रत इति वचनं किमुतानुपचरित

स्वातन्त्र्ये परमात्मनीति कैमुत्यद्योतनार्थम् ।

भृत्याज्ञाननिमित्तं राज्ञि प्रयोगप्राचुर्यमिति चेन्न । भृत्यज्ञानेऽपि तदुपलम्भात् ।

ननु प्रयोगप्राचुर्यं न मुख्यताहेतुः, अज्ञातमुख्यलाक्षणिकादिप्रयोगेष्वपि दर्शनादिति चेत् । सत्यम् । प्रयोगप्राचुर्यात्तद्गतत्वमेव मुख्यम्, स्वातन्त्र्यं तु तदप्राचुर्यादमुख्यमिति परेण पर्यनुयुक्तेऽसिरिनेनाभिधीयते, न तु प्रयोगप्राचुर्येण मुख्यता साध्यते,

येन व्यभिचारचोदना सङ्गता स्यात् ।

यद्यप्यत्र प्रयोगप्राचुर्यस्य मुख्याज्ञाननिमित्तत्वादिनाऽन्यथासिर्व्यिभिचारो वा

शक्यते वक्तुम्, तथाऽपि जगद्वाचित्वादिति सूत्रदिशा शिष्यैरेव ज्ञातुं शक्यत इत्यसिरेवोक्ता ।

कुतस्तर्हि मुख्यतासिरिति चेत् ।

उच्यते । तदस्यास्तीति हि दुःख्यादिशब्दप्रवृत्तिनिमित्तमुक्तम् । यच्च यदधीनसत्ताप्रतीतिप्रवृत्तिकं, तत्तस्य मुख्यतो भवति, यथेष्टविनियोगयोग्यत्वात् । न तु(नु) यत्र यत्सम्बं तस्य तन्मुख्यतः, यथेष्टविनियोगायोग्यत्वात् । न हि जीवेन दुःखादिकं हातु

मुपदातुं वा शक्यते । अतः स्वातन्त्र्यमेव मुख्यमिति ।

अथवाऽभिधानवृत्तावेव स्वातन्त्र्यतद्गतत्वयोर्निर्धारणायां स्वातन्त्र्यं मुख्यमिति प्रतिज्ञातम् । तत्र प्रयोगप्राचुर्यस्य हेतुत्वाभिधाने न कश्चिद्दोषः । प्रकरणवशादेव व्यभिचारपरिहारात् ।

सु ननु यदि स्वाम्यं प्रवृत्तिनिमित्तं स्यात्तदा भृत्ये बे मृते वा, राजा बो

(राजा) मृत इति प्रयोगः स्यात् । न चैवमस्त । तेन जानीमो न स्वाम्यं प्रवृत्तिनिमित्त

मिति ॥ न च वाच्यं प्रयोगे सति निमित्तानुसरणम्, न तु निमित्तमस्तीति प्रयोग इति; अमुख्यप्रयोगविषयत्वादस्य न्यायस्य । तत्र हि निमित्तं न सामग्री, किन्तु तदेकदेशः ।

मुख्यप्रयोगे तु निमित्तमेव सामग्री । न हि सिंहशब्दस्य शार्दूले प्रयोगाभाववत् उपगो

रपत्ये (अपि) औपगवशब्दप्रयोगाभावो भवतीति ।

अत्र वक्तव्यम् । कोऽयं प्रयोगो नाम । किं शब्दशक्तिः प्रयोगमूलं व्याकरणमिति

यथा, किं वोच्चारणम् । नाद्यः प्रसङ्गस्येष्टत्वात्, विपर्ययपर्यवसाने चासिेः । द्वितीये त्वन्यथासिमिाह भृत्येति ।

भृत्यबन्धादिकं राज्ञि राज्ञो बन्धादियोग्यतः ॥

कारणं संशयस्य स्यादिति नैव प्रयुज्यते ॥

राजाधीनभृत्यबन्धादिकं विवक्षित्वा राज्ञि राजा ब•े मृत) इत्यादिवाक्यं

न प्रयुज्यते । किं कारणम् । स प्रयोगः संशयस्य कारणं स्यादित्येव, न तु स्वातन्त्र्यस्य अकारणत्वात् । कुतः संशयस्य कारणम् । राज्ञोऽपि बन्धादियोग्यत्वात् ।

इदमुक्तं भवति । भवत्येव स्वातन्त्र्यं शब्दप्रवृत्तिनिमित्तं, प्रयोगाभावस्तु प्रतिबन्धकनिमित्तः । राजा बो मृत इति प्रयोगे हि संशयो व्युत्पन्नस्य स्यात्, किं राजाधीनस्य भृत्यस्य बत्वादिनैवमुच्यते, किं वा राज्ञ एव बत्वादिनेति, आकाङ्क्षासन्निधियोग्यतानामुभयत्र सावेनार्थद्वयप्रतीतेरवर्जनीयत्वात् । न च संशयो मा भूदित्येवं निवृत्तः प्रयोगोऽकारणत्वं स्वातन्त्र्यस्य गमयति । न हि मणिमन्त्रादिप्रतिबोऽग्न्थ्नर्िाधाक्षीदिति न तत्कारणमिति ।

सु न संशयकारणत्वमात्रं प्रयोगप्रतिबन्धकम् । व्याख्यानतः संशयनिवृत्तिसम्भवात् । यथोक्तम् । व्याख्यानतो विशेषप्रतिपत्तिर्न हि सन्देहादलक्षणमिति । अन्यथा

राजा जयीत्यपि प्रयोगो न स्यात् । तत्राप्युक्तविधया संशयावतारादित्यत आह अमङ्गलत्वादिति ।

अमङ्गलत्वाच्छब्दानां राज्ञो योगादमङ्गले ॥

अप्रियत्वात्तु शब्दस्य स्यात्प्रयोगनिवर्तनम् ॥

तुशब्दोऽवधारणे । शब्दस्य इति जात्यपेक्षमे(त्ये)कवचनम् । राज्ञो बन्धनादौ

अमङ्गले (योगात्) योग्यता(त्व)सावात्, आकाङ्क्षादेश्च स्फुटत्वात् राजा ब इत्यादिपदानां पाक्षिकराजबन्धाद्यमङ्गलप्रतीतिजनकत्वसम्भवात् । राज्ञोऽमङ्गलाभिधानस्य च राजतत्पुरुषाप्रीतिहेतुत्वादेव शब्दस्य प्रयोगनिवर्तनं स्यात् ।

अयमभिसन्धः । न केवलं संशयप्राप्तेः प्रयोगाभावः, किन्तु संशयनिमित्ताप्रीतिहेतुकानर्थशङ्कयैव । न पुनः स्वातन्त्र्यस्याकारणत्वादिति । तर्हि राजा पराजयीत्यपि

न प्रयोक्तव्यमिति चेत् । भृत्यद्वारैव राजा विजयते पराजयते चेति प्रसितया संशया

नुत्पादात् ।

सु नन्वस्त तावद् राजा ब इत्यादिप्रयोगाभावः । स तु स्वाम्यस्याकारण

त्वान्न भवति, किं तूक्तसंशयप्रतिबन्धादिति कुतो निश्चेयम् । न च वाच्यं मा भूदयं

निश्चयः, प्रयोगाभावस्यान्यथासिशिङ्काऽपि तर्कानुमाने शक्नोति दूषयितुमिति । वादि

नोऽपि निश्चयस्यावश्यकत्वात्, अन्यथा स्वातन्त्र्यनिमित्तकसमन्वयानवधारणापातादि

त्यत आह गुणास्त्वति ।

गुणास्तु तादृशा यत्र प्रयुज्यन्तेऽखिला अपि ॥

तादृशाः = स्वाम्यनिमित्तकाः शब्दाः, यत्र = यदि, गुणाः = शुभाभिधायिनो न तु पाक्षिकमप्यमङ्गलं प्रत्याययन्त । तत्र = तर्हि । ते अखिला अपि प्रयुज्यन्ते । यथा जितं राज्ञेत्यादयः । प्राप्ताप्राप्तविवेकेनानर्थशङ्कैव प्रयोगाभावकारणम्, न तु स्वातन्त्र्यस्यानिमित्तत्वमिति निश्चीयत इति भावः । अत एवोक्तम् अखिला अपीति ॥ न चायं

नियमोऽस्त, निमित्तसावे प्रयोगो भवतीति । अनन्तानां हि शब्दानां लक्षणानि व्याकरणकारैरुक्तानि, न च तेषां प्रयोगो दृश्यत इति स्फुटत्वान्नोक्तम् । तदेवं स्वातन्त्र्यस्य शब्दप्रवृत्तिहेतुत्वं मुख्यत्वं च सिमित्याह पूज्येष्वति ।

पूज्येष्वेव विशेषेण स्वातन्त्र्यं मुख्यकारणम् ।

यतः, पूज्येषु = स्वामिषु, जयिप्रभृतयः शब्दाः प्रयुज्यन्ते; तेन ज्ञायते स्वातन्त्र्यं शब्दप्रवृत्तिकारणमिति । यतश्च, पूज्येष्वेव, विशेषेण = प्राचुर्येण, प्रयुज्यन्ते, न भृत्येषु;

तेन निश्चीयते स्वातन्त्र्यं शब्दप्रवृत्तौ तद्गतत्वादपि मुख्यं कारणमिति ।

सु किमतो यद्येवमित्यत आह अत इति ।

अतो दोषातिदूरत्वात्संशयस्याप्यसम्भवात् ॥

दोषाणां विष्णुगत्वस्य प्राज्ञबुव्यिपेक्षया ।

स्वातन्त्र्यार्थमभिप्रेत्य दोषशब्दास्तु(श्च) विष्णवि ॥

यतः स्वातन्त्र्यं कारणं, मुख्यं च, अतः स्वातन्त्र्यार्थमभिप्रेत्य दुःखिबावराद्या दोषशब्दा अपि विष्णवि = विष्णौ, जीवा एव तु दुःखिन (.?.) इत्यादौ, प्रयुज्यन्त इति सम्बन्धः । सत्यपि निमित्ते यथा राजा ब इत्यादिप्रयोगाभावस्तथा विष्णुर्दुःखीत्यादिप्रयोगाभावोऽपि कुतो न भवेत्, अत्रापि पाक्षिकस्य विष्णुवैष्णवभयस्य प्रतिबन्धकत्वसम्भवादित्यत उक्तम् दोषेति ।

निरनिष्टो निरवद्य इत्यादिश्रुतेर्विष्णोः(ष्णौ) दोषाति दूरत्वनिश्चयात्र । प्राज्ञबुिव्यपेक्षया दोषाणां विष्णुगत्वस्य तद्विषयस्य संशयस्यासम्भवात् । निमित्तसावात्प्रतिबन्धकाभावादपीत्यपेरर्थः ।

एतदुक्तं भवति । सत्यपि निमित्ते वैदिकप्रयोगनिवृत्तिर्हि विष्णुवैष्णव(वेभ्यो)भयात्स्यात् । तत्कारणं च तदप्रीतिः । तत्रापि हेतुर्विष्णोरनेन दोषित्वमुच्यत इति संशयः ।

तस्य च निमित्तं वाक्यस्योभयार्थप्रतीतिजनकत्वम् । तस्याप्युभयत्र योग्यतादिसावः ।

न चासावस्त प्रकृते, विष्णुवैष्णवानां परमेश्वरनिर्दोषतानिश्चयवत्त्वेन योग्यताध्यवसायानुपपत्तेः, अन्यथा जरद्गवादिवाक्येऽपि तत्प्रसङ्गात् ।

यद्यपि वाक्यतात्पर्याज्ञेऽ(ष्व)प्रीतिसम्भवस्तथाऽपि सदभिप्रायवाक्यप्रयोगनिवृत्तौ किमायातमिति । एतदप्युक्तम् प्राज्ञबुव्यिपेक्षयेति ।

स्वस्य परमवैदिकताख्यापनाय विष्णवीति वैदिकप्रयोगः ।

अत्र श्रुतिसंमतिमप्याह वासुदेवेति ।

वासुदेवश्रुतिश्चाह नैव विष्णावमङ्गलम् ।

मङ्गलामङ्गलेऽन्यत्र ततो नामङ्गलं वदेत् ॥

स्वातन्त्र्यापेक्षया विष्णौ दोषो नामङ्गलोक्तितः ।

आह एतमर्थमिति शेषः । यतो नैव विष्णौ अमङ्गलं दुःखादिकमस्त । ततो योग्यताविरहेणार्थान्तरप्रतीत्यभावात् स्वातन्त्र्यापेक्षया विष्णावमङ्गलोक्तितो दोषोऽनर्थो नास्त । तस्माद् दुःख्यादिशब्दा अपि विष्णौ वेदे प्रयुज्यन्त इति शेषः । अन्यत्र तु राजादौ

यतो मङ्गलामङ्गले सम्भवतोऽतो योग्यतासम्भवेनार्थान्तरप्रतिभासनात्पाक्षिकानर्थशङ्कया तत्रामङ्गलं राजा ब इत्यादिकं न वदेदित्यर्थः ।

एकस्यैव शब्दस्य क्वचिद्दोषप्रत्यायकत्वेनानर्थहेतुत्वं क्वचित्तदभाव इत्येतद् दृष्टान्तेन बोधयति बहुभुक्तवमिति ।

बहुभुक्तवं यथा दोषो नृषु नैव हरौ क्वचित् ॥

यथा बहुभुग्देवदत्त इत्युक्ते बहुभोगवानिति निन्द्यश्चेति प्रतीयते, अस्वर्ग्यं चातिभोजनमिति (श्रुतेः) स्मृतेः, उभयस्यापि देवदत्ते सम्भवेन योग्यत्वात् । अत एव देवदत्ताीरुणा नैवं प्रयुज्यते । परमेश्वरे तु संसारधर्माणामत्यन्तासम्भवान्न दोषप्रतिभासः,

किन्तु सर्वसंहर्तृत्वादिकमेव प्रतीयत इति (। तत्र) तत्प्रयोगः । दार्ष्टान्तकमाह एवमिति ।

एवं दुःख्यादिशब्दाश्च स्वातन्त्र्यापेक्षयोदिताः ।

नैव दोषा हरौ

दोषा दोषहेतवः । प्रथमदृष्टान्तस्यापि दार्ष्टान्तकमध्याहार्यम् ।

तस्मात्ते दोषशब्दाश्च तत्रैव गुणवाचकाः ॥

दुःखादीनां तद्गतत्वविवक्षयेत्यर्थः । तस्मादिति श्रुतिः स्वोक्तार्थमुपसंहरति । अतोऽव्यक्तादिशब्दवाच्यः परमात्मेति सिम् ॥

ज्योतिष्टोमेन स्वर्गकामो यजेत, वसन्ते वसन्ते ज्योतिषा यजेतेत्यादिकर्मकाण्डगते वाक्ये सन्देहः किमेतत् ब्रह्मणि समन्वेत्युत नेति । नेति पूर्वः पक्षः ।

तथाहि । किमत्र वाक्यार्थो ब्रह्म किंवा पदार्थः । नाद्यः । ज्योतिष्टोमकर्तव्यतादेर्वाक्यार्थतया प्रतीतेः । न द्वितीयः, पदानि हि अमूनि किं रूढ्या ब्रह्मवाचीनि किंवा

योगेन । आद्येऽपि किं प्रसिवसन्ताद्यात्मकत्वेन तत्पदानां ब्रह्मणि रूढिराश्रीयते उत

(एवमेव) पृथगेव । नाद्यः, तेषां जडत्वानित्यत्वादिना ब्रह्मणोऽपि दूषणप्रसङ्गात् ।

न द्वितीयः, अनेकार्थतास्वीकारस्य अन्याय्यत्वात् । न हीश्वरे वसन्तादिशब्दानां

रूढिः प्रमाणवती । न च रूढ्या समन्वयसमाश्रयणे प्रयोजनमस्त, गुणपूर्त्यसिेः ।

नापि योगेन, योगस्य रूढेर्जघन्यवृत्तित्वेन मुख्यार्थताऽसिेः । न चैवंविधं योगमपि

पश्यामः ॥ योगे च प्रकृत्यादिविभागः पूर्वोत्तरपदविभागश्चाङ्गीकरणीयः । तत्र प्रकृत्यादेरीश्वरवाचित्वमस्त न वा । आद्ये, योगानुपपत्तिः सामर्थ्याभावात् । द्वितीये, ब्रह्मणि सर्वशब्दसमन्वयानुपपत्तिः, प्रकृत्यादेरन्यपरत्वात् । किञ्च सर्वेषां पदानां ब्रह्मपरत्वे विभक्तिवैयर्थ्यं कर्मानुष्ठानविलोपश्च प्राप्नोति, क्रियोपहितरूपत्वात्कारकाणां, क्रियाभिधायकस्य चाभावात्, अनुष्ठापकप्रमाणान्तरादर्शनात् । तस्मादयुक्तं समन्वयसूत्रमिति ।

सु अत्रोच्यते । यत्तावदुक्तं किं ब्रह्मणि वाक्यस्यान्वयः किंवा पदानामिति ।

तत्र तावत्पदानामिति ब्रूमः । न च वृत्त्यसम्भवः, योगसावादित्यभिप्रेत्य निर्वक्ति

जातमिति ।

जातमोतं हरौ यस्माज्ज्योतिः षः प्राणरूपतः ।

जिर्जातम् । जनेरौणादिको डिप्रत्ययः । ओतिरोतम् । (अवतेक्तिः?) अवतेः क्तिन् ।

जातं = जगत्, ओतं = प्रविष्टं, यस्मन्नसौ ज्योतिः । प्राणरूपतः चेष्टकरूपत्वात् ।

षकारः प्राण आत्मेति श्रुतेः । ज्योति चासौ षः चेति ज्योतिषः, तस्य सम्बुज्यर्तिष ॥

आयजेतश्चायजेतः

यजतेर्भावे घञर्थे कविधानमिति कप्रत्ययः । संप्रसारणाभावः (तु) छान्दसः ।

यजो = यज्ञः ।

अथवा कर्तर्येव पचाद्यच् । तथा च आ = सम्यक्, समन्ताद्वा, यजेन = यज्ञेन

कर्मणा, याजकेन पुरुषेण वा, इतः प्राप्तः, आयजेतः । सकलयज्ञभोक्ता यज्वभिर्ज्ञानद्वारा प्राप्यश्चेत्यर्थः । तस्य सम्बुरिायजेत ।

वसन्तश्च वसंस्ततः ।

वसतेः पचाद्यच्, वसतीति वसः । तनोतेरौणादिको डिप्रत्ययः, तनोतीति तिः । वर्णागमो वर्णविपर्ययश्चेति पूर्वपदस्य नकारागमः । वसंश्चासौ तिश्चेति वसन्तः,

व्याप्तो वर्तत इत्यर्थः । तत्सम्बुर्विसन्ते । द्विरुक्तिरादरार्था ।

विगतच्छादनत्वात्तु गच्छ

गमेश्छदेश्च डो(?)ऽन्यत्रापि दृश्यत इति डप्रत्ययः । गं विगतं, छं छादनम् अविद्यादिकं यस्माद् असौ गच्छस्तस्य सम्बुःि गच्छ । इन्द्रागच्छेत्यादिव्याख्यानमेतत् ।

सु

भूतक्षयंकरः ॥

भुंक्ष्वेत्युक्तो हरिः

भुशब्दो भूतशब्दस्यादेशः, क्षयशब्दस्य च क्ष्वः, पूर्वपदस्य मकारागमः । पृषोदरादिरयम् ॥ यद्वा क्षि क्षय इत्यस्मात् ड्वप्रत्ययः । अयमपि सम्ब््युन्तः ।

हुं च हुतमस्मन् जगद्यतः ।

जुहोतेरधिकरणे मकारप्रत्ययः । कृन्मेजन्त इत्यव्ययत्वम् । हुतं स्वेनैव अस्मन् विष्णौ जगत् प्रलयादौ यतः अतो हुं च असावित्यर्थः । कर्मविशेषानुक्तेर्जगदित्युक्तम् ।

स्फुटत्वात्फडिति प्रोक्तः

स्फुटविकसन इत्यस्मात्कर्तरि क्विप् । सकारलोपः । उकारस्याकारः । स्फुटत्वात् स्वात्मानं प्रति व्यक्तत्वादसंकुचितवृत्तित्वात् (इति) वा ।

कवरक्षण इत्यतः ।

कवचं

कवरक्षणं इत्यतः = इत्यस्य(स्मात्) धातो रूपं कवचमित्येतदित्यर्थः । कवतेरच इत्येतावान् (एव) प्रत्ययः । कवति रक्षतीति कवचम् ।

वर्तते यस्मात् षड्गुणत्वेन सर्वदा ।

वषट्

वृतु वर्तने डप्रत्ययः, वर्तत इति वः । षड्गुणात्मकत्वात् षट् । वश्चासौ षट् चेति

वषट् । तस्य तात्पर्यं वर्तत इत्यादि । ऐश्वर्यवीर्ययशःश्रीज्ञानवैराग्याणि षड्गुणाः ।

तद्गत्वतस्तेषां वौषट्

विः = विष्णुः । अकयप्रविसम्भूमसखहा विष्णुवाचका इति वचनात् । तस्मन्

वौ = वर्तमानाः, षट् = गुणा वौषट् । सप्तम्या अलुक् । अस्य तात्पर्यार्थः, तेषां षण्णां गुणानां तद्ग(त)त्वतो वौषट् इति ।

इत्येव कथ्यते ॥

न चैवं भगवन्नामत्वानुपपत्तिः । तद्गतगुणानामपि तदात्मकत्वात् । तदिदमुक्तम्

इत्येवेति ।

तर्हि कथ्यत इति कथम् । भावे प्रयोगो न कर्मणीत्यतो न दोषः ।

स्वीयं स्वीकुरुते यस्मात्स्वाहेत्युक्तो जनार्दनः ।

हरतेर्जहातेर्वा डः । द्वावप्याङ्पूर्वौ(र्वकौ) स्वीकारे वर्तेते । स्वं = स्वभावतः

स्वीयम् एव हविरादि(इतरेषां) भ्रान्त्याऽस्ववत् प्रतीतं स्वीकुरुत इति स्वाहः । स चासौ

अश्चेति स्वाहेति सम्बुः ।

नमन्त्यस्मन्गुणा यस्मान्नम इत्येव कथ्यते ॥

नमतेरधिकरणेऽसुन्प्रत्ययः । नपुंसकलिङ्गता तु शब्दानुसारिणी । गुणा इति

योग्यतया सम्बन्धः । नमनेनात्यन्तकसम्बन्धमुपलक्षयति ।

अथवा अस्मन् = परमेश्वरे विषये गुणाः = उपसर्जनभूता ब्रह्मादयो, नमन्त प्रह्वीभवन्तीति व्याख्येयम् ।

एवं योगवृत्त्या पदसमन्वयेऽङ्गीकृते लब्धं प्रयोजनमाह इत्यशेषेति ।

इत्यशेषक्रियानामशब्दैरेको जनार्दनः ।

उच्यते मुख्यतो यस्मात्पदवर्णस्वरात्मभिः ॥

तस्मादनन्तगुणता श्रुतितात्पर्यतोऽस्य हि ।

इति = उक्तदिशा । तेन न विभक्तयर्थानुपपत्तिः । क्रियाशब्दा आख्यातपदानि । नामशब्दाः सुबन्त(पद•नि । एक इति शब्दान्तरन्यायेेन प्राप्तं भेदमपाकरोति । अभि

धेयभेदे हि नानन्तगुणता स््यिति । मुख्यतो योगवृत्त्या । क्रियानामशब्दैः इत्यस्य

अनुवादः पदवर्णस्वरात्मभिरिति । न केवलं पदवर्णात्मभिः किं तूदात्तादिस्वरात्मभिश्च ।

ननु वर्णानामपि वाचकत्वे विभक्तयन्तत्वे च पदत्वमेव, तत्कमर्थं पृथग्ग्रहणम् । एकानेकवर्णात्मकत्वविवक्षयेति ब्रूमः ।

अनन्तगुणता स्यितीति शेषः । हिशब्दोऽपर्यायत्वादिति सूचयति । अनेन रूढिमात्रेण पदसमन्वयाङ्गीकारो निष्प्रयोजनः अनन्तगुणत्वासिेरिति पूर्वपक्षिणोक्तं परिहृतमित्युक्तं भवति ।

ननु च न निर्वचनस्य शक्यकरणत्वमात्रेणानन्तगुणत्वं परमेश्वरस्य वेदतः

स्यिति, निर्वचनस्य व्याख्यातृमतिपरिकल्पतस्यार्थान्तरेऽन्यथा च सम्भवात् । अन्यथा श्वित्री शोधनं करोति इत्यभिप्रायेण प्रयुक्तस्य श्वेतो धावतीति वाक्यस्य इतः सारमेयो

द्रुतं गच्छतीत्यपि प्रमेयं प्रसज्येतेत्यत उक्तम् श्रुतीति ।

भवेदेवं यदि वसन्त इत्यादिश्रुतीनामुक्तविधनिर्वचनेन परमेश्वरगुणेषु तात्पर्यं

न स्यात्, तच्चास्तीत्युपपादयिष्याम इति च हिशब्दः ।

योगवृत्त्यङ्गीकारस्य प्रयोजनान्तरमाह विज्ञानेति ।

विज्ञानार्थत्वतः सर्वशब्दानां नास्त दूषणम् ॥

वैदिकानां सर्वशब्दानाम् एवं योगवृत्त्या विज्ञानार्थत्वतः अनन्तगुणोपेततया परमेश्वरज्ञानार्थत्वेनाङ्गीकृतत्वात् वसन्ताद्यात्मकतया रूढ्यङ्गीकारप्रयुक्तं यदनित्यत्वादि

दूषणम् उक्तं तत् नास्त इत्यर्थः ।

तदनेन ज्योतिरिति सूत्रस्य लेशतस्तात्पर्यमुक्तं भवति ।

सु एवं कर्मकाण्डस्य ब्रह्मणि प्रतिपदसमन्वयप्रतिपादनेन समन्वयसूत्रस्यानुपपत्तिः परिह(हृ)ता । इदानीं वाक्यान्वयपक्षाङ्गीकारेणापि तां परिहरति अङ्गीकृतेऽपीति ।

अङ्गीकृतेऽपि नैवास्त दोषो वाक्यसमन्वये ।

वाक्यसमन्वयेऽङ्गीकृतेऽपि ब्रह्मणि वसन्त इत्यादिवाक्यानां समन्वयाङ्गीकारादपि दोषः समन्वयसूत्रानुपपत्तिः नैवास्त इत्यर्थः ।

अनेन वाक्यान्वयादिति सूत्रस्य तात्पर्यमुक्तं भवति ।

सु ननूक्तमत्र न वाक्यानां ब्रह्मणि समन्वयो घटते, साङ्गकर्मपरत्वावगमात् (आगमानाम्) इति तत्राह तदर्थत्वेनेति ।

तदर्थत्वेन कर्मादेः सम्भवादल्पबुये ॥

तत् इति विज्ञानं परामृशति । अल्पबुय इति षष्ठ्यर्थे चतुर्थी । अहल्यायै जार इति

यथा । न वाक्यान्वयानुपपत्तिरिति शेषः । यथा खलु यूपाहवनीयादिवाक्यानि न निष्फले तावन्मात्रे पर्यवस्यन्त, किन्तु ज्योतिष्टोमादीतिकर्तव्यतापराणि; तथा सर्वमपि कर्मकाण्डं नाल्पास्थरफले कर्ममात्रे पर्यवस्यति, किन्तु ब्रह्मज्ञानार्थमेव, तत्प्रतिपादितस्य कर्मादेर्ब्रह्मज्ञानार्थत्वात्, विविदिषन्त यज्ञेन दानेन तपसाऽनाशकेन इत्यादि श्रुतेरिति भावः ।

ननु च यः कर्मकाण्डस्य ब्रह्मणि प्रतिपदसमन्वयोऽभिहितः स युक्तो न वा । नेति

पक्षे न व्युत्पादनीयः । आद्ये किमनेन वाक्यान्वयाङ्गीकारेणेत्यत उक्तम् अल्पबुय इति । प्रपञ्चयिष्यते चैतत् ।

अनेन अन्यार्थमित्यादिसूत्राणां तात्पर्यमुक्तं भवति ।

सु नन्वल्पबीुनामपि प्रतिपदान्वय एव ब्रह्मज्ञानहेतुर्भ(विष्यतीति)वतीति

किं वाक्यान्वयेनेत्यत आह क इति ।

कश्छन्दसां योगमिति श्रुतेः

कश्छन्दसां योगमावेद धीरः इति श्रुतेर्वैदिकपदयोगवृत्तेरल्पबेु(भि)रशक्यज्ञानत्वाद्यु(त्वेन यु)क्तं वाक्यान्वयव्युत्पादनमिति शेषः ।

नन्वेवं तर्हि योगवृत्त्या प्रतिपदसमन्वयव्युत्पादनं न कर्तव्यम्, को धीरश्छन्दसां, योगं = ब्रह्मणि योगवृत्तिम्, आवेद न कोऽपीति निरधिकारिकत्वश्रवणात्,

न हि गायमानो बधिरेषु गायतीत्यत आह योगार्थेति ।

योगार्थतत्त्ववित् ।

ब्रह्मैको नैव चान्योऽस्त

योगस्यार्थो योगार्थः । तस्य तत्त्वं याथार्थ्यम् । चशब्दोऽर्थद्वयसमुच्चयार्थः ।

अयमस्याः श्रुतेरर्थ इति शेषः । एतदुपपादयति क इति ।

क इत्यस्योभयार्थतः ॥

प्रजापतिर्वै क इति श्रुतेः कशब्दो ब्रह्मार्थः । किंवृत्तस्य चाक्षेपे वृत्तिः सुप्रसिा ।

तथा च क इत्यस्योभयार्थत्वाद्ब्रह्मार्थत्वे तस्य योगवृत्तिज्ञाने सामर्थ्यकथनान्नानधिकारि

कत्वम् । आक्षेपार्थत्वे तदन्येषामनधिकारकथनाद्युक्तो वाक्यान्वयाभ्युपगमः ।

ननु कथमेतत् । आवृत्तेस्तन्त्रधर्माद्वेत्यदोषः । प्रमाणं चात्रान्यथाऽनुपपत्तिरिति ।

यदि ब्रह्मा एक एव पदानां योगवृत्त्याऽर्थसम्बन्धं वेद तदा एकस्य प्रति

भातं तु कृतकान्न विशिष्यते इति न्यायात्कृतकत्वं शब्दार्थसम्बन्धस्येत्याद्यापद्येत(द्यते) ।

तथा चौत्पत्तिकस्तु शब्दस्यार्थेन सम्बन्ध इति जैमिन्युक्तः शब्दानामर्थैर्नित्ययोगः परि

त्यक्तः स्यादित्यत आह तस्यापीति ।

तस्यापि पूर्वसिस्य ज्ञानमेवेति निश्चयात् ।

नित्ययोगोऽपि शब्दानामर्थैर्नैव निष््यिते ॥

यद्यप्येक एव प्रतिपत्ता तथाऽपि तस्य पूर्वसिस्यैव = पूर्वस्थतस्यैव ज्ञातस्यैव

च शब्दार्थसम्बन्धस्य ज्ञानमेव प्रमितिरेव भवति न तूत्प्रेक्षामात्रम् इति = अस्यार्थस्य श्रुत्यादिभ्यो निश्चयात् जैमिन्युक्तः अर्थैः शब्दानां नित्ययोगो नैव अस्माभिः (नैव)

त्यज्यत इति योजना ।

एतदुक्तं भवति । स्यादयं दोषो यदि ब्रह्मणः शब्दार्थसम्बन्धज्ञानमुत्प्रेक्षा(रूपं)

स्यात् । न चैवम् । किन्तु पूर्वजन्म(नि )प्रतीतं स्वतःसिमेव सम्बन्धमिह जन्मनि सुप्तप्र(ति)बुन्यायेनेश्वरप्रसादादवब््युत इति । तथा च श्रुतिः, यो ब्रह्माणमित्येवंजातीयका ।

एकदेशे पुरुषान्तरप्रतिपत्तिसंवादाच्चैतदेवम् । तथा च स्मृतिः, जन्मान्तरे श्रुता

स्तास्तु इत्यादिका । अत एव श्रुतिः आवेदेत्याह । एतेन नैकाधिकारिकं शास्त्रमित्यपि परास्तम् ॥

प्रकृत्यधिकरणम्

॥ ॐ प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात् ॐ ॥

सु इदानीं प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात्, एतेन सर्वे व्याख्याता व्याख्याता इत्यधिकरणद्वयस्य सङ्क्षेपतस्तात्पर्यमाह स्त्रीशब्दाश्चेति ।

स्त्रीशब्दाश्च निषेधार्थाः सर्वेऽपि ब्रह्मवाचकाः ।

स्त्रीलिङ्गाः प्रकृत्यादिशब्दाः स्त्रीशब्दाः ॥ निषेधनं निषेधः = अभावः, निष््यित इति निषेधः = असत्; तदुभयार्थाः ॥ शब्दा इति (च) वर्तते ।

सु अत्र न सर्वाणि सूत्राणि व्याख्यातानि, ततः प्रतिज्ञा व्याहन्येतेत्यतो विषयादिकथनेन व्याख्याततां मन्वानः सर्वाधिकरणविषयपूर्वपक्षसिान्तयुक्तः आह

विरोधीति ।

यद्वा (अत्र) आद्येन श्लोकेनाधिकर(णार्थो)णोपाधयः कथ्यन्ते ।

विरोधिसर्वबाहुल्यकारणस्त्रीनिषेधिनाम् ॥

> पृथक्समन्वयार्थानि स्थानान्येतानि सर्वशः ।

विरोधीति परमैश्वर्यविरोध्यर्थाः । सर्वेति उक्तवक्ष्यमाणव्यतिरिक्ताः । बाहुल्येति बाहुल्यविशिष्टार्थवाचिनः । कारणेति अवान्तरकारणवाचिनः । स्त्रीति स्त्रीलिङ्गाः । निषेधो वाच्यो येषामस्त ते निषेधिनः । अथवा द्वन्द्वात्पर इन्प्रत्ययो द्रष्टव्यः, तथात्वे विरोध्यादयोऽर्था ग्राह्याः । शब्दानामिति शेषः । एतानि एतत्पादगतानि, सर्वशः स्थानानि अधिकरणानि, एषां शब्दानां समन्वयप्रयोजनानीत्युक्ते प्रत्येकं सर्वशब्दसमन्वय

(सिःि) इत्यपि प्रतीयेत, अतः पृथगित्युक्तम् ।

सर्वमानैर्विरोधश्च व्युत्पत्तेरप्यशक्यता ॥

> परस्परविरोधश्च विरोधः कार्यतद्वतोः ।

> स्त्रीलिङ्गत्वं निषेधश्च पूर्वपक्षेषु युक्तयः ॥

> दोषात्यस्पृष्टिनियमः शब्दार्थाऽनेकता तथा ।

> बहुरूपत्वमीशस्य व्यक्तयव्यक्तिविशेषिता ॥

> उत्पादनं स्वदेहाच्च दुर्जनाव्यक्तता तथा ।

> इत्यादियुक्तयः साक्षात्सान्तस्थापिका इह ॥

सर्वेत्यनेनैव समाकर्षाधिकरणार्थोऽपि सङ्गृहीतः । तस्य ज्योतिरधिकरणार्थाक्षेपपरिहारार्थत्वात् । सर्वमानैर्विरोधश्चेत्याद्यर्थो न्यायविवरणादाववगन्तव्यः ।

एवमानुमानिकमित्यादीनि सूत्राणि सङ्क्षेपतो व्याख्याय सिंहावलोकनन्यायेन समाकर्षाधिकरणं ज्योतिरधिकरणं चान्वय इत्यादिना किञ्चिद्विवृणोति ।

तथा हि । समाकर्षाधिकरणे प्रतिपाद्यमानो वाक्यान्वयः सूत्रकारस्याभिमतो न वा ।

आद्ये वक्तव्यम्, प्रागुक्तप्रतिपदान्वयो युक्तो न वेति । नेति पक्षे न वक्तव्यः । युक्तत्वे

तु मुख्ये तस्मन्वद्यमानेऽस्य वैयर्थ्यम् ॥ किञ्च वाक्यान्वयस्य स्वमतत्वे अन्यार्थं तु जैमिनिरित्यादिसूत्रेषु जैमिन्यादिग्रहणं व्यर्थं स्यात् ॥ अपि च प्रति ज्ञासिेर्लिङ्गमाश्म

रथ्यः, उत्क्रमिष्यत एवंभावादित्यौडुलोमिः, अवस्थतेरिति काशकृत्स्नः, इति वाक्या

न्वयः त्रिप्रकारोऽभिहितः । तस्य परस्परमविरोधे मतभेदो न स्यात् । विरोधे तु कथं सूत्रकाराभिमतत्वम् ।

अथ सूत्रकारस्य अनभिमतो वाक्यान्वयः तदा (तन्नि)निराकरणसूत्रेण भाव्यम् ।

न चैतदस्त ।

तत्कथमेतदित्यत आह अन्वय इति ।

॥ ॐ समाकर्षात् ॐ ॥५ ॥

> अन्वयः सर्वशब्दानामशक्यो ज्ञातुमञ्जसा ।

> इति योकवैमुख्यं जैमिन्यादिमते वदन् ॥

> विद्याऽधिनाथो भगवानपाचक्रे स्वयं प्रभुः ।

प्रतिपदान्वयेऽभिहिते (हि) मन्दाधिकारिणां मोक्षमार्गवैमुख्यं स्यात् । सर्वशब्दानां

ब्रह्मणि अञ्जसा = मुख्यया वृत्त्या अन्वयस्तावज्ज्ञातुमशक्यः, कश्छन्दसामिति श्रुतेः ।

न च तज्ज्ञानेन विना मोक्षः । न चाशक्ये प्रवृत्तिर्युक्ता, आकाशरोमन्थनादौ प्रवृत्त्य

दर्शनात् । तथा चाहुः, व्यसनानि दुरन्तानि समव्ययफलानि च । अशक्यानि च वस्तूनि नारभेत विचक्षणः इति । तस्मादास्तामयं मोक्षः, शक्यानुष्ठानसाधनधर्माद्यर्थमेव प्र(वृत्ते)वर्तेमहीति ।

एवं मन्दलोकस्य मोक्षमार्गवैमुख्यं भगवान् सूत्रकारः स्वयमेव जैमिन्यादिमतमेत

दिति वदन् वाक्यान्वयप्रदर्शनेन निराकृतवान् । अनेन स्वाभिमत एव वाक्यान्वयः अतो

न निराकरणसूत्राभावो दोषाय । प्रतिपदान्वयश्च युक्त एवेति तद्व्युत्पादनमुपपन्नमेव ।

तथाऽपि प्रतिपदमन्वये सामर्थ्यवैकल्येन मोक्षमार्गाद्विमुखानां मन्दाधिकारिणामुपायान्तरप्रदर्शनेन समाश्वासार्थं वाक्यान्वयकथनं चोपपन्नमित्युक्तं भवति ।

तर्हि जैमिन्यादिग्रहणं व्यर्थमित्युक्तमित्यत आह स्वशिष्याणामिति ।

स्वशिष्याणां प्रस््यिर्थं मतमात्मीयमंशतः ।

विज्ञातं तैर्जगादात्र

जैमिन्यादीनामिति शेषः । नात्र जैमिन्यादिग्रहणेन तदीयमेवैत(दिति विज्ञायते)न्मतमित्युच्यते । किन्तु मदीयमेव मतमेकदेशतो जैमिन्यादिभिर्विज्ञातमिति । एतच्च तेषां ख्यात्यर्थम् । गुरुणा श्लाघिता हि शिष्या लोके ख्यातिं लभन्ते ।

ननु (च) वाक्यान्वयस्य प्रकारत्रयं परस्परविरुं कथं सूत्रकाराभिमतं स्यादित्यत

आह तारतम्यमिति ।

> तारतम्यं नृणां वदन् ॥५ ॥

नृणाम् अल्पाधिकारिणाम् अवस्थातारतम्यं वदन् इत्यनेन अवस्थातारतम्यव्यवस्थया मतभेदो न विरोधेन इत्युक्तं भवति । एतेनाङ्गीकृ(त्येद्या)तेऽपीत्याद्युक्तं

विवृतं वेदितव्यम् ॥ ॥

सु ज्योतिरधिकरणे योगवृत्त्या परमेश्वरेऽखिल(पदानां) शब्दसमन्वयोऽभिहितः, नासौ युज्यते, प्रकृत्यादेरन्यपरत्वाभावे निर्वचनानुपपत्तेः । न हि जातादिपदानामन्यपरत्वानङ्गीकारे जातमोतं यस्मन् इति व्युत्पत्तिः सम्भवति । प्रकृत्यादेरन्य

परत्वे तु सर्वशब्दानां भगवद्वाचित्वमिति गतः पक्षः । किञ्च वसन्त इत्यादीनां भगव

त्परत्वे कर्मानुष्ठानलोपो लोकव्यवहारविलोपश्च प्रसज्येतेत्युक्तमित्यत आह तेष्वति ।

॥ ॐ कल्पनोपदेशाच्च मध्वादिवदविरोधः ॥ ॐ ॥

> तेषु तेषु पदार्थेषु रूढिरङ्गीकृता यतः ॥

> प्रयोजनबहुत्वेन तस्य तस्याविरोधतः ।

> उपदेशादिसामर्थ्याद्विष्णौ शक्तिश्च गृह्यते ॥

व्युत्पत्त्युपपत्तिः, कर्मानुष्ठानसम्भवो, लोकव्यवहारानुच्छेदश्चेत्येवं, प्रयोजनानां बहुत्वेन कारणेन, तेषु तेषु तत्तच्छब्दवाच्यतया (प्र)सिेष्वर्थेषु, तत्तच्छब्दानां, रूढिः इत्युपलक्षणं, वृत्तिः अङ्गीकृता यतः तस्मात् त(स्य त)स्याविरोधतः तं तमर्थमपरित्यज्य, उपदेशलिङ्गप्रकरणादिबलेन, सर्वशब्दानां विष्णौ च शक्तिर्गृह्यते । यद्यपि अत्र एतावदेव वक्तव्यम्, नैष दोषः, सर्वशब्दानां भगवद्वाचिनामपि प्रसिार्थान्तरवाचकत्वस्यापि स्वीकारात् । ज्योतिरादिशब्दानां (हि) ज्योतिष्टोमाद्यर्थत्वस्याङ्गीकृतत्वान्नानुष्ठानलोकव्यवहारविलोपः । जातमोतमित्यवयववृत्त्या परमेश्वरे वृत्तौ जातादिपदानामन्यपरत्वमङ्गीक्रियत इति व्युत्पत्त्युपपत्तिः । पुनस्तदवयवस्याप्यन्यपरत्वमुपादाय परमेश्वरे जातपदव्युत्पत्तिसम्भव इति; तथाऽपि स्यादेतदेवम्, यदि शब्दानामनेकार्थत्वं स्यात्, तदेव कुत इति शङ्कानिरासार्थमिदमुक्तमिति ज्ञातव्यम् । तथा हि । पदा(नाम)र्थान्तरवाचित्वं तावदुक्तप्रयोजनसियेऽङ्गीकरणीयम् । परमेश्वरवाचित्वं च (तु) सर्वशब्दानां, नामानि सर्वाणि यमाविशन्त, ता वा एताः सर्वा ऋच इत्याद्युपदेशबलाच्छतिलिङ्गादिसामर्थ्याच्च तत्तच्छब्दानामवश्यमङ्गीकरणीयमिति ।

अनेन कल्पनोपदेशाच्च मध्वादिवदविरोध इति सूत्रस्य तात्पर्यमुक्तं भवति ।

यदि सर्वशब्दानामुभयार्थत्वं तर्हि विश्वस्मादिन्द्र उत्तरः, असदेवेदमग्र आसीदित्यादौ कथम्, उभयोः सर्वोत्तमत्वादेर्विरुत्वेनात्र उभयार्थत्वानुपपत्तेः । पदानामुभय•र्थ)वाचित्वेऽपि तत्र विरोधः । तत्र अन्यतरमात्रे तात्पर्यमङ्गीकार्यमिति चेत्,

तत्रापि किमुपादाय(देयं) किं परित्याज्यमिति न ज्ञायत इत्यत आह तथाऽपीति ।

तथाऽप्येतद्विरोधे तु तद्वाचित्वमपोद्यते ।

यद्यप्युभयार्थाः शब्दा इति सामान्येनोक्तम्, तथाऽपि परमेश्वरपरत्वविरोधे अन्यपरत्वम् अपोद्यते । तुशब्दो विशेषद्योतनार्थः । उभयपरत्वं तावद्विरुमिति परेणैवोक्तम् । अन्यतरपरित्यागे च परमेश्वरपरित्यागो न युक्तः, निश्चिततात्पर्यवाक्यान्तरविरोधात् ।

अतः परिशेषादितरपरित्याग (एवोचित) इति ।

तर्हि कल्पनोपदेशादित्यादिविरोधः, तत्र सर्वशब्दानामुभयपरत्वस्योक्तत्वादिति चेन्न; निरपवादस्थ(ले )पर्यवसायित्वात् तस्येत्याह अविरोध इति ।

अविरोधे तु बह्वर्था एतन्मूलतया मताः ॥

बहुशब्दोऽनेकार्थः । मताः = तत्र तत्र सूत्रेऽभिमताः ।

नन्वविरोधेऽप्युभयार्थत्वाङ्गीकारो न युक्तः, तत्तु समन्वयादित्यवधार(णविरोधा)णादित्यत उक्तम् एतन्मूलतयेति । एष परमेश्वरः, मूलं मुख्यः, येषां ते

तथोक्ताः, तेषां भावः तत्ता, तयेति इत्थम्भूतलक्षणे तृतीया । मुख्या(म)र्थान्तरं वारयितुमवधारणम्, न त्वर्थान्तरमात्रम्, उक्तप्रयोजनव्याघातादिति भावः । एतेन अन्या(य्य)यश्चा(य्यं चा)नेकार्थत्वमित्यपि समाहितम्, मुख्यार्थस्यैकत्वात् ।

सु ननु पुरन्दरादिष्वपीन्द्रादिशब्दा रूढियोगाभ्यां प्रवृत्ताः । रूढियोगौ च

मुख्यवृत्ती कथ्येते । अतः अक्षादिशब्दानामिव इन्द्रादिशब्दानाम् उभयं मुख्याभिधेयं

युक्तम्, नेश्वर एवेत्यत आह इतो हीति ।

इतो हि रूढताऽन्येषामुपजीव्यत्वमत्र हि ।

सत्यमस्त पुरन्दरादीनामपीन्द्रादिशब्दरूढिविषयता, तथाऽपि सा इतः परमेश्वरादेव

हि यस्मात्, यस्माच्च अत्र (प्र)योगविषयत्वे परमेश्वरस्यैव उपजीव्यत्वं, तस्मात् स एव मुख्यार्थो न पुरन्दरादयः । स्वत एव अनवधिकैश्वर्यादिमति ईश्वर एव इन्द्रादिशब्दानां योगरूढी, तत्सन्निधानात् तदायत्त(तत्प्र)प्रवृत्तिनिमित्तत्वादेव च पुरन्दरादिषु । प्रसिं

चैतत्, यद्यत्सन्निधानात् यच्छब्दप्रतिपाद्यं तदमुख्यम् अन्यन्मुख्यमिति, यथा दग्धृ

शब्दस्य अयोऽग्न्थ्श्चि । न चाक्षादिशब्दार्थानामित(रेत)रापेक्षाऽस्तीति वैषम्यमिति ।

सु नन्वेवं चेदीश्वरस्याप्यमुख्यत्वं प्रसक्तम्, अर्थान्तरापेक्षयैव तत्र शब्द

प्रवृत्तेः । न खलु जातादिशब्दानामन्यार्थतामनपेक्ष्य ज्योतिषेत्यादिशब्दानां भगवति प्रवृत्तिः सम्भवतीत्यत आह तत्सरिति ।

तत्सस्तिदपेक्षा च

चशब्दोऽवधारणे । नायमस्त दोषः, यतः परमपुरुषे तत्तच्छब्दप्रवृत्तिप्रतीतिरेव अर्थान्तरापेक्षा न तु प्रवृत्तिः । न हि घटस्य रूपं प्रदीपापेक्षया प्रतीयत इत्येतावता तदायत्तं

भवति । यथाऽन्यत्र शब्दप्रवृत्तिरेव परमेश्वरापेक्षा । नैवं परमात्मनि वृत्तावितरापेक्षां कामपीक्षामह इति ।

सु इतश्च नायं दोष इत्याह साऽपेक्षा चेति ।

साऽपेक्षा च हरीच्छया ।

या परमेश्वरे शब्दानां वृत्तावर्थान्तरापेक्षा सा च भगवदिच्छानिबन्धनैव न त्वनन्यगतिकतयेत्यतो न तस्यामुख्यार्थताप्राप्तिः । न हीच्छया प्रकृत्यादिकमुपाददानस्य सृष्टिः परायत्ता, नापि पटुकरणो लीलानिमित्तमिच्छया दण्डमवष्टभ्य गच्छन्दण्डायत्तगतिर्भव(ती)ति ।

सु यद्येवं हरिसन्निधानादिना शब्दानामन्यत्र वृत्तिः तत्कमयसीव दग्धृ

शब्दस्य लोके सर्वशब्दानां लक्षणैव । तथा सति गङ्गातीरयोरविशेषप्रसङ्गः । ईक्षत्यधिकरणोक्तार्थस्य मूले निहितः कुठार इत्याशङ्कां परिहरन्नेतन्मूलतयेत्यादिनोक्तमर्थमुपसंहरति तस्मादिति ।

तस्मात्परममुख्यत्वं विष्णावन्यत्र मुख्यता ।

नायसि दग्धृशब्दस्येवेन्द्रादिशब्दानां पुरन्दरादिषु लक्षणैव, रूढेरभिधानादिसित्वात्, योगनिमित्तस्य च परमैश्वर्यादेः सावात्; किन्तु परमेश्वरविषययो रूढियोगयोरपराधीनत्वनिरंकुशत्वाभ्याम्, अन्यत्र तदधीनत्वाल्पत्वाभ्यां, मुख्यार्थतायामेवायं मुख्यामुख्य(योः)विभागोऽभिहित इति । तदिदमुक्तं परममुख्यत्वमिति मुख्यतेति च ।

गौणी(चे)त्यतःपरमितिशब्दोऽध्याहार्यः ।

उपलक्षणा च गौणी च तिस्रः शब्दस्य वृत्तयः ॥

एतदेव दर्शयन् परम(मुख्यवृत्ति)मुख्यादिवृत्तिलक्षणान्याह प्रवृत्तीत्यादिना ।

सु तत्र परममुख्यवृत्तिर्द्वेधा । महायोगो महायोगरूढिश्चेति । महारूढिस्तु

न सम्भवति, सा योगादेव लभ्यत इत्युक्तत्वात् ।

तत्र महायोगस्वरूपमाह प्रवृत्तिहेतोरिति ।

प्रवृत्तिहेतोर्बाहुल्यं ज्ञेयं परममुख्यता ।

निर्वचनलभ्योऽर्थः प्रवृत्तिहेतुः तस्य बाहुल्यं निरवधिकत्वम् ।

यद्यपि स्वातन्त्र्यं चात्र वक्तव्यम्, प्रकृतत्वात्, तथाऽप्यन्यतरमात्रेणेतरव्यावृत्ति

सिेः लक्षणपदानां च तन्मात्रप्रयोजनत्वान्नाभिहितम् ।

परममुख्यता इति ज्ञेयम् इति योजना ।

ननु बाहुल्यं प्रवृत्तिहेतोर्धर्मः । बहुलप्रवृत्तिहेतुमत्त्वं चाभिधेयस्य । परममुख्यता तु शब्दधर्मः । तत्कथं सामानाधिकरण्यम् । (मैवम्) नैष दोषः, उपचरितत्वात् । निरवधिकं स्वतन्त्रं वा प्रवृत्तिहेतुमपेक्ष्य या शब्द(स्य प्र)वृत्तिः सा परममुख्यता महायोगलक्षणा

ज्ञातव्येति तात्पर्यार्थः ।

महायोगरूढिस्वरूपं निरूपयन्नाह तत्रेति ।

तत्र प्रयोगबाहुल्यं यदि तत्परता किमु ॥

यत्रार्थे प्रवृत्तिहेतोरनवधिकत्वं तत्र एव चेत् प्रयोगबाहुल्यं स्यात् तदा तस्या वृत्तेः

परता परममुख्यता किमु वक्तव्येति । अत्रानवधिकप्रवृत्तिनिमित्तवति यत्रार्थे यस्य शब्दस्य प्रयोगबाहुल्यमस्त तस्य तत्र महायोगरूढिलक्षणा परममुख्यवृत्तिरित्येतावदेव वक्तव्यम्, कैमुत्यकथनं तु शङ्कानिरासार्थम् ।

तथा हि । किमत्र प्रयोगबाहुल्यमात्रं लक्षणमुत अनवधिकप्रवृत्तिनिमित्तविशेषितम् । नाद्यः, रूढिमात्रत्वात् परममुख्यत्वायोगात् । न द्वितीयः, अनवधिकप्रवृत्तिनिमित्तेनैव परममुख्यत्वे विशेष्यवैयर्थ्यात् । न च समाहारेण विधाऽन्तरं भवति, तथा सति असिबाधितसमाहारोऽपरो हेत्त्वाभासः स्यादिति ।

अत्र द्वितीय(पक्ष) एवाभ्युपगम्यते । न चोक्तदोषः, विशेषणमात्रेण परममुख्यत्वे, विशेष्यसावेन (तु) सुतरां तत्स(ःि)ेः । न ह्यस्माभिः परममुख्यतामात्रसिये विशिष्टोपादानं क्रियते, किन्तु समाहाररूपविधाऽन्तरसिये । न चातिप्रसङ्गः, वैषम्यात् । अनवधिकप्रवृत्तिनिमित्तापेक्षप्रयोगबाहुल्यं खलु विवक्षितम्, न समाहारमात्रम् । एतदर्थं च

तत्र प्रवृत्तिहेतोर्बाहुल्ये सतीति योज्यम् । न चैवं महायोगस्य अत्र प्रवेशः, अतिबहुलप्रयोगाभावस्य तत्र विवक्षितत्वादिति ।

अत्र कतरा वृत्तिर्विष्णौ, येन परममुख्यत्वं विष्णावित्युक्तमित्यत आह उभयमिति ।

उभयं दृश्यते विष्णौ शब्दानामपि सर्वशः ।

उभयं वृत्तिद्वयं, दृश्यते, प्रमाणैः, सर्वशोऽपि शब्दानाम् इत्यस्यायमर्थः नारायणादिशब्दानां महा(रूढियोगः)योगरूढिः, तदितरेषां महायोग इति ॥ अथवा विष्णौ परममुख्यवृत्तिरित्युक्तमनेनोपपादयति । उभयं प्रवृत्तिहेतोर्बाहुल्यं प्रयोगबाहुल्यं च ॥

यद्वा । प्रमितान्वाख्यानं परीक्षकधर्मो न तु स्वेच्छयाऽर्थकल्पनम् । न चैते वृत्ती क्वचि

त्प्रमिते । अतो न निरूपणीये इत्यत्रेदमुदितम् । प्रमाणानि तु वक्ष्यन्ते ।

ननु योगो योगरूढि(श्चेति)श्चैते किं न स्याताम् । किमेवं भेदकाभावादा(दित्यं)

शङ्क्यते अथवा तद्विवक्षाकारणाभावात् । नाद्यः, तस्योक्तत्वात् । न द्वितीयः, यौगिकादीनामप्यर्थानाममुख्यतामभिधाय विष्णोर्मुख्यत्वाभिधानस्य कारणत्वादिति ।

सु मुख्यवृत्तिरपि त्रेधा भवति, योगो रूढिर्योगरूढिश्चेति । तत्र प्रवृत्ति

निमित्तापेक्षा वृत्तिर्योगः, यथा कुम्भकारः, औपगवो, राजपुरुष इति ।

सु ननु नैतेऽपि यौगिकाः किं नाम रूढा एव । कृत्ततिसमासकरणं तु व्युत्पत्तिमात्रा(र्थे)र्थम् । यथोक्तम्, वृक्षादिवदमी रूढा इ(ति)त्यादि, मैवम्, शब्दार्थविभागस्यावापोाराभ्यां प्रतीतस्यापलापे कारणाभावादित्यादि शिष्यैरेवोह्यतामिति

मत्वा रूढेः स्वरूपमाह प्रयोगेति ।

प्रयोगमात्रबाहुल्यं रूढिरित्यभिधीयते ॥

यत्रार्थे यस्य शब्दस्य प्रयोगमात्रबाहुल्यं तत्र तस्य वृत्ती रूढिरित्यभिधीयते । मात्रेत्यवयवार्थसादृश्यादिसापेक्षताव्युदासार्थम् । तेन परममुख्यवृत्तेर्योगरूढे रूढोपचारलक्षणाभ्यां च व्यवच्छेदः । बाहुल्यमिति स्वरूपकथनम् ।

सु सर्वेऽपि यौगिकाः, नास्त रूढ इति शाकटायनः । तदसत्, घटपटादि

शब्दानां बहुलमुपलम्भात् । तेऽप्युणादिप्रत्ययान्ता यौगिका एवेति चेन्न, अर्थानुगमा

दर्शनात्, अन्ततः प्रकृतिप्रत्यययोस्तदर्थे रूढेराश्रयणीयत्वाच्चेति ।

प्रवृत्तिनिमित्तापेक्षा यत्र बहुलप्रयोगः तत्र योगरूढिः, यथा पङ्कजादिशब्दानां तामरसादाविति प्रसित्वान्नोक्तम् ।

सु विरोधाद्वैफल्याच्च योगरूढिरयुक्तेति केचित् । तथा हि । अवयववृत्ति

र्योगः, रूढिस्त्वखण्डवृत्तिः । न ह्येतयोरेकत्र समावेशो युज्यते । न च योगरूढ्यङ्गीकारे

किमपि प्रयोजनमस्त, पङ्कजादिशब्दानां सम्प्रतिपन्नवृत्त्यैवोपपत्तेरिति ॥ तदयुक्तम् ।

न हि योगरूढ्योः समाहारो योगरूढिरिति ब्रूमः, येन विरोधः स्यात् । किं नाम यथा

रूढलक्षणा लक्षणामात्रात् रूढगौणी च गौणीमात्रात् (प्रायेण प्राचुर्येण) प्रयोगप्राचुर्येण

भिद्यते, तथा प्रवृत्तिनिमित्तापे(क्ष)क्षित्वाद्रूढिमात्रात् प्रयोगबाहुल्येन योगमात्राच्च भिन्ना

तृतीयेयं वृत्तिरिति ।

(किञ्च) पङ्कजादिशब्दाश्च किं केवलं रूढा अङ्गीकरणीया उत यौगिकाः ।

नाद्यः, अवयवार्थप्रतीतिविरोधात्, सप्तम्यां जनेर्ड इत्य•द्य)नुशासनविरोधाच्च, अनेनैव

न्यायेन यौगिकाभावप्रसङ्गाच्च । न द्वितीयः, भेकादिष्वपि प्रयोगप्रसङ्गात् । गवादिशब्दा

नामिव व्यवहारप्राचुर्याप्राचुर्यकृते शक्तिसाम्येऽपि प्रस््यिप्रसिी, इति चेन्न वैषम्यात् ।

गवादिशब्दाना(नां वाऽने)(नां सम्प्रतिपन्नवृत्त्याऽने)मनेकार्थत्वे शास्त्रतो निश्चिते

हि प्रस््यिादेः कारणान्तरं मार्गणीयम् । न चैवमेषां शब्दानामनेकत्र शक्तिरवधृता ।

किञ्च शमिधातोः संज्ञायां स्तम्बकर्णयो रमिजपोर्हस्तसूचकयोरित्यादिना अवयवार्थव्यतिरेकेण उपाधीनपि वदता शास्त्रकारेणाङ्गीकृतै(वे)षा वृत्तिरित्यलम् ।

सु एवमव्यवहितामभिधावाचकत्वादिशब्द(पद)वेद्यां मुख्यवृत्तिं निरूप्येदानीं (व्यवहितां) गौणीं लक्षणां चामुख्यवृत्तिं निरूपयति प्रयोगेति ।

प्रयोगयुक्तसादृश्यं सम्बन्धो वाऽप्यमुख्यतः ।

वृत्तिहेतुरिति ज्ञेयः

सम्बन्धः प्रयोगयुक्तेन । वाशब्दो व्यवस्थतविभाषायाम् । अपिशब्दो मुख्यवृत्तिलक्षणेन अमुख्यवृत्तिलक्षणस्य समुच्चयार्थः । अमुख्यत इति समासे गुण(णी)भूताया अपि वृत्तेब््यर्ाु पृथक्कृताया विशेषणम् । अमुख्याया गौण्या लक्षणायाश्च वृत्तेर्हेतुरिति ज्ञेय

इत्यर्थः । यस्य शब्दस्य यत्रार्थे प्रयोगः सामर्थ्यं, तस्य प्रवृत्तिनिमित्तातिरिक्तं तत्सादृश्यं निमित्तीकृत्यान्यत्र वृत्तिर्गौणी; तत्सम्बन्धं निमित्तीकृत्य वृत्तिस्तु लक्षणेत्युक्तं भवति ।

कश्चिदाह; गौणी नाम वृत्तिर्नास्त, सादृश्यस्यापि सम्बन्धत्वेन लक्षणायामन्तर्भूतत्वादिति; त(न्मतमपा)न्निराकर्तुं पश्चादुद्दिष्टापि गौणी प्रथमं लक्षिता । स्वातन्त्र्यं ह्येवमस्या ज्ञापितं स्यात् ।

यदि खलु कश्चिद् ब्रूयात्, लक्षणा नाम नास्त सम्बन्धस्याप्येकस्थानत्वादिसादृश्यरूपत्वेन गौण्यामन्तर्भूतत्वादिति; तदा किं वक्तव्यम् । नैवं लौकिक प्रतीतिरिति

चेत्, तत्कं सादृश्यं सम्बन्धत्वेन प्रतियन्त लौकिकाः ।

तत्र गौणी द्विविधा, रूढारूढभेदात् । तत्राद्या यथा, मृद्गवकादौ गवादि

शब्दस्य । द्वितीया यथा गौर्वाहीक इति ।

अत्र स्वार्थसहचारिणो गुणा जाड्यमान्द्यादयो लक्ष्यमाणा गोशब्दस्य वाहीके

वृत्तौ निमित्ततामुपयन्तीति केचित् । तदसत्, गौण्या लक्षणातो भेदाभावप्रसङ्गात्,

गोशब्दस्य वाहीके वृत्तौ लक्ष्यमाणगुणानां निमित्ततायाश्चोपपत्तिशून्यत्वात् । लक्ष्यमाणगुणसादृश्याद्गुणान्तरं ततो गुणी लक्ष्यत इति तु नानुभाविकम् ।

स्वार्थसहचारिगुणाभेदेन परार्थगता गुणा एव लक्ष्यन्त इत्यपरे । तदप्य(युक्तम्)

सत्, गुणानां भेदस्य साधयिष्यमाणत्वात्, वाहीके वृत्तौ निमित्ताभावाच्च ।

तस्मात्सदृशगुणाश्रयत्वं निमित्तीकृत्य परार्थे वृत्तिर्गौणीति साधूक्तम् ।

लक्षणाऽपि द्वेधा, रूढारूढभेदात् । तत्राद्या यथा, राजाऽयं गच्छतीति ।

द्वितीया यथा, गङ्गायां घोष इति ॥

केचिदभिधेयाविनाभूतप्रतीतिर्लक्षणोच्यत इत्याहुः, तेषां मञ्चाः क्रोशन्तीत्यादौ

लक्षणा न स्यात्, स्याच्च शब्दात्प्रतीतेन लिङ्गेनानुमितार्थस्य । अथाविनाभावोऽत्र सम्बन्धमात्रम्, तथाऽपि लक्षितलक्षणायामव्याप्तिः; न हि तत्राभिधेयसम्बन्धनी वृत्तिः,

किन्तु लक्षितसम्बन्धनी; यथा प्राग्वरुा इदानीं परस्परमेकभूता इति । परम्परया

अयमर्थः अभिधेयसम्बन्धीति चेत्, तर्हि किमनया क्लिष्टकल्पनया; प्रयोगयुक्तसम्बन्ध

इति यथोक्तमेवास्तु ।

सु व्यञ्जनं नामापरा वृत्तिरस्तीति चे(त्)न्न, अनुमानतया तस्य शब्दशक्तित्वानङ्गीकारात् । यथोक्तम्, वचनलिङ्गानुमा हि सेति ।

सु तात्पर्यवृत्तिस्तु नातिरिच्यत इति स्वयमेवाचार्यो वक्ष्यति ।

सु ननु मुख्यार्थानुपपत्तिं तत्सादृश्यं प्रयोजनं चापेक्ष्य गौणी प्रवर्ततेे । मुख्यार्थानुपपत्तितत्सम्बन्धप्रयोजनान्यपेक्ष्य तु लक्षणा । यथोक्तम् मुख्यार्थबाधे तद्योगे रूढितोऽथ प्रयोजनात् । अन्यार्थो लक्ष्यते यत्सा लक्षणारोपिता क्रियेति । तत्कथं सादृश्यसम्बन्धावेवोक्तावित्यत आह पूर्वेति ।

न मुख्यानुपपत्तिः अमुख्यवृत्तेः कारणम्, प्रयोगोत्तरकालीनत्वात् अनुपपत्तिदर्शनस्य, किन्तु मुख्यार्थानुपपत्तिदर्शनम् अमुख्यार्थग्रहणस्य हेतुः । अत एव हि

न शब्देन अपेक्ष्यते, नापि प्रयोक्त्रा, किन्तु प्रतिपत्त्रैव । शब्दो हि व्युत्पत्तिवशान्मुख्य

मेवार्थं प्रथमं बाुवारोहयति, न च प्रतिपत्ता तं सहसोत्स्रष्टुमुत्सहत; इति तदर्थमेवानुपपत्तिमपेक्षते । अतो न वृत्तिकारणचिन्तायामियं वाच्या ।

प्रयोजनमपि न वृत्तिहेतुः, किन्तु सति मुख्येऽस्मदायत्ते शब्दप्रयोगे (ऽ)कस्मा

दमुख्यं प्रयुञ्ज्मह इति वक्त्रा प्रतिपत्त्रा चानुसन्धीयते । अतोऽत्र न वक्तव्यमिति ।

अत्रायोगग्रहणं प्रयोजनस्याप्युपलक्षणम् । (यथा) अयोगः सार्वत्रिको न तथा

प्रयोजनं, रूढायां गौण्यां लक्षणायां चाभिधातुल्यत्वेनानपेक्षितत्वादिति विशेषसूचनाय

न स्वशब्देनोपात्तम्, निर्दलत्वात् ।

मुख्यायोगेऽमुख्यग्रह इति वक्तव्ये पूर्वायोगे परग्रह इति वचनं लक्षितलक्षणाद्यनुगमार्थम् । न हि लक्षितलक्षणा मुख्यासम्भवमात्रेण आश्रीयते, किन्तु लक्षितस्य

अपि । अत एवैतदयुक्तं मुख्यार्थबाध इति ।

किञ्च यथा मुख्यवृत्तिष्वपि स्वीकारे तारतम्यमस्त तथाऽमुख्यवृत्तिष्वपि ।

कुत इति चेत्, अर्थप्रतीतिसन्निकर्षविप्रकर्षाभ्यामिति ब्रूमः ।

५सु ननु च सादृश्यसम्बन्धयोस्ततिमुत्पाद्य तस्यापि लुपि कृते सर्वं

सेत्स्यति, किममुख्यवृत्तिस्वीकारेणेत्यतो वेदमुदितम् । यदि गोशब्दस्य गवि वाहीके च गङ्गाशब्दस्य गङ्गायां तीरे चोक्तविधयाऽभिधैव स्यात् तदा गोगङ्गाशब्दोच्चारणे गोगङ्गयोः

पूर्वं प्रतीतिः तदयोगे च अनुसंहितेऽर्थान्तरे प्रतीतिरिति न स्यात् । न हि हरीतक्यादिशब्दो

च्चारणे सत्ययं प्रतीतिक्रमोऽस्त, किन्तु वृक्षे फले च स्वातन्त्र्येण प्रतीते प्रकरणादिवशेन अन्य(त्र)तरनियन्त्रणं क्रियते । अस्त चायं पूर्वायोगे परग्रहः, तेन जानीमो नोभयत्रोक्तविधयाभिधेति ।

सु नन्वत्र अनुपपत्तेरर्थप्रतीतिहेतुत्वेऽर्थापत्तिरेवास्तु, किं शब्दशक्तिसमा

श्रयणेन । तथा हि । किमाप्तप्रणीताच्छब्दादसावर्थः प्रतीयते, अन्यथा वा । नान्यथा, उन्मत्तवाक्यादौ तदभावात् । आद्ये त्वर्थापत्तिरेव, वक्तुराप्तेः प्रतीतार्थानुपपत्तेश्च विरोधेन अर्थान्तरस्य कल्प्यमानत्वात् । स्यादेवं यदि वक्तुराप्तत्वं निश्चीयेत, तस्य पदस्य तत्र शक्तयभावेऽसम्बभाषिणि तस्मन्नाप्तत्वमेव कथं निश्चीयेतेति । तदर्थमवश्यं (शब्द)शक्तिराश्रयणीयेति सर्वमवदातम् ॥

एतेनैतदपि परिहृतम् । यदभिहितं पूर्वपक्षिणा, योगस्य रूढितो दुर्बलत्वेन

न परमेश्वरस्य मुख्यार्थत्वमिति, महायोगस्य अविद्वद्रूढिमात्रात् प्राबल्योपपत्तेः, विद्वद्रूढेरप्युक्तत्वेन तत्सहितस्य योगस्य सुतरां तदुपपत्तेरिति ।

यदुक्तम् उभयं दृश्यते विष्णौ इति, यच्च सूचितं विशिष्टयोगस्य रूढितः प्राबल्यमिति तदुपपादयति एतमेवेति ।

एतमेव तथा सन्तं शतर्चीत्यादिका श्रुतिः (नामभिः) ।

आचक्षत इति ह्यत्र सन्तमित्यवधारणात् ॥

योगस्य रूढेः प्राबल्यं विद्वद्रूढिं च तत्रगाम् ।

बहुशो दर्शयत्यञ्जस्तात्पर्यात्सनिरुक्तिकम् ॥

तं यच्छतं वर्षाण्यभ्यार्चत्तस्माच्छतर्चिनस्तस्माच्छतर्चिन इत्याचक्षत एतमेव

सन्तं स यदिदं सर्वं मध्यतो दधे यदिदं किञ्च तस्मान्मध्यमास्तस्मान्मध्यमा इत्याचक्षत

एतमेव सन्तम् इत्यादिका श्रुति ः । सनिरुक्तिकं योगवृत्तिसाहित्येन । तत्रगां परमेश्वरविषयाम् । शतर्च्यादिशब्दोपलक्षितानां सर्वशब्दानां विद्वद्रूढिं दर्शयति , आचक्षत इत्युक्तत्वात् । यच्चात्र बहुशः अतिबहुवारं दर्शयति , तेन ज्ञायते अञ्जः तात्पर्यादेव न तु प्रासङ्गिकत्वेनेति ।

किञ्चात्र सन्तमिति वचनात् एतमेवेत्यवधारणाच्च लौकिकरूढितो भगव

द्विषयस्य योगस्य प्राबल्यं दर्शयति श्रुतिः, एतमेव परमात्मानं शतर्च्यादिनामार्थं सन्तम्

उक्तेन योगेन शतर्च्यादिशब्दवाच्यम् आचक्षते विद्वांसः, मधुच्छन्दःप्रभृतींस्तु रूढार्थानमुख्यत इत्यस्य अर्थस्य पदद्वयसामर्थ्येन प्रतीतेः । सन्तमित्यनेन ह्यगङ्गां गङ्गेत्याचक्षते यथा न तथा हरिमिति मुख्यार्थता उच्यते, तदुपपादनार्थम् आचक्षत इति

निर्वचनं च सम्बध्यते । अवधारणेन त्वन्यस्य तच्छब्द(मुख्य•र्थत्वं प्रतिष््यिते; न च

सर्वथा प्रतिषेधो युक्तः, प्रागुक्तप्रयोजनव्याघातात्; ततः परमेश्वरसमकक्षतया वाच्यत्वप्रतिषेधो ज्ञायते । रूढार्थेभ्यो यौगिकार्थस्याधिक्येऽभिहिते तद्विषयस्य विशिष्टयोगस्य लौकिकरूढितः प्राबल्यं सिम् ।

अवधारणेति क्वचित्पाठः । अत्र सन्तमिति पदं अवधारणा चेति (पद)द्वयं दर्शयतीति योजना ।

हि यस्मादेवं तस्मादुक्तं युक्तमिति ।

वाक्यान्तरैरपि विष्णोः सर्वशब्दवाच्यतामुपपादयति अ इतीति ।

अ इति ब्रह्म कथितं तद्व्याख्यानात्मता तथा ॥

शब्दानामपि सर्वेषां

अ इति ब्रह्म इति श्रुतावकारस्य ब्रह्मवाचकत्वं तावत्कथितम्, अन्यथा इतिकरणवैयर्थ्यात् । अकारो वै सर्वा वाक् इति श्रुतौ सर्वेषामपि शब्दानामकारव्याख्यानता

च कथिता, साक्षादैक्यस्य प्रत्यक्षादिविरुत्वेन लक्षणाश्रयणस्यावश्यकत्वात् । न च व्याख्यानव्याख्येययोर्भिन्नविषयता युक्ता । तस्मादेतद्वाक्यद्वयपर्यालोचनया सर्ववागभि

धेयत्वं ब्रह्मणः प्रतीयते ।

किञ्च यद्वाच ओमिति यच्च नेति यच्चास्याः क्रूरं यदु चोल्बणिष्णु तद्वियूय कवयोऽन्वविन्दन्नामायत्ता समतृप्यञ्छृतेधि इत्यस्यां श्रुतौ (ऐ. उ.) वाचः वाक्समूहस्य मध्ये यत् ओमिति पदमङ्गीकारवाचीति यावत्, यच्च नेति पदं प्रतिषेधार्थं, यच्चास्या वाचो मध्ये क्रूरम् अर्थतः कठिनं (च), यच्च उल्बणिष्णु शब्दत कठिनम्, उपलक्षणमेतत्, यावद्वैदिकं पदजातं; तत्सर्वं, वियूय विचार्य, कवयो विवेकिनः, (नामा

यत्ता) नामायत्तानि नामप्रकाश्यतया नामाधीनानि त(त्त)च्छब्दप्रवृत्तिनिमित्तानि, अन्वविन्दन् विदितवन्तः; तस्मंश्च वेदने अधिश्रुते परिपक्वे सति, अ(तद)नन्तरं समतृप्यन् कृतकृत्या मुक्ता अभूवन्; इति, नाममात्रविदः कृतकृत्यता तावत्कथिता ॥ तमेवं विद्वान्

इति परमेश्वरज्ञानादेव मोक्षः श्रूयते ॥ तदेतदुभयान्यथानुपपत्त्या सर्वाण्यपि वैदिकानि

नामानि परमेश्वरार्थानीति गम्यत इत्याह नामेति ।

नामवित्कृतकृत्यता ॥

अथान्यच्च सकलवैदिकसंहितानां पूर्वोत्तरवर्णानां च विष्णुनामार्थ

(रूप)त्वं तत्प्रतिपादकत्वम् अब्रवीत् वेदः, तेन सर्वे वर्णाः सर्वाश्च संहिता विष्णुमेव प्रतिपादयन्तीति ज्ञायत इत्याह विष्णुनामेति ।

विष्णुनामार्थरूपत्वं संहितादेरथाब्रवीत् ।

क्वाब्रवीदित्यतस्तद्वाक्यमर्थतः पठति णकारं चेति ।

णकारं च षकारं च बलचेष्टात्मकं वदन् ॥

तज्ज्ञानपूर्वकत्वेन संहिताऽध्ययनं तथा ।

णकारो बलं षकारः प्राण आत्मा इति विष्णुनामगतौ णकारषकारौ परमेश्वरबलचेष्टाप्रतिपादकौ वदन् वेदोऽनन्तरं स यो ह एतौ णकारषकारावनुसंहितम् ऋचो वेदेति ऋचामनुसंहितं सर्वसंहितासु णकारषकारौ यो वेद णकारषकारतत्संहिताभिः प्रतिपाद्यो योऽर्थः स एव सर्वत्र पूर्वोत्तरवर्णतत्संहिताभिः प्रतिपाद्यत इति यो वे(त्ति)द, इति विष्णुनामसमानार्थताज्ञानपूर्वकत्वेन सर्वसंहिताध्ययनमब्रवीदित्यर्थः ।

नन्वत्र णकारषकारार्थप्रतिपादकत्वं सर्ववर्णादेरुच्यते, न तु विष्णुनामार्थत्वम्;

न हि णकारषकारावेव विष्णुनामेत्यत आह उपसर्गत्वत इति ।

उपसर्गत्वतो वेस्तु ताच्छील्यार्थादुनस्तथा ॥

णकारश्च षकारश्च नामरूपतया मतौ ।

सत्यं सन्त विष्णुनाम्नयन्येऽपि वर्णाः, तथाऽपि वीत्यस्योपसर्गत्वेनोत्तरपदार्थविशेषकत्वात् उन्प्रत्ययस्य ताच्छील्यार्थत्वादुपसर्जनत्वं मन्वानस्य वेदस्य प्राधान्यात्

णकारश्च षकारश्च द्वावेव नामस्वरूपतयाऽभिमतावित्यदोषः । ननु उपसर्गाः क्रियायोगे,

न चात्र क्रियायोगोऽस्त, तत्कथमुपसर्गत्वम् । मैवम्, षोऽन्तकर्मणि, णुस्तुताविति धातुद्वयरूपत्वाङ्गीकारात्, अत एव ताच्छीलिकप्रत्ययोत्पत्त्युपपत्तिः ।

उदाहृतानां श्रुतीनां प्रयोजनमाह तस्मादिति ।

तस्मात्समन्वयो विष्णौ स्वरवर्णपदात्मनः ॥

अपि वेदस्य किमुत वाक्यरूपेण सङ्गतिः ॥

यौ पुरा सर्वशब्दानां प्रतिपदसमन्वयो वाक्यसमन्वयश्च विष्णावुक्तौ तावेताभिः श्रुतिभिः सिावित्यर्थः ।

वार उक्तधातुजत्वाङ्गीकारे षोणु इत्येवं धात्वन्तरस्यौकारस्योकारस्य च श्रवणापत्तिः उन्

प्रत्यये च विषोणवुरिति रूपापत्तिरित्यतो मूलाभिप्रायमाह निर्वचनत्वादिति । तथाप्यन्तकर्माद्यर्थप्राप्त्या

चेष्टाबलार्थकत्वकथनायोग इत्यत आह अनेहार्थत्वादिति । धात्वधिकारविहितत्वादिति । .......... इत्यादाविति शेषः ।

सु उपपत्त्यपेक्षाः श्रुतयः प्रागुदाहृताः, इदानीं स्पष्टं पदवाक्यसमन्वयप्रतिपादिनीरुदाहरति घोषा इति ।

घोषाः सर्वेऽपि वेदाश्च सर्वे वेदाश्च यत्पदम् ॥

इन्द्रं मित्रं यमिन्द्रं च प्रथमं(मः) संकृतिस्तथा ।

नामधाः सर्वदेवानामेक इत्यादिका श्रुतिः ॥

प्रमाणमुक्तविषये

ता वा एताः सर्वा ऋचः सर्वे वेदाः सर्वे घोषा एकैव व्याहृतिः प्राणा एव,

सर्वे वेदा यत्पदमामनन्त, इन्द्रं मित्रं वरुणमग्न्थ्मिाहुरथो दिव्यः स सुपर्णो गरुत्मान् ।

एकं सद्विप्रा बहुधा वदन्त्यग्न्थ्ंि यमं मातरिश्वानमाहुः, यमिन्द्रमाहुर्वरुणं यमाहुर्यं मित्र

माहुर्यमु सत्यमाहुः, स प्रथमसं(स्)कृतिर्विश्वकर्मा स प्रथमो मित्रो वरुणोऽग्न्थ्ःि ।

यो देवानां नामधा एक एव इत्येतानि वाक्यानि एतैः प्रतीकैः उपात्तानि । आदिपदेन

नामानि सर्वाणि इत्यादेर्ग्रहणम् ।

अत्राद्यद्वितीयान्तमश्रुतयः समन्वयद्वये प्रमाणम्, अन्यास्तु वाक्यान्वये । इन्द्रादि

नाम्नां परमेश्वरपरत्वे सति इन्द्रस्य नु वीर्याणि प्रवोचम् इत्यादिवाक्यानां तत्परत्वं हि

स््यिति ।

नन्वेतदर्थप्रतिपादकसूत्रस्यादर्शनादुत्सूत्रितोऽयमर्थः कस्मादुक्त इत्यत आह तदेवेति ।

तदेवोक्तमुपक्रमात् ।

इति स्वयं भगवता ब्रुवताऽशेषमन्वयम् ॥

तदेतत् भगवता सूत्रकारेण स्वयमुक्तमेव, नोत्सूत्रितं, कथ्यते । तथा च सूत्रम्, ज्योतिरुपक्रमात्तु तथा ह्यधीयत एके इति ।

अत्र ज्योतिरिति सूत्रप्रतीके ग्राह्ये यत् उपक्रमात् इत्याह, तेन ज्योतिरुपक्रमा इति परेषामपपाठ एवेति सूचयति ।

अथवाऽत्र ज्योतिर्मात्रग्रहणात् कथं सर्वशब्दप्रतिपादनम् । ज्योतिःशब्दस्योपलक्षणत्वादिति वदामः । कथमुपलक्षणाभिप्रायोऽवगम्यत इत्यत उक्तं उपक्रमादिति

ब्रुवतेति ।

अत्र हि ज्योतिः इति प्रतिज्ञाय उपक्रमात्तु तथा ह्यधीयत एके इति हेतुरुच्यते ।

तस्य चायमर्थः । एष इमं लोकमभ्यार्चत् इति उपक्रमात् उपक्रमं विधाय ता वा एता

इत्यादि अधीयत एक इति । तथा च यदि ज्योतिश्शब्दमात्रसमन्वयोऽत्र विवक्षितः स्यात्

तदा तन्मात्रोपपादकं किमपि वक्तव्यम्, सर्वशब्दवाच्यतोपपादकस्योपादानं क्वोपयुज्यते,

न हि विशेषविषयं प्रमाणं नास्त येन सामान्यद्वारा साधनं विधेयम्; अतः सर्वविषयं प्रमाणमुपाददानेन सूत्रकृता ज्योतिश्शब्दो लाक्षणिको विवक्षित इति ज्ञायते ।

किञ्च तत्तु समन्वयादिति ब्रह्मणि सर्वशब्दसमन्वयः प्रतिज्ञातो न कतिपयशब्द

समन्वय इत्युपपादितम्, तद्विवरणार्थमध्यायशेषस्य प्रवृत्तिरिति चोक्तम् । तत्रानन्दमयाद्यधिकरणैः प्राकरणिकशब्दसमन्वयः प्रतिपादितः, अस्मंश्च पादे विरोध्यादिशब्दसमन्वयः । तथा च कर्मक्रमाद्यभिधायिनः शब्दाः, इदं च अधिकरणमवशिष्टमिति परिशेषात्तत्समन्वयार्थमेतदिति ज्ञायत इत्याशयवानाह ब्रुवतेति ।

अस्त्वत्र सर्वशब्दसमन्वयप्रतिज्ञानम्, तथाऽपि योऽत्र तदुप(त्प्रति)पादनार्थं जातमोतमित्यादिनाऽन्वयो(न्यायो)ऽभिहितः स न सूत्रित इत्यतो वोक्तम् उपक्रमादिति ।

एष इमं लोकमभ्यार्चत् इत्युपक्रमवाक्यमुपादाय तथा ह्यधीयत एक इति वदता

सूत्रकारेण तदेवोक्तं यदस्माभिरुक्तम्, उपक्रमे सर्वस्यास्य दर्शनात् । यथा चैतत्तथा

एतमेव इत्यादिनोक्तमिति ॥ ॥

एवं सङ्क्षेपविस्तराभ्यां आनुमानिकमित्यादिसूत्राणि व्याख्याय परेषां

व्याख्यानं प्रत्याख्याति । तथा हि केचित् एतत्पादप्रमेयमन्यथा वर्णयन्त, यदुक्तं

प्रधानस्य अशाब्दत्वम् ईक्षतेर्नाशब्दमिति, तदसिम्, कासुचिच्छाखासु प्रधानसमर्पणपराणां शब्दानां श्रूयमाणत्वादिति, तदेतद्यावन्न निराक्रियते न तावद्ब्रह्मकारणवाद(स्य)

स्थैर्यं भवति, अतः प्रधानस्य अशाब्दत्वं प्रतिपादयितुमयं पाद आरभ्यत इति । तत्तावन्निराचष्टे न शब्दवाच्यतैवेति ।

न शब्दवाच्यतैवात्र प्रधानस्य निष््यिते ।

अत्रैव प्रथमेऽध्याये, प्रधानस्य शब्दवाच्यता निष््यित इति नोपपद्यते, तथा

सति समन्वयलक्षणेऽन्तर्भावाभावेन पादस्यासङ्गतत्वप्रसङ्ग इति भावः ।

ननूक्तमत्र समन्वयस्थेम्ने प्रधानस्य अशाब्दत्वमत्रोपपाद्यत इति; तथा च कथमसङ्गतिरिति । मैवम् । तथा सति अविरोधलक्षणे अन्तर्भावप्रसङ्गात् । अन्यथा द्वितीया(ध्याया)र्थोऽपि समन्वयस्थैर्यायैवेति सोऽप्यत्र वक्तव्यः स्यात् ।

केवलं शब्दवाच्यतैवात्र प्रधानस्य निषिध्यते इति न युज्यते, विशेषाभावात् ।

किञ्चात्रपादे जगत्कारणादि(वाचि)शब्दवाच्यत्वं प्रधानस्य निषिध्यते, शब्दवाच्यतैव वा ।

नाद्यः, अत्रोदाहृतवाक्येषु महतः परमव्यक्तम्, यस्मन्पञ्चपञ्चजनाः इत्यादिषु प्रधानस्य जगत्कारणत्वाश्रवणात् । कश्चिदाह, महतः परमव्यक्तम् इति परशब्देन कालविप्रकृष्टत्वमुच्यते, ततः कारणत्वशङ्केति । तदयुक्तम् । किं कालविप्रकर्ष एव कारण

त्वम्, उत तेनानुमेयम्, अथ सम्भाव्यम् । न प्रथमद्वितीयौ, कार्यकारणभावविकलयोरपि परापरभावदर्शनात् । न तृतीयः, सम्भावनामात्रस्येयन्तं सूत्रसन्दर्भं प्रति प्रयोजकत्वा

योगात् । अजामेकामित्यादौ कारणत्वं प्रतीयत इति चेत्, तत्कं ब्रह्मपरं करिष्यते, तेजोऽबन्नविषयं हि त््याख्यातं भवता; तथा च लौकिकमाभाणकं नातिवर्तते

व्याघ्रेणोरणे नीते का हानिः वृके(णोरणे)नीते को लाभः इति ।

द्वितीये त्वदमुपतिष्ठते न शब्दवाच्यतैवात्र प्रधानस्य निष््यिते, प्रकृतानुप

योगादिति । शाब्दत्वे हि प्रधानस्य स्वरूपमात्रं स््यिति, न च स्वरूपसिमिात्रेण काचिक्षणक्षतिः । न ह्यस्माभिरिव परेण सर्वशब्दसमन्वयः प्रतिज्ञातः, नापि प्रधानं

निष््यि ब्रह्म तत्र निवेशितम्, येनास्मदीयदिशाऽप्युपयोगः स्यात् । तदिदमुक्तम् । ब्रह्म

निवेशं(शनं) विना प्रधानस्य शब्दवाच्यतैवात्र निष््यित इति न युक्तमिति ।

किञ्च प्रधानस्य शब्दवाच्यता ईक्षत्यधिकरणानन्तरमेव निषेध्या, त्रिपादीं अतिक्रम्य अत्र निष््यित इति (न युज्यते), व्यवधान(ने) कारणानिरूपणादिति ।

किञ्च पादप्रतिपाद्योऽर्थस्तथाविधो भवति, यस्तत्पादस्थसकलसूत्रप्रतिपाद्यः ।

न च अत्र पादे सर्वेषु (अपि) सूत्रेषु प्रधानस्य शब्दवाच्यतैव निष््यित इति

नियमोऽस्त, येनायमेतत्पादार्थः स्यात्, कारणत्वेनेत्यादौ तदभावात् । तत्रापि परम्परया

तदेव साध्यमिति चेत्, तर्हि पारम्पर्यस्यातीतपादार्थेऽपि सुवचत्वात् अत्रैव प्रधानस्य शब्दवाच्यता निष््यित इति नास्त, स हि पादार्थो यो नान्यत्र प्रतिपाद्यत इति ।

एवं सामान्यतः पादार्थं निराकृत्येदानीं प्रथमाधिकरणव्याख्यां निराकरोति

न शब्दवाच्यतैवेति । आनुमानिकमित्यादिसूत्रं यत्परेण व्याख्यातम्, आनुमानिकमप्यनुमाननिरूपितं प्रधानमप्येकेषां शाखिनां शब्दवदुपलभ्यते । काठके हि पठ्यते, महतः परमव्यक्तमव्यक्तात्पुरुषः परः इति । तत्र य एव, यन्नामानो, यत्क्रमका(मा)श्च, महदव्यक्तपुरुषाः स्मृति(प्र)सिास्त एवेह प्रत्यभिज्ञायन्ते । तत्राव्यक्तमिति रूढियोगाभ्यां प्रधानमुच्यते । एवं तस्य शब्दवत्वादशब्दत्वमनुपपन्नमिति चेत्, नैतदेवम्, न ह्येतत्काठकवाक्यं प्रधानपरमिति ।

अत्र पृच्छामः । किमत्र काठकगताव्यक्तशब्दवाच्यतैव प्रधानस्य निष््यिते किंवा कुत्रापि केनापि शब्देन नोच्यत इति ।

आद्यस्योत्तरम्, अत्र काठके (वाक्ये) अव्यक्तशब्दवाच्यतैव प्रधानस्य निष््यित

इति नोपपन्नम्, तन्मात्रेणाशब्दत्वासिेः ।

द्वितीयेऽपि किं परममुख्यया वृत्त्या उत शब्दवाच्यतैव निष््यिते । आद्ये, तन्मात्रमनुमतमेव । सर्वथा शब्दवाच्यतैवात्र प्रधानस्य निष््यित इति द्वितीयस्तु

नोपपद्यते । कुत इत्यत आह सर्वेति ।

सर्ववेदेतिहासेषु पुराणेषु च सङ्ग्रहात् ॥

सङ्ग्रहात् प्रधानस्येति शेषः । वेदे तावदाथर्वणिकाः पठन्त विकारजननीमज्ञामष्टरूपामजां ध्रुवाम् । ध्यायतेऽध्यासिता तेन तन्यते प्रेर्यते पुनः इत्यादि । इतिहासपुराणे तूदाहरिष्यमाणे द्रष्टव्ये ।

ननूक्तमत्र न ह्यत्र स्मृतिप्रसिं कारणं त्रिगुणं प्रधानमुच्यते, तेन यद्यदुदाह्रियते तत्तद्विप्रतिपन्नमेव इत्यतः त्रिगुणत्वादिलक्षणोपेतप्रधानप्रतिपादकं इतिहासवाक्यं पठति सत्त्वमिति ।

सत्त्वं रजस्तम इति गुणाः प्रकृतिसम्भवाः ।

निबध्नन्त महाबाहो देहे देहिनमव्ययम् ॥

इत्यादिवाक्यरूपेण

आदिपदेन भूमिरापोऽनलो वायुः इत्यादेर्ग्रहणम् । इत्यादिवाक्यप्रतिपाद्येन त्रिगुणत्वादिना रूपेणोपेतस्य प्रधानस्य सङ्ग्रहादिति सम्बन्धः ।

किञ्च अव्यक्तात्पुरुषः परः इत्यव्यक्तशब्दवाच्यं न चेत्प्रधानं तर्हि

तद्वाच्यं वाच्यम् ।

नन्वत्र सूत्रकृतैवोक्तं शरीररूपकविन्यस्तगृहीतेः इति, आत्मानं रथिनं वि िशरीरं रथमेव च इति प्राग्यच्छरीरं रथरूपकतया विन्यस्तं तदत्राव्यक्तशब्देन गृह्यते; प्रकरणात् परिशेषाच्चेति ।

नैवं सूत्रकृदाह । तथात्वे हि रूपकविन्यस्तशरीरगृहीतेरित्यवक्ष्यत । अस्तु वा कथञ्चिद्विशेषणस्य परनिपातः, इदं तु वक्तव्यम्, कथमव्यक्तशब्देन शरीरमुच्यत इति ।

न ह्येषा रूढिः, नापि योगः सम्भवति, शरीरस्य व्यक्तत्वात् ।

ननु परिहृतमेतत्सूत्रकारेण(कृता) सूक्ष्मं तु तदर्हत्वात् इति । यद्यपीदं शरीरं

व्यक्तम्, तथाऽप्यस्य यन्मूलमुपादानकारणं तेजोऽबन्नलक्षणं भूतसूक्ष्मं तत्तावदव्यक्तम्, अनादेस्तस्य सूक्ष्मस्याव्यक्तताऽर्हत्वात् । कार्यकारणशब्दाश्च सङ्कीर्यन्ते, गोभिः श्रीणीत मत्सरम् इति यथेति ।

अत्र वक्तव्यम् । किमनेनोक्तं भवतीति । किं शरीरमेवात्रोच्यते, अव्यक्तशब्दस्तत्रोपचरितः, शरीरमूलोपादानस्य तेजोऽबन्नात्मकस्य भूतसूक्ष्मस्यानादेरव्यक्तत्वादिति; किंवा भूतसूक्ष्ममेव अव्यक्तश(ब्दवाच्यं)ब्दम्, शरीरशब्दस्तु तत्रोपचरितः, शरीरस्य तत्कार्यत्वादिति ।

पक्षद्वयेऽपि दोषमाह यत्रेति ।

यत्रार्थो नान्य इष्यते ।

तेजोऽबन्नात्मकं वाऽपि यद्युपादानमिष्यते ॥

अनाद्ये वाऽपराधः कः प्रधानमिति चोदिते ।

यत्र वाक्ये, यदि अव्यक्तशब्दस्य अन्यार्थो नेष्यते, परब्रह्मलक्षणः, अपि तु तेजोऽबन्नात्मकं शरीरमूलोपादानमनादि भूतसूक्ष्मम् एव इष्यते । प्रथमे स्वरूपेण (एव) । द्वितीयेऽव्यक्तशब्दवाच्यतया तत्र तर्हि तत् प्रधानमिति चोदिते को दोषोऽस्त, येन नेति प्रतिषिध्यते ।

अयमभिसन्धः । सर्वथा तावन्नाव्यक्तपदं ब्रह्मपरं त्वयोच्यते, किन्तु भूतसूक्ष्मकार्यशरीरस्य भूतसूक्ष्मस्य वा वाचकमिति; परेण तु प्रधानवाचकमिति । यदि वा

अव्यक्तस्य कारणत्वमभिप्रेतं तदा पक्षद्वयमपि ब्रह्मवादस्य प्रतिपक्षभूतमिति, शरीराङ्गी

कारेण प्रधाननिरासो व्यर्थः । कारणत्वाविवक्षायां तु पक्षद्वयस्याप्यविरुत्वात् किमनेन अन्यतरपरिग्रहेण अन्यतरनिराकरणाग्रहेण विफलत्वात् असङ्गतत्वाच्चेति । अथवाऽनादेरुपादानस्य जडस्य भूतसूक्ष्म(शब्द•भिधेयस्याङ्गीकारे प्रधानं नेति रिक्तं वचः, तक्षण

त्वात् प्रधानस्य; नामि्न विवादायोगादिति अभिप्रायः ।

नन्वदमाशङ्क्य सूत्रकारेणैव परिहृतं तदधीनत्वादर्थवदिति । स्यादेतदेवम् । यदि वयं स्वतन्त्रं तेजोऽबन्नात्मकं कारणम् (इति) अभ्युपगच्छामः । नैतदस्त । तस्य ब्रह्माधीनताङ्गीकारात् । अवश्यं चैतद(देवम)ङ्गीकर्तव्यम् । अर्थव ितत् । न हि तेन विना

ब्रह्मणो जगत्कारणत्वं निर्वहतीति ।

अत्रोच्यते । किमनेनोक्तं भवति । अस्त प्रधानमिति सम्प्रतिपन्नम् । तर्मेषु तु स्वातन्त्र्यादिषु विप्रतिपत्तिरिति । एवं चेत्प्रधानस्य स्वातन्त्र्यादिकं साङ्ख्येन चोदनीयम्,

त्वया तु पारतन्त्र्यादिकं व्युत्पादनीयम्, किमनेनाव्यक्तादिशब्दानां प्रधानपरतानिरास

प्रयासेन । न ह्यत्र प्रधानस्य स्वातन्त्र्यादिकमवभासते, प्रत्युत अव्यक्तात्पुरुषः पर इति अव्यक्तस्य पुरुषाधीनत्वं प्रतीयते । तदिदमप्युक्तं प्रधानमत्रोच्यत इत्येवोक्तेऽपराधः कः ।

किन्तु स्वतन्त्रमित्युदिते । न चैवमत्रोच्यते इति ।

चमसवदविशेषादित्यादिकमधिकरणमपि प्रधानस्य अशाब्दत्वप्रतिपाद(क)नार्थमिति व्याचक्षते । तथा हि । अजामेकां लोहितशुक्लकृष्णां (बह्वीं प्रजां

जनयन्तीं सरूपाम्) । बह्वीः प्रजाः सृजमानां सरूपाः । अजो ह्येको जुषमाणोऽनुशेते

जहात्येनां भुक्तभोगामजोऽन्यः इत्यस्मन्मन्त्रे प्रधानस्य प्रतिपादनात् कथं तदशब्दमिति । अत्रोच्यते । यथा हि अर्वाग्बलश्चमसः इत्यस्मन्मन्त्रे स्वातन्त्र्येण अयं नामासौ चमसः

इति न शक्यते निरूपयितुम्, विशेषाभावात्, ऊर्ध्वबुध्नत्वादेर्यथाकथञ्चित्सर्वत्र योजयितुं शक्यत्वात्; तथा अजामेकाम् इत्यत्रापि प्रधानप्रतिपादनं न शक्यावधारणम्, विशेषाभावादिति ।

तदिदमनुपपन्नम् । गौरनाद्यन्तवती सा जनित्री भूतभाविनी । सिताऽसिता च

रक्ता च सर्वकामदुघा विभोः इत्यादिश्रुतिसमाख्यया निर्णयोपपत्तेः ।

ननु न मन्त्रस्य निर्विषयत्वमापद्यते, यतस्सूत्रकृदेवाह ज्योतिरुपक्रमेति ।

अत्र मन्त्रे प्रतिपादिताऽजा ज्योतिरुपक्रमा तेजोऽबन्नरूपा । कुतः । यदग्न्थ्े(र्लो)रोहितं रूपं तेजसस्तद्रूपं यच्छुक्लं तदपां यत्कृष्णं तदन्नस्य इति लोहितादिरूपवत्तया तेजोऽबन्ना

न्यधीयते ह्येके । तत्समाख्ययाऽत्र•पि) तेजोऽबन्नात्मैवाजा प्रतिपत्तव्या । तस्याश्चतुर्विधभूतग्रामोपादानभूताया बहुप्रजाजननीत्वं, जडत्वेन भोग्यत्वं च उपपन्नमिति ।

अत्र दूषणमाह अजामिति ।

अजामेकामिति प्राह श्रुतिरेतां यदा तदा ॥

को दोषः सर्वथैवास्त परिणामि जडं यदि ।

यदि अत्र मन्त्रे परिणामि जडं तेजोबन्नलक्षणं प्रतिपाद्यमङ्गीक्रियते, तर्हि अजामेकामिति श्रुति रेतां प्रकृतिं प्राहेति पक्षो यदा तदा को दोषोऽस्त न कोऽपीति ।

ननु कथं नास्त, ईक्षतेर्नाशब्दमित्युक्ताशब्दताऽसिेर्विद्यमानत्वादिति चेत् (न) तस्यास्माभिरन्यथाव्याख्यातत्वादित्याशयेनोक्तम् सर्वथेति ।

अपरिहार्य इत्यर्थः ।

इदमत्राकूतम्, जगत्कारणत्वेन खल्वत्राऽजा प्रतीयते । सा ब्रह्मवादिना ब्रह्मतया समर्थनीया । तेजोऽबन्नात्म(क)तया तु समर्थने प्रधानरूपाऽपि कुतो नाङ्गीकरणीया । लक्षणातिव्याप्तेस्तुल्यत्वादिति ।

तेजोऽबन्नान्यपि परमेश्वराधीनानि, अतो तत्रातिव्याप्तिरिति चेत् न; एवं तर्हि

किं मन्त्रस्य प्रकृतिपरत्वनिराकरणेन, किन्तु प्रकृतिपरत्वमङ्गीकृत्यैव यो योनिमधि

तिष्ठत्येकः इत्यादिवाक्यबलेनेश्वराधीनत्वमेवोपपादनीयम् ।

किञ्च तेजोऽबन्नादिषु न तावदजाशब्दो रूढः, नापि यौगिकः, तत्तेजोऽसृजतेत्यादिश्रुतेरजननासम्भवात् । न च स्त्रीलिङ्गत्वमुपपद्यते नाप्येकवचनम्, त्रिवृत्करणादिति चेन्न । बहुत्वानिवृत्तेः ।

अथ मन्येत तेजोऽबन्नोपादानं जडमनादिद्रव्यं किमप्येकमस्त, तत्कार्यत्वादुपचारादजादिशब्दोपपत्तिरिति, तर्हि तदेवात्र प्रतिपाद्यमस्तु, शब्दानां मुख्यवृत्तिलाभात्; अस्त्वति चेत्तर्हि प्रकृतिरत्र प्रतिपाद्येति वदता पूर्वपक्षिणा किमपराम्, तक्षणत्वात्

प्रकृतेः, नाममात्रे विवादायोगाच्च । तदिदमुक्तमजामेकामिति ।

५सु नन्वत्रोत्तरमुक्तं कल्पनोपदेशादिति । यथा (हि) मधुविद्यादावादित्यादीनां मध्वादित्वेन कल्पना क्रियते, एवमत्रापि तेजोऽबन्नानामजादिकल्पनोपदेशादविरोध इति । एतदयुक्तम् । कल्पनायाः प्रयोजनाभावात्, न हीदं पामर(जन)मनोरञ्जनार्थं काव्यम् ।

अत एव दृष्टान्तोऽपि निरस्तः ।

कश्चिज्ज्योतिरुपक्रमेत्येतदन्यथा व्याचष्टे, ज्योति ः ब्रह्म, तत् उपक्रमा तत्कारणैवेयमजा, न स्वतन्त्रेति । तस्य प्रथमसूत्रं व्यर्थम्, अनेनैव चरितार्थत्वात् ॥

किञ्च तदधीनत्वादि(त्यने)नैव प्रधानस्य ज्योतिरुपक्रमत्वं प्रतिपादितम्, प्रतिपादनीयं च साङ्ख्यपरीक्षायामपि ॥ अस्याः श्रुतेः प्रधानपरत्वे(ऽपि) न दोष इत्ययुक्तं तत्तु सम

न्वयात् इत्यवधारणानुपपत्तेरिति चेत् न, तेजोऽबन्नपरत्वेऽपि तदनिस्तारात् ।

अस्तु परस्यैवम्, भवतां तु कथं न दोष इत्यत आह अस्माकमिति ।

अस्माकं परमुख्यार्थो भगवानेक एव तु ॥

मुख्यमात्रतया रूढं सर्वमभ्युपगम्यते ।

सर्वेषामपि शब्दानां गौणाद्यं तदयोगतः ॥

अस्माकं तु मते तत्तु समन्वयादित्यवधारणस्यायमर्थः सर्वेषामपि शब्दानां भगवानेक एव परममुख्यार्थो नान्य इति । अतो रूढं, यस्य शब्दस्य यदर्थतया प्रसिं,

तदपि सर्वं तन्मुख्यार्थमात्रतया अभ्युपगम्यते । मुख्यायोगे गौणाद्यपि । एवं च अजादि

शब्दाः परममुख्यया वृत्त्या परब्रह्मपरा, मुख्यमात्रतया प्रधानस्यापि प्रतिपादका इत्यङ्गीकारे काऽनुपपत्तिरिति ।

ननु एवं तर्हि सौत्रमवधारणं किमिति परममुख्यार्थान्तरव्यावृत्त्यर्थं व्याख्यायते । वाच्यान्तरमात्रव्यावृत्त्यर्थं कुतो न व्याख्यातव्यम् । न चोक्तप्रयोजनानुपपत्तिः, अमुख्यया

वृत्त्या सङ्केतमात्रेण वा तदुपपत्तेरिति चेन्न, सूत्रकारेणैव ग्रन्थान्तरे वैदिकानां शब्दानामुक्तविधानेकार्थत्वस्याभ्युपगतत्वादित्याह अर्थद्वयमिति ।

अर्थद्वयमभिप्रेत्य प्रवृत्ते हरिरुक्तवान् ।

तदेव पठति कार्याणामिति ।

कार्याणां कारणं पूर्वं वचसां वाच्यमुत्तमम् ॥

योगानां परमां सिं परमं ते पदं विदुः ।

इति

वचसां वैदिकानाम् उत्तमं वाच्यम् । तदपेक्षयाऽन्यान्यमुख्यवाच्यानि ॥ कुत एतत् ।

योगानां योगवृत्तीनां परमां सिमि् । स््यिन्त्यस्मन्निति सिः । इन्द्रादयस्त्वपरम

सियः ॥ एतदपि कुतः । कार्याणां महदादीनां पूर्वं मुख्यं कारणम् । प्रकृत्यादीनि त्वमुख्यकारणानि । पदं स्वरूपम् । तस्मात् परमं विदुः ।

यद्यपि रूढिरविलम्बेनार्थप्रत्यायकतामात्रेण बलवती, तथापि विशेषज्ञानहेतुत्वा

द्योग एव बलीयानिति मत्वा स एव गृहीतः ।

तत्र साक्षादर्थद्वयस्यानुक्तत्वेऽप्युत्तमं वाच्यमिति विशेषणाद्वाच्यान्तरसावोऽवगम्यते । अत एव प्राक् अभिप्रेत्य इत्युक्तम् ।

वैदिकानां शब्दानामुभयार्थत्वे प्रमाणान्तरमाह बाुविति ।

बौु समारोहादुभयोर्योगरूढयोः ॥

त्यागे च कारणाभावादुभयार्थत्वमिष्यते ।

योग इति योगवृत्तिविषयः परमेश्वरः । रूढः प्रसिः प्रकृत्यादिः ।

अयमर्थः । अस्त तावद्विदितपदपदार्थसङ्गतेरधिगतशाब्दन्यायस्याजादिशब्दश्रवणे ब्रह्मण इव प्रधानस्यापि बाुवारोहः । धियां च (तु) स्वत एव प्रामाण्यम्, अप्रामाण्यं तु बाधकाधीनमित्युपपादितं प्रथमसूत्रे । न चात्रार्थद्वयाभ्युपगमे बाधकमस्त, येन बाुवारूढमपि त्यज्येत, अतो निरपवादप्रतीतिबलात् सर्वेषामपि शब्दानाम् उभयार्थत्वम् एष्टव्यमिति ।

एतदेव विवृणोति विपरीतेति ।

विपरीतप्रमाऽभावे पूर्वारोहस्तु कारणम् ॥

सा भवेद्यत्र स व्यर्थः पूर्वारोहो भ्रमो यथा ।

कारणं स्वीकारस्येति शेषः । सा विपरीतप्रमा । स स्वीकारकारणत्वेनोक्तोऽपि

पूर्वारोहः, व्यर्थः स्वीकारकारणं न भवति ॥ भ्रमो यथेति । प्रसिशुक्तिरजतादिविपर्ययो यथेत्यर्थः ।

यद्वा । अजादिपदानि द्व्यर्थानि, बाधकविधुरायां बौु तथारूढत्वादिति प्रतिज्ञा

हेतू कथितौ । अनेनान्वयव्यतिरेकाभ्यां व्याप्तिमाचष्टे ॥ तत्र पूर्वार्धे यथा स्तम्भादिप्रत्यय

इति दृष्टान्तोक्तिरपि द्रष्टव्या ।

नन्वत्राजायाः कारणत्वमुच्यते, तच्च ब्रह्मलक्षणत्वेनोक्तम्, इत्यतो

बाधकाद् बाुवारूढमपि प्रधानं त्याज्यमिति चेन्न; निमित्तमात्रत्वस्य ब्रह्मलक्षणत्वेन, जगदुपादानत्वस्य प्रधानेऽपि सत्त्वादस्य तदर्थत्वोपपत्तेरित्याशयवानुपसंहरति अत इति ।

अतो जगदुपादानं प्रधानं वक्ति सा श्रुतिः ॥

सा श्रुति अजामेकामित्यादिका ॥ , ॥

सु न सङ्ख्योपसङ्ग्रहात् इत्येतदपि प्रधानस्याशाब्दत्वप्रतिपादनार्थतया

व्याचक्षते (शां.भा.) । तथा हि । यस्मन्पञ्चपञ्चजना आकाशश्च प्रतिष्ठितः । तमेव

मन्य आत्मानं विद्वान्ब्रह्मामृतोऽमृतम् इत्यस्मन्मन्त्रे पञ्चपञ्चजना इति पञ्चसङ्ख्या

विषयापरा पञ्चसङ्ख्या श्रूयते, पञ्चशब्दद्वयदर्शनात् । त एते पञ्चपञ्चकाः पञ्चविंशतिः

सम्पद्यते । तथा च श्रुतिप्रसिया पञ्चविंशतिसङ्ख्यया तेषां स्मृतिप्रसिानां पञ्चविंशतितत्त्वानामुपसङ्ग्रहात्प्राप्तं श्रुतिमत्त्वं प्रधानादीनां इत्यत्रोच्यते ।

न सङ्ख्योपसङ्ग्रहादपि प्रधानादीनां श्रुतिमत्त्वप्रत्याशा कर्तव्या । कस्मात् ।

नानाभावात् । नाना ह्येतानि पञ्चविंशतितत्त्वानि । नैषां पञ्चशः पञ्चशः साधारणो धर्मोऽस्त, येन पञ्चविंशतेरन्तराले पञ्च पञ्च सङ्ख्या निविशेरन् । न ह्येकं निबन्धनमन्तरेण नानाभूतेषु द्वित्वादिकाः सङ्ख्या निविशन्ते ।

अतिरेकाच्च । अतिरेको हि भवत्यात्माकाशाभ्यां पञ्चविंशतिसङ्ख्यायाः । आत्मनो हि पञ्चविंशतावन्तर्भावे यस्मन्नित्यधिकरणत्वोक्तिविरोधः । आकाशस्यापि पृथगुक्तिविरोधः ।

तस्मान्न प्रधानादीनां शाब्दत्वम् इति ।

अत्र वक्तव्यम् किं पञ्चविंशतितत्त्वप्रक्रिया सर्वथाऽप्रामाणिकत्यभिप्रायः, उत एतद्वाक्यं तत्परं न भवतीति । पक्षद्वयमप्यनुपपन्नमित्याह यत्तदिति ।

यत्तत्त्रगुणमव्यक्तं नित्यं सदसदात्मकम् ।

प्रधानं प्रकृतिं प्राहुरविशेषं विशेषवत् ॥

सदसदात्मकं कार्यकारणात्मकम् । अविशेषत्वादकार्यत्वात् प्रधानं विशेषवत्त्वात् कार्यत्वात् प्रकृति ं प्राहुः ।

विशेषवदित्यस्य विवरणम् पञ्चभिरिति ।

पञ्चभिः पञ्चभिर्ब्रह्म चतुर्भिर्दशभिस्तथा ।

एतच्चतुर्विंशतिकं गणं प्राधानिकं विदुः ॥

इति भागवते प्राह विद्याधीशः स्वयं प्रभुः ।

पञ्चभिः महाभूतैः, पञ्चभिः तन्मात्राभिः, चतुर्भिः महदहङ्कारमनोबुभिः, दशभिः इन्द्रयैश्च, ब्रह्म पूरितम्, एतच्चतुर्विंशति कं गणं, प्रधानकार्यं, विदुः इति सूत्रकृतैव

ग्रन्थान्तरे पञ्चविंशतितत्त्वानां प्रतिपादितत्वान्न तावदाद्यः कल्पः ॥

अनुवादोऽयमिति चेत् । किं प्रमितस्योत कल्पतस्य । आद्ये तत्प्रमाणैरेव सिस्तित्त्वानाम् । न द्वितीयः वैयर्थ्यात् । दूषणार्थमिति चेन्न तदभावात्, न हि ग्रन्थान्तरे अनुवादो ग्रन्थान्तरे दूषणमिति सम्भवति ।

न द्वितीयः विरोधाभावात् ।

सु यदुक्तं नानाभावादिति, तदसत्, सूत्रकारस्यापि सङ्ग्राहकाभावेन पञ्चभिरित्याद्युक्तयनुपपत्तिप्रसङ्गात् । अथ तत्र भूतत्वादीनि सङ्ग्राहकाणि सन्त इति चेत्, तर्हि

तान्येव भूतत्वतन्मात्रत्वज्ञानेन्द्रयत्वकर्मेन्द्रयत्वतदितरत्वानि (च) श्रुतावपि सन्तीति

समानम् । न चायमस्त नियमोऽन्तराले सङ्ग्राहकेण विना न सङ्ख्यानिवेशोऽस्तीति ।

पञ्च सप्त च वर्षाणि न ववर्ष शतक्रतुः, व्रतमेतदनुष्ठेयं वर्षाणि नव पञ्च च इत्यादौ

व्यभिचारात् ।

यदपि अतिरेकाच्च इति, तदप्यसत्, पातञ्जलैरीश्वरस्याङ्गीकृतत्वात् । आकाशश्चेत्याकाशाद्या इति व्याख्यानोपपत्तेः ।

सु किञ्चेदं वाक्यं पञ्चविंशतितत्त्वसिये साङ्ख्येन स्वशास्त्रे गृहीतत्वाद्वा

शङ्कितं, सम्भावितत्वाद्वा । न द्वावपि सम्भवतः, पञ्च पञ्चजना इत्यस्य पञ्चविंशत्यप्रत्यायकत्वात् ।

पञ्चजना इत्यस्य समासत्वे हि द्वितीयः पञ्चशब्दो न तावत्पञ्चशब्देन सम्बध्यते, विशेषणस्योपसर्जनेन सम्बन्धायोगात् । नापि जनशब्देन, पञ्चजनाः कतीत्याकाङ्क्षानुदयेन विशेषणायोगात् ।

असमासत्वेऽपि न तावत्पञ्चशब्देन सम्बन्धः, एकार्थयोर्विशेषणविशेष्यभावानुपपत्तेः । नापि जनशब्देन, निराकाङ्क्षत्वात् । कथञ्चिदाकाङ्क्षायामपि दशत्वस्य प्राप्तेः ।

ननु पञ्चजना इति समाहारद्विगुः । तस्य पञ्चेति विशेषणे पञ्चविंशतिः

सम्पद्यते । यथा पञ्चपञ्च(फ)पूल्यं इत्युक्ते पञ्चविंशति पूल्यो लभ्यन्त इति । मैवम् । तथा

सति पुङ्गिानुपपत्तेरित्यलम् ॥ ॥

कारणत्वेनेत्यादिसूत्राणामपव्याख्यानं स्फुटदूषणमिति न दूषितम् ॥

५सु प्रकृतिश्चेत्येतद(त्य)धिकरणं ब्रह्मणो जगदुपादानताप्रतिपादनार्थमिति व्याचक्षते ।

तथा हि । जन्माद्यस्य यत इति जगत्कारणं ब्रह्मेत्युक्तम्, तत्र संशयः किमुपा

दानत्वेन उत निमित्तत्वेनेति । स ईक्षांचक्रे स प्राणमसृजत इतीक्षापूर्वककर्तृत्वश्रव

णादिना केवलं निमित्तत्वेनैवेति प्राप्तेऽभिधीयते प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात् ।

न केवलं निमित्तकारणमेव ब्रह्म, किन्तु प्रकृतिः उपादानं च । कुतः; प्रतिज्ञादृष्टान्तानुपरोधात् । एवं हि प्रतिज्ञादृष्टान्तौ नोपरुध्येते ।

येनाश्रुतं श्रुतं भवति इति ब्रह्मविज्ञानेन सर्वविज्ञानं प्रतिज्ञातम् । तच्चोपादानत्व एवोपपद्यते, कार्यस्योपादानाव्यतिरेकात् । न हि निमित्तकारणाव्यतिरेकः कार्यस्यास्त,

तक्ष्णः प्रासादव्यतिरेकदर्शनात् ।

दृष्टान्ताश्च यथा सोम्यैकेन मृत्पण्डेन इत्यादय उपादानगोचरा आम्नायन्ते ।

यतो वा इमानि भूतानि इति पञ्चमी चोपादानत्वं गमयतीति । जनिकर्तुः प्रकृतिरिति विशेषस्मरणात्; अभिध्योपदेशाच्च, सोऽकामयत बहु स्यां प्रजायेय इत्यभिधानपूर्वकबहुभवनोपदेशाच्च निमित्तत्वमुपादानत्वं च गम्यते ।

साक्षाच्चोभयाम्नानात् । इतश्चोपादानं ब्रह्म, सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्ते आकाशं प्रत्यस्तं यन्त इति साक्षाद्ब्रह्मैव कारणमुपादायोभयोः प्रभवप्रलययोराम्नानात् । य ियस्मात्प्रभवति यस्मंश्च लीयते तत्तस्योपादानं प्रसिम्, यथा व्रीह्यादीनां पृथिवी(ति) । प्रत्यस्तमयश्च नोपादानादन्यत्र कार्यस्य दृष्टः । आत्मकृतेः परिणामात्, तदात्मानं स्वयमकुरुतेत्यात्मनः कर्मत्वकर्तृत्वश्रवणा(व्यपदेशा)च्चोपादानं ब्रह्म ।

कथं पुनः पूर्वसिस्य क्रियमाणत्वम् । परिणामात् । पूर्वसिोऽप्यात्मा विकारात्मना विशेषेणात्मानं परिणामयामासेति ह्युपपन्नम् । परिणामादिति वा पृथक् सूत्रम्; सच्च त्यच्चाभवदित्यादिना

ब्रह्मण एव विकारात्मना परिणामः सामानाधिकरण्येनाम्नायते, अतश्चोपादानं ब्रह्म । योनिश्च

हि गीयते, यूतयोनिम् इति योनिश्च ब्रह्म गीयते, योनिशब्दश्चोपादानवचनः समधिगतो लोके, अतश्चोपादानं ब्रह्मेति ।

तदेतन्निराकरोति न चेति ।

न च प्रकृतिशब्देन ब्रह्मोपादानमुच्यते ॥

सु कुतो नोच्यत इति चेत् । प्रमाणान्तराविरुो हि सूत्रार्थो वर्णनीयः ।

उपादानत्वं च ब्रह्मणः श्रुत्यादिविरुम् । परिणामिकारणं ह्युपादानमुच्यते, यथा घटरुचकादीनां मृत्सुवर्णादि । ब्रह्मणश्च स्वरूपान्तरापत्तिलक्षणो विकारापरपर्यायः परिणामो निष््यिते श्रुत्यादाविति कथं सूत्रार्थतया वक्तुं शक्यत इत्याह अविकार इति ।

अविकारः सदा शोु नित्य आत्मा सदा हरिः ।

सदैकरूपविज्ञानबल आनन्दरूपकः ॥

निर्विकारोऽक्षरः शोु निरातङ्कोऽजरोऽमरः ।

अविश्वो विश्वकर्ताऽजो यः परः सोऽभिधीयते ॥

निर्विकारमनौपम्यं सदैकरसमक्षयम् ।

ब्रह्मेति परमात्मेति यं विदुर्वैदिका जनाः ॥

इति श्रुतिपुराणोक्तया न विकारी जनार्दनः ।

सदाशब्दद्वयस्य अविकारः शु इत्याभ्यां सम्बन्धः । विकारो द्वेधा भवति, धर्मिणो धर्मस्य चेति । तत्र अविकारः सदा इत्याद्यस्य निषेधः । सदैकरूपेति द्वितीयस्य ।

एकरूपे निर्विकारे विज्ञानबले यस्यासौ तथोक्तः । उपमाविषय औपम्यम्, न औपम्यम् अनौपम्यम् । एकरसं स्वगतभेदवर्जितम्, प्रधानानन्दात्मकं वा । न विकारीति गम्यत

इति शेषः ।

युक्तिविरुं च ब्रह्मणो विकारित्वमिति वक्तुं विकारप्रकारांस्तावदाह पराधीनेति ।

पराधीनविशेषाप्तिरनिवर्त्योऽन्यथाभवः ॥

क्षीरादिवद्विकारः स्यात्

विकारस्तावद् द्विविधो भवति, विशेषाप्तिर्विशेषिपरिवर्त(वृत्ति)श्चेति । तत्र विशेषाप्तिर्नाम धर्मिणस्तादवस्थ्ये सति धर्ममात्रपरिवृत्तिः । विशेषिपरिवर्त(वृत्ति)स्तु धर्मिस्वरूपस्यैव परिणामः । द्विविधोऽप्ययं पराधीनो भवति । प्रत्येकं च द्वेधा, अनिवर्त्योऽन्यथाभावोऽनिवर्त्यश्चेति । अत्रैकैकप्रकारानुक्तिः स्फुटत्वादिति ज्ञातव्यम् । अन्यथा वाक्यस्यासामञ्जस्यं स्यात् ॥ क्षीरादिवदिति चतुर्णामुदाहरणम् । क्षीरादीनामिव दधित्वाद्यापत्तिरित्यर्थः ।

तत्रानिवर्त्यविशेषाप्तिर्यथा श्यामस्य फलस्य पीतत्वापत्तिः । तत्र हि धर्मिणस्तादवस्थ्यं पीतत्वेऽपि फलव्यवहारानिवृत्तेः । केवलं श्यामत्वापगमेन पीतत्व

मुत्पन्नं सौरातपादिवशान्न निर्निमित्तम् । न च पुनर्निवर्तते ।

निवर्त्यविशेषाप्तिर्यथा कुण्डलाद्याकारस्य सुवर्णस्य कटकादित्वापत्तिः । अत्रापि

हि धर्मिणस्तादवस्थ्यम् । कटक•दि)त्वापन्नेऽपि सुवर्णव्यवहारदर्शनात् । परं कुण्डलत्वापायेन स्वर्णकाराद्यधीनकटकभावो जातः । निवर्त्यश्चासौ पुनः कुण्डलीकर्तुं शक्यत्वात् ।

अनिवर्त्यो विशेषिपरिवर्तो यथा क्षीरस्य दधिभावः । अत्र हि न धर्मिणस्तादवस्थ्यम्, दधित्वापत्तौ क्षीरव्यवहारानुपलम्भात् । किन्तु धर्मिभूतं क्षीरमेव आतञ्चनादि वशाद्दधिभूतम् ।

न च दधिभावनिवृत्त्या तत् क्षीरं भवति ।

निवर्त्यो धर्मिपरिवर्तो यथा शुल्बस्य तारत्वम् । अत्रापि न धर्मिणस्तादवस्थ्यम्, तारतायां शुल्बव्यवहारानुपलब्धेः । किं नामौषध्य(धा)धीनतया शुल्बमेव तारं संवृत्तम् । प्रबलौषधिबलात्तारतानिवृत्त्या शुल्बं च सम्पद्यते ।

न च पञ्चमी विधा दृष्टा, (सम्भाविता) श्रुता वेति ।

किमतो यद्येवम्भूतो विकार इत्यत आह नैवेति ।

नैव स स्यारेः क्वचित्र ॥

क्वचित् इति निमित्तसप्तमी ।

अयमाशयः । सकलोऽपि खलु विकारः पराधीनो भवतीति निदर्शितम् । न चैव

मेवासौ क्वापि दृष्टः । तथात्वे वा सर्वदा स्यात् । न च ब्रह्मणो विकारनिमित्तं किञ्चिदस्त,

सदेव सोम्य इति प्राक् सृष्टेर्वस्त्वन्तरनिषेधात् । न च कालादिकमपि परेण प्रलयेऽभ्युप

गतम्, अभ्युपगमेऽपि पराधीनताऽऽपत्तेश्च ।

अस्तु जडेषु पराधीनो विकारः । चेतनं ब्रह्म तु स्वेच्छयैव जगदाकारेण विक्रियते । तदात्मानं स्वयमकुरुत इत्यादिश्रुतेरिति चेन्न प्रेक्षावतस्तस्य नानाविधानर्थरूपप्रपञ्चीभवनेच्छाया एवानुपपत्तेः । न ह्युन्मत्तोऽप्यात्मनोऽनर्थरूपतामिच्छति दूरे प्रेक्षावान् ।

न च प्रपञ्चस्यानर्थरूपतां न जानाति ब्रह्म, असर्वज्ञतापातात् । नायं प्रपञ्चो ब्रह्मणो

ऽनर्थरूप इति चेन्न दुःखादिरूपेण परिणतस्य न दुःखादिरूपता इत्यस्य व्याहतत्वात्र ।

न हि विवर्तवादिनामिव कल्पतोऽयं प्रपञ्चो भवताम्, सत्यत्वाभ्युपगमात् । दुःखादिमत्त्व

मनिष्टं न तु तद्रूपतेत्यभिप्राय इति चेन्न, तथा सति सुखरूपस्येष्टत्वमपि न स्यात्;

ततश्च न मोक्षाय प्रवर्तेत ।

किञ्च ब्रह्मणोऽनर्थाभावे कस्या(यम)नर्थ इति वक्तव्यम् । जीवस्य चेति चेत्,

स किं ब्रह्मणो भिन्नोऽभिन्नो वा । नाद्यः अपसिान्तात् । द्वितीये कथं ब्रह्मणो नानर्थः ।

भिन्नाभिन्न इति चेत् (न), अभेदेनानर्थप्रसङ्गात् । निराकरिष्यते चायं पक्षः अत एव चोपमा

इति । अपि च चेतनस्यापि विक्रिया दृष्टादृष्टकारणायत्ता दृष्टेति कथं ब्रह्मणः स्वेच्छामात्रेण स्यात् । सर्वशक्तित्वादिति चेत् (न) अनर्थीभवतः सर्वशक्तित्वानुपपत्तेः । न तर्कावसेयं

ब्रह्म येन दृष्टान्तानुगुण्यवैगुण्यचिन्ताऽत्रोपयुज्यते, किं नाम श्रुतिमात्रसिम् । श्रुतिश्चान्यानपेक्षमेव प्रपञ्च(त•पत्तिमाचष्ट इति चेन्न, तथा सति विचारशास्त्रानवतारप्रसङ्गात् ।

युक्तश्चायं तर्कागोचरत्ववादो यत्र श्रुतीनामविगानं स्यात् । न चैवमत्रेत्युक्तम् । अतो

न सामान्यतो विकारित्वं ब्रह्मणो युज्यते, नापि विशेषतः ।

सु तथा हि । न तावदप्रच्युतस्वरूपस्यैव ब्रह्मणोऽयमाकारपरिणामः प्रपञ्च

इति युक्तम्, अस्थूलत्वादिश्रुतिविरोधात् । स्वरूपापेक्षया तदुपपत्तिरिति चेत् (न) स्वरूप

एव स्थूलत्वादिजननात् । न हि कुण्डलत्वानपगमेन कटकत्वं सुवर्णस्य भवति । स्वभावापेक्षयाऽस्त्वति चेन्न, कालभेदेन स्थूलत्वादिभावाभाववतः अयं स्वभावः, अयं (न) त्वस्वभाव इति विवेकायोगात् । न हि ब्रह्मणः कारणान्तरात्प्रपञ्चतापत्तिं मन्यसे

येन सा न स्वभावः स्यात् । प्रपञ्चाकारतायाश्चानिवर्त्यत्वे प्रलयश्रुतिव्याकोपः स्यात्, निष्प्रपञ्चब्रह्मभावापत्तिलक्षणमोक्षाभावप्रसङ्गश्च । एकदेशपरिणामस्तु निराकरिष्यते ।

नापि स्वरूपप्रच्युत्या प्रपञ्चरूपताऽऽपत्तिः, स्थतिसमये ब्रह्माभावप्रसङ्गेन ब्रह्मज्ञानस्य निरालम्बनत्वापातात् । तस्याश्चानिवर्त्यत्वे न कदाऽपि ब्रह्मणोऽस्तत्वमित्येषा दिक् ।

अत्र कश्चित् अन्धानुगतान्ध इव प्रकृतिश्चेत्यादीनि सूत्राणि ब्रह्मणो जगदुपादानताप्रतिपादकतया व्याख्यायोक्तदूषणगणाीतः सूत्रतात्पर्यमाह परमसूक्ष्माचिद्रूपप्रधानशरीरं ब्रह्म योऽव्यक्ते तिष्ठन् यस्याव्यक्तं शरीरम् इत्यादिश्रुतिसिम् ।

तथा च ब्रह्माधिष्ठितं ब्रह्मात्मकं प्रधानं जगदुपादानमिति ब्रह्मैव जगदुपादानतया(ऽङ्गीक्रि)गीयते । अतो नोक्तदोषः इति । तं प्रत्याह अपादानत्वमेवेति ।

अपादानत्वमेवास्य यद्युपादानतेष्यते ॥

अङ्गीकृतं तत्पतृवत्

एवं हि वदता पितुरिव पुत्रजन्मनि जगदुत्पत्तौ ब्रह्मणोऽपायावधित्वलक्षणमपादानत्वमिष्टं स्यात्, सर्वथा निर्विकारस्य ब्रह्मणो विकारिप्रधानशरीरकस्य तदधिष्ठातृत्वेन उपादानतयोदितत्वात् । एवम्भूतं चोपादानत्वम् (ब्रह्मणः) अस्माभिरपि अङ्गीकृतम् एवेति नात्रास्माकं प्रद्वेषः ।

सु ननूपादानत्वं चेद्ब्रह्मणोऽङ्गीकृतं कथं तर्हि तन्निराकरणमित्यत आह

न त्वति ।

न तु विश्वात्मना भवः ॥

शुचैतन्यस्यैव ब्रह्मणो विश्वात्मना भवो भास्कराद्यभ्युपगतो न अस्माभिर(ङ्गीक्रिय)भ्युपगम्यते, अतस्तन्निराकरणमुपपन्नमि(मेवे)ति ।

अत्रायमभिसन्धः । यद्यपि परव्युत्पादितं जगदुपादानत्वं ब्रह्मणो नास्माकमर्थतो विरोधि, तथाऽपि नैतेषां सूत्राणामर्थः । तथा हि । किमत्रास्य व्युत्पादनस्य प्रयोजनम् । न तावास्करस्येव निमित्तोपादानभेदनिराकरणम्, प्रधानस्योपादानतयाऽङ्गीकृतत्वात् । विकारिवस्त्वधिष्ठातृत्वमेव मुख्यमुपादानत्वमिति चेन्न, लोकविरोधात् । लोकव्यवहारानुसारेण हि परीक्षकैर्लक्षणं कार्यम्, न तु स्वाभिप्रायानुसारेण लोकव्यवहारो नियन्तव्यः । लोके च विक्रियावदुपादान(मु)मित्युच्यते ।

अथ पातञ्जलाः प्रधानस्यैव स्वातन्त्र्येण जगदुपादानत्वम्, ईश्वरस्य तु तदनुग्राहकत्वमेवेति मन्यन्ते । तन्निरासार्थं ब्रह्मशरीरतया ब्रह्मात्मकमेव प्रधानम्, तदीयमुपादानत्वमपि ब्रह्मण एवेत्यत्र व्युत्पाद्यत इति ब्रूषे; तदाऽनवसरदुस्स्थत्वम्, अस्य समयपादे कर्तव्यत्वात् । करिष्यते च अन्यत्राभावात् इति । तस्मान्नेदं सूत्रतात्पर्यमिति ।

पितृवदित्युक्तं दृष्टान्तममृष्यमाणो ब्रह्मपरिणामवादी वदति पिता पुत्रस्य उपादानमेव अतो नायं दृष्टान्तो युक्तः इति; तत्राह न चेति ।

न चोर्णनाभिजनितृमातॄणां च विकारिता ॥

आद्यः चशब्दोऽवधारणे । द्वितीयः परोक्तानुवाद(क)ः । जनितृशब्दं प्रयुञ्जानः स्वग्रन्थस्य मन्त्रतुल्यतां (दर्श)सूचयति भगवानाचार्यः, जनिता मन्त्र इति स्मरणात् ।

अत्र प्रकृतत्वात्पतृमात्रग्रहणे प्राप्ते यदूर्णनाभिमातृग्रहणं तेनैतदपि निराकृतं भवति यद्ब्रह्मपरिणा(मि)मवादिनोक्तं, ब्रह्मणो जगत्कारणत्वे यथोर्णनाभिः सृजते (गृह्णते च), पिताऽहमस्य जगतो माता इत्यूर्णनाभ्यादिदृष्टान्तोपादानादुपादानत्वमेव विवक्षितम् । ऊर्णनाभ्यादीनां तन्त्वादिकं प्रत्युपादानत्वादिति, यच्च योनिश्च हि गीयते इत्यत्रोक्तम्, यद्यपि योनिशब्दो योनिष्ठ इन्द्र निषदे अकारि इत्यादौ स्थानाद्यर्थः प्रतीयते । तथाऽपि यथोर्णनाभिरिति वक्ष्यमाणदृष्टान्तबलादुपादानवाचीति निश्चीयत इति । उदाहरिष्यमाणं ब्रह्मतर्कवचनमपि व्याख्यातं भवति ।

कुतो नेति चेत् । अत्र पित्रादीनां च चेतनाचेतनसमाहाररूपत्वाच्चत्वारः पक्षाः सम्भवन्त, पित्रादिचेतनः पुत्रादिचेतनं प्रति वोपादानं, पुत्राद्यचेतनं प्रति वा; पित्राद्यचेतनः पुत्रादिचेतनं प्रति वा, पुत्राद्यचेतनं प्रति वेति । तत्राद्यं पक्षत्रयं तावन्नोपपद्यत इत्यत्र हेतुमाह चेतनत्वादिति ।

चेतनत्वात्

आद्ये द्वयोश्चेतनत्वात्, उत्तरयोरन्यतरस्य । चतुर्थं त्वङ्गीकरोति तदन्नं हीति ।

तदन्नं हि कार्यरूपतया भवेत् ॥

तैरूर्णनाभ्यादिभिरुपभुक्तमन्नं तत्परिणतास्तच्छरीरधातव इति यावत् । तन्त्वादिकार्यरूपतया परिणतं भवेत् इत्यर्थः ।

एतदुक्तं भवति । पित्रादिदृष्टान्तानामयं खलु निष्कृष्टोऽर्थः, यत्पत्राद्युपभुक्तमन्नं तच्छरीरी(र)भूतं पुत्रादिगताचेतनांशोपादानं भवतीति, पक्षान्तरस्यासम्भावितत्वात् ।

न चायमस्माकमनिष्टः; महाप्रलये परमेश्वरेण निगीर्णं महदादिकार्यं तच्छरीररूपकप्रधानतां गच्छति, तच्च प्रधानं पुनर्महदादिकार्योपादानं भवतीत्यङ्गीकारादिति ।

एतेनोर्णनाभ्यादीनां न विकारित्वं(ता) चेन्निरुपादाना तन्त्वाद्युत्पत्तिः प्रसज्यत इत्यपि निरस्तम् ।

सु एवं श्रुतिपुराणयुक्तिभिर्ब्रह्मणो निर्विकारत्वावगमान्न जगदुपादानकारणत्वं किन्तु निमित्तत्वमेवेत्युक्तम् । अधुना श्रुतिस्मृति(पुराणयुक्ति)भिर्निमित्तत्त्वस्यैवोक्तत्वादपीत्याह अपादानतयेति ।

अपादानतया विश्वकर्तृत्वं बुपिूर्वकम् ॥

उक्तं भाविशाखायां ब्रह्मतर्के च सादरम् ।

विश्वकर्तृत्वमित्येवोक्ते कुलालादीनामिव तटस्थकर्तृत्वं प्रतीयते, तन्निवृत्त्यर्थमपादानतयेत्युक्तम् । अपादानत्वमित्यु(त्येवो)क्ते परस्य नानिष्टम्, उपादानस्याप्यपादानविशेषत्वेनोपादानत्वापादनत्वयोः अविरोधात् । अपादानविशेषविवक्षायां च पर्णपतने वृक्षस्येवावधित्वमात्रं प्रतीयते, अतो विश्वकर्तृत्वमित्युक्तम् । तथाऽपि बुपिूर्वकमिति व्यर्थम्, कर्तुर्बुमित्वनियमादिति । मैवम् । अशेषविशेषज्ञानस्य विवक्षितत्वात् ।

एतदुक्तं भवति । सकलकार्यक्रियाकारकफलविषयब््याुदिमानीश्वरो बाह्येन रूपेण अनुगृह्णन्नान्तरेण प्रधानादीनां परिणामादिशक्तः प्रेरयन् स्वशरीररूपकप्रधानादिपरिणामभूतमहदादिकार्यापगमेऽवधिर्भवतीति ।

सादरत्वं दर्शयिष्यामः ।

तदेव वाक्यद्वयं क्रमेण पठति इच्छामात्रादिति ।

इच्छामात्रात्प्रभोः सृष्टिरविकारस्य सर्वदा ॥

स्वभावोऽयमनन्तस्य रजो येनाभवज्जगत् ।

स्वदेहादिच्छया विश्वं भुक्तपूर्वं जनार्दनः ॥

ससर्ज मातापितृवदूर्णनाभिवदेव वा ।

न तु परिणामितयेति मात्रार्थः । तत्र हेतुः अविकारस्येति । किं प्रयोजनोद्देशेनेत्यत उक्तम् स्वभाव इति । उपादानाभावात्कथमित्यत उक्तम् रज इति ।

येन प्रेरितं रजःशब्दोपलक्षितं गुणात्रयात्मकं प्रधानं जगदभवत् । अत्रोपपादनेनादरः प्रतीयते ।

स्वदेहात् सच्चिदानन्दाद्यात्मकादवधेः । अथवा स्वदेहात् प्रधानादुपादानात् । भुक्तपूर्वं पूर्वकल्पे (भुक्तेन) संहृतेन सदृशम् । भुक्तपूर्वं सूक्ष्मावस्थोपादानकमिति वा । एवशब्देन न तु मृदादिवदित्याह । वाशब्दो दृष्टान्तसमुच्चये ।

स्वदेहादिति भुक्तपूर्वमिति च विवृणोति प्रधानमिति ।

प्रधानं परिणाम्येशो निर्विकारः स्वयं सदा ॥

एवशब्दोक्तस्योपपादनं निर्विकार इति । अत्रापि पूर्ववदादरो गम्यते ।

प्राक् चेतनत्वादित्यनेन त्रयः प्रयोगास्सूचिताः । पितापुत्रौ नोपादानोपादेयभूतौ, चेतनत्वाद्देवदत्तयज्ञदत्तवत् । पुत्राद्यचेतनो, न पित्रादिचेतनोपादानकः, अचेतनत्वात् घटवत् । पुत्रादिचेतनो न पित्राद्यचेतनोपादानकः, चेतनत्वाद्ब्रह्मव(ह्मादिव)दिति । सर्वत्र पक्षधर्मतायाश्च निश्चितत्वात् ।

द्वितीये तावद्व्याप्तिमुपपादयति न चेतनविकारः स्यादिति ।

न चेतनविकारःस्याद्यत्र क्वापि ह्यचेतनम् ।

यदि खलु यत्र क्वापि देशे काले वाऽचेतने चेतनविकारो दृष्टः स्यात् तदैव व्याप्तिर्भज्येत । न चैवमित्यर्थः । महदादिजगत् ब्रह्मकार्यमुपलब्धमिति चेन्न, अद्यापि असिेः । उक्तवक्ष्यमाणप्रमाणैर्निराकृतत्वात् (च) ।

तृतीये व्याप्तिमुपपादयति नाचेतनेति ।

नाचेतनविकारोऽपि चेतनः स्यात्कदाचन ॥

व्याख्यानं पूर्ववत् । एवं न चेतनविकारश्चेतनोऽप्युपलब्ध इत्याद्येऽपि व्याप्तिरुपपादनीया ।

अथवा महदादिकं न चेतनविकारः, अचेतनत्वात् घटवदिति युक्तयन्तरविरुं च ब्रह्मणो जगदुपादानत्वमिति चेतसि निधाय अस्य व्याप्तिमुपपादयति

न चेतनेति ।

ननु घटादयोऽपि ब्रह्मविकारा इति चेन्न, मृदादिविकारत्वस्य प्रमितत्वात् । परम्परयेति चेत्, एवं तर्हि न स्वयं चेतनविकाराः, किन्तु तत्कारणानीत्युक्तं स्यात् । तथा च कथं न दृष्टान्तता । तर्हि तत्कारणेषु व्यभिचार इति चेन्न, तेषामेव पक्षत्वात् । सुखदुःखादिष्वनैकान्तकत्वमिति चेन्न, तेषामन्तःकरणविकारत्वाभ्युपगमात् । एतेनैैतदपि प्रत्युक्तम् जगत्, अभिन्ननिमित्तोपादानम्, प्रेक्षापूर्वजनितकार्यत्वात् सुखादिवदिति, घटादिषु व्यभिचार•च्च)श्च । तेषामपि पक्षीकरणे प्रमाणबाधः स्यात् ।

नन्वचेतनमपि जगत् चेतनविकारश्चेत् तदा को दोषः स्यात् । एवं तर्हि चेतनोऽप्यचेतनविकारः स्यात् । न चैतदस्तीत्याह नाचेतनेति ।

अयमभिसन्धः । यदि महदादिकं ब्रह्मणो विकारः स्यात्तर्हि तत्स्वरूपानुगतिमत्प्रसज्येत, कार्ये कारणस्वरूपानुगमदर्शनात् । घटादयो मृद्विकारा मृदनुगतिमन्तो दृष्टाः ।

न चैतदस्त । तस्मान्न महदादि(ः) ब्रह्मविकारः ॥ यदि पुनः कारणस्वरूपानुगममन्तरेण विकारिविकारभावोऽभ्युपगम्यते तदा चेतनोऽप्यचेतनविकारः किं नाभ्युपगन्तव्यः ॥

न च एवमङ्गीकृतं परेण । तथा हि सति एक आत्मनः शरीरे भावात् इत्यत्र परस्य भूतचतुष्टयपरिणाम एवायं चेतनावान् काय इति वदन्तं चार्वाकं प्रति भूतेष्वविद्यमानं चैतन्यं कथं कार्ये स्यादिति परिहारो मदिराद्रव्ये मदशक्तिवत्स्यादिति पुनश्च चार्वाकेण चोदिते मदिरोपादानेऽपि सूक्ष्मरूपमदशक्तिव्युत्पादनं च व्याहतं स्यादिति ।

यद्वा ब्रह्मजगती नोपादानोपादेयभाववती विलक्षणत्वाद्देवदत्तघटवत् ।

ननु विलक्षणानामपि मृद्घटादीनामुपादानोपादेयभावो दृश्यत इति चेन्न, चेतनाचेतनरूपवैलक्षण्यस्य विवक्षितत्वात् ।

(यत्) अत्र परेणोक्तं दृश्यते हि लोके चेतनत्वेन प्रसिेभ्यः (अपि) पुरुषादिभ्यो विलक्षणानां केशनखादीनामुत्पत्तिः, अचेतनत्वेन प्रसिेभ्यो गोमयादिभ्यो वृश्चिकादीनामिति, तदेतदयुक्तम्, केशनखादीनामचेतनाच्छरीरादेवोत्पत्तेः, गोमयाद् वृश्चिकशरीरस्यैव जन्मनो वक्ष्यमाणत्वादित्याशये(यवा)नाह (न चेतनेति) नाचेतनेति ।

अनुमानान्तरं वक्तुं व्याप्तिनिश्चयाय व्यतिरेकव्याप्तिं तावदाह न चेति ।

न चान्यस्यान्यरूपत्वं विकृतत्वेऽपि दृश्यते ।

अपि चेति युक्तिसमुच्चये । विकृति (त)त्वे विकृतिदशायाम् अन्यस्यान्यरूपत्वम् अन्यविकारत्वं न दृश्यते । विकारविकारिणावन्योन्यमन्यतया क्वापि नोपलब्धाविति

यावत् । अत्र दृष्टान्तमाह नेति ।

न क्षीरादन्यता दध्नः केनचिद् दृश्यते क्वचित् ॥

यस्य क्षीरस्य विकारो यद्दधि तस्मात् क्षीरादन्यता तस्य दध्नः केनापि क्वापि

न दृश्यत इत्यर्थः । एवमन्यतादर्शनस्य सिा विकारविकारिभावाद्व्यावृत्तिः । ततः किमित्यत आह सर्वज्ञादिति ।

सर्वज्ञाद्ब्रह्मणोऽन्यत्वं जगतो ह्यनुभूयते ।

हिशब्दो यस्मादित्यर्थे । तस्मान्न तयोर्विकारविकारिभाव इति शेषः । अयमत्र प्रयोगः । जगत्, ब्रह्मविकारो न भवति, ततोऽन्यत्वेनोपलभ्यमानत्वात् । यो यतोऽन्यत्वेनोपलभ्यते न स तद्विकारो, यथा घटः पटस्य । यश्च यद्विकारो नासौ ततोऽन्यत्वेनोपलभ्यते, यथा दधि क्षीरादिति ।

सु यद्वा जगद्ब्रह्मणी नान्योन्यविकारविकारिणी, अन्योन्यमन्यत्वेनोपलभ्यमानत्वात्, घटपटवदिति प्रयोगः । न चायमसिो हेतुः, यः सर्वज्ञ इति ब्रह्मणः सर्वज्ञत्वश्रवणात्, ज्ञानकार्यस्य सर्वथाऽप्यनुपलम्भेन जगतो ज्ञानाभावानुमानात् । विरुधर्माधिकरणयोश्चान्योन्यमन्यत्वोपलम्भनियमादिति भावेनोक्तम् सर्वज्ञादिति ।

ननु विकारविकारिणोर्भेदाभेदाभ्युपगमात् कथमयं हेतुरिति चेन्न, भेदेनैवोपलम्भस्य हेतुत्वात् । तर्हि दृष्टान्तः साधनविकलः, सर्वत्र मया भेदाभेदाभ्यां सङ्करस्याभ्युपगमात् । तत्कं त्वदभ्युपगममात्रेण घटपटयोरभेदः, उतोपलम्भात् । नाद्यः, मदभ्युपगमेन शुभेदस्यैव ग्राह्यत्वात् । न द्वितीयः असिेः ।

अभेदानुपलम्भो वा हेतुत्वेन विवक्षितः ।

नन्वयमसिो हेतुः । जगत् ब्रह्मणाऽभिन्नं सत्त्वाद्ब्रह्मवदित्यनुमानेनाभेदोपलम्भादिति चे(त्)न्न । खर्वं स्वर्णेनाभिन्नं, सत्त्वात्स्वर्णवदित्याभासमानयोगक्षेमत्वादित्याह अभेद इति ।

अभेदः सत्त्वमात्रेण स्यात्खर्वस्वर्णयोरपि ॥

यदि जगद्ब्रह्मणोः साध्येत तर्हीति शेषः । खर्वम् अयः खर्परं वा ।

नन्वदमिष्टमेव, खर्वसुवर्णयोरभेदस्य मयाऽङ्गीकृतत्वादिति चेन्न; अभेदशब्देन भेदाभावस्य विवक्षितत्वात् ।

अत्र प्रमाणविरोध इति चेत्, जगत् ब्रह्मणोऽत्यन्तं भिद्यते, तत्स्वरूपानुगम(ति)शून्यत्वादिति त्वदनुमानस्यापि प्रमाणविरोध इति समं समाधानम् ।

अत्यन्तभेदो मम न क्वापीत्यप्रसिविशेषणतेति चेन्न, मोक्षाभावप्रसङ्गात् ।

तथा हि ज्ञानेन निवृत्तकर्मणा च मोक्षोऽभ्युपेयते, त(च्च)त्र ज्ञानमज्ञानमपि भवति, निवृत्तं कर्म प्रवृत्तमपि भवतीति कथं मोक्षसाधनं स्यात् । ज्ञानत्वादिना तावेऽज्ञानादेरपि (तावः) तथात्वं स्यात् । ज्ञानादिकं ज्ञानादिस्वरूपेणात्यन्ताभिन्नम्, अज्ञानादिस्वरूपेण (तु) भिन्नाभिन्नमतो न कार्यसङ्कर इति चेत्, तथाऽप्यज्ञानाद्यभेदेन स्वकार्यस्य कर्तव्य

त्वात् । एवं मोक्षोऽपि संसाराभिन्न इत्यमोक्षस्स्यात् । मोक्षात्मता(ना)सावेन मोक्षत्वे संसारोऽपि तथा स्यात् । यदि व(च•यमभेदोऽनुपलभ्यमानोऽर्थक्रियासु नोपयुज्यते, तदा व्यसनितयैवाभ्युपगन्तव्यः स्यादिति ।

सु ब्रह्मस्वरूपानुगतिशून्यत्वान्न तत्परिणामोऽयं प्रपञ्च इत्युक्तम्, तत्र किं सर्वस्वरूपानुगतिशून्यताऽभिप्रेता, उत किञ्चिदनुगमशून्यता । नाद्यः, सर्वानुगमाभावेऽपि घटादीनां मृदादिविकारत्वदर्शनात् । न द्वितीयः, सत्त्वानुगमेन विकारविकारिभावोपपत्तेः; इत्यत आह अभेद इति । अभेदो विकारविकारिभावः ।

ननु न सुवर्णगतं सत्त्वं खर्वेऽनुगतम्, तत्कथं (अयं) प्रसङ्गः । तत्कं ब्रह्मसत्त्वमेव वियदादीनाम् । ओत चेन्न, प्रमाणाभावात् । प्राणा वै सत्यं तेषामेष सत्यम् इत्यादिश्रुतेः प्राणसत्यत्वस्य ब्रह्माधीनतार्थत्वोपपत्तेः । ब्रह्मण एव सामान्यसत्ता वियदादावनुगतेति चेत्तर्हि कथं न स्वर्णसत्ता खर्वेऽनुगता ।

अथ मन्यसे कारणमेव कार्यात्मना भवतीति परिणामवादिनां मतम् । ततश्च कारणं यत्स्वभावाव्यभिचारि तदनुगमः कार्येऽवश्याभ्युपगन्तव्यः । अन्यथा कारणमेव कार्यात्मना भवतीति रिक्तं वचः स्यात् । अव्यभिचरितस्वभावाननुगमे कारणस्यैवाननुगमप्राप्तेः । न च सन्मात्रस्वभावं सुवर्णम्, येन खर्वं तद्विकारः स्यात् । किन्तु तदव्यभिचारिसुवर्णत्वाद्यनुगमे सतीति । एवं तर्हि जगदपि कथं ब्रह्मपरिणामः

स्यात् । न हि सन्मात्रस्वभावं ब्रह्म, किन्तु विज्ञानमानन्दं ब्रह्मेत्यादिश्रुत्या विज्ञानादीनामपि तदव्यभिचारिस्वभावत्वावगमात्, न च विज्ञानानन्दाद्यनुगमः प्रपञ्चेऽस्तीति समम् ।

ननु च क्षीराव्यभिचारिस्वभावमाधुर्यानुगतिविधुरं दधि तद्विकारो दृष्टमिति चेन्न, सत्कार्यवादभङ्गप्रसङ्गात् । किञ्च क्षीरकार्यं दधीति निश्चये न माधुर्यं क्षीरस्वभाव इति कल्प्यते, माधुर्यस्य क्षीरस्वभावतानिश्चये वा क्षीरविनाशे तत्कारणस्य दध्युपादानत्वं कल्प्यत इति न दोषः । अपि चागमैरनुमानैश्च ब्रह्मणो निर्विकारत्वे सिे सति अप्रच्युतस्वरूपस्वभावस्यैव (ब्रह्मणो) जगदुपादानत्वं यो मन्यते तं प्रत्येतौ प्रसङ्गविपर्ययावुक्ताविति को विरोधः ।

एतेन प्रधानस्य जगदुपादानत्वेऽप्ययं समानो दोष इति निरस्तम् ।

सु अथ मतम् । द्विरूपं ब्रह्माभ्युपगम्यते अनन्तानन्दचिदात्मकं सदात्मकं

चेति । तत्राद्येन रूपेण निमित्तम्, द्वितीयेनोपादानम् । अतो न कश्चिदुक्तो दोषः । तथा

हि । यत्तावदुक्तं निर्विकारत्वं तच्चिच्छक्तिविषयत्वाच्छत्यादेरदूषणम् । निमित्तकारणेन चिच्छक्तिकेन प्रकृतिप्रधानाद्यभिधानं सच्छक्तिकं ब्रह्म परिणमतीत्यङ्गीकारे न युक्तिविरोधोऽपि, सदात्मकस्य जगदुपादानत्वाच्चैतन्याद्यननुगमेऽपि न दोषः, सदनुगमस्य विद्यमानत्वात् । अन्यत्वदर्शनं च न वि•्युते, यतो यस्मादन्यत्वमुपलभ्यते सर्वज्ञात् तन्निमित्तमेव नोपादानम्, यच्चोपादानं सद्रूपं न तस्मोदेनोपलभ्यत इत्याशङ्क्याह भागेनेति ।

भागेन परिणामश्च•गयोर्भेद एव हि ।

यदि ब्रह्मणः सागेन परिणामः चिागेन निर्विकारत्वमङ्गीक्रियते, तदा वक्तव्यम्; तयोर्भागयोरभेदो भेदाभेदौ वा । न तावदभेदः, द्वयोरपि परिणामित्वादिप्राप्त्या भागद्वयकल्पनावैयर्थ्यात् । नापि भेदाभेदौ, अभेदेन सङ्करप्रसङ्गात् । भेदोऽभेदकार्यं निरुणीति चेत्, किं तर्ह्यप्रयोजकेनाभेदेन । तस्म•गयोरत्यन्तभेद एवाङ्गीकरणीयः ।

ततः किमित्यत आह यो भाग इति ।

यो भागो न विकारी स्यात्स एवास्माकमीश्वरः ॥

परस्परमत्यन्तभिन्ने द्वे वस्तुनी । तत्रैकं निर्विकारं जगन्निमित्तमेव । अपरं तु परिणामि जगदुपादानमेव, इत्यङ्गीकारे न ईश्वरस्य केवलनिमित्तत्ववादिनामस्माकं कश्चित् विवादः । निर्विकारस्य जगन्निमित्तस्यास्माभिरीश्वरत्वेन, परिणामिनो जगदुपादानस्य प्रधानत्वेन स्वीकृतत्वात् । विवादाभावाच्च प्रकृतिश्चेति(त्यादि)सूत्राणामनारम्भ एवेति ।

अत्र यो भाग इति पराभ्युपगमेनोक्तम् । स्वमतेन तु यद्वस्त्वति ज्ञातव्यम् । न हि भागिनं विना भागः सम्भवति । नापि विकार्यविकारिणोः कश्चिागी विद्यते ।

सु नन्वस्त विवादविषयः । निमित्तोपादानभेदवादिना निमित्तस्यैव ब्रह्मत्वमभ्युपगम्यते मया तु सदनन्तानन्दचितां समुदायस्येति तदर्थमधिकरणारम्भ इति चेत् ।

किमिदं ब्रह्मत्वम् । (किं) ब्रह्मनामवत्त्वमुत जगत्कारणत्वादिलक्षणार्थ(वत्)त्वम् ।

आद्यं दूषयति भिन्नानामिति ।

भिन्नानां समुदायस्य नाम ब्रह्मेति त(चे)वेत् ।

तवेत् इत्यभ्युपगममाह । ततश्चायमर्थः । यद्यर्थे न विवादोऽस्त तदाऽनारम्भणीयमेवाधिकरणम्, शब्दमात्रे परेण विवादाकरणात् । करणेऽप्यशब्दशास्त्रत्वादिति ।

द्वितीयेऽपि विवेक्तव्यम् । किं परस्परं भिन्नाः सच्चिदानन्दाद्याः प्रत्येकं ब्रह्माणि । उत ते न ब्रह्माणि किन्तु तत्समुदाय एवेति । नाद्यः, एकमेवाद्वितीयमित्यादि श्रुतिविरोधात् । द्वितीयेऽपि तत्समुदायो नाम किं तदुपादानकं द्रव्यान्तरं, सङ्ख्या वा संयोगो वा । सर्वत्रापि दोषमाह ब्रह्मेति ।

ब्रह्मोपादानता न स्यात्तदा विश्वस्य हि क्वचित् ॥

तदेति । मनसि स्थतानां विकल्पतानां पक्षाणां (वा) अङ्गीकारे । क्वचित् पक्षे । हिशब्देनानुपपत्तेः प्रसितामाह । अत्र हि ब्रह्मोपादानस्य वा तद्गुणिनो वा जगदुपादानत्वं प्राप्तमिति विश्वस्य ब्रह्मोपादानकता न स्यात् । न ह्युपादानगुणिगताः शक्तयः कार्यद्रव्ये गुणे वा सम्भवन्त, तदुपादानत्वादेरसम्भवात् ।

अथवा ब्रह्मणः कार्यत्वाद्गुणत्वाच्च न विश्वोपादानत्वं सम्भवतीति व्याख्येयम् । अत्र ब्रह्मोपादानता इत्युपलक्षणम्, ब्रह्मनिमित्तकता च न युक्तेत्यपि द्रष्टव्यम् ।

स्यादेतत् । कालात्ययापदिष्टमेतदनुमानजातम् । यतो वा इमानि भूतानि जायन्ते, आत्मन आकाशः सम्भूतः, जन्माद्यस्य यतः इत्यादिविरोधात् । जनिकर्तुः प्रकृतिः इति प्रकृतावुपादानलक्षणायां हि पञ्चमी विधीयते । तथा चैवोदाहृतम्, ृङ्गाच्छरो जायते, गोमयाद् वृश्चिको जायत इति । प्रसिश्चात्रोपादानोपादेयभाव इति । तदिदमसङ्गतम् । पञ्चमीबलात्कल उपादानत्वं सिषाधयिषितम् । न चेदं सूत्रमुपादाने पञ्चम्या विधायकम् ।

अथ मतम् । अपादाने तावत्पञ्चमी विहिता । अपादाने पञ्चमीति । उपादानं चापादानविशेषः, जनिकर्तुः प्रकृतिरिति स्मरणात् । ततोऽपादाने विहिता पञ्चम्युपादानेऽपि भविष्यति । न चैवं सति पञ्चम्या नियमेनोपादानत्वसिःि, विशेषस्मरणस्य ग्राह्यत्वादित्यत आह ृङ्गादिति ।

ङ्गाच्छरोऽविलोमभ्यो दूर्वा गोमयतस्तथा ।

वृश्चिकश्चेत्येवमाद्येष्वपादानत्वमिष्यते ॥

तथाशब्दो द्वितीयोदाहरणेन सम्ब््यते । एवमाद्येषु उदाहरणेषु ृङ्गादीनां शरादीन्प्रति अपादानत्वमिष्यते । पञ्चम्यर्थतयेति शेषः । उपलक्षणं चैतत्, सूत्रे चेत्यपि ज्ञातव्यम् ।

एतदुक्तं भवति । भवेदेवं कथञ्चिद्यदि सूत्र(स्य)तदुदाहरणानां (च) परपरिकल्पतोऽर्थो भवेत् । न चैवम् । किं नाम जनिकर्तुः प्रकृतिरित्यनेनेदमुच्यते जनेः कर्तुर्जायमानस्य या प्रकृतिरुपादानसंसृष्टमपायावधिभूतं द्रव्यं तत्कारकमपादानसंज्ञं भवतीति । उदाहरणेष्वपि यच्छृङ्गादीनां शरादीन्प्रत्यपायावधित्वमेव, पञ्चमीप्रतिपाद्य

मिति ।

सु एतदेव प्रपञ्चयति उपादानेति ।

उपादानैकदेशत्वं यद्यप्यत्र प्रदृश्यते ।

अप्यपादानतैवात्र दृष्टान्तो ब्रह्मणो भवेत् ॥

यद्यप्यत्र ृङ्गादौ शराद्युपादानभूतैकदेशवत्त्वं प्रतीयते, तथा अपि याऽत्र अपादानता अपायावधित्वलक्षणाऽस्त सा एव ब्रह्मणो दृष्टान्तो भवेत् । पञ्चम्यर्थतायामुदाहरणं भवेत् न तूपादानतेत्यर्थः । अयमभिप्रायः । ृङ्गादिकं ह्येकदेशेन शरादीन्प्रत्युपादानमेकदेशेन च अपायावधितया कारकं भवति, तस्मन्नसत्येकदेशान्तरस्योपादानताऽनुपपत्तेः । मुद्गमाषादयो हि यद्यपि तुषान्तरावस्थतेनैवांशेना अङ्कुरोपादानम्, तथाऽपि

न तुषविकलानामुप्ता(मंशा)नामङ्कुरजनकताऽस्त । तत्रावधिभाग एवापादनं पञ्चमीवाच्यश्च । तद्दृष्टान्तेन ब्रह्मणोऽपि पञ्चमीबलादुपादानप्रधानसंसृष्टावधित्वमेव भवति,

न तूपादानत्वमिति ।

ननु कथं तर्हि प्रकृतेर्महान्मतोऽहङ्कार इत्यादिप्रयोगः । तत्रापि परिणतभागसंसृष्टस्य अपरिणतभागस्य अवधिभूतस्य पञ्चमीविषयत्वमिति वदामः । यत्र सर्वस्यापि परिणामः तत्र कथम् । न प्रयोक्तव्यैव तत्र पञ्चमी, न हि क्षीराद्दधि जातमिति प्रयुञ्जते, किन्तु

क्षीरमेव दधि जातमिति । यत्र क्वचित्प्रयोगो दृश्यते स गौणो वा सूत्रस्यार्थान्तरकल्पनामूलो वेति ।

अथ मन्येत । ृङ्गमेव शरोपादानम्, न तु केचिदवयवा उपादानं केचित्तदवधय इति विभागः, तथा सति ृङ्गाच्छरो जायत इति प्रयोगानुपपत्तेः । यदि चेयं पञ्चम्युपादाने यदि वाऽवधौ तथाऽपि ृङ्गावयवादिति वक्तव्यम् । न च तर्हि अवधित्वमेवास्तु इति वाच्यम्, निरुपादानोत्पत्तिप्रसङ्गात् । अतः ृङ्गस्यैवोपादानत्वात् तत्र पञ्चमीश्रवणादुपादाने पञ्चमीति । तत्राह न हीति ।

न ह्युपादानतैवात्र

अत्र ृङ्गादौ उपादानते(तैवे)ति न वक्तव्यम्, अपरिणतभागस्य शराङ्कुरादेरत्यन्तभिन्नस्य प्रमितत्वात् । अन्यथेदमस्योपादानमिदं नेति व्यवस्थानुपपत्तेरिति हिशब्दार्थः ।

कथं तर्हि ृङ्गादिति प्रयोग इत्यत आह बाह्यावयवेति ।

बाह्यावयवगौरवात् ।

बाह्याः शराकारेण परिणतेभ्योऽन्ये येऽवधिभूतअवयवाः तेषां गौरवात्

बहुत्वात् ।

एतदुक्तं भवति । कतिपयावयवेषु परिणतेषु बहूनामवशिष्टत्वेन ृङ्गान्तरोत्पत्त्या ृङ्गबुमिात्रोत्पत्त्या वा ृङ्गशब्दोपपत्तिरिति ।

सु ननु कुतः सूत्रादेरर्थान्तरकल्पना । शब्दार्थविरोधादिति ब्रूमः । उपादीयते कार्यमनेन स्वरूपतया स्वीक्रियत इत्युपादानम्, अपादीयते परित्यज्यते कार्यमनेनेत्यपादानम् इति स्फुटो विप्रतिषेधः ।

किञ्च भाष्यकारेणायमपि योगः शक्योऽवक्तुमिति प्रत्याचक्षाणेन अयमेव सूत्रार्थः

सूचितः । यदि तर्हि जनिकर्तुः प्रकृतिरिति सूत्रमुपादानस्यापादानसंज्ञां विदध्यात्, कथं

तर्हि ध्रुवमपायेऽपादानमित्यनेनैव गतार्थतामाह । न ह्युपादानस्यापाये ध्रुवत्वमस्त । तस्मादुपादानसंसृष्टस्यैवावधिभागस्यापादानसंज्ञायामनेन विहितायां भाष्यकारीयं दूषणं सम्बध्यते । तथा सूत्रं समादधानैरपि तस्यैवायं प्रपञ्च इत्युक्तम् । अन्यथा प्रागवधेरपादानसंज्ञोक्ता, अत्र तूपादानस्य । न ह्यवधिरुपादानमित्येकोऽर्थ इत्यवक्ष्यन् । अतस्तेषामपि सम्मतोऽयमर्थ इति गम्यते ।

अस्तु वोपादानेऽपि पञ्चमी । तथाऽपि (यत इति) पञ्चमीबलादुपादानत्वनिश्चयो नोपपद्यते, अनेकार्थत्वात् ।

विशेषस्मरणादित्युक्तमिति चेत् । किमिदं विशेषस्मरणम् । जनिधातुग्रहणेनेति चेत्, तर्ह्यात्मन आकाशः सम्भूत इत्यादीनामनुदाहरणीयत्वं स्यात् । कुतश्च यत इति पञ्चमीत्यवधृतम्, तसेः सार्वविभक्तिकत्वात् । आत्मन आकाश इत्यनेन एकार्थत्वादिति चेन्न, तस्याः पञ्चम्यां भुवः प्रभव इति विशेषावि(वक्षि)हिताभिव्यक्तयवधितार्थत्वात् । तया चैवोदाहृतम् हिमवतो गङ्गा प्रभवति प्रथममुपलभ्यत इत्यर्थ इत्यास्तां विस्तरः ।

अथवा यदुक्तं न ब्रह्मविकारो विश्वं ततो भेदेनोपलम्भादिति, तदसत्,

शरादिषु व्यभिचारात्, शरादयो हि ृङ्गाद्युपादानाः ततो भेदेनोपलभ्यन्त; इत्यतो गूढाभिसन्धराह ृङ्गादिति ।

एवमाद्येषु स्थलेषु शरादीन्प्रति ृङ्गादीनाम(प्य)पायावधित्वलक्षणमपादानत्वमेवेष्यते, न पुनरुपादानत्वम्, अतो विपक्षत्वाभावोदेनोपलम्भो न तत्र साध्यं व्यभिचरतीति ।

ननु कथमुच्यते ृङ्गादीनां शरादीन्प्रति नोपादानत्वमिति, तथा सत्युपादानान्तरानुपलम्भाच्छरादीनां निरुपादानोत्पत्तिः प्रसज्येतेत्यतोऽभिसन्धमुद्घाटयति उपादानेति ।

ृङ्गादेरुक्तरूपापादानत्वेऽपि । न च शरादीनां निरुपादानत्वोक्तिप्रसङ्गः, कतिपयानां ृङ्गाद्यवयवानां शराद्युपादानत्वाभ्युपगमात् । न चैवमनैकान्त्यतादवस्थ्यम् । यद्यप्यत्र ृङ्गादौ शराद्युपादानैकदेशत्वं प्र(ती)दृश्यते, तथाऽप्यत्र ृङ्गादौ यस्यैकदेशस्योक्तस्य रूपापादानता स एव ब्रह्मणो दृष्टान्तो भवेत्, तत एव शरादीनां भेदोपलम्भात् । न तूपादानभागः, ततस्तदभावात् ।

एतदुक्तं भवति । ृङ्गादेरवयवा हि केचिच्छरादीनामुपादानभूताः, केचिन्निमित्तभूताः । तत्र ये निमित्तभूतास्तेषु हेतुवृत्तावपि नानैकान्त्यम्, तेषां सपक्षप्रविष्टत्वात् ।

ये तूपादानभूतास्तेषां विपक्षप्रवेशेऽपि न तत्र हेतुवृत्तिरिति कुतोऽनैकान्त्यमिति ॥

यस्तु वैयात्यान्मन्यते, नात्रापादानताऽस्त । किन्तूपादानत्वमेव केवलम्, तथा चानैकान्तकत्वमिति, स प्रष्टव्यः, किमत्राविनष्ट एव ृङ्गावयव्युपादानमित्यभिप्रायः, कि•वा ृङ्गेऽविनष्टे तदवयवाः सर्वेऽपीति, उत नष्टे ृङ्गे तदवयवाः सर्वेऽपीति ।

नाद्य इत्याह न हीति । अत्र ृङ्गे । तथात्वे सुवर्णवच्छरे ृङ्गस्यापि प्रतीतिप्रसङ्गादिति हिशब्दार्थः ।

न द्वितीय इत्याह न हीति । अविनष्टृङ्गेषु तदवयवेषु सर्वेषु शराद्युपादानतैवेति

न युक्तम्, तथा सति ृङ्गशरयोः समानदेशताप्रसङ्गादिति हिशब्देन सूचयति ।

न तृतीय इत्याह न हीति । अत्र सर्वेष्वपि ृङ्गावयवेषु ृङ्गनाशोत्तरं शराद्युपादानतैवेति न युज्यते, अतो नानैकान्त्यमिति हिशब्दः । कुतो न युज्यत इत्यत आह बाह्येति । कार्याद्बाह्यानामपरिणतानामवयवानामुपलम्भात्, अपरिणतस्याप्युपादानत्वेऽतिप्रसङ्गात् ।

ननु ृङ्गं चेन्नष्टं कथं तर्हि शरोत्पत्त्यनन्तरमपि ृङ्गप्रत्ययप्रयोगावित्यतो गौरवादित्युक्तम् । समाधानं पूर्ववत् ।

सु मा भेूदोपलम्भस्यात्र व्यभिचारः । तथाऽपि यदुक्तं नाचेतनविकारश्चेतन इति तदत्र व्यभिचरति । अचेतनाद्गोमयादेः चेतनस्य वृश्चिकादेर्जननदर्शनादित्यत आह

न चेति ।

न चाचेतनतस्तत्र चेतनस्य समुवः ॥

तत्र गोमयादेर्वृश्चिकादिजन्मनि ।

नन्वनादिश्चेतन इति पूर्वाभ्यस्ताहाराभिलाषादिना प्रसिम्, अन्यथा पूर्वकर्माभावे जन्मनोऽप्यसम्भवात् । मध्ये कथञ्चित्सम्भवेऽप्यादिसर्गे सर्वथा(अपि) अनुपपत्तेः । तत्कथं निर्दलमिदमाशङ्कितम् । सत्यम् । तथाऽपि परेण स्वग्रन्थे निवेशितत्वात् ।

अचेतनाच्चेतनस्य जन्माभावे गोमयाद् वृश्चिको जायत इत्यादिव्यवहारविरोध इत्यत आह उपादानतयेति ।

उपादानतया पूर्वेणैव सम्बन्धः ।

न वयं कारणत्वमात्रं निषेधामो येन व्यवहारविरोधः स्यात्, किन्तूपादानतया, तस्यैव प्रकृतत्वात् ।

यदि गोमयादिकं वृश्चिकादिकं प्रति नोपादानम्, किंरूपं तर्हि कारणम् । येन व्यवहारोपपत्तिरिति पृच्छति किं तर्हीति । उत्तरमाह अपादानमिति ।

किं तर्ह्यपादानं ह्यचेतनम् ।

अस्य वृश्चिकादिशब्दाभिधेयस्य । प्रदृश्यते हीति ततो निर्गतत्वोपलम्भादित्यर्थः ।

नन्वेकदेशेनोपादानत्वमभ्युपगतमिति । सत्यम्, तच्छरीरापेक्षया; इत्युक्तम् कार्यदेहगतस्येति ।

कार्यदेहगतस्यास्य चेतनस्य प्रदृश्यते ॥

गोमयाद्युपादानकदेहगतस्येत्यर्थः ।

अयमत्र समुदायार्थः । वृश्चिकादिशब्देन द्वयमुच्यते देहश्चेतनश्च । तत्र गोमयाद्यचेतनमचेतनस्य देहस्योत्पत्तावेकदेशेनोपादानमेकदेशेनापादानं च भवति । चेतनस्य तु प्रादुर्भावलक्षणे जनने निमित्तमेव, देहहेतुत्वात्, तत्रैव चास्य प्रादुर्भावात् । अत एवास्येति प्रत्यक्षवन्निर्देशः कृतः । अपगमने तु अवधित्वेनापादानमेव, अतो नोक्तनियमभङ्ग इति ।

एवं ब्रह्मणो जगदुपादानत्वाभावे प्रमाणान्यभिधाय परोपन्यस्तानि प्रमाणानि निराकरिष्यन् क्रमस्याप्रयोजकत्वात् परिणामादिति सूत्रार्थतयोक्तां श्रुतिं तावन्निराचष्टे सच्चेति ।

सच्च त्यच्चाभवदिति नास्य विश्वत्वमुच्यते ।

सच्च त्यच्चाभवत् निरुक्त• चानिरुक्तं च निलयनं चानिलयनं च विज्ञानं चाविज्ञानं च सत्यं चानृतं च सत्यमभवत् इत्यस्यां श्रुतावस्य ब्रह्मणः सत्त्यदादिशब्दाभिधेयमूर्तामूर्तराशिद्वयात्मकविश्वभाव उच्यत इति नास्त । कुतो नेत्यत आह तत्सृष्ट्वेति ।

तत्सृष्ट्वेति गिरैवास्य पूर्वं विश्वस्य सितिः ॥

स इदं सर्वमसृजत । यदिदं किञ्च । तत्सृष्ट्वा तदेवानुप्राविशत् । तदनुप्रविश्य । सच्च त्यच्चाभवत् इति वचनेन ब्रह्मणः सत्त्यदादिभवनात्पूर्वमेवास्य मूर्तामूर्तरूपस्य विश्वस्योत्पत्तेरवगतत्वात् ।

एतदुक्तं भवति । नेदं सत्त्यदादिभवनं विश्वो(श्वस्यो)त्पादनम्, विश्वोत्पत्त्युत्तरकालीनत्वात् । या क्रिया यदुत्तरकालीना, नासावसौ । यथा भुक्तवा चरतीत्युक्तं चरणं

न पूर्वकालीनं भोजनमस्त । अनुपपन्नार्थं चान्यथा वाक्यमापद्येत, न हि मृत्सुवर्णादिकं घटरुचकादि सृष्ट्वा तदनुप्रविश्य तवति ।

यद्वा विश्वं सत्त्यदादिशब्दार्थतयाऽत्र न विवक्षितम्, तवनात्पूर्वकालीनोत्पत्तिकत्व•ेजनवदित्यादि प्रयोक्तव्यम् ।

कस्तर्हि श्रुत्यर्थ इत्यत आह सत्त्वादिति ।

सत्त्वात्ततेर्वैदिकत्वात्सम्यग्वक्तुमशक्यतः ।

आश्रयत्वात्स्वाश्रयत्वाज्ज्ञानत्वाद् दुर्विदत्वतः ॥

सत्ततेर्यातनाच्चैव ह्यप्राप्यत्वाच्च दुर्जनैः ।

नित्यसाधुगुणव्याप्तियन्तृरूपत्वतः सदा ॥

जगद्गतेन रूपेण ब्रह्मैव हि तथोच्यते ।

जगावं विना सत्त्वादिधर्मयोगेन ब्रह्मैव तथा सत्त्यदादिकमुच्यते । तर्हि तदनुप्रविश्येत्यस्यान्वयो नास्त । न हि ब्रह्मणः सत्त्वादिधर्मयोगे सदादिशब्दवाच्यत्वे वा जगत्प्रवेशस्योपयोगोऽस्त । नापि ततः पूर्वकालीनता ॥ किञ्चैवं सति प्रसिविरोधः, सत्त्यदादिशब्दानां द्वे वा व ब्रह्मणो रूपे इत्यादौ मूर्तामूर्तवाचितया प्रसित्वात्, इत्यतो जगद्गतेन रूपेणेत्युक्तम् । यद्यप्यनन्यापेक्षया सर्वदा सत्त्वादिधर्मयोगः सदादिशब्दवाच्यता च ब्रह्मणः, तथाऽपि तत्तद्वस्तुगतरूपेणैव तत्तच्छब्दवाच्यत्वमित्यस्त व्यवस्था । तथा च मूर्तामूर्तजगद्गतेन रूपेण ब्रह्म सदादिशब्दवाच्यमित्यतः तदनुप्रविश्येति सम्बध्यते । परमेश्वरसन्निधानादेव मूर्तामूर्तादेरपि सदादिशब्दवाच्यता चोपपद्यत इति ।

सु सत्त्वादुत्तमत्वात् सत् । ततेर्व्याप्तेः त्यत् । तनु विस्तार इत्यस्माद् ड्यत्प्रत्ययः । वैदिकत्वान्निरुक्तम् । निश्चयेनोक्तं हि निरुक्तम् । न हि वेदादृतेऽन्येन ब्रह्म निश्चयेन वक्तुं शक्यते । सम्यग्वक्तुमशक्यत्वतः अनिरुक्तम् । यद्यपि निश्चयेनोक्तं

न भवतीत्यनिरुक्तम्, तथाऽपि निरुक्तमित्यनेन विरोधात् सम्यक् कार्त्स्न्येन वक्तुमशक्यत्वत इत्युक्तम् ।

ननु वेदेतरप्रमाणेनानिरुक्तमिति कुतो न व्याख्यायते । न । प्रकृतपरित्यागप्रसङ्गात् । वेदेन निरुक्तमिति (हि) प्रकृतम् ॥ किञ्चोक्तेः शब्दधर्मत्वात् प्रत्यक्षानुमानाभ्यामनिरुक्तमित्ययुक्तम्, स्मृतीनामपि वेदात्मकत्वेन विरोधतादवस्थ्यम् । महिमाधिक्यं चात्र लभ्यत इति ।

जगदाश्रयत्वात् निलयनम् । निश्चितमयन्ते प्रवर्तन्तेऽस्मन्निति । रो ल इति योगविभागात्वम् । निपूर्वस्य ली(ङ्)श्लेषण इत्यस्य वाऽधिकरणे ल्युटि कृते रूपमेतत् । स्वाश्रयत्वात् अनिलयनम् । न विद्यते स्वातिरिक्तं निलयनं यस्येति ।

ज्ञानत्वाद्विशेषज्ञानरूपत्वात् विज्ञानम् । दुर्विदत्वतो दुर्ज्ञेयत्वात् अविज्ञानम् ।

न विद्यते विज्ञानं सकलविशेषावगाहिजीवज्ञानं यद्विषय इति ।

सत्ततेः सम्यग्व्याप्तेर्यातनाद्यतनं प्रति हेतुत्वाच्च सत्यम् । तनोतेः ड्विप्रत्यये तकारमात्रं रूपम् । तेन सच्छब्दस्य बहुव्रीहिः ॥ यती प्रयत्न इत्यस्यान्तर्णीतण्यर्थस्य डप्रत्यये (यमिति) रूपम् । ततः कर्मधारयः । अयस्मायदीनि छन्दसीति भसंज्ञाश्रयणाज्जश्त्वाभावः ।

दुर्जनैरप्राप्यत्वादेवानृतञ्च, न तु मिथ्यात्वात् । यद्यपि ऋतं प्राप्तं नेत्यनृतम्, तथाऽपि ब्रह्मविदाप्नोति परम् इत्यादिश्रुतिविरोधपरिहाराय दुर्जनैरित्युक्तम् ॥ हिशब्दो ब्रह्मणो मिथ्यात्वाभावे प्रसिंि द्योतयति ।

नित्यसाधुगुणव्याप्तियन्तृरूपत्वतः सत्यम् ॥ अत्र नित्यत्वत इत्येकं व्याख्यानम्, नित्यसत्यशब्दयोरैकार्थ्यस्य वक्ष्यमाणत्वात् । सत् साधुगुणाः, सावे साधुभावे चेति वचनात्, तेषां व्याप्तिर्बाहुल्यं तकारेणोक्तम् । पूर्ववत्तनोतेर्भावे ड्विप्रत्ययः ॥ तस्य यन्तृरूपत्वात् यम् । यम उपरम इति धातोः (इत्यतो) डः । भक्तेषु साधुगुणबाहुल्यप्रेरकत्वादिति यावत् ।

अभवदिति वचनाद्ब्रह्मणः सत्त्वादिकं सादीति शङ्कानिरासायोक्तम् सदेति । प्रत्येकं चास्य सम्बन्धः ।

सु तर्हि कथमभवदिति प्रयोग इत्यत आह व्यक्तिरिति ।

व्यक्तिरुक्तगुणानां हि पुरुषापेक्षया नृणाम् ॥

भवेदभवदि(त्याद्यः प्र)त्यस्मात्प्रयोगश्चात्र युज्यते ।

उक्तगुणानां सदादिशब्दोक्त•नां)धर्माणाम् । व्यक्तिः प्रतीतिः । नृणाम् उपदेष्टृपुरुषापेक्षया सृष्टौ सत्यामेव भवेत् हि यस्मात् (अस्मात्) कारणात् ।

अत्र च नित्यगुणेऽपि ब्रह्मणि सदादिकमभवदिति प्रयोगो युज्यते । ततश्चायं श्रुत्यर्थः सम्पद्यते । तत् ब्रह्म, मूर्तामूर्तात्मकं विश्वं सृष्ट्वा, तत्प्रेरकत्वेन नानारूपैः तदेव विश्वं प्रविश्य, प्राक् सृष्टेरुपदेष्टॄणामुपदेश्यानां च शरीरेन्द्रयवतामभावादप्रतीतगुणकं सत्, अथेदानीमुपदेष्टॄणामुपदेश्यानां च शरीरेन्द्रयवत्त्वे सति प्रतीतसत्त्वादिगुणम् अभवदिति ॥ तदनेन पारमेश्वरी सृष्टिर्योग्यानां स्वगुणज्ञानार्थेत्युक्तं भवति । यथोक्तम् सोऽयं विहार इह मे तनुभृत्स्वभावसम्भूतये भवति भूतिकृदेव भूत्याः इति ।

सु ब्रह्मपरिणामनिराकरणमुपसंहरति तस्मादिति ।

तस्मादशेषकर्तैको निर्विकारो रमापतिः ॥

निर्विकार एव अशेषकर्ता इति सम्बन्धः । द्विभागं ब्रह्मेति यन्निराकृतं तस्योपसंहार एक इति । परिणामानुपपत्तावुक्तयुक्तेरनुवादो वा । अतो न ब्रह्मोपादानत्वं प्रकृत्यधिकरणार्थ इति (सम्बन्धः) शेषः ।

कस्तर्हि तदर्थ इत्यत आह शब्दैरिति ।

शब्दैः प्रकृतिरित्याद्यैः स्त्रीलिङ्गैरभिधीयते ।

इत्यर्थोऽस्येति शेषः । अनेनापव्याख्याननिराकरणस्य स्वव्याख्यानदार्ढ्यार्थत्वात् नासङ्गतिरित्यपि सूचितम् ।

सु ननु वक्तव्यार्थस्यावशिष्टत्वात् कथमुपसंहारः क्रियते । तथा हि । प्रतिज्ञादृष्टान्तानुपरोधादित्युक्तं तावद्दूषणीयम् । सत्यम् । विवर्तनिराकरणेन निराकरिष्यते ॥ तर्हि अभिध्योपदेशाच्चेत्यत्रोक्तं बहु स्यां प्रजायेयेति वाक्यं दूषणीयमिति चेन्न । अस्यापि

सच्च त्यच्चेति वाक्यव्याख्यानन्यायेनैव व्याख्यातत्वादित्याह बहु स्यामिति ।

बहु स्यामिति तस्यैव ह्युक्तमार्गेण युज्यते ॥

तस्यैव निर्विकारस्यैव । उक्तमार्गेणेत्यस्य (एव) विवरणं तत्तद्गतेन रूपेणेति ।

तत्तद्गतेन रूपेण

तत्तदनन्तपदार्थप्रेरकानन्तरूपैः बहु स्यामिति, सोऽकामयतेत्यस्याः श्रुतेरर्थ

इत्यर्थः ।

एवं तर्हि स इदं सर्वमसृजतेत्युत्तरवाक्यमसङ्गतं स्यात्, न ह्यन्यार्थं सङ्कल्पमभिधायान्यक्रियाभिधानं सङ्गच्छते । न हि ईश्वरः अस्वतन्त्रः अपत्यकामो वेत्यत आह तदर्थमिति ।

तदर्थं ह्यसृजज्जगत् ॥

तत्तत्पदार्थनियामकबहुस्वरूपत्वकामनानन्तरं, नियम्यापेक्षत्वात् नियामकत्वस्य, तदर्थं नियामकबहुस्वरूपत्वार्थं, नियम्यं जगत् तावत् असृजत्, ततो नियामकबहुस्वरूपो भूत्वा, तदेवानुप्राविशदिति, वाक्ययोजनोपपत्तेः कात्रासङ्गतिरित्यर्थः ।

अनेनैव तदात्मानं स्वयमकुरुतेति श्रुतिर्व्याख्याता वेदितव्या । न ह्यत्रात्मानं प्रपञ्चात्मनाऽकुरुतेति श्रूयते । उभयाम्नानं च ऊर्णनाभिदृष्टान्तोक्तयैव निरस्तम् । न ह्यूर्णनाभेरुत्पद्यमानस्य, तस्मन्नेव लीयमानस्य च, तन्तोरूर्णनाभिरुपादानम्, किन्तु तदुपभुक्तमन्नमेवेत्युक्तम् ।

योनिश्चेत्येतत्प्रागेव निरस्तमिति युक्त एवोपसंहार इति ॥

अपव्याख्यानान्तरं दूषयितुमनुवदति यच्चेति ।

यच्चाविकृतमेवैकं ब्रह्म विश्वात्मना मृषा ॥

दृश्यते मन्ददृष्ट्यैव स सर्ग इति कथ्यते ।

ब्रह्म विश्वात्मना दृश्यत इति यत्, स सर्ग इति कथ्यत इत्येतावत्परिणामवादेऽपि

समम्, अत उक्तम् अविकृतमेवेति । अविकृतत्वं कुत इत्यत उक्तम् एकमिति । अद्वितीयम्, निरवयवं चेत्यर्थः ।

तथा हि । किं ब्रह्मणः स्वत एव विश्वाकारपरिणामः, किं वा परतः ॥ नाद्यः, क्वाप्यदर्शनात् । यदपि क्षीरवीत्युदाहृतम्, तत् कालादेर्विद्यमानत्वादयुक्तम् । स्वेच्छयैवेति चेन्न, प्रयोजनाभावात् । स्वभावोऽयमिति चेन्न, प्रेक्षावत्त्वहानेः ॥ न द्वितीयः, अद्वितीय

त्वात् । न च निरवयवं क्वापि परिणतं दृष्टम् । आकाशं संयोगादिमदुपलब्धमिति चेन्न, द्रव्याकारणपरिणामस्य प्रकृतत्वात् । परमाण्वादयस्तु स्वरूपेणैव न सिा इति ।

अविकृतमेवान्यदन्यात्मना दृश्यत इत्यसम्भवि इत्यत उक्तम् मृषेति । मृषाशब्देन विश्वस्य ब्रह्मतादात्म्यस्य तद्दर्शनस्य चानिर्वचनीयतोच्यते । यथा रज्जुरविकृतैव

मृषा भुजङ्गाद्याकारेणाभासते तथैवेति । तर्हि विश्वोपादानमन्यद्वक्तव्यमित्यत उक्तम् मन्ददृष्ट्यैवेति । मन्दा भवति दृष्टिः यया सा मन्ददृष्टिः तया माययेत्यर्थः ।

अथवाऽसम्भवपरिहारार्थमुक्तम् मन्ददृष्ट्यैवेति । मन्दा चासौ दृष्टिश्च मन्ददृष्टिर्भ्रान्तस्तयेत्यर्थः । भ्रान्तेरपि याथार्थ्याद्विश्व(स्य)सत्यतापत्तिरित्यत उक्तम् मृषेति । तदेतन्मथ्याप्रपञ्चारोपाधिष्ठानत्वमेव ब्रह्मणः प्रकृतिश्चेत्यादिना कथ्यत इति ।

सु एतदुक्तं भवति । प्रकृतिश्चेत्यादिसूत्रैरुक्तरीत्या ब्रह्मणो जगदुपादानत्वमुच्यते । उपादानत्वं च न परिणामितया । अपि तर्हि अविद्यापरिणाममृषाविश्वभ्रमाधिष्ठानत्वेनैव । अतो नोक्तदोष इति ।

दूषयितुमुपक्रमते कथ्यत इति । यद् ब्रह्म विवर्तवादिना कथ्यते, तस्य दूषणं कथ्यत, इत्यावृत्त्या योजनीयम् । तच्च नेति नञनुवृत्तिर्वा कर्तव्या । कुतो नेत्यतो विकल्पेन पृच्छति सेति ।

सा मन्ददृष्टिस्तस्यैव ब्रह्मणः किं ततोऽन्यगा ॥

विश्वस्य ब्रह्मविवर्तत्वे निराकर्तव्ये मन्ददृष्ट्याश्रयप्रश्नोऽनुपपन्न इत्यत उक्तम्

सेति । एकस्य तत्त्वाप्रच्युतस्य पूर्वविपरीतासत्यानेकरूपावभासलक्षणविवर्ततया, तदुपादानतया, चोक्तेत्यर्थः । मन्ददृष्टावाश्रयानिरूपणादिना निराकृतायां सर्वमिदं निराकृतं

भवतीति भावः । तस्यैव, यदवष्टम्भो विश्वो विवर्त इत्यर्थः । ततोऽन्यगा जीवगते

त्यर्थः । किंशब्दस्योभयतः सम्बन्धः ।

मायावादिनो हि केचित् ब्रह्मैव स्वाविद्यया जगदाकारेण विवर्तते स्वप्नादिवदिति मन्यन्ते । बिम्बस्थानीयं ब्रह्म मायाशक्तिमत् कारणं, जीवाश्च प्रत्येकमविद्याऽनुबाः, इत्यपरे । मायाऽविद्याप्रतिबिम्बतं ब्रह्म जगत्कारणम्, विशुं च ब्रह्मामृतत्वालम्बनं, जीवाश्चाविद्याऽनुबा इत्यन्ये । जीवा एव स्वविद्यया प्रत्येकं प्रपञ्चाकारेण ब्रह्म विभ्राम्यन्त, सादृश्याच्च प्रपञ्चैकतावभासः, अनेकावगतद्वितीयचन्द्रवत्, स्वरूपापेक्षया च ब्रह्म जगत्कारणमित्येके ।

तत्र अवान्तरभेदमविवक्षित्वा द्वेधैव विकल्पतम् । इह जीवगेति अनुक्तवा ततोऽन्यगेति वदता स जीवः किं ब्रह्मणोऽन्यो(ऽनन्यो वा) न वा इत्यपि विकल्पः सूचितः । तत्र द्वितीयः प्रथमे प्रविशतीति तं दूषयति ब्रह्मणश्चेदिति ।

ब्रह्मणश्चेत्क्व सार्वज्ञम्

यदि ब्रह्मणो वि(श्व)भ्रमस्तदा, भ्रमस्य विशेषाज्ञानपूर्वकत्वात् तदपि ब्रह्मणोऽङ्गीकरणीयम्; तथा च तस्य सार्वज्ञ्यं न स्यात् ।

यदि च न ब्रह्मणि सार्वज्ञ्यं, तर्हि क्व तत्स्यात् । न तावज्जीवे, अनुभवविरोधात् । नापि जडे, ज्ञानमात्रासम्भवात् । तथा च यः सर्वज्ञः इत्यादिश्रुतिवैयर्थ्यं स्यात् ।

ननु सार्वज्ञ्यमपि ब्रह्मणो भ्रान्त्यैवेति चेन्न, यादृशतादृशस्यापि विशेषाज्ञानविरोधित्वात्; अन्यथा शुक्तिज्ञानवतोऽपि तदज्ञानं न वि•्येुतेति भ्रमानुच्छेदप्रसङ्गः ।

उपलक्षणं चैतत् । ब्रह्मणो विशेषाभावात् तदनवभासनिमित्तो भ्रमो नोपपद्यते । स्वरूपं तु स्वप्रकाशतया सिम् । असित्वे वा (च) सुतरां विभ्रमानुपपत्तिः, अधिष्ठानानुपलम्भादित्यपि द्रष्टव्यम् ।

द्वितीयस्याद्यं दूषयति अन्यगा चेदिति ।

अन्यगा चेत्स्वतोऽन्यता ।

यदि ब्रह्मव्यतिरिक्तजीवाश्रया विश्वभ्रान्तरङ्गीक्रियते तदा भ्रान्त्याश्रयस्य भ्रान्तकल्पतत्वायोगात् जीवब्रह्मणोः अन्यता स्वाभाविकत्यापन्नम् । ततश्चापसिान्त इति ।

नन्वस्तु जीवब्रह्मभेदो वास्तवः, अनात्मप्रपञ्चोऽस्तु भ्रान्तकल्पतो ब्रह्मणीत्यत आह नेति ।

नादेहयोगिनो दृष्टिरिति तत्कारणं स्वतः ॥

यद्यपि नैवं मायावादिनो मन्यन्ते, तथाऽपि सूत्रार्थनिराकरणाय प्रवृत्तस्य तत्रैवानुपपत्तिव्युत्पादनं श्लाघ्यमित्यारम्भः ।

न केवलं ब्रह्मव्यतिरिक्तानां जीवानामकल्पतत्वम् । किन्तु देहयोगरहितस्येन्द्रयाभावात् पदार्थदर्शनं न सम्भवतीत्यतो हेतोः आरोपकारणमिन्द्रयं तदाश्रयो देहश्च कल्पनां विनैवास्तीत्यङ्गीकरणीयम् । न हि सुखादिवद्रजतादिवद्वाऽस्य प्रपञ्चस्य साक्षिमात्रसित्वं परो मन्यते, देहेन्द्रयाणामप्युत्पत्तिमत्त्वात् । तत्कारणं च स्वत इत्यङ्गीकरणीयम् ।

सु अस्तु ब्रह्मव्यतिरिक्तानां जीवानां सकारणानां तदीयदेहेन्द्रयाणां च अभ्रान्तकल्पतत्वम्, द्रष्टृत्वेन दर्शनकरणत्वेन तदाश्रयत्वेन तत्कारणत्वेन च भ्रान्तेः पूर्वभावित्वात्; तदतिरिक्तस्तु प्रपञ्चोऽस्तु भ्रान्तकल्पत इत्यत आह देहिन इति ।

देहिनः कारणयुता देहाश्च यदि न भ्रमात् ।

किं भ्रान्तकल्पतं तत्र

कारणशब्देन ज्ञानकारणानामिन्द्रयाणां देहेन्द्रयकारणानां च ग्रहणम् । सिा इति

शेषः । किं आक्षेपे । तत्र तर्हि प्रपञ्चे ब्रह्मणीति वा । अनन्तजीवसकारणकदेहेन्द्रयाति

रिक्तस्य प्रपञ्चस्याभावात् । विषयाणामपि देहेन्द्रयनिर्वाहार्थत्वादिति भावः ॥ तथा च

न केवलमपसिान्तः, प्रकृतिश्चेत्यादिसूत्राणां निर्विषयत्वापत्तिश्च स्यादिति शेषः ।

सु ननु अन्यगा चेत्स्वतोऽन्यता इत्ययुक्तम् । जीवब्रह्मभेदस्यापि भ्रान्तसित्वात् । भ्रान्त्या ब्रह्मणो भिन्नस्य जीवस्य बाह्याध्यात्मकार्थभ्रम इति हि मन्यत इत्यत आह भेदोऽपीति ।

भेदोऽपि भ्रमजो यदि ॥

न केवलं प्रपञ्चः, किन्तु जीवब्रह्मणोः भेदोऽपि यदि भ्रमजः भ्रमसिः अङ्गीक्रियते । तदा अन्योन्याश्रयता स्यादिति सम्बन्धः ।

अत्र अन्योन्याश्रयताशब्देन चक्रकमुच्यते, तस्यापि बहुष्वन्योन्याश्रयत्वात् । कथमन्योन्याश्रयता इत्यत उक्तम् भ्रान्तेरिति ।

भ्रान्तेरज्ञानमूलत्वात्तस्य भेदव्यपेक्षया ।

भ्रान्तेः जीवब्रह्मभेदहेतोर्भावरूपाज्ञानकारणत्वात्, तस्य अज्ञानस्य च भेदसापेक्षत्वात् ।

अज्ञानम् अनादित्वात् कथं भेदव्यपेक्षया स्यादित्यत उक्तम् नाज्ञानेति ।

नाज्ञानकल्पकं किञ्चिदन्योन्याश्रयता यतः ॥

यतः ब्रह्मव्यतिरिक्ताज्जीवादृते नाज्ञानकल्पकं किञ्चित् अस्त ।

सु एतदुक्तं भवति । जीवब्रह्म(णोः)भेदो यया भ्रान्त्या सिः, सा तावदज्ञानापेक्षा । भ्रान्तेः स्वरूपतो विषयतश्चाज्ञानकार्यत्वाङ्गीकारात् । यद्यपि भेदविषया भ्रान्तः साक्षिचैतन्यम्, तथाऽपि तस्यासङ्गस्यारोपितार्थसंसृष्टरूपं(पता) नाज्ञानेन विनोत्पद्यते । तच्चाज्ञानं भेदसापेक्षम्, अनादित्वेऽपि भ्रान्तकल्पतत्वस्याङ्गीकृतत्वात्, अन्यथा सत्यतापातात् । भ्रान्तेः (च) जीवाश्रितत्वस्याङ्गीकृतत्वात् । भेदकल्पनया विना च जीवस्याभावात् ॥ न चाविद्यारोपो ब्रह्मण्येवेति युक्तम्, सर्वस्यापि तदाश्रयत्वोपपत्तौ अर्धजरतीयानुपपत्तेः । अतो भ्रमाज्ञानजीवभेदानामन्यसापेक्षत्वाच्चक्रकमिति ।

अथवा भेदस्य भ्रान्तकल्पतत्वे भ्रान्तेश्च भेदसापेक्षत्वादन्योन्याश्रयत्वमनेनोक्तम् । व्युत्पादनार्थमेवाज्ञानं मध्ये निवेशितमिति द्रष्टव्यम् ।

अनेन जीवाज्ञानवादो(पक्षो)ऽपि निरस्तः । इतरेतराश्रयादिदोषसाम्यात् । बीजाङ्कुरवददोष इति चेन्न, वैषम्यात् । व्यक्तिभेदेन हि तत्र अदोषत्वम् । न च जीवाविद्याव्यक्तिभेदोऽस्तीति ।

सु यदुक्तं नादेहयोगिन इत्यादि, तदनुपपन्नम्, देहादेरपि भ्रान्तकल्पतत्वात् ।

न च तत्र कारणाभावः, पूर्वदेहादेर्विद्यमानत्वात् । न चैवमनवस्था, अनादित्वादिति । मैवम् । आदिसर्गे देहादिदर्शनानुपपत्तेः । न ह्ययं साक्षिमात्रसिोऽर्थ इत्युक्तम् ।

किञ्च स्यादयमनवस्थापरिहारः, यदि पूर्वपूर्वतरादिदेहादेरपि भ्रान्तसित्वं प्रमितं स्यात्; अन्यथैवं सर्वत्रानवस्थापरिहारः प्रसज्येत । न चात्र प्रमाणमस्त । ननु कथं नास्त, नेह नाना इत्यादिश्रुतेर्विद्यमानत्वादिति एतदाह (इत्यत आह) भ्रमत्वे त्वति ।

भ्रमत्वे त्वयमुक्तिश्च तदन्तःपतनान्न हि ।

यद्वा सर्वोऽप्ययं प्रसङ्गो विपर्ययपर्यवसानहीनत्वादाभास एव, नेह नानेत्यादि

श्रुत्या सर्वस्यापि वियदादेः प्रपञ्चस्य भ्रान्तकल्पतत्वाभिधानात् इत्याशङ्क्येदमुदितम् । उपपत्त्यविरुो हि वेदार्थो ग्राह्यः, अन्यथा अन्धो मणिमविन्दत् इत्यादेरपि ग्रहणप्रसङ्गात्, विचारशास्त्रानारम्भप्रसङ्गाच्च । नेह नानेत्यादिवाक्यं चोपपत्तिविरुम् । तथा

हि । यदि वियदादिकं सर्वं भ्रमसिं स्यात् तदा तदन्तःपातित्वादियं श्रुतिश्च तथा स्यात्, भ्रमारोपितं चासदिति श्रुतेरप्यसत्त्वान्नार्थधीहेतुत्वमिति ॥ भ्रमशब्दः ज्ञाने अर्थे च परेषां प्रसि इति भ्रमत्व इत्युक्तम् ।

यद्यप्ययमर्थः प्रथमसूत्रे वर्णितः तथाऽपि तत्राध्यात्मकः प्रसङ्गः (प्रपञ्चो) अत्र तु बाह्यविषय इति भेदः । अधिकविवक्षया चोक्तस्य पुनरुक्तिरिति ।

ननु सर्वोऽप्ययं प्रपञ्चो भ्रान्तसिोऽपि व्यावहारिको भवत्येव । अत

स्तदन्तःपतिता श्रुतिरपि व्यावहारिकत्वादर्थहेतुर्भविष्यतीत्यत आह व्यावहारिकतेति ।

व्यावहारिकता चास्य स्यादबाध्यत्व एव हि ॥

चः तुअर्थः ॥ स्यादप्येवं यदि प्रपञ्चस्य व्यावहारिकता तावत् (तव) शक्याङ्गीकारा स्यात् । न चैवम् । यतोऽस्य प्रपञ्चस्य व्यावहारिकता तु अबाध्यत्व एव

स्यात् । एतदुक्तं भवति । यदि प्रपञ्चो व्यावहारिकोऽङ्गीक्रियेत तर्ह्यबाध्योऽप्यङ्गीकर्तव्यः प्रसज्येत, न च तथाऽङ्गीक्रियते भवता, अतो न व्यावहारिकोऽप्यङ्गीकर्तुमुचित इति । सत्यत्वाङ्गीकारापादने त्वष्टापादनं स्यात्, परेणापि कथञ्चित्सत्यत्वस्याप्यङ्गीकृतत्वात्; अतः अबाध्यत्व एव इत्युक्तम् ।

ननु शुक्तिरजतादेर्बाध्यस्याप्यभिज्ञाभिवादनरूपव्यवहारविषयत्वाद्व्याप्तिहीनोऽयं तर्क इत्यत आह बाध्यमिति ।

बाध्यं नार्थक्रियाकारि

सत्यं बाध्यं शुक्तिरजतादिकम् अभिज्ञादिकं = व्यवहारविषय इति, तथाप्यर्थक्रियाकारि न भवति । न हि तेन रजतोचिता वलयनिर्माणाद्यर्थक्रिया जायमाना दृष्टा । अर्थक्रियाकारित्वलक्षणमेव व्यावहारिकत्वमिह प्रकृतं नाभिज्ञादिविषयत्वम्, श्रुतेरर्थधीजनकत्वोपन्यस्तत्वात् । अतो न तर्कस्याङ्गवैकल्यमिति ।

ननु बाध्यत्वं शुक्तिकाद्यधिष्ठानस्य धर्मः, विज्ञातस्यान्यथा इत्युक्तत्वात्, शुक्तिकादिकं चार्थक्रियाकारीति कथमुच्यते बाध्यं नार्थक्रियाकारीति । मैवम्, निषेध्यत्वलक्षणबाध्यत्वस्य पराभ्युपगतस्यात्राश्रयणात् ।

सु ननु तथाप्यसत्यस्य स्वाप्नकामिनीसम्भोगादेः चरमधातुविसर्गाद्यर्थक्रियाकारित्वदर्शनात् व्याप्तिविकलस्तर्क इत्यत आह न चेति ।

न च स्वप्नोऽपि नो मृषा ।

स्वप्न इति स्वप्नावस्थोपलब्धोऽर्थः । नः अस्माकं बादरायणीयानां मते । तर्हि मम

मतेन व्याप्तिभङ्गोऽस्तु मया मृषात्वेनाङ्गीकृतत्वात् इति चेन्न, बादरायणीयेन तथाऽङ्गीकर्तुमशक्यत्वात् ।

ननु कथं बादरायणस्य न मृषा स्वप्न इत्यत आह वासनेति ।

वासनाजनितत्वेन तस्याप्यङ्गीकृतत्वतः ॥

तस्य स्वप्नस्यापि मायामात्रमिति वदता सूत्रकारेण वासनाजनितत्वेनाङ्गीकृतत्वात्

इदं ज्ञायते यत्, न तस्य स्वप्नो मृषाऽभिमत इति । न हि कश्चिदविद्यमानस्य कारणं निरूपयेत् ।

किञ्च श्रुत्यनुसारी हि सूत्रकारस्य सिान्तः स्यात् । श्रुत्या च स्वाप्नार्थस्य कर्तारं वदन्त्या सत्यत्वमेवाभिप्रेतमिति न मृषात्वं सूत्रकृतोऽभिमतमित्याह स हीति ।

स हि कर्तेति वाक्याच्च

ननु कथं स्वप्नो न मृषा, मायामात्रमिति सूत्रकृतैव तन्मथ्यात्वस्य वक्ष्यमाणत्वात्; इत्यतो वाह वासनेति ।

न मायामात्रपदेन स्वप्नस्य मृषात्वमभिमतम्, किन्तु वासनाजनितत्वम्, अतो

न मृषा इत्यर्थः । यथा चैतत्तथा उपपादयिष्यते ।

तस्यागामिनः सूत्रस्य वासनाजनितत्वप्रतिपादकत्वेन अस्माभिरङ्गीकृतत्वादिति वा योज्यम् ।

न केवलं वक्ष्यमाणोपपत्तिवशात् मृषात्वं न सूत्रार्थः, किं तु श्रुतिवशाच्चेत्याह

स हीति ।

यद्वा स्वाप्नार्थो न तावदनादिनित्यः, पश्चात् अदृष्ट्यादिविरोधात् । नापि सादिविनाशी, उपादाननिमित्तयोरनिरूपणात् । न च प्रकारान्तरं सम्भवति । तत्कथं

न मृषा इत्यत आह वासनेति ।

नोपादानाभाव इति शेषः, न मृषा इति पूर्वेण वा सम्बन्धः ।

एवम् उपादानं निरूप्य निमित्तमुपपादयति स हीति । निमित्तं चेश्वरो ज्ञायते, इति शेषः । न मृषा इति पूर्वेणैव वा अन्वयः ।

ननु कथं तर्हि स्वप्नमायासरूपा इत्यादौ स्वप्नस्य भ्रान्तत्वोक्तिरित्यत आह जाग्रत्वमिति ।

जाग्रत्त्वमिति हि भ्रमः ।

इति शब्द आद्यर्थे, उेखार्थे वा । जाग्रदहमस्मीति द्रष्टुर्यत् जाग्रत्त्वं, यच्चैतत्पदार्थानां जाग्र(द्दृशा)द्दशादृष्टपदार्थैः ऐक्यं, बाह्यमृदादिजन्यत्वं वा; एवमादिप्रतिभासो भ्रमः । बाध्यत्वादिति हिशब्दार्थः । तदपेक्षया श्रुत्यादिवचनानीति भावः ।

सु ननु च रज्जौ सर्पभ्रमे, असत्यस्यापि सर्पस्य सर्पोचितभयकम्पाद्यर्थक्रियाकारित्वं दृश्यते; तथा सर्पे समारोपितायाः कुसुममालायाः सन्तोषकारिता उपलभ्यते; अतो व्याप्तिभङ्गस्तर्कस्येत्यत आह सर्पेति ।

सर्पभ्रमादावपि हि ज्ञानमस्त्येव तादृशम् ॥

ना भूदत्र सर्पः इतिवत् न सर्पज्ञानमभूत् इति बाधकानुदयात् । अभूदेवेत्यनु

वृत्तेश्च । भ्रमत्वस्य विषयवैपरीत्यमात्रेणोपपत्तेरिति हिशब्दार्थः ।

कि(मतो)न्ततो यदि ज्ञानमस्त्येवेत्यत आह तदेवेति ।

तदेवार्थक्रियाकारि

एवशब्देन सर्पादिकं व्यावर्तयति ।

सत्यपि सर्पादौ, असति च ज्ञाने, भयकम्पाद्यनुत्पत्तेः; सति च (तस्मन्) तदुत्पत्तेः; ज्ञानकार्यमेव भयकम्पादिकं न सर्पकार्यम् ।

तत्कार्यं तु अभिसर्पणदंशनादिकम् । मरणमपि धातुव्याकुलतानिमित्तकम् । सा च विषद्रव्येणेव भयादिनाऽपि भवति । इति न बाध्यस्य•पि) सर्पादेरर्थक्रियाकारित्वम् ।

सु ननु किं ज्ञानमात्रं भयादिजनकं किंवा विषयावच्छन्नम् । नाद्यः घटज्ञान

स्यापि ज्ञानत्वेन तदापत्तेः । द्वितीये न तावद्विषयो रज्ज्वादिः । रज्जुरियमित्यादिज्ञानस्यापि भयादिहेतुतापातात् । सर्पादिश्चेद्विशेषणतया, तस्यापि भयादिहेतुत्वं प्राप्तम् ।

अत्र कश्चिदाह नायं दोषः, ज्ञानव्यावर्तकतयोपयुक्तस्य सर्पादेर्विषयस्य ज्ञानजन्यार्थक्रियायामप्रवेशात् । न हि कुरूणां क्षेत्रे वसति, गुरूणां टीकां पठति इत्यादौ विशेषणस्यापि कारकत्वमस्त, किन्त्वतिप्रसक्तयोः क्षेत्रटीकयोर्व्यावृत्तिमात्रेण चरितार्थत्वमिति । तदसत् । एवमपि बाध्यस्य सर्पादेर्व्यावर्तकत्वस्यावश्याभ्युपगमनीयत्वात् । व्यावृत्तिबुजिनकत्वं हि व्यावर्तकत्वम् । तत्रापि ज्ञानाभ्युपगमेन परिहारे व्यावर्तकोपादानेन प्रसङ्गतादवस्थ्यम् इति । तत्राह तादृशमिति । यादृशं सत्यसपर्ोेखि ज्ञानं, तादृशमित्यर्थः ।

सु सत्यसर्पज्ञानं तावद्घटादिज्ञानाद्व्यावृत्तमनुभूयते । व्यावृत्तिश्च व्यावर्तक(धर्म)योगकृता सर्वत्रोपलब्धा । न च विषयो व्यावर्तकः, तस्यातर्मत्वात् । सम्बं हि व्यावर्तकं भवति, अन्यथाऽतिप्रसङ्गात् । विषयसम्बन्धो व्यावर्तकोऽस्त्वति चेन्न, तस्य संयोगादिरूपस्याभावात् । अतः कश्चिज्ज्ञानगत एव धर्मोऽभ्युपगन्तव्यः ॥ ॥ किञ्च विलक्षणसामग्रीजन्मनोर्ज्ञानयोर्यथा परोक्षत्वापरोक्षत्वरूपो विशेषः विषयोपाधिना विनाऽभ्युपगम्यते, एवमपरोक्षज्ञानेऽपि कथं स्वगतो विशेषो नाङ्गीकरणीयः ॥ अपि च सर्पज्ञानस्य विलक्षणार्थक्रिया न स्वगतेनातिशयेन विनोपपद्यते, न हि देवदत्तसम्बन्धतामात्रेण कलमबीजान्तरकार्यविलक्षणं कार्यमुपजनयति ।

स चायं विशेषः सत्यसर्पज्ञाने समीचीनया सामग्रया जातः, मिथ्यासर्पज्ञाने त्वसमीचीनया इति न कश्चिद्विशेषः । अतो विषयान्तर्भावमन्तरेण स्वगतेनैव विशेषेण सर्पादिज्ञानस्य भयादिजनकत्वान्न सर्पस्य किञ्चित्करत्वमिति ।

सु तदेवं यत्रार्थक्रिया निश्चिता न तत्र मिथ्यात्वम्, यत्र तु मिथ्यात्वं

न तत्रार्थक्रियेति न तर्कमूलव्याप्तेः क्वापि भङ्गः; इत्युपसंहरति तदिति ।

तत्सदेवार्थकारकम् ।

नन्वर्थक्रियाकारित्वं यथा विपक्षान्मथ्याभूताद्व्यावृत्तम्, एवं सपक्षात् ब्रह्मणोऽपि व्यावृत्तत्वादसाधारणम् । न च ज्ञानस्य सत्यस्य अर्थक्रियोक्तेति वाच्यम्, तस्यापि प्रपञ्चान्तर्भावेन विप्रतिपन्नत्वादित्यत आह ब्रह्म त्वति ।

ब्रह्म त्वर्थक्रियाकारि परतः स्वत एव वा ॥

अङ्गीकृतं हि तेनैव

तेन मायावादिना एव ब्रह्म प्रपञ्चादप्यतिशयेनार्थक्रियाकार्यम् अङ्गीकृतमेव हि जन्मादिसूत्रे जगत्कारणत्वेनोक्तत्वात् । अतः सपक्षप्रवेशित्वान्नासाधारण्यं मन्तव्यम् ।

ननु मयाऽङ्गीक्रियमाणं ब्रह्मणोऽर्थक्रियाकारित्वं च न स्वाभाविकम्, किन्तु परत एव; मायायां तदाप(यत्तमि)तत इत्यङ्गीकारात् । अतः कथमापादकस्य सपक्षप्रवेश इत्यत आह परत इति ।

अङ्गीकृतं तावदर्थक्रियाकारित्वं ब्रह्मणः तत्, स्वतः परतो वाऽस्तु, किमनेन प्रकृतानुपयुक्तेन । न हि स्वतोऽर्थक्रियाकारित्वमापादकत्वेनास्माभिरभिहितम्, परेण वा प्रस्तावितम् । अन्यथा सामान्यतः प्रयुक्तस्य धूमादेर्विशेषाकारेण सपक्षाप्रवेशितयाऽसाधारण्य(ण)स्य वक्तुं शक्यत्वेन तङ्गः स्यात् ।

स्यादेतत् । ब्रह्मणोऽर्थक्रियाकारित्वं परत इत्यस्य नायमर्थो दारुयन्त्रस्येव पराधीनमिति, नापि कुलालस्येव प्रयोजनाद्यपेक्षमिति; किन्तु गगने मलिनतेव निष्क्रय

एव ब्रह्मणि मायासम्बन्धादर्थक्रिया(दि) अवभासत इति । न चैवंविधेन सपक्षप्रवेशो भवत्यापादकस्येत्यत आह परतस्त्व इति ।

परतस्त्वे न च प्रमा ।

ब्रह्मणोऽर्थक्रियाकारित्वस्येति शेषः । परतस्त्वे निरूपितरूपे । प्रमा प्रमाणम् ।

सु अयमत्राशयः ॥ ब्रह्मणो जगन्निर्माणाद्यर्थक्रिया प्रतीता न वा । न चेत्कथं लक्षणत्वेनोच्यते, कस्य च मायामयत्वमङ्गीक्रियते । प्रतीतत्वेऽपि न तावत्प्रत्यक्षानुमानाभ्याम्, तदगोचरत्वात् । अतः श्रुत्यैवेति वक्तव्यम् । तथा च कथं मायिकत्वम् । तत्कं श्रुतिप्रतीतं सर्वमेव सत्यम् । आ । बाधकाभावे तु तथैव ॥ न चैवं ब्रह्मणोऽर्थक्रियायाः

परतस्त्वे प्रमाणमस्त, यद्बाधकं भवेत् । बाधकाभावमात्रेण कथं सत्यार्थत्वमिति चेत्, प्रामाण्यस्य स्वतस्त्वादिति ब्रूमः । परतस्त्वे च प्रामाण्यस्यानवस्थापातेन न प्रमा निश्चीयेत ॥ सन्त निष्कलं निष्क्रयमित्यादिश्रुतयो बाधिका इति चेत् । एवं श्रुतिबलेन परस्त्वेऽर्थक्रियायाः स्वीकृते, तदभिधात्री स इदं सर्वमसृजतेत्यादि श्रुतिः न प्रमा स्यात्; प्रतिपादितार्थमिथ्यात्वातिरिक्तस्याप्रामाण्यस्याभावात् । किञ्चाविशेषात् निष्कलं निष्क्रयमिति श्रुतिरेतच्छतिविरोधात्परतस्त्वे न प्रमेति किं न स्यात् ॥ अन्यदुत्तरत्र वक्ष्याम इति ।

नन्वस्त्वबाध्यमेवार्थक्रियाकारि प्रपञ्चमप्यबाध्यमङ्गीकरोमि । आत्यन्तकाबाध्यत्वाभावेऽपि प्राग्ब्रह्मात्मैक्यज्ञानादबाध्यत्वात् । अतस्तदन्तर्गता श्रुतिरप्यमुख्यसत्यत्वात् साधिका भविष्यति; इत्यत आह अमुख्येति ।

अमुख्यसत्यमानस्य साधकत्वे सदाऽऽवयोः ॥

न हि सम्प्रतिपत्तिः स्यादतस्तष्ठतु सा(ऽ)प्रमा ।

सदा इत्य(नेन)स्य प्रमेयस्य प्रागेवोपपादितत्वमित्याचष्टे । ततश्च पुनरुक्तिदोषः

परिहृतो भवति । ति ष्ठतु न वक्तव्येति यावत् । सा प्रमा ब्रह्मज्ञानबाध्यं प्रमाणमित्यर्थः । यस्मात् सा श्रुतिः अप्रमा तस्मात् ति ष्ठतु इति वा । प्रपञ्चमिथ्यात्वं हि तदर्थः । न चासौ ब्रह्मस्वरूपम्, सोपाधिकत्वात् । ततोऽस्य बाध्यत्वमावश्यकम् । बाध्यार्थं चाप्रमाणमिति प्रसिमेव । बाध्यार्थत्वेऽपि प्राग्ब्रह्मज्ञानादबाध्यार्थत्वेन प्रामाण्यमस्त्वत्यत उक्तम् अमुख्येति । सत्यम् अबाध्यार्थम् । न हि कालविलम्बेन बाधितार्थं प्रमाणं भवतीति वक्ष्यामः ।

अस्त्वेवं स्वरूपतो विषयतश्चासत्यत्वात् साधकत्वेन विप्रतिपन्ना श्रुतिः, तथाऽपि प्रपञ्चमिथ्यात्वसाधनाय तदुपन्यासः कुतो न कार्यः; इत्यत आह न हीति ।

न हि विप्रतिपन्नेन शक्यं साधयितुं क्वचित् ॥

तथात्वे स्वरूपासिकालातीतयोरप्युपन्यासः स्यात्, आरोपमात्रस्य तत्राऽपि सुलभत्वात्; इति भावः ।

स्यादेतत् । आस्तामियं प्रमाणसदसत्त्वचिन्ता, प्रमाणेनैव प्रमेयसिेः । अन्यथा भवतामपि प्रपञ्चमिथ्यात्वनिराकरणे तत्सत्यत्वसाधने च प्रमाणाभावेन कथाऽभावप्रसङ्गात् ॥ युष्माभिरुपन्यस्यमानं प्रमाणं सत्यमसत्यं वा स्यात् ॥ न तावत्सत्यं

मां प्रति वक्तुमुचितम् मया सत्यस्य साधकत्वानङ्गीकारात्, यत्सत्यं न तत्र क्रियाऽऽवेशः यत्र च क्रियाऽऽवेशो न तत्सत्यमिति । न च वाच्यं साक्षिणः सत्यस्य साधकत्वं त्वयाङ्गीकृतमिति, कथञ्चित्सुखादौ तस्य शक्योपन्यासत्वेऽपि बाह्यप्रपञ्चे तदयोगात् । बाह्यप्रमाणविषयो ह्यसौ, अन्यथाऽन्धबधिराद्यभावप्रसङ्गात् । स एव चात्र प्रकृत इति ॥ नाप्यसत्यम्, भवरिनङ्गीकृतत्वात् ॥ इत्यत आह साधकत्वमिति ।

साधकत्वं तु सत्यस्य साक्षिणो ह्यावयोर्द्वयोः ।

सम्यक्सम्प्रतिपन्नं तन्न विवर्तमतं भवेत् ॥

सत्यस्य तु इति सम्बन्धः । सम्यग् इति मुख्यत एव, न त्वधिकरणसिान्त

त्वेन । हिशब्दः सर्वं वस्तु ज्ञाततयाऽज्ञाततया वा साक्षिचैतन्यस्य विषय एवेत्यादितत्प्रसिद्यिोतकः । तत् इत्यव्ययम् । तेन साक्षिणा । विश्वविवर्तमतं न भवेत् । निराकुर्म इति यावत् । उपलक्षणं चैतत् । विश्वस्य सत्यतामपि तेनैव साधयाम इत्यपि द्रष्टव्यम् । तथा च वक्ष्यते ।

न कापि प्रमाणप्रमेयादिव्यवस्था मयाङ्गीकृता, किन्तु परकयरीत्यैव सर्वमुच्यते । तत्कथं किमप्यनङ्गीकुर्वाणं मां प्रति साक्षिणः साधकत्वं त्वयाऽङ्गीकृतमित्युच्यत इत्यत आह यदीति ।

यदि नाङ्गीकृतं किञ्चिदनङ्गीकृतताऽपि हि ।

नाङ्गीकृतेति मूकः स्यादिति नास्मद्विवादिता ॥

न विद्यतेऽङ्गीकृतमङ्गीकारो यस्येत्यनङ्गीकृतः, तस्य भावः अनङ्गीकृतता । अनङ्गीकारित्वमित्यर्थः । इति शब्दद्वयं हेतौ ।

यदि परो ब्रूयान्मया किञ्चिन्नाङ्गीकृतमिति, तदाऽसौ वक्तव्यः । सर्वथाऽनङ्गीकृतत्वम् आत्मनस्त्वयाऽङ्गीकृतं न वा । आद्ये(ऽपि) किञ्चिदपि नाङ्गीकृतमिति पक्षहानेः आत्मनोऽनङ्गीकर्तृताऽपि नाङ्गीकृतेति द्वितीय एवाङ्गीकरणीयः । तथा च असौ मूकः स्यात्, अङ्गीकारानङ्गीकारोदासीनस्य मृतकस्येव वाक्यप्रवृत्तेरयुक्तत्वात् । तथा च मौनमवलम्बमानस्य नास्मत् प्रति वादिता इति किमत्र वक्तव्यम् ।

सत्यमेतत् । वस्तुतस्तु वयं सर्वतो निवृत्ताः स्वतःसिे चिदात्मनि ब्रह्मतत्त्वे केवले भ•)रमवलम्ब्य चरितार्थाः सुखमास्महे । ये तु स्वपरिकल्पतसाधनदूषणादिव्यवस्थया विचारमवतार्य तत्त्वं निर्णेतुमिच्छन्त तान्प्रति ब्रूमो न साध्वीयं भवतां विचारव्यवस्थेति ॥ मैवम् । एवमपि परकयविचारव्यवस्थतेरसाधुत्वस्यावश्यमङ्गीकरणीयत्वात् । अन्यथा तद्व्युत्पादनं व्यर्थं स्यात् ।

अथ तन्मात्रमङ्गीकृत्य प्रमाणादिव्यवस्था नाङ्गीकृतेति मन्यसे । तन्न । प्रमाणादिना

विना परव्यवस्थाया असाधुत्वस्य व्युत्पादयितुमशक्यत्वात् । भवत्कल्पतव्यवस्थयैव व्याहतत्वादसाध्वी भवद्व्यवस्थेति ब्रूमो न पुनरत्र किमपि प्रमाणमङ्गीकुर्म इति चेन्न, यत्स्वाभ्युपगतव्यवस्थाविरुं तदसाध्वत्यस्यापि प्रमाणस्याङ्गीकर्तव्यत्वात् ।

एतदपि परेणाभ्युपगतमेवाश्रीयत इति चेत् । न । किं परकयव्यवस्थाया असाधुत्वं स्वयमवब््यु परं प्रति बोध्यतेऽनवब््यैुव वा । द्वितीये विप्रलम्भकत्वं स्यात् । विजिगीषुकथायामेवमेवेति चेत्, न, शिष्यस्यापि बोध्यत्वात् । आद्येऽस्मादन्यस्माद्वा प्रमाणात्स्वयं बोव्यम्, तत्कथं प्रमाणाद्यनङ्गीकर्तृत्वम्, प्रमितिकरणत्वादिनोपादानस्यैव प्रमाणाद्यङ्गीकारित्वात् ।

तस्मात् सत्त्वासत्त्वा(सत्यत्वासत्यत्वा)भ्युपगमोदासीनैः प्रमाणादिकमङ्गीकृत्योच्यत इति वक्तव्यम् । तच्च प्रागेव निरस्तमिति ।

सु एवं विश्वस्य ब्रह्मविवर्तत्वं निराकृत्य तत्स(त्ता)त्यतायां प्रमाणमाह विश्वमिति ।

विश्वं सत्यं यच्चिकेत प्र घा न्वस्य यथार्थतः ।

इत्यादिश्रुतयः सर्वा विश्वसत्यत्ववाचिकाः ॥

यथार्थत इत्यनेन कविर्मनीषी इति श्रुतिमुपादत्ते । व्यावहारिकसत्यतापराः श्रुतय

इति चेन्न, तत्सत्यमित्यस्या अपि तथात्वप्रसङ्गात् । श्रुत्यन्तरविरोधादिति चेदत्रापि असदेवेदमिति श्रुतिविरोधात् । अपुरुषार्थत्वान्न प्रपञ्चसत्यतायां तात्पर्यमिति चेन्न, सत्यजगन्निर्मातृत्वादिपारमेश्वरमाहात्म्यज्ञानस्यैव पुरुषार्थहेतु(प्रयोजन)त्वात् । निष्प्रपञ्चात्मज्ञानसाध्याद्वितीयतापत्तिरूपपुरुषार्थविरुं प्रपञ्चसत्यत्वमिति चेत्, तर्हि ब्रह्मसत्यत्वमपि शून्यपरिभावनालभ्यशून्यतापत्तिलक्षणमोक्षविरुमिति समानम् । तत् प्रमाणाननुगुणमिति चेत्, सममेतदपीति वक्ष्यामः ।

अनुमानमपि प्रपञ्चसत्यतायामर्थक्रियाकारित्वं द्रष्टव्यम्, प्रागुक्ततर्कोपपादनेनैव अस्य उपपादित्वादिति ।

सु एवमागमानुमानाभ्यां सिे विश्वसत्यत्वे प्रत्यक्षमप्याह सत्यत्वमिति ।

सत्यत्वं गगनादेश्च साक्षिप्रत्यक्षसाधितम् ।

चशब्दः प्रमाणसमुच्चये । न केवलमान्तरस्य सुखादेः किन्तु बाह्यस्य गगनादेश्च इति वा । तत्रापि कालगगनदिगादयः साक्षात्साक्षिसिसत्यत्वाः, स्तम्भकुम्भादयस्तु वक्ष्यमाणेन प्रकारेणेति ज्ञापयितुं गगनादेः इत्युक्तम् । अन्यथा विश्वस्य प्रकृतत्वात् तदेवात्रानुवर्तिष्यते किमनेन । साक्षीत्येवोक्ते साक्षिणोऽप्रामाण्यात् प्रामाण्ये वा प्रमाणत्रित्वभङ्गात् न विश्वसत्यत्वं प्रमितमिति शङ्का स्यात्, तन्निवृत्त्यर्थं प्रत्यक्षेति उक्तम् । तथा च वक्ष्यते । प्रत्यक्षेत्येवोक्ते अतीन्द्रयार्थसत्यतायां न प्रमाणमुक्तं स्यात्, न च साक्षिणा विना बाह्यप्रत्यक्षमात्रेणैन्द्रयकाणामपि सत्यता स््यिति; इत्यतः साक्षीत्युक्तम् । उभयवादिसिं प्रमाणमस्मत्पक्षेऽस्तीत्युक्तेनैव अस्यार्थस्य लब्धत्वात् साधितम् इत्याह । तथाऽपि तदुपपादनाय पुनरुपन्यासः ।

सु केचिदिह विहङ्गमः पततीति चक्षुर्व्यापारानन्तरं प्रतिभासनादाकाशादेः(दीनां) चाक्षुषतामास्थषत । तदनुपपन्नम्, रूपरहितद्रव्यत्वेन चाक्षुषतासामग्रीवैकल्यात्, अन्यथाऽऽत्मपवनयोरपि तत्प्रसङ्गात् । कथं तर्ह्येष प्रतिभास इति चेत् । साक्षिसिा

काशादिसम्बन्धतयेति ब्रूमः । दृष्टो हि प्रमाणान्तरोपनीतेनापि सुरभिचन्दनमित्यादिविशिष्टप्रत्ययः, परेषां च इह भूतले घटाभाव इति ।

अपर आह, आलोकमण्डलमाश्रित्यायं प्रत्यय इति । तदसत् । इहालोक

इत्यपि प्रत्ययदर्शनात् । सोऽपि तदवयवानाश्रित्येति चेन्न, लौकिकानामवयवाश्रयतया अवयविबेुरभावात् । न हि ते हस्तादिषु शरीरमिति व्यवहरन्त, किन्तु तदात्मकतयैव । किञ्चैवमपि नेहालोक इति इहालोकत्र्यणुकमिति च प्रत्ययो दुःसंपादः । प्रमाणान्तरोपनीतावयवमाश्रित्येति चेत्, एवं तर्हि तथाभूतमाकाशादिकमेवाश्रित्य इह पक्षी इत्यादिप्रत्ययः कुतो न समर्थनीयः, तथा च लौकिकानुभवोऽप्यनुसृतः स्यात् ।

तथाऽप्यनुमानवेद्यमाकाशमस्त्वति चेन्न, लिङ्गाभावात् ।

५सु अथ मतम् । शब्दस्तावत्प्रत्यक्षसिः । स च गुणः सामान्यवत्त्वे सत्यस्मदादिबाह्यैकेन्द्रयग्राह्यत्वाद् रूपवत् इति गुणत्वात् द्रव्याश्रितस्तद्वदेव इति सामान्यतो द्रव्यसिेः (द्रव्यसिौ) (द्रव्ये सिे) । शब्दो न स्पर्शवद्विशेषगुणः प्रत्यक्षत्वे सत्यकारणगुणपूर्वकत्वात्, अयावद्द्रव्यभावित्वात्, सुखादिवत् । स्पर्शव(द्विशेष)(गुण)त्वे तदनुपलम्भप्रसङ्गः । शब्दो हि श्रोत्रेण प्राप्तो वा गृह्यतेऽप्राप्तो वा । अप्राप्तग्रहणेऽतिप्रसङ्गः । प्राप्तिस्तु शब्दश्रवसोः न सम्भवति । सा हि न तावच्छ्रोत्रस्य गमनेन सम्भवति, तस्यामूर्तस्य गत्यभा(तेरसम्भ)वात् । नापि शब्दस्यागमनेन । स हि

न तावच्छङ्खादिकमाश्रयं परित्यज्यागन्तुमलम्, गुणत्वात् । नापि शङ्खाद्यागमनेन श्रोत्र(स्य)प्रत्यासत्तिः, तदनुपलम्भात् । न च शब्दान्तरोत्पादपरम्परया, गुणस्य स्वाश्रये स्वाश्रयाश्रिते वा गुणेऽसमवायिकारणत्वात् । न च शङ्खश्रवसोर्मध्ये शङ्खो वा तदारब्धद्रव्यं वाऽस्त । तस्माच्छङ्खादिनिमित्तान्यपहायाश्रयान्तरे वर्तमानो वीचीतरङ्गन्यायेन कर्णशष्कुली(ग)मन्तमाकाशदेशमापन्न उपलभ्यते नान्यथेति स्थतम् । नाप्यात्मगुणः, बाह्येन्द्रयप्रत्यक्षत्वादात्मान्तरग्राह्यत्वादात्मन्यसमवायात् अहङ्कारेण विभक्तस्य ग्रहणाद्रूपादिवत् । न दिक्कालमनसां (गुणः), प्रत्यक्षत्वाद्विशेषगुणत्वाच्च इति प्रसक्तप्रतिषेधे परिशेषादेभ्योऽतिरिक्तं द्रव्यं स््यिति । तदाकाशमिति ।

तदयं प्रमाणार्थः । शब्दोऽष्टद्रव्यातिरिक्तद्रव्याश्रितः, तद्वृत्तौ बाधकोपपन्नत्वे सति गुणत्वाद्रूपवदिति ।

सु तदिदमयुक्तं जातिबधिराणामाकाश•दि)प्रतिभासानुपपत्तिप्रसङ्गात् । ततश्च इहालोको नास्तीति प्रतीतिः न स्यात् । मूर्तावकाशेन तेषामाकाशानुमानमिति चेन्न, मूर्तान्तराभावेन अन्यथासित्वात् । मूर्ताभावस्याधिकरणेन भाव्यमिति चेत्, सत्यम्, तथाऽपि तस्याप्रतीतावाश्रयासिेः, प्रतीतौ च साधिकरणस्यैव प्रतीतत्वादनुमानानवकाशः ।

किञ्च शब्दो वर्णात्मा वा पक्षो ध्वनिरूपो वा ?

नाद्यः । तस्य गुणत्वासिेः । न चोक्तानुमानात्तत्सःि, घटादीनामेकेन्द्रयग्राह्यत्वाभावेऽपि आत्मनस्तथात्ववद् द्रव्यस्यैव सतो बाह्यैकेन्द्रयग्राह्यत्वेऽपि विरोधाभावात् । यदि (शब्दो) द्रव्यं स्यात् बाह्येन्द्रयग्राह्यो न स्यात्, निरवयवद्रव्यस्य बाह्येन्द्रयाग्राह्यत्वेन प्रतिबन्धादिति चेत् (न); निरवयवस्यापीन्द्रयग्राह्यत्ववद्बाह्येन्द्रयग्राह्यत्वे(ऽपि) बाधकाभावेन प्रतिबन्धानिश्चयात् ।

द्वितीये त्वाश्रयद्रव्यसिावपि नाकाशसिःि, पृथिव्यादिगुणत्वोपपत्तेः । प्रत्यक्षत्वे सत्यकारणगुणपूर्वकत्वायावद्द्रव्यभावित्वयोः पिठरपाकपक्षे तद्गतरूपादिना व्यभिचारात् । प्रत्यक्षत्वे सतीति च किमर्थं वक्तव्यम् । पार्थिवपरमाणुरूपादि(व्यावृत्त्य)परिहारार्थमिति

चेत्, कुतस्तत्परिहरणीयम् । प्रमितत्वादिति चेत्, तर्हि शब्दस्यापि शङ्खाद्याश्रयतया प्रमितत्वाद्व्याप्तिग्रहणसमये तद्व्यवच्छेदार्थं (अपि) विशेषणमुपादेयमेव । न च स्पर्शवद्विशेषगुणत्वे बाधकं पश्यामः । अनुपलब्धस्तु न प्रसज्यते, चक्षुष इव श्रोत्रस्य गत्या सन्निकर्षोपपत्तेः । अमूर्तस्य तदनुपपत्तिस्तु आकाशस््यिुत्तरकालीनैव । श्रोत्रस्य चक्षुष

इव गत्वाग्राहित्वे शब्दे दिक्संशयो न स्यादिति चेत्, अगत्वाग्राहित्वे दिङ्निश्चयोऽपि

न स्यात् । संशयादपि निश्चयो महीयान् (गरीयान्) । शङ्खाद्यवयवागमनेन वा सन्निकर्षोप

पत्तिः । न चोक्तदोषः, घ्राणगन्धसन्निकर्षतुल्ययोगक्षेमत्वात् ।

किञ्च वायुगुणत्वे हेतुद्वयमसिम्, तर्कश्चानुपपन्नः । नैवं युक्तम्, श्रोत्रस्य प्रतिनियतार्थग्राहकत्वेन बहिरिन्द्रयत्वात् । बहिरिन्द्रयस्य ग्राह्यसजातीयविशेषगुणवत्त्वनियमात् । शब्दस्य वायवीयत्वे श्रोत्रस्यापि तथात्वप्रसङ्गादिति चेन्न, प्रतिनियतार्थग्राहकशब्दस्येन्द्रयान्तराग्राह्यग्राहकार्थत्वे मनसि व्यभिचारात् । इन्द्रयान्तराग्राह्यस्यैव ग्राहकमित्यभिप्राये सत्तादिग्राहकत्वेनासिःि । बहिरिन्द्रयत्वेऽपि न ग्राह्यसजातीयविशेषगुणवत्त्वनियमः, स्नेहग्राहके चक्षुषि व्यभिचारात् । श्रोत्रस्य वायवीयत्वेऽपि न बाधकं

पश्यामः, सामग्रीभेदेन प्रतिनियतार्थत्वोपपत्तेः ।

घ्राणादीनामप्येवमेकप्रकृतित्वं स्यादिति चेत्, अस्तु, बाध(क)सावे तु तत

एवान्या गतिर्भविष्यति । शब्दो न वायवीयः विशेषगुणत्वे सति त्वगिन्द्रयावेद्यत्वाद्गन्धवदिति चेन्न, विपक्षे बाधकाभावात् । अन्यथा पाकजरूपादयोऽपि न पार्थिवाः, घ्राणावेद्यत्वात् शब्दवदि(ति)त्यपि स्यात् ।

किञ्च आत्मगुणः कस्मान्न स्यात्, धर्मादीनामप्रत्यक्षत्वेऽपि सुखादीनां प्रत्यक्षत्ववदस्य बाह्येन्द्रयप्रत्यक्षत्वोपपत्तेः । अन्यथा प्रत्यक्षत्वेनाष्टद्रव्यातिरिक्तगुणोऽपि

न स्यात् । तत्सौ बाधः । असिावप्रसिविशेषणतेति चेन्न परिशेषानुमानेऽपि

साम्यात् ।

आत्मान्तरग्राह्यत्वस्य च कोऽर्थः । अनेकप्रतिपत्तृसाधारणत्वमिति चेन्न सन्दग्धासिेः । सन्तानानुमानेन मूलप्रत्यभिज्ञानान्नैव(ष) दोष इति चेत्तर्हि सुखादीनामप्यनुमानेनानेकप्रतिपत्तृसाधारण्ये(णत्वे)नानैकान्तकत्वं स्यात्, आत्मसमवेतस्यैव वीचीतरङ्गन्यायेन मूलप्रत्यभिज्ञानोपपत्तौ विपक्षे बाधकाभावाच्च ।

अपर आह, ग्राहकस्थत्वेनाग्रहणमात्मान्तरग्राह्यत्वमिति । तदसिम् । आत्मन्यसमवायात्तत्सरिति चेन्न, तस्याप्यसिेः । अहङ्कारेण विभक्तस्य ग्रहणात् तत्सरिति चेन्न, पादे मे सुखं शिरसि मे दुःखं मनो मे दुःखितमिति दर्शनात् सुखादिषु व्यभिचारात् । ग्रहणं प्रमितिरिति चेन्न, सन्दग्धासित्वात् ।

कालादिगुणो वा किं न स्यात् । प्रत्यक्षत्वादिति चेन्न, स्पर्शस्यापि प्रत्यक्षत्वेन अवायवीयत्वप्रसङ्गात् । कालादीनां विशेषगुणवत्त्वे बाधकाभावात् । तद्विरहिततयैव तत्स(रि)ेर्नेति चेन्न, अन्यथा तत्सेर्वक्ष्यमाणत्वात् ।

सु किञ्चात्र सर्वत्र साहचर्यदर्शने सङ्कोच एव द्रव्यान्तरकल्पनाया लघीयान् ।

परिशेषानुमानं तु अष्टद्रव्यातिरिक्तद्रव्याप्रसिेः अप्रसिविशेषणम् । प्रसिौ च अनुमानवैयर्थ्यम् । अष्टद्रव्यातिरिक्ताश्रित इत्येव साधने गुणादिवृत्तिसामान्यादपि व्यावृत्तत्वेन असाधारणता स्यात् । शब्दाश्रयः इतरेभ्यो भिद्यते शब्दाश्रयत्वात् व्यतिरेकेण पृथिवीवत् इति प्रयोग इति चेत् (न); पृथिव्यादिप्रतियोगिकानेकभेदानां प्रत्येकं साधनेऽबादीनां सपक्षत्वेन तत्रावृत्तेः असाधारण्यात्, समुदितसाधने पुनरप्रसिविशेषणत्वात् । अभावस्य साध्यत्वात् अभावाभावस्य च भावत्वेन प्रतियोग्यनपेक्ष्यतया व्याप्तिग्रहणसम्भवान्न दोष इति चेन्न; तथाऽपि प्रतिषेधमुखेन प्रतीतेरनिवारणात्, शब्दाश्रयो नेतरेभ्यो भिद्यते प्रमेयत्वाद्घटवदिति सत्प्रतिपक्षत्वाच्च । सर्वप्रतियोगिकैकभेदसाधने तु प्रमाणबाधश्च अधिकः, प्रतियोगिभेदेन भेदभेदस्यापि दर्शनादिति ।

अस्तु वा शब्दगुणकाकाशसिरिनुमानात् । तथाप्यव्याकृताकाशसिःि साक्षिणैव । तत्साधकलिङ्गाभावात् ।

आकाशद्वैतं च वियदधिकरणे वक्ष्यते । जातिबधिराणामप्याकाशप्रतीतेर्नागमोऽपि

तत्र प्रमाणमिति साक्षिसिमेव गगनम् । तागा एव दिशो न द्रव्यान्तरमिति तासामपि साक्षिवेद्य(सि)तैव । अन्यत्स्वावसरे वक्ष्यामः ।

(ननु) अस्तु गगनादिकं साक्षिसिम्, न तावता तस्य त्रैकालिकबाधवैधुर्यलक्षणं सत्त्वं स््यिति, प्रतीतस्यापि शुक्तिरजतादेः बाधदर्शनात्; इत्यत आह साक्षिसिस्येति ।

साक्षिसिस्य न क्वापि बाध्यत्वं तददोषतः ॥

क्वापि काले, तस्य साक्षिणः अदोषत्वात् । औत्सर्गिकं हि प्रत्ययानां प्रामाण्यम्, अप्रामाण्यं तु दोषापवादात् । न च साक्षिज्ञानं दोषजन्यम्, तस्य अनादित्वात् । एवमेव अयथार्थत्वे मुक्तावपि (तथात्व)तथाप्रसङ्गात् । अविद्यादोषसंसर्गात् साक्षिणः बाध्यार्थप्रतिभास(सि)त्वम् इति चेन्न, अविद्यासम्बन्धस्य त्वन्मते अनुपपत्तेः उक्तत्वात्, अस्माभिरपि अविद्यायाः कार्यान्तरस्यैव अभ्युपगतत्वात् इति ।

ननु तर्हीदमापन्नम् गगनादिस्वरूपं साक्षिसिम्, कालत्रयाबाध्यत्वं तु

तस्य साक्षिप्रामाण्यग्राहकेणेति, प्रामाण्यस्यापि अबाध्यविषयतानतिरेकात् । तथा च

सत्यत्वं गगनादेश्च, इत्ययुक्तमित्यत आह सर्वेति ।

सर्वकालेष्वबाध्यत्वं साक्षिणैव प्रतीयते ।

अबाध्यत्वं गगनादीनामिति शेषः । साक्षिण एव हि साक्षिप्रामाण्यग्राहकत्वस्य वक्ष्यमाणत्वादिति भावः ।

यद्वा गगनादिस्वरूपं साक्षिसिम्, तस्य त्रैकालिकाबाध्यत्वं तु तत्प्रामाण्यग्रहण

द्वारा स््यितीत्युक्तम् । इदानीं साक्षिणस्त्रैकालिकाबाध्यार्थगोचरत्वस्य वक्ष्यमाणत्वात् सार्वकालिकबाधाभावविशिष्टतयैव गगनादिग्राहकत्वमस्तीत्याह सर्वकालेष्वति ।

ननु काल एव कुतः सिः, येन सर्वकालेष्वबाध्यत्वं साक्षिणा प्रतीयत इत्यत आह कालो हीति ।

कालो हि साक्षिप्रत्यक्षः सुषुप्तौ च प्रतीतितः ॥

सुषुप्तौ हीन्द्रयाणामुपरतत्वान्न बाह्यप्रत्यक्षानुमानागमानां तत्र प्रवृत्तिः । अस्त तदाऽपि कालप्रतिभासः, एतावन्तं कालं सुखमहमस्वाप्समिति सुषुप्त्युत्थतस्य परामर्शदर्शनात् । न ह्यननुभूतस्य परामर्शो युज्यते, अतिप्रसङ्गात् । अतः परिशेषात्साक्षिवेद्य एवेति गम्यते ।

अत्रायं प्रयोगः । कालः बाह्यप्रत्यक्षाद्यतिरिक्तप्रमाणवेद्यः, असत्स्वपि तेषु प्रतीयमानत्वात्, यद्यस्मन्नसति प्रतीयते तत्ततोऽतिरिक्तप्रमाणवेद्यम् । यथाऽसति चक्षुषि प्रतीयमानो गन्धस्तदतिरिक्तघ्राणवेद्य इति ।

॥ तत्राप्यादौ कालो हि साक्षिप्रत्यक्षः ॥

स्यादेतदेवम्, यदि सु(षु)प्तावनुभूयमानस्यायं परामर्शो भवेत् । नैतदस्त, किन्तु तदैवातीतं सुषुप्तिकालमनुभूय तदातनो दुःखाभावोऽनुमीयत इत्यत आह अतीतेति ।

अतीतानागतौ कालावपि नासाक्षिगोचरौ ।

उत्थतस्य किं साक्षिणाऽतीतकालानुभवमभ्युपगम्य सुखपरामर्शो निराक्रियते उत प्रमाणान्तरेण । आद्ये सिं नः समीहितम्, परेणापि कालस्य साक्षिवेद्यतया अङ्गीकृतत्वात् । द्वितीये त्वदमुपतिष्ठते असाक्षिगोचरौ = साक्षीतरप्रमाणविषयौ ।

अथवा सौषुप्तिकप्रतीतिबलादस्तु वर्तमानकालस्य साक्षिवेद्यत्वम्, अतीतानागतकालयोस्तु साक्षिवेद्यत्वाभावात् कथं त्रैकालिकाबाधभावः साक्षिणा प्रपञ्चस्य स््यितीत्यत आह अतीतेति । अपिपदेन साक्षिप्रतीत(प्रत्यक्ष•विति समाकृष्यते । कुत इत्यत आह नेति । साक्षीतरप्रमाणागोचरौ । प्रतीयेते च । तस्मात् साक्षिगोचरावित्यर्थः ।

तत्कथमेतदिति चेत् (न) । न तावत्प्रत्यक्षवेद्यः काल इत्युक्तम् । जातिबधिराणामपि प्रतिभासनात्, नागमवेद्योऽपि । अनुमानमपि, कालमेव पक्षीकृत्य प्रवर्ततेऽन्यद्वा । नाद्य इत्याह पक्षीकर्तुमिति ।

पक्षीकर्तुमशक्यत्वान्नानुमा तत्र वर्तते ॥

कालस्यासिौ आश्रयास््यिा, सिौ सिसाधनत्वेन पक्षीकर्तुमशक्यत्व•त्)म् । द्वितीयेऽप्येतदेवोत्तरम् । पक्षीकर्तुमशक्यत्वादित्युपलक्षणम्, व्याप्तिस्मरणपक्षधर्मताज्ञानयोरयोगादित्यपि द्रष्टव्यम् । कालप्रतीतिमन्तरेणेति शेषः ।

तदेव प्रपञ्चयति तदेतदिति ।

तदेतदिति सर्वं च दृश्यं वा स्मृतिगोचरम् ।

साक्षिसिेन कालेन खचितं ह्येव वर्तते ॥

तस्मान्न तं विना किञ्चत्स्मर्तुं द्रष्टुमथापि वा ।

शक्यं

यस्मात् तदिति स्मृति गोचरमेतदिति दृश्यं वा सर्वम् अपि सक्षिसिेन कालेन खचितं सम्बम् एव वर्तते । तस्मात् तं कालं विना कालप्रतिभासं विना किञ्चित् व्याप्त्यादिकं स्मर्तुं वा धर्म्यादिकं द्रष्टुमपि वा न शक्यम् इत्यर्थः ।

इदमुक्तं भवति । अनुभूतव्याप्तिकस्य पुंसोऽनुभूयमाने स्मर्यमाणे वा धर्मिणि व्याप्यधर्मस्यानुभवात् स्मरणाद्वा प्रागनुभूतां व्याप्तिं स्मृतवतो व्याप्तस्य पक्षेऽनुसन्धानमनुमानम् । तच्च व्यापकसम्बन्धप्रमितिलक्षणानुमितिकरणम् ॥ स्मृत्यनुभवरूपाश्च सर्वाः प्रतीतयो न केवलमर्थमवगाहन्ते, अपि तु कालकलितमेव । तदिति हि स्मृतिरुत्पद्यते,

न पुना रूपमित्येव । तत्ता च पूर्वकालसम्बन्धतैव ॥ एवमनुभवोऽपि चक्षुरादिजन्यस्तावत् एतदिति जायते, अनुमानादिजन्योऽप्यभूदिति वा भवतीति वा भविष्यतीति

वोदेति । एतत्त्वादिकं च न वर्तमानादिकालसम्बन्धत्वातिरिक्तं किञ्चित् ॥ एतच्च सर्वानुभवसित्वान्नापलापमर्हति ॥ न चैवं सति कालस्य चाक्षुषत्वादिप्रसङ्गः, साक्षिसिविशेषणविशिष्टप्रत्ययोपपत्तेः ॥ तथा च व्याप्त्यादिविषया अपि प्रतीतयो न कालाविशिष्टं स्वार्थं गोचरयितुं शक्नुवन्त, तासामपीदं तदित्येवमाकारेणैवोत्पत्तेरिति ।

ततः किमित्यत आह तदिति ।

तन्नित्यसिेर्हि नानुमावसरो भवेत् ॥

तस्य कालस्य नित्यसिेर्व्याप्त्यादिग्रहण एव साक्षिणा सित्वान्न कालानुमानस्यावसरो भवेत् । अनिश्चिते ह्यर्थे न्यायस्यावसरः । निश्चितविषयं तु सिसाधनत्वात्, परेषामाश्रयासिम्, अस्माकं त्वसङ्गतमिति ।

एवं कालविषयाणि सर्वानुमानानि सामान्यतो निराकृत्य विशेषतो निराकरोति तदेतदिति । तथा हि । कालः परापरव्यतिकरयौगपद्यायौगपद्यचिरक्षिप्रप्रत्ययलिङ्ग इति परेषां भाष्यम् । तदेवं केचिद्व्याचक्षते अस्त तावत्स्थविरे परोऽयमिति प्रत्ययः, यूनि चापर इति । सोऽयं दिक्कृतपरापरप्रत्ययविलक्षणत्वात् परापरव्यतिकर

प्रत्ययः । तथा युगपदागतौ अयुगपदागतौ चिरेणागतः क्षिप्रमागतः इति प्रत्ययाः । (त) एते षट्प्रत्ययाः कालस्य लिङ्गानि । कथम् । स्थविरादिविषयेषु जायमानानामेषां कालमन्तरेण विषयानवक्ऌप्तेः । न हि द्रव्यादिकमेवैषामालम्बनम्, तत्प्रत्ययविलक्षणत्वादिति ।

एतदयुक्तम् । तथा हि । तदिति परमिति एतदपरमिति । युगपदादीनामुपलक्षणमेतत् । दृश्यं वा स्मृतिगोचरं (वा) प्रतीयमानमिति यावत् । तत्सर्वं साक्षिसिेन कालेन खचितमेव वर्तते । तस्मात्तन्नित्यसिेः नानुमानावसरो भवेत् । तस्मादित्यस्यैव विवरणं

न तं विनेति । न शक्यं हीति सम्बन्धः ।

एतदुक्तं भवति । परापरादि(विषयाः) प्रत्ययास्तावत् कालविशिष्टपिण्डविषयाः इति परेणैवोक्तम् ।

तथा च लिङ्गप्रतीतावेव लिङ्गिनः कालस्य स्फुरणात् कथं तेन तदनुमानम् । न हि दण्डज्ञानेन दण्डोऽनुमीयते ।

अथ विशिष्टज्ञानत्वादिदं विशेषणज्ञानपूर्वकम्, विशेषणं च न कालातिरिक्तमस्तीत्यनुमीयते । तर्हि नेदं कालानुमानम्, किन्तु ज्ञानानुमानम् । तच्च सिसाधनम् । साक्षिसिकालविशिष्टप्रत्ययाभ्युपगमादिति ।

अथ वलीपलितकार्कश्यादिना कालसम्बन्धेऽनुमिते, विप्रतिपन्नं प्रति परापरादिप्रत्ययानां कार्यत्वेन निमित्तानुमानमिदं भाष्यमिति । मैवम् । शरीरावस्थया हि तस्य कालसम्बन्धोऽनुमीयते, यत्कञ्चिद्द्रव्यसम्बन्धो वा ।

५सु आद्ये किमस्मादनुमानात्प्राक्कालः सिोऽथवा नेति वाच्यम् । आद्ये तन्नित्यसिेस्तस्य कालस्य प्रागनुमानान्नित्येन साक्षिणा सिेः । द्वितीये चाप्रसिविशेषणत्वान्नानुमानावसरो भवेत् ।

किञ्च वलीपलित(कार्कश्य•दिशरीरावस्थाकारणत्वेन कालानुमाने तन्नित्यसिेस्तस्य कालसम्बन्धस्य नित्यं सर्वदा वलीपलितादिवैधुर्यदशायामपि सिेः नित्ये परमाणावपि सिेर्बाधितविषयत्वेन नानुमानावसरो भवेत् ।

अथ बहुकालसम्बन्धोऽनुमीयते । तन्न । बहुत्वं हि कालस्य किं परमाणूनामिव सहैव, उत क्रियाणामिव पूर्वापरभा(वित्)वेन । नाद्यः, तत्सम्बन्धस्यापि नित्यसिेः । नेतरः (नोत्तरः) तस्य कालस्य नित्यसिेः । नित्यतयाऽङ्गीकृतत्वात् ॥

न द्वितीयः, तस्य नित्यसिेः सिसाधनत्वात् । अथ परिशेषादितरनिषेधः करिष्यत इति चेन्न, परिशेषावधारणानुपपत्तेरिति ॥

अन्ये तु व्याचक्षते । बहुतरतरणिपरिस्पन्दान्तरितजन्मत्वं परत्वम् । अल्पतरसौरसञ्चारान्तरितजन्मत्वं चापरत्वम् । एकतपनप्रचारविशिष्टत्वं यौगपद्यम् । अनेकतद्विशिष्टत्वमयौगपद्यम् । बहुक्रियाविशिष्टत्वं चिरत्वम् । कतिपयक्रियाविशिष्टत्वं क्षिप्रत्वम् । तत्प्रत्ययैः कालोऽनुमीयते । तरणिपरिस्पन्दा हि पदार्थसार्थे विशिष्टप्रत्ययो

त्पत्तौ स्वप्रत्यासत्तिमपेक्षन्ते, स्वरसतोऽप्रत्यासन्नत्वे सति विशिष्टव्यवहारजनकत्वात्, चन्दनसौरभवत् । परम्परासम्बन्धनश्च साक्षात्सम्बन्धविरहे सति सम्बन्धत्वात्, पटसंसृष्ट(सम्बन्ध)नीलिमवत् । अतः पिण्डतपनपरिस्पन्दयोः संयुक्तसंयोगिसमवायात्मनि परम्परासम्बन्धे यद्द्रव्यं निमित्तं स काल इति ।

एतदप्यसत्, घटशून्यं भूतलमित्यादिवत्स्वभावप्रत्यासत्त्यैव विशिष्टप्रत्ययोपपत्तेः । अन्यथा अभावे परापरयौगपद्यादिप्रत्ययानुपपत्तिप्रसङ्गात् । दृश्यते च युगपदुत्पन्नावभावावित्यादिप्रत्ययः ॥ अत्र सम्बन्धे बाधकाभावान्नैवमिति चेन्न, अन्यसमवेतत्वस्यैव बाधकत्वात् । उपनायकद्रव्यान्तरकल्पनया तदुपपत्तिरिति चेत्, तर्हि भूतलघटाभावयोस्तृतीयसम्बन्धकल्पनयोपपत्तौ बाधकाभावात् । स्वारसिकसम्बन्धेनैव विशिष्टप्रत्ययोपपत्तौ किमप्रतीयमानसम्बन्धकल्पनया इति चेत्, तर्हि तथैव परापरादिविशिष्टप्रत्ययोत्पत्तौ किमप्रतीयमानद्रव्यकल्पनयेति समानम् । तदिदमुक्तम् तेषां विशिष्टप्रत्ययानां नित्यसिेर्द्रव्यान्तरकल्पनां विना स्वभावादेव सिेः द्रव्यान्तरानुमानावसरो

न भवेदिति । तदनेन स्वरसतोऽप्रत्यासन्नत्वे सतीति विशेषणासिःि । विशिष्टव्यवहारजनकत्वमात्रस्य चानैकान्त्यमुक्तं भवति ।

ननु विषम उपन्यासः । भूतलाभावयोरस्त सान्निध्यम्, तेन सम्बन्धाभावेऽपि भविष्यति विशिष्टव्यवहारः, दर्शनस्य दुरपह्नवत्वात्, सम्बन्धान्तरकल्पनस्य च व्यर्थत्वात् । न च तरणिपरिस्पन्दानां पिण्डसान्निध्यमस्त, ततो भवितव्यं मध्ये द्रव्यान्तरेणेति । मैवम् । विनाऽपि सान्निध्येन घटज्ञानमिति विशिष्टप्रत्ययदर्शनात् ।

किञ्चाभावस्यापि न भूतलसान्निध्यं परपक्षे किमपि पश्यामः । अस्तु वा तपनपरिस्पन्दानां पिण्डं प्रत्युपनायकं द्रव्यान्तरम्, तच्च पृथिव्यादिकं किं न स्यात् । तपनपिण्डाभ्यामसंसर्गान्नेति चेन्न, एकैकस्याव्यापकत्वेऽपि बहूनां संयुक्तसंयोगभूयस्त्वेन क्रियोपनायकत्वोपपत्तेः । न च तरणिपिण्डान्तराले तानि न सन्त्यनुपलम्भादिति वाच्यम्, सूक्ष्माणां कल्पनीयत्वात् । न च विनिगमनायां कारणाभावः, संशयेऽपि परिशेषावधारणानुपपत्तेः, धर्मिकल्पनातो धर्मकल्पनस्य लघीयस्त्वात् ।

आकाशो वा किं न स्यात् । न स्यात्, विशेषगुणवत्त्वात् पृथिव्यादिवदिति

चेन्न, विशेषगुणवतोऽपि नीलद्रव्यस्य पटे नीलिमोपसङ्क्रामकत्वदर्शनात् । सूर्यगत्युपनायकत्वं च द्रव्यस्वरूपं वा, अतीन्द्रयशक्तिर्वा, सहकारिशक्तिर्वा । नाद्यः द्रव्यमात्रे प्रसङ्गात् । न द्वितीयः, अनभ्युपगमात् । तृतीेये(ऽपि) किं तद्व्यापकत्वं वा, विशेषगुणविरहो वेति व(विवे)क्तव्यम् ।

सु वयं तु ब्रूमः, व्यापकत्वमेव तदिति, अन्यथा मनसोऽपि तत्प्रसङ्गात् । व्यापकत्वस्य प्रयोजकतायामात्मनोऽपि तत्प्रसङ्ग इति चेन्न, तद्व्यापकत्वाभावस्य वक्ष्यमाणत्वात्, व्यापकत्वेऽप्यनिष्टाभावात् । क्रियोपनायकत्वं खल्वान्तरालिकस्य द्रव्यस्य नोभयसंयोगातिरिक्तं किञ्चित् । तदेकस्येवानेकेषामपि समानम् । यद्याकाशं(ः) स्वसम्बन्धेनान्यगतं धर्मम् अन्यत्र सङ्क्रामयेत्, तदा सर्वं सर्वत्र सङ्क्रामयेत्, अविशेषादिति चेन्न, नियतोपसङ्क्रामकत्वस्यैव कल्पनीयत्वात् । गुर्वी हि धर्ममात्रकल्पनातो धर्मिकल्पना । अन्यथा कालेऽपि समानः प्रसङ्गः ।

सु तत्स््यसिभ्यिाम् अनवसरदुःस्थत्वमिति चेन्न, भावानवबोधात् । विशिष्टप्रत्ययदर्शनानन्तरं हि बहवः पक्षाः प्राप्नुवन्त, किमयं स्वरसम्बन्धनिबन्धनः

किंवा अतिरिक्तसम्बन्धाधीन इति । द्वितीयेऽपि किं साक्षात्सम्बन्धोऽत्र निमित्तमुत द्रव्यान्तरकृत इति । उत्तरत्रापि तद्द्रव्यं प्रसिेष्वन्यतमं वा भवत्वन्यद्वेति । सर्वत्र

बाधकानि पर्यालोचयन् प्रसिद्रव्येषु यद्बाधकं पश्येत्तदप्रसिेऽपि कल्प्यमाने कथं नानुसन्दध्यात् । अनुसन्दधानश्च तत्स्वाभाव्येन परिहारं चिन्तयन् कल्पनागौरवव्यसनमपहाय लघीयांसमेव पक्षं न कथं (वा) रोचयत इत्यस्यार्थस्य विवक्षितत्वात् । पर(प्र)सित्वेन प्रसङ्गस्य न दोष इत्यस्याप्ययमेवाभिप्रायः ।

सु किञ्चायं प्रसङ्गो वस्तुतः साधुः अथाभासः । नाद्यः कालप्रतीत्युत्तरकालं व्याप्तिभङ्गात् । द्वितीये कथमाकाशस्य क्रियोपनायकत्वं त्याजयेत्, अन्यथा जातिनिराकरणमपि न स्यादिति ।

अस्तु वाऽऽकाशस्य विशेषगुणवतः क्रियोपनायकत्वाभावः; दिशस्तु स्यात् विशेषगुणशून्यत्वात्, व्यापकत्वाच्च । तस्याः संयोगोपनायकत्वेन सित्वान्नेति चेन्न, उभयोपनायकत्वेऽपि बाधकाभावात् । सहकारिभेदेन च व्यवस्थताव्यवस्थतप्रतीतिजनकत्वं कल्प्यतां लाघवादेव, अन्यथा कालेऽपि भेदकल्पनाप्रसङ्गादिति । तदिदमुक्तम्, तस्य विशिष्टप्रत्ययस्य नित्येन नियतेन प्रसिेनैव पृथिव्यादिना सिेर्नाप्रसिे द्रव्येऽनुमानावसरो भवेदिति ।

सु अन्ये तु परापरशब्दाभ्यां परत्वापरत्वे गुणौ युवस्थविरपिण्ड(वर्तिनौ) गतौ आचक्षते, तौ असमवायिकारणसंयोगाश्रयतया, निमित्तकारणापेक्षाबुसिम्पादकतया वा, कालमनुमापयत इति । तदप्युक्तन्यायेन निरस्तमिति ।

किञ्च परापरादिप्रत्ययानां सूर्यगतयो वा, पर(त्व•परत्वे वा, यद्यालम्बनं तदा अस्तु कालानुमानम् । न चैतदस्त, कालभेदानामेव विशेषणतया प्रतीतेः । तथा

हि । परोऽयमित्यादि प्रयुक्तवन्तः, कोऽस्यार्थ इति पृष्टाः लौकिकाः परीक्षिकाश्च, बहुकालीन(नोयमित्यादि) इति व्याचक्षाणा दृश्यन्ते । तत्र कालस्वरूपं साक्षिसिम् । तद्बहुत्वादि च क्वचित्साक्षिणा, क्वचिदनुमानादिना च ज्ञायत इति ॥ एतदप्युक्तम् तदेतदिति श्लोकाभ्याम् ॥ अनयैव दिशा दिशोऽपि परापरप्रत्ययादिलिङ्गत्वं निराकर्तव्यम् ।

त(मे)देतं चिरन्तनं पन्थानमरोचयमाना नवीनास्तु दिक्कालयोरन्यथानुमानमाहुः, विवादाध्यासितं कार्यं, विशेषगुणरहितद्रव्याभ्यां जन्यते, कार्यत्वात्, अन्तःकरणद्वयसंयोगवदिति ।

(ए)तद(प्य)युक्तम्, साध्ये बहुवचनप्रयोगे(क्षेपे)ऽतिप्रसङ्गात् । न च दृष्टान्ताभावः, अन्तःकरणगतबहुत्वस्य सत्त्वात् । न चान्तःकरणद्वयसंयोगे प्रमाणमस्त, मनो, मनसा संयुज्यते, मूर्तत्वाच्छरीरवदिति च आकालिके विद्युदादौ सन्दग्धव्यभिचारम् ।

सु अपर आह, परममहत्परिमाणं, द्रव्यचतुष्टयवृत्ति, परिमाणत्वादणुत्ववदिति । अत्र यदि आकाशात्म(गत)परिमाणपक्षीकारः तदा सिसाधनम्, आत्मनां बहुत्वात् । आत्मत्वेनैक्यमुपादाय प्रयोगेऽपि बाधः, परिमाणद्वयस्य द्रव्यचतुष्टयवृत्तित्वायोगात् । एकैकद्रव्यवृत्ति खलु परिमाणम् । अत एव न कालादिगतस्य पक्षीकारः । आश्रयासिश्चिाधिका ।

परममहत्परिमाणसामान्यं, विशेषगुणशून्यद्रव्याधिकरणानेकव्यक्तिवृत्ति परिमाणतारतम्यविश्रान्तविषयजातित्वात्, अणुपरिमाणवृत्तिजातिवत् इति चानुपपन्नम् । परममहत्परिमाणसामान्यं हि परिमाणत्वं वा, तदवान्तरजातिर्वा । आद्ये मनःस््यिाऽप्यस्य सम्भवेनार्थान्तरता, सामान्यस्याप्यनेकवृत्तिताया निराकरिष्यमाणत्वेन बाधाश्रयासिी च ।

न द्वितीयः, तस्याः (तस्य) निराकरिष्यमाणत्वात्, वर्णस््यिा अर्थान्तरत्वाच्च, अनेकपदस्थाने बहुपदप्रक्षेपे अतिप्रसङ्गश्च ।

अस्तु कालस्य दिशश्च बहुत्वम्, आत्मवदुपसङ्ग्राहकैक्येन द्रव्याणां नवत्वोपपत्तिरिति चेत्तर्हि दिशा कालेन वा साध्यपर्यवसान(सम्भव•दुभयसाधकत्वम् अस्य

न स्यात् । मा भूदिति चेन्न, अनेकपदवैयर्थ्यात् । अन्यतरसाधनेऽन्यतरेणार्थान्तरताप्रसङ्गात् । हेतुदृष्टान्तयोश्चानुपपत्तिर्वक्ष्यत इत्यलं पवेन ।

गगनादेस्सकलप्रपञ्चस्य त्रैकालिकाबाध्यत्वं साक्षिसिमित्युक्तमर्थमुपसंहरन्ववृणोति अत इति ।

अतोऽदोषप्रतीतस्य सत्यत्वं साक्षिणा मतम् ।

न विद्यते दोषः कारणं यस्य ज्ञानस्य, तेन प्रतीतस्य विषयीकृतस्य अदोषेण प्रत्यक्षादिना वा प्रतीतस्य गगनादेः प्रपञ्चस्य, सत्यत्वं त्रैकालिकाबाध्यत्वं साक्षिणा मतं सिम् । प्रामाण्यग्रहणादिनेति शेषः ।

अयम(त्रा)भिप्रायः । आकाशकालदिगात्ममनांसि सुखादयश्च साक्षात्साक्षिसिाः । तदितरे तु पदार्था यथास्वम्(यथायथम्) इन्द्रयलिङ्गशब्दगम्याः । ज्ञानं च भावाभावलक्षणं स्वविषयं सत्त्वेनैवावगाहते, नासत्त्वेन, नाप्युदासीनेन रूपेण । न चैवं घटोऽस्त घटो नास्तीतिप्रत्ययानुपपत्तिः पौनरुक्तयाद्व्याघाताच्चेति युक्तम्, घटोऽस्तीति देशकालविशेषसम्बन्धसत्ताविषयत्वात्, क्वचिद्विपरीताकाङ्क्षाव्यवच्छेदार्थत्वात्, क्वापि व्याख्यानव्याख्येयभावात् । नास्तीत्यस्य च देशकालविशेषसम्बन्धसत्ताप्रतिषेधपरत्वात् ।

न हि सता सकलदेशकालसता भवितव्यमिति नियामकमस्त ॥ ज्ञानगतं च याथार्थ्यलक्षणं प्रामाण्यं ज्ञानग्राहकेणैव गृह्यते । ज्ञानग्राहकश्च साक्षीत्यविवादं वादिप्रतिवादिनोः । तथा च साक्षिणा ज्ञानप्रामाण्यं गृह्णता तद्विषयस्य सकलप्रपञ्चस्य त्रैकालिकाबाध्यत्वलक्षणं सत्यत्वमेव गृहीतं भवति । यदि हि ज्ञानगोचरस्य नित्यस्य वा अनित्यस्य वा सर्वगतस्य वा असर्वगतस्य वा अर्थस्य स्वदेशकालप्रकारोपाधावसत्त्वाऽऽवेदनलक्षणो बाधः स्यात्, कोऽर्थस्तदा ज्ञानप्रामाण्यं साक्षिणा प्रमितमित्यस्येति ।

यदि तर्हि ज्ञानस्वरूपग्राहकः साक्षी तत्प्रामाण्यमपि गृह्णन्प्रपञ्चसत्यतां निश्चिनुयात्, शुक्तिरजतादिज्ञानस्वरूपग्राहकोऽपि स एवेति तत्प्रामाण्यमपि गृह्णन् शुक्तिरजतादिकमपि सत्यं व्यवस्थापयेत् । न च शुक्तिरजतादिज्ञानानां प्रामाण्यमेव

नास्त, किं साक्षिणा गृह्यताम् इति युक्तम्, प्रपञ्चगोचराणामपि ज्ञानानां प्रामाण्याभावात् किं साक्षिणा गृह्यत इत्यपि वक्तुं शक्यत्वात् । तस्मात्साक्षिणा प्रपञ्चसत्यतासििमभिलषता ज्ञानग्राहकस्य साक्षिणः प्रामाण्यग्राहकत्वं स्वभाव इति वक्तव्यम् । तथा चोक्तोऽतिप्रसङ्ग इत्यत उक्तम् अदोषेति ।

अयमर्थः । न साक्षी ज्ञानं गृह्णन् प्रमाणमेवैतदिति गृह्णाति, किन्तर्हि(तु) अदोषं चेत्प्रमाणं, सदोषमप्रमाणमिति व्यवस्थया । यदा त्वर्थित्वेन प्रामाण्यं निर्दिधारयिषितं तदा सजातीयविजातीयसंवादविसंवादभावाभावलक्षणया परीक्षया दोषाभावं निश्चित्य प्रामाण्यमवधारयति, दोषदर्शने त्वप्रामाण्यम् । प्रपञ्चप्रतीतेश्च प्रयत्नेनान्वष्यापि दोषमपश्यन् प्रामाण्यमेवावधारयतीति तत्सत्यत्वं साक्षिसिम् । न चैवं शुक्तिरजतादीनाम्, दोषाप्रतीतिदशायां प्रामाण्यानवधारणात्, तत्प्रतीतौ त्वप्रामाण्यनिश्चयात् ॥ ननु शुक्तिरजतादिज्ञानस्यापि प्रामाण्यं निर्धार्यत एव, कथमन्यथा निःशङ्का प्रवृत्तिरिति चेत् ।

सत्यम् । नासौ साक्षिरूपावधारणा । अपि तु मानसीति वक्ष्यामः । मनसश्च दोषसंसर्गसम्भवेन न तावता प्रामाण्यसिरिति ।

ननु यदि परीक्षासहकृतः साक्षी ज्ञानप्रामाण्यं गृह्णीयात् तदाऽनवस्था स्यात् । परीक्षाऽपि हि स्वयं प्रमाणत्वेनावधृता परप्रामाण्यावधारणायालम्, नान्यथा, तथा च तत्रापि परीक्षान्तरमवतरणीयमिति ॥ किञ्च साक्षिणोऽप्यनवधृतप्रमाणभावस्य स्वयं

दुःस्थस्य न परप्रामाण्यावधारणसामर्थ्यमिति तत्प्रामाण्यावधारणाय परीक्षान्तरापेक्षा ग्राहकान्तरापेक्षा चेत्यनवस्थैवेत्यत आह परीक्षादेश्चेति ।

परीक्षादेश्च सत्यत्वं तेन ह्येव मतं भवेत् ॥

आदिपदेन साक्षी गृह्यते । चस्त्वर्थः । सत्यत्वं यथार्थत्वम् । तेन साक्षिणा एव केवलेन न तु परीक्षायुक्तेन(सहकृतेन) । हिशब्दोऽस्यार्थस्यानुभवसित्वं द्योतयति, तस्मान्नानवस्थेतिहेतौ वा ।

सु एतदुक्तं भवति । दोषाभावावधारणार्थं न्यायानुसन्धानं हि खलु परीक्षा । सन्दग्धश्चार्थो न्यायविषयः । सन्देहश्चोभयकोटिप्रापकसावे भवति । एवं च यत्र यत्र दोषसम्भावनया तत्सन्देहः तत्र तत्रैव परीक्षापेक्षा नान्यत्र । न च सर्वत्र दोषसन्देहोऽस्त, साक्षिसिेऽर्थे तत्प्राप्त्यभावात्, अतो न तावत्परीक्षाऽनवस्था । तथा हि । अस्त्यत्र पुरतः पानीयमिति वाक्यं श्रुतवतो भवति सन्देहः किमिदं विपर्ययादिमूलमुत नेति, पुरुषवचसामुभयथा दर्शनात् । तत एवार्थे सन्दहानः प्रत्यासीदन् रूपविशेषादिनाऽनुमिनोति पानीयमेतदिति । तत्रापि भवति संशयः, किमिदमनुमानमुताभासम्(स) इति, व्याप्त्यादिग्राहिणां याथार्थ्यायाथार्थ्योपलम्भात् । प्रत्यासन्नश्चोदकाभ्यवहारानन्तरं रसविशेषेणानु

मायापि पूर्ववत्सन्दग्धे । पीतोदकस्तूदन्यादिनिमित्तदुःखाभावं सुखं चानुभवन्न तत्र

संशेते । सुखादौ तदभावे च साक्षिसिे कदाऽप्यन्यथाभावाद्यनुपलम्भात् । न च प्रतीतत्वसामान्येन तत्रापि संशयः, विशेषनिष्ठस्य निश्चायकस्य सावात्, अन्यथा संशयानुच्छेदेन व्यवहाराभावप्रसङ्गात् । संशयाभावे च न तत्पूर्विका परीक्षेति कुतोऽनवस्था ॥ अत एव साक्षिप्रामाण्यावधारणे परीक्षाऽनवस्थाऽपि परिहृता । ग्राहकानवस्था तु नास्त्येव, साक्षिणः स्वप्रकाशत्वेन स्वप्रामाण्यग्राहकत्वात् ।

एतावानत्र विशेषः । इन्द्रयलिङ्गशब्दजन्येषु ज्ञानेष्वनादौ संसारे द्वयीं गतिमनुसन्दधत्साक्षी न सहसैव प्रमाणमेतदिति निश्चेतुं शक्नोति, किन्तु दोषाभावनिश्चयद्वारैव । दोषाभावं च न स्वयम् (एव) अवधारयितुमीष्टे, (अपि) किं तु परीक्षासहकृत

एव । परीक्षायां चेन्द्रयलिङ्गशब्दजायां पूर्वन्यायेन परीक्षान्तरमनुसरति यावत्साक्षात्स्वविषये सुखादाववतरति । न च स्वात्मन्यनेन कदाऽप्यन्यथाभावोऽवगत इति सन्देहाभावात्परीक्षानुसरणान्निवर्तते । न चैवं परतः प्रामाण्यग्रहापत्तिः, परीक्षाया दोषशङ्कालक्षणबुदिोषनिरासमात्रकारणत्वात् । साक्षी हि ज्ञानस्वरूपं प्रामाण्यं च विषयीकर्तुं स्वमहिम्नैव शक्नोति । तस्य तु मानस्या दोषशङ्कया प्रामाण्यग्रहणशक्तिः प्रतिबा । अतो व्यवस्थयैव तत्स्पृशति, न त्ववधारणस्येष्टे । परीक्षया च प्रतिबन्धेऽपगते निजयैव शक्तया प्रामाण्यमवधारयति ॥ न चास्य व्युत्पादनस्याप्रामाण्येऽपि समत्वात्तस्यापि स्वतो ग्रहणमिति वाच्यम्, वैषम्यात् । प्रामाण्यावधारणे हि परीक्षायाः प्रतिबन्धकनिवर्तकत्वमात्रं शक्यतेऽवधारयितुम्, प्रतिबन्धकरहिते साक्षिप्रामाण्यग्रहे तदनपेक्षणात् । सहकारित्वे हि सर्वत्र तदपेक्षा स्यात्, तथा चानवस्थेत्युक्तम्, अन्यथा कारणत्वं व्याहन्येत । न च अप्रामाण्यं क्वापि परीक्षाऽनपेक्षेण साक्षिणा निश्चितचरम्, येन प्रतिबन्धकनिवर्तकत्वं तस्याः प्रतीमः, किन्तु सार्वत्रिकत्वात्कारणत्वमेव । प्रतिबन्धकस्य सार्वत्रिकत्वादन्यथासिं सार्वत्रिकत्वमिति चेन्न, प्रतिबन्धकनिवृत्तावप्रामाण्यग्र(हे)हणे च परीक्षायाः कारणत्वोपपत्तेः । एवं सति गौरवमिति चेन्न, विशेषावधारणाया अशक्यत्वस्यैव कल्पक

त्वात् । तथाऽपि परीक्षान्वयव्यतिरेकानुविधायि(यक)त्वस्यान्यथासिःि शङ्क्यत इति

चेत् (न), प्रतिबन्धकस्य सार्वत्रिकतायाः क्वाप्यदर्शनेनान्यथासिशिङ्कानिरासात्, अन्यथा सर्वत्र सहकारिणां तथात्वं स्यात् ॥ यदि ज्ञानग्राहकातिरिक्तस्य यथाकथमपि प्रवेशात् प्रामाण्यस्य परतस्त्वमिति मतम्, तदा साक्षिण एव स्वतःप्रामाण्यमन्यस्य परत इत्यङ्गीकारेऽपि न कश्चिद्विरोध इति सङ्क्षेपः ॥ विस्तरस्तु स्वयम् (एव) आचार्येण वक्ष्यते ।

सु अथ मतम् । साक्षी प्रत्यक्षादीनां प्रामाण्यं गृह्णन्नपि कतिपयकालकतिपयपुरुषसम्बन्धबाधवैधुर्यरूपम् एव, न पुनः अस्य कदाचित्कुत्रापि केनापि स्वार्थव्यभिचारो न भविष्यतीत्येवंरूपम्; तत्कथं तेनात्यन्तकबाधाभावलक्षणं सत्यत्वं विश्वस्य स््यिेदित्यत आह अन्यथेति ।

अन्यथा श्रुतियुक्तयादिप्रमाणैश्च सहैव तु ।

अकस्माद्विनिवृत्ति(श्च)स्तु किं विश्वस्य न शङ्क्यते ॥

साक्षिणः सर्वथा बाधवैधुर्यलक्षणप्रामाण्याग्राहकत्वे विश्वस्य पूर्णस्य ब्रह्मणोऽपि प्रपञ्चवत् विनिवृत्तिः किं कस्मात् न शङ्क्यते । निवर्तकाभावात्, इत्यत उक्तम् अकस्मादिति ।

ननु च सत्यं ज्ञानं, तत्सत्यमित्यादिश्रुत्या, ब्रह्म न निवृत्तिमत्, अज्ञानतत्कार्यातिरिक्तत्वात् इत्याद्यनुमानेन, निरधिष्ठानकस्यासाक्षिकस्य भ्रमस्य, निरवधिकस्य बाधस्य चादर्शनात् प्रपञ्चारोपाद्यन्यथाऽनुपपत्त्या, ब्रह्मणः सत्यताऽवगमात् तन्नेत्यत उक्तम् श्रुतीति । एतेषामपि प्रमाणानां प्रत्यक्षादीनामिव विनिवृत्तिः शङ्क्यतामित्यर्थः ।

एतदुक्तं भवति । प्रपञ्चविषयाणां प्रत्यक्षादिप्रमाणानां नात्यन्तकं प्रामाण्यं साक्षी गृह्णाति, किन्तु तात्कालिकमेव इति वदन् वक्तव्यः साक्षिणः किमात्यन्तकप्रामाण्यग्रहणे शक्तिरस्त्युत नास्त । आद्ये कथं प्रपञ्चविषयाणां प्रत्यक्षादीनां प्रामाण्यमात्यन्तकं

न गृह्णीयात् । द्वितीये ब्रह्मणः सत्यताप्रतिपादकानां श्रुत्यादीनामपि नात्यन्तकं प्रामाण्यं गृह्णीयात् । तथा च न ब्रह्मणोऽबाध्यत्वमात्यन्तकं स््यिेत् । ततश्च साधकबाधकप्रमाणाभावात् तस्यापि बाधः शङ्क्येत । एवं च तज्ज्ञानमपि न तत्त्वज्ञानमिति न तदर्थः प्रयत्नः स्यात् ॥ अथ क्वचिच्छक्तिः क्वचिन्नेति ब्रूयात् तदा नियामकं वाच्यमिति ।

ननु यदि ब्रह्म बाधार्हं स्यात् तर्हीयता कालेन कुतो न निवृत्तम्, तस्मादितःपूर्वं बाधरहितत्वान्नोत्तरत्रापि बाधः शङ्क्यत इति चेन्न, उक्तोत्तरत्वात् । अस्या अप्युपपत्तेः साक्षिग्राह्यप्रमाणभावाया आत्यन्तकप्रामाण्यासिेः । अन्यथा प्रपञ्चग्राहिणां प्रत्यक्षादीनामपि तथात्वस्यानिवारणात्, व्यवस्थापकाभावात् ।

दूषणान्तरमाह इतःपूर्वमिति ।

इतःपूर्वं तथाभावाद्यदि नो संसृतेर्गतिः ।

तथाभावात् = निवृत्त्यभावात् । यदि ब्रह्मणो निवृत्तिः न शङ्क्यत इति सम्बन्धः । तर्हीत्यध्याहारः । गति ः निवृत्तिः, स्यादिति शेषः ।

अयमाशयः । इतःपूर्वमनिवृत्तत्वादिति किं ब्रह्मणो निवृत्त्यभावे सम्भावनोक्तोतानुमानम् । नाद्यः, सम्भावनाया अपि संशयरूपत्वेन शङ्कानिवारणासामर्थ्यात् । न द्वितीयः,

तथा सति संसृतेरविद्यया निवृत्त्यभावप्रसङ्गात् । न हि इतःप्राङ् मूलाविद्या निवृत्ता, अन्यथा तस्यामेव व्यभिचारः स्यादिति ।

किञ्च शुक्तिरजतादिकं प्रागनिवृत्तमेव निवर्तते, निवृत्तस्य निवृत्त्ययोगात्; अतो विरुता च ।

अन्यथेत्याद्यन्यथा व्याख्यायते । अन्यथा साक्षिणः प्रपञ्चग्राहकप्रत्यक्षाद्यात्यन्तकप्रामाण्याग्राहकत्वे, विश्वस्य वियदादेरुत्तरक्षण एव निवृत्तिर्विनाशः किं न शङ्क्यते । तथा च सर्वप्रवृत्तिविलयः स्यात्, परमेश्वरसञ्जिहीर्षाद्यभावात्; इत्यत उक्तम् अकस्मादिति ।

नन्वीश्वरेच्छयैव श्रुतिस्मृतीतिहासपुराणानि प्रपञ्चप्रलयं प्रतिपादयन्त; विश्वविनाशो न निर्हेतुको विनाशत्वात् पटनाशवदित्यनुमानमपि, तत्कथमेवं शङ्क्यत इत्यत उक्तम् श्रुतीति । प्रमाणानां निवृत्तिर्नामात्यन्तकप्रामाण्याभावः । तात्पर्यं पूर्ववत् ।

ननु प्रागितो न प्रपञ्च(वि)लयोऽकस्मादभूत्, तत्कथमुत्तरत्रापि शङ्क्येत इत्यत (उक्तम्) आह इतःपूर्वमिति । किमत्र यत्पूर्वं नाभूत्तदुत्तरत्रापि न भविष्यतीति व्याप्तिः, किंवा यत्पूर्वं न निर्हेतुकं विनष्टं न तदुत्तरत्रापि तथा विनाशवदिति, यद्वा यन्निर्हेतुकं

न तविष्यतीति व्याप्तिः, पूर्वोक्तिस्तु तदुपपादनायेति । नाद्यः, संसृतेरविद्याया निवृत्त्यभावप्रसङ्गात् । न द्वितीयः, संसारानिवृत्तिप्रसङ्गात् । तथा हि । विद्या संसारनिवृत्तिहेतुः, साऽप्यविद्यात्मकत्वात् संसृतिरेव, न च तस्या निवर्तकान्तरमस्त । तथा च अकस्मात् किमपि न निवर्तत इत्यङ्गीकारे नो संसृतेर्गतिः । विद्या स्वयमेव स्वनिवृत्तिहेतुरविद्यामात्रविरोधित्वादिति चेन्न, एवं तर्हि प्रपञ्चोऽप्युत्तरक्षणे (स्वयमेव) निवर्तिष्यत इति शङ्का स्यात् । अत एव न तृतीयोऽपीति ।

उक्तमेवार्थं विवृणोति वाक्येति ।

वाक्यानुमादितश्चेत्स्यात्तत्प्रामाण्यं च साक्षितः ॥

अथवा नो संसृतेर्गतिरित्ययुक्तम् । संसारगतेः श्रुत्यादिसित्वात्; तदस््यिा च हेतोर्विशेषणादित्यत आह वाक्येति । ब्रह्मणोऽपि निवृत्त्याशङ्कायामापादितायां यदि परो वाक्यानुमादितो निवृत्त्यभावनिश्चयः स्यादिति ब्रूयात्, यदि वा आकस्मकोत्तरक्षणे प्रलयशङ्कापादने वाक्यानुमादितः परमेश्वरेच्छादिनैव स्यादिति मन्येत, यदि च वाक्यानुमादितः संसारनिवृत्तिः स्यादिति वदेत्; तदा तस्य वाक्यादेः प्रामाण्यं केन निश्चितमिति वक्त

व्यम् । साक्षीतरेणेत्यङ्गीकारे ज्ञानस्य साक्षिवेद्यत्वेन परतः प्रामाण्यग्रहापत्तेः, साक्षिणैवेति वक्तव्यम् ।

सु ततः किमिति चेत् । साक्षी किं ब्रह्मसत्यत्वादिप्रतिपादकानां वाक्यादीनां प्रामाण्यं तात्कालिकमेव गृह्णाति किंवाऽऽत्यन्तकम् ।

आद्ये, न तेन ब्रह्माबाध्यत्वादिसिरिति नोक्तशङ्कानिवृत्तिः ।

द्वितीये त्वाह तत्प्रामाण्यमिति ।

तत्प्रामाण्यं यथा साक्षी स्थापयत्येवमेव हि ।

सर्वकालेष्वपि स्थैर्याद्व्यभिचारमपोह्य च ॥

एवमक्षजमानत्वसिां विश्वस्य सत्यताम् ।

किमिति स्थापयेन्नायं

यथाशब्दस्यात्रोत्तरत्र च सम्बन्धः । तस्य ब्रह्मसत्यत्वादिप्रतिपादकवाक्यादेः प्रामाण्यं यथा साक्षी वर्तमानकालीनं स्थापयति गृह्णाति, एवमेव सर्वकालेष्वपि स्थैर्येण गृह्णाति । हिशब्दः परप्रसिद्यिोतकः । स्थैर्यमेव विवृणोति व्यभिचारं बाधम् अपोह्य निराकृत्यैवेति । न केवलं ब्रह्मसत्यत्वादिवाक्यादिप्रामाण्यं साक्षी तात्कालिकं गृह्णाति किन्त्वात्यन्तकमेवेत्यर्थः ।

अथवा यथाशब्दस्योत्तरेणैव सम्बन्धः । स्थापयति आत्यन्तकमेव गृह्णातीत्यर्थः । अस्यैव विवरणम् एवमेवेति । इति शब्दोऽध्याहार्यः । सर्वकालेष्वपि इदम् एवमेव न कदाऽपि विषयापहारलक्षणं बाधमाप्नोतीति व्यभिचारमपोह्य तत एव स्थैर्येण गृह्णातीति । यद्वा एवंशब्दः समुच्चये । साक्षी ब्रह्मादिविषयवाक्यादिप्रामाण्यं स्थापयति आत्यन्तकं गृह्णाति । अत एव तद्विषयमपि ब्रह्मादिकं सर्वकालेष्वपि स्थैर्यात् अतिशयेन व्यभिचारमपोह्यैव स्थापयति इति । प्रामाण्या(त्यन्तकत्वा)न्तर्गतत्वाद्विषयाबाध्यताया इति हिशब्दार्थः । एवमिति दार्ष्टान्तकोक्तिः । अयं साक्षी यदि तत्सत्यमित्यादिप्रमाणप्रामाण्यम् आत्यन्तकं गृह्णन् तद्विषयस्य ब्रह्मादेस्त्रैकालिकाबाध्यत्वं व्यवस्थापयेत्तर्हि तथैव विश्वविषयस्याक्षजादिज्ञानस्यात्यन्तकं प्रामाण्यं गृह्णन् तदन्तर्गतां विश्वस्याबाध्यतामपि स्थापये(देव)त् अविशेषादिति समुदायार्थः ।

ननु गृह्णात्वात्यन्तकं प्रामाण्यमक्षजादीनां साक्षी, तस्य तथात्वं तु कुतः; ततश्च न विश्वसत्यतासिरित्यत आह निर्दोषेति ।

निर्दोषज्ञानशक्तितः ॥

साक्षिणो निर्दोषज्ञानरूपत्वशक्तया तथात्वमपि स््यिति । अन्यथा ब्रह्मसत्यत्वाद्यपि न स््यिेत् ।

यद्वा तत्सत्यमित्यादेरात्यन्तकं प्रामाण्यं गृह्णाति साक्षी, विश्वविषयस्याक्षजादेस्तु तात्कालिकमेवेति किं न स्यादित्यत आह निर्दोषेति । अयमर्थः । तत्सत्यमित्यादिज्ञानस्यात्यन्तकं प्रामाण्यं गृह्णाति साक्षीत्यत्र किं निमित्तम् । ज्ञानं गृह्णन् तस्य निर्दोषतायां प्रामाण्यमपि गृह्णातीति साक्षिणः स्वभावोऽयमिति चेत्, कथं तर्ह्यक्षजादेरपि आत्यन्तकं प्रामाण्यं न गृह्णीयात्, तस्यापि निर्दोषज्ञानरूप(त्व)शक्तिसावादिति ।

अथवा किं साक्षी कुत्रापि प्रामाण्यमात्यन्तकं ग्रहीतुं न शक्नोति,

किंवा क्वचिच्छक्तः क्वचिदशक्तः । आद्यस्योत्तरम् अन्यथेत्यादि । द्वितीयस्योत्तरम्

वाक्येति ।

स्यादेतदेवं यद्यक्षजादिज्ञानं निर्दोषं स्यात् । न चैवम्, अविद्याकृतप्रपञ्चविषयत्वात्, शुक्तिकारजतादिज्ञानवत् । नन्वविद्या किमाश्रितेति चेत्, जीवाश्रितेति ब्रूमः । नन्वत्रापि दूषणमुक्तं स्वतोऽन्यतेति । नैतदस्त, तेदस्याप्याविद्यकत्वात् । न च चक्रकादिदोषः, प्रपञ्च(विश्व)स्य जीवाज्ञानकृतत्वेन श्रुत्यादिसित्वात्, प्रमिते चार्थे तर्काणामवकाशाभावात् । न च कल्प्याभावदोषः, विश्वस्यैकाज्ञानकृतत्वाङ्गीकारात्, तदतिरिक्तजीवजडप्रपञ्चस्य कल्प्यत्वोपपत्तेः । एकजीववादो हि मायावादिनां परं हृदयम्, बहुजीववादस्तु मन्दानामाभिमुख्यायावतारित; इत्यत आह एकेति ।

एकाज्ञानकृतं विश्वमिति यच्चोच्यते मृषा ।

बहुज्ञानकृतं विश्वमिति तस्योत्तरं भवेत् ॥

उच्यते ब्रह्मविवर्तवादिभिः; मृषा प्रमाणेन विना ।

एतदुक्तं भवति । स्यादपीदं कथञ्चित्, यदि विश्वस्यैकजीवाज्ञानकल्पतत्वं स्यात् । न चैतदस्त, प्रमाणाभावात् । श्रुत्यादेरनुपदमेव सम्यग्व्याख्यास्यमानत्वात्, बहूनामीश्वरस्य तत्प्रेरितानां ब्रह्मादीनां च ज्ञानेच्छाप्रयत्नैर्निर्मितत्वे श्रुत्यादिप्रमाणसावेन तद्विरुत्वाच्चेति ।

सु किञ्चैकजीवाज्ञानपरिकल्पतं जीवजडात्मकं समस्तमिति वदन् प्रष्टव्यः किमसावेको जीवस्त्वम् उतान्य इति ।

अन्यश्चेत्तदज्ञानकल्पतस्य तव बन्धमोक्षाभावाद्व्यर्थं पारिव्राज्यादिकम(मित्य•पद्येत ।

आद्येऽपि प्रतिवादिप्रमुखान् जीवान् पश्यसि न वा । प्रथमेऽपि (किं) सन्तीत्युत, न सन्तीति । आद्यं दूषयति परस्येति ।

परस्य सत्यतां जानन्नपि यः स्वात्मतस्करः ।

परो नास्तीति वदति

यः परस्य प्रतिवाद्यादेः सत्यतां जानन्नपि परो नास्तीति वदति । स स्वात्मतस्कर

इति योजना । स्वात्मानमिव परमपि सत्यतया पश्यतः अहमेक एव सत्यो मदज्ञानकल्पताः सर्वे जीवा जडाश्चेति वचनं स्वानुभवविरुमित्यर्थः । न हि त्वदज्ञान(परि)कल्पतं समस्तमित्यत्र बलवत्प्रमाणमस्त, येन दर्शनमपि बाध्येत । न हि सत्त्वेन प्रतीयमानस्यापि गन्धर्वनगरादेरसत्त्वम् एवमेवाङ्गीक्रियते, किन्तु बलवत्प्रमाणबाधात् । अन्यथा प्रतिवाद्यज्ञानकल्पतस्त्वमिति कथं न स्याः, तथा चानिश्चयेन न मोक्षार्था प्रवृत्तिः स्यादिति ।

द्वितीयतृतीयौ निराचष्टे किमिति ।

किमित्युन्मत्तवद्वदेत् ॥

यदि परः प्रतिवाद्यादिजीवान्न पश्यति, पश्यन्वा न सन्तीति पश्यति; तदा किमित्युन्मत्तवद्वदेत् । न कथायां प्रविशेत्, न शास्त्रं विरचयेत् व्याकुर्याद्वा । अन्यथोन्मत्तवत् नायं लौकिको नापि परीक्षक इत्युपेक्षणीयः स्यात् ।

कुतो न वदेत्, येन वदन्नुन्मत्तपदवीमासादयेदित्यत आह पराभाव इति ।

पराभावेऽपि वाग्व्यर्था

वाचः परबोधनार्थत्वात् । पराभावे च तद्वैयर्थ्याद्व्यर्थ्यां वाचं न प्रयुञ्जीत । प्रयुञ्जानश्च कथमुन्मत्तो न स्यादिति ।

सत्यं पराभावे वचनमनर्थकम् । मयाऽपि किमपि नोच्यत इत्यत आह यदीति ।

यदि नैवोच्यते तदा ।

कशावेत्रादिकं तस्य तस्करस्योत्तरं वदेत् ॥

मया किमपि कदापि नैवोच्यत इति यदि उच्यते तदा स्वक्रियाविरोधिनः सकललोकावगतार्थापलापिनः तस्य तस्करस्य एव दण्ड एव उचितः न प्रत्युत्तरम् । परमार्थतो नोच्यत इत्युच्यत इति चेत्, तत्कं प्रतियोग्यभावे निश्चिते व्यवहारतोऽपि वदन्तः प्रेक्षावन्तो भवन्त, येनेदमुच्येतेति ।

सु प्राक् प्रपञ्चमिथ्यात्वसिये परोदाहृतानां श्रुतीनां बाह्योपपत्तिविरोधः (प्रतिपा)व्युत्पादितः, इदानीमान्तरानुपपत्तिप्रदर्शनपूर्वकं तासामविरुार्थव्याख्यानार्थमुत्तरो ग्रन्थः ।

अथवा सर्वश्रुतिसाधारणानुपपत्तिः प्राक् प्रपञ्चिता, इदानीमसाधारणानुपपत्तिर्व्युत्पाद्यते ।

तत्र तावत्प्रपञ्चो यदि विद्येतेत्यादिवाक्यद्वयं पठित्वा पराभिमतेऽर्थेऽनुपपत्तिमाह

प्रपञ्च इति ।

प्रपञ्चो यदि विद्येत निवर्तेत न संशयः ।

मायामात्रमिदं द्वैतमद्वैतं परमार्थतः ॥

विकल्पो विनिवर्तेत कल्पतो यदि केनचित् ।

उपदेशादयं वादो ज्ञाते द्वैतं न विद्यते ॥

इत्यत्र यदिशब्दौ च निवर्तेतेति च द्वयम् ।

विश्वस्य सत्यतामाहुः

नन्वत्र सूत्रगृहीततया परेणोपात्तानां श्रुतीनामनुपपत्त्यादिकं प्रथमतो वक्तव्यम् । सत्यम् । तथाऽप्येकजीवाज्ञानपरिकल्पतत्वे समस्तस्य, न प्रमाणमस्तीत्यनन्तरमेवोक्तम् । अस्यां च तदापाततः प्रतीयते, अनादिमायया सुप्तो यदा जीवः प्रब््युत इत्युक्तत्वात् । अत उभयानुगुण्यादस्याः प्रथमप्राप्तिः ।

इत्यत्र श्लोकद्वये यदिशब्दद्वयं निवर्तेत इति लिङ्प्रयोगद्वयं च । उपलक्षणं

चैतत् । विद्येत इत्यपि ग्राह्यम् । तथा केनचित् इति । सत्यताम् इत्युपलक्षणम्,

अनादितां चेति ग्राह्यम् । आहुः इत्यवगमयन्तीत्यर्थः । तथा च विश्वमिथ्यात्वपरतया

व्याख्याने तदनुपपत्तिरिति शेषः ।

यद्यत्र प्रपञ्चमिथ्यात्वमभि(सं)धित्सतं स्यात् तदा योऽयं प्रपञ्चो विद्यत इव दृश्यते स निवर्तिष्यते अज्ञानेन कल्पतो विकल्पो विनिवर्तिष्यत इति वक्तव्यम् ।

यद्याद्यास्तुशब्दा विगतार्था विरुार्थाश्च । तत्प्रयोगे हि प्रसङ्गद्वयपरमेतद्वाक्यद्वयमिति विज्ञायते । यदि पर्वतो निरग्न्थ्किो भवेत् तर्हि निर्धूमोऽपि स्यादिति यथा ।

प्रसङ्गस्य च विपर्यये पर्यवसानादनिवृत्त्यादिकमेव वाक्यसामर्थ्याभ्यत इति परकयमर्थमपाकुर्वतैव श्रुतितात्पर्यं सूचितम्, तत्स्पष्टीकुर्वन् विद्येतेत्यस्यार्थं तावदाह विद्येतेति ।

विद्येतोत्पत्तिमेव च ॥

इत्येतच्छब्दरूपम् उत्पत्तिमेव आह, न तु सत्तामिति प्रकृत्यर्थकथनम् । चशब्देन निवर्तेतेति विनाशमाह, न तु बाधमिति समुच्चिनोति ।

विद्यतेरुत्पत्त्यर्थत्वं कुत इत्यत आह विदेति ।

विदोत्पत्ताविति ह्यस्म•तोः

विदोत्पत्ताविति ह्यस्म•तोः । धातोः धातुव्याख्यानादित्यर्थः । विद्यतेरुत्पत्त्यर्थत्वं प्रत्येतव्यमिति पूर्वेण सम्बन्धः । धातोः इति षष्ठ्यन्तं वा । तस्य व्याख्यानादिति शेषः । मन्दानामप्रसिमपीदं धातुव्याख्यानं बहुज्ञानां प्रसिमेवेति हि शब्द•र्थ)ः । तथाऽपि उत्पत्तिरेवेति कुतः, सत्ताऽत्र कुतो नेत्यत आह उत्पत्तिरेवेति ।

उत्पत्तिरेव हि ।

निवृत्तिव्याप्तियुक् प्रायः

अत्र हि प्रपञ्चो यदि विद्येत तर्हि निवर्तेतेति यदिशब्दादिबलात् प्रसङ्गोऽयमिति

ज्ञायते । प्रसङ्गश्च व्याप्तिमूलः । व्याप्याङ्गीकारेऽनिष्टव्यापकप्रसञ्जनं तर्क इति तक्षणात् ।

तथा च विद्येतेत्यापादकतयोक्तस्यार्थस्य निवर्तेतेत्यापाद्यतयोक्तया निवृत्त्या व्याप्तिरवश्यम्भाविनी । उत्पत्तिरेव निवृत्तिव्याप्तियुक्(क्ता), न सत्ता, अस्माकं व्यभिचारित्वात्,

परस्य विरुत्वात् । अतः प्रतीयमानान्वययोग्यताऽभावान्न सत्ता विद्यतेरर्थः, किन्तु

उत्पत्तिरेव, तद्योग्यत्वादिति । प्रध्वंसव्युदासाय प्राय इत्युक्तम्, उत्पत्तिर्निवृत्तियुगित्ययं

प्रायो बाहुल्यमित्यर्थः । तथा च भावत्वे सतीत्यापादकविशेषणं विवक्षितमित्युक्तं

भवति । एतेन अल्पज्ञानां धातुव्याख्याने विप्रतिपत्तिरपि निरस्ता वेदितव्या ।

ननूत्पत्तिर्नाम करणायत्तसत्तालाभः, न चाभावे सत्ताऽस्त; इत्यभावस्य प्रसक्तयभावात्प्राय इति व्यर्थम् । मैवम् । केयं सत्ता नामानुगतरूपा वा स्वरूपमेव वा । नाद्यः,

तस्या घटादावप्यभावस्य वक्ष्यमाणत्वात् । न द्वितीयः, अभावे तावस्यास्त्यभावोऽस्त

च ध्वंस इत्यादौ वक्ष्यमाणत्वादिति ।

नन्वस्मन्नपि व्याख्याने नान्वययोग्यताऽस्त । तर्कस्य व्याप्तिरिव विपर्यये पर्यवसानमवश्यम्भावि । तथा च प्रपञ्चो यद्युत्पद्येत तर्हि विनश्येत, न च विनश्यति, तस्मान्नोत्पद्यत इति वक्तव्यम्, न चैतद्युक्तम्, क्षित्यादेः प्रपञ्चस्योत्पत्तिविनाशयोः प्रमाणदृष्टत्वात् । अत एव तर्काङ्गभूतमापाद्यस्यानिष्टत्वं च नोपपद्यत इत्यतः प्रपञ्चशब्दमन्यथा व्याचष्टे प्रपञ्च इति ।

प्रपञ्चो भेदपञ्चकः ।

नायं प्रपञ्चशब्दो विश्वविस्तारवाची, येनोक्तदोषः स्यात् । किन्तु पञ्चानां वर्गः

पञ्चः, पञ्चद्दशतौ वर्गे वेति वाशब्देेन पञ्चशब्दस्यापि निपातनाङ्गीकारात् । प्रकृष्टः पञ्चः

प्रपञ्चः । प्रकृष्टता च मोक्षाङ्गज्ञानतया भवति । सा च भेदसम्बन्धन एव पञ्चकस्योपपन्ना, वैलक्षण्यं तयोर्ज्ञात्वा मुच्यते ब््यतेऽन्यथेत्यादेः । अतः प्रपञ्चो भेदपञ्चकः । स च जीवेश्वरप्रकृत्यादिनित्यस्वरूपभूतोऽनादिनित्य एवेति नोक्तदोषः ।

टीकाकारास्तु मन्यते भेदो नाम अन्योन्याभावः, स च अन्योन्यतादात्म्यापत्त्यैव निवर्तनीयः, प्रतियोग्याप(ग्युत्प)त्तेरेवाभावविपत्तित्वस्य प्रागभावे दृष्टत्वात् । न च

कदाऽपि पदार्थानामन्योन्यं तादात्म्यमस्तीत्यनित्यानामपि भेदो नित्य एवेति ।

अन्येऽप्याहुः, नित्ये च त्रयाणां सिरिति ।

सु प्रपञ्चशब्दो भेदपञ्चकवाचीत्येतत्कुत इति चेत्, परोक्तानुपपत्तेरेवेति ब्रूमः । समानार्थायाः श्रुतेश्चेत्याह जीवेति ।

जीवेश्वरभिदा चैव जडेश्वरभिदा तथा ।

जीवभेदो मिथश्चैव जडजीवभिदा तथा ॥

मिथश्च जडभेदोऽयं प्रपञ्चो भेदपञ्चकः ।

सोऽयं सत्यो ह्यनादिश्च

अत्र चशब्दाः तथाशब्दौ च अन्योन्यसमुच्चये । एवशब्दौ अभेदसाहित्यव्यवच्छेदार्थौ । एष भेदपञ्चकः प्रपञ्च उक्तः । प्रपञ्चो यदि विद्येतेत्यादावित्यर्थः ।

सोऽयं सत्यो ह्यनादिश्च इत्यनेन अत्रापि प्रतिज्ञाद्वयं बहिरेव कर्तव्यमिति ज्ञायते, तत्रानादित्वानङ्गीकारं बाधकम् सादिश्चेदिति ।

सादिश्चेन्नाशमाप्नुयात् ॥

अनेन प्रथमश्लोकस्य पूर्वार्धो व्याख्यातो भवति । सत्यत्वाभावे बाधकं स्वयमूहनीयमित्यभिप्रेत्य तदुपसंहृतम् द्वैतमिति ।

द्वैतं न विद्यत इति तस्मादज्ञानिनां मतम् ।

इति श्रुतेः

तेनाज्ञात इत्युक्तार्थं भवति । श्रुत्यन्तरेणाव्याख्यातत्वान्मायामात्रमित्येतद्व्याचष्टे मितमिति ।

मितं त्रातं मायाख्यहरिविद्यया ॥

माङ् माने, त्रैङ् पालन, इत्याभ्यां घञर्थे कविधानमिति कर्मणि कप्रत्यये मात्रमिति भवति । धातुद्वयादप्येकः प्रत्ययः अदिभूभ्यां डुतच्, अुतमित्यादौ दृष्टः । विष्णोः प्रज्ञप्तिरेवैका शब्दैरेवाभिधीयते इत्यतो मायाख्यहरिविद्ययेत्युपपन्नम् ।

औतं परमार्थत इत्येतद्व्याख्याति उत्तमोऽर्थ इति ।

उत्तमोऽर्थो हरिस्त्वेकस्तदन्यन्मध्यमाधमम् ॥

तस्योपपादनम् तदन्यदिति । यतस्तस्मारेः अन्यत् किञ्चित् मध्यमं किञ्चित् अधमं तस्मादुत्तमोऽर्थो हरिरेवैक इति । विकल्पो विनिवर्तेतेत्येतत् प्रपञ्चसत्यतायां स्फुटमिति न व्याकृतम् ।

सु इयमत्र योजना । अनादिमायया सुप्तो यदा जीवः प्रब््युते । अजमनिद्रमस्वप्नमद्वैतं बुध्यते तदा इति पूर्वश्लोकेऽनादिमायया परमेश्वरप्रज्ञया तदिच्छया वा जीवजातस्य प्रकृत्यादिजडावृतज्ञानत्वलक्षणं सुप्तत्वं, तयैव परमेश्वरादितत्त्वविषयपरोक्षज्ञानलक्षणं प्रबोधमभिधाय अपरोक्षज्ञानमप्युक्तम् । तेन जीवेश्वरयोर्जडेश्वरयोर्जीवजडयोश्च भेदाः प्रतिपादिताः । प्रभोरिच्छया निगडादिना पुरुषे बे मुक्ते वा भेद(त्रय)दर्शनात् ।

प्राक् प्रभवस्सर्वभावानामिति भावशब्दोक्तानां जीवानां मिथो भेदोऽप्युक्तः । तत एवावरणानां जडानामपि मिथो भेदोऽर्थाभ्यते । तेषां च पञ्चानामपि भेदानाम् । अनादिमायया, अजमनिद्रम् इत्यादिविशेषणसामर्थ्यादिनाऽनादित्वमपि लब्धम् । तदेतत् पञ्चभेदस्य सत्यत्वमनादित्वं चोपपादयितुमिदं श्लोकद्वयम् ।

तत्र तावदनादित्वं विपक्षे बाधकप्रदर्शनेनोपपादयति प्रपञ्च इति । यदि च जडजीवभेदो निवर्तेत तदा जीवानां जडत्वापत्त्या मोक्षशास्त्रवैयर्थ्यमित्यादिरूपेण निवर्तेतेत्यस्यानिष्टत्वं द्रष्टव्यम् । न संशय इति व्याप्तेर्निश्चयमाह ।

एवं भेदपञ्चकस्यानादितामुपपाद्य सत्यतायां प्रमाणमाह मायामात्रमिति । यस्मात् इदं प्रपञ्चशब्दोक्तं द्वैतम् उक्तरीत्या मायामात्रं तस्मात् सत्यम् । न ह्यविद्यमानमीश्वरप्रज्ञाविषयो भवति, भ्रान्तत्वप्रसङ्गात्; नाप्यविद्यमानं केनापि रक्ष्यते । अत्र द्वयोर्भावो द्विता, तदीयो वर्गो द्वैतम्, सामान्ये नपुंसकम् । प्रपञ्चसम्बन्धस्तु प्रकरणाभ्यत इति ज्ञातव्यम् ।

तर्ह्यद्वैतस्सर्वभावानामित्यादि कथमुक्तमित्यत आह औतमिति । यदिदं परमेश्वरस्याद्वैतत्वं (च) विशेषणमुक्तं, न तत् द्वितीयवस्तुराहित्याभिप्रायेण, किन्तु परमार्थतः । ल्यब्लोपनिमित्ता पञ्चमी, उत्तममर्थमभिप्रेत्येति; सप्तम्यर्थे वा तसिः, उत्तमार्थविषय

इति ।

भेदसत्यताऽनङ्गीकारे बाधकं चाह विकल्प इति । विकल्पः प्रकृतो भेदः, यदि केनचित् अज्ञानादिना कल्पतः स्यात् तर्हि, चन्द्रभेदवत् निवर्तेत बाध्येत; न च बाध्यते,

तस्मान्न कल्पतः, किन्तु सत्य एवेति ।

उपसंहरति उपदेशादिति । तदेवम् उपदेशात् श्रुत्याद्यनुसारित्वात् अयम् एव सतां वादः यो भेदसत्यत्वादिविषयः । द्वैतं न विद्यत इति तु तत्त्वे अज्ञाते सति भवति । अतो दुर्वाद इति ।

अधुना परिणामवादिना विवर्तवादिना च प्रतिज्ञादृष्टान्तानुपरोधादिति सूत्रार्थतया गृहीताम् उत तमादेशमप्राक्ष इत्यादिकां श्रुतिं व्याख्याति ।

तत्र परिणामवादिनो व्याख्यानम् उत तमादेशमप्राक्षः, येनाश्रुतं श्रुतं भवत्यमतं मतमविज्ञातं विज्ञातमिति जगतो ब्रह्मपरिणामतया ततोऽनन्यत्वाभिप्रायेण तद्विज्ञानेन सर्वविज्ञानं प्रतिज्ञातम् । तत्र सर्वस्य ब्रह्मोपादानतामजानता उपादानोपादेययोरपि भेदं मन्यमानेन श्वेतकेतुना अन्यज्ञाने सत्यन्यज्ञानस्य क्वाप्यदर्शनात्, कथं नु भगवः स आदेशो भवतीति चोदिते जगतो ब्रह्मोपादानतया तदनन्यत्वमुपदेक्ष्यन् लौकिकप्रतीतिसिं कारणात् कार्यस्यानन्यत्वं, तज्ज्ञानेन तज्ज्ञानं च दर्शयति यथा सोम्यैकेन मृत्पण्डेन

सर्वं मृण्मयं विज्ञातं स्यात् । वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम् । यथा सोम्यैकेन लोहमणिना सर्वं लोहमयं विज्ञातं स्यात् । वाचारम्भणं विकारो नामधेयं लोहमणिरित्येव सत्यम् । यथा सोम्यैकेन नखनिकृन्तनेन सर्वं कार्ष्णायसं विज्ञातं स्यात् । वाचाऽऽरम्भणं विकारो नामधेयं कार्ष्णायसमित्येव सत्यम् इति । यथैकमृत्पण्डादिपरिणामानां घटादीनां तदनन्यया तज्ज्ञानेन ज्ञाततेति दृष्टान्तत्रयार्थः । अनन्यत्वे कथं कार्यत्वमित्याशङ्क्य व्यवहारार्थमित्याह वाचाऽऽरम्भणमिति ( छां. उ.) । वाचेति षष्ठ्यर्थे तृतीया । वाग्ग्रहणं समस्तेन्द्रयव्यवहारोपलक्षणम् । विकारोऽभिधेयो घटादिः, नामधेयं तदभिधानम्, इति कुम्भादेर्वाच्यस्य तद्वाचकानां च स्वरूपकार्यव्यपदेशादिभेदात् परस्परं भेदो वास्तव इत्युक्तम् । एतैर्हेतुभिः परस्परं भेदश्चेत् कारणादपि तैरेव भेद इति पूर्वपक्षं निषेुमाह मृत्तिकेत्येव सत्यमिति । इति शब्दः प्रकारवचनः । यत्प्रकारेण यत्सत्तया मृत्तिका सती तत्प्रकारेणैव मृण्मयं सत्यम्, नाश्वमहिषादिवन्नैरपेक्ष्येणेति ।

विवर्तवादी तु व्याचष्टे । एकविज्ञानेन सर्वविज्ञानं प्रतिज्ञाय दृष्टान्ताकाङ्क्षायामुच्यते

यथा सोम्येति । एतदुक्तं भवति । एकेन मृत्पण्डेन परमार्थतो मृदात्मना विज्ञातेन सर्वं मृण्मयं घटादिकं मृदात्मकत्वाविशेषात् विज्ञातं भवेत् । यतो वाचारम्भणं विकारो नामधेयम् । वाचा केवलमस्तीत्यारभ्यते । विकारो घटः शराव उदञ्चनं चेति, न तु वस्तुवृत्तेन विकारो नाम कश्चिदस्त । नामधेयमात्रं ह्येतदनृतम् । मृत्तिकेत्येव सत्यमिति एष ब्रह्मणो दृष्टान्त आम्नात इति ।

तत्रैकविज्ञानेन सर्वविज्ञानप्रतिज्ञानं मृत्पण्डादिदृष्टान्ताश्च विकारविवर्ताभिप्राया इत्ये(वं)तत् न तावद्वाक्यात् प्रतीयते, किन्तु वाचारम्भणमित्युपपादकवाक्यबलादिति वक्तव्यम्; अतस्तदेव प्रथमं व्याकुर्वन् वाचारम्भणशब्दार्थमाह वाचारब्धमिति ।

वाचारब्धं तु साङ्केत्यं नाम स्यात्

नन्वारम्भणशब्दो ल्युडन्तः । ल्युट् च भावे करणाधिकरणयोश्च विहितो

न कर्मणि । न च कृत्यल्युटो बहुलमिति कर्मणि ल्युट्, प्रबलनियामकमन्तरेण बहुलग्रहणस्य कर्मणि व्याख्यातुमशक्यत्वात्, न चारभ्यस्यारम्भणमिति युज्यते शब्द इति स्ववचनविरोधाच्च; तत्कथमारब्ध इति व्याख्यानमिति । मैवम् । भाव एवारम्भणशब्दस्याङ्गीकारात् । वाचा वागिन्द्रयेण आरम्भणम् उत्पादनं यस्येति तृतीयाया अलुक् । टापं चापि हलन्तानां यथा वाचा निशा दिशा इति वचनात्, वाचयाऽऽरम्भणं यस्येति वा बहुव्रीहिरयम् । तस्यार्थकथनं वाचारब्धमिति ।

तुशब्दोऽवधारणार्थ उत्तरत्र सम्बध्यते ।

वाचारम्भणशब्दादेव विकारत्वलाभाद्विकार इति पुनरुक्तं स्यादतस्तात्पर्यमाह साङ्केत्येति । वाचारम्भणशब्देन साङ्केतिकं नामैव वाच्यं स्यात् । अवयवार्थकथनं तु वैशद्यार्थमेव । यथा चष्टेऽनेनेति चक्षुरिति निर्वचनलभ्येऽपि दर्शनकरणत्वे चक्षुषा पश्यतीति नोक्तार्थता, तस्यां दशायामवयवार्थस्याविवक्षितत्वात्; तथा च वाचारम्भणशब्दोऽपि साङ्केतिकपर्याय इति ।

सु विकारशब्दार्थमाह विकृतमिति ।

विकृतं बहु ॥

अनेन विक्रियत इति विकार इति कर्मणि घञित्युक्तं भवति । विकृतत्वोपपादक

मर्थान्तरं चाह बह्विति । विविधः, कारः प्रकारो, विकारः । प्रकारप्रकारिणोरभेदाद्बह्वि

त्युक्तम् । बहुविधमित्यर्थः ।

नामधेयं मृत्तिकेत्येव सत्यमित्यस्यार्थमाह नित्यं त्वति ।

नित्यं तु नामधेयं यन्मृत्तिकेत्यादि वैदिकम् ॥

सत्यशब्दार्थो नित्यमिति । तुशब्दोऽवधारणे । आदिशब्देन लोहमण्यादेर्ग्रहणम् । यन्मृत्तिकेत्यादि संस्कृतं नामधेयम्, तदेव नित्यमिति सम्बन्धः । वैदिकमिति तदुपपादनम् ।

ततश्चैवं योजना । वाचारम्भणं साङ्केतिकं नामधेयं विकार उत्पत्तिमत् । तत एवानित्यम् । कुतः, बहुविधत्वात्, पुरुषेच्छानुसारेणानेक(विध)प्रकारत्वात् । मृत्तिकेत्यादि नामधेयं वैदिकत्वान्नित्यमनादि चेति । न च वाचारम्भणं विकार इति लिङ्गवैषम्यदोषः, नामधेयविकारशब्दयोर्नियतलिङ्गत्वात्, वाचारम्भणशब्दस्य च नामधेयविशेषणत्वात्, विशेषणानां च विशेष्यनिघ्नत्वात् । अत एव साङ्केत्यमित्येव वक्तव्ये साङ्केत्यनामेत्यवोचत् ।

यदा तु वाचा यस्यारम्भणं तन्नामधेयं विकारो जनिमदिति; वाचा नाम्नामारम्भणं विविधाकारः, आकाराकारिणोरभेदात्; विकारित्वादुत्पत्तिविनाशवदिति यावदिति वा ग्रन्थान्तरोक्ता योजना; तदा(तु) लिङ्गव्यत्यासशङ्कैव नास्तीति ।

सु ननु च साङ्केतिकनाम्नामुत्पत्तिविनाशवत्त्वं संस्कृतनाम्नामनादिनित्यत्वं किमर्थमत्रोच्यते; परमप्रकृते ब्रह्मविज्ञानेन सर्वविज्ञानेऽवान्तरप्रकृतेऽस्माकमिव दृष्टान्ते (वो)चोपयोगाभावात् । अतोऽसङ्गतत्वान्नायं श्रुत्यर्थ इति । मैवम् । यद्यपि परस्येव नेदं दृष्टान्तोपपादकम्, तथाऽपि ब्रह्मज्ञानेन सर्वविज्ञाने दृष्टान्तान्तरतयोपयोक्ष्यते; यथा तेन तद्विज्ञातं स्यादिति, प्रकृतानुवृत्तेरित्याशयवानाह प्राधान्यादिति ।

प्राधान्यात्तत्परिज्ञानात्प्राकृताज्ञोऽपि पूरुषः ॥

विद्वानित्युच्यते सरिेवं नित्यपरात्मवित् ।

इदमुक्तं भवति । कृतकत्वादनित्यत्वाच्च परापेक्षत्वेन साङ्केतिकं नामाप्रधानम्, अनादिनित्यत्वात्परानपेक्षत्वेन संस्कृतं प्रधानम् । तत्र यथा प्राधान्यात् संस्कृतज्ञानमात्रेण साङ्केतिकं ज्ञातं भवति, तज्ज्ञानेन यत्फलं विद्वद्व्यवहारगोचरत्वादिकं तवतीति यावत्; एवमनित्यत्वादिनाऽप्रधानस्य देवताकर्मादिमिश्रस्य सकलस्यापि जगतो ज्ञानेन यत्फलं तत्समस्तमपि नित्यत्वादिना प्रधानस्य परमात्मनो ज्ञानाभ्यते, तत्फलेऽन्तर्भवतीति ।

अत्र प्राकृताज्ञोऽपि इत्यनेन फलापेक्षयेदमिति सूचितं (भवति) ।

एवं तर्ह्येकविज्ञानेन सर्वविज्ञानममुख्यं स्यादिति चेत् । सत्यम् । न हि परेणापि तन्मुख्यं व्याख्यातुं शक्यम्, तथा सति दृष्टमृदः पुरुषस्य घटशरावादिसंस्थानविशेषादिजिज्ञासाऽभावप्रसङ्गात् ।

पामरा न हि विद्वानिति वदन्त, अतः सःि इत्युक्तम् ।

एवं नित्यपरात्मवित् इति वाक्यस्योक्तानुसारेण शेषो ज्ञातव्यः ।

ननु सत्यशब्दः कथं नित्यार्थः, रूढेर्योगस्य चाभावादित्यतो योगं तावत् दर्शयति सदातनमिति ।

सदातनं सत्यमिति नित्यमेवोच्यते बुधैः ॥

सत्यमिति इत्यावर्तनीयम् । सदातनं सत्यमिति निर्वचनेन सत्यमिति पदेन नित्य

मुच्यत एव, न तूपचर्यत इति । बुधैः वैयाकरणैरिति निर्वचनमूलं सूचयति ।

सदाशब्दात्तत्र भव इत्यर्थे अव्ययात्त्यप् इति त्यप्प्रत्यये कृते सर्वस्य सोऽन्यतरस्यां दि इत्यत्र योगविभागात्सदाशब्दस्य सोऽन्यतरस्यां भवति । सदाशब्दावार्थे ततिा इति ड्यप्रत्ययो वोत्पाद्यः । दकारस्य च तकारः ।

इदानीं रूढिमपि दर्शयति प्रयोगश्चेति ।

प्रयोगश्चोत्तरत्रास्त

उत्तरत्र अष्टमे प्रपाठ(घट्ट)के सत्यशब्दस्य नित्यत्व एव प्रयोगश्च अस्त इति सम्बन्धः । तमेव प्रयोगं दर्शयितुं यदैनं जराऽवाप्नोति प्रध्वंसते वा किं ततोऽ(स्याति)वशिष्यत इति स ब्रूयान्नास्य जरयैतज्जीर्यते न वधेनास्य हन्यते एतत्सत्यं ब्रह्मपुरमिति वाक्यमर्थतः पठति जरेति ।

जरा यद्येनमाप्नुयात् ।

देहः प्रध्वंसते चायं किं ततोऽस्याति(वि)शिष्यते ॥

हन्यते न वधेनायं जरया च न जीर्यते ।

एतत्सत्यं ब्रह्मपुरमिति नित्यत्व एव हि ॥

यदा एनं देहं जरा अवाप्नोति प्रध्वंसते वाऽयं देहः, (तदा) ततः तत् अस्य देहस्य अन्तर्गतः परमात्मा दह्यमानगेहान्तर्गतगगनवत् किमति शिष्यते किंवा पटादिवन्नश्यतीति पृष्टे; नास्य देहस्य जरयाऽयं परमात्मा जीर्यते, अस्य वधेन न हन्यते, किन्तु एतद्ब्रह्म पूर्णत्वात् पुरं सत्यं नित्यमिति परिहारोऽभिधीयते । इति शब्दस्य पूर्वेणान्वयः ।

अत्रापि सत्यशब्दः कुतो नित्यार्थ इत्यत आह नित्यत्व एव हीति । अत्र सत्यशब्दो नित्यार्थश्चेत्सङ्गच्छते, विनाशस्य प्रकृतत्वात् । तथ्यार्थतायामसङ्गतिः, अनृतताया अप्रस्तुतत्वादिति हिशब्दार्थः । एतदेव स्पष्टीकर्तुम् एतत्सत्यं ब्रह्मपुरमित्येतावति पठितव्ये पूर्ववाक्यमपि पठितम् । पूर्वेणैव सम्बन्धः ।

सु ब्रह्मणो जरावधयोरभावे सत्यत्वं हेतुत्वेनोच्यत इति चेत्, न, त्वया ब्रह्मव्यतिरिक्त(स्य)सत्यस्यानभ्युपग(मे)तत्वेनान्वयाभावात्, जराद्युपेतानां देहानामसत्यत्वस्यासिेः, असत्यानां च शुक्तिरजतादीनां जराद्यभावेन व्यतिरेकस्याप्यभावात् ।

ननु तथाऽपि वाचारम्भणवाक्यं त्रिवारं कस्मात्पठ्यते । शब्दान्तरं दृष्टान्तीकर्तुमिति ब्रूमः । तर्हि षडेते दृष्टान्ताः स्युः । एवमेवैतत् ।

तथा सति संस्कृतशब्ददृष्टान्तत्रयमेकत्रैव वक्तव्यम् । मैवम्, तत्तदभिधेयप्रसङ्गायत्तस्य तदभिधानस्य तदैव वक्तव्यत्वात् ।

तथाऽपि प्रतिशब्दं दृष्टान्तीकरणेऽपर्यवसानप्रसक्तेरुपलक्षणत्वे चैकेनापि कृतत्वाच्छब्दत्रयोपादानमनुपपन्नमिति चेन्न, मृत्पण्डादिदृष्टान्तत्रयोपादानेऽप्यस्य समानत्वात् । गहने प्रमेये त्रयोपादानं न दोषाय, किन्तु बुविैशद्यहेतुतया गुणायैवेति चेत्; समं प्रकृतेऽपीति ।

एवं स्वमतेन वाचारम्भणमित्यादिवाक्यं व्याख्याय विवर्तवाद(दि)व्याख्याने दोषमाह वाचारम्भणमिति ।

वाचारम्भणमित्युक्ते मिथ्येत्यश्रुतकल्पनम् ।

उक्तम् = उक्तिः, शब्द इति यावत् । वाचारम्भणमिति शब्दे मिथ्येतिव्याख्यायमाने सतीति शेषः । तथा हि । किं रूढिमाश्रित्य वाचारम्भणमित्यस्य मिथ्येति व्याख्यानं क्रियते, किं वा योगम् । आद्ये रूढिज्ञापकप्रमाणाभावादश्रुतकल्पनम् । अथारभ्यत इत्यारम्भणमिति द्वितीयः, तथाऽपि कृद्योगे षष्ठ्यां प्राप्तायां तृतीयाङ्गीकारेऽश्रुतकल्पनम्, ल्युटः कर्मणि विधानाभावाच्चाश्रुतकल्पनमेव । अस्मन्नपि पक्षे मिथ्यात्वस्यालाभादश्रुतकल्पनम्, वाचारभ्यत्वमात्रेण तथात्वे ब्रह्मणोऽपि तत्प्रसङ्गात् । वाचा केवलमारभ्यते विकारो न तु वस्तुवृत्तेन अस्तीति व्याख्याने मिथ्यात्वं लभ्यत इति चेन्न, यतः श्रुत्या वाचारम्भणमित्येवोक्ते केवलशब्दप्रक्षेपेण मिथ्येति व्याख्यानेऽश्रुतकल्पनमेवेति ।

दूषणान्तरमाह पुनरुक्तिरिति ।

पुनरुक्तिर्नामधेयम्

इतिशब्दोऽत्राध्याहार्यः, आगामिनो वा काकाक्षिन्यायेनोभयत्र सम्बन्धः । नामधेयम् इत्येतत् नामधेयमात्रं ह्येतदनृतमिति परेण व्याख्यातम्, तस्य वाचारम्भणमित्यनेनैव गतार्थत्वान्नामधेयमिति पुनरुक्तिः स्यात् ।

अथ विकारो नामधेयं च द्वयमपि वाचारम्भणमिति व्याख्यानम्; तथाऽपि विकारशब्देनैवाभिधेयाभिधानयोर्ग्रहणसम्भवान्नामधेयमिति पुनरुक्तिरेव, तन्नामरूपाभ्यां व्याक्रियत इत्यादिश्रुतेः ।

सु दोषान्तरमाह इतीत्यस्येति ।

इतीत्यस्य निरर्थता ॥

मृत्तिकायाः सत्यत्वं हि परस्य विवक्षितम् । तत्र मृत्तिकैव सत्येति वक्त(व्यम्)व्ये

इति शब्दस्तु निरर्थक एव । स हि क्वचित्पदार्थविपर्यासकृत्, क्वचिेतौ, क्वाप्येवमित्यर्थे, कुत्रचिदादिशब्दार्थे, क्वचित्प्रकारार्थे, क्वचित्परिसमाप्तौ । न चात्रै(ते)वमादिष्वन्यतमेनार्थेन अर्थवान् ।

अस्माकं तु शब्दादर्थे सम्प्रत्यय इति मृत्तिकाऽर्थे प्राप्ते तत्परिहारेण शब्दस्वरूपग्रहणार्थं तदुपपत्तिः ।

सु परिणामवादिनोऽपि कृद्योगे तृतीयाया अङ्गीकृतत्वात्, ल्युटः कर्मणि व्याख्यातत्वात्, वाचारम्भणं विकारो नामधेयमित्येतेषां पदानामन्वयाभावेन पदान्तराध्याहारस्येष्टत्वात्, अश्रुतकल्पनम्; नामधेयस्यापि विकारग्रहणेन ग्रहणसम्भवात् पुनरुक्तिः, इति शब्दस्य निरर्थकता चेति स्फुटत्वान्नोक्तम् ।

ननु तेनेतिशब्दः प्रकारवचन इत्युक्तम्, तत्कथं निरर्थकता । उच्यते । कार्यकारणयोर्भेदाशङ्कानिरासार्थं हीदमुच्यते, तत्र यत्सत्तया मृत्तिका सती तयैव मृण्मयं सत्यमिति व्याचक्षाणेन वक्तव्यम्, केयं सत्ता विवक्षितेति । स्वरूपसत्ता चेत् साध्याविशिष्टता, यो हि कार्यकारणयोर्भेदं मन्यते, स कथं कारणस्वरूपेणैव कार्यं स्वरूपवदित्यङ्गीकुर्यात् । अथ सामान्यसत्ता; साऽनैकान्तक, न हि महिषसत्तया

सन्नश्वो महिषान्न भिद्यते । अथ मृत्तिकासत्ताधीनसत्ताकं मृण्मयमिति विवक्षितमिति, तथाऽपि कुलालादिसत्ताधीनसत्ताकमपि भवतीत्यनैकान्त्यमेव । विरुं च(चै)तत्, यद्यदधीनं तदेव तदिति । अतो विवक्षितसाधनानुपयोगित्वात् इतिशब्दस्य तन्मतेऽपि निरर्थकतैवेति ।

सु इदानीं यथा सोम्येत्यादीनि दृष्टान्तवाक्यानि स्वमतेन व्याकरिष्यन् परकयव्याख्यायां तावद्दोषमाह एक इति ।

सु इदानीं यथा सोम्येत्यादीनि दृष्टान्तवाक्यानि स्वमतेन व्याकरिष्यन् परकयव्याख्यायां तावद्दोषमाह एक इति ।

एकः पिण्डो मणिश्चेति पदवैयर्थ्यमेव च ।

विकारित्वविवक्षायां

पदसमुच्चये प्रथमः चशब्दः । इति शब्दस्य प्रत्येकं सम्बन्धः । वैयर्थ्यं विगतार्थत्वं विरुार्थत्वं च । एवशब्देन वैयर्थ्यस्यापरिहार्यतामाह । चशब्दस्य विवर्तविवक्षायां चेत्यर्थः ।

जगतो ब्रह्मविकारत्वेन तदारोपितत्वेन चैकविज्ञानेन सर्वविज्ञाने विवक्षिते मृदा विज्ञातया मृण्मयं विज्ञातं स्यात्, लोहेन विज्ञातेन लोहमयं विज्ञातं स्यात्, कृष्णायसा विज्ञातेन कार्ष्णायसं विज्ञातं स्यादित्येतावता पूर्णत्वात्त्रयाणामेकशब्दानां पिण्डमणिनखनिकृन्तनशब्दानां सर्वशब्दानां च विगतार्थत्वं स्यात् । सर्वमृण्मयादीनामेकमृत्पण्डादिविकारत्वाभावाद्विरुार्थता च स्यात् ।

आरोपितत्वं त्वेकस्यापि मृण्मयस्यैकस्मन्मृत्पण्डे नास्त, कुतः सर्वस्य । युक्तया समर्थ्यत इति चेत्, तर्हि विवादपदत्वेन दृष्टान्तताऽनुपपत्तिः । लौकिकपरीक्षकाणां यस्मन्नर्थे बुसिाम्यं स दृष्टान्त इति हि न्यायविदः । किन्तु घटादीनामबाधितप्रत्यक्षादिसित्वेन युक्तिरेवाभासभूतेति परमाणुपुञ्जवादनिरासे वक्ष्यते ।

आरोपितत्वेऽपि नैकस्मन्सर्वमित्येकादिपदानां वैयर्थ्यमेव ।

नन्वेकेनेति परमकारणस्यैकत्वं, पिण्डेनेति कार्याभिमुख्यं, सर्वमिति कार्यनानात्वं विवक्षितम्; अतः कथं वैयर्थ्यमिति । मैवम् । दार्ष्टान्तकवाक्ये तद्विवक्षायामत्र वैयर्थ्यापरिहारात् ।

सु अपि चाद्ययोर्दृष्टान्तयोः कार्यकारणभावमात्रमस्त, किन्त्वेकादिपदवैयर्थ्यमेव । इदं तु सर्वथा नोपपद्यते, यथा सोम्यैकेन नखनिकृन्तनेनेति; नखनिकृन्तनस्य अन्त्यावयवित्वेन कार्ष्णायसान्तरं प्रति कारणत्वस्यैवासम्भवात्; किम्वेकस्य सर्वं प्रतीत्याह न चेति ।

न चैकनखकृन्तनम् ।

सर्वं कार्ष्णायसं च स्यात्

सर्वं च इति द्वितीयचशब्दसम्बन्धः ।

यद्यत्र दृष्टान्तत्रये न विकारविवर्तविवक्षा, किं तर्हि विवक्षितमित्यत आह अत

इति ।

अतः सादृश्य एव च ।

विवक्षाऽत्र तु नित्यत्वे प्राधान्ये चोक्तवर्त्मना ॥

अर्थान्तरस्य दूषितत्वादित्यर्थः । चशब्दावितरेतरसमुच्चये । तुशब्देन नित्यत्वं

विशिनष्टि । नित्यत्वं प्राधान्योपपादकमेव, न तु स्वतन्त्रमेकविज्ञानेन सर्वविज्ञानस्येति । मृत्पण्डादिदृष्टान्तत्रयं सादृश्यविषयम्, वाचारम्भणमित्यादि तु प्राधान्यविषयमिति विवेक्तव्यम् । वाचारम्भणदृष्टान्तस्य पूर्वमेव व्याख्यातत्वात् किं पुनर्वचनेनेति चेन्न, ब््याुरोहार्थमुक्तस्याप्यनुक्तेन सहैकेन वाक्येनोक्तिसम्भवादित्याशयेनोक्तम् उक्तेति । सादृश्यादेकविज्ञानेन सर्वविज्ञानमाचार्येणान्यत्र व्युत्पादितमत्रानुसन्धेयम् । तथा मृत्पण्डादिदृष्टान्तानामवान्तरभेदोऽपीति ।

नन्वस्मन्नपि पक्षे सदेव सोम्येदमग्र आसीत् इत्यादेरुत्तरग्रन्थस्य सङ्गत्यभावो दोषः । अस्माकं तु कार्यकारणभावादिप्रपञ्चार्थत्वेन अस्त्युपयोग इत्यत आह प्राधान्येति ।

प्राधान्यप्रतिपत्त्यर्थं सृष्ट्यादेश्चैव(ष) विस्तरः ।

आदिपदेन प्रलयेऽवस्थानं, त्रिवृत्करणं, जीवरूपेण प्रवेशनमित्यादिकं गृह्यते । प्राधान्याद्ब्रह्मज्ञानेन सर्वज्ञानस्य फलं भवतीत्युक्ते, कुतस्तस्य प्राधान्यमित्याशङ्कायां, तत्प्रतिपत्त्यर्थं सृष्ट्यादेः प्रतिपादक एष ग्रन्थविस्तरः प्रवृत्तोऽतः कथमसङ्गतिरिति । चशब्दोऽवधारणे, न तूपादानत्वादिप्रतिपत्त्यर्थमिति । न ह्युपादानं प्रेक्षापूर्वं कार्यं करोति, नाप्यधिष्ठानमध्यस्तम् । एष चेति वा सम्बन्धः । तेन अपागादग्न्थ्ेरग्न्थ्त्विम् इत्याद्यपि परस्य ब्रह्मणः प्राधान्यप्रतिपत्त्यर्थमेवेत्युक्तं भवति । तथा चोक्तं भाष्ये ।

विवर्तमतनिराकरणमुपसंहरति तस्मादिति ।

तस्मात्केनापि मार्गेण न विवर्तमतं भवेत् ॥

केनापि मार्गेणेति । ब्रह्माविद्यापक्षेण वा, जीवाविद्यापक्षेण वा, एकजीवमतेन वा, अनेकजीवमतेन वा, स्वपक्षसाधनेन वा, परपक्षनिरासेन वा, युक्तिपर्यालोचनया वा, श्रुतिपर्यालोचनया वा, विचारितमिति शेषः । न भवेत् उपपन्नमित्यध्याहारः । ततः

किमित्यत आह तदिति ।

तदसङ्ख्यातदोषेतं हेयमेव शुभार्थिभिः ।

तत् = विवर्तमतम्, तस्मादिति वा । तस्यैव विवरणं असङ्ख्यातदोषेतं यस्मा

दिति । हेयमेव तत्, न तु तदुक्तरीत्या सूत्रार्थो ग्राह्यः ।

एतेन परमतनिराकरणस्यासङ्गतिरपि निरस्ता वेदितव्या ।

सु यद्युक्तातिरिक्तदोषाः सन्त, तर्हि दूषणाभिधानाय प्रवृत्तैर्वक्तव्याः, किमुपरमेण; इत्यत आह असङ्ख्यत्वेनेति ।

असङ्ख्यत्वेन दोषाणां ग्रन्थाधिक्यभयादपि ॥

उपरम्यते

दोषाणाम् अतिबहुत्वेन कांश्चिदुक्तवा केषाञ्चिदुपलक्षणे(णत्वे) नैवोपरन्तव्यम् । उपलक्षणं चैतावताऽपि भवतीति उपरम्यते इति ।

सर्वेऽपि वक्तव्याः, किमुपलक्षणत्वेनेत्यत उक्तम् ग्रन्थेति । ग्रन्थाधिक्ये हि श्रोतॄणां प्रवृत्तिः न स्यात्, तथा च कृतमप्यकृतं स्यादिति भयादपीत्यर्थः ॥

यदि नोपादानतया विभ्रमाधिष्ठानतया वा, ब्रह्मणो जगत्कारणत्वं, कदृशं तर्हि जन्मादिसूत्रेऽभिहितमित्यत आह तत इति ।

ततो विष्णुरिच्छापूर्वकमश्रमः ।

करोति पितृवद्विश्वं

परिणामादिवादस्य निरस्तत्वादित्यर्थः । पितृवदिच्छापूर्वकम् इति कर्तृत्वेन निमित्तत्वमभिप्रैति । विचित्रानेककार्यकर्तृत्वे श्रमादिदोषाः प्रसज्यन्त इत्यत उक्तम् अश्रम इति । तदुक्तमन्तर्याम्यधिकरणे । यद्वाऽश्रम इत्यनेनेदमभिप्रैति, अधिकं तु भेदनिर्देशादित्यादिना ब्रह्मणः श्रमादिर्निरसिष्यते, न चोपादानादेः श्रमादिप्रसक्तिरस्त; अतोऽपि कर्तृत्वमेवाभिप्रेतं सूत्रकारस्येति ।

एवमस्मन्नध्याये परब्रह्मणि नारायणे प्रतिपादितस्य सकलश्रुतिसमन्वयस्य फलं जन्मादिसूत्रोदितलक्षणसिमिुपसंहरति पूर्णेति ।

पूर्णाशेषगुणात्मकः ॥ ॥

इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रानुव्याख्याने प्रथमाध्यायस्य चतुर्थपादः ॥ ॥

पूर्णाः प्रत्येकं निरवधिकाः ।

॥ अथ द्वितीयाध्यायः ॥

॥ अथ द्वितीयाध्यायस्य प्रथमः पादः ॥

अथ स्मृत्यधिकरणम् ॥

१सु०- यत्पदं वेदसंवेद्यं कटाक्षेणापि वीक्षितुम् । न क्षमन्ते विमतयस्तमुपासे श्रियः पतिम् ॥ १ ॥

२सु०- एकवाक्यता(दि)सिद्धये प्रथमाध्यायार्थसङ्गतत्वेन द्वितीयाध्यायार्थं विवक्षुरबुद्धिस्थेन सङ्गतेर्दर्शयितुमशक्यत्वात् प्रथमाध्यायार्थं तावदनुवदति उक्त इति

अनु०-उक्तः समन्वयः साक्षात् ५५५

(सकल)जगज्जन्मादिनिमित्तकारणे सार्वज्ञ्यसर्वैश्वर्याद्यनन्तगुणपरिपूर्णे अविद्याद्यवद्यगन्धविधुरे परे ब्रह्मणि नारायणे स्वरवर्णपदवाक्यमहावाक्यरूपस्य समस्तस्य शास्त्रस्य, साक्षात् परममुख्यया वृत्त्या न तु लक्षणया, तथा महातात्पर्येण न तु पारार्थ्येन, समन्वयः, प्रथमेऽध्याये, समर्थित इत्यर्थः ।

यद्यपि समन्वयशब्देनैव साक्षादित्यर्थो लभ्यते, तथाऽपि परकयसंशब्दव्याख्याननिरसनेऽवहितैर्भवितव्यमिति सूचनाय तद्व्याख्यानमिदं कृतमित्यदोषः । अथवा समन्वय शब्देन मुख्यया वृत्त्याऽन्वयः प्रतीयते, परममुख्यया तु वृत्त्या अन्वयं दर्शयितुं साक्षात् इत्युक्तम् । यद्वा न प्रधानपरमाण्वादिनिरसनेन उपादानत्वादिप्रतिपादनेन च परम्परया, किन्तु साक्षादेवेत्यनेनाचष्टे ।

३सु०- एवं प्रथमाध्यायार्थमभिधाय तत्सङ्गतत्वेन द्वितीयाध्यायार्थमाह अविरोध इति

अनु०-अविरोधोऽत्र साध्यते ।

अत्र उक्तेऽर्थे अविरोधः विरोधाभावः अत्र व्याचिख्यासिततया बुद्धिसन्निहिते द्वितीये(ऽध्याये) साध्यते ।

अनेन अस्याध्यायस्य अतीताध्यायेन कार्यकारणभावलक्षणसङ्गतिः सूचिता भवति । सकलशास्त्रस्य समन्वयेन जगज्जन्मादिकारणत्वे समस्तगुणपूर्णत्वेऽशेषदोषविधुरत्वे च परस्य ब्रह्मणोऽभिहित एव (हि) तत्र विरोधः स्फुरति । नान्यथा, निराश्रयत्वात् । विरोधस्फूर्तावेव तदभावसाधनस्यावसरो नेतरथा, अप्राप्तप्रतिषेधायोगात् । अतोऽतीताध्यायार्थस्य कारणत्वमेतदध्यायार्थस्य कार्यत्वं निश्चीयते ।

अथवा श्रुतिसमन्वयेनोपपादितोऽप्यर्थो न तावच्छ्रोतॄणां दृढनिरूढो भवति, यावदत्र प्रतीते विरोधाभावो न साध्यते, विरोधेन श्रुतीनामेवाप्रामाण्यशङ्कनात् । तथा चानुपपादितकल्प एवापद्यते । विरोधाभावसाधने तु भवत्येव दृढनिरूढः । यथोक्तम्, विमृश्य पक्षप्रतिपक्षाभ्यामर्थावधारणं निर्णयः इति । अतो विपरीतकार्यकारणभावलक्षणा अनयोः सङ्गतिः ।

ननूक्तार्थे विरोधस्तत्र तत्रैव परिहृतः, किमत्र परि(तत्किमपरमव)शिष्यते यदर्थमध्यायान्तरारम्भः । सत्यम्, प्रतिवक्ष्यत्यत्राचार्यः ।

४सु०- नन्वेवमध्यायस्याविरोधलक्षणैकार्थत्वेनैकवाक्यत्वे सति पादभेदः किन्निबन्धनः । तत्राप्यस्य पादस्य प्राथम्यं किन्निबन्धनमित्यपेक्षायामाह चतुर्विधस्येति

अनु०-चतुर्विधस्य तस्यादौ यौक्तः ५५५

तस्य अविरोधस्य । निर्धारणे षष्ठी । आदौ प्रथमपादे । अविरोधः साध्यत इत्यनुवर्तते । चतुर्विधस्य तस्य इत्यनुवादात् स चतुर्विध इति लभ्यते ।

तदयमर्थः । यद्यप्युक्तेऽर्थे विरोधाभाव इत्येकोऽर्थः, तथाऽपि युक्तिसमयश्रुतिन्यायोपेतश्रुतिविरोधाभावरूपावान्तरभेदेन स चतुर्विधो भवति, तत्प्रतिपादनेन चतुर्णां पादानां भेदो युज्यते । तस्य चतुर्विधस्यापि विरोधाभावस्य मध्ये, युक्तिविरोधाभावः प्रथमपादे साध्यते; सर्वेषामपि विरोधानां युक्त्युपजीवित्वेन तद्विरोधस्य प्रबलतया तदभावसाधनस्य प्राथम्योपपत्तेः, युक्तिपुरस्कारेण प्रवर्तना(मानत्वा)च्च विचारशास्त्रस्येति ।

ननु कथमभावस्य चातुर्विध्यम् ।

उच्यते । चतुर्विधा हि विरोधिनो(न्यो) युक्त्यादयः, तदुपधानात् विरोधोऽपि चतुर्विधोऽभिधीयते, ततस्तत्प्रतियोगिकोऽभावोऽपि तथोच्यते । अत एव यौक्त इत्युपपन्नम्, अभावस्यापि परम्परया युक्तिसम्बन्धित्वात् ।

अथवाऽविरोधपदसन्निधापितो विरोधस्तस्येति परामृश्यते । तथा च विरोधस्य युक्त्याद्युपधानेन चतुर्विधत्वात् तदभावसाधनेन पादभेदो युज्यते । चतुर्विधस्य तस्य विरोधस्य मध्ये यौक्तः विरोधः आदौ, उक्तप्रकारेण प्रबलो यतस्तस्मात् तदभावोऽत्रादौ साध्यत इति योजनीयम् ।

यद्वा तस्य इति विरोधिपरामर्शोऽयम्, तस्याप्यविरोधपदेन बुद्धिसन्निहितत्वात् । अविरोधो हि विरोध(निरूपण•धीननिरूपणः । विरोधश्च विरोधिना विना नोपपद्यते । ततश्च विरोधिनो युक्त्यादिभेदेन चतुर्विधत्वा(त्त)द्विरोधाभावसाधनेन पादभेदोपपत्तिः । चतुर्विधस्य अपि तस्य विरोधिनो मध्ये, युक्तेः प्रबलत्वात्, आदौ यौक्तो युक्तिसम्बन्धी विरोधाभावः, साध्यत इति योज्यम् ।

५सु०- प्रथमाधिकरणे विशेषमाह तत्रापीति

अनु०- तत्रापि च स्मृतेः ॥५५५

अपि पदम् आदावित्यस्यानुकर्षणार्थम्, तत्र युक्तिविरोधाभावप्रतिपादके अपि पाद इति अनौचित्यशङ्कासूचनार्थं वा ।शब्देन अविरोधः साध्यत इत्येतदनुकृष्यते । स्मृतेः पाशुपतादिकायाः ।

यद्यपि स्मृतेरित्यस्य न नञर्थेन सम्बन्धो घटते, विरोधश्च समासे गुणभूतः, तथाऽपि बुद्ध्या विविक्तेन तेन सम्बन्धः सम्भवति ।

६सु०- युक्तिविरोधपरिहारलक्षणेऽत्र पादे स्मृतिविरोधपरिहारो न कर्तव्योऽसङ्गतत्वात्, कर्तव्यतायां वा प्राथम्यं कुतः; इत्यत आह तस्या इति

अनु०-तस्याश्चतुस्स्वरूपत्वात् ५५५

तस्याः पाशुपतादिस्मृतेर्युक्तिसमयादिविरोधि चतुस्स्वरूपत्वात् ।

एतदुक्तं भवति । पाशुपतादिस्मृतयो हि स्वयमाप्ताभिमतवाक्यतया समयरूपा अपि स्वाभिमतार्थे युक्तः श्रुतीश्च संवादयन्त्यो युक्तिसमयादिविरोधिचतुष्टयरूपाः । ततश्चोक्तेऽर्थे तद्विरोधपरिहारोऽध्यायेऽन्तर्भवत्येव; किन्तु पादचतुष्टयार्थसङ्गतोऽ(प्य)यं न निष्कृष्यैकत्रैव पादेऽन्तर्भवति, ततोऽध्यायादौ तदन्ते वा वक्तव्यः, प्रथमातिक्रमे च कारणं न किञ्चिदस्तीति आद्याधिकरणे निरूप्यत इति ।

एवञ्च तत्रापि च स्मृतेः इत्ययमुक्तस्यापवादो भवन्नपि न सर्वथेत्युक्तं भवति; समयादिविरोधस्यापि परिहारेण निष्कृष्टपादार्थाभावात्, युक्तिविरोधपरिहारस्यापि भावेन अन्तर्भावसम्भवाच्च ।

७सु०- एकस्यैवाधिकरणस्य पादचतुष्टयार्थसम्बन्धेन चतुरस्वरूपत्वकथन(नेन) प्रसङ्गाच्छिष्याणां शास्त्रे बहुमानोत्पादनायान्यदपि चातुर्विध्यं वक्ति प्रत्येकमिति

अनु०-प्रत्येकं चतुरात्मकाः । पादाः सर्वे तदंशाश्च ५५५

चत्वारोऽपि पादाः प्रत्येकं चतुरात्मकाः पादचतुष्टयार्थवन्तो द्रष्टव्याः । तद्यथा । युक्तिविरोधपरिहारलक्षणोऽप्ययं पादः समयादित्रयविरोधपरिहारात्मकोऽपि भवति, तथा समयविरोधपरिहारलक्षणोऽपि द्वितीयो युक्त्यादित्रयविरोधपरिहारात्मकोऽपि भवतीत्यादि । पादा इत्येवोक्ते सन्निहितत्वादेतदध्यायगता एवेति ज्ञायते, तदर्थं सर्वे इत्युक्तम्, सर्वाध्यायसम्बन्धिनोऽपीत्यर्थः । यो यदध्यायगतः पादः स तदध्याय(गत)पादचतुष्टयार्थवानवधे(से)यः ।

न केवलमेवं पादाः, किन्तु तदंशाश्च ते पादा अंशा येषां ते तदंशा अध्याया इत्यर्थः, प्रथमाध्यायः समन्वयस्येव अविरोधादित्रयस्यापि प्रतिपादको भवतीत्यादि । पादानां चतुरात्मकत्वेऽधिकरणानां तथात्वं सिद्धमेव ।

न च एवम् अध्यायादिभेदानुपपत्तिः पौनरुक्त्यदोषश्चेति वाच्यम्, विवक्षाभेदेन सामञ्जस्यात् । यदा प्रथमः समन्वयार्थो विवक्ष्यते न तदा तदर्थतेतरेषामित्यादि ।

८सु०- अन्यदपि चातुर्विध्यं शास्त्रस्य दर्शयति मूर्तीनामिति

अनु०-मूर्तीनां वर्णमागमात् ॥५५५

चतसृणां वासुदेवादि मूर्तीनां प्रतिपादकत्वेनापि चतुरात्मकत्वं ज्ञातव्यमिति योजना ।

नन्वेतदुक्तमेव, पुनः कस्मादुच्यत इत्यत आह वर्णमिति

अत्र आगमात् इत्याङ्द्वयस्योपश्लेषो द्रष्टव्यः । तत्राद्यस्यारभ्येत्यर्थः, द्वितीयोऽभिविधौ । आगम इति चतुरध्यायिशास्त्रमुच्यते ।

ततश्चायमर्थः । न केवलं प्रत्यक्षरं प्रतिपदं प्रतिसूत्रं प्रत्यधिकरणं किन्त्वेतच्छास्त्रगतमेकं वर्णमारभ्य आ सर्वशास्त्रात्, प्रत्यधिकरणं प्रतिपादं प्रत्यध्यायं समस्तेन शास्त्रेण च, चतस्रो मूर्तयः प्रतिपाद्यन्त इत्यर्थः ।

कुत एतदवगन्तव्यमित्यत आह आगमादिति । बृहत्तन्त्रादेरित्यर्थः ।

९सु०- एतत्पादाधिकरणपूर्वपक्षसिद्धान्तयुक्तः सङ्क्षेपेणाह आप्ततेत्यादिना ।

अनु०-आप्तता समताऽदृष्टिश्रुतिसाम्यबलोद्भवाः ।सर्वानुसारो लघुता विशेषादर्शनाफले ॥५५५इष्टासिद्धिश्च नियमः पूर्वपक्षेषु युक्तयः ।एता एव त्वतिबलाः सिद्धान्तस्य नियामिकाः ॥५५५

१०सु०- उक्तार्थं स्मृतिविरोधेनाक्षिप्य समादधत्सूत्रम्-

ब्र०सू०-ॐ स्मृत्यनवकाशदोषप्रसङ्ग इति चेन्नान्यस्मृत्यनवकाशदोषप्रसङ्गात् ॐ ॥५५५

अस्यार्थः । यदुक्तं परस्य ब्रह्मणो विष्णोः सकलजगज्जन्मादिकारणत्वं सार्वज्ञ्यादिसकलगुणपूर्णत्वं समस्तदोषदूरत्वं च तदयुक्तम्, पाशुपतसाङ्ख्यबौद्धार्हतादिस्मृतिविरुद्धत्वात् । ता हि शिवप्रभृतीनामेव जगज्जन्मादिकारणत्वादिकं प्रतिपादयन्ति ।

न च तासामन्योऽवकाशोऽस्ति येन प्रतीतेऽप्यर्थे तात्पर्याभावं प्रतीमः, अन्यथा तासां स्मृतीनामनवकाशेनाप्रामाण्यलक्षणदोषप्रसङ्ग इति ।

तन्न, पुरुषोत्तमस्यैव पञ्चरात्रादिस्मृतिभिरखिलजगत्कारणत्वादेरुक्तत्वात्, अपर(न्य)था तासां पाशुपतादि(स्मृति)भ्योऽन्यासां पञ्चरात्रादिस्मृतीनामवकाशान्तराभावेन अप्रामाण्यदोषप्रसङ्गादिति ।

तत्राक्षेपस्तावदयमयुक्तः, श्रुतिसमन्वयेनास्यार्थस्य साधितत्वात्, श्रुतिविरुद्धानां (च) स्मृतीनामप्रामाण्यस्येष्टत्वात्, श्रुतिसमन्वयन्यायेन पाशुपतादिस्मृतीनामपि परब्रह्मणि समन्वयेन शिवार्चनादिपरत्वेन वा सावकाशत्वाच्च ।

समाधानमपीदमयुक्तम्, सकलशास्त्रप्रमाणकत्वमुक्तार्थस्याभिधाय इदानीं स्मृतिमात्रोपादाने कारणाभावात् । पराभिधित्सितं दोषमवबुध्य श्रुतिपरित्यागस्त्वयुक्तः, किन्तु स परिहर्तव्यः, अन्यथा प्रागपि श्रुतिः अनादेया स्यात् ।

किञ्च पञ्चरात्रादिस्मृतीनामप्रामाण्यं परस्येष्टमेव, वासुदेवार्चनादिपरतया सावकाशताऽपि तेन सम्भाव्येत, साम्यापादनमात्रेऽपि परस्यैव जयो निश्चयप्रतिबन्धकत्वात् इत्यतो निर्दलं पूर्वपक्षं तावदुज्जीवयति आप्तैरिति

अनु०-आप्तैः प्रत्यक्षतो दृष्ट्वा प्रोक्तमर्थं कथं श्रुतिः ।

पिपीलिकालिपिनिभा वारयेत्सर्वगा हि ते ॥५५५

अयमिहाभिसन्धिः पूर्वपक्षिणः । श्रुतिविरोधेन स्मृतीनाम् अप्रामाण्यमभिलषता प्रबलदुर्बलत्वे सर्वथा समर्थनीये, अन्यथाऽतिप्रसङ्गात् ।

न तावत् प्रामाण्यकारणभावाभावाभ्यां प्राबल्यदौर्बल्ये, प्रामाण्यस्य स्वतस्त्वेन अङ्गीकृतत्वात्, वैपरीत्याच्च । वाक्यप्रामाण्ये हि कारणं वक्तुराप्तत्वम् । वक्तारश्च स्मृतीनामाप्ताः, न श्रुतेः, अपौरुषेयत्वेनाङ्गीकृतत्वात् ।

अत एव न समूलत्वनिर्मूलत्वाभ्याम्, स्मृतीनामाप्तिमूलत्वात्, श्रुतेस्तदभावात् ।

नापि कृत्रिमत्वाकृत्रिमत्वाभ्याम्, स्वरूपतोऽप्रयोजकत्वात्, उक्तरीत्या वैपरीत्याच्च ।

तदिदमुक्तम् आप्तैः रुद्रकपिलकमलासनादिभिः, उक्तमर्थं शिवादीनां जगत्कारणत्वादिकं, पिपीलिकालिपिनिभा बुद्धिपूर्वप्रणयहीना, श्रुतिः, कथं वारयेत् न कथमपीति ।

११सु०- ननु औदुम्बरीं स्पृष्ट्वोद्गायेदि त्यादिश्रुतिविरुद्धानां औदुम्बरी सर्वा वेष्टयितव्या इत्यादिस्मृतीनामप्रामाण्यमुपलब्धम्, तथाऽत्र स्यात् । न स्यात्, वैषम्यात् ॥ श्रुतिमूलतयाऽभिमता हि ताः स्मृतयः, अतस्तासां मूलश्रुत्यनुमापकत्वेन प्रामाण्यमिष्टम् ॥ न च श्रुतिविरुद्धायाः स्मृतेः मूलश्रुत्यनुमापकत्वं सम्भवतीत्यप्रामाण्यमेव युक्तम्, यथाऽऽह जैमिनिः विरोधे त्वनपेक्षं स्यादसति ह्यनुमानमि ति । न चैवं प्रकृते, पाशुपतादिस्मृतीनां शिवादिप्रत्यक्षमूलत्वेन श्रुतिमूलत्वाभावात् । तदिदमाह प्रत्यक्षतो दृष्ट्वेति

ननु तर्हि स्मृतीनामुक्तरीत्या सावकाशत्वान्निरवकाशश्रुतिविरोधेनाप्रामाण्यमस्तु । मैवम्, वैपरीत्यात् । स्मृतयो हि विस्पष्टवादिन्यो न विवक्षितार्थात्प्रच्यावनमर्हन्ति । श्रुतयस्तु अस्फुट(स्पष्ट)विक्षिप्तवादिन्योऽव्यवस्थितालौकिकशाब्दलक्षणविषया अशक्याध्ययनानन्तापरिपूर्णवाक्यरूपा नार्थविशेषनिष्ठा लक्ष्यन्ते, अत एव भवतां मीमांसायासः । एतदपि उक्तं प्रकर्षेणोक्तमिति । विस्पष्टमुक्तमित्यर्थः । पिपीलिकालिपिनिभेति च । अस्फुटे(स्पष्टे)त्यर्थः ।

१२सु०- किञ्च श्रुतयः तावत् अविस्पष्टार्थाः प्रणेतृव्याख्यानसम्प्रदायविकला न स्वतन्त्राः कमप्यर्थं प्रतिपादयितुमीशते, किन्तु सहजसिद्धेन योगर्धि(र्धी)लब्धेन वा प्रत्यक्षेण अशेषार्थदर्शिनामाप्तानां वचनमनुसृत्य नेतव्याः । यथोक्तम् इतिहासपुराणाभ्यां वेदं समुपबृंहयेदि ति । इतिहासपुराणग्रहणमुपलक्षणम् । तथा च कथं पाशुपतादिस्मृत्युक्तार्थनिवारणाय समर्थाः स्युः । तदिदमुक्तं पिपीलिकालिपिनिभा संवादेन विना कमप्यर्थं प्रतिपादयितुमसमर्था श्रुतिः यद्वचनसंवादापेक्षिणी तैरेव आप्तैः प्रत्यक्षतो दृष्ट्वा प्रोक्तमर्थं कथं वारयेत् । स्वतन्त्र(स्वातन्त्र्य)दशायामप्रतिपादकत्वात् । पारतन्त्र्ये तु विरोधाभावादेव । किन्तु तदनुसारेणैव नेतव्येति ।

१३सु०- भवेदेतद्यदि पाशुपतादिस्मृतिप्रणेतॄणामाप्तत्वं स्यात् । तदेव कुत इत्यत आह सर्वगा हीति । सर्वं गच्छन्त्यवगच्छन्तीति सर्वगाः । आप्तत्वोपलक्षणमेतत् । ते रुद्रादयः । हि इति तत्र प्रमाणप्रसिद्धिं द्योतयति ।

अथवा सर्वज्ञत्वमेवात्र प्रमाणप्रसिद्ध्या साध्यते, तत एवान्यस्य सिद्धेः ।

तथा हि । हरिहरहिरण्यगर्भास्तावत्सर्वज्ञतया श्रुतीतिहासपुराणेषु प्रसिद्धाः । तत्र हरेरेवावतारा बुद्धर्षभकपिलाः सौगतादिस्मृतिप्रणेतारः । तथा च तेषां मोहाभावेन रागद्वेषयोरप्यभावात् विप्रलिप्सा च निवर्तते ।

किञ्च ज्ञानेच्छाप्रयत्नस्थानकरणपाटवानि तावदुपदेशमात्रेण तेषां निश्चीयन्ते । ज्ञानं तु यथार्थमयथार्थं वा स्यात्, इच्छाऽपि प्रतिपिपादयिषा वा विप्रलिप्सा वेति सन्देहोऽवशिष्यते ।

तत्राभ्यासदशापन्नोऽयमर्थोऽस्येति सामान्यतो निश्चये भवत्येव तस्य ज्ञानस्य यथार्थत्वनिश्चयः, यथाऽभ्यासदशापन्नमिदमरण्यममीषां म्लेच्छानामतोऽस्मिन्नेते मार्गाभिज्ञा इति पान्थानामेव निश्चयः ।

विप्रलिप्सा च हेतुदर्शनेन व्याप्ता हेतौ सति स्यात् । स च द्विरूपः । स्वोपकारः परापकारो वा । न तावत्पान्थेषु विमार्गेण प्रतिष्ठमानेषु म्लेच्छानां कश्चित्स्वोपकारः; स्वस्य गृहीतत्वात्, शरीरस्य च करणीयान्तराभावात्, भावे वा परित्यागायोगात् ।

नापि द्वितीयः, न ह्यनुन्मत्ता अनपकारिणमपकुर्वते; नापि परापकारमात्रं पुरुषार्थः, तथा सति सर्वः सर्वमपकुर्यादिति । एवं विप्रलिप्साऽपि निवार्यते ।

अनभ्यासदशापन्ने तु विषये प्रमाणान्तरसंवादात्प्रवृत्तिसामर्थ्याद्वा मोहविप्रलिप्सयोर्निवृत्तिः; इत्यतो म्लेच्छा अप्याप्ता भवन्ति, किमुत महानुभावा रुद्रादय इति ॥

१४सु०- एवं पूर्वपक्षसूत्राभिप्रायमभिधाय सिद्धान्तसूत्रतात्पर्यमाह इति चेदिति

अनु०-इति चेद्यद्यशेषज्ञा रुद्राद्या हरिपूर्वकाः । किन्नाशेषविदः ५५५

तन्नेति शेषः । कुतः । निश्चिते हि पाशुपतादिस्मृतिप्रामाण्ये तद्विरुद्धं विष्णोः सर्वजगत्कारणत्वादिकम् असत् स्यात् । न चैवम्, सत्प्रतिपक्षत्वात् । आस्तां तावत् श्रुतिः, पञ्चरात्रादिस्मृतयो हि विष्णोरेव सकलजगत्कारणत्वादिकमभिदधाना दृश्यन्ते ।

ननु विरुद्धयोः प्रमाणयोः साम्ये सति सत्प्रतिपक्षता स्यात् । न चैवं प्रकृते; पाशुपतादिस्मृतीनामाप्तप्रणीतत्वात्, विस्पष्टवादित्वेन निरवकाशत्वाच्च; पञ्चरात्रादिस्मृतीनां तदभावादित्यत आह यदीति । अशेषज्ञा अशेषविद इत्याप्तत्वोपलक्षणम् । हरिपूर्वका हरिमनुप्रभृतयः पञ्चरात्रादिस्मृतिप्रणेतारः । येन न्यायेन पाशुपतादिस्मृतीनामाप्तरचितत्वमुपेयते तेनैव पञ्चरात्रादीनामपि तदुपेयम्, न च विशेषहेतुरस्तीति भावः । उपलक्षणं चैतत्, विस्पष्टवादित्वेन निर•न)वकाशत्वं च द्रष्टव्यम् ।

१५सु०- किमतो यद्येवमित्यत आह मानमिति

अनु०- मानं ह्युभयत्र समं भवेत् ॥५५५

हि शब्दो हेतौ । यस्मादेवं तस्मात् उभयत्र पूर्वपक्षसिद्धान्तयोः मानं स्मृतिद्वयं समं भवेत् । तथा च पाशुपतादिस्मृतीनां सत्प्रतिपक्षत्वं स्थितमिति शेषः ।

ननु ये विरुद्धे प्रमाणे न तयोः साम्यम्, शुक्तिरजतज्ञानयोस्तदभावदर्शनात् । ये च समे न तयोर्विरोधः, पटः शुक्लो दीर्घश्चेत्यत्र तदभावात् । तत्कथं पाशुपतादिस्मृतेः सत्प्रतिपक्षत्वसम्भवः । सम्भवेऽपि जितं परेण, सिद्धान्तनिर्णयस्यायोगादित्यत आह मानमिति । उभयत्र द्वयोस्स्मरणयोर्मध्ये यत् समं सह मया मूलप्रमाणेन वर्तते, तदेव मानम्, अन्यदप्रमाणम् ।

एतदुक्तं भवति । विशेषानिर्धारणायामेव सत्प्रतिपक्षत्वम्, वस्तुतस्तु समूलं मानम्, अन्यदमानमिति ।

ननु समूलत्वेन प्रामाण्यावधारणे प्रामाण्यस्य परतस्त्वापत्तिः । मैवम् । परस्परविरोधेनाप्रामाण्यशङ्काप्राप्तौ समूलत्वेन तदपनयनात् । तथा उभयत्र स्मरणे यत्पञ्चरात्रादिस्मरणं समं समूलप्रमाणं संवादिप्रमाणान्तरोपेतं च, तदेव मानं भवेत् न तु पाशुपतादिकम्, मूलाद्यभावात्; अतो नोक्तदोष इति योज्यम् । वक्ष्येते हि श्रुतिमूलत्वतत्संवादित्वे च पञ्चरात्रादीनाम् ।

सु०- ननु कथं पाशुपतादिस्मृतीनां निर्मूलत्वम्, यावता पशुपतिप्रभृतीनामाप्तिस्तत्र मूलमुदितेत्यत आह न चेति

अनु०-न चाप्तिनिश्चयस्तत्र शक्यते व्यभिचारतः ।५५५

तत्र शिवादिषु, निश्चयोपायाभावादिति शेषः ।

ननूक्तमत्र सर्वगा हि ते इति । मैवम्, नित्यं वृद्धिक्षयापेतमि त्यादिना परमपुरुषादितरेषां सार्वज्ञ्याभावस्योक्तत्वात्, श्रुत्यादीनां चोपचरितत्वात् ।

नन्वस्ति तावद्र विष्णोरनुपचरितसार्वज्ञ्यम्; शिवादीनामप्युपायोपेयविषयम्, किं गङ्गावालुकाकटसङ्ख्यापरिज्ञानेन । सत्यम्, न तावत्तत्त्वज्ञानमेवाप्तिः, विप्रलम्भकेऽतिव्याप्तेरित्याह व्यभिचारत इति

१७सु०- अथोच्येत सर्वज्ञानां मोहाभावात्तन्मूलयो रागद्वेषयोरभावे विप्रलिप्साऽपि निवर्तत इत्याप्तिनिश्चय इति । किं तत्र सर्वेऽपि तीर्थकरा आप्ता इत्यङ्गीकृत्यैवमनुमीयते,उत स्वस्वाभिमतमेकमेव ।

आद्यं दूषयति व्यभिचारत इति । पञ्चरात्रादिस्मृतिप्रणेतरि नारायणे अस्याङ्गीकारस्य भग्नत्वादित्यर्थः । अभङ्गे वा सिद्धं नः समीहितम् ॥ यद्वा, व्यभिचारोऽन्योन्यविरोधः । न हि परस्परविरुद्धवादिनः सर्वेऽप्याप्ता इत्यङ्गीकर्तुमुचितम्, वस्तुविकल्पप्रसङ्गात् ।

द्वितीयं पराचष्टे व्यभिचारत इति । यस्य तीर्थकरस्याप्तत्वं नाङ्गीक्रियते तत्रैव सार्वज्ञ्यस्य व्यभिचारादित्यर्थः । न च तत्र सार्वज्ञ्यं नाङ्गीक्रियत इति युक्तम्, समानन्यायत्वात् । अथ हेतुं विशिष्यात् तदा सन्दिग्धासिद्ध्यादिकम् ।

१८सु०- यदप्युक्तं ज्ञानेच्छाप्रयत्नस्थानकरणपाटवानि तावदुपदेशमात्रेण निश्चीयन्त इति; तन्न, अपटुकरणानामप्युपदेशदर्शनेन व्यभिचारादित्याह व्यभिचारत इति । उपदेशविशेषणे चोक्तो दोषः ।

निश्चीयतां ज्ञानम्, तस्य याथार्थ्यं तु कुतः । अभ्यासदशापन्नोऽयम् अर्थोऽस्येति सामान्यनिश्चये सति तत्सिद्धिरिति नेत्याह व्यभिचारत इति

व्यभिचारः विप्रकर्षः; तेषामेव सन्निधानं दुर्लभमस्मदादीनां, दूरे तदीयाभ्यासावधारणमिति भावः ।

विनेयवचनपरम्परया तदवधारणमिति चेत् (न), तीर्थकरान्तरे व्यभिचारादित्याह व्यभिचारत इति । तासु तासु स्मृतिष्वभिनिविष्टाः सर्वेऽपि हि तं तमाचार्यं तत्र तत्रार्थेऽभ्यासवन्तमेवाचक्षते ।

न च तदीयं ज्ञानं यथार्थमेवाङ्गीकर्तुं शक्यं, त्वत्सिद्धान्तविरोधित्वात्, अन्यथा त्वदीयसिद्धान्तस्यावास्तवत्वापातादित्याह व्यभिचारत इति व्यभिचारः विरोधः ।

इच्छाऽपि विप्रलिप्सा कुतो नेति वाच्यम् । स्वोपकारपरापकाररूपहेतुदर्शनाभावादिति चेत्, तत्किं स्मृतिप्रणेतारस्सर्वेऽपि न विप्रलम्भकाः । अद्धेति चेत्, अस्य नियमस्य बुद्धादिषु भग्नत्वादित्याह व्यभिचारत इति । नियमे च स्वव्याघातः ॥

यस्य कस्यापि विप्रलम्भकत्वे, हेतुदर्शनाभावस्य तत्रैव व्यभिचारः । न हि तत्तत्पुरुषविशेषानुसंहितास्ते ते प्रयोजनविशेषाः पिशितनयनैरस्मदादिभिरवधारयितुं शक्यन्त इत्याशयेनाह व्यभिचारत इति

केनापि प्रमाणेन हेतूपलम्भाभावोऽविप्रलम्भहेतुरिति चेन्न, सन्दिग्धत्वात् । प्रयोजनाभावोऽविप्रलम्भहेतुः, प्रयोजनाभावश्च परवञ्चनस्यापुरुषार्थत्वादतत्साधनत्वाच्च निश्चीयत इति चेन्न, सम्प्रतिपन्नविप्रलम्भकेषु व्यभिचारादित्याह व्यभिचारत इति

अपुरुषार्थमपि पुरुषार्थतया विभ्रम्य वञ्चयत्यसाविति चेत् । किं तावता, प्रकृतस्तु विवेकितया नैवमिति चेन्न, तीर्थकरान्तरे अविद्यमानस्य विवेकस्यास्मिन्नवधारणानुपपत्तेः ॥ अथ विश्वहितोपदेशार्थं प्रवृत्त्या विप्रलम्भाभावोऽनुमीयत इति चेन्न, बुद्धादिषु तत्साम्येन व्यभिचारादित्याह व्यभिचारत इति

अथ ते न तथा, किन्त्वयोग्यजनव्यामोहनार्थमिति चेत्, प्रकृतोऽपि न तथेति कुतो निश्चितम्, निश्चयोपायस्येतरत्रापि तुल्यत्वात् ।

१९सु०- यदप्युक्तं प्रमाणान्तरसंवादान्मोहविप्रलिप्सयोर्निवृत्तिरिति, तदसत् ।

प्रमाणान्तरं हि न तावत्प्रत्यक्षम्, अतीन्द्रियत्वाद्विप्रतिपन्नार्थस्य ।

अनुमानं चेद्व्यभिचारो बुद्धादिषु । आभासमेव तत्, मदीयं त्वनुमानमेवे ति चेन्न, यतो निवारयिष्यामस्तव (वचन)चमत्कारं मा त्वरिष्ठा इत्याशयेनाह व्यभिचारत इति

अथागमः, स किं वेदादिरुत तद्विरुद्धं स्मृत्यन्तरमथवा स्वयूथ्यरचितं ग्रन्था

न्तरम् । न प्रथमद्वितीयौ, विरोधित्वेन संवादासम्भवादित्याह व्यभिचारत इति

नापि तृतीयः, बुद्धादिप्रणीतस्मृतीनामपि स्वयूथ्यपुरुषान्तरवचनसंवादित्वेन व्यभिचारादित्याह व्यभिचारत इति । तेऽपि सन्दिग्धाप्तभावा इति चेन्न, प्रकृतेष्वपि तन्निश्चयोपायाभावात् ।

२०सु०- यच्चोक्तं प्रवृत्तिसामर्थ्याद्व्यामोहविप्रलिप्सयोर्निरास इति । तदयुक्तम् । प्रवृत्तिसामर्थ्यं हि ततोऽर्थमवबुध्य प्रवृत्तस्य फलोपलम्भः ।

न च विप्रतिपन्नस्मृतिफलं स्वर्गापवर्गलक्षणं प्रत्यक्षेणेक्ष्यते, इन्द्रियाणां तादृगर्थाविषयत्वादित्याह व्यभिचारत इति । आभिमुख्येन चारोऽभिचारस्तदभावो व्यभिचारः ।

नाप्यनुमानेन । स्मृतित्वादेर्व्यभिचारित्वात्, अन्यस्य चाभावादित्याह व्यभिचारत इति

अथागमेन । सोऽपि न तावत्सम्प्रतिपन्नोऽस्ति । न च विप्रतिपन्नेन, तस्य बौद्धादिविषयेऽपि विद्यमानत्वेन व्यभिचारादित्याह व्यभिचारत इति

स्यादेतत् । द्विविधा खलु शिवादिप्रणीता स्मृतिः । एका तावददृष्टं फलमुद्दिश्य प्रवृत्ता, परा तु सम्पदादिकं दृष्टम् । तत्र दृष्टार्थायाः प्रवृत्तिसामर्थ्यं प्रत्यक्षेणोपलभ्यते, ततस्तत्प्रणेतुराप्तत्वमिति । तन्न, तथाऽपि विप्रतिपन्नस्मृतेराप्तिमूलत्वे प्रमाणाभावात् । तत एवास्या अपि तत्सिद्धिरिति चेन्न, व्यभिचारात् । न ह्येकत्राप्तेन सर्वत्रापि तथा भाव्यमिति नियमोऽस्ति; तथा च सति सर्वासामपि स्मृतीनामाप्तिमूलतापातात्, तत्रापि दृष्टार्थानां प्रवृत्तिसामर्थ्योपलम्भादित्याह व्यभिचारत इति

अङ्गीकृत्य चेदमुदितम् । दृष्टार्थानामपि तासां बहुलं (फल)व्यभिचारो दृश्यते, तथा च कथं तद्दृष्टान्तेनेतरासामाप्तिमूलतानुमानमित्याह व्यभिचारत इति

किञ्च फलव्यभिचारतः तदंशस्य अनाप्तिमूलत्वस्थितौ पशुपतिप्रणीतत्वादेस्तत्र व्यभिचारतः कथमनुमानं स्यादित्याह व्यभिचारत इति

तदेवं पाशुपतादिस्मृतीनामाप्तिमूलत्वानिश्चयेन निर्मूलानां पञ्चरात्रादिस्मृतिविरोधेन अप्रामाण्यमेव युक्तम् ।

२१सु०- तदनेन इतरेषां चानुपलब्धेः, एतेन योगः प्रत्युक्तः इति सूत्रद्वयं व्याख्यातं भवति ।

२२सु०- यच्चेतरेषां महदहङ्कारादितत्त्वानामनुपलब्धेश्च साङ्ख्यस्मृतेरप्रामाण्यमिति व्याख्यानम्, तत्प्रत्यक्षानुपलब्धेर्वेदान्तेष्वपि व्यभिचारतः सर्वथाऽनुपलब्धेरसिद्धेरुक्तत्वात् अयुक्तमिति ।

सु०- ननु पञ्चरात्रादिस्मृतयोऽपि फलं व्यभिचरन्ति, क्वचित्तदुक्तानुष्ठानेऽपि दृष्टफलानुपलम्भात्; अतस्तासामप्रामाण्यान्न तद्विरोधेन पाशुपतादिस्मृतीनामप्रामाण्यम्, अन्यथा फलव्यभिचारस्यानैकान्तिकत्वमित्यत आह न चेति

अनु०-न चास्या व्यभिचारेऽपि हीयते मानता क्वचित् ।५५५

अस्याः पञ्चरात्रादिस्मृतेः क्वचिद्व्यभिचारेऽपि इति सम्बन्धः ।

कुतो न हीयत इति चेत् । किमदृष्टार्थायाः प्रामाण्याभावोऽभिधीयते, उत दृष्टार्थाया एव । नाद्यः, यतः फलव्यभिचारे हेतौ क्वचिद् दृष्टार्थायां वर्तमाने अस्या अदृष्टार्थाया मानता न हीयते ।व्यधिकरणत्वादिति भावः । न द्वितीयः । यस्मात् क्वचिद् दृष्टार्थायां फल व्यभिचारे, तत एव अप्रामाण्ये सत्यपि अस्या अदृष्टार्थायास्तावत् मानता न हीयते, कारणाभावात् । तद्विरोधादेव च पाशुपतादीनामप्रामाण्यमुक्तम् । दृष्टार्थाया अप्रामाण्यवचनं तु प्रकृतानुपयुक्तमित्यभिसन्धिः ।

२४सु०- अथ दृष्टार्थायाः फलव्यभिचारेणाप्रामाण्ये सति तत एवादृष्टार्था अपि

अप्रमाणं भविष्यतीति चेन्न । तत इति किं तेन हेतुनोत तेन दृष्टान्तेन । नाद्यः, क्वचिद् व्यभिचारे (णा)ऽप्रामाण्ये अपि अस्या मानता हीयत इति युक्तम्, व्याप्त्यभावात् । न द्वितीयः, क्वचित् व्यभिचारे अप्रामाण्ये(ऽपि) अस्या मानता हीयत इत्येतत् न युक्तम्, हेत्वभावात्, नारायणवाक्यत्वादेर्व्यभिचारात् ।

मा हि भूत्सकलमपि नारायणवाक्यमप्रमाणम् । दृष्टार्थायां फल व्यभिचारे अप्रामाण्ये च सति अस्या अपि मानता शङ्कास्पदत्वेन हीयत इति च वाच्यम् । अत्र हेतुमाह निर्दोषेति

अनु०-निर्दोषवाक्यमूलत्वान्न च तद्युक्तिमूलता ।५५५

निर्दोषवाक्यं वेदः, तद्युक्तिः समर्थप्रवृत्तिजनकत्वं, प्रामाण्यावधारणस्य, यत इति शेषः ।

अयमभिसन्धिः । किमिदं दृष्टार्थायाः पञ्चरात्रादिस्मृतेः फलव्यभिचारेण अप्रामाण्यानुमानम्, तत एवेतरस्या अप्यप्रामाण्यशङ्कनं च, स्वातन्त्र्येण क्रियते किंवा प्रतिबन्दीग्रहणम् ।

आद्यं तूत्तराधिकरणे निराकरिष्यामः ।

न द्वितीयः । प्रतिबन्दीग्रहणं हि प्रमेयसाध्ये भवति । न चैवं प्रकृते । परेण खलु फलसंवादादिना पाशुपतादिस्मृतेराप्तिमूलत्वप्रामाण्ययोरनुमितयोरस्माभिस्तन्न्यायेन फलविसंवादं प्रदर्श्य दोषोऽभिहितः । यदि नाम पञ्चरात्रादिस्मृतिप्रामाण्यावधारणं फलसंवादयुक्त्याऽऽशास्येत, स्यादिदं तदा प्रतिबन्दीग्रहणम् । न च अस्माभिः पञ्चरात्रादिप्रामाण्यावधारणस्य तद्युक्तिमूलता उपेयते । न चैवं तत्प्रामाण्यावधारणं निर्मूलं स्यादिति वाच्यम्, बोधकत्वेन स्वतःसिद्धत्वात् । अप्रामाण्यशङ्कानिवृत्तिः कुत इति चेदाप्तिमूलत्वेनेत्युक्तम् । तदवधारणं निर्मूलमिति चेन्न, श्रुतिसंवादनिबन्धनत्वादिति ।

ननु श्रुतेरेव वक्तृगुणहीनाया न प्रामाण्यमित्यतो निर्दोषवाक्य इत्युक्तम् । बोधकत्वेनैव हि प्रामाण्यं व्यवस्थापितं, तच्च वाक्यत्वाच्छतेरुभयसम्मतम्, दोषस्तु तदपवादकः, न च अपौरुषेये स सम्भवतीति निष्कम्पमेव श्रुतिप्रामाण्यम् इति वक्ष्याम इत्यर्थः । अस्यां दशायां श्रुतिविरोधेनापि पाशुपतादिस्मृतीनामप्रामाण्यं शक्यसाधनम् ।

यदप्युक्तम् इतिहासपुराणाभ्यां वेदं समुपबृंहयेदि ति तत्तथा । किन्त्वविरुद्धानामेवोपायत्वं, न तु विरुद्धानाम् । न चैवमितरेतराश्रयत्वम्, श्रुत्यर्थनिश्चयस्य स्मृतिसंवादैकनिबन्धनत्वाभावादिति ।

२५सु०- ननु च पञ्चरात्रादिस्मृतीनां प्रामाण्यमङ्गीकुर्वाणैः सर्वथा प्रवृत्तिसामर्थ्यमङ्गीकरणीयम् । व्यभिचारस्य च कर्तृकरणादिवैगुण्यनिबन्धनत्वमभ्युपेयम्, अन्यथा फलव्यभिचारि च प्रमाणं चेति व्याघातापातात् । तथा च फलसंवादेनापि प्रामाण्यादिसाधनं सुशकमेवेति किमुच्यते न च तद्युक्तिमूलते ति (इति) सुहृद्भावेन पृच्छन्तं प्रत्याह वेदोक्तस्येति

अनु०-वेदोक्तस्याधिकारस्य दुर्निरूपत्वतः सदा ।नियमो व्यभिचारो वा नैव ज्ञातुं हि शक्यते ।५५५

वैदिकग्रन्थोपदिष्टानुष्ठाने वेदोक्ता निषेकादिसंस्कारा एवाधिकारतामापद्यन्त इति वेदोक्तस्य इत्युक्तम् ।

यद्वा वेदशब्देन पञ्चरात्रादयोऽपि गृह्यन्ते । अधिकारस्य इत्युपलक्षणम्, साधनानुष्ठानस्येत्यपि द्रष्टव्यम् । दुर्निरूपत्वम् अस्मदाद्यप्रत्यक्षत्वम् । सदा इति स्वभावत एव, न तु देशादिव्यवधानेनेत्यर्थः । नियमो व्यभिचारो वा फलस्येति शेषः । हि शब्दो यस्मादित्यर्थे । तस्मात्फलसंवादेन प्रामाण्यादि नानुमीयत इति शेषः ।

एतदुक्तं भवति । प्रमितं खलु लिङ्गमनुमितेः करणम्, न सत्तामात्रेण, अतिप्रस

ङ्गात् । अत्र (च) एवं प्रयोक्तव्यम् । पञ्चरात्रादिकं प्रमाणम्, समर्थप्रवृत्तिजनकत्वात् सम्प्रतिपन्नवदिति । तस्य चायमर्थः, एतद्विहितसाधनानुष्ठानवदि्भस्तत्फलस्य नियमेन प्राप्तेरिति । न चैतल्लिङ्गं शक्यावधारणम्, व्यभिचारस्य बहुलमुपलम्भेन नियमस्य प्रत्येतुमशक्यत्वात्, तदवधारणे च काकतालीयतायाः शङ्क नात् । तत्रैतावद्वक्तव्यम् । कार्यं कारणसामग्रीसम्पाद्यं, न तु तदेकदेशेन, तथात्वेऽतिप्रसक्तेः ।

प्रकृते चोभयकुलशुद्धिवैदिकनिषेकादिसंस्काराद्यधिकारपूर्वकं विशुद्धाभिसन्ध्यादिमता सम्यगनुष्ठितं कर्म, असति प्रतिबन्धके, सति चेश्वरेच्छादौ हि सहकारिणि, सम्पदादिफलजननायालम् । तथा च यत्र फलं नोपलब्धं तत्राधिकारादिवैगुण्यम्, इतरत्र तु तत्साद्गुण्यम्, इत्यतो नियमनिश्चय इति ॥

न चैतत् युक्तम् । परगतयोरधिकारादिभावाभावयोरस्मदादिभिरवगन्तुमशक्यत्वात् । न हि खलु परकयपितृपितामहादीनां मानसादिविशुद्धिर्वा, निषेकादिसमीचीनता वा, मन्त्राणामयातयामत्वादिकं वा, द्रव्यादीनां शुचित्वादिकं वा, अर्वाचीनैरवगन्तुं शक्यते । तथा च अस्य फलनियम एव, व्यभिचारस्तु वैगुण्यनिमित्त इति वाऽस्तु, व्यभिचार एवास्य, क्वचित् फलोपलम्भस्तु काकतालीयोऽन्यनिमित्त एवे ति वा भवतु इति सन्देहो न निवर्तते । न च सन्दिग्धेन प्रामाण्यानुमानं युज्यते, प्रामाण्यसिद्ध्युत्तरकालं तु व्यभिचारस्य वैगुण्यनिमित्तताकल्पनायामितरेतराश्रयत्वं स्यात् । वेदसंवादेन तु प्रामाण्येऽवधारिते शक्यते फलव्यभिचारस्यान्या गतिः कल्पयितुम् । अतो वेदसंवादेनैव प्रामाण्यं पञ्चरात्रादीनामवधार्यते न प्रवृत्तिसामर्थ्येनेति ।

२६सु०- एवं न्यायसाम्याभावेन प्रतिबन्दी मोचिता । यदपि प्रतिबन्दीमाददानस्य विवक्षितम्, यथा च पञ्चरात्रादिप्रामाण्यमभिलषता फलव्यभिचारस्याधिकारादिवैकल्यनिबन्धनता कल्प्या, तथाऽहमपि पाशुपतादिस्मृतिषु कल्पयिष्यामी ति; तदयुक्तं वैषम्यादित्याह अधिकारो हीति

अनु०-अधिकारो हि सुलभः कथितोऽन्यागमेष्वलम् । वेदोक्तो ह्यधिकारस्तु दुर्लभस्सर्वमानुषैः ।५५५

अधिकारग्रहणं साधनस्याप्युपलक्षणम् । अन्यागमेषु पाशुपतादिषु कथितोऽधिकारोऽलं सुलभः अनायाससाध्यः । कुतः । यस्मादन्यागमेषु तथा कथितः । तथा च तद्वैकल्यकल्पनमसम्भावनाप्रतिहतम् ।

वेदोक्तस्त्वधिकारः विशुद्धसन्तानजत्वादिः सर्वमानुषैर्दुर्लभ इति प्रसिद्धमेव । अतस्तद्वैकल्यकल्पनं सम्भावितमेवेति ।

२७सु०- ननु कथमन्यागमेष्वधिकारः साधनं च सुलभमुक्तमित्यतो लेशेन दर्शयति अन्यागमेष्विति ।

अनु०-अन्यागमेषु विप्रत्वमपि चण्डालजन्मनाम् । मण्डलान्तःप्रवेशेन क्रमशः प्रतिपाद्यते ॥५५५

यद्भवान्तरेण महता तपसा विना वा(न)ऽलभ्यं तदपीत्यर्थः । यतित्वादिकमपीति वा । चण्डालजन्मनामपि किमु क्षत्रियादीनामिति वा ।

विप्रा एव ये कर्मणा चण्डालास्तेषां कथञ्चित्प्रत्यापत्तिर्वैदिकैरप्यङ्गीक्रियत इत्यतः चण्डालजन्मनामित्युक्तम् । चण्डालेषु जन्म येषामिति वा । चण्डालसम्बन्धित्वाच्चण्डालं जन्म येषामिति वा तथोक्ताः ।

क्रमशो मण्डलान्तःप्रवेशेन इत्यनेनेदमुच्यते । यो यावज्जातिव्यवहितः तस्य तावन्ति मण्डलानि पूज्यानि (कल्प्यानि) । तत्र यद्यन्मण्डलं प्रविशति तत्तज्जातीयो भवति । चरममण्डलप्रवेशे तु विप्रः सम्पद्यत इति अन्यागमेषु प्रतिपाद्यत इति सम्बन्धः ।

तथा चोक्तम् दीक्षाप्रवेशमात्रेण ब्राह्मणो भवति क्षणात् । कापालं व्रतमास्थाय यतिर्भवति मानवः इति । एतदधिकारसौलभ्यमुदाहृतम् ।

एवं साधनसौलभ्यमपि द्रष्टव्यम् । यथाऽऽहुः कापालिकाः-

मुद्रिकाषट्कतत्त्वज्ञः परमुद्राविशारदः ।

भगासनस्थमात्मानं ध्यात्वा निर्वाणमृच्छति ।

कर्णिका रुचकं चैव कुण्डलं च शिखामणिः ।

भस्म यज्ञोपवीतं च मुद्राषट्कं प्रचक्षते ।

आभिर्मुद्रितदेहस्तु न भूय इह जायते (कायभाक्) ॥ इत्यादि ।

तथा कालामुखा अपि-

रुद्राक्षकङ्कणं हस्ते जटा चैका च मस्तके ।

कपालं भस्मना स्नानं लकुटं (च कला)कलशार्चनम् ॥ इत्यादि ।

२८सु०- ननु यथाऽधिकारसाधनयोः सौलभ्यमुक्तमेवं तद्दौर्लभ्यमपि तत्रैवोक्तमिति चेत्तर्हि न केवलं फलविसंवादेन पाशुपतादीनामप्रामाण्यम्, किन्नाम परस्परविसंवादेनापीत्याह अधिकारमिति

अनु०-अधिकारं दुरापाद्यमुक्त्वाऽतिसुलभं पुनः । अशक्यं साधनं चोक्तवा सुशकं तत्फलाप्तये । उच्यतेऽतस्तदुक्तं हि व्यभिचारि फलेऽपि तु । कथं प्रमाणतां गच्छेत् ॥५५५

यस्मात् क्वचित् अधिकारं दुरापाद्यमुक्तवा पुनरपि सुलभं ब्रवीति, यस्माच्च तत्फलाप्तये सम्पदादिफलाप्तये, साधनमशक्यमुक्तवा सुशकं चोच्यते । यस्माच्च तदुक्तं साधनं फलेऽपि विषये व्यभिचारि अतस्तदुक्तं सा पाशुपताद्युक्तिः कथं प्रमाणतां गच्छेन्न कथमपीत्यर्थः ।

दुर्लभत्वोक्त्यनुरोधेन सौलभ्यवचनं प्ररोचनार्थं व्याख्यायताम्, तथा च फलविसंवादोऽप्यधिकारादिवैगुण्यनिमित्तो भविष्यति यथा पञ्चरात्रादाविति चेन्न, वैषम्यात् । युक्तं हि पञ्चरात्रादिषु, तथा कल्पनात्, श्रुतिमूलत्वेन प्रामाण्यस्य निश्चिततया कल्पकस्य विद्यमानत्वात्; पाशुपतादौ तु तदभावेन विसंवादस्याप्रामाण्यनिबन्धनतोपपत्तौ कल्पकाभावात् ।

क्वचित्संवादस्तु काकतालीयो वा गुडजिह्विकानिमित्तो वा भविष्यति । तदिदमुक्तं तुशब्देन । तदुक्तं तु इति सम्बन्धः ।

तदेवं पाशुपतादीनाम् अपस्मृतित्वान्न तद्विरोधेनोक्तार्थासम्भवः शङ्कनीय इति स्थितम् ॥

२९सु०- परिहृतः स्मृतिविरोधः । सम्प्रति युक्तिविरोधः परिह्रियते । तथा हि । श्रुत्यादिसमन्वयेन खलु जगज्जन्मादिकारणत्वं ब्रह्मणो निरूपितम् । तत्र श्रुतेरेव प्रामाण्यं तावद् दुर्लभम् ।

यद्धि फलव्यभिचारि तदप्रमाणं दृष्टम्, यथा विप्रलम्भवाक्यम् । फलव्यभिचारिणी च श्रुतिः, पुत्रकामेष्ट्याद्यनुष्ठानेऽपि कदाचित्पुत्रजन्माद्यनुपलब्धेः । अन्यथा फलानुपलब्ध्योक्तं पाशुपताद्यप्रामाण्यमपि न स्यात् । एकदेशे चाप्रामाण्ये तन्न्यायेनैकदेशान्तरस्याप्यप्रामाण्यानुमानं सुलभमेव ।

किञ्च यदबुद्धिपूर्वकं तदप्रमाणं यथा पिपीलिकालिपिः । अबुद्धिपूर्वकश्च वेदोऽपौरुषेयत्वाङ्गीकारात् । पौरुषेयत्वे च मूलप्रमाणशून्यत्वादप्रमाणमेव, विप्रलम्भकवाक्यवत् ।

अपि चाप्ताप्रणीतवाक्यत्वादुन्मत्तवाक्यवदप्रामाण्यं वेदस्यानुमेयम् ।

यदा वेदस्य ई(एता)दृशी दशा तदा का वा स्मृतीतिहासपुराणानां फलव्यभिचारादि(दोष)खर्खराणां प्रामाण्यस्य ।

तथा च वेदादिसमन्वयेन न जगज्जन्मादिकारणत्वं ब्रह्मणः सिद्ध्यती त्येवं प्राप्ते तत्प्रतिविधानार्थस्य न विलक्षणत्वादि ति सूत्रस्य तात्पर्यमाह नित्यत्वादिति

अनु०- नित्यत्वात् पुरुषोद्भवैः । उज्खितं सर्वदोषैश्च कथं नो मानतां व्रजेत् ॥५५५

वेदवाक्यमिति शेषः ।

अयमर्थः । बोधकत्वेन खलु करणानां प्रामाण्यं, दोषात्तु कदाचिदपनीयते । वेदवाक्यं च बोधकत्वेन वादिप्रतिवादिसम्मतम् । अन्यथा फलव्यभिचारोऽपि तत्र(स्य) न स्यात् । वाक्ये च प्रमाणस्यापवादका दोषा अबोधकत्वविपरीतबोधकत्वादयः सर्वेऽपि वक्तृदोषनिबन्धना एव, अन्वयव्यतिरेकाभ्यां तदवगमात् । वेदवाक्यं च नित्यत्वाद् अपौरुषेयत्वात् पुरुषदोषनिबन्धनैः सर्वदोषैः वर्जितं स्वत एव प्रामाण्यमाप्नोति । प्रामाण्ये च निश्चिते सति फलव्यभिचारस्य सामग्रीवैकल्यं वा प्रतिबन्धकसद्भावो वा कारणं कल्पयिष्यते, अन्यथासिद्धानन्यथासिद्धयोरनन्यथासिद्धस्य बलवत्त्वादिति ।

अत्रैते प्रयोगा भवन्ति । वेदः प्रमाणं बोधकत्वे सति विपरीताबोधकत्वात् सम्प्रतिपन्नवत् । विमतो विपरीतबोधको न भवति अनाप्ताप्रणीतवाक्यत्वात् सम्प्रतिपन्नवाक्यवत् । विमतो अनाप्तप्रणीतो न भवति अपौरुषेयत्वात् व्योमवत् । विमतः फलव्यभिचारो वैकल्यादिनिबन्धनो भव(वितुमर्ह)ति प्रमाणसिद्धफलव्यभिचारत्वात् चरकाद्युक्तफलव्यभिचारवदिति ।

३०सु०- स्यादेतत्, नित्यत्वमेव वेदस्य कुतः । प्रागुक्तसामान्यसिद्धिपरिशेषाभ्यामिति ब्रूमः ।

३१सु०- ये तु स्वयूथ्या वेदप्रामाण्यमङ्गीकृत्यापि तन्नित्यतां नानुमन्यन्ते तान्प्रति सूत्रसूचिताभिः श्रुतिभिस्तामुपपादयति विरूपेति

अनु०-विरूप नित्यया वाचा ५५५

अनेन तस्मै नूनमभिद्यवे वाचा विरूप नित्यया । वृष्णे चोदस्व सुष्ठुतिमि ति श्रुतिमुपादत्ते ।

अत्र वाचो नित्यत्वमुच्यते, न वेदस्य । तदपि बहुकालीनत्वं भविष्यती त्यतो नित्ययाऽनित्यया स्तौमि ब्रह्म तत्परमं पदमि ति, श्रुतिर्वाव नित्याऽनित्या वाव स्मृतयो याश्चान्या वाच इति श्रुतिमुपादत्ते नित्ययेति

अनु०- नित्ययाऽनित्यया सदा । इत्यादिश्रुतिभिर्वेदो नित्य इत्येव गम्यते ॥५५५

व्याख्यानान्तरनिरासाय नित्ययेत्येतत् सदा विद्यमानये ति व्याख्यातम् ।

वाक्यशेषे हि बहुकालीना अपि स्मृतीरनित्यपक्षे निक्षिप्य श्रुतिमेव नित्यामाह ।

३२सु०- पौरुषेयतामपि श्रुतयोऽभिदधतीति चेन्न, आप्तोक्तत्वस्य दुरवधारणतायाः प्रागुक्तत्वेन पौरुषेयत्वे प्रामाण्यावधारणानुपपत्तिप्रसङ्गेन दुर्बलत्वात् । प्रामाण्यस्य स्वतस्त्वेन, अपौरुषेयत्वेऽपि कारणाभावात्प्रामाण्यं न स्यादि ति प्रसङ्गस्याभासत्वात् । प्रबलश्रुत्यनुसारेण तत्तत्पुरुषप्रवर्तितत्वमेव तासामर्थोऽवगन्तव्यः । तथा च ऋचः सामानि जज्ञिरे , ऋग्वेद एवाग्नेरजायते त्याद्युपपन्नं भवति । न ह्येकं वाक्यमनेककर्तृकमिति सम्भवति, सम्भवति त्वनेकप्रवर्तितमिति ।

३३सु०- यदपि पिपीलिकालिपिवदबुद्धिपूर्वकत्वादप्रामाण्यं श्रुतेरिति, तन्निराकरोति पिपीलिकेति ।

अनु०-पिपीलिकालिपिश्चापि प्रमाणमविरोधतः ।५५५

चो यस्मादित्यर्थे, बोधकत्वसमुच्चये वा । तस्मात् दृष्टान्तस्य साध्यविकलत्वात् असदनुमानमिति शेषः । न केवलं श्रुतिः किन्तु पिपीलिकालिपिरपीति अपे रर्थः ।

३४सु०- अप्रामाण्यं खलु पिपीलिकालिपेः अबोधकत्वेन वा स्याद्विपरीतबोधकत्वेन वा ।

नाद्यः, अनुभवविरुद्धत्वात् । अन्यथा पुरुषलिपेरप्यबोधकत्वं स्यात्, तथा च तद्वैयर्थ्यमापद्येत । अपि चैवं सत्याकाशादिकमेवोदाह्रियेत, तत्किं पिपीलिकालिपिगवेषणया ।

न द्वितीयः । तद्धि बलवत्प्रमाणविरोधतः कल्पनीयम्, अन्यथाऽतिप्रसङ्गात् । न च पिपीलिकालिपिबोधितेऽर्थे प्रमाणविरोधोऽस्ति, अतः कथमसावप्रमाणं स्यात् ।

स्यादेतत् । लिपिस्तावन्न प्रमाणं पृथक्, अनुप्रमाणत्रित्वाभ्युपगमात् । न च प्रत्यक्षागमयोरन्तर्भवति, अतल्लक्षणत्वात् । अतोऽनुमानमेवेति वाच्यम् । तच्च लेखकबुद्धिस्थशब्दविषयं वा तदवबुद्धार्थविषयं वा स्यात् । न चैतत्पिपीलिकालिपौ सम्भवति, प्रमाणबाधितत्वात् । तत्कथमसौ प्रमाणमिति ।

मैवम् । तथा सत्येडमूकलिपेरप्यप्रामाण्यप्रसङ्गात् । भवतु साऽप्रमाणमितरा त्वनुमानमिति चेन्न, एडमूकलिपेरपि सांव्यावहारिकत्वदर्शनात् ।

किञ्चेतरत्राप्यनुमाने किमेडमूकव्यावृत्त्यर्थं किमपि विशेषणमुपादेयमुत नेति

वाच्यम् ॥ नाद्यः, सन्दिग्धासिद्धिप्रसङ्गात् । निर्णीतलेखकैव लिपिरनुमानमिति चेन्न, अनिर्णीतलेखकाया अपि सांव्यावहारिकत्वात् ॥ न द्वितीयः, एडमूकलिपावनैकान्त्यात् ।

अथ मूल्लेखकबुद्धिस्थशब्दार्थानुमाने न कोऽपि दोष इति मतम् । तदपि न, पिपीलिकालिपावनैकान्त्यात्, तद्व्यावर्तने च सन्दिग्धासिद्धेः । न हि पिपीलिकालिपेः पुरुषलिपेरस्ति कश्चिद्विशेषो येन नेयं पिपीलिकालिपिरिति निश्चिनुयात् ।

तस्मात्पुरुषलिपिरपि पदमिव पदार्थस्य वर्णानां स्मरणहेतुरेष्टव्या, तत्समं पिपीलिकालिपावपि ।

स्मृतेश्च प्रमितित्वं वक्ष्यामः ।

३५सु०- ननु प्रमात्वेऽपि स्मृतेर्न तद्धेतुमात्रस्य प्रामाण्यम्, प्रमात्रादीनामपि तत्प्रसङ्गात्, किन्तु साधकतमस्यैव । तच्च मन एवेति सिद्धान्तः । लिपिदर्शनादिकं तु संस्कारोद्बोधाभिधसहकारिसम्पादनेनैव चरितार्थमिति कथं तस्य प्रामाण्यम् ।

मैवम् । अर्थसन्निकर्षलक्षणावान्तरव्यापारसहितं हि इन्द्रियं प्रत्यक्षं न इन्द्रियमात्रम् । मनसश्च

स्मरणोदये संस्कारोद्बोध एवार्थसन्निकर्षः । तथा च चक्षुष इवार्थोपसर्पणतत्संयोगसहितस्य प्रामाण्यम् । एवं लिपिदर्शनतदुद्बुद्धसंस्कारसहितस्यैव मनस, इति कथं न लिपेः प्रामाण्यम् ।

केवलायास्तु नास्तीति चेत्, श्रुतेरपि तन्नाङ्गीक्रियत एवेति ।

३६सु०- नन्वत्र प्रमाणशब्दो भावसाधनो वा स्यात्करणसाधनो वा । आद्ये पिपीलिकालिपिः प्रमाणमिति सामानाधिकरण्यं न स्यात् । द्वितीये तु प्रमाणीति भवितव्यम्, कथं वेदाः प्रमाणं , स्मृतिः प्रमाणमि ति । प्रमाणमिति सामान्येनोद्दिश्य वेदादित्वविधानात् । अन्यथा तत्रापि दौर्घट्यमेवेति ।

मैवम् । भावसाधनत्वाभ्युपगमात् । सामानाधिकरण्यं तु भाक्तमिति ।

३७सु०- ननु च श्रुतेः सम्यगनुभवसाधनत्वेन प्रामाण्यमिष्टं न तु स्मारकत्वेन । तथा च न श्रुतिः सम्यगनुभवसाधनमबुद्धिपूर्वकत्वात्पिपीलिकालिपिवदित्यनुमास्यत इत्यत आह यथेति

अनु०-यथा द्रौणेरुलूकेन कृतमप्यास बोधकम् ।

अविरुद्धम् ५५५

यथा अबुद्धिपूर्वकमपि एकेनोलूकेन कृतम् अनेककाकनाशनमश्वत्थाम्नोऽहमेक एवानेकान् वधिष्यामीत्यस्यार्थस्य बोधकं सम्यगनुभवं प्रति साधनं, जातम् । तथा श्रुतिरबुद्धिपूर्वाऽपि सम्यगनुभवसाधनम् ।

एतदुक्तं भवति । अबुद्धिपूर्वकत्वं किमनादित्वं विवक्षितम्, सादित्वेऽपि बुद्धिजन्यत्वाभावो वा प्रतिपाद्यार्थबुद्धिपूर्वकत्वाभावो वाऽनेनैतदेवं प्रतिपादयिष्यामीत्यभिसन्धिपूर्वकतावैधुर्यं वा ॥

नाद्यः, पिपीलिकालिपावभावात् । गगनमेव दृष्टान्तो भविष्यतीति चेत्, तथाऽपि श्रुतेरनादित्वस्य परेणानङ्गीकृतत्वेनासिद्धेः ॥

न द्वितीयः, उत्पद्यमानं बुद्धिजन्यमेवेति मयाऽङ्गीकृतत्वात् ॥

न तृतीयचतुर्थौ, उलूककृतव्यापारे व्यभिचारादिति । यद्यपि प्रत्यक्षे व्यभिचारोऽत्र वक्तुं शक्यते, तथाऽपि ज्ञातकरणसजातीयत्वेन शक्यपरिहारोऽसाविति नोदितः । अनुमानमात्रे सुवचोऽपि चेतनव्यापारविषयस्य तथाभूत एव शाकुने प्रदर्शयितुमुचित इति न प्रदर्शितः ।

ननु शाकुनमर्थविसंवाद्यपि दृश्यते । सत्यम् ।

यत्तु प्रमाण अविरुद्धं तद्व्यभिचारस्थलं भविष्यतीति भावेनोक्तम्- अविरुद्धमिति । शाकुनमात्रे व्यभिचारस्य दर्शयितुं शक्यत्वेऽप्यागमिकत्वेन विसंवादानर्हतयेदमुदाहृतम् ।

३८सु०- नन्वासेति कथम्, अस्तेर्भूः इत्यस्य नित्यत्वात् । विभक्तिप्रतिरूपकं चाव्ययं भवती ति वचनादव्ययमेतदिति न दोषः । विभक्तिप्रतिरूपकमित्युच्यते, न चैवं विभक्तिरस्ति । न नास्ति, आमन्तानुप्रयोगस्य विद्यमानत्वात् ।

३९सु०- नन्वेवं तर्हि प्रयुज्यते, श्रुतिर्न सम्यगनुभवसाधनं शब्दत्वे सत्यबुद्धिपूर्वकत्वादिति, यद्वा श्रुतिर्नागमोऽबुद्धिपूर्वकत्वादिति; अबुद्धिपूर्वकत्वं च विवक्षितार्थतत्त्वज्ञानपूर्वकत्वाभावः । आद्य(स्यापि)स्य पिपीलिकालिपावप्रवेशेऽप्युन्मत्तवाक्यं दृष्टान्तो भविष्यति, न चोन्मत्तवाक्यमपि प्रमाणं प्रमाणविरुद्धत्वात् ; इत्यत आह विरुद्धं त्विति ।

अनु०-विरुद्धं तु विरोधादेव बाधितम् ।५५५

प्रमाणविरुद्धं यदुन्मत्तवाक्यं तत् प्रमाण विरोधादेव बाधितम् अयथार्थमिति यावत् । न तूक्तहेतुभ्यामिति । सोपाधिकतामनेनाचष्टे । अत एवाप्ताप्रणीतवाक्यत्वहेतुरप्यपास्तः ।

अयमभिसन्धिः । न तावत्सम्यगनुभवसाधनत्वाभावो ज्ञानसाधनत्वाभावेन, ज्ञानसाधनत्वस्योभयसिद्धत्वात्; नापि स्मृतिसाधनत्वेन, अननुभूतविषयत्वसम्मतेः; ततो विपरीतबोधकत्वेनैवेति वाच्यम् ।

एवं द्वितीयप्रयोगेऽपि न तावदनागमत्वमशब्दत्वेन, शब्दत्वस्योभयसम्मतत्वात् । तस्मादयथार्थत्वेनेति वक्तव्यम् ।

एवं तृतीयप्रयोगेऽपि साध्यनिष्कर्षः कर्तव्यः । तथा च तत्र प्रमाणबाधितत्वमुपाधिः ।

यद्वाऽनुभवसाधनत्वावच्छिन्ने प्रथमसाध्ये, वाक्यत्वावच्छिन्ने द्वितीयसाध्ये, बोधकत्वावच्छिन्ने तृतीये चायमुपाधिरिति ।

नन्वस्योपाधेः यदयथार्थं तत्प्रमाणविरुद्धमिति साध्यव्यापकत्वेऽपि साधनाव्यापकत्वं कथमित्यत आह विरोधेति

अनु०-विरोधादर्शनात् ५५५

पक्षीकृतायां श्रुतावुक्तसाधनसद्भावेऽपि, प्रमाणविरोध स्य अदर्शनात् । साधनाव्यापकत्वमिति शेषः ।

अत्र विरोधाभावादिति वक्तव्येऽदर्शनादित्युक्तं विरोधाभावसाधनार्थमिति द्रष्टव्यम् ।

४०सु०- किमतो यद्येवं प्रमाणविरुद्धत्वमुपाधिरिति चेत्, उपाधेः प्रतिपक्षोन्नायकत्वस्य वक्ष्यमाणत्वेनानुमानानां सत्प्रतिपक्षत्वमित्याशयेनाह तस्मादिति

अनु०-तस्माद्वेदप्रामाण्यमिष्यते ॥५५५

यस्मात्प्रमाणविरुद्धत्वमययार्थत्वस्य व्यापकं, व्यावृत्तं च पक्षीकृताद्वेदात्; व्यापकनिवृत्तौ व्याप्यनिवृत्तिरवश्यम्भाविनी । तस्माद्वेदप्रामाण्यम् एष्टव्यम् ।

अयमत्र प्रयोगः । वेदो नायथार्थः प्रमाणाविरुद्धत्वात्प्रत्यक्षवत्, यद्वा वेदो यथार्थो बोधकत्वे सति प्रमाणाविरुद्धत्वात्प्रत्यक्षवत् । एवं वेदः सम्यगनुभवसाधनमनुभवसाधनत्वे सति प्रमाणाविरुद्धत्वात्प्रत्यक्षवत् । वेद आगमो वाक्यत्वे सति प्रमाणाविरुद्धत्वात्सम्प्रतिपन्नवदिति ।

एवं वाक्यत्वावच्छिन्ने साध्येऽनाप्तप्रणीतत्वमुपाधिस्तद्विपर्ययेण च प्रतिपक्षोऽभिधेय इति ।

अनु०-प्रत्यक्षागममूला तु युक्तिस्तत्र बलीयसी ॥५५५

तत्र तासु त्रिविधासु युक्तिषु । प्रत्यक्षागममूलेति । प्रत्यक्षमूला आगममूला चेत्यर्थः । युक्तिमूलाऽपि हि युक्तिरन्ततः प्रत्यक्षागममूलैव (द्र)एष्टव्या, अन्यथा तन्मूलयुक्तेर्निर्मूलत्वमनवस्था वा आपद्येत । तथा च प्रत्यक्षाद्यपेक्षत्वेन साम्येऽपि, बहुसंविधानानपेक्षयोः प्रत्यक्षागममूलयोर्युक्त्योः प्रबलत्वं, तदपेक्षायास्तु युक्तिमूलाया दुर्बलत्वं, युक्तमेव । तथा च प्रबलयो(र्युक्त्यो)र्यदेदृशी दशा, तदा का (वार्ता) दुर्बलाया युक्तेरागमबाधनादाविति ।

४९सु०- तदेवमप्रामाण्ये प्रमाणविरोधस्यैव प्रयोजकत्वात्; श्रुत्यादेश्च प्रत्यक्षागमविरोधाभावात्, अनुमानविरोधस्याप्रयोजकत्वान्नाप्रामाण्यम्, किन्नाम बोधकत्वेन स्वत एव प्रामाण्यमित्युपपादितम् ।

तदेतत्प्रमाणाप्रमाणविवेकमविदुषां दुरवधारणम् इत्युद्देशलक्षणविभागपरीक्षाभिः तन्निरूपणार्थम् उत्तरो ग्रन्थसन्दर्भः ।

न च सांव्यावहारिकत्वात्प्रमाणादेः किं तन्निरूपणेनेति वाच्यम्, तथाऽपि स्वरूपसङ्ख्याविषयफलगोचराणां वादिविवादानां विद्यमानत्वेन निरूपणार्हत्वात् । यद्यप्येषोऽर्थस्तर्कशास्त्रस्य विषयो न मीमांसाशास्त्रस्य, तथाऽपि शिष्यहितैषिणा भाष्यकृता प्रसङ्गागतो निरूप्यते, यथा पूर्वमीमांसाभाष्यकारेणेत्यदोषः । अत एव प्रमाणलक्षणादौ निरूपितस्यार्थस्य पुनरत्र निरूपणं न दोषाय, एककृत्य निरूपणस्यापि शिष्यहितार्थत्वात् ।

५०सु०- तत्र निर्धारित(निर्ज्ञात)स्वरूपस्यैव सङ्ख्यादिजिज्ञासा, लक्षणं च तन्निर्धारणोपायः, न च सामान्यलक्षणेन विना विशेषलक्षण(स्य•वसरः; इत्यतः प्रमाणसामान्यलक्षणं प्रथमं तावदाह याथार्थ्यमेवेति

अनु०-याथार्थ्यमेव मानत्वं ५५५

५१सु०- अत्र कश्चिदाह । किमर्थं लक्षणमुच्यते । किं सजातीयविजातीयव्यवच्छिन्नलक्ष्यप्रतीत्यर्थम्, उत प्रमाणत्वादिप्रतीतये तच्चिन्होपदर्शनमिदम्, उत व्यवहारार्थम्, उत प्रमाणादिशब्दप्रवृत्तिनिमित्तावधारणार्थम्, अन्यस्मै कस्यैचित्प्रयोजनाय वा ।

५२सु०- नाद्यः । तस्या एव दुरवधारणत्वात् ।

तथा हि । किं सजातीयेति प्रमाणत्वेन (सजातीयत्वं) विवक्षितं रूपान्तरेण वा । नाद्यः, स्वव्यवच्छेदावधेः सजातीयादव्यावृत्तत्वेन व्यवच्छेदकत्वानुपपत्त्या व्यावृत्तिस्वीकारेण(च•व्यापकत्वात् । नापि द्वितीयः, विजातीयपदोपादानवैयर्थ्यात् । अस्ति हि प्रमेय(त्वादिना )सर्वसाजात्यम् ।

अथ ज्ञानत्वेन विशेषेण साजात्यं विवक्षित्वेदमुच्यते, तर्हि लक्ष्यस्यापि ज्ञानत्वादिना साजात्याद्व्यवच्छेद्यकोटिप्रविष्टतया सङ्ग्राह्याभावप्रसङ्गः ॥

लक्ष्यस्य यज्ज्ञानत्वादिभिः सजातीयं तद्व्यवच्छेद्यम्; न च लक्ष्यस्य लक्ष्यं सजातीयम्, षष्ठ्यर्थस्य सम्बन्धस्य भेदे व्यवस्थितत्वादिति चेत्; एवं तर्हि लक्ष्यापेक्षया भिन्नाद्व्यवच्छेद इत्येवोच्यतां, कृतं ज्ञानत्वादिना साजात्येन प्रकृतानुपयोगिना वर्णितेन ॥

यदा च लक्ष्यादन्यत्वं परेषामवगतं तदा परेभ्योऽन्यत्वमपि लक्ष्यस्यार्थादवगम्यत इति सिद्धमग्रतो लक्षणप्रयोजनमिति वैयर्थ्यमेव स्याल्लक्षणाख्यानस्य ।

अपि च न तावदनेन लक्षणेनानवगतेनैव व्यवच्छिन्नप्रतीतिसम्भवः, अतिप्रसङ्गात् । नापि ज्ञातेन, दुरवधारणत्वात् । न तावल्लक्षणं प्रत्यक्षम्, निर्दोषाक्षोद्भवत्वादेरप्रत्यक्षविशेषणत्वात् । नापि कार्येण लिङ्गेन तदनुपपत्त्या वा तदवगमः, ताभ्यां सामान्यतः कारणमात्राक्षेपेण कारणगतानुगतरूपासिद्धावेकरूपलक्षणासिद्धेः । कार्यस्यैकजात्यादेकजातीयकारणसिद्धिरिति चेत्, तर्हि कार्यगतैकजात्यस्य पूर्वमवश्यं प्रत्येतव्यत्वाङ्गीकारे(ण)

तत एव सजातीयविजातीयव्यवच्छेदप्रति(दोप)पत्तिरस्तु, कृतमनया पारम्पर्यकुसृष्ट्या ।

नन्वेतावताऽपि न प्रकृतलक्षणखण्डनं (सं)भवति, अव्याप्तेरतिव्याप्तेर्वाऽनुद्भावनादिति चेत् । मैवम् । प्रथमभावितयाऽवश्याभ्युपेयतया लघोरुपायात्साध्यसिद्धौ सम्भवत्यां चरमभावितया अवश्यानुष्ठेयत्वाभावेन गुरावुपाये प्रवर्तमानस्य तवैवेदं (दूषणो)दोषोद्भावनम् । प्रदीपे प्रदीपं प्रज्वाल्य तमोनिरासाय यतमानस्यैव पुंसः । न हि तत्र कश्चित् दीपदोषः, किन्तु तथाकारी पुरुष एव पर्यनुयोज्यः । सर्वसाधनसाधारणो वाऽयं दोषः । यत्सम्भवदेवंविधलघूपायत्वं नाम स्वरूपासिद्धिरिव सर्वप्रमाणानाम् । तस्मान्मा नाम भूदतिव्याप्त्यादिदोषः, सामान्यदोषादेव दुष्टं लक्षणमिति ।

५३सु०- एतेन द्वितीयोऽपि निरस्तः, प्रमाणत्वाद्यवगममन्तरेण तदवगमानुपपत्तेस्तदवगमायास्य प्रतीतावन्योन्याश्रयप्रसङ्गः । अस्तु वाऽन्यदपि लक्षणे किञ्चिल्लिङ्गम्, तथाऽपि तदेव लक्ष्याविनाभूततया लक्षणमुपन्यस्यतां सन्निहितप्रतिपत्तिकत्वात्; न तदवश्यं व्यापकं वक्तव्यम्, लिङ्गत्वस्य व्याप्यत्वेनैवोपपत्तेः इति चेन्न, यत्र लिङ्गमव्यापकत्वान्नास्ति तत्र लक्षणस्य प्रमाणाभावात्प्रत्येतुमशक्यत्वेन कथं ततः प्रामाण्याद्यवगमः ।

यदा च क्वचिल्लक्ष्यजातीय एव प्रमाणाभावाल्लक्षणम(स्या)नवधारणीयतया लक्ष्यव्यापकताऽनवगमेऽपि लक्षणम्, तदा किमपराद्धं लिङ्गान्तरेणाव्यापकेन । अथ यत्र तल्लक्षणे लिङ्गं नास्ति तत्र लिङ्गान्तरात्प्रत्येतव्यम्; तथाऽपि (तावेवा) ते एवास्तां लक्ष्ये लिङ्गम्, किं लक्षणानुमानपूर्वकं तदनुमानकल्पनया ।

अथ तथा(विधं) लिङ्गद्वयं यत्तत्प्रत्येकमव्यापकतया न लक्षणम्, तदनुमितं तु तथात्वाल्लक्षणमिति चेन्न; लक्ष्यानुमानस्य लक्षणप्रयोजनस्योभाभ्यामेव सिद्धेः कृतं व्यापकेन तेन ।

५४सु०- नापि तृतीयः । स ह्येवंरूपः यद्यथार्थं तत्प्रमाणमिति व्यवहर्तव्यमि ति । अयमनुपपन्नः, सर्वत्र लक्षणस्य ज्ञातुमशक्यत्वात्; प्रमाणत्वादिना तदवगमे तदेवास्तु व्यवहारनियमनिदानम्, अव्यवहितप्रतिपत्तिकत्वादित्यावेदितम् ।

५५सु०- अत एव न चतुर्थः । कल्पनागौरवदोषश्चाधिकः ।

५६सु०- (नापि) न पञ्चमः, तादृशस्य दर्शयितुमशक्यत्वादिति ॥

५७सु०- अत्रोच्यते । अस्तु तावत्सजातीयविजातीयव्यवच्छिन्नलक्ष्यप्रतीत्यर्थं लक्षणमिति पक्षः । सास्नादिमान्गौरिति विदितलक्ष्यलक्षणसम्बन्धो हि यं पिण्डं सास्नादिमन्तं पश्यति तं नायमश्वादिर्नापि घटादिरिति प्रतिपद्यते ।

५८सु०- ननु व्यवच्छेदोऽन्योन्याभावो भेद इत्यनर्थान्तरम्, भेदश्च वस्तुस्वरूपमेव; तथा च लक्ष्यस्वरूपप्रतिपत्तिरेव तत्प्रतिपत्तिरिति कृतं लक्षणेन । अथ लक्ष्यप्रतीतिनिरपेक्षमेव लक्षणेन व्यवच्छेदो बोध्यत इति मतम्, तन्न, निराश्रयस्य तस्य बोध(दर्श)यितुमशक्यत्वादिति ।

सत्यं स्वरूप(वस्तु)प्रतीतिरेव भेदप्रतीतिरिति । तथाऽपि प्रतियोगिविशेषघटिततदवगमाय लक्षणस्योपयोगः । असङ्कीर्णतया गोपिण्डं पश्यन्नपि हि, न तावदयं नाश्वो न घट इति प्रत्येति, यावल्लक्षणं नावगच्छति । सास्नादिमत्त्वं तदा प्रतीतमिति चेन्न, सास्नादिमान् गौरित्येवमवगमस्य विवक्षितत्वात्; अत एव सजातीयेत्यादिविशेषणोपादानम् ।

५९सु०- यदत्रोक्तं किं सजातीये त्यादि । तदसत् । पौरुषेयवचसां पुरुषविवक्षाधीनत्वेन नियन्तुमशक्यत्वात् । लक्ष्यातिरिक्तं हि सजातीयविजातीयतया द्वैराश्येन विवक्ष्यते । यथा यथार्थज्ञानतत्साधनस्य प्रमाणस्य ज्ञानं तत्साधनं च सजातीयम्, यन्न ज्ञानं नापि तत्साधनं तद्विजातीयम् । यथा च प्रत्यक्षस्यानुमानादिकं सजातीयं, विजातीयं तु घटादिकम् । एवमन्यत्रापि विवेक्तव्यमिति ।

एवं तर्हि लक्ष्यापेक्षया भिन्नाद्व्यवच्छेद इत्युक्तं स्यादिति चेत् । को नेत्याह, न हि कोऽपि स्वस्थात्मा स्वस्मादेव व्यवच्छेदे लक्षणप्रयोजनमाचक्षति(ष्टे) ।

६०सु०- यदत्रोक्तं यदा चे त्यादि । तदसङ्गतम् । वस्तुतो यल्लक्ष्यादि्भन्नं, ततो व्यवच्छेदावगमार्थत्वाल्लक्षणस्य । प्रतिपादकस्य यद्यपि लक्ष्यान्यत्वज्ञानमलक्ष्येऽ(वश्या)पेक्षितम् तथापि प्रतिपाद्यस्यातद(तदन)पेक्षत्वान्न दोषः ।

तस्यापि, पदार्थज्ञानपूर्वकत्वात् वाक्यार्थज्ञानस्य सजातीयविजातीयपदोपात्तलक्ष्यान्य(त्व)ज्ञानं विना लक्ष्यस्य अलक्ष्यान्यत्वज्ञानं न सिद्ध्यतीति कश्चित् । तदनुपपन्नम् । न हि लक्ष्यान्यव्यावृत्तिर्लक्षणवाक्यप्रतिपाद्या, किन्नाम तज्ज्ञानं लक्षणप्रयोजनत्वेनोच्यते; लक्षणवाक्यार्थ एव प्रतिपाद्येन बोद्धव्यः ।

६१सु०- यदपि अपि चे त्यादिना पृष्टम् । तत्रावगतमेव लक्षणं व्यावृत्तलक्ष्यज्ञानमुपजनयतीति वदामः । न च तस्य दुरवधारणता, यथायथं प्रत्यक्षादिना तदवधारणात् ॥

यत्र लिङ्गात्तदवगमस्तत्र तत एव लक्षणप्रयोजनसिद्धेर्व्यर्था परम्पराकुसृष्टिरिति चेन्न, प्रयोजनसद्भावे गौरवस्याप्यनादरण(प्यादरण)सम्भवात्, यथेन्द्रियव्यापारान्वयव्यतिरेकानुविधायित्वेनाक्षोद्भवत्वमनुमाय तेन प्रत्यक्षं लक्ष्यते । तत्रान्वर्थसंज्ञाज्ञापनं प्रयोजनम् ॥

एवमन्यत्रापि द्रष्टव्यम् ॥

गौरवमनुरुध्य प्रयोजनमवधीर्यतामिति चेन्न, पुरुषाभिप्रायाणां नियन्तुमशक्यत्वात् । गरीयांश्च प्रतिपत्तौ गौरवात्प्रमेयाधिक्यलाभः ।

प्रयोजनाभावे तु परम्पराकुसृष्टिरनादरणीयैव इति तदीयदोषताव्युत्पादनं नास्माकमनिष्टम् ।

६२सु०- एतेन द्वितीयतृतीयचतुर्था अपि समाहिता वेदितव्याः, लक्षणावधारणोपायस्योक्तत्वात्, गौरवस्य च समाहितत्वात् ।

६३सु०- ननु तथाऽपि किं तत्त्वम् । यथायथं चतुष्टयमपि । तथा हि । क्वचिल्लक्ष्यातिरिक्तं लक्षणं भवति, यथा गन्धवती पृथिवीति । क्वचिल्लक्ष्यानतिरिक्तम्, यथा पृथिवीत्ववती पृथिवी, यथार्थं प्रमाणमित्यादि ।

तत्राद्यं लक्ष्यस्वरूपप्रतिपत्तिकारणं भवत् तस्यान्यतो व्यवच्छेदतच्छब्दव्यवहर्तव्यते च प्रतिपादयति । द्वितीयं तु प्रवृत्तिनिमित्तं भवद्व्यवहारमात्रकारणं भवति ।

तत्र सिद्धांशेन पक्षीकरणमसिद्धांशेन साध्यत्वं स्वयमूहनीयम् ।

६४सु०- ननु लक्षणं व्यावृत्तं व्यावर्तयत्युताव्यावृत्तम् ।

आद्ये स्वव्यावृत्तिर्लक्षणान्तराधीना न वा । न प्रथमः, तत्रापि लक्षणापेक्षायामनवस्थापातात् । न द्वितीयः, लक्ष्येऽपि तत्प्रसङ्गात्, निर्निमित्तकार्याभ्युपगमे कादाचित्कताऽनुपपत्तेश्च । नान्त्यः, अतिप्रसङ्गादेवेति ।

उच्यते । लक्षणमपि व्यावृत्तमेव व्यावर्तयति । तदपि लक्षणेनैव । न चैवमनवस्था, प्राङ्निर्ज्ञातेष्वर्थेषु व्यवस्थानात् ।

यस्तु काष्ठलोष्ठायितः कञ्चित्पदार्थं वा कस्यचित्किञ्चिच्छब्दवाच्यत्वं वा न वेत्ति नासौ लक्षणशास्त्रेऽधिक्रियते, किन्नामोपदेशादिना विदितपदतदर्थसङ्गत्यादिः स्वतन्त्रव्यवहाराद्यर्थं लक्षणमपेक्षत इति ।

६५सु०- अथाऽपि स्यात् । किमवगतं लक्षणं फलहेतुः, किंवाऽनवगतम् ॥ न तावच्चरमः, तदभिधानवैयर्थ्यप्रसङ्गात्, अभिधानस्य ज्ञानोत्पादनो(पयोगि)पायत्वात्, तस्य चानवगतस्यैव फलसाधनत्वाभ्युपगमात् ॥

आद्ये किमन्यस्मात्तदवगम उत त्वदीयाल्लक्षणवाक्यात् । यद्यन्यस्मात्, कृतममुना लक्षणाभिधानप्रयासेन, अभिधानस्य ज्ञानोत्पादातिरिक्तप्रयोजनाभावात्, तस्यान्यत एव सिद्धेः । अन्त्ये किमिदं त्वदभिधानमाप्तोपदेशतया लक्षणं बोधयत्युत लिङ्गादिभावेन ।

न तावच्चरमः, त्वद्वचनलक्षणाविनाभावादेर्दर्शयितुमशक्यत्वात् । नापि प्रथमः, परं प्रति भवत्याप्तत्वासिद्धेः, सिद्धौ हि प्रतिज्ञामात्रादेव साध्यसिद्धेर्हेत्व•द्य)भिधानमनर्थकं स्यात् ।

ननु प्रतिवादिनं प्रति लक्षणाभिधानं नार्थवत्, तेन वाद्याप्तभावानङ्गीकारात्, किन्तु शिष्यार्थं लक्षणमुच्यते शास्त्रे, स हि सर्वस्य शास्त्रस्य कर्तारमाप्तमेव मन्यते; तस्माच्छिष्यं प्रत्याप्तवचनतयैव लक्षणवाक्यमर्थं प्रतिपादयिष्यतीति ।

मैवम् । यदि न प्रतिवादिनं प्रति शास्त्रं किन्तु शिष्यं प्रति, तदा प्रतिज्ञामात्रादेवाप्तवचनाच्छिष्यस्यार्थनिश्चयोपपत्तेर्हेत्वाद्यभिधानमनर्थकतामापन्नं शास्त्रे ॥

अथ भवतु प्रतिवादिनमपि प्रति (तच्छा)शास्त्रवाक्यं यत्र हेत्वाद्युपात्तम्; लक्षणवाक्यं तु शिष्यमेव प्रति प्रयोजकं प्रतिपन्नशास्त्रकाराप्तभावमिति मन्यसे ।

तदप्यनुपपन्नम्, शास्त्रान्तरसाध्यत्वादस्यार्थस्य । अस्ति हि समयग्राहकं शास्त्रं मुनिभिः प्रणीतं नामलिङ्गानुशासनव्याकरणादीति ॥

६६सु०- अत्र ब्रूमः । उक्तं ह्येतदवगतमेव लक्षणं फलहेतुरिति, तदवगमश्च यथायथं प्रत्यक्षादिप्रमाणादित्यपि । न च यथार्थं प्रमाणमि ति सास्नादिमान् गौरि ति वाक्यस्य लक्षणं प्रतिपाद्यमभ्युपगच्छामः, येनान्यतः सिद्धत्वात्तस्येदमनर्थकं स्यात्; किन्तु यो लक्षणमन्यतो जानाति, न जानाति च व्यवहारनिदानत्वादिना, तं प्रति तदवबोधायेदं वाक्यम् ।

तथा हि । अयं गौः इत्याद्युपदेशादिनैकस्यां व्यक्तौ गोशब्दार्थतयाऽवगतायां, किमियमेव व्यक्तिः (एवम्) उतान्याऽपी ति जिज्ञासमानं प्रत्यन्यत्रापि गोशब्दार्थतां विजिज्ञापयिषुरुपदेशादेरानन्त्यादिना कर्तुमशक्यत्वादिदं व्याप्तिविषयं वाक्यमाह यः सास्नादिमान् स गोशब्दार्थ इति । इदं च नाप्तोपदेशतयैव व्याप्तिबोधकम्, अपि तु प्रयोगान्तरवत्प्रतीताया व्याप्तेः स्मारकत्वेन, अप्रतीतायास्तु तदेव जिज्ञासाजननद्वारेण प्रमोत्पादकत्वेनोपयुज्यते । स्मृतव्याप्तिश्च यां यां व्यक्तिं सास्नादिमतीमवलोकयति, तां तां गोशब्दार्थतयाऽनुमिनोतीति को दोषः ।

यद्वा यः पृथिवीति पदं वा व्यक्तिविशेषस्य तदर्थतां वाऽवगच्छंस्तत्प्रवृत्तिनिमित्तं जिज्ञासते, तं प्रति पृथिवीत्ववती पृथिवी ति पृथिवीत्वं पृथिवीशब्दप्रवृत्तिनिमित्तमुच्यते । तत्र यस्य वक्तर्याप्तताबुद्धिः स तावता सन्तुष्यति । अपरं प्रति त्वव्याप्त्यादिशून्यत्वादिति वाक्यशेषः प्रवर्तते ।

अथवा अस्ति गौर्नामार्थ इति विदितवतो, यत्र तत्र गवि घटादावश्वादौ च गोबुद्धौ प्रसक्तायां, गोः स्वरूपावधारणमुखेनेतरव्यवच्छेदं कुर्वत् सास्नादिमानेव गौर्न तु तद्विरही घटादिरश्वादिर्वा इति वाक्यं प्रयुज्यते । इदमपि पूर्ववदाप्तत्वावधारणानवधारणाभ्यां द्वयां गतिमवलम्बत इति किमत्रानुपपन्नम् ।

६७सु०- नन्वत्र तावदेवं प्रयोक्तव्यम् । अयं गोत्वेन व्यवहर्तव्यः सास्नादिमत्त्वादिति । तत्र किं गौर्व्यवहारस्य विशेषणं गोशब्दो वा । आद्ये यद्यसौ गोविशिष्टं व्यवहारं नाज्ञासीत् तदा कथं पुरोवर्तिव्यक्तौ तस्य कर्तव्यतामनुमानादपि जानीयात्, न ह्यविदिताग्निरनुमानादग्निसम्बन्धं बोधयितुं शक्यः; अथाज्ञासीत्तदा ज्ञातज्ञापकत्वेन व्यर्थमनुमानम् ।

न द्वितीयः, तदा हि अयं गोशब्दाभिधेयः सास्नादिमत्त्वात् इत्यनुमानं स्यात्,

तत्र चातिप्रसङ्गः । तत एव जबगडदशादिशब्दाभिधेयत्वमपि साध्यं स्यात्, ते सामान्यतोऽप्यर्थवत्तया न प्रसिद्धाः । नैवं गोशब्द इत्यस्ति विशेष इति चेत्, तथाऽपि शशविषाणादिशब्दाभिधेयत्वं साध्यताम्, तेऽप्यसद्विषयतयैव प्रसिद्धाः । गौरस्तीत्यादिप्रयोगाद् गोेशब्दो नैवमिति चेत्, एवमपि स्वस्तिमतीत्यादिशब्दवाच्यतानुमानं गोमात्रे स्यात् ।

अथ सत्यपि गोत्वे तदन्यत्र तदप्रयोगान्नेति चेत् । एवं तर्हि यत्र सास्नादिमत्त्वं नास्ति तत्र गोशब्दप्रयोगोऽपि नास्ति, यत्र सास्नादिमत्त्वमस्ति तत्र सर्वत्रास्ती ति यो जानीते तं प्रति लक्षणाभिधानमिति स्यात्, स च व्यवहारान्तरवदन्वयव्यतिरेकाभ्यामेव वाच्यवाचकभावमवधारितवानिति व्यर्थमनुमानमिति ।

मैवम् । उभयत्रापि दोषाभावात् । केवलव्यतिरेकित्वे हि कथञ्चिदेतदभिधातुं युक्तम्, उपदेशादिना विशेषणेन गवा विशेषितं व्यवहारमवगतवतो हि तदन्यत्र तत्कर्तव्यताऽनुमानसाध्येत्यङ्गीकारे को विरोधः स्यात् ।

शब्दविशेषितव्यवहारकर्तव्यतासाधनेऽतिप्रसङ्गः किं बोध्यस्य बोधकस्य वेति वाच्यम् । नाद्यः, तेन तद्व्याप्तेः अनवगतत्वात्, अवगतत्वाच्च गोशब्दवाच्यताव्याप्तेः । न द्वितीयः, तेनाऽपि पूर्वं वृद्धवचनादिना तथैव व्याप्तेरवगतत्वात्, प्रयोगभावाभावाभ्यां बाधस्य निर्णीतत्वाच्च । न हि बोध्यो बाधपरिचयशून्य इत्येतावता परिचितबाधेनापि बोधकेन विपरीतं बोधनीयम्, विप्रलम्भकत्वापातात्, तत्त्वनिर्णयार्थत्वाच्च वादकथानुसारिणः शास्त्रस्येति ।

एवं पक्षान्तरेऽप्यनुमानप्रयोगप्रकारो बोद्धव्यः ।

६८सु०- यदप्युक्तं शास्त्रान्तरसाध्यत्वादयमर्थो न वक्तव्य इति, तदयुक्तम् ।

न ह्येवमस्माभिः प्रतिज्ञातं यत्सर्वथा शास्त्रान्तरसाध्यं तन्नोच्यत इति । न चैवं शास्त्रसाङ्कर्यमाशङ्कनीयम्, विषयप्रयोजनभेदात् । यदि च शास्त्रान्तरसाध्योऽप्यर्थो भवदीयशास्त्रस्य विषयः तर्हि व्याकरणादिसाध्यमन्यदपि कस्मान्नोच्यत इति चेन्न, सन्दिग्धत्वसप्रयोजनत्वसदसद्भावाभ्यां वैषम्यात् । सन्दिग्धतादिसद्भावेऽपि यदवचनं तदुक्तदिशा शिष्यैरेव शक्यज्ञानत्वादिति यत्किञ्चिदेतत् ।

अन्यथा परस्यापि कुलीरस्येव स्वापत्ययुक्तिहतत्वं स्यात् । तेनापि हि स्मृतिरूपः परत्र पूर्वदृष्टावभासोऽध्यास इत्यादीनि लक्षणानि स्वशास्त्रे निबद्धानि, सूत्रकृता च जन्माद्यस्य यत इति । तत्रैते दोषास्तानि लक्षणानि किं समास्कन्दन्त्युत नेति वक्तव्यम् । न तावद् द्वितीयः, (सामान्य)समानन्यायत्वात् । नाद्यः, दुष्टोपादानस्य पराजयहेतुत्वात् । दोषास्कन्दितान्यपि तानि व्यवहारं निर्वहन्तीति चेन्न, आपाततोऽपि दुष्टानां तथात्वे कथमुन्मत्तभाषितानामपि तद्भावो न स्यात्, न हि तेषामनिर्वाहकत्वेऽनुपपत्तेरन्यत्कारणमस्ति ।

६९सु०- किञ्चैवं वदता प्राग्ब्रह्मसाक्षात्काराद्बाध्यमव्यावहारिकं ब्रह्मसाक्षात्कारबाध्यं व्यावहारिकमि ति मतमपि परित्यक्तं स्यात् । न ह्ययं ब्रह्मसाक्षात्कारो नापि बाधः ।

७०सु०- किञ्चैवमस्मदीयमपि लक्षणं कुतो न व्यवहारं निर्वहेत् । न च व्यवहारनिर्वाहातिरिक्तं किमपि तत्साध्यमभिलषामः । भवदभिलषिता पारमार्थिकता बाध्यत इति चेत्, किं लक्षणस्योत लक्ष्यस्य ।

नाद्यः, तथा हि, विमतमपारमार्थिकमप्रयोजनाभिधानत्वात् इत्याद्युक्तं स्यात्,

न चास्य अस्मान्प्रति व्याप्तिः शक्याभिधाना । किञ्चास्मिन्पक्षेऽध्यासलक्षणानुपपत्तिश्च भवता न परिहरणीया, तस्या व्यवहारनिर्वाहाविरोधात्, पारमार्थिकतानिषेधौपयिकत्वेनेष्टसाधनत्वाच्च ।

एतेनातिव्याप्त्यादिदोषोऽपि नापरमार्थ(पारमार्थिक)तासाधकः, अलक्षणतासाधकस्तु स्यात् ।

न द्वितीयः, अनुपपद्यमानलक्षणत्वेन लक्ष्यमिथ्यात्वसाधने ब्रह्मणि व्यभिचारात्, उक्ताया लक्षणानुपपत्तेस्तल्लक्षणेऽपि साम्यात् ।

७१सु०- किञ्चाध्यासलक्षणमुपपन्नं न वा । आद्ये, सपक्षाप्रवेशः साधनस्य । द्वितीये, तदनुपपत्तिनिरासायासो व्यर्थः स्यात् । इत्यास्तां विस्तरः ॥

७२सु०- अर्थं नातिवर्तत इति यथार्थं, तस्य भावो याथार्थ्यं, तत् एव मानत्वं मानशब्दप्रवृत्तिनिमित्तं, मानलक्षणमिति यावत् ।

यद्यपि सास्नादिमान्गौरितिवद्यथार्थं प्रमाणमित्युक्तेऽपि भवत्येव लक्ष्यलक्षणभावप्रतीतिः, तथाऽपि तद्वदेव लक्ष्यं लक्षणातिरिक्तं शङ्क्येत, ततश्च पृथङ्निरूप्यमपि स्यात्; तन्मा शङ्कीति याथार्थ्यमेव मानत्वं न तु सास्नादिमत्त्वाद् गोत्वमिव ततोऽतिरिक्तमित्युक्तम् ।

७३सु०- ननु किमिदं लक्षणं नाम । लक्ष्यस्यासाधारणो धर्मः; यावत्स्वेकः शब्दो निवेशयितुमिष्टः, यावन्ति चेतरस्माद्व्यावर्तनीयानि तान्युच्यन्ते लक्ष्याणीति ।

७४सु०- नन्वसाधार(णो)णधर्मश्चेल्लक्षणम्, अव्यापकस्यापि तदा लक्षणतापत्तिः; अतिव्याप्त्यसम्भवाविव अव्याप्तिरपि हि लक्षणदोषः ।

उच्यते । लिङ्गतया हि लक्षणमुपयुज्यते । न च व्यापकता लिङ्गत्वोपयोगिनी, व्याप्यत्वेनैव तदुपपत्तेः, इतरथा धूमादीनामलिङ्गतापातात्; किन्नाम पक्षीकृतदृष्टान्तीकृतव्यापकता त्वपेक्षितैव, उपायत्वेनोपन्यस्तस्याभावे तदुपेयप्राप्तेरसम्भवात्, उभयधर्मभूताया व्याप्तेरन्यतराभावे दर्शयितुमशक्यत्वात् । तथा च तदानीं ल्लिक्षयिषितमात्रव्यापित्वं लक्षणस्यापेक्षितम्, तच्च लक्ष्यस्य धर्म इत्युक्तमेव ।

७५सु०- अव्यापकत्व(धर्म)स्य लक्षणदोषतावादस्तु सर्वस्यापि ल्लिक्षयिषितत्वे द्रष्टव्यः ।

यद्वाऽन्यत्र लक्षणान्तराभावनिश्चयनिमित्ता तदुक्तिः ।

७६सु०- वस्तुतस्त्वेकमिवानेकमपि स्वस्वाश्रये व्यावृत्त्यादिकं कुर्वद्भवत्येव लक्षणम् । अत एव कणादः क्रियावद्गुणवत्समवायिकारणमिति क्रियावत्त्वमपि द्रव्यलक्षणत्वेनाह । क्रियावद्ग्रहणमन्यार्थमिति चेत्, तत्किमव्यापकस्य लक्षणतानुपपत्तेरन्यथाव्याख्यानमुत निमित्तान्तरात् । नान्त्यः, तददर्शनात् । न प्रथमः, अनुपपत्तेरपाकृतत्वात् ।

ननु (च) अत्र पृथिव्यादीनि नवापि पक्षीकृत्यैतानि द्रव्याणि क्रियावत्त्वादिति प्रयोक्तव्यम्, क्रियावन्त्येव वा मूर्तानि । नाद्यः, भागासिद्धेः । न द्वितीयः, अनध्यवसितत्वात् ; तत्कथं नानुपपत्तिः । मैवम्, कैश्चिदनध्यवसितस्य दोषतानङ्गीकारात्, येषां च स दोषस्तेषामप्युपदेशादिना घटादेर्द्रव्यत्वनिश्चये सति तदितरमूर्तपक्षीकारेण द्रव्यत्वसाधने कदृशो दोषः स्यादित्यलम् ।

७७सु०- केचिद्वादिनो विज्ञानस्य प्रामाण्यमास्थिषत, अपरे तु तत्करणस्य; तत्

किमत्र तत्त्वम् । द्वयमपीति ब्रूमः, प्रमितिः प्रमाणम्, प्रमीयतेऽनेनेति प्रमाणमि ति भावकरणयोः प्रमाणशब्दस्य सामर्थ्यात् ।

यद्यपि ल्युट्भावकरणयोरिवाधिकरणेऽपि स्मर्यते, तथाऽपि प्रमाणशब्दस्याभिधानाभावान्न तत्र वृत्तिः, कृत्तद्धितसमासानामभिधानाधीनत्वात् ।

नन्वस्ति विप्राः प्रमाणमित्यधिकरणेऽपि प्रयोगः । मैवम् । विप्राणां प्रमायां (प्रमां प्रति) स्वातन्त्र्येण कर्तॄणामधिकरणत्वाभावात् । न हि क्रियाधारोऽधिकरणम्, किन्नाम कर्तृकर्मणोः क्रियाश्रययोर्धारणक्रियां प्रति य आधारस्तत्कारकम्, तस्मात्तदीयविज्ञानस्य वाक्यस्य वा प्रामाण्याद्विप्राः प्रमाणमित्युपचर्यते ।

यदि तर्हि विज्ञानं तत्करणं च प्रमाणं द्वयमपि; तत्रोभयत्र याथार्थ्यापरपर्यायं प्रामाण्यं किमेकप्रकारं वर्तते, उतानेकप्रकारम् । आद्ये विज्ञानं केवलप्रमाणं, प्रत्यक्षानुमानागमलक्षणं, तत्करणमनुप्रमाणमि ति सिद्धान्तविरोधापातः । द्वितीये लक्षणस्यानुपपत्तिः, प्रकारद्वयस्यान्योन्यस्मिन्नवर्तनेनाव्याप्तत्वादित्यत आह तदिति

अनु०- तन्मुख्यं ज्ञानशब्दयोः ।५५५

करणभूतयोः प्रत्यक्षानुमानयोस्त्वमुख्यमिति शेषः । एतच्च (स्पष्टी)स्फुटीकरिष्यते ।

७८सु०- स्यादेतत् । यदि याथार्थ्यं प्रमाणलक्षणं स्यात्, न च तत्सम्भवत्यतिव्याप्तेः ।

७९सु०- तथा हि । योग्यता, वीप्सा, पदार्थानतिवृत्तिः, सादृश्यं चेति यथाशब्दार्थाः । अर्थशब्दश्चाभिधेयधनवस्तुप्रयोजननिवृत्तिषु वर्तते ।

८०सु०- तत्र सादृश्यार्थस्य यथाशब्दस्य तावदत्र न परिग्रहः, यथाऽसादृश्ये इत्यव्ययीभावविधाने विशेषणात्, समासान्तरस्य च असामर्थ्यादिप्रतिहतत्वात् । अत

एव यथार्थानुभवः प्रमे त्यत्र किं याथार्थ्यमर्थसादृश्यमि त्यादिः कस्यचित्प्रश्नोऽनुपपन्नः । नापि योग्यतावीप्सार्थस्य, वाक्यशेषा(दोषा)भावेनार्थयोग्यताया (अर्थानां) अर्थवीप्साया वा प्रामाण्यापत्तेः ॥ तस्मात्पदार्थानतिवृत्त्यर्थस्येदं ग्रहणम् ।

८१सु०- अर्थशब्दस्याभिधेयवाचिनो ग्रहणे अव्याप्तिप्रसङ्गात्, विषयापरपर्यायवस्तुवचनस्यैव ग्रहणम् ।

८२सु०- तथा चार्थं विषयं नातिवर्तते न व्यभिचरति यत्तत्प्रमाणमित्युक्तं स्यात् । एतच्च सकर्मकक्रियामात्रेऽस्ति । न हि गमनं गम्यमतिवर्तते, नापि छिदा छेद्यम् । यदेव (हि) गत्यादिना प्राप्यं तदेव गम्यादि ।

८३सु०- ततो नेदं लक्षणमित्यत आह अर्थत्वमिति

अनु०-अर्थत्वमर्यतैव स्यात् ५५५

अर्यतैव ज्ञेयतैव अर्थत्वम् अर्थशब्दप्रवृत्तिनिमित्तमस्माकं विवक्षि(ता)तं स्यात्, न तु विषयत्वमित्यर्थः ।

८४सु०- एतदुक्तं भवति । यथाशब्दस्य पदार्थानतिवृत्तिवाचित्वमङ्गीकृतमेव । अर्थशब्दस्तु न विषयपर्यायो गृह्यते, किन्तु ज्ञेयवाची ॥

यद्यपि न तत्र तस्य रूढिस्तथाऽप्यर्यत(इत्यर्थ) इति व्युत्पत्त्या तद्वाचिताऽस्त्येव, अर्तेरौणादिकस्य थन्प्रत्ययस्य प्रसिद्धत्वात्, गत्यर्थानां च ज्ञानार्थत्वादिति ।

८५सु०- नन्वर्यतेति कथम् । अर्यः स्वामिवैश्ययोरि ति विशेषणात् । मैवम्, स्वामित्वोपचारात् । अर्थो हि ज्ञानाद्यपेक्षया प्रधानं विवक्ष्यते ।

८६सु०- किमतो यद्येवं ज्ञेयतैवार्थत्वमित्यत आह नेति

अनु०- न क्रियार्थेषु सा मता ।५५५

क्रियार्थेषु क्रियाविषयेषु सा अर्यता । तदभावाच्च न यथार्थता क्रियास्विति नातिव्यापकं प्रमाणलक्षणमि ति शेषः ।

८७सु०- नन्वेतावताऽपि नातिव्याप्तिपरिहारः, गमनादीनामपि ज्ञेयानतिवृत्तित्वात् । न हि तद्विषयो ग्रामादिः सर्वथा न ज्ञेय इति शक्यते वक्तुम्, तदत्यन्ताभावप्रसङ्गादिति । मैवम् । यथा हि पितरि साधुर्मातरि साधुरि तिवाक्यं यत्किञ्चित्पित्रादौ साधुत्वेन न पर्यवस्यति, किन्तु स्वीये पित्रादौ; तत्कस्य हेतोः, पित्रादिशब्दानां सम्बन्धिशब्दत्वात्, सम्बन्धिशब्दानां ह्येष महिमा, अन्यथा पितुर्धनमुपादद्यादित्यादौ बहुविप्लवः स्यात्; सति चैवं, शब्दमहिमानमनादृत्य प्रत्यवतिष्ठमानः छलवादितया जीयेत । तथा प्रकृतेऽपि ज्ञेयशब्दस्य सम्बन्धिशब्दत्वात् स्वज्ञेयं नातिवर्तते यत् तत्प्रमाणमि त्युक्तं स्यात् ।

न च गम(ने)नोपाधिना गमनेन वा निमित्तेन ग्रामो ज्ञेयः, येन तमनतिक्रम्य वर्तमानं गमनं यथार्थं स्यात्, किन्तु गम्य एव; तत्कथमतिव्याप्तिः । भवति च घटादिर्ज्ञानतत्करणाभ्यामुपाधिनिमित्ताभ्यां ज्ञेय इति । तदिदमुक्तं क्रियार्थेषु सा न मता शब्दार्थतत्त्वविदुषामिति ।

८८सु०- ननु तथाऽप्यन्योन्याश्रयत्वमात्माश्रयत्वं वा, स्वशब्देन प्रमाणस्याभिधानात्; इति चेन्न, ज्ञानतत्करणमात्रोपादानेन लक्षणस्य व्याख्यातत्वात्, स्वगुण(ग्राहक)ग्रहणमिन्द्रियं श्रोत्रमित्यत्र यथेति ।

८९सु०- ननु किमिदं प्रमाणस्य ज्ञेयाव्यभिचारित्वं नाम; किं प्रमेयव्याप्यत्वं, किंवा यावत्प्रमेयगोचरत्वम् ॥ आद्येऽपि व्याप्तिः किं देशतः किंवा कालतः । न प्रथमः, प्रमाणासमानदेशार्थविषयप्रमाणेष्वव्याप्तेः । न द्वितीयः, अतीतादिविषयप्रमाणाव्याप्तेः ॥ नान्त्यः । असर्वज्ञज्ञानानां तत्करणानां वाऽप्रामाण्यप्रसङ्गादिति ।

मैवम् । औतागमादेस्तत्त्वावेदकत्वलक्षणं प्रामाण्यमभ्युपगच्छता परेणा(पि तस्या)प्यस्यार्थस्य निर्वक्तव्यत्वात् ।

९०सु०- परेणाङ्गीकृतमुपादा(य मया व्यव)यास्माभिर्व्यवह्रियते न तु किमपि लक्षणं व्यवस्थाप्यत इति चेन्न, स्वप्रतिपत्ताववश्याश्रयणीयत्वाद्व्यवस्थायाः; न हि स्वप्रकाशं तत्त्वमित्येतावता, विना वेदान्ताधिगमं, तदधिगमः शक्योऽङ्गीकर्तुम् ।

अथावेदितस्य सत्त्वं तत्त्वावेदकत्वमिति निर्ब्रूयात्तदा विभ्रमेऽतिव्याप्तिः स्यात्, तत्राप्यावेदितस्येदमाकारस्य सत्त्वात् ।

अथ यावदावेदितस्य सत्त्वं तत्त्वावेदकत्वं सदेकगोचरत्वमिति यावदिति वदेेत्; तदेवास्माकमपि याथार्थ्यमिति वदामः ।

९१सु०- ननु एवमपि भ्रमेऽतिव्याप्तिः । न हि इदमंशो वा रजतत्वादिजातिर्वा तत्सम्बन्धः समवायो वा तत्तादात्म्यं वा न सत् । अन्यत्र सत्त्वेऽप्यत्रासदिति चेत्, न हि देवदत्तो गृहेऽसन्नित्यसन्नेव । न चायमस्त्यस्माकं प्रसङ्गः, अधिष्ठानेतरस्य सर्वस्य अनिर्वचनीयतयाऽङ्गीकारादिति । मैवम्, अस्माभिरपि तस्यात्यन्तासत्त्वस्वीकारात् ।

९२सु०- अथ मतं किं विषयसत्त्वं तदानीमभिमतमुत पूर्वमथ पश्चाद्यद्वा सर्वदा

ऽथवा यदाकदाचिद्यदि वा यद्यद्देशकालयोर्यथाप्रतीतं तस्य तद्देशकालयोस्तथात्वेन ॥ नाद्यः, अतीतानागतविषयप्रमाणाव्यापनात् । न द्वितीयः, वर्तमानानागतविषयाव्याप्तेः, पाकरक्तेऽपि घटे नीलप्रतीतौ विभागोत्तरकालं संयुक्तप्रत्यये वाऽतिव्याप्तेश्च ।

न तृतीयः, अतीतादिविषयाव्याप्तेः, भाविपाकजरागे कुम्भे श्यामेऽपि रक्तपित्तिना रक्तताप्रतिभासे अतिव्याप्तेश्च ।

न चतुर्थः, अनित्यविषयाव्याप्तेः । न पञ्चमः, पूर्वोक्तविभ्रमेऽतिव्याप्तेः । नापि षष्ठः, देशकालप्रमाणाव्याप्तेः, न हि देशकालयोर्देशकालान्तरमस्तीति ।

मैवम्; देशकालयोरपि स्वसम्बन्धेन निरूपणस्य वक्ष्यमाणत्वात्, यद्वा यद्यथाभूतं प्रतीतं तस्य तथाभूतस्य सत्त्वमित्युक्त एव नातिप्रसङ्गः । देशकालयोरपि विशेषणान्तरवत् यथाभूतमित्यनेनैव गृहीतत्वात्, विशेषानुक्तेरुक्तदोषा(प्राप्ते)प्रसक्तेश्च ।

९३सु०- तथाऽपि निश्चायकाभावेनासम्भवीदं लक्षणम् ॥ तथा हि । ज्ञानयाथार्थ्यं किमदुष्टकरणजन्यत्वेनावधारणीयम्, उत दुष्टकरणाजन्यत्वेन, अथ प्रवृत्तिसामर्थ्येन, यद्वा ज्ञानान्तरसंवादेन, किंवा विसंवादाभावेन ।

नाद्यः, तस्यापि दुरवधारणत्वात्; ज्ञानयाथार्थ्येन तदनुमाने चेतरेतराश्रयत्वापत्तेः, नित्यज्ञानेषु तदभावाच्च । न द्वितीयः, अशक्यावधारणत्वात् । न तृतीयः, सर्वत्र तदभावात् ।

न चतुर्थः, सुखादिज्ञाने तदभावात्; ज्ञानमात्रसंवादाङ्गीकारे च धारावाहिकविभ्रमे(ऽपि) त्रहापत्तिः, यथार्थज्ञानसंवादाभ्युपगमे तु तत्तद्याथार्थ्यावधारणेनानवस्था ।

न पञ्चमः; असञ्जातबाधभ्रमेष्वपि तदापातात्, पुरुषदेशकालविकल्पानुपपत्तेश्चेति ।

मैवम् । तथा सति वेदान्तजनितविज्ञानस्यापि याथार्थ्यानवधारणप्रसङ्गात् । विषयसत्यत्वात्तदवधारणमिति चेत्, तदेव कथम् । ज्ञानसामर्थ्यादिति चेत्, किं ज्ञानमात्रस्य सामर्थ्यमुत यथार्थतया निश्चितस्य । आद्ये शुक्तिरजतादेरपि सत्यतापत्तिः । द्वितीये(ऽपि) किमेतस्यैव ज्ञानस्योत ज्ञानान्तरस्य । न प्रथमः, परस्पराश्रयप्रसङ्गात् ।

न द्वितीयः अनवस्थाद्यापातात् ।

९४सु०- अथ मन्येत स्वत एव विज्ञानानां प्रामाण्यग्रहः, बाधेन क्वचिदपोद्यते । न च ब्रह्मज्ञानस्य बाधः सम्भवति, यथाशक्ति परीक्षायामपि तददर्शनात्, निर्मूलशङ्कायाश्च अनुदयात्, निरवधिकस्य निस्साक्षिकस्य बाधस्यादर्शनात्, अवध्यादिस्वीकारे च तस्यैव ब्रह्मत्वेन बाधितुमशक्यत्वादि ति; तदेतत्समानमस्मन्मतेऽपि । विवृतश्चायमर्थस्तत्र तत्रेत्युपपन्नं याथार्थ्यस्य प्रमाणलक्षणत्वमिति ।

९५सु०- तन्मुख्यं ज्ञानशब्दयोरिति न युक्तम्, तथा सति ज्ञानवच्छब्दस्यापि केवलत्वापत्तेः; इत्याशङ्कां सोपपत्तिकं परिहरति ज्ञानार्थ इति

अनु०-ज्ञानार्थे ज्ञेयता मुख्या शब्दार्थे तदनन्तरम् ।५५५

यस्मात् ज्ञानार्थे ज्ञानविषये ज्ञेयता मुख्या शब्दार्थे शब्दविषये तदनन्तरं ज्ञेयताऽमुख्येति यावत् । तस्माज्ज्ञान एव याथार्थ्यलक्षणं प्रामाण्यं मुख्यं, शब्दे तु अमुख्यम् । तथा च न तस्य केवलत्वापत्तिरित्यर्थः ।

ज्ञानार्थेष्वर्यता मुख्येति प्रकृतत्वाद्वक्तव्येऽर्यताऽपि गतिकर्मसु विद्यत इति गतौ अतिव्याप्तिः तदवस्थेत्याशङ्कानिरासाय ज्ञेयतेत्यर्यताव्याख्यानं कृतम् ।

इदमुक्तं भवति । न ज्ञानसमकक्षतया शब्दे याथार्थ्यं मुख्यम्, किन्तु करण(मात्रा)त्रयापेक्षया । ज्ञान एव मुख्यं याथार्थ्यं, करणेष्वपि निर्धारणायां शब्दे मुख्यम् । तदेते परममुख्यमुख्ये एककृत्य तन्मुख्यं ज्ञानशब्दयोरित्युक्तमिति ।

९६सु०- यद्वा तन्मुख्यं ज्ञानशब्दयोरि त्यत्रैव अयमर्थो व्याख्यातव्यः । तथा हि । तद्याथार्थ्यं ज्ञाने मुख्यं, करणेषु त्वमुख्यम् । करणेष्वपि किमेकप्रकारमनेकप्रकारं वेति जिज्ञासायां, शब्दे मुख्यं प्रत्यक्षानुमानयोरमुख्यमित्युक्तम् ।

अत्र च शब्दशब्देन वेदमेवाधिकुरुते भगवान्मुनिः, तन्मुख्यताकथनस्यैव मीमांसोपयोगित्वात्, अन्यथा व्यर्थाया जिज्ञासायास्तत्परिहारस्य चासङ्गतिप्रसङ्गात् ।

यद्यपि ज्ञान(शब्द)शब्दौ द्वन्द्वनिर्दिष्टौ, तथाऽपि बुद्ध्या विविच्य व्याख्यानमेतदिति ।

तत्र कथं ज्ञाने यथार्थत्वं मुख्यं, करणेष्वमुख्यमि त्यत आह ज्ञानार्थ इति । शब्द इत्युपलक्षणम्, प्रत्यक्षानुमानयोरपीति द्रष्टव्यम् । व्याख्यानं तु पूर्ववत् । शब्दस्य स्वशब्देनोपादानं (तु) पूर्वत्र ज्ञानसमकक्षतया प्रतीतिं वारयितुमिति ।

९७सु०- ज्ञाने मुख्यं याथार्थ्यं, करणेष्वमुख्यम्, तत्रापि शब्दे मुख्यमि त्युक्तम् ।

तत्र ज्ञानकरणयोर्याथार्थ्यस्य मुख्यत्वामुख्यत्वोपपादनाय तद्विषययोर्ज्ञेयताय•ं• मुख्यामुख्यत्वे हेतुतयोक्ते । तदुपपादनार्थमाह यथार्थेति ।

अनु०-यथार्थज्ञानजनका यथार्था युक्तयः स्मृताः ॥५५५

सोपस्कराणि वाक्यानि भवन्ति । तेन ज्ञानं साक्षाद्यथार्थमित्यादौ पठितव्यम् ।

बहुवचनमाद्यर्थे । युक्त्यादय इत्यर्थः । तेन जनका इत्युपपन्नम् ।

अव्ययीभावस्य क्लबाव्ययत्वं छन्दस्तुल्यत्वेनानाश्रित्य यथार्था इत्युक्तम्, कथञ्चिद्बहुव्रीहितामाश्रित्य वा, यद्वा भावप्रधानाद्यथार्थशब्दान्मत्वर्थेऽर्श आदित्वादच् याथार्थ्योपेता इत्यर्थः ।

तदयमर्थः । ज्ञानमेव हि विषयस्य ज्ञेयस्य ज्ञेयतायां साक्षादुपाधिर्भवति, ज्ञातताया निराकरिष्यमाणत्वात् । अतस्तद्विषयस्य (एव) ज्ञेयत्वं मुख्यमिति ज्ञानस्यैव मुख्यतो याथार्थ्यम्, युक्त्यादिकरणानि तु विषयस्य ज्ञेयतायाम् उपाधिभूतं ज्ञानं जनयन्तीति तद्विषयस्य ज्ञेयत्वममुख्यम्, तत एव तेषां याथार्थ्यमप्यमुख्यमिति ।

९८सु०- अत्र यथार्थज्ञानजनका यथार्थाः इत्युक्तिस्तु परमसाध्यमपि सूचयितुम् । युक्तेरमुख्यतायामादित्वेन ग्रहणं त्रिष्वप्यपकर्षसूचनार्थम् । आगमयुक्त्योरुत्कर्षापकर्षौ तत्र तत्र समर्थिताविति नेहोक्तम् ।

९९सु०- किमतो यद्येवं ज्ञानस्य याथार्थ्यं मुख्यं प्रत्यक्षादिकरणानां चामुख्यमित्यत आह अनुप्रमाणमिति

अनु०-अनुप्रमाणमेतानि ह्यक्षयुक्तिवचांस्यतः ।५५५

अत्रापि ज्ञानं केवलप्रमाणम् इति प्रथमं पठितव्यम् । हि यस्मात् एवम् अत इति

सम्बन्धः ।

अनुप्रमाणम् इत्येकवचनं बहुवचनार्थे, सुपां सुलुगिति स्मरणात् । अथवा अक्षयुक्तिवचांसीति द्वन्द्वनिर्दिष्टानामपि बुद्ध्या विवेकेन प्रत्येकमनुप्रमाणमिति सम्बन्धः । यद्वाऽनुप्रमाणानुवादेन अक्षादित्वकथनमत्रेति न दोषः ।

अवान्तरव्यापारमविवक्षित्वा करणधर्मिण एव विवक्षया अ(क्षेत्यु)क्षम् इत्युक्तम्, अन्यथा प्रत्यक्षमिति वक्तव्यम् ।

वच इत्यागमोपलक्षणम् ।

१००सु०- न चैवमप्यव्याप्तिर्लक्षणस्येति वाच्यम्, ज्ञानमेव यथार्थं, करणानि तु तज्जनकतया तथोपचर्यन्त इत्यङ्गीकारे हि सा स्यात् । न चैवम्, यथावस्थितार्थविषयित्वस्योभयत्रापि साम्यात् । ज्ञानविषय एव हि करणानां विषयः, न हि कमपि अविषयीकुर्वन्त्येव तानि ज्ञानं जनयन्ति; नाप्यन्यविषयाणि, अतिप्रसङ्गात् ।

केवलं विषयस्य ज्ञेयतां ज्ञानमुपाधितया करणानि तु तज्जनकतया सम्पादयन्तीत्येतावन्तं विशेषमाश्रित्य केवलानुप्रमाणभेदः समर्थितः । यदि चैतावताऽप्यव्याप्तिदोषस्तदा सर्वत्रापि यत्किञ्चिद्वैलक्षण्यस्य वक्तुं शक्यत्वादतिप्रसङ्गः स्यादिति ।

१०१सु०- अयमत्र समुदायार्थः । यथार्थं प्रमाणम् । तद् द्विविधम्, केवलमनुप्रमाणं

च ॥ तत्र यथार्थज्ञानं केवलम् । तत्साधनमनुप्रमाणम् ।

केवलमपि द्विविधम्, चैतन्यं वृत्तिरूपं चेति ॥ चैतन्यमपि त्रिविधम्, उत्तममध्यमाधमभेदात् । तत्रोत्तमं यथार्थमेव । मध्यमं मिश्रम् । अधममयथार्थमेव ॥ द्वितीयमपि केवलं प्रत्यक्षानुमानागमजभेदात्त्रिविधमेवेति ।

अनुप्रमाणमपि प्रत्यक्षानुमानागमभेदात्त्रिविधमेवेति ।

१०२सु०- ननु तथाऽपि काकतालीयेऽतिव्याप्तिरपरिहार्या । तथा हि । पाणौ पञ्च वराटकान्पिधाय कश्चित्कञ्चित्पृच्छति मम करे कति वराटका इति । स च पृष्टोऽजाकृपाणीयन्यायेनाह पञ्चेति । तदेतत्प्रष्टुर्वक्तुश्च ज्ञानं यथार्थमिति प्रमाणं प्रसज्यते । न च निस्साधनं तदुत्पन्नमिति तत्साधनस्यापि प्रमाणत्वापातः । यादृच्छिकसंवादिलिङ्गविभ्रमादिष्वप्येवं प्रसङ्गो दुर्वार इति ।

मैवम् । वक्तुर्ज्ञानस्य संशयत्वेनाप्रसङ्गात् । तत्र (च) पाक्षिकव्यवहारस्तु वैयात्यनिबन्धनः, न स्वज्ञाननिबन्धनः; अन्यथा विप्रलम्भकस्यापि तादृशनिश्चयापत्तौ विपर्यस्ताविशेषप्रसङ्गात् । एतेनाहार्यनिश्चयकल्पनमप्यपास्तम् ॥

प्रष्टुस्तु प्रागूर्ध्वं च ज्ञानं (यथार्थ)प्रमाणमेव । तन्मूलं च प्रत्यक्षम् ॥ वाक्यजनितमपि पार्श्वस्थादेर्विज्ञानमेवमेव ।

वाक्यं तु यादृच्छिकसंवादि ।

यादृच्छिकसंवादिलिङ्गविभ्रमवाक्याभासजन्यस्य केवलप्रमाणत्वेऽपि न तयोः प्रामाण्यम् । तथा हि । न तावत्तत्र बाष्पस्य बाष्पतया (वि)ज्ञातस्य वा यथार्थज्ञानसाधनत्वं वक्तुं शक्यम्, नापि धूमस्य, असतः साधनत्वायोगात्; सत्त्वेऽप्यपरामृष्टत्वात् । ततो धूमत्वेन ज्ञातस्य बाष्पस्य, बाष्पविषयस्य धूमविभ्रमस्य वेति वक्तव्यम्; न च तत्सम्भवति, तज्जातीयस्य सर्वत्र यथार्थज्ञानजनकत्वाभावात् । तथाविधस्यैव साधनत्वेनास्माभिर्विवक्षितत्वात् । तथा सत्यकारणिका कार्यो(करणिकाक्रियो)(कारणकार्यो)त्पत्तिरापन्नेति चेन्न, लिङ्गविभ्रमस्य लौकिककार(कर)णत्वेऽपि पारिभाषिकसाधनत्वाभावस्योक्तत्वात् ।

वाक्याभासस्यापि प्रामाण्यप्रसङ्गः अनेन निरस्तः । तस्य प्रामाण्यप्रसङ्गेऽपि

न काचिदस्माकं क्षतिः । न हि तार्किकाणामिवास्माकमाप्तोक्ततया प्रामाण्यानुमानादिकमस्ति ।

१०३सु०- यद्वा निर्दोषतया साधनं विशिष्यते, निर्दोषता च लिङ्गज्ञानादेर्यथार्थत्वादिलक्षणा व्याख्येया; तथात्वे निर्दोषं ज्ञानसाधनमनुप्रमाणमित्येवास्तु, कृतं यथार्थेति ज्ञानविशेषणेनेति चेत् (न); तत्फलितार्थस्यैव निर्दोषग्रहणेन वर्णितत्वात् । निर्दोषकरणजं ज्ञानं, याथार्थ्यं न व्यभिचरतीति स्वरूपकथनं वा तदिति ।

१०४सु०- ननु दर्शनान्तरोक्ते लक्षणे सति किम् अपूर्वनिर्माणेन इत्यत आह प्रामाण्यमिति

अनु०-प्रामाण्यं नानुवादस्य स्मृतेरपि विहीयते ॥याथार्थ्यमेव प्रामाण्यशब्दार्थो यद्विवक्षितः ॥५५५

यत् यदा याथार्थ्यमेव प्रामाण्यशब्दार्थो विवक्षितो भवति, तदैव यथार्थयोः स्मृत्यनुवादयोः प्रामाण्यं न हीयते । दर्शनान्तरोक्तलक्षणकक्षीकारे तु, तैः स्वलक्षणस्य व्यापकतया अङ्गीकृतत्वात्, स्मृत्यादौ तदभावात्प्रामाण्य•भाव एव प्रसज्यत; इति युक्तं तदनादरेण लक्षणान्तरनिर्माणमिति ।

तथा हि अनधिगतार्थगन्तृ प्रमाणमि ति मीमांसकोक्तस्य लक्षणस्य स्मृत्यादावभावः स्फुटः, तस्याधिगतगोचरत्वात् । अनुभूतिः प्रमाणमि ति प्राभाकरो(भास्करो)क्तं लक्षणमपि न तत्रास्ति, स्मृतिव्यतिरिक्तं ज्ञानमनुभूतिरिति निर्वचनात् । तथा प्रमाव्याप्तं प्रमाणं , प्रमाकरणं प्रमाणमि ति नैयायिकोक्तमपि, तैरपि यथार्थानुभवः प्रमे ति व्याख्यातत्वात् । अत एव प्रमासामग्री प्रमाणमि ति निरस्तम् । अविसंवादिविज्ञानं प्रमाणमि ति सौगतोक्तमपि, तदभिप्रेतस्यार्थजत्वादेरविसंवादस्याभावात्स्मृत्यादेरव्यापकम् ।

स्वापूर्वार्थव्यवसायात्मकं ज्ञानं प्रमाणमि ति जैनोक्तमपि न स्मृत्यादौ वर्तते, तस्यापूर्वार्थविषयत्वाभावात् ।

ननु स्मृतिरपूर्वार्थविषया, तदित्युल्लेखात्, तस्य चानुभवेनाविषयीकरणादिति चेत् (न); तथा सत्यपूर्वग्रहणस्य व्यवच्छेद्याभावप्रसङ्गात् । धारावाहिकं तद्व्यवच्छेद्यमिति चेन्न, अनेकान्त(ता)वादे पदार्थानां क्षणिकत्वस्याङ्गीकृतत्वेन धारावाहिके(कविभ्रमे)ऽप्येवमपूर्वार्थताऽभ्युपगमसौलभ्यात् । मा भूद्वाऽत्र स्मृतिप्रामाण्यहानिर्दोषः,धारावाहिके तु तद्धानिरवर्जनीया, तदपि स्मृत्यनुवादपदाभ्यामुपलक्ष्यत इति ।

१०५सु०- ननु भवत्पक्षेऽपि स्मृतेः प्रामाण्यं हीयत एव, तस्या याथार्थ्याभावात् । न हि यादृशोऽर्थः स्मर्यते यदा, तादृश एवासौ तदा; पूर्वावस्थाया वर्तमाने निवृत्तत्वात्, अनिवृत्तौ हि पूर्वतैव न स्यात् । न च निवृत्तपूर्वावस्थतयैव तमर्थं स्मृतिरालम्बते, पूर्वावस्थानिवृत्तावनुभवाप्रवृत्तेः ।

ननु समानविषयत्वेऽपि स्मृत्यनुभवयोरनुभवो यथार्थो न तु स्मृतिरिति कुत

एतत् । अनुभवकाले तस्यार्थस्य तादवस्थ्यात्, स्मृतिकाले त्वतादवस्थ्यात् ॥ ननु

पूर्वं तावत् तदवस्थ एव असावासीत् एतावतैव ज्ञानमस्तु यथार्थम् । न, पाकरक्तेऽपि श्यामताप्रत्ययस्य यथार्थत्वप्रसङ्गात् । नन्वतीतश्यामताप्रत्ययस्तत्र यथार्थ एव । सत्यम्, तद्विषयस्य तदानीमेव तदवस्थत्वात् । न तु स्मर्यमाणावस्थस्तदानीं तदवस्थः । तस्मात् स्मृतिरयथार्थैव ।

मैवम्, अपसिद्धान्तापातात् । तथा हि । उपलब्धिहेतुः प्रमाणमि त्यत्र संशयादावतिव्याप्तिमाशङ्क्य प्रकृतयाथार्थ्येनोपलब्धिर्विशेषिता । तस्यापि स्मृतिहेतावतिव्याप्तिमाशङ्क्य उपलब्धिशब्दोऽनुभववचनो न ज्ञानसामान्यवचन इत्युक्तं वाचस्पतिना । तेन ज्ञायते तेनाभ्युपगतं स्मृतेर्याथार्थ्यमिति । अन्यथा याथार्थ्येन स्मृतौ व्यावृत्तायां पुनर्न शङ्केत, शङ्कमानो वा तमेव परिहारमनतिदिशन्नुपलब्धिपदमनुभूतिपरतया न व्याकुर्यात् ।

यथार्थानुभवः प्रमा , सम्यगनुभवसाधनं प्रमाणमि त्यादीनि न्यायविदां वचनान्यपीममेवार्थमवगमयन्ति, अन्यथा द्व्यङ्गविकलत्वात्स्मृतेरनुभवपदव्यावर्त्यता न स्यात् ।

काणादैरपि प्रत्यक्षलैङ्गिकस्मृत्यार्षभेदेन विद्याचातुर्विध्यमङ्गीकुर्वाणैर्यथार्थत्वं स्मृतेरङ्गीकृतम् ।

यदपि न हि (यदा) यो यादृश इत्यादि, तदनेन किमुक्तं भवति । स्मरणकालेऽर्थस्य तदवस्थत्वाभावादयाथार्थ्यं स्मृतेरिति वा, पूर्वावस्थानिवृत्तेरविषयीकरणादिति वा, अनिवृत्तपूर्वावस्थत्वेन विषयीकरणादिति वा ।

आद्येऽतीतानागतविषयानुमानागमप्रामाण्यप्रच्युतिः, अतीतादिविषयस्य तदानीम् असत्त्वात् । द्वितीये सर्वप्रमाणाप्रामाण्यप्रसङ्गः, कस्यापि सर्वात्मना विषयीकरणाभावात् । तृतीये त्वसिद्धिः । न ह्यनिवृत्ततदवस्थोऽसाविति स्मृतिरालम्बते, किन्तु तदाऽसौ तादृश इति; तदवस्थानिवृत्त्यनिवृत्त्योस्तु उदासीनैव ।

नन्वनुभवेन तदा(ऽसौ) तादृश इत्यविषयीकृतं, तथा विषयीकुर्वाणाः कथं याथार्थ्यं लभन्त इति चेत्, न । स्यादिदम् यद्यनुभवानुसारित्वं याथार्थ्यमिति वदामः, अर्थानुसारित्वं तु तथेत्युक्तम् । अनुभवेऽन्याकारे कुतस्त्योऽयं स्मृतेरन्याकार इति चेत्, किमयं नास्तीत्यभिमानः, उत निर्हेतुक इति वा, यद्वा प्रश्नमात्रम् ।

नाद्यः, साक्षिसिद्धत्वात् । न द्वितीयः, व्याघातात् । तृतीयेऽनुभवस्यापि कुतस्त्यः, स्वहेतुसमासादित इति चेत्तुल्यम् ।

यदि च संस्कारमात्रजन्यता स्मृतेः स्यात्, (स्यात्त)तदा कथञ्चिद्वैसादृश्यानुपपत्तिः । मानसं तद्धि विज्ञानमिति वक्ष्यते । तस्माद्वैयात्यमात्रनिमित्तं स्मृतियाथार्थ्यनिराकरणम् ।

तथा च स्मृत्यनुवादप्रामाण्यसङ्ग्रहाय लक्षणान्तररचनमिति सूक्तम् ।

१०६सु०- ननु च सङ्ग्राह्यस्य सङ्ग्रहो गुणो, न त्वसङ्ग्राह्यस्यापि; किन्नामातिव्याप्त्या दोष एव । न च स्मृत्यादि लक्षणसङ्ग्राह्यम्, प्रामाण्याभावादिति चेत् । तत्किं स्मृत्यादिप्रामाण्यं साधकप्रमाणाभावान्नाङ्गीकार्यम्, उत बाधकसद्भावात् ।

१०७सु०- नाद्यः, लोकव्यवहारस्य सत्त्वात् । यथार्थज्ञानतत्साधने हि प्रमाणतया

लोको व्यवहरति । न ह्यस्ति प्रत्यक्षादिप्रामाण्यसाधकमन्यल्लोकव्यवहारात् ।

ननु प्रमाणाभियुक्तानां कणभुग(भक्षा)क्षपादादीनां तत्र (प्रामाण्य)प्रमाणव्यवहारो नास्तीति चेन्न, स्मृतिः प्रत्यक्षमैतिह्यम् इत्यादिश्रुति(स्मृति)सिद्धार्थम् अनङ्गीकुर्वताम् आप्तत्वस्यासिद्धेः ॥

स्मृतिः पौरुषेयो ग्रन्थ इति चेत्; किमत्रायमखण्डवृत्तिः शब्दः, किं वा यौगिकः । नाद्यः, कृदन्ततायाः स्पष्टावभासत्वात् ।

न द्वितीयः, अव्याप्त्यतिव्याप्तिभ्यां योगानुपपत्तेः । तस्मात् मन्वादिस्मरणमूलत्वात्स्मृतिरि त्युपचारो ग्राह्यः । ते हि श्रुत्यादिनाऽनुभूतमर्थं स्मृत्वा तत्प्रतिपादकं ग्रन्थमारचयन्ति, व्यासादिप्रणीतेषु तत्सादृश्यात् प्रयोगः । न च मुख्ये बाधकमन्तरेणोपचारो लभ्यते ।

सन्तु वाऽक्षचरणादयो(ऽप्या)ह्याप्ताः, तथापि तत्तद्व्यवहाराभावमात्रेण स्मृत्यादिप्रामाण्यानभ्युपगमोऽयुक्तः । न हि तैः प्रतिव्यक्ति पदार्था निरूपिताः । तथाऽप्युक्तलक्षणैः संगृहीता इति चेत्, तुल्यं स्मृत्यादेरपि, प्रत्यक्षाद्यन्तर्भावस्य सुवचत्वात् ।

अपि च स्मृत्यादिकं प्रमाणपदवाच्यं यथार्थत्वात् प्रत्यक्षवत् । न चानुभवत्वमुपाधिः; समव्याप्तिपक्षे संशयादौ व्याप्तिभङ्गात्, विषमव्याप्तित्वे(पक्षे)ऽपि करणरूपे प्रत्यक्षे साध्याव्यापकत्वात् ॥

किञ्चेदमनुभवत्वं स्मृतिव्यतिरिक्तज्ञानत्वमिति चेत्, किमर्थमिदं विशेषणम्; पक्षव्यावृत्त्यर्थमिति चेत्, तर्हि पक्षेतरत्वेनानुपाधित्वम्, अन्यथा ईश्वरानुमानेऽप्युपाधिः अशक्यनिरासः स्यात् ॥ एतेन अनुभवतत्करणयोरन्यतरत्वमपि प्रत्युक्तम् ।

१०८सु०- अस्तु तर्हि बाधकसद्भावादिति द्वितीय इत्यत आह अङ्गीकृतं चेदिति

अनु०-अङ्गीकृतं चेत्प्रामाण्यं स्मृत्यादेः का विरुद्धता ॥५५५

स्मृत्यादेः प्रामाण्यम् इति सम्बन्धः । किम् आक्षेपे । तर्हीति शेषः ।

स्मृतिरनुवादश्चाप्रमाणम् निष्फलत्वात्, यद्यत्प्रमाणं तत्तत्सफलं दृष्टं यथा प्रत्यक्षादि इति बाधकसद्भावात् कथमेतदिति चेत्; किमत्र सर्वा स्मृतिः सर्वोऽप्यनुवादश्च (सर्वश्चानुवादः) पक्षीक्रियते, किंवा तदेकदेशः ।

आद्ये भागासिद्धिरित्याह न चेति

अनु०-न चाफलत्वं वक्तव्यं सर्वस्मृत्यनुवादयोः ।५५५

कासाञ्चित्स्मृतीनां केषाञ्चिदनुवादानां च सफलत्वोपलम्भादिति च अर्थः । उपपादयिष्यते चैतत् ।

अप्रयोजकश्चायं हेतुरित्याह फलवत्त्वमिति

अनु०- फलवत्त्वं न चास्माभिः प्रामाण्यं च (हि) विवक्षितम् ॥५५५

यदि हि फलवत्त्वं प्रामाण्यं प्रामाण्यस्य व्यापकम् अस्माभिः परीक्षकैः विवक्षितं स्यात् । स्यान्नाम तदा व्यापकस्य तस्य निवृत्त्या स्मृत्यादेः प्रामाण्यनिवृत्तिः । न च एवमित्यर्थः ।

अयमभिसन्धिः । अप्रमाण(प्रामाण्य)व्यवहारे याथार्थ्याभाव एव प्रयोजकः, अप्रामाण्ये तु करणदोषबाधकप्रत्ययौ न निष्फलत्वमिति ।

एतेनाफलांशस्यैव पक्षीकरणमिति द्वितीयोऽपि निरस्तः ।

१०९सु०- करणदोषबाधकप्रत्ययाविव विफलत्वमप्यप्रामाण्यप्रयोजकं किन्न स्यात् इत्यत आह तृणादीति

अनु०-तृणादिदर्शने किञ्च फलवत्त्वं निगद्यते ।५५५

धर्मस्य धर्म्यधिकरणमिति सप्तमी । ग्रामं गच्छतः पथि पतित तृणादिदर्शन स्य । उपलक्षणं चैतत्, स्व(क)कारणसामर्थ्यायातानुमितेश्चेत्यपि द्रष्टव्यम् । किम् आक्षेपे । विफलत्वस्याप्रामाण्यप्रयोजकत्वे तृणादिदर्शनादेस्तथात्वेनाप्रामाण्यं स्यात्; न चैवम्, लोकव्यवहारविरोधादित्याशयः ।

यद्वाऽनैकान्तिकश्चायं हेतुरिति अनेनाचष्टे । प्रमाणतया सम्मते विपक्षभूते तृणादिदर्शने किं फलवत्त्वं निगद्यते, न किञ्चिद(किम)पि ; इत्यफलत्वं तत्र गतमिति ।

ननु कार्यजातं प्राणिनां धर्माधर्माभ्यामुपजायत इति तावत् अविवादम्, ततश्च धर्माधर्माभ्यामुपजनिततृणादिदर्शनं स्वयमसुखदुःखात्मकं यदि सुखं दुःखं वा तत्साधनं वा न जनयेत् तदा धर्माधर्मयोर्वैयर्थ्यं श्रुत्यादेरप्रामाण्यं वा(चा)पद्येत, ततश्च तृणादिदर्शनेनापि सुखदुःखादिकं किञ्चिदुपजनयितव्यमेव ; अतः कथं तस्य विफलत्वमित्यत आह सुखेति

अनु०-सुखदुःखादिकं किञ्चित्स्मृतावपि हि दृश्यते ॥५५५

अनेन न्यायेन सर्वस्या स्मृतेः सर्वस्य चानुवादस्य सफलत्वात्स्वरूपासिद्ध एव हेतुः स्यात्; भागासिद्धता तु स्पष्टफलोपलम्भा(भावा)भिप्रायेणोक्तेति भावः ।

इयांस्तु विशेषः । तृणादिदर्शनस्य फलं सर्वथाऽ(प्य)व्यक्तम्, नैवं स्मृत्यादेः; इत्युक्तं दृश्यते अपि हीति । अत्रानुवादोऽपि ग्राह्यः । तथा हि । इष्टार्थस्मृतौ सुखं, तज्जातीये रागः, संस्कारपाटवं च । अनिष्टार्थस्मृतौ दुःखं, तज्जातीये द्वेषः, संस्कारपाटवं च । प्रशस्तार्थस्मरणे धर्मः, अप्रशस्तार्थस्मरणे त्वधर्मः ।

एवमनुवादेऽपि द्रष्टव्यम्, अन्यथा प्रणिधानादिवैयर्थ्यप्रसङ्गात् । शब्दार्थयोः पुनर्वचनं पुनरुक्तम् अन्यत्रानुवादात् इति वदता अक्षपादेनाप्यपि अनुवादस्य साफल्यमङ्गीकृतम् । निगमनस्य च प्रयोजनानि न्यायविदि्भरुपपादितानीति ।

११०सु०- अथाऽपि स्यात् । प्राकट्यापरपर्यायामर्थगतां ज्ञाततामुपजनयदेव प्रमाणम्, यथा प्रत्यक्षादि । न च स्मृत्यादिनाऽर्थे ज्ञाततोपजनिः सम्भवति, अनुभवेनैव तस्या जातत्वात् । न हि छिन्ने छिदा पुनरुत्पद्यते । तत्कथं तस्य प्रामाण्यं स्यादिति । तत्राह नेति

अनु०-न परिच्छेदकार्येव प्रमाणमिति च प्रमा ।५५५

परिच्छेदो ज्ञातता । एव इति प्रतिवाद्युक्तानुवादः । परिच्छेदकार्येव प्रमाणम्, तदभावात्स्मृत्यादिकमप्रमाणम् इति न इत्यर्थः ।

कुतो नेत्यत आह इति चेेति । इति शब्देनार्थगतां ज्ञाततां परामृशति । नेत्यस्य अनुकर्षणार्थः चकारः । ज्ञाततायां प्रमा प्रमाणं नास्तीत्यर्थः । तथा च ज्ञातताऽजनकत्वं सपक्षे विभ्रमादाविव विपक्षे प्रत्यक्षादावपि वर्तत इति साधारणानैकान्तिकमिति भावः ।

किञ्च धारावाहिकविज्ञानानि स्मृत्यादिकमिव न ज्ञाततामुपजनयन्ति इति कुतो नानैकान्त्यम् ।

अपि च संशयविपर्ययावपि ज्ञाततामुपजनयत इति त्वयाऽङ्गीकरणीयम्, समानन्यायत्वात्; ततश्च विपक्षा(त्प्रत्यक्षा)दिव सपक्षादपि व्यावृत्तेस्तवासाधारणो हेतुः स्यात् ।

यद्वा ज्ञाततालक्षणस्य परिच्छेदस्यैवाप्रामाणिकत्वात् परिच्छेदकार्येव प्रमाणमिति अस्यां व्याप्तौ न प्रमाण मस्तीत्येकग्रन्थतया योज्यम् । तथा च व्यापकानुपलब्धिलिङ्गकमनुमानं दूरापास्तमिति भावः ।

१११सु०- ननु चाज्ञातज्ञापकमेव प्रमाणम्, अज्ञातज्ञानमेव वा; न चैतत्स्मृत्यादा

वस्तीति तदप्रमाणमित्यतो वाऽऽह नेति परिच्छेदः अज्ञातज्ञानं, तत्कर्तुं शीलमस्य अस्तीति परिच्छेदकारि(री) । यद्वा परिच्छेद एव कार आकारः परिच्छेदकारः, सोऽस्य अस्तीति परिच्छेदकारि ।

किं परिच्छेदकारित्वं प्रामाण्यस्य व्याप्यव्यापकभूतं लक्षणमिति तदभावात् स्मृत्यादेरप्रामाण्यमुच्यते, किंवा व्यापकमेवेति ।

११२सु०- आद्ये परिच्छेदकार्येव प्रमाणमिति लक्षणं न प्रमा नोपपन्नमिति योजना; अव्याप्तेरतिव्याप्तेश्चेति । तथाहि । धर्मिणमादायानधिगतार्थगन्तृत्वमुच्यते, प्रकारं वा ॥ आद्ये नित्यविषयाणामप्रामाण्यापातः, व्याप्यवत्तयाऽवगतं धर्मिणं व्यापकवत्तया विषयीकुर्वतोऽनुमानस्य पृथगवगतानर्थान्त्संसृष्टतया गोचरयतः शब्दस्य चाप्रामाण्यप्रसङ्गः ॥

द्वितीये तु धारावाहिकविज्ञानानामप्रामाण्यं स्यात् । न हि वैनाशिकानामिव मीमांसकानामन्य एव घटः, नापि साङ्ख्यानामिव परिणामी; नापि प्रकारमप्युपजनापायवन्तमीक्षामहे ॥

११३सु०- ननु यद्यपि स्वरूपस्य प्रकारस्य वा तादवस्थ्यम्, तथाऽपि घटोऽयं घटोऽयमिति प्रत्यक्षज्ञानधारायां वर्तमान एवार्थः (परि)स्फुरति । न च क्रमभाविनां ज्ञानानामेक एव वर्तमानकालो विषयः, नानाप्रतिपत्तृवत् ज्ञानयौगपद्यप्रसङ्गात्, (तत्)प्रत्यभिज्ञानानुपपत्तेश्च । ज्ञानानेकत्वेऽप्येककालावस्थानाकलनात् । तस्मात्पूर्वपूर्वविज्ञानैरनाकलित एव वर्तमानोऽर्थ उत्तरोत्तरैरवसीयत इत्यनधिगतार्थत्वमेवेति ।

एवं तर्हि स्मृत्यादेरप्यनधिगतार्थत्वमेव । स्मृतिरपि वर्तमानतत्कालतयाऽनुभूतमर्थमतीततत्कालतयाऽवगाहते, अन्यथा स इति न स्यात् ।

अनुवादोऽपि यदि वादविषयस्तदा स्फुटमनधिगतार्थत्वम् । यदि च पूर्वविज्ञानविशिष्टार्थगोचरस्तथाऽपि धारावाहिकसमानो न्यायः, अधिकविधानेनैकवाक्यतायामपि तथेति ।

संशयविपर्यासयोरप्यनधिगतविषयत्वात् प्रामाण्यं स्यात् । अनधिगततथाभूतार्थ(गन्तृ)त्वं विवक्षितमिति चेन्न, अनधिगतविशेषणवैयर्थ्यात् । स्मृत्यादिव्यावृत्त्यर्थं तदिति चेत् (न), स्मृत्यादिकमेव कुतो व्यावर्तनीयम् । लक्षणाभावादिति चेत्, तदिदमितरेतराश्रयत्वमिति ।

११४सु०- अस्तु तर्हि व्यापकनिवृत्त्या व्याप्यनिवृत्तिरिति द्वितीयः पक्षः । स्यादपि एवम्, यदि परिच्छेदकार्येव प्रमाणमिति प्रमा प्रमाणं स्यात्, न च तदस्ति । तथा हि । प्रामाण्यस्यानधिगतार्थत्वेन व्याप्तिः किं साहचर्यदर्शनमात्रात् सिद्ध्यति, उत व्यभिचारादर्शनसहकृतात्, उत विपक्षे बाधकोपेतात् । नाद्यः, अतिप्रसङ्गात् । न द्वितीयः, धारावाहिनि व्यभिचारदर्शनात्, अतिप्रसङ्गापरिहाराच्च । न तृतीयः, तदभावात् ।

अधिगतमेवार्थमधिगमयता प्रमाणेन पिष्टं पिष्टं स्यादिति चेत् । किमिदं पिष्टपेषणं

नाम, किमधिगतेऽर्थेऽधिगत्यन्तरस्यानुदयः, किं वा विफलत्वम्, उताविशिष्टफलत्वम्, अथ अनपेक्षितफलत्वम् । नाद्यः, स्यादप्येवं यदि ज्ञानाभावोऽपि ज्ञानसामग्रयेकदेशः स्यात्, ज्ञानं वा तत्प्रतिबन्धकं भवेत् । न चैवम्, तथात्वे स्मृतेरेवानुदयप्रसङ्गात् । न द्वितीयः, उक्तोत्तरत्वात् । न तृतीयः, आद्येऽप्यापत्तेः । न चतुर्थः, तृणादिदर्शने, हेयदर्शने च प्रसङ्गात् ।

ननु च करणविशेषः प्रमाणम् । कारणं च साधकतमम् । न च साध्यसिद्धौ तज्जातीयस्यापि साधकतमत्वमस्ति छिन्ने परशोरिवेति चेत्, मैवम् । न हि करणस्य साधकतमत्वं साधकतमान्तरापेक्षया, किन्तु प्रधानक्रियाकारकान्तरापेक्षया; अन्यथा यत्र करणानां समुच्चयस्तत्र परस्परापेक्षयाऽनतिशयितत्वादकरणत्वं स्यात् । छिन्ने कुठारस्याकरणत्वं तु फलानुदयात्, न च प्रकृते तथाऽस्तीत्युक्तमिति ।

११५सु०- ननु अनपेक्षत्वं प्रामाण्यस्य व्यापकम् । अन्योन्यनिरपेक्षा(स्तु) धारावाहिका बुद्धयः । अतः प्रामाण्यमश्नुवते । न चैवं स्मृत्यादीत्यप्रमाणमेवे ति चेन्न, अस्या अपि व्याप्तेरप्रामाणिकत्वादित्याह नेति परिच्छेदः अनपेक्षम् ।

किञ्चानपेक्षत्वं सर्वथा चेदनित्यप्रमाणेषु नास्ति ।

ज्ञानान्तरानपेक्षत्वं चेदनुमित्यादौ तदभावः । उत्पत्तावेवानुमित्यादिकं लिङ्गाद्यपेक्षं नार्थपरिच्छेद इति चेत् (न); ज्ञानव्यतिरिक्तस्यार्थपरिच्छेदस्यैवाभावात्, स्मृत्यादावप्येवमेव सुवचत्वाच्च ।

समानविषय(क)ज्ञानानपेक्षत्वं चेत्; धर्मिणमादाय अनुमित्यादावपि तदभावः, प्रकारतोऽपि स्मृत्यादावस्तीत्यसिद्धिरिति ।

११६सु०-अननुभवत्वात् स्मृतिः अप्रमाणम्, अनुभवतत्साधनयोरेव प्रामाण्यात्; इत्येतदप्यसत्; पूर्ववद्व्याप्तेरसिद्धेरित्याह नेति परिच्छेदः अनुभवः ॥

११७सु०- एवं प्रमाणसामान्यलक्षणमभिधाय तद्विशेषान् ल्लिक्षयिषुरादौ प्रत्यक्षस्योद्दिष्टत्वात्तल्लक्षणमाह निर्दोषेति

अनु०-निर्दोषाक्षोद्भवं ह्यत्र प्रत्यक्षमिति गीयते ॥५५५

अत्र प्रमाणेषु, लोकवेदयोरिति वा ।

ननु कथमिदं विज्ञायते । किं निर्दोषैरक्षैरुद्भवो यस्येति, किं वा निर्दोषं च तदक्षोद्भवं

चेति ॥ नाद्यः, अव्याप्तेरतिव्याप्तेश्च । तथा हि, ईश्वरादिप्रत्यक्षं नाक्षोद्भवं नित्यत्वात्, अक्षकार्यं क्रियादिकमपि प्रत्यक्षं स्यात् ॥ न द्वितीयः, द्वयोरपि विशेषणत्वेन समासानुपपत्तेः, उक्ताव्याप्त्यतिव्याप्त्यनिस्ताराच्चेति ।

उच्यते । अस्तु तावदाद्यः, अज्ञानविपरीतज्ञानहेतुभिः काचकामलादिदोषै रहितानि यानि अक्षाणि इन्द्रियाणि तैः उद्भवो यस्येति । न चाव्याप्तिः, उद्भवशब्दस्योत्पत्त्यभिव्यक्त्यन्यतरार्थत्वात्, यथोक्तम् सर्वमक्षात्मकं मतमि ति । नाप्यतिव्याप्तिः, ज्ञानस्य प्रकरणप्राप्तत्वात् । तथाऽप्यक्षलिङ्गकेऽनुमानेऽतिव्याप्तिरिति चेन्न, तस्याक्षज्ञानोद्भवत्वेन अक्षमात्रोद्भवत्वाभावात् ।

निर्दोषाक्षोद्भवमप्यर्थदोषादयथार्थमुत्पद्यते ज्ञानम्; यथोक्तम्, अतिदूरादतिसामीप्यादिन्द्रियदोषान्मनोऽनवस्थानात् । सौक्ष्म्याद्व्यवधानादभिभवात्समानाभिघाताच्चेति । तथाऽपि निर्दोषार्थसन्निकृष्टेति विशेषणाददोषः ।

११८सु०- अत्र ज्ञानग्रहणं सुखादिव्यावृत्त्यर्थमिति केचित् । तदसत्, विषयसाक्षात्कारस्यैव सुखादिहेतुत्वात् । इन्द्रियार्थसन्निकर्षः (तु) तदर्थमभ्यर्थ्यते ।

नन्वेवं सति सर्वार्थसाक्षात्कारवतः परमेश्वरस्य सुखाद्युत्पादप्रसङ्ग इति चेत्, लीलाविग्रहग्रहणे तस्येन्द्रियार्थसन्निकर्षवतः कुतो न तत्प्रसङ्गः । अथ न तावन्मात्रं सुखादिकारणम्, किन्नाम धर्मादिकमपि, अतस्तदभावान्न तस्य सुखाद्युत्पाद इति चेत् । तुल्यम् । अत एव न योगिष्वपि प्रसङ्गः । तथा चाहुः, देहे शीतोष्णादिसम्बन्धाद्धि शीतोष्णाद्यनुभव आत्मनः ततश्च सुखदुःखे इति । अत्र देहशब्देन तदाश्रितानीन्द्रियाण्युपलक्ष्यन्ते । तदयं लक्षणार्थः, निर्दोषार्थसन्निकृष्टनिर्दोषेन्द्रियोद्भवं ज्ञानं प्रत्यक्षमिति ।

११९सु०- यद्वा निर्दोषार्थेन्द्रियसन्निकर्षजं ज्ञानं प्रत्यक्षमित्येवार्थः, जन्यप्रत्यक्षविषयमेव (वा त) एतद्व्याख्यातम्(नम्) इति नोक्तदोषः । अनुगतलक्षणसिद्ध्यर्थं तु द्वितीयं पक्षं परिगृह्णीमः, निर्दोषं यथार्थमक्षोद्भवमिति । अक्षोद्भवशब्देन (च) साक्षात्कारो लक्ष्यत इति न कश्चिद्दोषः । साक्षात्कारत्वं च ज्ञानगत एव विशेषो न करणोपाधिकः । तदनेन केवलं प्रत्यक्षं लक्षितम् ।

१२१सु०- नन्वेतल्लक्षणं प्रतिगतमक्षं प्रत्यक्षमित्येवं शब्दनिर्वचनादेव प्रतीयमानं लक्ष्यात्प्रत्यक्षान्न भिद्यते । न चैकस्यैव लक्ष्यलक्षणभावः सम्भवति, ज्ञात(त्व•ज्ञातत्वासम्भवादिति चेन्न; अत्र प्रत्यक्षपदवाच्यतायाः साध्यत्वेन विवक्षितत्वादित्याशयेनोक्तम् इति गीयत इति

१२२सु०- ननु निर्दोषतेन्द्रियाणां कुतोऽवगन्तव्या । ज्ञानयाथार्थ्यादिति चेत्, तदपि किं करण(गतया)निर्दोषतया ज्ञातव्यं, किं वा विरुद्धप्रमाणाभावात् । नाद्यः, परस्पराश्रयतापत्तेः । न द्वितीयः, असञ्जातविरोधिविभ्रमेऽप्यापत्तेः । मैवम् । ज्ञानयाथार्थ्यस्य साक्षिसिद्धत्वाङ्गीकारात् । परीक्षापेक्षायां तु प्रबलविरोध्य(धा)भावः साचिव्यमाचरति, यथोक्तम् बलवत्प्रमाणतश्चैव ज्ञेया दोषा न चान्यथेति ।

असञ्जातविरोधी तु विभ्रम एवेति कुतः । देशकालपुरुषान्तरसम्बन्धिविपरीतप्रमावशादिति चेत्, कथं तर्ह्यसञ्जातविरोधित्वम् । एवं तर्हि सर्वथा विपरीतप्रमाऽभावोऽङ्गीकृतः स्यात् । अद्धा । सोऽपि तैस्तैः परीक्षाविशेषैर्निश्चीयते । निर्मूलं तु न शङ्क्यते, अन्यथा सर्वत्रानाश्वासेनाभिमतमपि न सिद्ध्येदिति ।

१२३सु०- नन्विन्द्रियार्थसन्निकर्षस्य प्रत्यक्षत्वे गगननयनसन्निकर्षादपि ज्ञानमुत्प

द्यताम् । मैवम्, अर्थशब्देन तत्तदिन्द्रियग्रहणयोग्यस्यैव विवक्षितत्वात् । गगनादौ च तद्योग्यताभावस्य कार्याभावादेव सिद्धेः ।

एतेन चक्षुरादिना गन्धादिग्रहणप्रसङ्गोऽप्यपास्तः ।

१२४सु०- अथ मतम् । यद्याश्रिता योग्यता, किमन्तर्गडुना सन्निकर्षेण । तत्तदिन्द्रियविषयस्तेन तेनेन्द्रियेण गृह्यते, कथमन्यथा काचाभ्रपटलाद्यन्तरितोपलब्धिः स्यात् ।

सान्तरग्रहणं च प्राप्तिपक्षे न सम्भवति, प्राप्यकारिषु त्वगादिषु तदभावात् ।

किञ्च नयनं चेत्प्राप्यकारि तदा स्वसंयुक्तमात्रं गृह्णीयात्, कुठारादिषु तथा दर्शनात् । पृथुतरं च गृह्णाति । दिग्विशेषसन्देहश्च एवं सति न स्यात्, प्राप्त्या तन्निश्चयप्राप्तेः; सन्निकृष्टविप्रकृष्टयोः शाखाचन्द्रमसोर्युगपहणाच्च, न हि प्राप्यकारिण्येवं भवितुमर्हति ।

अपि च चक्षुः अप्राप्यार्थप्रकाशकम् अत्यासन्नाप्रकाशकत्वात् व्यतिरेकेण श्रोत्रादिवत् , चक्षुर्गत्वा नार्थेन सम्बध्यते इन्द्रियत्वात् स्पर्शनादिवत् , न चार्थस्य आगमनं, प्रत्यक्षविरोधात् तथा च अप्राप्यप्रकाशकत्वसिद्धिरिति ।

१२५सु०- अत्रोच्यते । विषयकरणयोर्योग्यतामात्रमुपादाय सन्निकर्षापाकरणं किं सर्वत्र उत नयन एवेति वक्तव्यम् ॥

न प्रथमः, अप्राप्तैरेव कुठारादिभिः काष्ठादौ छिदाद्युदयप्रसङ्गात्, घ्राणरसनस्पर्शनैरप्राप्तैरेव गन्धाद्यवबोधोदयापत्तेश्च । तथा च योग्यतावत् अन्वयव्यतिरेकसिद्धा प्राप्तिरपि क्रियोत्पादोपयोगिनी ॥

न द्वितीयः, विशेषकारणाभावात् । योग्यताया अन्वयव्यतिरेकदर्शनात् प्राप्तेश्चानुपलम्भादिति चेन्न, चक्षुषोऽपि करणत्वेन्द्रियत्वाभ्यां प्राप्त्युपलम्भात् ।

नन्वत्र किं गोलकं पक्षीक्रियते उत तदतिरिक्तं चक्षुः; आद्ये प्रमाणबाधः, द्वितीये त्वाश्रयासिद्धिरि ति चेन्न; तवापि गोलकपक्षीकारे सिद्धसाधनम्, अन्यत्राश्रयासिद्धिरिति वक्तुं शक्यत्वात् ।

अथ विशेषं विहाय रूपदर्शनानुमितं करणमात्रं पक्षीक्रियत इति ब्रूषे । समं ममापि ।

अत एव गोलकातिरिक्तमपि तत्सेत्स्यति । सन्निकर्षश्च प्रत्यासत्तिमात्रं विवक्षितम्; न संयोगादिरिति न शब्दादिभिर्व्यभिचारः ।

१२६सु०- का चेयं योग्यता यन्मात्रादसन्निकृष्टमपि चक्षुः प्रकाशयेत् । यदि रूपविशेषादिरूपा तदाऽतीतानागतयोरपि तद्भावाच्चाक्षुषतापत्तिः ।सन्निकर्षार्थं खलु वर्तमानताभ्यर्थनम्; सन्निकर्षस्यान्यथासिद्धौ प्रत्यभिज्ञायां तत्तांशस्य चक्षुषाऽवभासनात् । स चेदनपेक्षितः, किं तदा वर्तमानतया ।

अथ वर्तमानताऽपि रूपादिवद्योग्यतान्तर्गता, तदा प्रत्यभिज्ञा न सिद्ध्येत्, कुड्यादिव्यवहितप्रतीतिप्रसङ्गश्च । प्राप्तिप्रतिघातकं हि कुड्यादिव्यवधानमिति प्राप्त्यर्थं तदभावोऽन्वेषणीयः स्यात्, सा यदि नेष्यते तदा कुड्यादिकं कस्यापकुर्यात् ।

आवरणाभावोऽपि योग्यतेति चेत्, न, कुड्यापरभागावस्थितेनापि अग्रहणप्रसङ्गात् ।

अथ नयनविषययोर्मध्ये निबिड•वयव)द्रव्याभावो विवक्षित इति चेत्, स्फटिकाद्यन्तरितानुपलब्धिप्रसङ्गात् ।

अस्वच्छद्रव्याभावो विवक्षित इति चेत्, तथाऽप्यव्यवहितदूरदर्शनापत्तिरेव ।

अथ क्षणभङ्गपरिणामावाश्रित्य तथाभूतस्योत्पादानुत्पादौ एव योग्यताऽयोग्यते मन्यसे, तदा सोऽर्थः कदाचित्सर्वैरुपलभ्येत कदाचिन्न केनापि । द्रष्टृनिबन्धनोऽपि तद्भेदोऽस्तीति चेन्न, प्रमितसन्निकर्षपरित्यागेनाप्रमितानेककल्पनस्यानुचितत्वात् ।

१२८सु०- अपर आह, नायनरश्मयः शाखाचन्द्रसंयुक्तैः सौररश्मिभिरेकभूता युगपच्छाखाचन्द्रमसौ ग्राहयन्तीति । तदसत्, सर्वार्थग्रहणप्रसङ्गात् । अदृष्टात्तद्व्यवस्थेति चेत्, (न,) बाह्यसाधनसाकल्येऽदृष्टवैकल्येन कार्यानुदयस्य क्वाप्यदर्शनात् । अदृष्टवैकल्ये हि बाह्यसामग्री विकला स्यात्, अन्यथा समनस्केन्द्रियसन्निकृष्टः स्फतालोकमध्यमध्यासीनोऽपि घटः कदाचिन्नोपलभ्येत । अप्राप्यार्थप्रकाशकमिति चाप्रसिद्धविशेषणता । अत्यासन्नाप्रकाशकत्वं प्राप्यप्रकाशकेषु घ्राणादिष्वपि विद्यते, स्वगतगन्धादेरग्रहणात् । परस्यैव अत्यासन्नकाचाद्यग्रहणमयुक्तम्, योग्यताया अनपायात् ।

१२९सु०- गत्वा नार्थेन सन्निकृष्यत इत्यत्र किं गतिप्रतिषेधः साध्यः, किं वा सन्निकर्षप्रतिषेधः, उतोभयप्रतिषेधः । नाद्यः, कालातीतत्वादनैकान्त्याच्च । न द्वितीयः, अनैकान्तिकत्वादेव । अत एव न तृतीयोऽपि ।

विशिष्टनिषेधोऽयमिति चेन्न, सोऽपि विशेषणाभावेन वेत्यादिविकल्पदूषणानिस्तारात् ।

सन्निकर्षार्थं गतिमन्न भवती ति साध्यमिति चेन्न, स्पर्शनादावनैकान्त्यात्; शीतजलसन्निकर्षार्थं त्वगिन्द्रियगतये हि शरीरपरिस्पन्दो भवति ।

अथायमभिप्रायः अधिष्ठानाद्बहिर्न गच्छती ति, तदेन्द्रियत्वे समानेऽपि घ्राणादीनामतैजसानामनेवम्भावः । चक्षुषस्तु तैज(से)सस्येत्थम्भूत(त्वा)तेत्यङ्गीकारे बाधकाभावादप्रयोजकत्वम् । चाक्षुषरश्मीनामुपलब्धिप्रसङ्ग इति चेन्न, अतीन्द्रियत्वोपपत्तेः । महत्तेजोजातीयमैन्द्रियकमुपलब्धमिति चेत्, चाक्षुषमप्युपलब्धमिति वारिस्थं तथा स्यात् । अदृष्टवशादनुद्भूतरूपं तदिति चेत्, इदमप्यनुद्भूतरूपस्पर्शं कुतो न कल्प्यते, कल्पिकायां प्राप्यकारितायां प्रमाणस्योक्तत्वात् ।

यदि च नयनं निर्गत्यार्थं गृह्णीयात्तदा उन्मील्यनिमीलनेऽपि अर्थप्रतिपत्तिः स्यात् ।

यदि (चाक्षुष)वाक्षमधिष्ठानातिरिक्तं स्यादधिष्ठानोपघातचिकित्से व्यर्थे स्यातामिति तु प्रदीपेन समानयोगक्षेमम् ।

अपि च, छायायामुपविष्टस्या(प्यातपालोकने)तपावलोकनेन नयनस्याशिशिरत्वमातपोपविष्टस्यापि शिशिरद्रव्यावलोकनेन शिशिरत्वं चैतमेवार्थं गमयतः । न ह्यप्राप्तावेतदुपपद्यते ।

तदेतदखिलमपि प्रमाणप्रसिद्धमिति किमत्र वक्तव्यमिति हिशब्देनाचष्टे ॥

१३०सु०- यदक्षविशेषणं निर्दोषत्वमुक्तं तद्व्यवच्छेद्यं दर्शयितुमक्षभेदं तावदाह प्राकृतमिति

अनु०-प्राकृतं शुद्धचैतन्यमक्षं तु द्विविधं मतम् ।५५५

प्रकृति शब्देनाहङ्कारः पञ्चभूतानि चोच्यन्ते । सूक्ष्मरूपेण नित्यमप्यहङ्कारभूतांशैरुपचितत्वात्प्राकृतम् । शुद्धम् इत्यस्यैव विवरणं चैतन्यमिति । चेति शब्दावध्याहार्यौ । तु शब्देन अचैतन्यमेवेन्द्रियं, तच्च आहङ्कारिकमेवेति वदतां साङ्ख्यादीनां, भौतिकमेवेति भाषमाणानां वैशेषिकादीनां, द्रव्येन्द्रियभा(व्ये)वेन्द्रियभेदाद् द्विविधमिति जल्पतां जैनानां च मतं व्यवच्छिनत्ति । मतम् इति स्वोक्तार्थस्य प्रमितत्वमाह ।

१३१सु०- तत्र जडचैतन्यभेदमनुपदमेवोपपादयिष्यति । जडस्य च नित्याहङ्कारिकभौतिकत्वं सूक्ष्मेन्द्रियाणि सन्त्येव स्युः स्थूलान्यप्यहंकृतेः । तेषां भूतैरुपचयः सृष्टिकाले विधीयते इत्यादिस्मृतिसिद्धम् । न च केवलाहङ्कारिकत्वे भौतिकत्वे वा प्रमाणमस्ति, कपिलादीनामाप्तत्वासिद्धेः । घ्राणं पार्थिवं रसाव्यञ्जकत्वे सति गन्धव्यञ्जकत्वात् कुंकुमगन्धाभिव्यञ्जकघृतवत्, रसनमाप्यं रूपाव्यञ्जकत्वे सति रसव्यञ्जकत्वात् लालावत्, चक्षुस्तैजसं स्पर्शाव्यञ्जकत्वे सति रूपव्यञ्जकत्वात् प्रदीपवत्, स्पर्शनं वायवीयं शब्दाव्यञ्जकत्वे सति स्पर्शव्यञ्जकत्वात् व्यजनवातवदिति ।

१३२सु०- अत्र पार्थि(वादित्व)वत्वादिमात्रसाधने सिद्धसाधनत्वम्, तन्मात्रत्व

साधने दृष्टान्तानां साध्यवैकल्यम् । सर्वत्र पाञ्चभौतिकत्वाभ्युपगमात्, सर्वत्र चादृष्टेन व्यभिचार(ः•त् ।

१३३सु०- तत् सर्वव्यञ्जकमिति चेत् । किं व्यक्तिपुरस्कारेणोच्यते उतोपाध्यवच्छेदपुरस्कारेण । नाद्यः, यददृष्टमेकैकव्यञ्जकं तत्र व्यभिचारानिस्तारात्; तन्न निश्चितमिति चेत्, तथापि संदिग्धव्यभिचारिता । न द्वितीयः, इन्द्रियत्वावच्छेदेनासिद्धेः ।

१३४सु०- किञ्च पार्थिवादिपदैः पृथिवीत्वाद्यभिधाने तत्तत्सन्निकर्षैरनैकान्त्यम् । इन्द्रियत्वेन हेतुविशेषणे दृष्टान्तानां साधनवैकल्यम् । पृथिव्यादिकार्यतासाधने प्रागुक्तसिद्धसाधनतापरिहाराय मात्रपदप्रयोगे पृथिव्यादिरूपादिव्यञ्जकसन्निकर्षेषु व्यभिचारतादवस्थ्यम् ।

१३५सु०- अपि च । चर्मादिगन्धव्यञ्जकत्वं जलादेः, रसव्यञ्जकत्वं लवणादेः, रूपव्यञ्जकत्वमञ्जनादेः, स्पर्शव्यञ्जकत्वं कर्पूरादेरप्यस्तीति व्यभिचार एव (इति) ।

१३६सु०- इन्द्रियद्वैविध्यस्य प्रमितत्वमुक्तम् । तत्कथमित्यत आह शुद्धमिति

अनु०-शुद्धमीशरमामुक्तेष्वन्यत्र प्राकृतैर्युतम् ॥५५५

प्राक् प्रसिद्धितारतम्यमपेक्ष्योद्देशेऽपि प्राधान्यतारतम्यापेक्षयोपपादनमिति द्रष्टव्यम् । अन्यत्र संसारिषु । प्राकृतैः अक्षैः युतं शुद्धम् अस्तीत्यर्थः ।

अयमभिसन्धिः । उपपादयिष्यते हीशरमामुक्तानामक्षवत्ता । न च तदक्षं प्राकृतमिति युक्तम्, निर्गुणत्वादिश्रुतिस्मृतिविरोधात् । ततस्तच्छुद्धचैतन्यमेव भवितुमर्हति ॥ संसारिषु चाक्षवत्ता सुप्रसिद्धा । न च तन्मुक्तावक्षप्रतिपादकप्रमाणबलायातं शुद्धमेवास्त्विति युक्तम्, संसारेऽपि सम्यग्ज्ञाननियमाद्यापत्तेः । अतस्तत्र प्राकृतं शुद्धं चेति द्विविधमप्यस्तीति स्वीकार्यम् ॥ ततः सिद्धमुक्तरूपाक्षद्वैविध्यमिति ।

परैरीशलक्ष्म्योः लीलाविग्रहग्रहण•)मङ्गीकारिभिः तदक्षस्य प्राकृतत्वमङ्गीक्रियते,

तान्प्रति किं वादान्तरेणेति मुक्त ग्रहणम् । स्वमते मुक्तानां लीलाविग्रहस्वीकारात् । किमन्यदाऽपीन्द्रियोपपादनायासेनेति ईशरमेति

१३७सु०- किमतो यद्येवमक्षद्वैविध्यमित्यत आह निर्दोषमेवेति

अनु०-निर्दोषमेव चैतन्यमन्यत्रोभयमिष्यते ।५५५

तत्रोत्तमजीवसम्बन्धि चैतन्यम् अक्षं निर्दोषमेव इत्यर्थः । अन्यत्रापि निर्दोषतासद्भावादेवेत्युक्तम् । अन्यत्र मध्यमजीवसम्बन्धिचैतन्ये, सर्वत्र प्राकृते चाक्षे निर्दोषत्वं सदोषत्वं च उभयं कालादिभेदेन इष्यते । अधमसम्बन्धिचैतन्ये तु सदोषत्वमेवेति शेषः । इष्यते प्रामाणिकैः इत्यनेन आगमं कार्यलिङ्गकमनुमानं चात्रार्थे दर्शयति । यावदत्र सदोषमुक्तं तन्निर्दोषग्रहणव्यवच्छेद्यमिति भावः ।

४१सु०- अस्त्वेवं वेदप्रामाण्यम्, पञ्चरात्रादिस्मृतीनां तु कथम्; न हि ता अप्यपौरुषेयाः, येन प्रामाण्यमवधार्य फलव्यभिचारमन्यथा नेष्यामः; इत्यत आह तन्मूलत्वादिति

अनु०-तन्मूलत्वात्स्मृतीनां च ५५५

प्रामाण्यमिष्यत इति सम्बन्धः । यद्यपि भगवद्रचितानां वेदा(द)र्थमुपलभ्य रचितत्वं वेदमूलत्वं नास्ति, तस्य स्वतः सर्वज्ञत्वात्; तथाऽपि तमनुसृत्य रचितत्वं तन्मूलत्वमिह विवक्षितमिति नोक्तदोषः ।

अयमत्र प्रयोगः । पञ्चरात्रादिस्मृतिः प्रमाणं प्रमाणमूलत्वात् प्रमाणसंवादित्वात् सम्प्रतिपन्नवदिति । यद्वा विमतं प्रमाणं वेदसंवादित्वात् पराभ्युपगताहिंसादिवाक्यवत् ।

आप्तवाक्यत्वमुपाधिरिति चेत् (न), प्रत्यक्षादौ साध्याव्यापनात् । वाक्यत्वावच्छिन्नसाध्यव्यापकत्वाददोष इति चेन्न, तथाऽपि वेदेतरवाक्यत्वावच्छिन्नसाधनेनोपाधेः पक्षे साधनसौलभ्यात् ।

सति चैवं स्मृतीनां प्रामाण्ये तद्बलेन फलव्यभिचारोऽप्यन्यथयितव्य इति ।

४२सु०- ननु चोक्तार्थविरुद्धवादीन्यपि स्मृतीतिहासपुराणान्युपलभ्यन्ते, तेषां प्रामाण्यसाधने च बहुविप्लवः स्यादित्यत आह विरोध इति

अनु०- विरोधो यत्र न क्वचित् ।५५५

पूर्वेणैवान्वयः । यासां स्मृतीनां सर्वथा प्रमाण विरोधो न अस्ति तासामेव पक्षीकरणान्न कश्चिद्दोष इत्याशयः ।

नन्वेवं सति वेदमूलत्वोपन्यासो व्यर्थः, ज्ञानजनकानामवश्याङ्गीकरणीयेन विरोधाभावेनैव प्रामाण्यसिद्धेरिति चेन्न, फलव्यभिचारलक्षणविरोधदर्शनेन असिद्धिप्रसङ्गात् । प्रामाण्येन तदपनयने चेतरेतराश्रयत्वापातात् । वेदमूलत्वेन तु प्रामाण्ये सिद्धे न कोऽपि दोष इति ।

४३सु०- अप्रामाण्यप्रयोजकस्य प्रमाणविरोधस्याभावान्न श्रुतिस्मृत्योरप्रामाण्यमित्युक्तम्, तदयुक्तम्, श्रुत्याद्युक्त(स्य )ईश्वरसार्वज्ञादेः ईश्वरो न सर्वज्ञः पुरुषत्वात् यज्ञदत्तवत् इत्याद्यनुमानविरुद्धत्वात्; इत्यत आह विरोधोऽपीति

अनु०-विरोधोऽपि स एवोक्तः प्रत्यक्षेणागमेन वा ॥५५५

प्रकृतसम्बन्धार्थः अपि शब्दः । यच्छब्दोऽध्याहार्यः । विरोधादेव बाधितमि त्यप्रामाण्यप्रयोजकतयोक्तो विरोधोऽपि स एव यः प्रत्यक्षेणागमेन वा स्यात्, न पुनरनुमानेन ।

अयमभिसन्धिः । अप्रामाण्यप्रयोजकतया यदस्माभिरभिहितं तत्पक्षेऽप्युपपादयितुं खलु परस्यायं प्रयत्नः । अस्माभिश्च प्रत्यक्षागमविरोध एव तथाऽभिप्रेतो नानुमान

विरोधः । तथा च पक्षे तद्व्युत्पादनं प्रकृतासङ्गतमेव । स्वतन्त्रानुमानविरोधं तूत्तरत्र निराकरिष्यति सूत्रकृदिति ।

ननु प्रमाणविरोध एवाप्रामाण्ये प्रयोजकोऽस्तु किं प्रत्यक्षेणागमेन वा इति विशेषणेन, तथा चोक्तानुमानविरोधाद्वेदादेरप्रामाण्यमिति । मैवम् । वक्ष्यामो ह्यत्र ब्रह्मादिवस्तुषु । प्रमाणं वेद एवैक इति वैदिकेऽर्थेऽनुमानस्यानवकाशम् । यत्र च यस्याप्रवेशो, न तस्य तद्बाधकम् । न हि नयनं स्पर्शापबाधनस्येष्टे । तथा च कथमनुमानं वेदा(द्य)र्थबाधनेन तदप्रामाण्ये प्रयोजकं स्यात् । प्रकृतं च वेदादिकमेवेति ।

४४सु०- नन्वेवं (सति) तर्हि वेदार्थमीमांसा नारम्भणीया स्यात्, मीमांसाया युक्त्यनुसन्धानात्मकत्वात्; इत्यत आह आगमेनेति

अनु०-आगमेनागमस्यैव विरोधे युक्तिरिष्यते ।५५५

एवशब्दो विरोध इत्यतः परो द्रष्टव्यः । निर्णयार्थमिति शेषः ।

एतदुक्तं भवति । अनुमानं हि धर्म्यादिप्रमितिमपेक्षते, न च धर्म्यादिरूपं ब्रह्मादिकं वेदादृते सिद्ध्यतीति तदनपेक्षायामाश्रयासिद्ध्यादिकम्, अपेक्षायां तु विरोधिनो धर्म्यादिग्राहकविरोधः; इत्येवं वैदिकेऽर्थेऽनुमानस्यावकाशोऽभिधित्सितः ।

मीमांसायां तु क्वचिद् आगमस्य आगमान्तरेण विरोध एव अर्थनिर्णयार्थं युक्तिः उपादीयते ।

सा खलु अन्यतरागम(प्रामाण्य)मुपोद्बलयन्त्यन्यतरागमबाधयाऽर्थनिर्णयाय प्रभवति, अन्यतरागमसिद्धधर्म्याद्याश्रयणेन(येण•श्रयासिद्ध्याद्यनवकाशात् । अन्यतरागमस्य धर्म्यादिग्राहकत्वाभावेनाप्रबलस्य, आगमसचिवतया उपपत्तेः, ततो दुर्बलस्य अकिञ्चित्करत्वात् । तदेवमेवंविधोपपत्तेरागमिकेऽप्यर्थे सावकाशत्वात् उपपन्ना मीमांसेति ।

४५सु०- अपि च प्रत्यक्षागमविरोधोऽपि न स्वरूपेणाप्रामाण्यं प्रयोजयति किन्तु तयोरुपजीव्यत्वादिना प्राबल्ये सत्येव; दुर्बलयोः स्वयं बाधितत्वेन, समबलयोः प्रतिबन्धमात्रहेतुत्वेनाप्रामाण्यनिश्चयानुपपत्तेः । उपजीव्यादिविरोधेन चाप्रामाण्यं भवद्वेदस्य न सर्वथा अयथार्थत्वलक्षणम्, किन्नाम प्रतीतार्थप्रच्यावनमात्रम्; अपौरुषेयतया निर्दोषस्य सर्वथा अप्रामाण्यानुपपत्तेः; तथा चान्यार्थकल्पनाऽवश्यं कार्येत्याशयवानाह उपजीव्येति

अनु०-उपजीव्यविरोधे तु वेदस्यान्यार्थकल्पना ॥५५५

उपलक्षणमेतत् । निरवकाशत्वादिकमपि ग्राह्यम् ।

भवत्वेवं ततः किम् । वेदोपजीव्यत्वादिकं च प्रत्यक्षागमयोरेव प्रायेण सम्भवति, युक्तेस्तु क्वचिदेव, पुरुषत्वादियुक्तेस्तु नास्त्येव । अतश्च न तद्विरोधेन वेदस्याप्रामाण्यं मन्तव्यमित्याशयेनाह प्रत्यक्षमिति

अनु०- प्रत्यक्षमुपजीव्यं स्यात्प्रायो युक्तिरपि क्वचित् ।आगमैकप्रमाणेषु तस्यैव ह्युपजीव्यता ॥५५५

वेदस्येत्यनुवर्तते । स्यात् इत्यतःपरम् इति शब्दोऽध्याहार्यः । तत्त्वमसीत्यादिवेदस्य प्रत्यक्षमुपजीव्यम्, युक्तिरपि क्वचित् वेदस्य उपजीव्या इति सम्बन्धः । यथा प्राणा वा अणव इत्यादेः । आगमैकप्रमाणकेषु विष्ण्वादिविषयेषु प्रवर्तमानं जनितोत विष्णोः इत्यादिवेदं प्रति निरनिष्टो निरवद्य इत्यादेस्तस्य वेदो(दस्यो)पजीव्यतेत्यर्थः ।

एवं निरवकाशत्वादिकमपि प्रत्यक्षागमयोरेव प्रायेण सम्भवति, युक्तेस्तु क्वचिदेव । तच्च न प्रकृतयुक्तेरित्यपि द्रष्टव्यम् ।

४६सु०- आगमयोः परस्परविरोधे सत्यन्यतरागमाश्रयेण युक्तेरनुप्रवेशोपपत्तेर्युक्ता मीमांसेत्युक्तम् । तदनुपपन्नम्, असार्वत्रिकत्वात् । न हि सर्वत्रागमयोः परस्परविरोध एव मीमांसाऽवतार्यत ; इत्यत आह युक्त इति

अनु०-युक्तोऽयुक्तश्च यद्यर्थ आगमस्य प्रतीयते । स्यात्तत्र युक्त एवार्थः ५५५

तत्र तर्हि । अयमभिसन्धिः । सत्यमेतत्क्वचिदेवायं न्याय इति; तथाऽपि यत्र नैवं तत्रैकस्यैवागमस्यानेकार्थप्रतीतौ युक्त्यनुसारिणमर्थमुपादाय तदननुगुणतद्विरुद्धार्थपरित्यागः क्रियत इति नोक्तनियमभङ्गः, केवलयुक्तेर्वैदिकेऽर्थे अनुप्रवेशस्य अनङ्गीकृतत्वात्; नापि मीमांसाऽनुपपत्तिः, अन्यतरवैदिकार्थानुसारिण्या युक्तेरङ्गीकृतत्वादिति ।

४७सु०- प्राक् पुरुषत्वादियुक्तिविरोधेन आगमस्याप्रामाण्यं न वाच्यमित्युक्तम्,

इदानीं तु युक्तिरेवासौ प्रत्यक्षागमविरोधेनाप्रमाणम्, तस्यास्तदुपजीवित्वेन ततो दुर्बलत्वात्; इत्याशयवानाह युक्तिश्चेति

अनु०-युक्तिश्च त्रिविधा मता ॥५५५

यद्वा यत्सिद्धवत्कृत्य तत्र मीमांसारम्भानुपपत्तिः परिहृता, तदिदानीं दर्शयितुमाह युक्तिश्चेति

शब्दः प्रकृतानुसन्धानार्थः ।

कथं त्रैविध्यमित्यत आह व्याप्तिरिति

अनु०-व्याप्तिः प्रत्यक्षगा यस्या युक्तिगाऽऽगमगा तथा ।५५५

यस्याः युक्तेः साध्येन व्याप्तिः प्रत्यक्षगा प्रत्यक्षावगता सैका । युक्तिगा युक्त्यवगता यस्या व्याप्तिः सा द्वितीया । तथा आगमगा आगमावगता यस्या व्याप्तिः सा तृतीयेति । एवं त्रिविधेति योज्यम् ।

उपलक्षणं चैतत्, ध(र्मा)र्म्यादिग्राहकभेदेनापि त्रैविध्यं द्रष्टव्यम् । एतच्च स्पष्टयिष्यामः ।

४८सु०- एवं तर्हि या युक्तिमूला युक्तिः सा नागमाद्युपजीविनीति तस्य बाधिका, तदबाध्या च भवत्वित्यत आह प्रत्यक्षेति

अनु०-प्रत्यक्षागममूला तु युक्तिस्तत्र बलीयसी ॥५५५

तत्र तासु त्रिविधासु युक्तिषु । प्रत्यक्षागममूलेति । प्रत्यक्षमूला आगममूला चेत्यर्थः । युक्तिमूलाऽपि हि युक्तिरन्ततः प्रत्यक्षागममूलैव (द्र)एष्टव्या, अन्यथा तन्मूलयुक्तेर्निर्मूलत्वमनवस्था वा आपद्येत । तथा च प्रत्यक्षाद्यपेक्षत्वेन साम्येऽपि, बहुसंविधानानपेक्षयोः प्रत्यक्षागममूलयोर्युक्त्योः प्रबलत्वं, तदपेक्षायास्तु युक्तिमूलाया दुर्बलत्वं, युक्तमेव । तथा च प्रबलयो(र्युक्त्यो)र्यदेदृशी दशा, तदा का (वार्ता) दुर्बलाया युक्तेरागमबाधनादाविति ।

४९सु०- तदेवमप्रामाण्ये प्रमाणविरोधस्यैव प्रयोजकत्वात्; श्रुत्यादेश्च प्रत्यक्षागमविरोधाभावात्, अनुमानविरोधस्याप्रयोजकत्वान्नाप्रामाण्यम्, किन्नाम बोधकत्वेन स्वत एव प्रामाण्यमित्युपपादितम् ।

तदेतत्प्रमाणाप्रमाणविवेकमविदुषां दुरवधारणम् इत्युद्देशलक्षणविभागपरीक्षाभिः तन्निरूपणार्थम् उत्तरो ग्रन्थसन्दर्भः ।

न च सांव्यावहारिकत्वात्प्रमाणादेः किं तन्निरूपणेनेति वाच्यम्, तथाऽपि स्वरूपसङ्ख्याविषयफलगोचराणां वादिविवादानां विद्यमानत्वेन निरूपणार्हत्वात् । यद्यप्येषोऽर्थस्तर्कशास्त्रस्य विषयो न मीमांसाशास्त्रस्य, तथाऽपि शिष्यहितैषिणा भाष्यकृता प्रसङ्गागतो निरूप्यते, यथा पूर्वमीमांसाभाष्यकारेणेत्यदोषः । अत एव प्रमाणलक्षणादौ निरूपितस्यार्थस्य पुनरत्र निरूपणं न दोषाय, एककृत्य निरूपणस्यापि शिष्यहितार्थत्वात् ।

५०सु०- तत्र निर्धारित(निर्ज्ञात)स्वरूपस्यैव सङ्ख्यादिजिज्ञासा, लक्षणं च तन्निर्धारणोपायः, न च सामान्यलक्षणेन विना विशेषलक्षण(स्य•वसरः; इत्यतः प्रमाणसामान्यलक्षणं प्रथमं तावदाह याथार्थ्यमेवेति

अनु०-याथार्थ्यमेव मानत्वं ५५५

५१सु०- अत्र कश्चिदाह । किमर्थं लक्षणमुच्यते । किं सजातीयविजातीयव्यवच्छिन्नलक्ष्यप्रतीत्यर्थम्, उत प्रमाणत्वादिप्रतीतये तच्चिन्होपदर्शनमिदम्, उत व्यवहारार्थम्, उत प्रमाणादिशब्दप्रवृत्तिनिमित्तावधारणार्थम्, अन्यस्मै कस्यैचित्प्रयोजनाय वा ।

५२सु०- नाद्यः । तस्या एव दुरवधारणत्वात् ।

तथा हि । किं सजातीयेति प्रमाणत्वेन (सजातीयत्वं) विवक्षितं रूपान्तरेण वा । नाद्यः, स्वव्यवच्छेदावधेः सजातीयादव्यावृत्तत्वेन व्यवच्छेदकत्वानुपपत्त्या व्यावृत्तिस्वीकारेण(च•व्यापकत्वात् । नापि द्वितीयः, विजातीयपदोपादानवैयर्थ्यात् । अस्ति हि प्रमेय(त्वादिना )सर्वसाजात्यम् ।

अथ ज्ञानत्वेन विशेषेण साजात्यं विवक्षित्वेदमुच्यते, तर्हि लक्ष्यस्यापि ज्ञानत्वादिना साजात्याद्व्यवच्छेद्यकोटिप्रविष्टतया सङ्ग्राह्याभावप्रसङ्गः ॥

लक्ष्यस्य यज्ज्ञानत्वादिभिः सजातीयं तद्व्यवच्छेद्यम्; न च लक्ष्यस्य लक्ष्यं सजातीयम्, षष्ठ्यर्थस्य सम्बन्धस्य भेदे व्यवस्थितत्वादिति चेत्; एवं तर्हि लक्ष्यापेक्षया भिन्नाद्व्यवच्छेद इत्येवोच्यतां, कृतं ज्ञानत्वादिना साजात्येन प्रकृतानुपयोगिना वर्णितेन ॥

यदा च लक्ष्यादन्यत्वं परेषामवगतं तदा परेभ्योऽन्यत्वमपि लक्ष्यस्यार्थादवगम्यत इति सिद्धमग्रतो लक्षणप्रयोजनमिति वैयर्थ्यमेव स्याल्लक्षणाख्यानस्य ।

अपि च न तावदनेन लक्षणेनानवगतेनैव व्यवच्छिन्नप्रतीतिसम्भवः, अतिप्रसङ्गात् । नापि ज्ञातेन, दुरवधारणत्वात् । न तावल्लक्षणं प्रत्यक्षम्, निर्दोषाक्षोद्भवत्वादेरप्रत्यक्षविशेषणत्वात् । नापि कार्येण लिङ्गेन तदनुपपत्त्या वा तदवगमः, ताभ्यां सामान्यतः कारणमात्राक्षेपेण कारणगतानुगतरूपासिद्धावेकरूपलक्षणासिद्धेः । कार्यस्यैकजात्यादेकजातीयकारणसिद्धिरिति चेत्, तर्हि कार्यगतैकजात्यस्य पूर्वमवश्यं प्रत्येतव्यत्वाङ्गीकारे(ण)

तत एव सजातीयविजातीयव्यवच्छेदप्रति(दोप)पत्तिरस्तु, कृतमनया पारम्पर्यकुसृष्ट्या ।

नन्वेतावताऽपि न प्रकृतलक्षणखण्डनं (सं)भवति, अव्याप्तेरतिव्याप्तेर्वाऽनुद्भावनादिति चेत् । मैवम् । प्रथमभावितयाऽवश्याभ्युपेयतया लघोरुपायात्साध्यसिद्धौ सम्भवत्यां चरमभावितया अवश्यानुष्ठेयत्वाभावेन गुरावुपाये प्रवर्तमानस्य तवैवेदं (दूषणो)दोषोद्भावनम् । प्रदीपे प्रदीपं प्रज्वाल्य तमोनिरासाय यतमानस्यैव पुंसः । न हि तत्र कश्चित् दीपदोषः, किन्तु तथाकारी पुरुष एव पर्यनुयोज्यः । सर्वसाधनसाधारणो वाऽयं दोषः । यत्सम्भवदेवंविधलघूपायत्वं नाम स्वरूपासिद्धिरिव सर्वप्रमाणानाम् । तस्मान्मा नाम भूदतिव्याप्त्यादिदोषः, सामान्यदोषादेव दुष्टं लक्षणमिति ।

५३सु०- एतेन द्वितीयोऽपि निरस्तः, प्रमाणत्वाद्यवगममन्तरेण तदवगमानुपपत्तेस्तदवगमायास्य प्रतीतावन्योन्याश्रयप्रसङ्गः । अस्तु वाऽन्यदपि लक्षणे किञ्चिल्लिङ्गम्, तथाऽपि तदेव लक्ष्याविनाभूततया लक्षणमुपन्यस्यतां सन्निहितप्रतिपत्तिकत्वात्; न तदवश्यं व्यापकं वक्तव्यम्, लिङ्गत्वस्य व्याप्यत्वेनैवोपपत्तेः इति चेन्न, यत्र लिङ्गमव्यापकत्वान्नास्ति तत्र लक्षणस्य प्रमाणाभावात्प्रत्येतुमशक्यत्वेन कथं ततः प्रामाण्याद्यवगमः ।

यदा च क्वचिल्लक्ष्यजातीय एव प्रमाणाभावाल्लक्षणम(स्या)नवधारणीयतया लक्ष्यव्यापकताऽनवगमेऽपि लक्षणम्, तदा किमपराद्धं लिङ्गान्तरेणाव्यापकेन । अथ यत्र तल्लक्षणे लिङ्गं नास्ति तत्र लिङ्गान्तरात्प्रत्येतव्यम्; तथाऽपि (तावेवा) ते एवास्तां लक्ष्ये लिङ्गम्, किं लक्षणानुमानपूर्वकं तदनुमानकल्पनया ।

अथ तथा(विधं) लिङ्गद्वयं यत्तत्प्रत्येकमव्यापकतया न लक्षणम्, तदनुमितं तु तथात्वाल्लक्षणमिति चेन्न; लक्ष्यानुमानस्य लक्षणप्रयोजनस्योभाभ्यामेव सिद्धेः कृतं व्यापकेन तेन ।

५४सु०- नापि तृतीयः । स ह्येवंरूपः यद्यथार्थं तत्प्रमाणमिति व्यवहर्तव्यमि ति । अयमनुपपन्नः, सर्वत्र लक्षणस्य ज्ञातुमशक्यत्वात्; प्रमाणत्वादिना तदवगमे तदेवास्तु व्यवहारनियमनिदानम्, अव्यवहितप्रतिपत्तिकत्वादित्यावेदितम् ।

५५सु०- अत एव न चतुर्थः । कल्पनागौरवदोषश्चाधिकः ।

५६सु०- (नापि) न पञ्चमः, तादृशस्य दर्शयितुमशक्यत्वादिति ॥

५७सु०- अत्रोच्यते । अस्तु तावत्सजातीयविजातीयव्यवच्छिन्नलक्ष्यप्रतीत्यर्थं लक्षणमिति पक्षः । सास्नादिमान्गौरिति विदितलक्ष्यलक्षणसम्बन्धो हि यं पिण्डं सास्नादिमन्तं पश्यति तं नायमश्वादिर्नापि घटादिरिति प्रतिपद्यते ।

५८सु०- ननु व्यवच्छेदोऽन्योन्याभावो भेद इत्यनर्थान्तरम्, भेदश्च वस्तुस्वरूपमेव; तथा च लक्ष्यस्वरूपप्रतिपत्तिरेव तत्प्रतिपत्तिरिति कृतं लक्षणेन । अथ लक्ष्यप्रतीतिनिरपेक्षमेव लक्षणेन व्यवच्छेदो बोध्यत इति मतम्, तन्न, निराश्रयस्य तस्य बोध(दर्श)यितुमशक्यत्वादिति ।

सत्यं स्वरूप(वस्तु)प्रतीतिरेव भेदप्रतीतिरिति । तथाऽपि प्रतियोगिविशेषघटिततदवगमाय लक्षणस्योपयोगः । असङ्कीर्णतया गोपिण्डं पश्यन्नपि हि, न तावदयं नाश्वो न घट इति प्रत्येति, यावल्लक्षणं नावगच्छति । सास्नादिमत्त्वं तदा प्रतीतमिति चेन्न, सास्नादिमान् गौरित्येवमवगमस्य विवक्षितत्वात्; अत एव सजातीयेत्यादिविशेषणोपादानम् ।

५९सु०- यदत्रोक्तं किं सजातीये त्यादि । तदसत् । पौरुषेयवचसां पुरुषविवक्षाधीनत्वेन नियन्तुमशक्यत्वात् । लक्ष्यातिरिक्तं हि सजातीयविजातीयतया द्वैराश्येन विवक्ष्यते । यथा यथार्थज्ञानतत्साधनस्य प्रमाणस्य ज्ञानं तत्साधनं च सजातीयम्, यन्न ज्ञानं नापि तत्साधनं तद्विजातीयम् । यथा च प्रत्यक्षस्यानुमानादिकं सजातीयं, विजातीयं तु घटादिकम् । एवमन्यत्रापि विवेक्तव्यमिति ।

एवं तर्हि लक्ष्यापेक्षया भिन्नाद्व्यवच्छेद इत्युक्तं स्यादिति चेत् । को नेत्याह, न हि कोऽपि स्वस्थात्मा स्वस्मादेव व्यवच्छेदे लक्षणप्रयोजनमाचक्षति(ष्टे) ।

६०सु०- यदत्रोक्तं यदा चे त्यादि । तदसङ्गतम् । वस्तुतो यल्लक्ष्यादि्भन्नं, ततो व्यवच्छेदावगमार्थत्वाल्लक्षणस्य । प्रतिपादकस्य यद्यपि लक्ष्यान्यत्वज्ञानमलक्ष्येऽ(वश्या)पेक्षितम् तथापि प्रतिपाद्यस्यातद(तदन)पेक्षत्वान्न दोषः ।

तस्यापि, पदार्थज्ञानपूर्वकत्वात् वाक्यार्थज्ञानस्य सजातीयविजातीयपदोपात्तलक्ष्यान्य(त्व)ज्ञानं विना लक्ष्यस्य अलक्ष्यान्यत्वज्ञानं न सिद्ध्यतीति कश्चित् । तदनुपपन्नम् । न हि लक्ष्यान्यव्यावृत्तिर्लक्षणवाक्यप्रतिपाद्या, किन्नाम तज्ज्ञानं लक्षणप्रयोजनत्वेनोच्यते; लक्षणवाक्यार्थ एव प्रतिपाद्येन बोद्धव्यः ।

६१सु०- यदपि अपि चे त्यादिना पृष्टम् । तत्रावगतमेव लक्षणं व्यावृत्तलक्ष्यज्ञानमुपजनयतीति वदामः । न च तस्य दुरवधारणता, यथायथं प्रत्यक्षादिना तदवधारणात् ॥

यत्र लिङ्गात्तदवगमस्तत्र तत एव लक्षणप्रयोजनसिद्धेर्व्यर्था परम्पराकुसृष्टिरिति चेन्न, प्रयोजनसद्भावे गौरवस्याप्यनादरण(प्यादरण)सम्भवात्, यथेन्द्रियव्यापारान्वयव्यतिरेकानुविधायित्वेनाक्षोद्भवत्वमनुमाय तेन प्रत्यक्षं लक्ष्यते । तत्रान्वर्थसंज्ञाज्ञापनं प्रयोजनम् ॥

एवमन्यत्रापि द्रष्टव्यम् ॥

गौरवमनुरुध्य प्रयोजनमवधीर्यतामिति चेन्न, पुरुषाभिप्रायाणां नियन्तुमशक्यत्वात् । गरीयांश्च प्रतिपत्तौ गौरवात्प्रमेयाधिक्यलाभः ।

प्रयोजनाभावे तु परम्पराकुसृष्टिरनादरणीयैव इति तदीयदोषताव्युत्पादनं नास्माकमनिष्टम् ।

६२सु०- एतेन द्वितीयतृतीयचतुर्था अपि समाहिता वेदितव्याः, लक्षणावधारणोपायस्योक्तत्वात्, गौरवस्य च समाहितत्वात् ।

६३सु०- ननु तथाऽपि किं तत्त्वम् । यथायथं चतुष्टयमपि । तथा हि । क्वचिल्लक्ष्यातिरिक्तं लक्षणं भवति, यथा गन्धवती पृथिवीति । क्वचिल्लक्ष्यानतिरिक्तम्, यथा पृथिवीत्ववती पृथिवी, यथार्थं प्रमाणमित्यादि ।

तत्राद्यं लक्ष्यस्वरूपप्रतिपत्तिकारणं भवत् तस्यान्यतो व्यवच्छेदतच्छब्दव्यवहर्तव्यते च प्रतिपादयति । द्वितीयं तु प्रवृत्तिनिमित्तं भवद्व्यवहारमात्रकारणं भवति ।

तत्र सिद्धांशेन पक्षीकरणमसिद्धांशेन साध्यत्वं स्वयमूहनीयम् ।

६४सु०- ननु लक्षणं व्यावृत्तं व्यावर्तयत्युताव्यावृत्तम् ।

आद्ये स्वव्यावृत्तिर्लक्षणान्तराधीना न वा । न प्रथमः, तत्रापि लक्षणापेक्षायामनवस्थापातात् । न द्वितीयः, लक्ष्येऽपि तत्प्रसङ्गात्, निर्निमित्तकार्याभ्युपगमे कादाचित्कताऽनुपपत्तेश्च । नान्त्यः, अतिप्रसङ्गादेवेति ।

उच्यते । लक्षणमपि व्यावृत्तमेव व्यावर्तयति । तदपि लक्षणेनैव । न चैवमनवस्था, प्राङ्निर्ज्ञातेष्वर्थेषु व्यवस्थानात् ।

यस्तु काष्ठलोष्ठायितः कञ्चित्पदार्थं वा कस्यचित्किञ्चिच्छब्दवाच्यत्वं वा न वेत्ति नासौ लक्षणशास्त्रेऽधिक्रियते, किन्नामोपदेशादिना विदितपदतदर्थसङ्गत्यादिः स्वतन्त्रव्यवहाराद्यर्थं लक्षणमपेक्षत इति ।

६५सु०- अथाऽपि स्यात् । किमवगतं लक्षणं फलहेतुः, किंवाऽनवगतम् ॥ न तावच्चरमः, तदभिधानवैयर्थ्यप्रसङ्गात्, अभिधानस्य ज्ञानोत्पादनो(पयोगि)पायत्वात्, तस्य चानवगतस्यैव फलसाधनत्वाभ्युपगमात् ॥

आद्ये किमन्यस्मात्तदवगम उत त्वदीयाल्लक्षणवाक्यात् । यद्यन्यस्मात्, कृतममुना लक्षणाभिधानप्रयासेन, अभिधानस्य ज्ञानोत्पादातिरिक्तप्रयोजनाभावात्, तस्यान्यत एव सिद्धेः । अन्त्ये किमिदं त्वदभिधानमाप्तोपदेशतया लक्षणं बोधयत्युत लिङ्गादिभावेन ।

न तावच्चरमः, त्वद्वचनलक्षणाविनाभावादेर्दर्शयितुमशक्यत्वात् । नापि प्रथमः, परं प्रति भवत्याप्तत्वासिद्धेः, सिद्धौ हि प्रतिज्ञामात्रादेव साध्यसिद्धेर्हेत्व•द्य)भिधानमनर्थकं स्यात् ।

ननु प्रतिवादिनं प्रति लक्षणाभिधानं नार्थवत्, तेन वाद्याप्तभावानङ्गीकारात्, किन्तु शिष्यार्थं लक्षणमुच्यते शास्त्रे, स हि सर्वस्य शास्त्रस्य कर्तारमाप्तमेव मन्यते; तस्माच्छिष्यं प्रत्याप्तवचनतयैव लक्षणवाक्यमर्थं प्रतिपादयिष्यतीति ।

मैवम् । यदि न प्रतिवादिनं प्रति शास्त्रं किन्तु शिष्यं प्रति, तदा प्रतिज्ञामात्रादेवाप्तवचनाच्छिष्यस्यार्थनिश्चयोपपत्तेर्हेत्वाद्यभिधानमनर्थकतामापन्नं शास्त्रे ॥

अथ भवतु प्रतिवादिनमपि प्रति (तच्छा)शास्त्रवाक्यं यत्र हेत्वाद्युपात्तम्; लक्षणवाक्यं तु शिष्यमेव प्रति प्रयोजकं प्रतिपन्नशास्त्रकाराप्तभावमिति मन्यसे ।

तदप्यनुपपन्नम्, शास्त्रान्तरसाध्यत्वादस्यार्थस्य । अस्ति हि समयग्राहकं शास्त्रं मुनिभिः प्रणीतं नामलिङ्गानुशासनव्याकरणादीति ॥

६६सु०- अत्र ब्रूमः । उक्तं ह्येतदवगतमेव लक्षणं फलहेतुरिति, तदवगमश्च यथायथं प्रत्यक्षादिप्रमाणादित्यपि । न च यथार्थं प्रमाणमि ति सास्नादिमान् गौरि ति वाक्यस्य लक्षणं प्रतिपाद्यमभ्युपगच्छामः, येनान्यतः सिद्धत्वात्तस्येदमनर्थकं स्यात्; किन्तु यो लक्षणमन्यतो जानाति, न जानाति च व्यवहारनिदानत्वादिना, तं प्रति तदवबोधायेदं वाक्यम् ।

तथा हि । अयं गौः इत्याद्युपदेशादिनैकस्यां व्यक्तौ गोशब्दार्थतयाऽवगतायां, किमियमेव व्यक्तिः (एवम्) उतान्याऽपी ति जिज्ञासमानं प्रत्यन्यत्रापि गोशब्दार्थतां विजिज्ञापयिषुरुपदेशादेरानन्त्यादिना कर्तुमशक्यत्वादिदं व्याप्तिविषयं वाक्यमाह यः सास्नादिमान् स गोशब्दार्थ इति । इदं च नाप्तोपदेशतयैव व्याप्तिबोधकम्, अपि तु प्रयोगान्तरवत्प्रतीताया व्याप्तेः स्मारकत्वेन, अप्रतीतायास्तु तदेव जिज्ञासाजननद्वारेण प्रमोत्पादकत्वेनोपयुज्यते । स्मृतव्याप्तिश्च यां यां व्यक्तिं सास्नादिमतीमवलोकयति, तां तां गोशब्दार्थतयाऽनुमिनोतीति को दोषः ।

यद्वा यः पृथिवीति पदं वा व्यक्तिविशेषस्य तदर्थतां वाऽवगच्छंस्तत्प्रवृत्तिनिमित्तं जिज्ञासते, तं प्रति पृथिवीत्ववती पृथिवी ति पृथिवीत्वं पृथिवीशब्दप्रवृत्तिनिमित्तमुच्यते । तत्र यस्य वक्तर्याप्तताबुद्धिः स तावता सन्तुष्यति । अपरं प्रति त्वव्याप्त्यादिशून्यत्वादिति वाक्यशेषः प्रवर्तते ।

अथवा अस्ति गौर्नामार्थ इति विदितवतो, यत्र तत्र गवि घटादावश्वादौ च गोबुद्धौ प्रसक्तायां, गोः स्वरूपावधारणमुखेनेतरव्यवच्छेदं कुर्वत् सास्नादिमानेव गौर्न तु तद्विरही घटादिरश्वादिर्वा इति वाक्यं प्रयुज्यते । इदमपि पूर्ववदाप्तत्वावधारणानवधारणाभ्यां द्वयां गतिमवलम्बत इति किमत्रानुपपन्नम् ।

६७सु०- नन्वत्र तावदेवं प्रयोक्तव्यम् । अयं गोत्वेन व्यवहर्तव्यः सास्नादिमत्त्वादिति । तत्र किं गौर्व्यवहारस्य विशेषणं गोशब्दो वा । आद्ये यद्यसौ गोविशिष्टं व्यवहारं नाज्ञासीत् तदा कथं पुरोवर्तिव्यक्तौ तस्य कर्तव्यतामनुमानादपि जानीयात्, न ह्यविदिताग्निरनुमानादग्निसम्बन्धं बोधयितुं शक्यः; अथाज्ञासीत्तदा ज्ञातज्ञापकत्वेन व्यर्थमनुमानम् ।

न द्वितीयः, तदा हि अयं गोशब्दाभिधेयः सास्नादिमत्त्वात् इत्यनुमानं स्यात्,

तत्र चातिप्रसङ्गः । तत एव जबगडदशादिशब्दाभिधेयत्वमपि साध्यं स्यात्, ते सामान्यतोऽप्यर्थवत्तया न प्रसिद्धाः । नैवं गोशब्द इत्यस्ति विशेष इति चेत्, तथाऽपि शशविषाणादिशब्दाभिधेयत्वं साध्यताम्, तेऽप्यसद्विषयतयैव प्रसिद्धाः । गौरस्तीत्यादिप्रयोगाद् गोेशब्दो नैवमिति चेत्, एवमपि स्वस्तिमतीत्यादिशब्दवाच्यतानुमानं गोमात्रे स्यात् ।

अथ सत्यपि गोत्वे तदन्यत्र तदप्रयोगान्नेति चेत् । एवं तर्हि यत्र सास्नादिमत्त्वं नास्ति तत्र गोशब्दप्रयोगोऽपि नास्ति, यत्र सास्नादिमत्त्वमस्ति तत्र सर्वत्रास्ती ति यो जानीते तं प्रति लक्षणाभिधानमिति स्यात्, स च व्यवहारान्तरवदन्वयव्यतिरेकाभ्यामेव वाच्यवाचकभावमवधारितवानिति व्यर्थमनुमानमिति ।

मैवम् । उभयत्रापि दोषाभावात् । केवलव्यतिरेकित्वे हि कथञ्चिदेतदभिधातुं युक्तम्, उपदेशादिना विशेषणेन गवा विशेषितं व्यवहारमवगतवतो हि तदन्यत्र तत्कर्तव्यताऽनुमानसाध्येत्यङ्गीकारे को विरोधः स्यात् ।

शब्दविशेषितव्यवहारकर्तव्यतासाधनेऽतिप्रसङ्गः किं बोध्यस्य बोधकस्य वेति वाच्यम् । नाद्यः, तेन तद्व्याप्तेः अनवगतत्वात्, अवगतत्वाच्च गोशब्दवाच्यताव्याप्तेः । न द्वितीयः, तेनाऽपि पूर्वं वृद्धवचनादिना तथैव व्याप्तेरवगतत्वात्, प्रयोगभावाभावाभ्यां बाधस्य निर्णीतत्वाच्च । न हि बोध्यो बाधपरिचयशून्य इत्येतावता परिचितबाधेनापि बोधकेन विपरीतं बोधनीयम्, विप्रलम्भकत्वापातात्, तत्त्वनिर्णयार्थत्वाच्च वादकथानुसारिणः शास्त्रस्येति ।

एवं पक्षान्तरेऽप्यनुमानप्रयोगप्रकारो बोद्धव्यः ।

६८सु०- यदप्युक्तं शास्त्रान्तरसाध्यत्वादयमर्थो न वक्तव्य इति, तदयुक्तम् ।

न ह्येवमस्माभिः प्रतिज्ञातं यत्सर्वथा शास्त्रान्तरसाध्यं तन्नोच्यत इति । न चैवं शास्त्रसाङ्कर्यमाशङ्कनीयम्, विषयप्रयोजनभेदात् । यदि च शास्त्रान्तरसाध्योऽप्यर्थो भवदीयशास्त्रस्य विषयः तर्हि व्याकरणादिसाध्यमन्यदपि कस्मान्नोच्यत इति चेन्न, सन्दिग्धत्वसप्रयोजनत्वसदसद्भावाभ्यां वैषम्यात् । सन्दिग्धतादिसद्भावेऽपि यदवचनं तदुक्तदिशा शिष्यैरेव शक्यज्ञानत्वादिति यत्किञ्चिदेतत् ।

अन्यथा परस्यापि कुलीरस्येव स्वापत्ययुक्तिहतत्वं स्यात् । तेनापि हि स्मृतिरूपः परत्र पूर्वदृष्टावभासोऽध्यास इत्यादीनि लक्षणानि स्वशास्त्रे निबद्धानि, सूत्रकृता च जन्माद्यस्य यत इति । तत्रैते दोषास्तानि लक्षणानि किं समास्कन्दन्त्युत नेति वक्तव्यम् । न तावद् द्वितीयः, (सामान्य)समानन्यायत्वात् । नाद्यः, दुष्टोपादानस्य पराजयहेतुत्वात् । दोषास्कन्दितान्यपि तानि व्यवहारं निर्वहन्तीति चेन्न, आपाततोऽपि दुष्टानां तथात्वे कथमुन्मत्तभाषितानामपि तद्भावो न स्यात्, न हि तेषामनिर्वाहकत्वेऽनुपपत्तेरन्यत्कारणमस्ति ।

६९सु०- किञ्चैवं वदता प्राग्ब्रह्मसाक्षात्काराद्बाध्यमव्यावहारिकं ब्रह्मसाक्षात्कारबाध्यं व्यावहारिकमि ति मतमपि परित्यक्तं स्यात् । न ह्ययं ब्रह्मसाक्षात्कारो नापि बाधः ।

७०सु०- किञ्चैवमस्मदीयमपि लक्षणं कुतो न व्यवहारं निर्वहेत् । न च व्यवहारनिर्वाहातिरिक्तं किमपि तत्साध्यमभिलषामः । भवदभिलषिता पारमार्थिकता बाध्यत इति चेत्, किं लक्षणस्योत लक्ष्यस्य ।

नाद्यः, तथा हि, विमतमपारमार्थिकमप्रयोजनाभिधानत्वात् इत्याद्युक्तं स्यात्,

न चास्य अस्मान्प्रति व्याप्तिः शक्याभिधाना । किञ्चास्मिन्पक्षेऽध्यासलक्षणानुपपत्तिश्च भवता न परिहरणीया, तस्या व्यवहारनिर्वाहाविरोधात्, पारमार्थिकतानिषेधौपयिकत्वेनेष्टसाधनत्वाच्च ।

एतेनातिव्याप्त्यादिदोषोऽपि नापरमार्थ(पारमार्थिक)तासाधकः, अलक्षणतासाधकस्तु स्यात् ।

न द्वितीयः, अनुपपद्यमानलक्षणत्वेन लक्ष्यमिथ्यात्वसाधने ब्रह्मणि व्यभिचारात्, उक्ताया लक्षणानुपपत्तेस्तल्लक्षणेऽपि साम्यात् ।

७१सु०- किञ्चाध्यासलक्षणमुपपन्नं न वा । आद्ये, सपक्षाप्रवेशः साधनस्य । द्वितीये, तदनुपपत्तिनिरासायासो व्यर्थः स्यात् । इत्यास्तां विस्तरः ॥

७२सु०- अर्थं नातिवर्तत इति यथार्थं, तस्य भावो याथार्थ्यं, तत् एव मानत्वं मानशब्दप्रवृत्तिनिमित्तं, मानलक्षणमिति यावत् ।

यद्यपि सास्नादिमान्गौरितिवद्यथार्थं प्रमाणमित्युक्तेऽपि भवत्येव लक्ष्यलक्षणभावप्रतीतिः, तथाऽपि तद्वदेव लक्ष्यं लक्षणातिरिक्तं शङ्क्येत, ततश्च पृथङ्निरूप्यमपि स्यात्; तन्मा शङ्कीति याथार्थ्यमेव मानत्वं न तु सास्नादिमत्त्वाद् गोत्वमिव ततोऽतिरिक्तमित्युक्तम् ।

७३सु०- ननु किमिदं लक्षणं नाम । लक्ष्यस्यासाधारणो धर्मः; यावत्स्वेकः शब्दो निवेशयितुमिष्टः, यावन्ति चेतरस्माद्व्यावर्तनीयानि तान्युच्यन्ते लक्ष्याणीति ।

७४सु०- नन्वसाधार(णो)णधर्मश्चेल्लक्षणम्, अव्यापकस्यापि तदा लक्षणतापत्तिः; अतिव्याप्त्यसम्भवाविव अव्याप्तिरपि हि लक्षणदोषः ।

उच्यते । लिङ्गतया हि लक्षणमुपयुज्यते । न च व्यापकता लिङ्गत्वोपयोगिनी, व्याप्यत्वेनैव तदुपपत्तेः, इतरथा धूमादीनामलिङ्गतापातात्; किन्नाम पक्षीकृतदृष्टान्तीकृतव्यापकता त्वपेक्षितैव, उपायत्वेनोपन्यस्तस्याभावे तदुपेयप्राप्तेरसम्भवात्, उभयधर्मभूताया व्याप्तेरन्यतराभावे दर्शयितुमशक्यत्वात् । तथा च तदानीं ल्लिक्षयिषितमात्रव्यापित्वं लक्षणस्यापेक्षितम्, तच्च लक्ष्यस्य धर्म इत्युक्तमेव ।

७५सु०- अव्यापकत्व(धर्म)स्य लक्षणदोषतावादस्तु सर्वस्यापि ल्लिक्षयिषितत्वे द्रष्टव्यः ।

यद्वाऽन्यत्र लक्षणान्तराभावनिश्चयनिमित्ता तदुक्तिः ।

७६सु०- वस्तुतस्त्वेकमिवानेकमपि स्वस्वाश्रये व्यावृत्त्यादिकं कुर्वद्भवत्येव लक्षणम् । अत एव कणादः क्रियावद्गुणवत्समवायिकारणमिति क्रियावत्त्वमपि द्रव्यलक्षणत्वेनाह । क्रियावद्ग्रहणमन्यार्थमिति चेत्, तत्किमव्यापकस्य लक्षणतानुपपत्तेरन्यथाव्याख्यानमुत निमित्तान्तरात् । नान्त्यः, तददर्शनात् । न प्रथमः, अनुपपत्तेरपाकृतत्वात् ।

ननु (च) अत्र पृथिव्यादीनि नवापि पक्षीकृत्यैतानि द्रव्याणि क्रियावत्त्वादिति प्रयोक्तव्यम्, क्रियावन्त्येव वा मूर्तानि । नाद्यः, भागासिद्धेः । न द्वितीयः, अनध्यवसितत्वात् ; तत्कथं नानुपपत्तिः । मैवम्, कैश्चिदनध्यवसितस्य दोषतानङ्गीकारात्, येषां च स दोषस्तेषामप्युपदेशादिना घटादेर्द्रव्यत्वनिश्चये सति तदितरमूर्तपक्षीकारेण द्रव्यत्वसाधने कदृशो दोषः स्यादित्यलम् ।

७७सु०- केचिद्वादिनो विज्ञानस्य प्रामाण्यमास्थिषत, अपरे तु तत्करणस्य; तत्

किमत्र तत्त्वम् । द्वयमपीति ब्रूमः, प्रमितिः प्रमाणम्, प्रमीयतेऽनेनेति प्रमाणमि ति भावकरणयोः प्रमाणशब्दस्य सामर्थ्यात् ।

यद्यपि ल्युट्भावकरणयोरिवाधिकरणेऽपि स्मर्यते, तथाऽपि प्रमाणशब्दस्याभिधानाभावान्न तत्र वृत्तिः, कृत्तद्धितसमासानामभिधानाधीनत्वात् ।

नन्वस्ति विप्राः प्रमाणमित्यधिकरणेऽपि प्रयोगः । मैवम् । विप्राणां प्रमायां (प्रमां प्रति) स्वातन्त्र्येण कर्तॄणामधिकरणत्वाभावात् । न हि क्रियाधारोऽधिकरणम्, किन्नाम कर्तृकर्मणोः क्रियाश्रययोर्धारणक्रियां प्रति य आधारस्तत्कारकम्, तस्मात्तदीयविज्ञानस्य वाक्यस्य वा प्रामाण्याद्विप्राः प्रमाणमित्युपचर्यते ।

यदि तर्हि विज्ञानं तत्करणं च प्रमाणं द्वयमपि; तत्रोभयत्र याथार्थ्यापरपर्यायं प्रामाण्यं किमेकप्रकारं वर्तते, उतानेकप्रकारम् । आद्ये विज्ञानं केवलप्रमाणं, प्रत्यक्षानुमानागमलक्षणं, तत्करणमनुप्रमाणमि ति सिद्धान्तविरोधापातः । द्वितीये लक्षणस्यानुपपत्तिः, प्रकारद्वयस्यान्योन्यस्मिन्नवर्तनेनाव्याप्तत्वादित्यत आह तदिति

अनु०- तन्मुख्यं ज्ञानशब्दयोः ।५५५

करणभूतयोः प्रत्यक्षानुमानयोस्त्वमुख्यमिति शेषः । एतच्च (स्पष्टी)स्फुटीकरिष्यते ।

७८सु०- स्यादेतत् । यदि याथार्थ्यं प्रमाणलक्षणं स्यात्, न च तत्सम्भवत्यतिव्याप्तेः ।

७९सु०- तथा हि । योग्यता, वीप्सा, पदार्थानतिवृत्तिः, सादृश्यं चेति यथाशब्दार्थाः । अर्थशब्दश्चाभिधेयधनवस्तुप्रयोजननिवृत्तिषु वर्तते ।

८०सु०- तत्र सादृश्यार्थस्य यथाशब्दस्य तावदत्र न परिग्रहः, यथाऽसादृश्ये इत्यव्ययीभावविधाने विशेषणात्, समासान्तरस्य च असामर्थ्यादिप्रतिहतत्वात् । अत

एव यथार्थानुभवः प्रमे त्यत्र किं याथार्थ्यमर्थसादृश्यमि त्यादिः कस्यचित्प्रश्नोऽनुपपन्नः । नापि योग्यतावीप्सार्थस्य, वाक्यशेषा(दोषा)भावेनार्थयोग्यताया (अर्थानां) अर्थवीप्साया वा प्रामाण्यापत्तेः ॥ तस्मात्पदार्थानतिवृत्त्यर्थस्येदं ग्रहणम् ।

८१सु०- अर्थशब्दस्याभिधेयवाचिनो ग्रहणे अव्याप्तिप्रसङ्गात्, विषयापरपर्यायवस्तुवचनस्यैव ग्रहणम् ।

८२सु०- तथा चार्थं विषयं नातिवर्तते न व्यभिचरति यत्तत्प्रमाणमित्युक्तं स्यात् । एतच्च सकर्मकक्रियामात्रेऽस्ति । न हि गमनं गम्यमतिवर्तते, नापि छिदा छेद्यम् । यदेव (हि) गत्यादिना प्राप्यं तदेव गम्यादि ।

८३सु०- ततो नेदं लक्षणमित्यत आह अर्थत्वमिति

अनु०-अर्थत्वमर्यतैव स्यात् ५५५

अर्यतैव ज्ञेयतैव अर्थत्वम् अर्थशब्दप्रवृत्तिनिमित्तमस्माकं विवक्षि(ता)तं स्यात्, न तु विषयत्वमित्यर्थः ।

८४सु०- एतदुक्तं भवति । यथाशब्दस्य पदार्थानतिवृत्तिवाचित्वमङ्गीकृतमेव । अर्थशब्दस्तु न विषयपर्यायो गृह्यते, किन्तु ज्ञेयवाची ॥

यद्यपि न तत्र तस्य रूढिस्तथाऽप्यर्यत(इत्यर्थ) इति व्युत्पत्त्या तद्वाचिताऽस्त्येव, अर्तेरौणादिकस्य थन्प्रत्ययस्य प्रसिद्धत्वात्, गत्यर्थानां च ज्ञानार्थत्वादिति ।

८५सु०- नन्वर्यतेति कथम् । अर्यः स्वामिवैश्ययोरि ति विशेषणात् । मैवम्, स्वामित्वोपचारात् । अर्थो हि ज्ञानाद्यपेक्षया प्रधानं विवक्ष्यते ।

८६सु०- किमतो यद्येवं ज्ञेयतैवार्थत्वमित्यत आह नेति

अनु०- न क्रियार्थेषु सा मता ।५५५

क्रियार्थेषु क्रियाविषयेषु सा अर्यता । तदभावाच्च न यथार्थता क्रियास्विति नातिव्यापकं प्रमाणलक्षणमि ति शेषः ।

८७सु०- नन्वेतावताऽपि नातिव्याप्तिपरिहारः, गमनादीनामपि ज्ञेयानतिवृत्तित्वात् । न हि तद्विषयो ग्रामादिः सर्वथा न ज्ञेय इति शक्यते वक्तुम्, तदत्यन्ताभावप्रसङ्गादिति । मैवम् । यथा हि पितरि साधुर्मातरि साधुरि तिवाक्यं यत्किञ्चित्पित्रादौ साधुत्वेन न पर्यवस्यति, किन्तु स्वीये पित्रादौ; तत्कस्य हेतोः, पित्रादिशब्दानां सम्बन्धिशब्दत्वात्, सम्बन्धिशब्दानां ह्येष महिमा, अन्यथा पितुर्धनमुपादद्यादित्यादौ बहुविप्लवः स्यात्; सति चैवं, शब्दमहिमानमनादृत्य प्रत्यवतिष्ठमानः छलवादितया जीयेत । तथा प्रकृतेऽपि ज्ञेयशब्दस्य सम्बन्धिशब्दत्वात् स्वज्ञेयं नातिवर्तते यत् तत्प्रमाणमि त्युक्तं स्यात् ।

न च गम(ने)नोपाधिना गमनेन वा निमित्तेन ग्रामो ज्ञेयः, येन तमनतिक्रम्य वर्तमानं गमनं यथार्थं स्यात्, किन्तु गम्य एव; तत्कथमतिव्याप्तिः । भवति च घटादिर्ज्ञानतत्करणाभ्यामुपाधिनिमित्ताभ्यां ज्ञेय इति । तदिदमुक्तं क्रियार्थेषु सा न मता शब्दार्थतत्त्वविदुषामिति ।

८८सु०- ननु तथाऽप्यन्योन्याश्रयत्वमात्माश्रयत्वं वा, स्वशब्देन प्रमाणस्याभिधानात्; इति चेन्न, ज्ञानतत्करणमात्रोपादानेन लक्षणस्य व्याख्यातत्वात्, स्वगुण(ग्राहक)ग्रहणमिन्द्रियं श्रोत्रमित्यत्र यथेति ।

८९सु०- ननु किमिदं प्रमाणस्य ज्ञेयाव्यभिचारित्वं नाम; किं प्रमेयव्याप्यत्वं, किंवा यावत्प्रमेयगोचरत्वम् ॥ आद्येऽपि व्याप्तिः किं देशतः किंवा कालतः । न प्रथमः, प्रमाणासमानदेशार्थविषयप्रमाणेष्वव्याप्तेः । न द्वितीयः, अतीतादिविषयप्रमाणाव्याप्तेः ॥ नान्त्यः । असर्वज्ञज्ञानानां तत्करणानां वाऽप्रामाण्यप्रसङ्गादिति ।

मैवम् । औतागमादेस्तत्त्वावेदकत्वलक्षणं प्रामाण्यमभ्युपगच्छता परेणा(पि तस्या)प्यस्यार्थस्य निर्वक्तव्यत्वात् ।

९०सु०- परेणाङ्गीकृतमुपादा(य मया व्यव)यास्माभिर्व्यवह्रियते न तु किमपि लक्षणं व्यवस्थाप्यत इति चेन्न, स्वप्रतिपत्ताववश्याश्रयणीयत्वाद्व्यवस्थायाः; न हि स्वप्रकाशं तत्त्वमित्येतावता, विना वेदान्ताधिगमं, तदधिगमः शक्योऽङ्गीकर्तुम् ।

अथावेदितस्य सत्त्वं तत्त्वावेदकत्वमिति निर्ब्रूयात्तदा विभ्रमेऽतिव्याप्तिः स्यात्, तत्राप्यावेदितस्येदमाकारस्य सत्त्वात् ।

अथ यावदावेदितस्य सत्त्वं तत्त्वावेदकत्वं सदेकगोचरत्वमिति यावदिति वदेेत्; तदेवास्माकमपि याथार्थ्यमिति वदामः ।

९१सु०- ननु एवमपि भ्रमेऽतिव्याप्तिः । न हि इदमंशो वा रजतत्वादिजातिर्वा तत्सम्बन्धः समवायो वा तत्तादात्म्यं वा न सत् । अन्यत्र सत्त्वेऽप्यत्रासदिति चेत्, न हि देवदत्तो गृहेऽसन्नित्यसन्नेव । न चायमस्त्यस्माकं प्रसङ्गः, अधिष्ठानेतरस्य सर्वस्य अनिर्वचनीयतयाऽङ्गीकारादिति । मैवम्, अस्माभिरपि तस्यात्यन्तासत्त्वस्वीकारात् ।

९२सु०- अथ मतं किं विषयसत्त्वं तदानीमभिमतमुत पूर्वमथ पश्चाद्यद्वा सर्वदा

ऽथवा यदाकदाचिद्यदि वा यद्यद्देशकालयोर्यथाप्रतीतं तस्य तद्देशकालयोस्तथात्वेन ॥ नाद्यः, अतीतानागतविषयप्रमाणाव्यापनात् । न द्वितीयः, वर्तमानानागतविषयाव्याप्तेः, पाकरक्तेऽपि घटे नीलप्रतीतौ विभागोत्तरकालं संयुक्तप्रत्यये वाऽतिव्याप्तेश्च ।

न तृतीयः, अतीतादिविषयाव्याप्तेः, भाविपाकजरागे कुम्भे श्यामेऽपि रक्तपित्तिना रक्तताप्रतिभासे अतिव्याप्तेश्च ।

न चतुर्थः, अनित्यविषयाव्याप्तेः । न पञ्चमः, पूर्वोक्तविभ्रमेऽतिव्याप्तेः । नापि षष्ठः, देशकालप्रमाणाव्याप्तेः, न हि देशकालयोर्देशकालान्तरमस्तीति ।

मैवम्; देशकालयोरपि स्वसम्बन्धेन निरूपणस्य वक्ष्यमाणत्वात्, यद्वा यद्यथाभूतं प्रतीतं तस्य तथाभूतस्य सत्त्वमित्युक्त एव नातिप्रसङ्गः । देशकालयोरपि विशेषणान्तरवत् यथाभूतमित्यनेनैव गृहीतत्वात्, विशेषानुक्तेरुक्तदोषा(प्राप्ते)प्रसक्तेश्च ।

९३सु०- तथाऽपि निश्चायकाभावेनासम्भवीदं लक्षणम् ॥ तथा हि । ज्ञानयाथार्थ्यं किमदुष्टकरणजन्यत्वेनावधारणीयम्, उत दुष्टकरणाजन्यत्वेन, अथ प्रवृत्तिसामर्थ्येन, यद्वा ज्ञानान्तरसंवादेन, किंवा विसंवादाभावेन ।

नाद्यः, तस्यापि दुरवधारणत्वात्; ज्ञानयाथार्थ्येन तदनुमाने चेतरेतराश्रयत्वापत्तेः, नित्यज्ञानेषु तदभावाच्च । न द्वितीयः, अशक्यावधारणत्वात् । न तृतीयः, सर्वत्र तदभावात् ।

न चतुर्थः, सुखादिज्ञाने तदभावात्; ज्ञानमात्रसंवादाङ्गीकारे च धारावाहिकविभ्रमे(ऽपि) त्रहापत्तिः, यथार्थज्ञानसंवादाभ्युपगमे तु तत्तद्याथार्थ्यावधारणेनानवस्था ।

न पञ्चमः; असञ्जातबाधभ्रमेष्वपि तदापातात्, पुरुषदेशकालविकल्पानुपपत्तेश्चेति ।

मैवम् । तथा सति वेदान्तजनितविज्ञानस्यापि याथार्थ्यानवधारणप्रसङ्गात् । विषयसत्यत्वात्तदवधारणमिति चेत्, तदेव कथम् । ज्ञानसामर्थ्यादिति चेत्, किं ज्ञानमात्रस्य सामर्थ्यमुत यथार्थतया निश्चितस्य । आद्ये शुक्तिरजतादेरपि सत्यतापत्तिः । द्वितीये(ऽपि) किमेतस्यैव ज्ञानस्योत ज्ञानान्तरस्य । न प्रथमः, परस्पराश्रयप्रसङ्गात् ।

न द्वितीयः अनवस्थाद्यापातात् ।

९४सु०- अथ मन्येत स्वत एव विज्ञानानां प्रामाण्यग्रहः, बाधेन क्वचिदपोद्यते । न च ब्रह्मज्ञानस्य बाधः सम्भवति, यथाशक्ति परीक्षायामपि तददर्शनात्, निर्मूलशङ्कायाश्च अनुदयात्, निरवधिकस्य निस्साक्षिकस्य बाधस्यादर्शनात्, अवध्यादिस्वीकारे च तस्यैव ब्रह्मत्वेन बाधितुमशक्यत्वादि ति; तदेतत्समानमस्मन्मतेऽपि । विवृतश्चायमर्थस्तत्र तत्रेत्युपपन्नं याथार्थ्यस्य प्रमाणलक्षणत्वमिति ।

९५सु०- तन्मुख्यं ज्ञानशब्दयोरिति न युक्तम्, तथा सति ज्ञानवच्छब्दस्यापि केवलत्वापत्तेः; इत्याशङ्कां सोपपत्तिकं परिहरति ज्ञानार्थ इति

अनु०-ज्ञानार्थे ज्ञेयता मुख्या शब्दार्थे तदनन्तरम् ।५५५

यस्मात् ज्ञानार्थे ज्ञानविषये ज्ञेयता मुख्या शब्दार्थे शब्दविषये तदनन्तरं ज्ञेयताऽमुख्येति यावत् । तस्माज्ज्ञान एव याथार्थ्यलक्षणं प्रामाण्यं मुख्यं, शब्दे तु अमुख्यम् । तथा च न तस्य केवलत्वापत्तिरित्यर्थः ।

ज्ञानार्थेष्वर्यता मुख्येति प्रकृतत्वाद्वक्तव्येऽर्यताऽपि गतिकर्मसु विद्यत इति गतौ अतिव्याप्तिः तदवस्थेत्याशङ्कानिरासाय ज्ञेयतेत्यर्यताव्याख्यानं कृतम् ।

इदमुक्तं भवति । न ज्ञानसमकक्षतया शब्दे याथार्थ्यं मुख्यम्, किन्तु करण(मात्रा)त्रयापेक्षया । ज्ञान एव मुख्यं याथार्थ्यं, करणेष्वपि निर्धारणायां शब्दे मुख्यम् । तदेते परममुख्यमुख्ये एककृत्य तन्मुख्यं ज्ञानशब्दयोरित्युक्तमिति ।

९६सु०- यद्वा तन्मुख्यं ज्ञानशब्दयोरि त्यत्रैव अयमर्थो व्याख्यातव्यः । तथा हि । तद्याथार्थ्यं ज्ञाने मुख्यं, करणेषु त्वमुख्यम् । करणेष्वपि किमेकप्रकारमनेकप्रकारं वेति जिज्ञासायां, शब्दे मुख्यं प्रत्यक्षानुमानयोरमुख्यमित्युक्तम् ।

अत्र च शब्दशब्देन वेदमेवाधिकुरुते भगवान्मुनिः, तन्मुख्यताकथनस्यैव मीमांसोपयोगित्वात्, अन्यथा व्यर्थाया जिज्ञासायास्तत्परिहारस्य चासङ्गतिप्रसङ्गात् ।

यद्यपि ज्ञान(शब्द)शब्दौ द्वन्द्वनिर्दिष्टौ, तथाऽपि बुद्ध्या विविच्य व्याख्यानमेतदिति ।

तत्र कथं ज्ञाने यथार्थत्वं मुख्यं, करणेष्वमुख्यमि त्यत आह ज्ञानार्थ इति । शब्द इत्युपलक्षणम्, प्रत्यक्षानुमानयोरपीति द्रष्टव्यम् । व्याख्यानं तु पूर्ववत् । शब्दस्य स्वशब्देनोपादानं (तु) पूर्वत्र ज्ञानसमकक्षतया प्रतीतिं वारयितुमिति ।

९७सु०- ज्ञाने मुख्यं याथार्थ्यं, करणेष्वमुख्यम्, तत्रापि शब्दे मुख्यमि त्युक्तम् ।

तत्र ज्ञानकरणयोर्याथार्थ्यस्य मुख्यत्वामुख्यत्वोपपादनाय तद्विषययोर्ज्ञेयताय•ं• मुख्यामुख्यत्वे हेतुतयोक्ते । तदुपपादनार्थमाह यथार्थेति ।

अनु०-यथार्थज्ञानजनका यथार्था युक्तयः स्मृताः ॥५५५

सोपस्कराणि वाक्यानि भवन्ति । तेन ज्ञानं साक्षाद्यथार्थमित्यादौ पठितव्यम् ।

बहुवचनमाद्यर्थे । युक्त्यादय इत्यर्थः । तेन जनका इत्युपपन्नम् ।

अव्ययीभावस्य क्लबाव्ययत्वं छन्दस्तुल्यत्वेनानाश्रित्य यथार्था इत्युक्तम्, कथञ्चिद्बहुव्रीहितामाश्रित्य वा, यद्वा भावप्रधानाद्यथार्थशब्दान्मत्वर्थेऽर्श आदित्वादच् याथार्थ्योपेता इत्यर्थः ।

तदयमर्थः । ज्ञानमेव हि विषयस्य ज्ञेयस्य ज्ञेयतायां साक्षादुपाधिर्भवति, ज्ञातताया निराकरिष्यमाणत्वात् । अतस्तद्विषयस्य (एव) ज्ञेयत्वं मुख्यमिति ज्ञानस्यैव मुख्यतो याथार्थ्यम्, युक्त्यादिकरणानि तु विषयस्य ज्ञेयतायाम् उपाधिभूतं ज्ञानं जनयन्तीति तद्विषयस्य ज्ञेयत्वममुख्यम्, तत एव तेषां याथार्थ्यमप्यमुख्यमिति ।

९८सु०- अत्र यथार्थज्ञानजनका यथार्थाः इत्युक्तिस्तु परमसाध्यमपि सूचयितुम् । युक्तेरमुख्यतायामादित्वेन ग्रहणं त्रिष्वप्यपकर्षसूचनार्थम् । आगमयुक्त्योरुत्कर्षापकर्षौ तत्र तत्र समर्थिताविति नेहोक्तम् ।

९९सु०- किमतो यद्येवं ज्ञानस्य याथार्थ्यं मुख्यं प्रत्यक्षादिकरणानां चामुख्यमित्यत आह अनुप्रमाणमिति

अनु०-अनुप्रमाणमेतानि ह्यक्षयुक्तिवचांस्यतः ।५५५

अत्रापि ज्ञानं केवलप्रमाणम् इति प्रथमं पठितव्यम् । हि यस्मात् एवम् अत इति सम्बन्धः ।

अनुप्रमाणम् इत्येकवचनं बहुवचनार्थे, सुपां सुलुगिति स्मरणात् । अथवा अक्षयुक्तिवचांसीति द्वन्द्वनिर्दिष्टानामपि बुद्ध्या विवेकेन प्रत्येकमनुप्रमाणमिति सम्बन्धः । यद्वाऽनुप्रमाणानुवादेन अक्षादित्वकथनमत्रेति न दोषः ।

अवान्तरव्यापारमविवक्षित्वा करणधर्मिण एव विवक्षया अ(क्षेत्यु)क्षम् इत्युक्तम्, अन्यथा प्रत्यक्षमिति वक्तव्यम् ।

वच इत्यागमोपलक्षणम् ।

१००सु०- न चैवमप्यव्याप्तिर्लक्षणस्येति वाच्यम्, ज्ञानमेव यथार्थं, करणानि तु तज्जनकतया तथोपचर्यन्त इत्यङ्गीकारे हि सा स्यात् । न चैवम्, यथावस्थितार्थविषयित्वस्योभयत्रापि साम्यात् । ज्ञानविषय एव हि करणानां विषयः, न हि कमपि अविषयीकुर्वन्त्येव तानि ज्ञानं जनयन्ति; नाप्यन्यविषयाणि, अतिप्रसङ्गात् ।

केवलं विषयस्य ज्ञेयतां ज्ञानमुपाधितया करणानि तु तज्जनकतया सम्पादयन्तीत्येतावन्तं विशेषमाश्रित्य केवलानुप्रमाणभेदः समर्थितः । यदि चैतावताऽप्यव्याप्तिदोषस्तदा सर्वत्रापि यत्किञ्चिद्वैलक्षण्यस्य वक्तुं शक्यत्वादतिप्रसङ्गः स्यादिति ।

१०१सु०- अयमत्र समुदायार्थः । यथार्थं प्रमाणम् । तद् द्विविधम्, केवलमनुप्रमाणं

च ॥ तत्र यथार्थज्ञानं केवलम् । तत्साधनमनुप्रमाणम् ।

केवलमपि द्विविधम्, चैतन्यं वृत्तिरूपं चेति ॥ चैतन्यमपि त्रिविधम्, उत्तममध्यमाधमभेदात् । तत्रोत्तमं यथार्थमेव । मध्यमं मिश्रम् । अधममयथार्थमेव ॥ द्वितीयमपि केवलं प्रत्यक्षानुमानागमजभेदात्त्रिविधमेवेति ।

अनुप्रमाणमपि प्रत्यक्षानुमानागमभेदात्त्रिविधमेवेति ।

१०२सु०- ननु तथाऽपि काकतालीयेऽतिव्याप्तिरपरिहार्या । तथा हि । पाणौ पञ्च वराटकान्पिधाय कश्चित्कञ्चित्पृच्छति मम करे कति वराटका इति । स च पृष्टोऽजाकृपाणीयन्यायेनाह पञ्चेति । तदेतत्प्रष्टुर्वक्तुश्च ज्ञानं यथार्थमिति प्रमाणं प्रसज्यते । न च निस्साधनं तदुत्पन्नमिति तत्साधनस्यापि प्रमाणत्वापातः । यादृच्छिकसंवादिलिङ्गविभ्रमादिष्वप्येवं प्रसङ्गो दुर्वार इति ।

मैवम् । वक्तुर्ज्ञानस्य संशयत्वेनाप्रसङ्गात् । तत्र (च) पाक्षिकव्यवहारस्तु वैयात्यनिबन्धनः, न स्वज्ञाननिबन्धनः; अन्यथा विप्रलम्भकस्यापि तादृशनिश्चयापत्तौ विपर्यस्ताविशेषप्रसङ्गात् । एतेनाहार्यनिश्चयकल्पनमप्यपास्तम् ॥

प्रष्टुस्तु प्रागूर्ध्वं च ज्ञानं (यथार्थ)प्रमाणमेव । तन्मूलं च प्रत्यक्षम् ॥ वाक्यजनितमपि पार्श्वस्थादेर्विज्ञानमेवमेव ।

वाक्यं तु यादृच्छिकसंवादि ।

यादृच्छिकसंवादिलिङ्गविभ्रमवाक्याभासजन्यस्य केवलप्रमाणत्वेऽपि न तयोः प्रामाण्यम् । तथा हि । न तावत्तत्र बाष्पस्य बाष्पतया (वि)ज्ञातस्य वा यथार्थज्ञानसाधनत्वं वक्तुं शक्यम्, नापि धूमस्य, असतः साधनत्वायोगात्; सत्त्वेऽप्यपरामृष्टत्वात् । ततो धूमत्वेन ज्ञातस्य बाष्पस्य, बाष्पविषयस्य धूमविभ्रमस्य वेति वक्तव्यम्; न च तत्सम्भवति, तज्जातीयस्य सर्वत्र यथार्थज्ञानजनकत्वाभावात् । तथाविधस्यैव साधनत्वेनास्माभिर्विवक्षितत्वात् । तथा सत्यकारणिका कार्यो(करणिकाक्रियो)(कारणकार्यो)त्पत्तिरापन्नेति चेन्न, लिङ्गविभ्रमस्य लौकिककार(कर)णत्वेऽपि पारिभाषिकसाधनत्वाभावस्योक्तत्वात् ।

वाक्याभासस्यापि प्रामाण्यप्रसङ्गः अनेन निरस्तः । तस्य प्रामाण्यप्रसङ्गेऽपि

न काचिदस्माकं क्षतिः । न हि तार्किकाणामिवास्माकमाप्तोक्ततया प्रामाण्यानुमानादिकमस्ति ।

१०३सु०- यद्वा निर्दोषतया साधनं विशिष्यते, निर्दोषता च लिङ्गज्ञानादेर्यथार्थत्वादिलक्षणा व्याख्येया; तथात्वे निर्दोषं ज्ञानसाधनमनुप्रमाणमित्येवास्तु, कृतं यथार्थेति ज्ञानविशेषणेनेति चेत् (न); तत्फलितार्थस्यैव निर्दोषग्रहणेन वर्णितत्वात् । निर्दोषकरणजं ज्ञानं, याथार्थ्यं न व्यभिचरतीति स्वरूपकथनं वा तदिति ।

१०४सु०- ननु दर्शनान्तरोक्ते लक्षणे सति किम् अपूर्वनिर्माणेन इत्यत आह प्रामाण्यमिति

अनु०-प्रामाण्यं नानुवादस्य स्मृतेरपि विहीयते ॥याथार्थ्यमेव प्रामाण्यशब्दार्थो यद्विवक्षितः ॥५५५

यत् यदा याथार्थ्यमेव प्रामाण्यशब्दार्थो विवक्षितो भवति, तदैव यथार्थयोः स्मृत्यनुवादयोः प्रामाण्यं न हीयते । दर्शनान्तरोक्तलक्षणकक्षीकारे तु, तैः स्वलक्षणस्य व्यापकतया अङ्गीकृतत्वात्, स्मृत्यादौ तदभावात्प्रामाण्य•भाव एव प्रसज्यत; इति युक्तं तदनादरेण लक्षणान्तरनिर्माणमिति ।

तथा हि अनधिगतार्थगन्तृ प्रमाणमि ति मीमांसकोक्तस्य लक्षणस्य स्मृत्यादावभावः स्फुटः, तस्याधिगतगोचरत्वात् । अनुभूतिः प्रमाणमि ति प्राभाकरो(भास्करो)क्तं लक्षणमपि न तत्रास्ति, स्मृतिव्यतिरिक्तं ज्ञानमनुभूतिरिति निर्वचनात् । तथा प्रमाव्याप्तं प्रमाणं , प्रमाकरणं प्रमाणमि ति नैयायिकोक्तमपि, तैरपि यथार्थानुभवः प्रमे ति व्याख्यातत्वात् । अत एव प्रमासामग्री प्रमाणमि ति निरस्तम् । अविसंवादिविज्ञानं प्रमाणमि ति सौगतोक्तमपि, तदभिप्रेतस्यार्थजत्वादेरविसंवादस्याभावात्स्मृत्यादेरव्यापकम् ।

स्वापूर्वार्थव्यवसायात्मकं ज्ञानं प्रमाणमि ति जैनोक्तमपि न स्मृत्यादौ वर्तते, तस्यापूर्वार्थविषयत्वाभावात् ।

ननु स्मृतिरपूर्वार्थविषया, तदित्युल्लेखात्, तस्य चानुभवेनाविषयीकरणादिति चेत् (न); तथा सत्यपूर्वग्रहणस्य व्यवच्छेद्याभावप्रसङ्गात् । धारावाहिकं तद्व्यवच्छेद्यमिति चेन्न, अनेकान्त(ता)वादे पदार्थानां क्षणिकत्वस्याङ्गीकृतत्वेन धारावाहिके(कविभ्रमे)ऽप्येवमपूर्वार्थताऽभ्युपगमसौलभ्यात् । मा भूद्वाऽत्र स्मृतिप्रामाण्यहानिर्दोषः,धारावाहिके तु तद्धानिरवर्जनीया, तदपि स्मृत्यनुवादपदाभ्यामुपलक्ष्यत इति ।

१०५सु०- ननु भवत्पक्षेऽपि स्मृतेः प्रामाण्यं हीयत एव, तस्या याथार्थ्याभावात् । न हि यादृशोऽर्थः स्मर्यते यदा, तादृश एवासौ तदा; पूर्वावस्थाया वर्तमाने निवृत्तत्वात्, अनिवृत्तौ हि पूर्वतैव न स्यात् । न च निवृत्तपूर्वावस्थतयैव तमर्थं स्मृतिरालम्बते, पूर्वावस्थानिवृत्तावनुभवाप्रवृत्तेः ।

ननु समानविषयत्वेऽपि स्मृत्यनुभवयोरनुभवो यथार्थो न तु स्मृतिरिति कुत

एतत् । अनुभवकाले तस्यार्थस्य तादवस्थ्यात्, स्मृतिकाले त्वतादवस्थ्यात् ॥ ननु

पूर्वं तावत् तदवस्थ एव असावासीत् एतावतैव ज्ञानमस्तु यथार्थम् । न, पाकरक्तेऽपि श्यामताप्रत्ययस्य यथार्थत्वप्रसङ्गात् । नन्वतीतश्यामताप्रत्ययस्तत्र यथार्थ एव । सत्यम्, तद्विषयस्य तदानीमेव तदवस्थत्वात् । न तु स्मर्यमाणावस्थस्तदानीं तदवस्थः । तस्मात् स्मृतिरयथार्थैव ।

मैवम्, अपसिद्धान्तापातात् । तथा हि । उपलब्धिहेतुः प्रमाणमि त्यत्र संशयादावतिव्याप्तिमाशङ्क्य प्रकृतयाथार्थ्येनोपलब्धिर्विशेषिता । तस्यापि स्मृतिहेतावतिव्याप्तिमाशङ्क्य उपलब्धिशब्दोऽनुभववचनो न ज्ञानसामान्यवचन इत्युक्तं वाचस्पतिना । तेन ज्ञायते तेनाभ्युपगतं स्मृतेर्याथार्थ्यमिति । अन्यथा याथार्थ्येन स्मृतौ व्यावृत्तायां पुनर्न शङ्केत, शङ्कमानो वा तमेव परिहारमनतिदिशन्नुपलब्धिपदमनुभूतिपरतया न व्याकुर्यात् ।

यथार्थानुभवः प्रमा , सम्यगनुभवसाधनं प्रमाणमि त्यादीनि न्यायविदां वचनान्यपीममेवार्थमवगमयन्ति, अन्यथा द्व्यङ्गविकलत्वात्स्मृतेरनुभवपदव्यावर्त्यता न स्यात् ।

काणादैरपि प्रत्यक्षलैङ्गिकस्मृत्यार्षभेदेन विद्याचातुर्विध्यमङ्गीकुर्वाणैर्यथार्थत्वं स्मृतेरङ्गीकृतम् ।

यदपि न हि (यदा) यो यादृश इत्यादि, तदनेन किमुक्तं भवति । स्मरणकालेऽर्थस्य तदवस्थत्वाभावादयाथार्थ्यं स्मृतेरिति वा, पूर्वावस्थानिवृत्तेरविषयीकरणादिति वा, अनिवृत्तपूर्वावस्थत्वेन विषयीकरणादिति वा ।

आद्येऽतीतानागतविषयानुमानागमप्रामाण्यप्रच्युतिः, अतीतादिविषयस्य तदानीम् असत्त्वात् । द्वितीये सर्वप्रमाणाप्रामाण्यप्रसङ्गः, कस्यापि सर्वात्मना विषयीकरणाभावात् । तृतीये त्वसिद्धिः । न ह्यनिवृत्ततदवस्थोऽसाविति स्मृतिरालम्बते, किन्तु तदाऽसौ तादृश इति; तदवस्थानिवृत्त्यनिवृत्त्योस्तु उदासीनैव ।

नन्वनुभवेन तदा(ऽसौ) तादृश इत्यविषयीकृतं, तथा विषयीकुर्वाणाः कथं याथार्थ्यं लभन्त इति चेत्, न । स्यादिदम् यद्यनुभवानुसारित्वं याथार्थ्यमिति वदामः, अर्थानुसारित्वं तु तथेत्युक्तम् । अनुभवेऽन्याकारे कुतस्त्योऽयं स्मृतेरन्याकार इति चेत्, किमयं नास्तीत्यभिमानः, उत निर्हेतुक इति वा, यद्वा प्रश्नमात्रम् ।

नाद्यः, साक्षिसिद्धत्वात् । न द्वितीयः, व्याघातात् । तृतीयेऽनुभवस्यापि कुतस्त्यः, स्वहेतुसमासादित इति चेत्तुल्यम् ।

यदि च संस्कारमात्रजन्यता स्मृतेः स्यात्, (स्यात्त)तदा कथञ्चिद्वैसादृश्यानुपपत्तिः । मानसं तद्धि विज्ञानमिति वक्ष्यते । तस्माद्वैयात्यमात्रनिमित्तं स्मृतियाथार्थ्यनिराकरणम् ।

तथा च स्मृत्यनुवादप्रामाण्यसङ्ग्रहाय लक्षणान्तररचनमिति सूक्तम् ।

१०६सु०- ननु च सङ्ग्राह्यस्य सङ्ग्रहो गुणो, न त्वसङ्ग्राह्यस्यापि; किन्नामातिव्याप्त्या दोष एव । न च स्मृत्यादि लक्षणसङ्ग्राह्यम्, प्रामाण्याभावादिति चेत् । तत्किं स्मृत्यादिप्रामाण्यं साधकप्रमाणाभावान्नाङ्गीकार्यम्, उत बाधकसद्भावात् ।

१०७सु०- नाद्यः, लोकव्यवहारस्य सत्त्वात् । यथार्थज्ञानतत्साधने हि प्रमाणतया

लोको व्यवहरति । न ह्यस्ति प्रत्यक्षादिप्रामाण्यसाधकमन्यल्लोकव्यवहारात् ।

ननु प्रमाणाभियुक्तानां कणभुग(भक्षा)क्षपादादीनां तत्र (प्रामाण्य)प्रमाणव्यवहारो नास्तीति चेन्न, स्मृतिः प्रत्यक्षमैतिह्यम् इत्यादिश्रुति(स्मृति)सिद्धार्थम् अनङ्गीकुर्वताम् आप्तत्वस्यासिद्धेः ॥

स्मृतिः पौरुषेयो ग्रन्थ इति चेत्; किमत्रायमखण्डवृत्तिः शब्दः, किं वा यौगिकः । नाद्यः, कृदन्ततायाः स्पष्टावभासत्वात् ।

न द्वितीयः, अव्याप्त्यतिव्याप्तिभ्यां योगानुपपत्तेः । तस्मात् मन्वादिस्मरणमूलत्वात्स्मृतिरि त्युपचारो ग्राह्यः । ते हि श्रुत्यादिनाऽनुभूतमर्थं स्मृत्वा तत्प्रतिपादकं ग्रन्थमारचयन्ति, व्यासादिप्रणीतेषु तत्सादृश्यात् प्रयोगः । न च मुख्ये बाधकमन्तरेणोपचारो लभ्यते ।

सन्तु वाऽक्षचरणादयो(ऽप्या)ह्याप्ताः, तथापि तत्तद्व्यवहाराभावमात्रेण स्मृत्यादिप्रामाण्यानभ्युपगमोऽयुक्तः । न हि तैः प्रतिव्यक्ति पदार्था निरूपिताः । तथाऽप्युक्तलक्षणैः संगृहीता इति चेत्, तुल्यं स्मृत्यादेरपि, प्रत्यक्षाद्यन्तर्भावस्य सुवचत्वात् ।

अपि च स्मृत्यादिकं प्रमाणपदवाच्यं यथार्थत्वात् प्रत्यक्षवत् । न चानुभवत्वमुपाधिः; समव्याप्तिपक्षे संशयादौ व्याप्तिभङ्गात्, विषमव्याप्तित्वे(पक्षे)ऽपि करणरूपे प्रत्यक्षे साध्याव्यापकत्वात् ॥

किञ्चेदमनुभवत्वं स्मृतिव्यतिरिक्तज्ञानत्वमिति चेत्, किमर्थमिदं विशेषणम्; पक्षव्यावृत्त्यर्थमिति चेत्, तर्हि पक्षेतरत्वेनानुपाधित्वम्, अन्यथा ईश्वरानुमानेऽप्युपाधिः अशक्यनिरासः स्यात् ॥ एतेन अनुभवतत्करणयोरन्यतरत्वमपि प्रत्युक्तम् ।

१०८सु०- अस्तु तर्हि बाधकसद्भावादिति द्वितीय इत्यत आह अङ्गीकृतं चेदिति

अनु०-अङ्गीकृतं चेत्प्रामाण्यं स्मृत्यादेः का विरुद्धता ॥५५५

स्मृत्यादेः प्रामाण्यम् इति सम्बन्धः । किम् आक्षेपे । तर्हीति शेषः ।

स्मृतिरनुवादश्चाप्रमाणम् निष्फलत्वात्, यद्यत्प्रमाणं तत्तत्सफलं दृष्टं यथा प्रत्यक्षादि इति बाधकसद्भावात् कथमेतदिति चेत्; किमत्र सर्वा स्मृतिः सर्वोऽप्यनुवादश्च (सर्वश्चानुवादः) पक्षीक्रियते, किंवा तदेकदेशः ।

आद्ये भागासिद्धिरित्याह न चेति

अनु०-न चाफलत्वं वक्तव्यं सर्वस्मृत्यनुवादयोः ।५५५

कासाञ्चित्स्मृतीनां केषाञ्चिदनुवादानां च सफलत्वोपलम्भादिति च अर्थः । उपपादयिष्यते चैतत् ।

अप्रयोजकश्चायं हेतुरित्याह फलवत्त्वमिति

अनु०- फलवत्त्वं न चास्माभिः प्रामाण्यं च (हि) विवक्षितम् ॥५५५

यदि हि फलवत्त्वं प्रामाण्यं प्रामाण्यस्य व्यापकम् अस्माभिः परीक्षकैः विवक्षितं स्यात् । स्यान्नाम तदा व्यापकस्य तस्य निवृत्त्या स्मृत्यादेः प्रामाण्यनिवृत्तिः । न च एवमित्यर्थः ।

अयमभिसन्धिः । अप्रमाण(प्रामाण्य)व्यवहारे याथार्थ्याभाव एव प्रयोजकः, अप्रामाण्ये तु करणदोषबाधकप्रत्ययौ न निष्फलत्वमिति ।

एतेनाफलांशस्यैव पक्षीकरणमिति द्वितीयोऽपि निरस्तः ।

१०९सु०- करणदोषबाधकप्रत्ययाविव विफलत्वमप्यप्रामाण्यप्रयोजकं किन्न स्यात् इत्यत आह तृणादीति

अनु०-तृणादिदर्शने किञ्च फलवत्त्वं निगद्यते ।५५५

धर्मस्य धर्म्यधिकरणमिति सप्तमी । ग्रामं गच्छतः पथि पतित तृणादिदर्शन स्य । उपलक्षणं चैतत्, स्व(क)कारणसामर्थ्यायातानुमितेश्चेत्यपि द्रष्टव्यम् । किम् आक्षेपे । विफलत्वस्याप्रामाण्यप्रयोजकत्वे तृणादिदर्शनादेस्तथात्वेनाप्रामाण्यं स्यात्; न चैवम्, लोकव्यवहारविरोधादित्याशयः ।

यद्वाऽनैकान्तिकश्चायं हेतुरिति अनेनाचष्टे । प्रमाणतया सम्मते विपक्षभूते तृणादिदर्शने किं फलवत्त्वं निगद्यते, न किञ्चिद(किम)पि ; इत्यफलत्वं तत्र गतमिति ।

ननु कार्यजातं प्राणिनां धर्माधर्माभ्यामुपजायत इति तावत् अविवादम्, ततश्च धर्माधर्माभ्यामुपजनिततृणादिदर्शनं स्वयमसुखदुःखात्मकं यदि सुखं दुःखं वा तत्साधनं वा न जनयेत् तदा धर्माधर्मयोर्वैयर्थ्यं श्रुत्यादेरप्रामाण्यं वा(चा)पद्येत, ततश्च तृणादिदर्शनेनापि सुखदुःखादिकं किञ्चिदुपजनयितव्यमेव ; अतः कथं तस्य विफलत्वमित्यत आह सुखेति

अनु०-सुखदुःखादिकं किञ्चित्स्मृतावपि हि दृश्यते ॥५५५

अनेन न्यायेन सर्वस्या स्मृतेः सर्वस्य चानुवादस्य सफलत्वात्स्वरूपासिद्ध एव हेतुः स्यात्; भागासिद्धता तु स्पष्टफलोपलम्भा(भावा)भिप्रायेणोक्तेति भावः ।

इयांस्तु विशेषः । तृणादिदर्शनस्य फलं सर्वथाऽ(प्य)व्यक्तम्, नैवं स्मृत्यादेः; इत्युक्तं दृश्यते अपि हीति । अत्रानुवादोऽपि ग्राह्यः । तथा हि । इष्टार्थस्मृतौ सुखं, तज्जातीये रागः, संस्कारपाटवं च । अनिष्टार्थस्मृतौ दुःखं, तज्जातीये द्वेषः, संस्कारपाटवं च । प्रशस्तार्थस्मरणे धर्मः, अप्रशस्तार्थस्मरणे त्वधर्मः ।

एवमनुवादेऽपि द्रष्टव्यम्, अन्यथा प्रणिधानादिवैयर्थ्यप्रसङ्गात् । शब्दार्थयोः पुनर्वचनं पुनरुक्तम् अन्यत्रानुवादात् इति वदता अक्षपादेनाप्यपि अनुवादस्य साफल्यमङ्गीकृतम् । निगमनस्य च प्रयोजनानि न्यायविदि्भरुपपादितानीति ।

११०सु०- अथाऽपि स्यात् । प्राकट्यापरपर्यायामर्थगतां ज्ञाततामुपजनयदेव प्रमाणम्, यथा प्रत्यक्षादि । न च स्मृत्यादिनाऽर्थे ज्ञाततोपजनिः सम्भवति, अनुभवेनैव तस्या जातत्वात् । न हि छिन्ने छिदा पुनरुत्पद्यते । तत्कथं तस्य प्रामाण्यं स्यादिति । तत्राह नेति

अनु०-न परिच्छेदकार्येव प्रमाणमिति च प्रमा ।५५५

परिच्छेदो ज्ञातता । एव इति प्रतिवाद्युक्तानुवादः । परिच्छेदकार्येव प्रमाणम्, तदभावात्स्मृत्यादिकमप्रमाणम् इति न इत्यर्थः ।

कुतो नेत्यत आह इति चेेति । इति शब्देनार्थगतां ज्ञाततां परामृशति । नेत्यस्य अनुकर्षणार्थः चकारः । ज्ञाततायां प्रमा प्रमाणं नास्तीत्यर्थः । तथा च ज्ञातताऽजनकत्वं सपक्षे विभ्रमादाविव विपक्षे प्रत्यक्षादावपि वर्तत इति साधारणानैकान्तिकमिति भावः ।

किञ्च धारावाहिकविज्ञानानि स्मृत्यादिकमिव न ज्ञाततामुपजनयन्ति इति कुतो नानैकान्त्यम् ।

अपि च संशयविपर्ययावपि ज्ञाततामुपजनयत इति त्वयाऽङ्गीकरणीयम्, समानन्यायत्वात्; ततश्च विपक्षा(त्प्रत्यक्षा)दिव सपक्षादपि व्यावृत्तेस्तवासाधारणो हेतुः स्यात् ।

यद्वा ज्ञाततालक्षणस्य परिच्छेदस्यैवाप्रामाणिकत्वात् परिच्छेदकार्येव प्रमाणमिति अस्यां व्याप्तौ न प्रमाण मस्तीत्येकग्रन्थतया योज्यम् । तथा च व्यापकानुपलब्धिलिङ्गकमनुमानं दूरापास्तमिति भावः ।

१११सु०- ननु चाज्ञातज्ञापकमेव प्रमाणम्, अज्ञातज्ञानमेव वा; न चैतत्स्मृत्यादा

वस्तीति तदप्रमाणमित्यतो वाऽऽह नेति परिच्छेदः अज्ञातज्ञानं, तत्कर्तुं शीलमस्य अस्तीति परिच्छेदकारि(री) । यद्वा परिच्छेद एव कार आकारः परिच्छेदकारः, सोऽस्य अस्तीति परिच्छेदकारि ।

किं परिच्छेदकारित्वं प्रामाण्यस्य व्याप्यव्यापकभूतं लक्षणमिति तदभावात् स्मृत्यादेरप्रामाण्यमुच्यते, किंवा व्यापकमेवेति ।

११२सु०- आद्ये परिच्छेदकार्येव प्रमाणमिति लक्षणं न प्रमा नोपपन्नमिति योजना; अव्याप्तेरतिव्याप्तेश्चेति । तथाहि । धर्मिणमादायानधिगतार्थगन्तृत्वमुच्यते, प्रकारं वा ॥ आद्ये नित्यविषयाणामप्रामाण्यापातः, व्याप्यवत्तयाऽवगतं धर्मिणं व्यापकवत्तया विषयीकुर्वतोऽनुमानस्य पृथगवगतानर्थान्त्संसृष्टतया गोचरयतः शब्दस्य चाप्रामाण्यप्रसङ्गः ॥

द्वितीये तु धारावाहिकविज्ञानानामप्रामाण्यं स्यात् । न हि वैनाशिकानामिव मीमांसकानामन्य एव घटः, नापि साङ्ख्यानामिव परिणामी; नापि प्रकारमप्युपजनापायवन्तमीक्षामहे ॥

११३सु०- ननु यद्यपि स्वरूपस्य प्रकारस्य वा तादवस्थ्यम्, तथाऽपि घटोऽयं घटोऽयमिति प्रत्यक्षज्ञानधारायां वर्तमान एवार्थः (परि)स्फुरति । न च क्रमभाविनां ज्ञानानामेक एव वर्तमानकालो विषयः, नानाप्रतिपत्तृवत् ज्ञानयौगपद्यप्रसङ्गात्, (तत्)प्रत्यभिज्ञानानुपपत्तेश्च । ज्ञानानेकत्वेऽप्येककालावस्थानाकलनात् । तस्मात्पूर्वपूर्वविज्ञानैरनाकलित एव वर्तमानोऽर्थ उत्तरोत्तरैरवसीयत इत्यनधिगतार्थत्वमेवेति ।

एवं तर्हि स्मृत्यादेरप्यनधिगतार्थत्वमेव । स्मृतिरपि वर्तमानतत्कालतयाऽनुभूतमर्थमतीततत्कालतयाऽवगाहते, अन्यथा स इति न स्यात् ।

अनुवादोऽपि यदि वादविषयस्तदा स्फुटमनधिगतार्थत्वम् । यदि च पूर्वविज्ञानविशिष्टार्थगोचरस्तथाऽपि धारावाहिकसमानो न्यायः, अधिकविधानेनैकवाक्यतायामपि तथेति ।

संशयविपर्यासयोरप्यनधिगतविषयत्वात् प्रामाण्यं स्यात् । अनधिगततथाभूतार्थ(गन्तृ)त्वं विवक्षितमिति चेन्न, अनधिगतविशेषणवैयर्थ्यात् । स्मृत्यादिव्यावृत्त्यर्थं तदिति चेत् (न), स्मृत्यादिकमेव कुतो व्यावर्तनीयम् । लक्षणाभावादिति चेत्, तदिदमितरेतराश्रयत्वमिति ।

११४सु०- अस्तु तर्हि व्यापकनिवृत्त्या व्याप्यनिवृत्तिरिति द्वितीयः पक्षः । स्यादपि एवम्, यदि परिच्छेदकार्येव प्रमाणमिति प्रमा प्रमाणं स्यात्, न च तदस्ति । तथा हि । प्रामाण्यस्यानधिगतार्थत्वेन व्याप्तिः किं साहचर्यदर्शनमात्रात् सिद्ध्यति, उत व्यभिचारादर्शनसहकृतात्, उत विपक्षे बाधकोपेतात् । नाद्यः, अतिप्रसङ्गात् । न द्वितीयः, धारावाहिनि व्यभिचारदर्शनात्, अतिप्रसङ्गापरिहाराच्च । न तृतीयः, तदभावात् ।

अधिगतमेवार्थमधिगमयता प्रमाणेन पिष्टं पिष्टं स्यादिति चेत् । किमिदं पिष्टपेषणं

नाम, किमधिगतेऽर्थेऽधिगत्यन्तरस्यानुदयः, किं वा विफलत्वम्, उताविशिष्टफलत्वम्, अथ अनपेक्षितफलत्वम् । नाद्यः, स्यादप्येवं यदि ज्ञानाभावोऽपि ज्ञानसामग्रयेकदेशः स्यात्, ज्ञानं वा तत्प्रतिबन्धकं भवेत् । न चैवम्, तथात्वे स्मृतेरेवानुदयप्रसङ्गात् । न द्वितीयः, उक्तोत्तरत्वात् । न तृतीयः, आद्येऽप्यापत्तेः । न चतुर्थः, तृणादिदर्शने, हेयदर्शने च प्रसङ्गात् ।

ननु च करणविशेषः प्रमाणम् । कारणं च साधकतमम् । न च साध्यसिद्धौ तज्जातीयस्यापि साधकतमत्वमस्ति छिन्ने परशोरिवेति चेत्, मैवम् । न हि करणस्य साधकतमत्वं साधकतमान्तरापेक्षया, किन्तु प्रधानक्रियाकारकान्तरापेक्षया; अन्यथा यत्र करणानां समुच्चयस्तत्र परस्परापेक्षयाऽनतिशयितत्वादकरणत्वं स्यात् । छिन्ने कुठारस्याकरणत्वं तु फलानुदयात्, न च प्रकृते तथाऽस्तीत्युक्तमिति ।

११५सु०- ननु अनपेक्षत्वं प्रामाण्यस्य व्यापकम् । अन्योन्यनिरपेक्षा(स्तु) धारावाहिका बुद्धयः । अतः प्रामाण्यमश्नुवते । न चैवं स्मृत्यादीत्यप्रमाणमेवे ति चेन्न, अस्या अपि व्याप्तेरप्रामाणिकत्वादित्याह नेति परिच्छेदः अनपेक्षम् ।

किञ्चानपेक्षत्वं सर्वथा चेदनित्यप्रमाणेषु नास्ति ।

ज्ञानान्तरानपेक्षत्वं चेदनुमित्यादौ तदभावः । उत्पत्तावेवानुमित्यादिकं लिङ्गाद्यपेक्षं नार्थपरिच्छेद इति चेत् (न); ज्ञानव्यतिरिक्तस्यार्थपरिच्छेदस्यैवाभावात्, स्मृत्यादावप्येवमेव सुवचत्वाच्च ।

समानविषय(क)ज्ञानानपेक्षत्वं चेत्; धर्मिणमादाय अनुमित्यादावपि तदभावः, प्रकारतोऽपि स्मृत्यादावस्तीत्यसिद्धिरिति ।

११६सु०-अननुभवत्वात् स्मृतिः अप्रमाणम्, अनुभवतत्साधनयोरेव प्रामाण्यात्; इत्येतदप्यसत्; पूर्ववद्व्याप्तेरसिद्धेरित्याह नेति परिच्छेदः अनुभवः ॥

११७सु०- एवं प्रमाणसामान्यलक्षणमभिधाय तद्विशेषान् ल्लिक्षयिषुरादौ प्रत्यक्षस्योद्दिष्टत्वात्तल्लक्षणमाह निर्दोषेति

अनु०-निर्दोषाक्षोद्भवं ह्यत्र प्रत्यक्षमिति गीयते ॥५५५

अत्र प्रमाणेषु, लोकवेदयोरिति वा ।

ननु कथमिदं विज्ञायते । किं निर्दोषैरक्षैरुद्भवो यस्येति, किं वा निर्दोषं च तदक्षोद्भवं

चेति ॥ नाद्यः, अव्याप्तेरतिव्याप्तेश्च । तथा हि, ईश्वरादिप्रत्यक्षं नाक्षोद्भवं नित्यत्वात्, अक्षकार्यं क्रियादिकमपि प्रत्यक्षं स्यात् ॥ न द्वितीयः, द्वयोरपि विशेषणत्वेन समासानुपपत्तेः, उक्ताव्याप्त्यतिव्याप्त्यनिस्ताराच्चेति ।

उच्यते । अस्तु तावदाद्यः, अज्ञानविपरीतज्ञानहेतुभिः काचकामलादिदोषै रहितानि यानि अक्षाणि इन्द्रियाणि तैः उद्भवो यस्येति । न चाव्याप्तिः, उद्भवशब्दस्योत्पत्त्यभिव्यक्त्यन्यतरार्थत्वात्, यथोक्तम् सर्वमक्षात्मकं मतमि ति । नाप्यतिव्याप्तिः, ज्ञानस्य प्रकरणप्राप्तत्वात् । तथाऽप्यक्षलिङ्गकेऽनुमानेऽतिव्याप्तिरिति चेन्न, तस्याक्षज्ञानोद्भवत्वेन अक्षमात्रोद्भवत्वाभावात् ।

निर्दोषाक्षोद्भवमप्यर्थदोषादयथार्थमुत्पद्यते ज्ञानम्; यथोक्तम्, अतिदूरादतिसामीप्यादिन्द्रियदोषान्मनोऽनवस्थानात् । सौक्ष्म्याद्व्यवधानादभिभवात्समानाभिघाताच्चेति । तथाऽपि निर्दोषार्थसन्निकृष्टेति विशेषणाददोषः ।

११८सु०- अत्र ज्ञानग्रहणं सुखादिव्यावृत्त्यर्थमिति केचित् । तदसत्, विषयसाक्षात्कारस्यैव सुखादिहेतुत्वात् । इन्द्रियार्थसन्निकर्षः (तु) तदर्थमभ्यर्थ्यते ।

नन्वेवं सति सर्वार्थसाक्षात्कारवतः परमेश्वरस्य सुखाद्युत्पादप्रसङ्ग इति चेत्, लीलाविग्रहग्रहणे तस्येन्द्रियार्थसन्निकर्षवतः कुतो न तत्प्रसङ्गः । अथ न तावन्मात्रं सुखादिकारणम्, किन्नाम धर्मादिकमपि, अतस्तदभावान्न तस्य सुखाद्युत्पाद इति चेत् । तुल्यम् । अत एव न योगिष्वपि प्रसङ्गः । तथा चाहुः, देहे शीतोष्णादिसम्बन्धाद्धि शीतोष्णाद्यनुभव आत्मनः ततश्च सुखदुःखे इति । अत्र देहशब्देन तदाश्रितानीन्द्रियाण्युपलक्ष्यन्ते । तदयं लक्षणार्थः, निर्दोषार्थसन्निकृष्टनिर्दोषेन्द्रियोद्भवं ज्ञानं प्रत्यक्षमिति ।

११९सु०- यद्वा निर्दोषार्थेन्द्रियसन्निकर्षजं ज्ञानं प्रत्यक्षमित्येवार्थः, जन्यप्रत्यक्षविषय

मेव (वा त) एतद्व्याख्यातम्(नम्) इति नोक्तदोषः । अनुगतलक्षणसिद्ध्यर्थं तु द्वितीयं पक्षं परिगृह्णीमः, निर्दोषं यथार्थमक्षोद्भवमिति । अक्षोद्भवशब्देन (च) साक्षात्कारो लक्ष्यत इति न कश्चिद्दोषः । साक्षात्कारत्वं च ज्ञानगत एव विशेषो न करणोपाधिकः । तदनेन केवलं प्रत्यक्षं लक्षितम् ।

१२१सु०- नन्वेतल्लक्षणं प्रतिगतमक्षं प्रत्यक्षमित्येवं शब्दनिर्वचनादेव प्रतीयमानं लक्ष्यात्प्रत्यक्षान्न भिद्यते । न चैकस्यैव लक्ष्यलक्षणभावः सम्भवति, ज्ञात(त्व•ज्ञातत्वासम्भवादिति चेन्न; अत्र प्रत्यक्षपदवाच्यतायाः साध्यत्वेन विवक्षितत्वादित्याशयेनोक्तम् इति गीयत इति

१२२सु०- ननु निर्दोषतेन्द्रियाणां कुतोऽवगन्तव्या । ज्ञानयाथार्थ्यादिति चेत्, तदपि किं करण(गतया)निर्दोषतया ज्ञातव्यं, किं वा विरुद्धप्रमाणाभावात् । नाद्यः, परस्पराश्रयतापत्तेः । न द्वितीयः, असञ्जातविरोधिविभ्रमेऽप्यापत्तेः । मैवम् । ज्ञानयाथार्थ्यस्य साक्षिसिद्धत्वाङ्गीकारात् । परीक्षापेक्षायां तु प्रबलविरोध्य(धा)भावः साचिव्यमाचरति, यथोक्तम् बलवत्प्रमाणतश्चैव ज्ञेया दोषा न चान्यथेति ।

असञ्जातविरोधी तु विभ्रम एवेति कुतः । देशकालपुरुषान्तरसम्बन्धिविपरीतप्रमावशादिति चेत्, कथं तर्ह्यसञ्जातविरोधित्वम् । एवं तर्हि सर्वथा विपरीतप्रमाऽभावोऽङ्गीकृतः स्यात् । अद्धा । सोऽपि तैस्तैः परीक्षाविशेषैर्निश्चीयते । निर्मूलं तु न शङ्क्यते, अन्यथा सर्वत्रानाश्वासेनाभिमतमपि न सिद्ध्येदिति ।

१२३सु०- नन्विन्द्रियार्थसन्निकर्षस्य प्रत्यक्षत्वे गगननयनसन्निकर्षादपि ज्ञानमुत्प

द्यताम् । मैवम्, अर्थशब्देन तत्तदिन्द्रियग्रहणयोग्यस्यैव विवक्षितत्वात् । गगनादौ च तद्योग्यताभावस्य कार्याभावादेव सिद्धेः ।

एतेन चक्षुरादिना गन्धादिग्रहणप्रसङ्गोऽप्यपास्तः ।

१२४सु०- अथ मतम् । यद्याश्रिता योग्यता, किमन्तर्गडुना सन्निकर्षेण । तत्तदिन्द्रियविषयस्तेन तेनेन्द्रियेण गृह्यते, कथमन्यथा काचाभ्रपटलाद्यन्तरितोपलब्धिः स्यात् ।

सान्तरग्रहणं च प्राप्तिपक्षे न सम्भवति, प्राप्यकारिषु त्वगादिषु तदभावात् ।

किञ्च नयनं चेत्प्राप्यकारि तदा स्वसंयुक्तमात्रं गृह्णीयात्, कुठारादिषु तथा दर्शनात् । पृथुतरं च गृह्णाति । दिग्विशेषसन्देहश्च एवं सति न स्यात्, प्राप्त्या तन्निश्चयप्राप्तेः; सन्निकृष्टविप्रकृष्टयोः शाखाचन्द्रमसोर्युगपहणाच्च, न हि प्राप्यकारिण्येवं भवितुमर्हति ।

अपि च चक्षुः अप्राप्यार्थप्रकाशकम् अत्यासन्नाप्रकाशकत्वात् व्यतिरेकेण श्रोत्रादिवत् , चक्षुर्गत्वा नार्थेन सम्बध्यते इन्द्रियत्वात् स्पर्शनादिवत् , न चार्थस्य आगमनं, प्रत्यक्षविरोधात् तथा च अप्राप्यप्रकाशकत्वसिद्धिरिति ।

१२५सु०- अत्रोच्यते । विषयकरणयोर्योग्यतामात्रमुपादाय सन्निकर्षापाकरणं किं सर्वत्र उत नयन एवेति वक्तव्यम् ॥

न प्रथमः, अप्राप्तैरेव कुठारादिभिः काष्ठादौ छिदाद्युदयप्रसङ्गात्, घ्राणरसनस्पर्शनैरप्राप्तैरेव गन्धाद्यवबोधोदयापत्तेश्च । तथा च योग्यतावत् अन्वयव्यतिरेकसिद्धा प्राप्तिरपि क्रियोत्पादोपयोगिनी ॥

न द्वितीयः, विशेषकारणाभावात् । योग्यताया अन्वयव्यतिरेकदर्शनात् प्राप्तेश्चानुपलम्भादिति चेन्न, चक्षुषोऽपि करणत्वेन्द्रियत्वाभ्यां प्राप्त्युपलम्भात् ।

नन्वत्र किं गोलकं पक्षीक्रियते उत तदतिरिक्तं चक्षुः; आद्ये प्रमाणबाधः, द्वितीये त्वाश्रयासिद्धिरि ति चेन्न; तवापि गोलकपक्षीकारे सिद्धसाधनम्, अन्यत्राश्रयासिद्धिरिति वक्तुं शक्यत्वात् ।

अथ विशेषं विहाय रूपदर्शनानुमितं करणमात्रं पक्षीक्रियत इति ब्रूषे । समं ममापि ।

अत एव गोलकातिरिक्तमपि तत्सेत्स्यति । सन्निकर्षश्च प्रत्यासत्तिमात्रं विवक्षितम्; न संयोगादिरिति न शब्दादिभिर्व्यभिचारः ।

१२६सु०- का चेयं योग्यता यन्मात्रादसन्निकृष्टमपि चक्षुः प्रकाशयेत् । यदि रूपविशेषादिरूपा तदाऽतीतानागतयोरपि तद्भावाच्चाक्षुषतापत्तिः ।सन्निकर्षार्थं खलु वर्तमानताभ्यर्थनम्; सन्निकर्षस्यान्यथासिद्धौ प्रत्यभिज्ञायां तत्तांशस्य चक्षुषाऽवभासनात् । स चेदनपेक्षितः, किं तदा वर्तमानतया ।

अथ वर्तमानताऽपि रूपादिवद्योग्यतान्तर्गता, तदा प्रत्यभिज्ञा न सिद्ध्येत्, कुड्यादिव्यवहितप्रतीतिप्रसङ्गश्च । प्राप्तिप्रतिघातकं हि कुड्यादिव्यवधानमिति प्राप्त्यर्थं तदभावोऽन्वेषणीयः स्यात्, सा यदि नेष्यते तदा कुड्यादिकं कस्यापकुर्यात् ।

आवरणाभावोऽपि योग्यतेति चेत्, न, कुड्यापरभागावस्थितेनापि अग्रहणप्रसङ्गात् ।

अथ नयनविषययोर्मध्ये निबिड•वयव)द्रव्याभावो विवक्षित इति चेत्, स्फटिकाद्यन्तरितानुपलब्धिप्रसङ्गात् ।

अस्वच्छद्रव्याभावो विवक्षित इति चेत्, तथाऽप्यव्यवहितदूरदर्शनापत्तिरेव ।

अथ क्षणभङ्गपरिणामावाश्रित्य तथाभूतस्योत्पादानुत्पादौ एव योग्यताऽयोग्यते मन्यसे, तदा सोऽर्थः कदाचित्सर्वैरुपलभ्येत कदाचिन्न केनापि । द्रष्टृनिबन्धनोऽपि तद्भेदोऽस्तीति चेन्न, प्रमितसन्निकर्षपरित्यागेनाप्रमितानेककल्पनस्यानुचितत्वात् ।

१२८सु०- अपर आह, नायनरश्मयः शाखाचन्द्रसंयुक्तैः सौररश्मिभिरेकभूता युगपच्छाखाचन्द्रमसौ ग्राहयन्तीति । तदसत्, सर्वार्थग्रहणप्रसङ्गात् । अदृष्टात्तद्व्यवस्थेति चेत्, (न,) बाह्यसाधनसाकल्येऽदृष्टवैकल्येन कार्यानुदयस्य क्वाप्यदर्शनात् । अदृष्टवैकल्ये हि बाह्यसामग्री विकला स्यात्, अन्यथा समनस्केन्द्रियसन्निकृष्टः स्फतालोकमध्यमध्यासीनोऽपि घटः कदाचिन्नोपलभ्येत । अप्राप्यार्थप्रकाशकमिति चाप्रसिद्धविशेषणता । अत्यासन्नाप्रकाशकत्वं प्राप्यप्रकाशकेषु घ्राणादिष्वपि विद्यते, स्वगतगन्धादेरग्रहणात् । परस्यैव अत्यासन्नकाचाद्यग्रहणमयुक्तम्, योग्यताया अनपायात् ।

१२९सु०- गत्वा नार्थेन सन्निकृष्यत इत्यत्र किं गतिप्रतिषेधः साध्यः, किं वा सन्निकर्षप्रतिषेधः, उतोभयप्रतिषेधः । नाद्यः, कालातीतत्वादनैकान्त्याच्च । न द्वितीयः, अनैकान्तिकत्वादेव । अत एव न तृतीयोऽपि ।

विशिष्टनिषेधोऽयमिति चेन्न, सोऽपि विशेषणाभावेन वेत्यादिविकल्पदूषणानिस्तारात् ।

सन्निकर्षार्थं गतिमन्न भवती ति साध्यमिति चेन्न, स्पर्शनादावनैकान्त्यात्; शीतजलसन्निकर्षार्थं त्वगिन्द्रियगतये हि शरीरपरिस्पन्दो भवति ।

अथायमभिप्रायः अधिष्ठानाद्बहिर्न गच्छती ति, तदेन्द्रियत्वे समानेऽपि घ्राणादीनामतैजसानामनेवम्भावः । चक्षुषस्तु तैज(से)सस्येत्थम्भूत(त्वा)तेत्यङ्गीकारे बाधकाभावादप्रयोजकत्वम् । चाक्षुषरश्मीनामुपलब्धिप्रसङ्ग इति चेन्न, अतीन्द्रियत्वोपपत्तेः । महत्तेजोजातीयमैन्द्रियकमुपलब्धमिति चेत्, चाक्षुषमप्युपलब्धमिति वारिस्थं तथा स्यात् । अदृष्टवशादनुद्भूतरूपं तदिति चेत्, इदमप्यनुद्भूतरूपस्पर्शं कुतो न कल्प्यते, कल्पिकायां प्राप्यकारितायां प्रमाणस्योक्तत्वात् ।

यदि च नयनं निर्गत्यार्थं गृह्णीयात्तदा उन्मील्यनिमीलनेऽपि अर्थप्रतिपत्तिः स्यात् ।

यदि (चाक्षुष)वाक्षमधिष्ठानातिरिक्तं स्यादधिष्ठानोपघातचिकित्से व्यर्थे स्यातामिति तु प्रदीपेन समानयोगक्षेमम् ।

अपि च, छायायामुपविष्टस्या(प्यातपालोकने)तपावलोकनेन नयनस्याशिशिरत्वमातपोपविष्टस्यापि शिशिरद्रव्यावलोकनेन शिशिरत्वं चैतमेवार्थं गमयतः । न ह्यप्राप्तावेतदुपपद्यते ।

तदेतदखिलमपि प्रमाणप्रसिद्धमिति किमत्र वक्तव्यमिति हिशब्देनाचष्टे ॥

१३०सु०- यदक्षविशेषणं निर्दोषत्वमुक्तं तद्व्यवच्छेद्यं दर्शयितुमक्षभेदं तावदाह प्राकृतमिति

अनु०-प्राकृतं शुद्धचैतन्यमक्षं तु द्विविधं मतम् ।५५५

प्रकृति शब्देनाहङ्कारः पञ्चभूतानि चोच्यन्ते । सूक्ष्मरूपेण नित्यमप्यहङ्कारभूतांशैरुपचितत्वात्प्राकृतम् । शुद्धम् इत्यस्यैव विवरणं चैतन्यमिति । चेति शब्दावध्याहार्यौ । तु शब्देन अचैतन्यमेवेन्द्रियं, तच्च आहङ्कारिकमेवेति वदतां साङ्ख्यादीनां, भौतिकमेवेति भाषमाणानां वैशेषिकादीनां, द्रव्येन्द्रियभा(व्ये)वेन्द्रियभेदाद् द्विविधमिति जल्पतां जैनानां च मतं व्यवच्छिनत्ति । मतम् इति स्वोक्तार्थस्य प्रमितत्वमाह ।

१३१सु०- तत्र जडचैतन्यभेदमनुपदमेवोपपादयिष्यति । जडस्य च नित्याहङ्कारिकभौतिकत्वं सूक्ष्मेन्द्रियाणि सन्त्येव स्युः स्थूलान्यप्यहंकृतेः । तेषां भूतैरुपचयः सृष्टिकाले विधीयते इत्यादिस्मृतिसिद्धम् । न च केवलाहङ्कारिकत्वे भौतिकत्वे वा प्रमाणमस्ति, कपिलादीनामाप्तत्वासिद्धेः । घ्राणं पार्थिवं रसाव्यञ्जकत्वे सति गन्धव्यञ्जकत्वात् कुंकुमगन्धाभिव्यञ्जकघृतवत्, रसनमाप्यं रूपाव्यञ्जकत्वे सति रसव्यञ्जकत्वात् लालावत्, चक्षुस्तैजसं स्पर्शाव्यञ्जकत्वे सति रूपव्यञ्जकत्वात् प्रदीपवत्, स्पर्शनं वायवीयं शब्दाव्यञ्जकत्वे सति स्पर्शव्यञ्जकत्वात् व्यजनवातवदिति ।

१३२सु०- अत्र पार्थि(वादित्व)वत्वादिमात्रसाधने सिद्धसाधनत्वम्, तन्मात्रत्व

साधने दृष्टान्तानां साध्यवैकल्यम् । सर्वत्र पाञ्चभौतिकत्वाभ्युपगमात्, सर्वत्र चादृष्टेन व्यभिचार(ः•त् ।

१३३सु०- तत् सर्वव्यञ्जकमिति चेत् । किं व्यक्तिपुरस्कारेणोच्यते उतोपाध्यवच्छेदपुरस्कारेण । नाद्यः, यददृष्टमेकैकव्यञ्जकं तत्र व्यभिचारानिस्तारात्; तन्न निश्चितमिति चेत्, तथापि संदिग्धव्यभिचारिता । न द्वितीयः, इन्द्रियत्वावच्छेदेनासिद्धेः ।

१३४सु०- किञ्च पार्थिवादिपदैः पृथिवीत्वाद्यभिधाने तत्तत्सन्निकर्षैरनैकान्त्यम् । इन्द्रियत्वेन हेतुविशेषणे दृष्टान्तानां साधनवैकल्यम् । पृथिव्यादिकार्यतासाधने प्रागुक्तसिद्धसाधनतापरिहाराय मात्रपदप्रयोगे पृथिव्यादिरूपादिव्यञ्जकसन्निकर्षेषु व्यभिचारतादवस्थ्यम् ।

१३५सु०- अपि च । चर्मादिगन्धव्यञ्जकत्वं जलादेः, रसव्यञ्जकत्वं लवणादेः, रूपव्यञ्जकत्वमञ्जनादेः, स्पर्शव्यञ्जकत्वं कर्पूरादेरप्यस्तीति व्यभिचार एव (इति) ।

१३६सु०- इन्द्रियद्वैविध्यस्य प्रमितत्वमुक्तम् । तत्कथमित्यत आह शुद्धमिति

अनु०-शुद्धमीशरमामुक्तेष्वन्यत्र प्राकृतैर्युतम् ॥५५५

प्राक् प्रसिद्धितारतम्यमपेक्ष्योद्देशेऽपि प्राधान्यतारतम्यापेक्षयोपपादनमिति द्रष्टव्यम् । अन्यत्र संसारिषु । प्राकृतैः अक्षैः युतं शुद्धम् अस्तीत्यर्थः ।

अयमभिसन्धिः । उपपादयिष्यते हीशरमामुक्तानामक्षवत्ता । न च तदक्षं प्राकृतमिति युक्तम्, निर्गुणत्वादिश्रुतिस्मृतिविरोधात् । ततस्तच्छुद्धचैतन्यमेव भवितुमर्हति ॥ संसारिषु चाक्षवत्ता सुप्रसिद्धा । न च तन्मुक्तावक्षप्रतिपादकप्रमाणबलायातं शुद्धमेवास्त्विति युक्तम्, संसारेऽपि सम्यग्ज्ञाननियमाद्यापत्तेः । अतस्तत्र प्राकृतं शुद्धं चेति द्विविधमप्यस्तीति स्वीकार्यम् ॥ ततः सिद्धमुक्तरूपाक्षद्वैविध्यमिति ।

परैरीशलक्ष्म्योः लीलाविग्रहग्रहणमङ्गीकारिभिः तदक्षस्य प्राकृतत्वमङ्गीक्रियते,

तान्प्रति किं वादान्तरेणेति मुक्त ग्रहणम् । स्वमते मुक्तानां लीलाविग्रहस्वीकारात् । किमन्यदाऽपीन्द्रियोपपादनायासेनेति ईशरमेति

१३७सु०- किमतो यद्येवमक्षद्वैविध्यमित्यत आह निर्दोषमेवेति

अनु०-निर्दोषमेव चैतन्यमन्यत्रोभयमिष्यते ।५५५

तत्रोत्तमजीवसम्बन्धि चैतन्यम् अक्षं निर्दोषमेव इत्यर्थः । अन्यत्रापि निर्दोषतासद्भावादेवेत्युक्तम् । अन्यत्र मध्यमजीवसम्बन्धिचैतन्ये, सर्वत्र प्राकृते चाक्षे निर्दोषत्वं सदोषत्वं च उभयं कालादिभेदेन इष्यते । अधमसम्बन्धिचैतन्ये तु सदोषत्वमेवेति शेषः । इष्यते प्रामाणिकैः इत्यनेन आगमं कार्यलिङ्गकमनुमानं चात्रार्थे दर्शयति । यावदत्र सदोषमुक्तं तन्निर्दोषग्रहणव्यवच्छेद्यमिति भावः ।

१३८सु०- ननु च संसारिषु प्रवृत्तिसिद्ध्यर्थमिन्द्रियमवश्यमङ्गीकरणीयम् । न च

तच्छुद्धम्, उक्तानुपपत्तेः । त(अ)तः प्राकृतेनैव सर्वस्योपपत्तेः संसारिषु शुद्धेन्द्रियाभ्युपगमो निर्बीज एव । न च मुक्तौ शुद्धसद्भावात्प्रागपि तदङ्गीकरणीयम्, मुक्तिवच्छुद्धेन्द्रियस्यापि पश्चात्प्राप्त्युपपत्तेरित्यत आह सुखेति

अनु०-सुखदुःखादिविषयं शुद्धं संसारगेष्वपि ॥५५५

न केवलमीशरमामुक्तेषु (किन्तु) संसारगेष्वपि शुद्धम् इन्द्रियमङ्गीकरणीयम् कुतः सुखदुःखादिविषयम् ।

अयमर्थः । अस्ति तावत्संसारिणां सुखदुःखेच्छादिविषये(यो)ऽपरोक्षावभासः, लिङ्गाद्यननुसन्धानेनैवाहं सुखीत्यादिस्पष्टावभासदर्शनात् । न च इन्द्रियविषयतामन्तरेण अपरोक्षावभासित्वं सुखादीनां युक्तम्, धर्मादेरपि तत्प्रसङ्गात् । तस्मात् सुखदुःखादिविषयमिन्द्रियमङ्गीकर्तव्यम्, तदेव शुद्धमिति ।

१३९सु०- अस्तु सुखदुःखादिविषयमिन्द्रियं संसारिषु, तच्छुद्धमिति कुतः, प्राकृतेनापि तदपरोक्षावभासोपपत्तेः; इत्यत आह निर्दोषत्वेति

अनु०-निर्दोषत्वातिनियमात्तद्बलिष्ठतमं मतम् ।५५५

तत् सुखादिविषयमिन्द्रियं तावत् बलिष्ठतमं सर्वथाऽ(प्य)बाध्यं मतं सर्वेषां सम्मतम् । न हि कदाचिदप्यसति सुखे अहं सुखी ति प्रत्ययोऽस्ति; नापि सति नास्मि सुखी ति; तथा हि सति, इन्द्रियस्य बाध्यता स्यात् । बलिष्ठतमता चेन्द्रियस्य निर्दोषत्वादिनियमात् एव उपपद्यते; नान्यथा, सदोषाणां बाधदर्शन(नियम•त् । निर्दोषत्वातिनियमश्च शुद्धस्यैव धर्मो न प्राकृतस्येति सुखादिविषयस्येन्द्रियस्य शुद्धतासिद्धिरिति ।

एतदुक्तं भवति । सुखादिकम् इन्द्रियविषयः अपरोक्षावभासित्वात् घटवत् । सुखादिविषयमिन्द्रियं शुद्धम् निर्दोषतानियमवत्त्वात् ईश्वरादीन्द्रियवत् ।

विमतं निर्दोषतानिय(तिम)मवत् सर्वथाऽप्यबाध्यत्वात् तद्वदेवेति ।

यद्यपि मुक्तानां शुद्धेन्द्रियवत्त्वेन संसारिणां तद्वत्ता शक्यसाधना, तस्य तत्स्वरूपतावगमात्, स्वरूपस्य चानागन्तुकत्वात्; तथाऽपि साक्षिणो यत्प्रत्यक्षत्वमुक्तं तद्विभावयितुमयं प्रमाणान्तरोपन्यासः, सुखादिविषयं स्वरूपभूतं चैतन्येन्द्रियं हि साक्षीत्युच्यते, तदभिव्यक्तं ज्ञानं चे ति ।

१४०सु०- ननु प्राकृतशुद्धभेदात् द्विविधमिन्द्रियमित्यसत्, श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणमेव च । अधिष्ठाय मनश्चायमि ति पञ्चेन्द्रियमनोभेदेनेन्द्रियषाड्विध्यस्मरणविरोधात्; इत्यत आह पञ्चेति

अनु०-पञ्चेन्द्रियमनोभेदात्प्राकृतं षड्विधं स्मृतम् ॥५५५

यत् पञ्चेन्द्रियमनोभेदात् इन्द्रियं षड्विधम् इति स्मृतं तत् प्राकृतं न तु सर्वमित्यतो न विरोधः । ज्ञानेन्द्रियाणामेवात्र (विवक्षित) उक्तत्वान्नैकादशत्वो(शो)क्तिविरोधः । बुद्धेरपि मनस्यन्तर्भावान्न सप्तत्वविरोधः ।

नन्वाकाशात्मकस्य श्रोत्रस्य कथं प्राकृतत्वम् । मैवम्, भूताकाशपरिणामत्वाभ्युपगमात् । अव्याकृताकाशात्मकत्वे सार्वत्रिकशब्दोपलब्धिप्रसङ्गः । कर्णशष्कुल्यवच्छेदाङ्गीकारेऽपि बधिराभावप्रसक्तिः । अदृष्टोपग्रहान्नेति चेन्न, तथा सत्याकाशस्यैव तत्तदवच्छिन्नस्यादृष्टोपगृहीतस्य घ्राणादिभावोपपत्तौ पार्थिवत्वाद्यभ्युपगमवैयर्थ्यात् ।

गन्धादिमत्त्वात्तत्सिद्धिरिति चेन्न, असिद्धे; यदिन्द्रियं यं विशेषगुणं गृह्णाति तत् तद्वदि ति

व्याप्तेः सुखादिग्राहिणि मनसि, सांसिद्धिकद्रवत्वस्नेहग्राहिणि चक्षुषि, शीतोष्णस्पर्शग्राहिणि स्पर्शने च भग्नत्वात् । आगमात्पृथिव्यादिप्राकृतिकताऽवगम्यत इति चेत्, तर्ह्यहङ्कारिकाकाशकार्यता श्रोत्रस्यापि तत एवाङ्गीकरणीया ।

१४१सु०- ननु मनोऽनादिनित्यं कथं प्राकृतम् । मैवम्, प्रमाणाभावात् । स्पर्शरहितद्रव्यत्वादेः सत्त्वान्नेति चेत् (न), तमस्यस्माकमनैकान्त्यात् । नित्यत्वादिमात्रसाधने सिद्धसाधनत्वात् । कूटस्थतासाधने त्वागमविरोधादिति ॥

१४२सु०- क्रमप्राप्तं केवलमनुप्रमाणं च । अनुमानं लक्षयति अनुमेति

अनु०-अनुमा युक्तिरेवोक्ता ५५५

अत्र अनुमा इति लक्ष्यम्, युक्तिः इति लक्षणम् । यदि च युक्तेरेव बहुशः प्रकृतत्वात् तत्स्वरूपजिज्ञासायामिदं प्रवृत्तम्, तदा विपरीतो लक्ष्यलक्षणभावः ।

नन्वनुमा युक्तिरिति पर्यायावेतौ । तथा हि । फलप्रामाण्यपक्षेऽनुमितिरनुमेति भावसाधनोऽनुमाशब्दो लिङ्गदर्शनसमुत्थं लैङ्गिकविषयमनुमितिनामकं यथार्थज्ञानमाह, तदेव योजनं युक्तिरिति युक्तिशब्दोऽपि । साधनप्रामाण्यपक्षेऽप्यनुमीयतेऽनयेति करणसाधनोऽनुमाशब्दो यमर्थमाचष्टे, तमेव युज्यतेऽनयेति युक्तिशब्दोऽपि । तत्कथं लक्ष्यलक्षणभाव इत्यत उक्तम् - उक्तैवेति

अत्रापि व्यवहार एव साध्यो न त्वनुमात्वं, युक्तित्वं वा । येनोक्तदोषः स्यादिति भावः ।

१४३सु०- ननु युक्त्युपपत्तिशब्दावेकार्थौ, तथा चान्यत्र निर्दोषोपपत्तिरनुमेत्यादौ यदि निर्दोषग्रहणस्य व्यावर्त्यमस्ति तदाऽत्रापि तत्कर्तव्यं स्यात्, अन्यथाऽतिव्याप्तिप्रसङ्गात् । न (नास्ति) चेन्न (तत्)कर्तव्यमिति ।

उच्यते । अस्ति खलु शब्दानां मुख्यामुख्यभेदेन द्वयी वृत्तिः । एवञ्चोपपत्तिशब्दादुपपत्ताविव तदाभासेऽपि प्रतिपत्तावुत्पन्नायां तद्व्यवच्छेदेन मुख्यार्थोपदर्शनार्थं तत्र निर्दोषग्रहणं कृतम्, अत्र पुनरन्तर्गतनिर्दोषत्वं मुख्यमेवार्थमुपादाय युक्तिरित्येव उक्तम्, समीचीनो हेतुरनैकान्तिको हेतुरिति यथेति । तदिदमप्युक्तं युक्तिरेवेति ।न तु निर्दोषत्वविशेषिता । युक्तिशब्दमुख्यार्थविवक्षायां तदनपेक्षणात् इति शेषः ।

१४४सु०- अथवा नेदं पर्यायलक्षणम्, किन्नाम युज्यते सम्बध्यते इति युक्तिरनुमोक्तेति योज्यम् । नन्वेवं सति विरुद्धानध्यवसितव्यवच्छेदेऽप्यनैकान्तिकस्यानुमानत्वं स्यात्; इत्यतो युक्तिरेव इत्युक्तम् । युज्यत एव न तु (वि)युज्यतेऽपीत्यर्थः । प्रमेयत्वादिकं ह्यनित्यत्वादिना युज्यते, न युज्यते च; न तु युज्यत एव । तदनेन साहित्यनियमवत् व्याप्यं, लिङ्गम्, अनुमानमिति चोच्यत इत्युक्तं भवति ।

१४५सु०- सौगतास्तु मन्यन्ते, तादात्म्यतदुत्पत्ती एवानुमानाङ्गभूतौ सम्बन्धावि ति । वैशेषिकास्तु, अस्येदं कार्यं कारणं सम्बन्ध्येकार्थसमवायि विरोधि चे ति लैङ्गिकनिमित्तसम्बन्धान्परिसञ्चक्षते । एवं मात्रानिमित्तसंयोगिविरोधिसहचारिभिः स्वस्वामिवध्यघाताद्यैः साङ्ख्यानां सप्तधाऽनुमे ति साङ्ख्याः परिसङ्ख्यातवन्तः ।

तत्सर्वमपाकर्तुं वा युक्तिरेव इत्यवधारणम् । नियतसम्बन्धवदेवानुमानं न सम्बन्धविशेषवदित्यर्थः । एतच्च उपपादयिष्यामः ।

१४६सु०- केचिदाहुः, पक्षधर्मताऽप्यनुमानाङ्गमिति । तदप्यपाकुर्वन्नुक्तमेव विवृणोति व्याप्तिरेवेति

अनु०- व्याप्तिरेव तु सा स्मृता ।५५५

विशेषेणाप्यत इति व्याप्तिः, यदव्यभिचरितसाहित्योपेतमेव लिङ्गं साऽनुमा, न पक्षधर्मताऽवश्यभ्मा(ववतीत्य)विनीत्यर्थः ।

१४७सु०- यद्वा व्याप्तिरिति भावसाधनः, तथात्वे व्याप्तिरेव साऽनुमे ति गौणो निर्देशः, व्याप्तिरेवानुमानाङ्गं न पक्षधर्मतेत्यर्थः । उपपादयिष्यते चैतद्व्यधिकरणस्यापि साधकतामुपपादयताचार्येणैव ।

१४८सु०- एतेन ज्ञान(त)सम्बन्धनियमस्यैकदेशस्य दर्शनात्, एकदेशान्तरे ज्ञानम् अनुमानमबाधितमि त्यपि निरस्तम्, एकदेशतानियमस्याप्रयोजकत्वात् ।

१४९सु०- यदुक्तं पक्षधर्मत्वं सपक्षे सत्त्वं विपक्षाद्व्यावृत्तिरबाधितविषयत्वम् असत्प्रतिपक्षत्वमिति पञ्चरूपोपपन्नमनुमानमिति । यथा(ऽऽह ।) अनुमेयेन सम्बद्धं प्रसिद्धं च तदन्विते । तदभावे च नास्त्येव तल्लिङ्गमनुमापकमि ति, अत्राबाधितविषयत्वम् असत्प्रतिपक्षत्वं च चशब्दसंगृहीतमि ति, तदसत्; केवलान्वयिनो विपक्षाद्व्यावृत्त्यभावेन केवलव्यतिरेकिणश्च सपक्षे सत्ताभावेनाव्यापकत्वात् ।

क्वचिच्चतूरूपोपपन्नत्वं क्वचित्पञ्चरूपोपपन्नत्वमिति चेत्(न), एकप्रयोजकालाभात् ।

व्याप्तिपक्षधर्मतौपयिकत्वेनैषां ग्रहणम्, वस्तुतस्तु ते एवानुमानाङ्गमिति चेन्न; पक्षधर्मताया अप्यप्रयोजकत्वात् ।

तथा च व्याप्तिरेव प्रयोजिकेति वक्तव्यम्, किमनेन जल्पितेनेत्याह व्याप्तिरेवेति

१५०सु०- अविनाभावो व्याप्तिः, सा द्विविधा, अन्वयव्यतिरेकभेदात् । साध्येन साधनस्य व्याप्तिरन्वयः । साधनाभावेन साध्याभावस्य व्याप्तिर्व्यतिरेक इति केचित् आचक्षते । तद्द्वैविध्यं तुशब्देन व्यवच्छिनत्ति ।

तथा हि । योऽग्निमान्न भवति स धूमवान्न भवती ति व्यतिरेकव्याप्तिः किं धूमेनाग्निसाधने उपयुज्यते किंवाऽग्न्यभावेन धूमाभावसाधने ।

नाद्यः, यो धूमवानसावग्निमानित्यन्वयव्याप्त्यैव तत्सिद्धेः, अन्यथा केवलान्वयवतोऽसाधकत्वप्रसङ्गात् । किञ्चात्र अभावयोर्व्याप्यव्यापकभावो, भावेन भावसाधनमि ति सुभाषितम्, अन्यगतया व्याप्त्याऽन्यस्य साधकत्वेऽतिप्रसङ्गात् । यदभावयोर्व्याप्यव्यापकभावस्तयोरेव साध्यसाधनभाव इत्यभ्युपगमे नातिप्रसङ्ग इति चेन्न, तथाऽपि व्याप्यं लिङ्गमि त्यस्याव्याप्तिप्रसक्तेः । यदभावो यदभावस्य व्यापकः स तस्य व्याप्य इति नियमाददोष इति चेत् (न); । तर्हि न व्यतिरेकव्याप्तिः प्रकृतसाध्यसिद्ध्युपयोगिनी, किन्नाम प्रकृतसाधनव्याप्तिसाधनोपयोगिनी, तत्र चान्वयिरूपतैव तस्याः ।

द्वितीयस्त्विष्यत एव, किन्नाम साऽप्यन्वयरूपैव इति न सर्वथा व्याप्तिद्वैविध्यं सम्भवतीति ।

१५१सु०- एतेनानुमानस्य केवलान्वयिकेवलव्यतिरेक्यन्वयव्यतिरेकिभेदेन त्रैविध्यमपि परास्तम्, व्यतिरेकव्याप्तेरनुमानानङ्गत्वात्; सद्भावमात्रेण व्युत्पादनस्यातिप्रसङ्गित्वात् ।

कथं तर्हि केवलव्यतिरेकिणो गमकत्वमिति चेत्, कोऽयं केवलव्यतिरेक नाम । केवलो व्यतिरेक एव यस्यासाविति चेत्, तर्हि कथमत्यन्तासतोः साध्यसाधनता स्यात् । दृश्यते तावदिति चेन्न, यतस्तस्यान्यैव गतिः । प्राणादिमत्त्वस्य सात्मकत्वेन व्याप्तिर्जीवच्छरीर एव गृहीता, अतस्तत्रैव विप्रतिपत्तौ न सोपदर्शयितुं शक्याऽभूत्, व्याप्तिमात्रमेवानुमानाङ्गं न पुनः सपक्षे तदुपदर्शनमपी त्यतो व्यतिरेकयोर्व्याप्त्या तदुपपादनं क्रियते ।

अयमत्र प्रयोगक्रमः । जीवच्छरीरं सात्मकं प्राणादिमत्त्वात्; यत्प्राणादिमत् तत्सात्मकं, प्राणादिमच्चेदं, तस्मात्सात्मकमि ति प्रयुक्ते धूमस्याग्निनेवास्य न व्याप्तिर्दृश्यते, तत्कथमित्याकाङ्क्षायां प्रयोगान्तरं प्रवर्तते । प्राणादिमत्त्वं सात्मकत्वेन व्याप्तम् तदभावव्यापकाभावत्वात्; यो यदभावव्यापकाभावः, स तद्व्याप्तो, यथा धूमोऽग्निनेति । तदेतावति वक्तव्ये यदन्यथा प्रयुज्यते तद्विवेकिनां स्फुटप्रतीतिकतया, सङ्ग्रहरुचितया वेति ।

१५२सु०- स्यादेतत् । व्याप्यं चेदनुमानं तदा धूमः शब्दानित्यत्वेऽप्यनुमानं स्यात्,

व्याप्तो हि सोऽप्यग्निनेति । मैवम्, व्याप्यमित्यस्य सम्बन्धिशब्दत्वात् । तथा च यो येन व्याप्यः स तस्मिन्ननुमानमित्युक्तं स्यात् । न चैवमतिप्रसङ्गोऽस्ति ।

द्विविधा हि धर्मा भवन्ति ॥ केचित्परस्परपरिहारेणैव वर्तमानाः; यथा कृतकत्वनित्यत्वे, स्वातन्त्र्यपारतन्त्र्ये चेत्येवमादयः ॥ केचित्समाविष्टाः । तेऽपि त्रिविधाः । केचित्सङ्कीर्णाः । परस्परपरिहारेणैव वर्तमानयोरेकत्र समावेशः सङ्करः; यथा भूतत्वमूर्तत्वे, पुरुषत्वपाचकत्वे चेत्येवमादयः । केचित्परापरभावावस्थिताः; यथा सत्त्व

द्रव्यत्वे, धूमवत्त्वाग्निमत्त्वे चेत्येवमादयः । केचित्तुल्यवृत्तयः; यथा कृतकत्वानित्यत्वे, गुरुत्वरसवत्त्वे चेत्य(त्येवम•दयः ॥

तत्राद्यानां परस्परसम्बन्ध एव नास्तीति नानुमानानुमेयभावः, विरुद्धसमाख्यया तेऽभिधीयन्ते । द्वितीयानामपि सत्यपि सम्बन्धे परस्परव्यभिचारेण व्याप्यव्यापकभावाभावान्नानुमानानुमेयता, किन्तु परस्परमनैकान्तिकतयाऽभिधीयन्ते । तृतीयेष्वपरेषां व्याप्यतया परेषां व्यापकतयाऽस्त्यनुमानानुमेयत्वम्; परे त्वव्याप्यतया नापरेष्वनुमानतामश्नुवते, किन्नामानैकान्तिका एव । चतुर्थास्तु परस्परं व्याप्यव्यापकभावादन्योन्यमनुमानतामर्हन्तः प्रसिद्ध्यप्रसिद्धिभ्यां विशिष्यन्त इति सङ्क्षेपः ।

१५३सु०- नन्वेवमपि धूमेनाग्निज्ञानं सर्वेषां स्यादित्यत उक्तम्- स्मृतेति । प्रमितत्वस्योपलक्षणमेतत् । स्मृता व्याप्तिरेव प्रमितमेव व्याप्यमनुमा, न त्विन्द्रियत्वसत्तामात्रेण प्रमाकरणमित्यर्थः ।

ननु तथाऽपि नारिकेलद्वीपवासिनो धूमदर्शनादग्न्यनुमितिप्रसक्तिः । मैवम्, व्याप्यस्वरूपप्रमितिवद्व्याप्तिप्रमितेरप्यपेक्षितत्वात् । तथाऽपि गृही(तविस्मृ)तास्मृतव्याप्तेस्तदवस्थः प्रसङ्ग इत्यत उक्तं स्मृतेति स्मृता व्याप्तिरेव सा अनुमोपयोगिनीत्यर्थः । तथा च व्याप्तिस्मरणसव्यपेक्षं व्याप्यज्ञानमनुमानमित्युक्तं भवति ।

१५४सु०- लिङ्गपरामर्शोऽनुमानं, परामर्शश्चानुसन्धानात्मकं तृतीयं ज्ञानमिति कश्चित् । तथा हि । महानसादौ धूमस्याग्निना व्याप्तिग्रहणसमये यज्ज्ञानं तत्प्रथमम् । गृहीतव्याप्तिकस्य पर्वतादौ यद्धूमज्ञानं तद् द्वितीयम् । ततः सम्बन्धिदर्शनसमुद्बुद्धसंस्कारकारण(क)स्य यो धूमवानसावग्निमानिति व्याप्तिस्मरणस्यानन्तरमयं चाग्निव्याप्तधूमवानिति प्रतिसन्धानात्मकं यद्धूमज्ञानं तत्तृतीयमनुमानमिति । तदेतदन्यो न मन्यते ।

व्याप्तिस्मरणं पक्षधर्मताज्ञानमित्येतावदेव ह्यनुमानसामर्थ्यम्, तत्राननुभूताया व्याप्तेः स्मर्तुमशक्यत्वात्प्रथमं ज्ञानमिष्यते । द्वितीय(ज्ञान)मपि पक्षधर्मताविषयत्वादङ्गीक्रियते । ततो व्याप्तिस्मृतौ सत्यां किमपरमवशिष्यते यदर्थं तृतीयं ज्ञानमेष्टव्यमिति । स स्थूलदृश्वेत्याद्यः । न खलु विशकलित(ते)व्याप्तिस्मृतिपक्षधर्मताज्ञाने भावयतोऽनुमितिः(तम्), परस्परवार्तानभिज्ञयोः सहकारितानुपपत्तेः; किन्तु सङ्कलिते । न च तत्सङ्कलितत्वं विना तृतीयज्ञानात्, इति कथं तन्नैष्टव्यम् ।

आत्मा सङ्कलयतीति चेत्, सत्यम्, वृत्त्या ह्यसौ सङ्कलयेन्न तु स्वरूपेणैव । न चैवं तदेवास्त्विति वाच्यम्, पूर्वेण विना तदनुपपत्तेरिति ।

वयं तु ब्रूमः । यत्र लिङ्गदर्शनादेव व्याप्तिस्मृतिः अस्तु तत्रोक्तप्रकारः, यदा तु गृहीतव्याप्तेर्विनाऽपि लिङ्गदर्शनाद्वचनादिनैव व्याप्तिस्मृतिराविरस्ति तदा द्वितीयमेव लिङ्गदर्शनं प्रतिसन्धानात्मकमुदेष्यतीति नावश्यम्भाविनीयं प्रक्रिया । यथा खलु संस्कारसाहित्ये सतीन्द्रियसन्निकर्षादेव सोऽयमिति प्रत्यभिज्ञा जायते तथे(थाऽत्रापी)त्यङ्गीकारे

न कश्चिद्विरोध इति ।

१५५सु०- ननु व्याप्तिरेव केन प्रमाणेन ग्राह्या । यथायथं प्रत्यक्षानुमानागमैरित्युक्तम् ।

यथा चैतत्तथा वक्ष्यामः ।

१५६सु०- द्विविधमनुमानं स्वार्थं परार्थं चेति । तत्र यत्परोपदेशानपे(क्ष्य)क्षं व्याप्तिस्मृतिमद्व्याप्यदर्शनं तत्स्वार्थम् । परोपदेशापेक्षं तु परार्थम् । सामर्थ्यलिङ्गप्रतीतिजनकं वाक्यं परोपदेशः । तच्च प्रतिज्ञाहेतूदाहरणोपनयनिगमनैः पञ्चभिरवयवैरुपेतमि त्येके । तमिमं नियममरोचयमान आह उक्तेति । उक्ता व्याप्तिरेव साऽनुमा । व्याप्त्युक्तिरेव परोपदेश इति यावत् । एवशब्दो नियमनिराकरणपरो न पुनः पक्षान्तरनिवृत्त्यर्थः, पक्षान्तरस्य स्वयमेव वक्ष्यमाणत्वात् ।

ननु यो धूमवान् सोऽग्निमानिति व्याप्त्युक्तिः कथं प्रत्यायनाङ्गम्, वादिप्रतिवादिनोरन्योन्यस्मिन्ननाश्वासादित्यत उक्तम्- स्मृतेति । तुशब्दश्चशब्दार्थो, जिज्ञासितेति समुच्चिनोति । गृहीतव्याप्तेस्तदुक्तिः स्मरणहेतुरगृहीतव्याप्तेस्तु जिज्ञासाजनिकेत्युच्यते, न तु आगमतयोपयुज्यत इत्याशयः ।

१५७सु०- ननु च व्याप्त्युक्तिरेव परोपदेश इत्ययुक्तम्, प्रथमत एव व्याप्त्युक्तेरसङ्गतत्वात्, इत्याशङ्कां परिहरन् उक्ता व्याप्तिरेव से ति प्रतिज्ञातमुपपादयति प्रतिज्ञातेति

अनु०-प्रतिज्ञातार्थसिद्ध्यर्थं व्याप्तिरेव यदोदिता । अवशिष्टं किमत्रास्ति ५५५

प्रतिज्ञातार्थसिद्ध्यर्थम् इत्यसङ्गतेः परिहारः । तदा इत्यध्याहार्यम् । किम् आक्षेपे । अत्र वक्तव्ये ।

एतदुक्तं भवति । यो हि पर्वतमग्निमन्तं प्रतिपद्यमानः, परेण निरग्निकं मन्यमानेन,

किं पर्वतस्याग्निमत्त्वे मानमि त्यनुयुज्यते, स यदि यो धूमवानसावग्निमानि ति व्याप्तिमात्रं

(परं प्रति) स्वप्रतिपन्नार्थसिद्ध्यर्थं ब्रूयात्तदा का नामासङ्गतिः, परपृष्टप्रमाणस्योपन्यस्यमानत्वात्, किंवा (किञ्चा)परं वक्तव्यमवशिष्टं, यदर्थं शब्दान्त(रमवशिष्टं)रं वक्तव्यं स्यात्; अतो व्याप्तिवचनमेव परोपदेश इति ।

१५८सु०- स्यादेतत् । व्याप्तिपक्षधर्मतोपेततया लिङ्गानुसन्धानं खल्वनुमानम् । पक्षधर्मतामनङ्गं मन्यमानैरपि लिङ्गस्य सत्ता तावद(वश्यम)ङ्गीकरणीया, अन्यथा व्याप्त्यङ्गीकारव्याघातात् । सा च न अविवक्षितस्थाना, तथा सति यस्यकस्यचिद्धूमवत्त्वादिना सर्व(पर्वत)स्याप्यग्निमत्त्वादिप्रसङ्गात्; अतो व्याप्त्यनुसारेण नियतदेशधर्मताऽप्यङ्गीकरणीयैव । व्यधिकरणोऽपि हि कृत्तिकागत एवोदयो रोहिण्युदयासत्तिं गमयति, न तु यत्रतत्रत्यः ।

ततस्तावदनेन वक्तव्यं यावता व्याप्तिविवक्षितस्थलधर्मतोपेततया लिङ्गस्यानुसन्धानं स्यात् तदप्याकाङ्क्षाक्रमेणाभिधातव्यमि ति स्थिते, निराश्रयस्य प्रमाणस्याभिधातुमशक्यत्वात् प्रमाणजिज्ञासोत्थापनाय विषयोपक्षेपरूपं पर्वतोऽग्निमानि ति प्रतिज्ञावाक्यं वक्तव्यम् । ततः कस्मादिदं प्रमाणात्प्रतिपत्तव्यमित्याकाङ्क्षायां पराङ्गतापन्नलिङ्गस्वरूपमात्रप्रतिपादकं धूमवत्त्वादि ति हेतुवचनम् । ततोऽस्य सामर्थ्यजिज्ञासायां व्याप्तिप्रतिपाद

नाय यो धूमवानसावग्निमानित्युदाहरणवाक्यम् । पक्षादिविवक्षितस्थलधर्मताप्रतिपादनार्थं धूमवांश्चायमित्युपनयः । ततः सर्वस्य बुद्ध्यारोहायैकवाक्यतामापादयितुं तस्मादग्निमानेवेति निगमनम् । अत एव प्रतिज्ञाहेतुभ्यामुपनयनिगमनयोर्गतार्थतां मन्यमाना निरस्ता भवन्ति ।

तदेवमेतावति वक्तव्ये कथं व्याप्तिमात्रमुक्तवा कृती स्यादिति ।

उच्यते । यत्तावत्प्रतिज्ञावश्यम्भावे कारणमुक्तं, तदसत्, विवादेनैव विषयोपक्षेपस्य सिद्धतयाऽकांक्षोदयस्य समर्थितत्वात् । तथाऽप्याकांक्षितत्वाल्लिङ्गस्वरूपस्य तत्पक्षधर्मतायाश्च प्रतिपादनाय हेतूपनयौ वक्तव्याविति चेन्न, विकल्पानुपपत्तेः । तथा हि । किं येन धूमवत्त्वं पर्वतवृत्तितयाऽवगतं तं प्रति हेतूपनयौ वक्तव्यौ, उत विपरीतं प्रति ।

आद्ये दूषयति लिङ्गमिति

अनु०-लिङ्गं तत्र विजानतः ।५५५

तत्र विवक्षिते स्थले । अवशिष्टं किमस्ती ति पूर्वेणान्वयः ॥ लिङ्गस्वरूपतदीयपक्षधर्मताविज्ञापनाय हि हेतूपनयोपयोगः, तच्चेद्विज्ञानं परस्य स्वतस्सिद्धं तदा किं हेतूपनयाभ्यामिति भावः ।

द्वितीयमनूद्य दूषयति यदीति

अनु०- यदि लिङ्गमसिद्धं स्यात्कुत एवास्य मानता ॥५५५

तत्रे त्यनुवर्तते । असिद्धं परेणाप्रमितम् । तदा अस्य लिङ्गस्य स्वरूपासिद्धस्य मानतैव कुतः । नास्तीति यावत् । दूरे वक्तव्यतेति एव शब्दार्थः ।

१५९सु०- नन्वेवं सति व्याप्तिरपि न वक्तव्या । साऽपि यदि विदितव्याप्तिकं प्रत्युच्यते तदाऽभिधानवैयर्थ्यम्, विपरीतस्य तु व्याप्यत्वासिद्ध्या तत्प्रमाणमेव न भवति (इति) कुतो व्याप्त्यभिधानमिति तत्रापि वक्तुं शक्यत्वात् । तथा च वादिप्रतिवादिनोर्मौनमेवापतितमिति ।

मैवम् । उभयथाऽप्यदोषात् । व्याप्तिर्हि न स्वरूपेणोपयोगिनी, नापि ज्ञाततामात्रेण; अपि तर्हि स्मर्यमाणा । तथा च गृहीतव्याप्तिकं प्रति तत्स्मारकत्वेन, (तया) अगृहीतव्याप्तिकं प्रति तु (तदैव) तज्जिज्ञासाजनकतया व्याप्तिवचनमुपयुज्यत इत्युक्तमेव ॥

एवं तर्हि हेतूपनयावपि नानुपयुक्तौ । न हि पक्षधर्मोपेतं लिङ्गं स्वरूपेणोपयुक्तम्, नापि विदितत्वमात्रेण; किन्तु ज्ञातचरम् । स्मर्यमाणतया ज्ञायमानमपि न वृक्षादिसाधारण्येन, किन्तर्हि लिङ्गतया । तथा च विदितलिङ्गस्वरूपपक्षधर्मतां प्रति तत्स्मारकत्वेन लिङ्गतया अनुसन्धायकत्वेनेतरं प्रति तज्जिज्ञासाजनकत्वेन हेतूपनययोः सार्थक्यमेवेत्याशङ्क्याह यदीति

अनु०-यदि स्मारकमात्रं स्यात्स्मर्तुर्नात्र प्रयोजनम् ।५५५

स्मारक त्वमुक्तस्य सर्वस्योपलक्षणम् । मात्र ग्रहणेन प्रत्यायकत्वं व्यावर्तयति । हेत्वादिकमिति शेषः । पक्षधर्मतो(र्मो)पेतस्य लिङ्गस्येति च । स्यात् इत्यतःपरं तन्न यत इत्यध्याहार्यम् । स्मर्तुः इत्युपलक्षणम् । अत्र व्याप्तिवचने, निमित्तसप्तमीयम्, हेत्वादाविति च ।

१६०सु०- ततश्च व्याप्तिवचनवत् हेत्वादिकमपि पक्षधर्मतो(र्मो)पेतस्य लिङ्गस्य स्मरणानुसन्धानजिज्ञासाजनकं स्यात् इति यदि उच्यते तन्न, यतो व्याप्तिवचनेनैव तत्स्मरणादिमतस्तस्य हेत्वादिना प्रयोजनं नास्तीति योजना ।

एतदुक्तं भवति । यदि हि हेत्वादिकं वाक्यतया प्रत्यायकं स्यात् तदा सामर्थ्यचिन्तोपयुज्यते । यदा तु तत्स्मारकत्वादिनैवोपयुक्तं तदा संस्कारोद्बोधोपयुक्तं सादृश्यसम्बन्धादिकं किमप्यन्वे(प्ये)ष्टव्यम्, तद्व्याप्तिवचनेऽपि समानम् । यो धूमवानसावग्निमानि त्यभिहिते खल्वनुमानमुद्रावित् अत्र धूमवत्त्वं व्याप्यमि त्यवबुध्यत एव, । ततः तदीयपक्षधर्मतादिस्मृत्यादिमानपि कथं न भवेदिति ।

१६१सु०- यद्वा परोपदेशस्य पञ्चावयवतानियतिं वदन् प्रष्टव्यः, किमेतत्पञ्चावयवं वाक्यमागमतया व्याप्तिपक्षधर्मतो(र्मो)पेतस्य लिङ्गस्य प्रत्यायकम्, उत स्मारकादिमात्रम् ।

आद्ये तु स्यादे(वेदं)वं परव्युत्पादितरीत्या (वाक्यपरिमाणं) वाक्यं प्रमाणं कथञ्चित्, न चासौ युज्यते, वादिप्रतिवादिनोरितरेतरस्मिन्ननाश्वासात्, आश्वासे वा प्रतिज्ञामात्रेणार्थसिद्धौ हेत्वाद्यभिधानवैयर्थ्यात् ।

द्वितीये त्वाह यदीति

परोपदेशं वाक्यं यदि स्मरणादिमात्रकारणमङ्गीक्रियते तदाऽत्र व्याप्तिवचने सत्येव स्मर्तुर्व्याप्तिवचनादेव स्मरणाद्युत्पत्तेरिति यावत् ।

अत्र व्याप्तिवचनातिरिक्ते शब्दे प्रयोजनं नास्तीति नासाववश्यं वक्तव्यः । दृश्यते

खलु लोके पदैकदेशादितोऽपि पदार्थस्मरणादिकम् । शास्त्रेऽपि च वाक्यैकदेशप्रयोगः । तत्र वक्तुराप्तत्वावधारणादनुसरणं, प्रतिवादिनि तु तन्नास्ती ति चेन्मा भूत्; न हि एतदागमतया प्रत्यायकमित्युक्तम्, अन्यथा सांव्यावहारिकः केवलव्यतिरेकिप्रयोगोऽपि नानुसरणीयः, वास्तवप्रयोगपरिमाणान्यथात्वस्योपपादितत्वात् । प्रतिवादिन्यप्यनुसरणे निग्रहस्थानोद्भावनं न स्यादिति चेत्, लौकिकशास्त्रीयसंव्यवहारातिक्रमे तदवकाशात्, अन्यथा प्रकरणाद्यापन्नस्यासङ्कीर्तनमपि निग्रहहेतुः स्यात्, किं प्रकरणाद्यापन्नतयाऽयं न वदत्युत अप्रतिपन्नत्वादिने ति सन्देहस्य प्रकृतेऽपि तुल्यत्वादिति ।

१६२सु०- अपर आह । प्रमेयावधारणार्थं हि प्रमाणोपन्यासः । प्रमेयावधारणं च

निर्विवादा तत्प्रतीतिः ।

न च सा प्रमाणस्वरूपमात्रोपदर्शने(न) भवति । किन्नाम तदाभासोद्धारेणापि । अन्यथा तत्प्रामाण्यस्यैवानवस्थानात् ॥ तथा च प्रतिज्ञावाक्येन विषयमुपक्षिप्य तत्र, हेतुना प्रमाणस्वरूपमुपदर्श्य तस्य, उदाहरणवाक्येन विरुद्धानध्यवसितानैकान्तिकत्वनिरासः क्रियते; उपनयेनासिद्धिरपास्यते; निगमनेनापि हेत्वनुवादेन तस्मादेव नान्यस्मादि ति सिद्धसाधनताऽपक्षिप्यते, साध्यानुवादेन (तु) अग्निमानेव न तु निरग्निक इति बाधप्रतिपक्षप्रतिक्षेपः क्रियते ॥

तदेवं विधूतविवादसाध्यप्रतिपत्तये पञ्चावयववाक्यमावश्यकमिति ।

तदयुक्तम् । एवं वदता हि(ऽपि) यावता विवादावसानं तावान् परोपदेश इत्युक्तं स्यात् । तथा च पञ्चावयवं वाक्यं परोपदेश इत्ययुक्तम्, पञ्चावयवोक्तावपि विवादावसितेरभावात्; किन्तु आकथापरिसमाप्तेः परोपदेश इति वक्तव्यमित्याशयवानाह नेति

अनु०-न पञ्चावयवोक्तौ च विवादावसितिर्भवेत् ॥५५५

विवादावसितिः विवादावसानोपेता साध्यप्रतीतिः ।

१६३सु०- नन्वेतदयुक्तम्, उदाहरणाद्यवयवत्रयेणाभासोद्धारस्य कृतत्वात्, निरस्तसमस्ताभासप्रमाणोपन्यासेऽपि विवादानवसाने सर्व(दाऽ)थाऽपि तत्प्रसङ्गादित्यत आह दृष्टान्तेति

अनु०-दृष्टान्तादिषु चैवं स्यात्साधनं पुनरेव तु ।५५५

दृष्टान्तपदेनोदाहरणार्थमुपलक्षयति । आदिपदेनोपनयनिगमनार्थग्रहणम् । विषयसप्तमीयम् । एवं यथा प्र(तिज्ञा)तीतार्थे । साधनं वक्तव्यमिति शेषः । स्यादेव इति सम्बन्धः । तुशब्दो यस्मादित्यर्थे ।

अयमर्थः । सत्यमुद्धृताभासात्प्रमाणात्प्रमेयावधारणं भवतीति । किन्तु पञ्चभिरप्यवयवैस्तादृशप्रमाणप्रतीतिरेव न भवतीति ब्रूमः, आभासोद्धारपरोदाहरणाद्यर्थविप्रतिपत्तौ तत्साधनस्यापि वक्तव्यत्वात् । न च तत्र विप्रतिपत्तिर्न कर्तव्या, नापि वाङ्मात्रेण तन्निवृत्तिः; प्रतिज्ञार्थसमानयोगक्षेमत्वात् । न चोदाहरणादिष्वेव सर्वशङ्कोद्धारकारणमस्ति, अनुपलम्भात्; पञ्चावयवप्रयोग एव कथामुद्रणापातात् । अतः प्रमेयनिर्णयावधित्वेऽनुमानप्रयोगस्य न पञ्चावयवत्वनियमो युज्यते, अपि तु कथापरिसमाप्त्यवधिकत्वमेवाङ्गीकार्यमिति ।

१६४सु०- सत्यं निःशेषतो विवादनिवृत्तिर्न पञ्चावयवप्रयोगेऽपि भवतीति, तथापि अवान्तराकाङ्क्षानिवर्तकत्वेन पञ्चावयवमेव अवान्तरवाक्यं परिसमाप्यत; इत्यत आह लिङ्गेति

अनु०-लिङ्गोक्तावपि चैवं स्यादनुमावसितिर्ध्रुवा ॥५५५

चः हेत्वर्थे । अनुमा इति तत्सम्बन्धिवाक्यमुपलक्ष्यते ।

एवं सति किमत्र प्रमाणमि त्यवान्तराकाङ्क्षानिवृत्तिहेतौ धूमवत्त्वमि ति लिङ्गोक्तौ कृतायामपि अवान्तरवाक्यपर्यवसानमवश्यं भवतीति तन्मात्रमेव वाक्यमङ्गीकरणीयम्, न तु पञ्चावयवत्वनियतिरिति ।

१६५सु०- यदुक्तं स्मरणादिमात्रहेतुत्वेन वाक्यस्योपयोगस्तच्च व्याप्तिवचनमात्रेण भवतीति व्याप्तिरेव वक्तव्ये ति तदयुक्तम्, तथा सति लिङ्गमात्रवचनस्यापि प्रयोक्तव्यत्वापातात्, सम्भवति हि तस्यापि व्याप्तिपक्षधर्मतास्मरणादिहेतुत्वम्(ता); इत्युक्ताभिप्रायमजानानस्य चोद्यं वा परिहरति लिङ्गेति । यथा व्याप्त्युक्तावेवं लिङ्गोक्तावप्यनुमावसितिर्ध्रुवा स्यात् । इष्टापादनमेतदित्यर्थः । चशब्दः प्रतिज्ञाहेतुगर्भैवे त्याद्युक्तपक्षान्तरसमुच्चये । न चैवं सति व्याप्तिरेवेत्यवधारणानुपपत्तिः, येन येन प्रकारेण व्याप्त्यादिस्मरणादिकं भवति, यश्च सांव्यावहारिकः, तं तमुपादाय नियमनिराकरणस्य तत्रेष्टत्वात् इत्यभिसन्धिः ।

एतेन प्रतिज्ञाहेतुभ्यामुपनयनिगमनयोर्गतार्थताऽपि समर्थिता वेदितव्येति ।

१६६सु०- निर्दोषतामन्तर्भाव्य युक्तिरनुमे त्युक्तम् । दोषपरिज्ञान एव तद्वियुक्ता

युक्तिः सुज्ञानेत्यतो युक्तिदोषो निरूपणीयः । धूमादेरग्न्यादिप्रमितिजनकत्वेऽपि, यन्निमित्तं कश्चिदर्थोऽर्थान्तरज्ञानं न जनयति, संशयविपर्ययौ वा करोति, स युक्तिदोषः । स द्विविधः साक्षाद्वाचनिकश्च ।

१६७सु०- तत्राद्यं विभागेनोद्दिशति विरोध इति

अनु०-विरोधोऽसङ्गतिश्चैव साक्षाद्युक्तेस्तु दूषणम् ।५५५

१६८सु०- प्रायेणानुमानदोषो विरोध एवान्तर्भव(न्तीति) प्राधान्यात्प्रथमं तदुद्देशः । एव इति परपरिसङ्ख्यातमाधिक्यं निराकरोति; दोषाणां सतामत्रैवान्तर्भावात्, अनन्तर्भूतानां च दोषत्वनिरासात् । साक्षादिति । वचनोपधानेन विना अर्थनिष्ठम् (उक्तं)(उक्त)युक्तेः सामर्थ्यम् । दूषणं तु इति तुशब्दसम्बन्धः, साक्षात्तु इति वा । युक्तेः युक्तित्वाभिमतस्यार्थस्य ।

१६९सु०- साधनाभिमतस्यार्थस्य साध्याभिमतेनार्थेन सम्भावितप्रतीतिकस्यापि साध्यसाधनभावस्य बाधलक्षणमयोग्यत्वं विरोध इति शिष्यैरेवोह्यतामित्याशयवान् असङ्गतिं निरूपयति प्रतिज्ञायामिति

अनु०-प्रतिज्ञायामसम्बन्धो युक्तेरुक्ता ह्यसङ्गतिः ॥५५५

प्रतिज्ञा पदेन तदर्थो लक्ष्यते । विषयसप्तमीयम् । असम्बन्धः अत्र आकाङ्क्षालक्षणसम्बन्धविरहः । अत्रापि युक्तेः इति गौणो निर्देशः । असम्बन्धोऽसङ्गतिरिति पर्यायावित्यतो व्यवहारसाध्यतासूचनाय उक्ता इत्युक्तम् । विरोधासङ्गतिस्वरूपस्य स्फुटत्वात् अन्यैरुपदर्शितत्वाच्च किमत्रोदाहरणोपदर्शनेनेति हि शब्देनाह ।

१७०सु०- ननु कथं द्वे एवानुमानदूषणे, परपरिगणितानामसिद्धत्वादीनां बहूनां सत्त्वादित्यतस्तेषामत्रान्तर्भावं विभावयितुं विरोधविभागमाह विरोधोऽपीति

अनु०-विरोधोऽपि त्रिधैव स्यात् ५५५

सामान्यविभागेन सह विशेषविभागस्य समुच्चये अपि शब्दः । असङ्गतिरप्यनेक

विधेति वा, त्रिधैव न त्वेकविधैव येनासिद्ध्यादीनामन्तर्भावो दुर्घटः स्यात्, यद्वा यावन्तोऽनुमानाभासाः परपरिगणितास्तावद्भेदतां नि(राकर्तु)वर्तयितुम् एव शब्दः, सर्वेषामत्रैवान्तर्भावात् ।

त्रैविध्यं दर्शयति प्रतिज्ञार्थेति ।

अनु०-प्रतिज्ञार्थविरुद्धता । लिङ्गराहित्यमव्याप्तिः ५५५

साध्यधर्मविशिष्टो धर्मी प्रतिज्ञार्थः, तस्य प्रतिस्पर्धिसद्भावो विरुद्धता । यत्रार्थे लिङ्गप्रमितिः साध्यसिद्ध्युपयोगिनी तत्र तदभावो लिङ्गराहित्यम् । व्याप्तेरभावः अव्याप्तिः । इतिशब्दोऽध्याहार्यः ।

१७१सु०- साध्यसाधनभावसम्बन्धयोग्यताविरहो हि साध्यसाधनाभिमतयोस्तद्भावासम्भवे भवति । न च साधनस्य तद्भावेऽपि विरुद्धस्य साध्यता सम्भवति, निशितत्वेऽपि परशोराकाशस्य छेद्यताभावात् । नापि साध्यस्य तथात्वसम्भवेऽप्यसमर्थस्य साधनतोपपद्यते, छेद्यत्वेऽपि काष्ठस्य कुण्ठकुठारस्य छेदन(क)त्वाभावात् । अतः प्रतिज्ञार्थविरुद्धतादीनां युक्तं विरोधित्वम् ।

१७२सु०- अस्तु लिङ्गराहित्याव्याप्त्योर्युक्तिदोषत्वम्; प्रतिज्ञार्थविरुद्धता तु कथं तद्दोषः, साध्यसम्बन्धित्वादिति चेन्न; साध्याभिमतस्य तद्भावासम्भवे साधनाभिमतस्य अविषयवृत्तित्वात् ।

नन्वेवं सति सिद्धसाधनताऽपि विरोध एव स्यात्, न हि सिद्धस्य साध्यता सम्भवति । न चास्त्विति वाच्यम्, उक्तप्रकारत्रयानन्तर्भावात्, सिद्धसाधकोऽसङ्गत इति स्ववचनविरोधाच्चेति । मैवम्; सति साकाङ्क्षत्वेऽन्वयायोग्यत्वं विरोधः, न च सिद्धसाधनस्य साकाङ्क्षता अस्तीति नासौ विरोधेऽन्तर्भवति ।

१७३सु०- ननु चान्यत्र त्रिविधो विरोध इत्यादिना लिङ्गराहित्याव्याप्त्योरेकतामुपादाय साध्यस्य साधनस्य वाऽननुगमो दृष्टान्तविरोधस्तृतीयतया परिगृहीतः, अत्रापि साध्यसाधनवैकल्यं दृष्टान्तस्येति वक्ष्यति; तत्कथमेतत् ।

न चात्रापि तदध्याहारेण तथैव व्याख्यानं युक्तम्, दृष्टान्तदोषस्यानुमानदोषताऽनुपपत्तेः, न हि दृष्टान्तोऽनुमानम् । तथापि अनुमानाङ्गव्याप्तिदूषकतयाऽनुमानदोषत्वमस्तु, दृष्टान्तस्य साध्यवैकल्ये साधनस्य साध्यपरित्यागात्, साधनवैकल्ये तु व्याप्तेरनुपदर्शनादिति चेन्न; तथा सत्यव्याप्त्यैव सङ्गृहीतत्वेन तृतीयत्वानुपपत्तेरिति ।

उच्यते । स्वार्थानुमाने हि दृष्टव्याप्तिकस्य लिङ्गस्य विवक्षितस्थले सिद्धिमात्रेण साध्यप्रमितिरुत्पद्यत इति तत्परिपन्थिनां दोषत्वमभिप्रेत्य प्रतिज्ञार्थविरुद्धतालिङ्गराहित्याव्याप्तीनामत्र ग्रहणम्, परार्थानुमाने(प्य)त्वव्याप्त्यौपयिकस्यापि दृष्टान्तदोषस्य तदाश्रयतया प्रतीतत्वेन तथैवोद्भावनीयताज्ञापनाय तेन सह त्रिविधत्वमन्यत्रोक्तमिति न विरोधः ।

१७४सु०- यद्वा साध्यसाधनोभयाश्रयहीनसाध्यसाधनोभयाव्यावृत्ताश्रयहीनानष्टौ दृष्टान्तदोषानेके भाषन्ते, तन्निरासाय दृष्टान्तदोषस्य पृथगुपादानम् । तथा हि । उभयविकलस्तावन्न परिसङ्ख्येयः, अन्यतरवैकल्येनैव (दृष्टान्त)दुष्टतासिद्धावाधिक्यप्रसङ्गात्, अन्यथैकैकविकलपरिसङ्ख्यानानुपपत्तेः । कथं तर्ह्यन्वयव्यतिरेकति चेत्, न कथञ्चिदित्युक्तमेव । साध्याद्यव्यावृत्तिस्तु दृष्टान्तस्य गुण एव न दोषः ।

सतो हि सता व्याप्तिं प्रदर्शयितुं दृष्टान्तोऽन्वेष्टव्यः । वैधर्म्यदृष्टान्तस्यायं दोष इति चेत्स एव किमर्थः । व्यतिरेकव्याप्तिबोधायेति चेन्न, तस्याः साक्षादनुपयोगात्, पारम्पर्येणोपयोगे तु साधर्म्यदृष्टान्त एवासाविति किं पृथगुपादानेन । उभयाव्यावृत्तश्चाधिक्यान्नि(क्यनि)रस्तः ।

आश्रयहीनस्त्वाश्रयासिद्धिसमानयोगक्षेम इति द्वावेव दृष्टान्तदोषौ । असार्वत्रिकश्च दृष्टान्तदोषः, न हि सर्वत्र दृष्टान्त एव व्याप्तिरुपदर्शनीयेत्यस्ति नियमः, आनुमानिकागमिकव्याप्तेस्तदनपेक्षणात् ।

१७५सु०- स्यादेतत् । प्रतिज्ञार्थविरुद्धतया हि कालातीतप्रकरणसमौ सङ्गृहीतौ । लिङ्गराहित्यमित्यसिद्धिः । अव्याप्तिश्च त्रिविधा भवति; साधनस्य साध्येन सम्बन्धाभावः, सत्यपि सम्बन्धे तदभावेनापि सम्बन्धः, साध्याभावव्या(प्त)प्यता चेति । तदेतत्त्रयं क्रमेण अनध्यवसितानैकान्तिकविरुद्धसंज्ञां लभते । तथा च परनिरूपितप्रस्तारस्य समसनमेवानेन कृतं स्यात्, न चानेन किमपि प्रयोजनम्, अन्यथा पुरुषमतिवैश्वरूप्येण प्रक्रियान्तरस्यापि सावकाशत्वात् । न च ब्रह्मतर्कादितर्कशास्त्रमनुसृत्येत्थं व्युत्पादनमिति वाच्यम्, प्रयोजनाभावेऽन्धपरम्परापत्तेरिति ।

उच्यते । अस्ति प्रक्रियान्तरकरणस्य प्रयोजनम् । तथा हि । प्रतिज्ञार्थविरुद्धतया हि स्ववाक्यविरोधस्यापि सङ्ग्रहं वक्ष्यति । न च कालातीतत्वादिना स लभ्यते । अपि च व्यवहारोऽपि प्रतिज्ञार्थविरुद्धतयोपपद्यते, न कालातीतत्वादिना; वैयर्थ्यप्रसङ्गात् । असाधकमिदं कालातीतत्वात्, सत्प्रतिपक्षत्वादित्यस्य प्रबलसमबलप्रमाणविरुद्धत्वादित्यर्थः । न चात्र विशेषणस्य किमपि प्रयोजनमस्ति, हीनबलस्य प्रमाणपदेनैव निरस्तत्वात् ।

प्रमाणतदाभासाविवेक एव हि प्रमाणशब्दप्रयोगो न त्वप्रामाण्यनिश्चये । अहीनबलतया वा विशेषणे सम्भवति तदवान्तरभेदोपादानं निरर्थकमेव । तथा चैकमेवेदं दूषणं स्यात् । लिङ्गराहित्यग्रहणेन चादूषणानामपि दूषणतया परपरिगणितानामाश्रयव्यधिकरणसाध्यान्यथासिद्धीनां निरासो लभ्यते, अन्यथासिद्धेर्दूषणत्वेऽपि प्रकारान्तरस्य वक्ष्यमाणत्वात् ।

१७६सु०- अनध्यवसितत्वादिभेदोऽपि किं व्याप्त्यभावे सम्भवतीत्येतावता परिसङ्ख्येयो, व्यवहारोपयोगित्वाद्वा । नाद्यः, व्यर्थव्युत्पादनस्यातिप्रसङ्गित्वात् । न द्वितीयः, वैयर्थ्यप्रसक्तेः । नेदं साधकमनैकान्तिकत्वादि त्यस्य हि सपक्षवृत्तित्वे सति विपक्षवृत्तित्वादित्यर्थः, न चात्र विशेषणव्यवच्छेद्यं किञ्चिदस्ति । एवं विरुद्धत्वादित्यस्य सपक्षावृत्तित्वे सति विपक्षवृत्तित्वादित्यर्थः, तथा च वैयर्थ्यमेव । साध्यविपर्ययव्याप्यत्वादित्यत्रापि सम्बन्धमात्रेण कृतार्थत्वे व्याप्तिग्रहणं व्यर्थमेव ।

एवमवान्तरभेदव्युत्पादनमपि निरस्तम् ।

शिष्यमतिवैशद्याय व्युत्पादनं त्वनुमतमेवेति न स्वीयव्यवहारविरोध इति ।

विरोधवदसङ्गतेरपि प्रभेदाः स्वयमेवोहनीयाः ।

१७७सु०- एवं साक्षाद्युक्तिदोषमभिधाय वाचनिक(दोष)माह न्यूनेति

अनु०-न्यूनाधिक्ये तु वाचिके ॥५५५

न्यून शब्दो भावप्रधानः । युक्तेर्दूषणमि ति प्रकृतमनुवर्तते । अवश्यवक्तव्यापरिपूर्तिः न्यून त्वम् । कृतकार्यत्वम् आधिक्यम् । वचनदोषात्तत्प्रतिप्रादिता युक्तिरपि दुष्टा स्यादित्येतयोः वाचनिक त्वम् ।

नन्वयुक्तोऽयं विभागः, विरोधासङ्गत्योरपि वाचि(चनि)कत्वात् । न हि कृतकत्वं स्वयमेव दुष्टम्, अनित्यत्वसाधनेऽपि तथात्वापत्तेः । कृशानुशैत्यादौ तथेति चेत्, तत्किं कृतकत्वं कृशानुशैत्यं वा शब्दनित्यत्वं वा साधयितुं स्वयमेव प्रवृत्तम्, येन तत्र दुष्टं स्यात् । किन्नाम तत्साधनतया शब्देन प्रतिपादि(दर्शि)तम् । एवमसङ्गतावपि सिद्धसाधनतादिलक्षणायां वाच्यम् इत्याशङ्कानिरासार्थं तुशब्दः । न्यूनाधिक्ये एव वाचनिके, न विरोधासङ्गती, स्वार्थानुमानेऽपि दर्शनादिति भावः ।

सन्तु तर्हि प्रतिपत्तृप्रतिपादकयोरेवैते दोषाः; यथा निशातम् असिम् आकाशे छिन्ने वा व्यापारयन् पुरुषो दोषवान् भवति, नासिः, एवं कृतकत्वादिकं कृशानुशैत्यादौ व्यापारयन् पुरुष एवापराधी स्यात् न तु कृतकत्वादिकमिति ।

मैवम्, कृतकत्वादेरदुष्टत्वे तद्व्यापारयतोऽप्यपराधानुपपत्तेः । अन्यथा शब्दानित्यत्वसाधने प्रयुञ्जानोऽप्यपराध्येत । ततः कृशानुशैत्यादेः साध्यतानर्हत्वं नित्यत्वादिसाधने कृतकत्वादेरसमर्थत्वमित्यादिरर्थशब्दगत एव दोषोऽङ्गीकरणीयः । न ह्युपाधिमन्तर्भाव्य भवन् दोषो न दोषो भवति, तथा सति बहुविप्लवापत्तेरिति ।

१७८सु०- ननु कथमेत एवानुमानदोषाः, सोपाधिकत्वस्याप्यतिरिक्तस्य सत्त्वात्; इत्यतस्तत्स्वरूपानुवादेनोक्तान्तर्भावमाह साध्येति

अनु०-साध्यव्यापकवैलोम्यमव्याप्तिस्साधनस्य च ।५५५

साधनस्य यत् साध्यव्यापकवैलोम्यं सा अव्याप्तिः शब्दात् सत्प्रतिपक्षता च ।

साध्यस्य अधर्मसाधनत्वादेः व्यापको यो निषिद्धत्वादिधर्मः, यत्राधर्मसाधनत्वं तत्र निषिद्धत्वमि ति नियमात्, तेन साधनस्य हिंसात्वादेः वैलोम्यं साध्यापेक्षया वैपरीत्यमव्याप्तत्वमिति यावत्; यत्र हिंसात्वं तत्र निषिद्धत्वमि ति नियमाभावात्, वैधहिंसायां सत्यपि हिंसात्वे निषिद्धत्वाभावात् । तदनेन सोपाधिकत्वस्य स्वरूपमुक्तम्, साध्यव्यापकत्वे सति साधनाव्यापको हि धर्म उपाधिः , तद्वत्त्वं च साधनस्य साध्यव्यापकाव्याप्यत्वमेव । एतत्प्रागनुमानाद्व्याप्तिग्रहणवेलायामव्याप्तिरेव, साध्यव्यापकं परित्यजतः साध्यपरित्यागावश्यम्भावात् । न हि साध्यमपरित्यजन् तद्व्यापकं परित्यजतीति युज्यते । साध्यपरित्यागश्चाव्याप्तिरेव ।

१७९सु०- अपरे तु निरुपाधिकः सम्बन्धो व्याप्तिः । सोपाधिकत्वे तु लक्षणाभावाद्व्याप्त्यभाव इत्याचक्षते । तदसत्, व्याप्तिज्ञानाधीनमुपाधिज्ञानं, तदधीनं च निरुपाधिकत्वज्ञानं, तदायत्तं व्याप्तिज्ञानम्, इति चक्रकप्रसङ्गेन तस्य व्याप्तिलक्षणत्वानुपपत्तेः ॥ तत्किं सोपाधिकस्याप्यस्ति व्याप्तिः ।

मैवम्, व्याप्तत्वानुपाधिकत्वयोः समनियमेऽपि व्याप्तिबोधानङ्गतयोपाध्यभावस्य लक्षणत्वानुपपत्तेरुक्तत्वात् ।

१८०सु०- नन्वेवं चेत्कथं साध्यसाधनव्यवहारः । आगामिसम्भावनापेक्षयेति ब्रूमः । वस्तुतस्तु यो धर्मो यद्व्यापकाव्याप्तस्तस्य तेनाव्याप्तिरित्येव वक्तव्यम्, अनुमानप्रवृत्त्युत्तरकालं तु सत्प्रतिपक्षतैव ।

साधनस्य साध्यव्यापकपरित्यागो हि पक्षात् अन्यत्र वा स्यात् पक्षे वा । न तावदाद्यः, तथा सति स्फुटव्यभिचारपरित्यागेनोपाध्युद्भावनस्यानवसरत्वात् । द्वितीये तु साध्यव्यापकस्य पक्षाद्व्यावृत्तिः साध्यमपि व्यावर्तयतीति सत्प्रतिपक्षतैव ।

एतेन उपाध्यभावस्य प्रतिपक्षत्वे नोपाधेर्दूषणत्वम् । न हि यदभावो यत्र दूषणं सोऽपि तत्र दूषणमिति युक्तं विरोधादि ति परास्तम्, पक्षव्यावृत्तिप्राधान्येनैवोपाधित्वात् । एतदर्थं च साध्यव्यापकस्य वैलोम्यं पक्षाद्व्यावृत्तिः साधनस्य सत्प्रतिपक्षतेति योजनीयम् । भावप्रधानस्यादोषत्वं त्विष्टमेव ।

१८१सु०- ननु च प्रागनुमानादपि सत्प्रतिपक्षताऽनुमानोत्तरमव्याप्तिर्वा किन्न स्यात् ।

मैवम् ।

पक्षे हि साध्यस्योपसंहारे प्रतिपक्षावसरः । न च व्याप्तिग्रहणसमये पक्षादिप्रविभागोऽस्तीति कथं तदा प्रतिपक्षत्वं स्यात् ।

अनुमानोत्तरमव्याप्तिः कथमिति वक्तव्यम् । साध्यव्यापक उपाधिः पक्षाद्व्यावर्तमानः साध्यमपि व्यावर्तयति, तथा च साध्यरहिते तत्र वर्तमानं साधनं साध्यं व्यभिचरतीति चेन्न; तथा सति बाधितसत्प्रतिपक्षयोरपि व्यभिचारितापातात्; ओमिति चेन्न, निरसिष्यमाणत्वात् । बाधप्रतिपक्षाभ्यामेवानुमानदूषणसम्भवे किं तदुपजीविना व्यभिचारेणेति चेत्, तर्हि व्यापकव्यावृत्त्या प्रतिपक्षेणैवानुमाने दूषिते किं तदुपजीविना व्यभिचारेणेति तुल्यम् ।

किञ्च पक्षे व्यभिचारः किं निश्चित उत सन्दिग्धः ।

नाद्यः, विकल्पानुपपत्तेः । तथा हि, पक्षे साध्याभावो निश्चितो न वा ।

आद्ये, किं प्रमाणान्तरेणोत साध्यव्यापकोपाधिव्यावृत्त्या । प्रथमे, तत एवानुमानं दुष्टमिति किमुपाधिना । न द्वितीयः, परस्पराश्रयत्वप्रसङ्गात्; उपाधेः साध्यव्यापकत्वनिश्चये तद्व्यावृत्त्या साध्यव्यावृत्तिनिश्चयः, सति च तस्मिन्नसाविति ।

नेति पक्षे साध्यव्यापकत्वानिश्चयात् उपाधेः, कथं तद्व्यावृत्त्या पक्षे साधनस्य निश्चितो व्यभिचारः स्यात् ।

पक्षे सन्दिग्धो व्यभिचारस्तु स्वत एव सिद्धो सोपाधिमुखनिरीक्षणापेक्षः, सर्वानुमानोच्छेदहेतुश्च ।

तस्मादनुमानोत्तरकालं सत्प्रतिपक्षतैवेत्युचितम् । एतदेवाभिप्रेत्य स एवोपाधिदोषोऽपी त्यादिवचनम् ।

१८२सु०- अनुकूलतर्कादिना साध्यव्यापकत्वनिश्चये सति पक्षे निश्चितव्यभिचारितासिद्धिरिति चेन्न, निश्चितसाध्यव्यापकव्यावृत्तेर्बाधकत्वेन तत एवानुमाने दूषिते व्यभिचारवैयर्थ्यात् । तथाऽपि सोपाधिकत्वं सत्प्रतिपक्षत्वमिति गतः पक्ष इति चेन्न, प्रतिपक्षस्य यावज्जीवं तद्भावानङ्गीकारात् । सामर्थ्यानिर्धारणायामेव सत्प्रतिपक्षः, निर्धारिते तु सामर्थ्ये बाधको वा स्यात्, बाध्यो वे ति को नाम नाभ्युपैति ।

१८३सु०- अत्र सोपाधिकत्वमिति वक्तव्ये साध्यव्यापकवैलोम्यमिति वचनमुपाधिलक्षणस्यापि प्रदर्शनार्थम्, तदपि साध्यसमव्यापकत्वपक्षनिरासाय ।

नन्वेष पक्षष्टीकाकृताऽङ्गीकृतः । मैवम्, परमतानुवादत्वात्, अन्यथा एकसाध्याविनाभाव इत्युदयनवचनोदाहरणवैयर्थ्यात् ।

१८४सु०- दूषणं तु स्फुटत्वान्नोक्तम् । तथा हि । समपदं किं विषमव्याप्तिकव्यवच्छेदार्थमुत प्रयोजनान्तरार्थम् ।

१८५सु०- नाद्यः, पार्थिवपरमाणुरूपादयो नित्याः परमाणुविशेषगुणत्वात् आप्यपरमाणुरूपादिवदि त्यादौ पृथिवीविशेषगुणत्वाभावादेः विषमव्याप्तिकस्यापि उपाधित्वेन तद्व्यवच्छेदस्यायुक्तत्वात्, प्रतिपक्षोन्नायकत्वसम्भवेन दूषणत्वाच्च ।

विषमव्याप्तिकस्योपाधित्वे पक्षेतरत्वस्यापि तत्प्रसङ्ग इति चेत्, तत्किमुक्तविशेषणद्वयोपेतं न वा । नेति पक्षे तत एवानुपाधित्वम् । आद्ये तु तस्याप्युपाधित्वे को दोषः ।

पर्वतेतरत्वादेः सर्वत्र सम्भवेन नैवमिति चेन्न, अनुमानव्याप्त्यादिग्राहकप्रमाणप्राबल्ये सति साध्यव्यापकत्वभङ्गात् । तदभावे चानुमानभङ्गस्येष्टत्वात् । अन्यथा शब्दोऽभिधेयः प्रमेयत्वाद्घटवदि त्यादावशब्दत्वादेः समव्याप्तिकपक्षेतरस्यानिरासप्रसङ्गात् ।

तदिदमिष्टमपि त्यजति अनिष्टमपि गृह्णातीति न विशेषणम् ।

१८६सु०- यदप्युक्तम्, स्वसम्बन्धेन यः स्वीयं धर्ममन्यत्र योजयेत् । स उपाधिर्यथा

लोके जपादिः स्फटिकादिषु । इहाप्यव्याप्यहेत्वर्थव्याप्यत्वभ्रमहेतुता । उपाधेः स्यात्तदा

तस्य समव्याप्तिर्यदा भवेदि ति । तत्र वक्तव्यम् । किमनेनोक्तं भवति । किं विषमव्याप्तिकस्य व्याप्यत्वाभावात्तत्सम्बन्धेन साधनाभिमते व्याप्यताभ्रमानुपपत्तेरदोषत्वेन तद्व्यवच्छेदाय समपदमिति, किंवाऽन्वर्थोपाधिशब्दसम्पादनार्थमिति ।

नाद्यः, प्रतिपक्षोन्नायकत्वेन दूषणत्वसम्भवे स्वगतव्याप्त्यवभासकताभावस्यादोषत्वात्, साध्यसाहचर्यदर्शनेनैव व्याप्यताभ्रमसम्भवाच्च ।

न द्वितीयः, उपाधिशब्दसम्बन्धस्य स्वकपोलकल्पितत्वात् । अत एव भगवान् आचार्यवर्यः सोपाधिकत्वमित्यनभिधाय साध्यव्यापकवैलोम्यमित्याह ॥

व्यवहारास्तु परकृतसङ्केतेनापि निर्वहणीयाः ।

यद्वा क्वचित्साध्यव्याप्यतासद्भावेनोपाधित्वेऽन्यत्रापि गौण्या वृत्त्या उपाधिव्यवहारोपपत्तिः ।

१८७सु०- अत एव न द्वितीयोऽपि ।

१८८सु०- ननु च विषमव्याप्तिकस्य प्रतिपक्षोन्नायकत्वं न सम्भवति, क्वचित्पक्षेतरविपर्ययस्यासाधारणत्वादिति । मैवम् । असाधारणत्वस्य दूषणत्वासम्मतेः, सम्मतौ वा तत्रोपाधित्वाभावस्य व्युत्पादनात् । यत्रोपाधिः पक्षैकदेशाद्व्यावर्तते तत्र कथं प्रतिपक्षः, भागासिद्धिप्रसङ्गात् । न चासौ नोपाधिः, पक्षैकदेशाद्व्यावृत्त्यापि साधनाव्यापकत्वसम्भवात् । न चायं समव्याप्तिपक्षेऽस्ति दोषः, उपाधिमत्येकदेशे साध्यसद्भावनियमेन तं विहायैकदेशान्तरस्यैव पक्षीकरणौचित्यादिति ।

उच्यते । अस्माभिरप्युपाधिव्यावृत्तिमा(नेवैक)नेकदेशः पक्षीक्रियते । एकदेशान्तरेऽपि यदि साध्यसम्मतिस्तदा तस्यापक्षीकरणमेव । असम्मतौ तु तत्र दोषान्तरमेव भविष्यतीति किमनुपपन्नम् ।

ननु शङ्कितोपाधौ कथं प्रतिपक्षः, सन्दिग्धासिद्धिप्रसङ्गेनासमबलत्वादिति चेन्न; पाक्षिकसिद्ध्यादिना सत्प्रतिपक्षताफलस्य संशयस्यानिवारणात् । संशयानङ्गत्वमेवासमबलत्वमभिप्रेतम् ।

१८९सु०- स्यादेतत् । साध्यव्यापकत्वे सति साधनाव्यापकत्वं किमुपाधिसामान्यलक्षणं किं वा विशेषलक्षणम् ।

नाद्यः, समवायः समवेतः सम्बन्धत्वात्संयोगवदि त्यत्र साधनावच्छिन्नसाध्यव्यापककृतकत्वोपाध्यव्यापनात्, वायुः स्पार्शनोऽनुद्भूतरूपानधिकरणत्वे सत्युपलभ्यमानस्पर्शाधिकरणत्वाद्घटवदित्यत्र द्रव्यत्वावच्छिन्नसाध्यव्यापकचाक्षुषत्वोपाध्यव्याप्तेश्च । न च साधनावच्छिन्नसाध्यव्यापकस्य यत्किञ्चिदवच्छिन्नसाध्यव्यापकस्य च नोपाधित्वमिति वाच्यम्, तत्र तत्राचार्यैरङ्गीकृतत्वात्, व्यतिरेकोपाध्यव्यापकत्वाच्च ।

न द्वितीयः, सामान्यलक्षणान्तरस्य वक्तव्यतापातात् । न च अन्वयव्यतिरेकिधर्मत्वं तदिति वाच्यम्, तस्यात्रायमुपाधिरिति व्यवहारकारणत्वाभावात् । तथात्वे च लक्षणवैयर्थ्यादिति ।

१९०सु०- अत्र ब्रूमः । इदमेव सामान्यलक्षणम्, साध्यपदेनावच्छिन्नावच्छिन्नसाध्यस्याभिधानात् । न च तत्र प्रतिपक्षासम्भवः, यदवच्छिन्नसाध्ये य उपाधिस्तद्व्यावृत्तेस्तद्विशिष्टाभावे हेतुत्वोपपत्तेः; यथा समवायः सम्बन्धत्वे सति समवेतत्वेन हीनोऽकार्यत्वादाकाशवत् , वायुर्द्रव्यत्वे सति स्पर्शनत्वेन हीनोऽचाक्षुषत्वादाकाशवदि ति ।

१९१सु०- न चात्र साध्यविशेषणवैयर्थ्यम्, शब्दो न स्पर्शवद्विशेषगुणः प्रत्यक्षत्वे सत्यकारणगुणपूर्वकत्वादि त्यादाविव व्यभिचारपरिहार्यत्वात् । क्वचित्साध्यावच्छेदकावच्छिन्नस्योपाध्यभावस्य हेतुत्वात्, यथा वायुः स्पार्शनो न भवति द्रव्यत्वे सत्यचाक्षुषत्वादि ति । व्यतिरेकव्याप्तौ तूक्तमेवोत्तरम् । साध्यसाधनपदाभ्यां च प्रकृतयोरेव विवक्षितत्वान्न कश्चित्क्षुद्रोपद्रवः । यो यत्साध्यव्यापको यत्साधनाव्यापक इति वाऽस्यार्थ इति सर्वं सुस्थम् ।

१९२सु०- ननु च सोपाधिकत्वस्य सत्प्रतिपक्षत्वेऽपि तेनैवानुमानदोषाधिक्यमिति ।

मैवम्, प्रतिज्ञार्थविरुद्धतेत्यनेनैव प्रबलप्रमाणविरुद्धतालक्षणकालातीत(ता)वत्समबलप्रमाणविरुद्धतायाः सत्प्रतिपक्षताया अपि संगृहीतत्वात् । प्रतिस्पर्धिसद्भावमात्रं हि प्रतिज्ञार्थविरुद्धतेत्युक्तम् । एवं तर्हि दुर्बलेन विरोधोऽपि प्रतिज्ञार्थविरुद्धता स्यात्, उक्तलक्षणोपेतत्वादित्यत आह दुर्बलेनेति

अनु०-दुर्बलेन विरोधेऽपि न प्रमाणमसाधकम् ॥५५५

अयमर्थः । प्रकरणादिवशाद्धि सामान्यशब्दा अपि विशेषे वर्तन्त इति प्रसिद्धम्,

यथा विशिष्टसमये पुरुषमानयेत्युक्ते पुरुषविशेष एवानीयते न तु यः कोऽपि पुरुषः । प्रकृते चानुमानस्यासाधकत्वनिमित्तपरिसङ्ख्यानम् । न च दुर्बलेन विरोधेऽप्यनुमानमसाधकं भवति, प्रबलविरोधादिना तस्यैैवाभासत्वात्, यथा विमतश्चक्षुष्मान्रूपापरोक्षज्ञानित्वात् इत्यत्र विमतोऽन्धः पुरुषत्वादि ति । अतः सामान्यशब्दप्रसक्तोऽपि दुर्बलेन विरोधो (नानुमानासाधकतावच्छिन्नप्र) न प्रतिज्ञार्थविरुद्धता, किन्तु प्रबलसमबलप्रमाणविरुद्धतैव (इति) ।

१९३सु०- नन्वेवमाधिक्यनिरासेऽपि नानुमानविरोधत्रैविध्यं सम्भवति, प्रतिज्ञाविरोधस्याव्याप्त्यैव गतत्वात् । विरोधेनैव साध्यविरहिणि पक्षे वर्तमानस्य हेतोरर्व्याप्तिर्भवति । न हि विरोधस्याव्याप्त्यसङ्कीर्णमुदाहरणमस्ति । यत्र तु विरोधसम्भवस्तत्राव्याप्तेरेवान्यत्रावधृतसामर्थ्याया दूषणत्वात्, विरोधस्याव्याप्त्युत्थापनेन चरितार्थत्वादि त्याशङ्कां भिक्षु(क)पादप्र(सारणन्यायेन)सारणेन परिहरति स्ववाक्येनेति

अनु०-स्ववाक्येन विरोधेऽपि नैव साधकतां व्रजेत् ।५५५

प्रमाणमित्यनुवर्तते । न केवलं प्रमाणविरोधे, किन्तु स्ववाक्येन विरोधेऽपि प्रमाणं नैव साधकतां व्रजेत् । एव शब्देन परेषामपि सिद्धोऽयमर्थ इति दर्शयति । यथोक्तम् । अविरोधिग्रहणात् प्रत्यक्षानुमानागमस्वशास्त्रस्ववचनविरोधिनो निरस्ता इति (भवन्ति इति) ।

१९४सु०- एतदुक्तं भवति । प्रतिज्ञार्थविरोधो द्वेधा भवति । प्रमाणविरोधः स्ववाक्यविरोधश्चेति । तत्राद्यः प्रबलसमबलप्रमाणविरोधात्मा द्विविधो भवति । द्वितीयोऽप्यपसिद्धान्तजातिभेदेन द्वेधा । जातिश्च स्ववचनविरोधस्वन्यायविरोधस्वक्रियाविरोधभेदेन

त्रेधा ।

तत्रास्तां तावत्प्रमाणविरोधः, स्ववाक्यविरोधग्रहणं तावत्पृथक्करणीयम् । तस्याप्यव्याप्त्युत्थापने व्यापारायोगात् । स्ववाक्यविरोधे हि किं साधनस्योभयाभिमत्या (पक्षे) व्यभिचारो भवेत्, किंवाऽन्यतराभिमत्या । नाद्यः, स्ववाक्यप्रामाण्यस्योभयासम्मतेः । न द्वितीयः, तस्य स्वतःसिद्धत्वेन स्ववाक्यविरोधानपेक्षत्वात्, अदोषत्वाच्च । तस्मादविषयवृत्ति(ताहेतु)त्वेन प्रतिज्ञार्थविरुद्धता पृथगेव परिसङ्ख्यातव्येति ।

किञ्चायं न केवलं व्याप्त्यपेक्षप्रवृत्तेरनुमानस्यैव दोषः, किन्नाम तदनपेक्षस्य प्रत्यक्षादेरपि । तथा चान्यत्रोपलब्धसामर्थ्यस्यानुमानेऽपि स्वातन्त्र्यसिद्धिरित्याशयवता प्रस्तावादनुमानमिति वक्तव्ये प्रमाणमित्येवाधिकृतम् ।

१९५सु०- एतेनैतदपि (परा) निरस्तम्, अस्तु स्ववाक्यविरोधस्य पृथग्दोषत्वम् अव्याप्त्युत्थापकत्वायोगात्, बाधप्रतिरोधरूपः प्रमाणविरोधस्तु न स्वतन्त्रदोषः ।

प्रमाणविरोधे हि हेतुरपक्षधर्मो वा स्यात् अनैकान्तिको वा (स्यात्), जिज्ञासितधर्मणो धर्मिणः पक्षत्वात् । प्रमाणावगतसाध्यविरुद्धधर्मवतश्चापक्षत्वेन तद्धर्मस्यापक्षधर्मत्वनियमात् । साध्यध(र्म)र्मिण्येव प्रमाणोपस्थापितसाध्यधर्मविरुद्धधर्मवति दर्शनेन व्यभिचारात् ।

न च सपक्षविपक्षावेवान्वयव्यतिरेकगम्याविनाभावदर्शनविषयौ न पक्ष इति साम्प्रतम् । यदि हि पक्षं विहाय बहिरेवाविनाभावोऽवगम्यते तदा बहिर्व्याप्तिबलेन पक्षधर्मोऽपि हेतुर्न पक्षे साध्यं साधयेत्, असिद्धा हि तत्र तस्य साध्येन व्याप्तिः । तस्मादन्तर्बहिर्वा सर्वोपसंहारेणाविनाभावोऽवगन्तव्यः, एवञ्च सिद्धः पक्षे व्यभिचारः साधनधर्मस्य ।

ननु प्रतिरोधे कथम् । तत्रापि व्याप्तिग्राहकस्य प्रमाणस्य प्राबल्यात्, उभयत्रापि प्रमाणसद्भावे व्याप्यत्वासिद्धावन्तर्भावादि ति । प्रमाणविरोधस्य प्रमाणान्तरेऽप्यविषयवृत्तिताहेतुत्वेनावगतस्वतन्त्रदूषणभावस्यानुमानेऽपि तथैवाङ्गीकर्तुमुचितत्वात् ।

अपि च किं व्याप्तिग्रहणसमयेऽव्याप्तेरुपस्थापकः प्रमाणविरोधः स्यात्, उतानुमानप्रवृत्त्युत्तरमपि । आद्यस्त्विष्यत एव, मानबाधे न तद्भवेदि ति वक्ष्यमाणत्वात् । न द्वितीयः, उपजीव्यपरित्यागेन उपजीवकस्वीकारस्य अयुक्तत्वात् ॥

प्रमाणविरुद्धस्य अपक्षधर्मत्वे सिद्धसाधनस्यापि तथात्वं स्यात्, समानन्यायत्वात् । ओमिति चेन्न । स्वार्थानुमानेऽपि सिद्धसाधनस्य दोषत्वापत्तेः । न हि पक्षधर्मताऽसिद्धिः परार्थ एवानुमाने दोषः । तस्मात् परानाकाङ्क्षितत्वादसङ्गत एव सिद्धसाधन इति ॥

१९६सु०- एवमनुमानदोषान्निरूप्य प्रसङ्गात्परनिरूपिताशेषनिग्रहस्थानानामपि विरोधादिष्वेवान्तर्भाव इत्याह संवादेति

अनु०-संवादानुक्तिसंयुक्ता एत एव तु निग्रहाः ॥५५५

निगृह्यते पराजीयते एभिरिति निग्रहाः निग्रहस्थानानि । ननु च प्रतिज्ञाहान्यादीनां वक्तृदोषाणां कथमर्थवचनदोषेषु विरोधासङ्गतिन्यूनाधिक्येष्वनुप्रवेश इत्यत उक्तं संवादानुक्तिसंयुक्ता इति

तथाऽप्यनुपपत्तिरेव, विरोधादिचतुष्टयस्यानुमानदोषत्वेनोक्तत्वात्, निग्रहस्थानानां च नियमेन अनुमानाश्रयत्वाभावात् । न हि पुनरुक्तिः अनुमान एव सम्भाविनी प्रश्नादावप्युपपत्तेरित्यतोऽस्त्यत्र विशेष इति तु शब्देनाह । द्विविधं हि विरोधादिचतुष्टयम्, समयबन्धादिकथासर्वरूपसाधारणमसाधारणं च । तत्रानुमानस्यैव यदसाधारणं विरोधादि तत्रानुमानदोषाणां सर्वेषां प्रवेशोऽभिहितः, साधारणे तु सर्वनिग्रहस्थानानामिति न कश्चिद्विरोधः । निग्रहस्थानस्वरूपानुवादपूर्वकमन्तर्भावप्रकारश्च लेशतोऽन्यत्र अस्माभिः दर्शित इति ।

यद्वा कथाबाह्यादीनामेषां निग्रहस्थानताव्यवच्छेदार्थः तु शब्दः ।

१९७सु०- ननु केयं कथा नामेत्यपेक्षायां तत्स्वरूपं निरूपयन् सामान्यलक्षणं विभागमुद्देशं चाह वाद इति

अनु०- वादो जल्पो वितण्डेति कथास्तिस्रो विजानताम् ।५५५

अत्र कथेति लक्ष्यपदमावर्तनीयम् । विचारगोचरेत्युपस्कर्तव्यम् । विजानताम्

इति जातौ बहुवचनम् । तथा चानेकविद्व(त्कर्तृ)द्वक्तृकविचारगोचरा कथा वाक्यसन्दृब्धिः(दर्भः) कथेति सामान्यलक्षणसिद्धिः । ताश्च कथा वादादिभेदेन तिस्रः त्रिविधा इत्यर्थः । विजानतां मतेन तिस्र इति वा । तेन न्यूनाधिकसङ्ख्योक्तिस्तद्विरोधादयुक्तेत्युक्तं भवति ।

१९८सु०- वादलक्षणमाह स्वार्थमिति

अनु०-स्वार्थं परार्थमपि वा तत्त्वनिर्णयसाधिनी । केवलं तु कथा वादः ५५५

तत्त्वनिर्णयसाधिनी त्यर्थाद्व्यर्थजल्पवितण्डाव्यवच्छेदः । तथाऽपि वितण्डाविशेषेऽतिव्याप्तिस्तदर्थं केवलम् इत्युक्तम्, साक्षादित्यर्थः । तु शब्देन तत्त्वनिर्णयसाधनादपि जल्पविशेषात् तदुद्देशेन प्रवृत्तत्ववैलक्षण्यं दर्शयति । यदा तु विदिततत्त्वौ वीतरागावविदिततत्त्वैः परैरभ्यर्थितौ कथां कुरुतस्तदा तत्राव्याप्तमेतल्लक्षणम् । न चासौ न वादः । अन्यत्रानन्तर्भावेन तिस्र इत्यस्य व्याघातादित्यत उक्तम्- स्वार्थं परार्थमपि वेति अपि शब्द उभयार्थतासमुच्चयार्थः ।

१९९सु०- जल्पलक्षणमाह जल्प इति

अनु०- जल्पोऽर्थादिव्यपेक्षया ।४४४५५ सतामेव कथा ज्ञेया ५५५

आदि पदेन ख्यात्यादेर्ग्रहणम् । अर्थादिव्यपेक्षया इति वादव्यावृत्त्यर्थम् । आनुषङ्गिकार्थादिसाधनत्वं वादस्यापि सम्भवतीति व्यपेक्षा ग्रहणम् । वितण्डाव्यावृत्त्यर्थं सतामेेव इति । सतामित्येवोक्ते न वितण्डाव्यावृत्तिसिद्धिः, वितण्डायामप्येकस्य सत्त्वात्, बहुवचनस्य जात्यर्थत्वात्; तेन एव इत्युक्तम् ।

२००सु०- वितण्डां लक्षयति वितण्डेति

अनु०- वितण्डा त्वसतां सताम् । ४४४ अप्रकाश्य स्वसिद्धान्तमसतां पक्षदूषणम् ।५५५

तु शब्दो वादजल्पव्यवच्छेदार्थः । कथेत्यनुवर्तते ।

कर्तृभेदेन कथाभेदे अतिप्रसङ्ग इत्यतो लक्षणान्तरमाह अप्रकाश्येति । सदि्भः स्वसिद्धान्तमप्रकाश्य असाधयित्वा असतां पक्षस्य दूषणम् एव क्रियते यत्सा वितण्डेत्यर्थः । प्रतिवादिनः स्वपक्षसाधनेन विना परपक्षप्रतिक्षेपमात्रेण पर्यवस्यन्ती कथा वितण्डेत्युक्तं भवति ।

नन्वेतदेव किन्निमित्तम् । प्राश्निकाद्यधीनमिति ब्रूमः । तेऽपि कुत एतादृशनियमं कुर्युरिति चेत् (न) । तत्त्वज्ञानायोग्यानसतः प्रति सदि्भः स्वसिद्धान्तसाधने तेषां तत्त्वज्ञानोत्पादप्रसङ्गात्, तस्य च निषिद्धत्वादित्याशयेन असताम् इत्युक्तम् ।

एतेन प्रथमलक्षणस्यापि समर्थनं वेदितव्यम् ।

२०१सु०- नन्वसम्भवीदं लक्षणम् । परपक्षदूषणं हि तत्प्रतिपादकप्रमाणदूषणेनैव भवेत्, न च स्वपक्षसाधनहीनायां वितण्डायां तत्सम्भवतीत्यत आह उक्त इति

अनु०-उक्ते तैः प्रथमं माने वक्तव्यं तस्य दूषणम् ॥५५५

तैः असदि्भः प्रथमं स्वपक्षसाधनाय माने उक्ते सति सदि्भः तस्य मानस्य दूषणं वक्तव्यम् । असतो वादिभूतस्य स्वपक्षसाधनं परपक्षनिराकरणं च करणीयम् । सतस्तु प्रतिवादिनः तत्प्रमाणदूषणेनैव चरितार्थत्वमि त्युक्तं भवति ।

क्वचित् सतामेवे त्यादिसार्धश्लोको वादजल्पयोरि त्यतःपरं पठितः । तत (?) एतामेव सङ्गतिमाश्रित्य टीकाकृता तत्रैव व्याख्यातः ।

२०२सु०- किञ्च गुरुशिष्यादयोऽसमानविद्या अपि वादेऽधिक्रियन्ते, तत्त्वनिर्णयार्थित्वात् । जल्पवितण्डयोस्तु सम्भावितसमानविद्ययोरेवाधिकारः, ययोरेव समं वित्तं ययोरेव समं श्रुतम् । तयोर्विवाहो वादश्च नोत्तमाधमयोः क्वचिदि ति स्मरणात् । वादः = जल्पवितण्डालक्षणो विवादः । अन्यथाऽत्यन्तापकृष्टोऽप्युत्कृष्टतमेन वैयात्यात् घटमानो यदि वा दैवात्तमभिभावयेत् तदा वृथाख्यातिं लभेत । तथा च प्राश्निकादीनामसुज्ञत्वं प्रत्यवायश्च स्यात्, अपूज्यः पूज्यते यत्रे ति वचनात् । एवं च वादज्जल्पवितण्डयोर्भेदः ॥

नन्वेतदयुक्तम् । परबुद्धेरप्रत्यक्षत्वेन विद्यासाम्यवैषम्ययोर्ज्ञातुमशक्यत्वादिति चेन्न, जल्पवितण्डार्थिनोर्विद्यासाम्यादेः परीक्षया निश्चयोपपत्तेः । तदेतदाह विद्येति

अनु०-विद्यापरीक्षापूर्वैव वितण्डा जल्प एव च ।५५५

विद्यापरीक्षा पूर्वा कारणभूता यस्याः सा तथोक्ता । विद्यापरीक्षया निश्चितसाम्ययोः एव वितण्डा दातव्या, न विषमविद्ययोः । जल्पश्च एव (एवम्) विद्यापरीक्षापूर्व एवेति व्याख्येयम् । द्वितीय एव शब्दो वादव्यावृत्त्यर्थः, समानविद्ययोरेवेत्ययं नियमो न वादेऽस्तीति ।

२०३सु०- ननु जल्पवितण्डार्थिनोर्विद्यासाम्यादिनिश्चयाय कर्तव्या परीक्षा किं कथया, उतान्यथा । नान्यथा, अन्योन्यसङ्घर्षणेन विना तदसिद्धेः । आद्येऽपि, किं वादेन जल्पवितण्डाभ्यां वा । न प्रथमः, ख्यात्यादिकामयोः स्पर्धावतोर्वादानुपपत्तेः । न द्वितीयः, अनवस्थापातादि ति चेन्न, वादेन तावद्विद्यापरीक्षणस्येष्टत्वादित् इत्याशयवान् वादस्य विद्यापरीक्षायां कार(तत्कार)णत्वमन्वयव्यतिरेकाभ्यां साधयितुमुपोद्घातं तावदाह उच्चेति

अनु०-उच्चनीचत्वनिर्णीतिर्यतो जयपराजयौ ॥५५५

यतः विद्ययोच्चत्वेन निर्णीतत्वमेव जयः, नीचत्वेन निर्णीतत्वं च पराजयः,

इत्यर्थः । इति विद्यापरीक्षणं वादेने ति वक्ष्यमाणेनान्वयः ।

एवमुपयुक्तमभिधाय व्यतिरेकमाह विनैवेति

अनु०-विनैव तत्त्वनिर्णीतिं न हि जल्पादिना क्वचित् । उच्चनीचत्वविज्ञानमिति विद्यापरीक्षणम् ॥५५५

निर्णीयतेऽनयेति निर्णीतिस्तत्त्वस्य निर्णीतिः तत्त्वनिर्णीतिः वाद इति यावत् ।

तत्त्वनिर्णीतिं विनोच्चनीचत्वविज्ञानं न हीत्येवोक्ते विना वादेनेति वक्ष्यमाणविरोधः स्यात्, अतो जल्पादिना इत्युक्तम् । इति शब्दः तस्मादित्यर्थे । विद्यापरीक्षणं वादेने ति वक्ष्यमाणमत्रापि सम्बध्यते ।

यद्यपि सत्साधनोपलम्भे जल्पेऽपि भवति वादिनोरुच्चनीचत्वविज्ञानम्, तथाऽपि तदुद्देशेनाप्रवृत्तेस्तादर्थ्यस्य प्रथममनिश्चयान्न तदर्थं जल्पो दातुं शक्यते ।

२०४सु०- व्यतिरेकस्यान्यदीयाकारणत्वमात्रनिश्चयहेतुत्वाद्वादस्य कारणतामवधारयितुमन्वयं चाह वादेनेति

अनु०-वादेन चोच्चनीचत्वविज्ञानं भवति स्फुटम् ।५५५

चशब्दोऽन्वयस्य व्यतिरेकेण समुच्चयार्थः ।

अन्वयव्यतिरेकाभ्यां समर्थितमर्थमुपसंहरति इतीति

अनु०-इति वादस्य पूर्वत्वं ५५५

इति तस्मात् वादस्य पूर्वत्वम् । जल्पवितण्डार्थिनोर्विद्यासाम्यादिनिश्चयहेतुपरीक्षार्थं प्रथमानुष्ठेयत्वं सिद्धमित्यर्थः ।

एतदुक्तं भवति । समानविद्ययोरेव जल्पवितण्डे । समानविद्यता च परीक्षा

निश्चेया । परीक्षा च वादकथया विधेया, न जल्पवितण्डाभ्याम् । जयेन हि विद्याधिक्यं निर्णेतव्यम्, पराजयेन च तन्न्यूनता । जयपराजयौ च प्रमाणतर्काभ्यां प्रकृतप्रमेयसाधनसामर्थ्यासामर्थ्यलक्षणौ उच्चनीचत्वनिर्णयविषयताशब्दवाच्यावेव प्रकृतोपयोगिनौ, तौ च वाद एव सम्भवतो न जल्पवितण्डयोः, तत्र यत्किञ्चिन्निग्रहोद्भावनमात्रेण जयपराजयव्यवस्थापनात् । अतो जल्पवितण्डार्थं जल्पवितण्डाभ्यर्थनाभावान्नानवस्थेति ।

२०५सु०- जल्पवितण्डार्थिनोर्विद्यापरीक्षायां वादेन कृतायां किं कार्यम् । समविद्यत्वसम्भावनायां जल्पवितण्डे कर्तव्ये इत्युक्तमेव । विषमविद्यतावधारणायां किं विधेयमित्यपेक्षायामाह तत्सिद्धाविति ।

अनु०- तत्सिद्धौ व्यर्थताऽन्ययोः ॥५५५

तेन वादेनैव तस्य नीचोच्चभावस्य सिद्धौ सत्याम् अन्ययोः जल्पवितण्डयोः व्यर्थता । ततश्च अकर्तव्यतेत्यर्थः, परीक्षार्थेन वादेनैवोपरम इति ।

जल्पवितण्डार्थिनोर्विद्यापरीक्षार्थं वादकथा प्रथमं दातव्ये त्युक्तस्यापवादमाह बहुविद्यत्वेति

अनु०-बहुविद्यत्वसिद्धौ तु नैव वादोऽपि ५५५

प्राक् परीक्षातो लोकसंवादादिनाऽन्यतरस्य प्रतियोग्यपेक्षया बहुविद्यत्वसिद्धौ तु वादोऽपि नैव दातव्यः, किमु जल्पवितण्डे इति ।

कुत इत्यत आह कारणमिति

अनु०- कारणम् ।५५५

विद्यापरीक्षाया इति शेषः । वाद इत्यनुवर्तते । वादो हि विद्यापरीक्षाकारणमित्येष्टव्यः, न तु व्यसनितया । तत्फलं त्वन्यत एव जातमिति किं परीक्षया, किं तदङ्गेन वादेनेति ।

२०६सु०- यदुक्तं स्पर्धावतोः ख्यात्यादिकामयोर्वादो न सम्भवति, तत्रासत्साधनोत्तरप्रयोगस्य अवश्यमवर्जनीयत्वात्; ततश्च विद्यासाम्यवैषम्यनिर्णयानुपपत्तेरि ति तत्राह सभेति

अनु०-सभासभापप्राश्नीकपूर्वस्तु स्पर्धिनामपि ।४४४ वाद एव ५५५

प्रश्नशब्दात्करोतीत्यर्थे ईकक्प्रत्ययो वक्तव्यः । स्पर्धिनाम् इति जातौ बहुवचनम् । एव इत्यस्य युज्यत इत्यध्याहृतेनान्वयः । यतः सभादिपूर्वस्ततः स्पर्धिनामपि वादो युज्यत एवेति । तुशब्दो हेत्वर्थः । सभासभापतिप्राश्निकैर्नियतयोरसत्साधनादिप्रयोगवर्जनसम्भवादिति भावः ।

२०७सु०- यदुक्तं तत्सिद्धौ व्यर्थताऽन्ययोरि ति तदयुक्तम्, वादेन तत्त्वनिर्णयसिद्धावपि अर्थाद्यसिद्धेः । तथा चाभिलषितं न सिद्धम्, सिद्धं चानभिलषितमिति तत्राह उभयेति

अनु०-उभयार्थः स्यान्निर्णीतिजयकारकः ।५५५

वाद इत्यनुवर्तते । अस्यैव विवरणं निर्णीति इति । न केवलं निर्णीतिकारकः

किन्तु जयकारकश्च । जय शब्देन तत्साध्यमर्थ्यादिकमुपलक्ष्यते । विद्यापरीक्षार्थे वादे जयिनोऽर्थादिकमपि सभापतिना सम्पादनीयमिति भावः ।

२०८सु०- एवं तर्हि न कदाऽपि जल्पवितण्डाप्रवृत्तिः, व्यर्थताऽन्ययोरि ति युक्तेः सम•न)त्वात् । यथा हि विद्यावैषम्यनिर्णये जितवतोऽर्थादिलाभः, तथा तत्साम्ये द्वयोरपि अर्थादिलाभः सम्भवत्येव । न च फलान्तरमस्ति येन पुनर्जल्पवितण्डारम्भः स्यादि त्यत आह तत्त्वाप्रकाश एवेति

अनु०-तत्त्वाप्रकाश एवैको वितण्डाजल्पयोः फलम् ॥५५५

तत्त्वाप्रकाश इति परवञ्चनसामर्थ्यमुच्यते । तेन तत्साध्योऽर्थादिलाभो लक्ष्यते ।

इदमुक्तं भवति । यद्यपि विद्यासाम्यवैषम्ययोर्निर्णीतिजयौ स्याताम्, तथाऽपि तात्त्विककथाफलरूपावेव । पराच्छादनचातुर्यप्रयुक्तार्थादिलाभार्थं समानविद्ययोः पुनर्जल्पवितण्डाप्रवृत्तिरिति । न चैवं विषमविद्ययोरपि तत्प्रवृत्तिः, उपप्लवप्रसङ्गस्योक्तत्वादिति ।

यद्वा तत्त्वनिर्णयफलो वादः, अर्थादिफले जल्पवितण्डे, इति फलभेदेन कथाभेद उक्तः; सोऽनुपपन्नः । तथा सत्यर्थादीनां भेदेन कथाऽऽनन्त्यप्रसङ्गादित्यत आह तत्त्वेति । यद्यपि अर्थादयोऽवान्तरभेदभिन्नास्तथाऽपि तत्त्वाप्रकाश एक एव वितण्डाजल्पयोः फलम् । तत्त्वनिर्णयेतरत्वरूपेणार्थादीनामेकत्वान्नोक्तदोषः । तदवान्तरभेदविवक्षा तु व्यर्थैव इति भावः ।

२०९सु०- एवं कथया विद्यापरीक्षणमिति पक्षः समर्थितः । इदानीमन्यथेति पक्षमपि समर्थयमान आह विनेति

अनु०-विना वादेन विद्याया यदि शक्यं परीक्षणम् । स्याज्जल्पादिरपि क्वापि ५५५

अविगीतविद्वत्प्रसिद्ध्यादिनेति शेषः । क्वापि इत्यस्य पूर्वार्धेनान्वयः । तदा समविद्ययोः प्रथमम् अपि जल्पादिः कथाविशेषः कार्यः स्यात् इत्यर्थः ।

तर्हि विद्यापरीक्षणं वादेनैवेत्युक्तिविरोध इत्यत आह वाद एवेति

अनु०- वाद एवान्यथा भवेत् ॥५५५

वाद एव प्रथमं कर्तव्यो भवेदि ति यदुक्तं तद् अन्यथा वादेन विना विद्यापरीक्षणस्य कर्तुमशक्यत्व एव अतो न विरोध इति ।

२१०सु०- अस्त्वेवमुपायान्तरविरहे कथयैव विद्यापरीक्षणम् । सा तु वाद इति कुतः । तत्त्वनिर्णयार्थिनोरधिकारित्वात्तत्फलत्वाच्चेति चेत् (न । एवं), तर्हि विजिगीषावतोरधिकारित्वादर्थादिफलत्वात्सभाद्यङ्गोपेतत्वाज्जल्पोऽपि स्यादिति ।

किमत्र जल्पशब्दवाच्यतामात्रमापाद्यते, किंवा वादशब्दवाच्यताऽभावः, अथवा समाहाररूपं कथान्तरं, यद्वा निमित्तद्वयसमावेशे वादशब्दस्यैव व्यवहारानुपपत्तिः । सर्वत्राप्युत्तरमाह जल्प इति

अनु०-जल्प इत्यपि नाम स्याद्वादस्यैतादृशस्य तु ।५५५

एतादृशस्य निमित्तद्वयोपेतस्यात्र जल्प इति नाम स्यादित्यभ्युपगमेनाद्यो निरस्तः ।

अपि शब्देन वादशब्दवाच्यतां प्रतिज्ञाय एतादृशस्य इत्यनेन हेतुरुक्तः, तेन द्वितीयोऽपि निराकृतः । न हि निमित्तसद्भावे वाचकाप्रवृत्तिरिति युक्तम्, जल्पशब्देऽपि साम्यात् । अतस्तुलायां प्रमाणप्रमेयशब्दवदुभयशब्दवाच्यत्वमिति ।

तृतीयोऽप्यनेनैव निराकृतः । अन्यथा तुलाऽपि प्रमाणादितो विधान्तरवती स्यात् ।

वादस्य जल्प इत्यपि नाम स्यादि ति वादसंज्ञा तु मुख्या जल्पसंज्ञा त्वमुख्येति सूचितम् । तेन चतुर्थोऽपि निरस्तः ।

तत्र हेतुविशेषसद्भावं तुशब्देन द्योतयति ।

तथा हि यद्यपि कथकावादितो विजिगीषू तथाऽपि सभ्यादिभिर्विजिगीषां परिभाव्योत्पादिता तत्त्वनिर्णयार्थितैव कथोपयोगिनी । अर्थादिलाभश्चान्तरा प्राप्तो न त्वादित एवोद्दिष्ट इत्यमुख्य एव । अत एव पूर्वम् उभयार्थः स्यादित्युक्ते साम्यप्रतीतिप्रसक्तौ निर्णीतिजयकारक इति तत्त्वनिर्णीतेः प्राधान्यप्रदर्शनार्थं विवरणं कृतम्, अन्यथा कथाफलद्वयस्यैवोभयशब्देन प्रतीतेर्विवरणं व्यर्थं स्यात् ॥

अल्पाच्तरमिति लक्षणस्य व्यभिचारं कुर्वाणेनाप्येतदेव सूचितम्, अन्यथा जयनिर्णीतिकारक इत्यवक्ष्यत् ॥

सभ्यादिसंवरणं च विजिगीषुतापरिभवार्थमिति वादताप्राधान्यमेवोपोद्बलयतीति ।

२११सु०- अपि चाधिकारिभेदादिकं बहिरङ्गतयैव कथाभेदकम्, अन्तरङ्गं तु प्रवृत्तिप्रकार एव, स च वादसम्बन्ध्येवास्यां कथायामस्तीत्यतो वादत्वमेव मुख्यमित्याशयवानाह प्रतिज्ञेति

अनु०-प्रतिज्ञामात्रसाध्यत्वमपि स्याद्याज्ञवल्क्यवत् ॥५५५

विद्यापरीक्षार्थायां कथायां क्वापि प्रमेये प्रतिज्ञामात्रेण प्रमाणोपन्यासरहितेन वचनेन साध्यत्वं प्रज्ञापनीयं स्यात् । कुत एतत् । कत्येव देवा याज्ञवल्क्येति शाकल्येन पृष्टे, (याज्ञवल्क्येन) त्रयस्त्रिंशदिति वचनमात्रेण प्रज्ञापनस्य कृतत्वात् । सा च विद्यापरीक्षार्था कथेत्युपक्रमपर्यालोचनया सिद्धम् । याज्ञवल्क्य शब्देन तत्कथोपलक्ष्यते । सप्तम्यर्थे वतिः ।

ततः किमित्यत आह संवाद इति

अनु०-संवादे वादिनोः क्वापि ५५५

एवम्भावो हि, वादिप्रति वादिनोः संवादे अन्योन्याप्तताऽऽश्वासे सत्येव स्यात् । तदाश्वासो हि वाद एव सम्भवति न जल्पे, विजिगीषुणाऽपसिद्धान्तादिपरिहारेण सर्वथा प्रमाणप्रश्नस्य कर्तव्यत्वात् । तेनायं वाद एवेति (प्रति)ज्ञायत इति ।

नन्वेवं तर्हि न विद्यापरीक्षा सम्भवति; प्रमाणोपन्यासे हि तत्समर्थनोपालम्भाभ्यां सा स्यात्, न तु प्रश्नप्रतिज्ञाभ्युपगममात्रेणे त्यत आह विवाद इति

अनु०- विवादे हेतुरिष्यते ।५५५

हेतुः इति प्रमाणमात्रोपलक्षणम्, प्रमाणहेतुरिति वा । न ह्येकत्राप्तः सर्वत्राप्त एवेति नियमोऽस्तीति भावः । याज्ञवल्क्येनापि तत्र तत्र प्रमाणोपन्यासः कृत एवेति सकलमनाकुलम् ।

२१२सु०- प्रकृतानां सम्यसभापतिप्राश्निकानां स्वरूपजिज्ञासायामाह सभेति

अनु०-सभा सभापतिश्चैव प्राश्निकाश्चैव वैष्णवाः । रागद्वेषविहीनाश्च ५५५

(द्वौ) च शब्दौ सभा(भ्या)दीनामन्योन्यसमुच्चये । तृतीयो विशेषणसमुच्चये । एव शब्दौ तु वैष्णवा एव रागद्वेषविहीना एव इति सम्बध्येते । अन्यथा कथाऽनुपपत्तिसूचनं तत्प्रयोजनम् । स्युरिति वक्ष्यमाणमिहापि(मत्रापि) सम्बध्यते ।

सभ्यानां प्राश्निकानां च विशेषणान्तरमाह स्युरिति

अनु०-स्युः सभ्याः सर्ववेदिनः ।

प्राश्निकाश्च ५५५

सर्व शब्देन वादिप्रतिवादिदर्शनस्य कथोपयुक्तस्य व्याकरणादेश्च सङ्ग्रहः । पुनः सभ्यप्राश्निकग्रहणं सभापतिव्यवच्छेदार्थम्, तत्सार्वज्ञस्य कथोपयोगाभावात् । सभ्याः प्राश्निकाश्च सर्ववेदिनः स्युरित्यन्वयः ।

ननु प्राश्निकानां क्वोपयोगः । विवदमानयोर्गुणदोषावधारणादाविति ब्रूमः । एवं तर्हि तैरेवालं किं सभ्यैरित्यत आह एतदिति

अनु०- एतदज्ञाने सभ्याश्च ५५५

अनन्तरोक्तान्प्राश्निकान् एतत् शब्देन परामृशति । क्वचित्सूक्ष्मे प्रमेये एतेषां प्राश्निकानां कारणान्तराद्वा अज्ञाने सति वादिनोर्गुणदोषनिर्णयाय सभ्याश्च प्रमाणं स्युरिति वक्ष्यमाणेन अन्वयः । प्रमाणाश्रयेषु प्रमाणत्वोपचारः ।

यद्येवं प्राश्निकेष्वज्ञानशङ्कया सभ्यानां वरणम्, तदा तेष्वप्यज्ञानशङ्कयाऽन्येऽपि वरणीयाः, अन्यथा निर्णयाभावेन कथावैयर्थ्यापत्तेः; तेष्वप्येवमि त्यत आह एषां चेति

अनु०- एषां च दूरगाः ॥४४४ प्रमाणं निर्णयाय स्युः ५५५

एषां सभ्यानां अज्ञाने सति दूरगा देशान्तरस्थाः । न चैवं सभ्यसंवरणमप्यनर्थकम्, ततःपरं प्रायेणाज्ञानशङ्कानुदयात् । लौकिकश्चायमर्थ इति ।

दूरगान्निर्णायकत्वसम्भवाय विशिनष्टि पक्षेति

अनु०- पक्षपातविवर्जिताः ।५५५

एकदेशोत्कर्तनेन यथोक्तं सभ्यादिलक्षणमतिदिशति ।

२१३सु०- अप्रकाश्य स्वसिद्धान्तमि ति वितण्डालक्षणमुक्तम्, तत्कथं वादजल्पाभ्यां व्यावर्तकमित्यत आह उभाभ्यामिति

अनु०-उभाभ्यां साधनं चैव दूषणं वादजल्पयोः ॥५५५

वादजल्पयोरुभाभ्यामेव स्वपक्ष साधनं परपक्ष दूषणं कर्तव्यं, न तु प्रतिवादिनः परपक्षदूषणमात्रेण कृतार्थतेति ।

२१४सु०- सतामेवे ति सार्धश्लोकस्यात्र सन्निवेशे तु; लक्षितौ वादजल्पौ, इदानीं तु वितण्डाया लक्षणद्वयं विवक्षुस्तावदुपयुक्तमाह उभाभ्यामिति कथा वादजल्पलक्षणा । एतेन जल्पोऽर्थादिव्यपेक्षये त्युक्तस्य वितण्डायामतिव्याप्तिरपि परिहृता, उभयसाधनवत्त्वेन सदेकाधिकारिकत्वेन वाऽर्थादिव्यपेक्षकथाया विशेषितत्वात् ॥

यदर्थं सतामेवे त्युक्तं तद्वितण्डालक्षणमाह वितण्डा त्विति । कथे त्यनुवर्तते ॥ उभाभ्यामि ति यदर्थमुक्तं तल्लक्षणान्तरमाह अप्रकाश्येति । उक्ते तैरि ति पूर्ववदिति ।

२१५सु०- उभाभ्यां साधनमि त्याद्युक्तम् । तत्र साधनाय किं प्रमाणं प्रयोक्तव्यम् ।

यत्र यदस्ति तत्र तदेव (किं) वक्तव्यम् । सत्यम्, प्रमाणसम्प्लवे तु कथम् । किं सर्वमेव उत एकमेव, तत्रापि किमित्यपेक्षायामाह सदि्भरिति

अनु०-सदि्भरागम एवैकः प्रयोज्योऽभीष्टसाधकः ।५५५

एक एव , न तु सम्भवत्सर्वमाधिक्यप्रसङ्गात् । स च आगम एव इति योज्यम् ।

यद्वा एक शब्दो मुख्यार्थः । ईश्वरादिप्रमेये मुख्यो वेदादिरागम एव वक्तव्यः (तस्य स्यातन्त्र्येण साध्यसिद्ध्यङ्गत्वात्), नानुमानमिति ।

नन्ववैदिकस्य वेदाद्यागमोपादानेऽपसिद्धान्तः स्यादित्यत उक्तम्- सदि्भरिति

कुतो वेदादिप्रयोगनियम इत्यत आह अभीष्टेति । यत इति शेषः । अनुमानं खलु न स्वातन्त्र्येण ईश्वरादिसाधनस्येष्टे, सर्वत्रोपाधिप्रतिपक्षयोः सम्भवात् । तदर्थमन्ततोऽप्यागमोऽनुसरणीयः । ततो वरं प्रथममेव (आगमो) वक्तव्यः । तस्य स्वातन्त्र्येण साध्यसिद्ध्यङ्गत्वात् ।

नन्ववैदिकं प्रति कथम् । आगमं प्रयुज्य तत्प्रामाण्यं साधनीयमिति ।

२१६सु०- नन्वसदि्भः किं वक्तव्यम् । न तावत्प्रत्यक्षम्, अतीन्द्रिये तदयोगात् । न च आगमः, स्वपरागमयोरन्योन्यं प्रामाण्यासम्मतेः । नाप्यनुमानम्, प्रयोगपरिमाणासम्मतेः । तथा हि । सौगतो यदि द्व्यवयवप्रयोगं कुर्यात्तदा नैयायिकेन न्यूनेन निगृह्येत, अनिग्रहे वा प्रतिवादी पर्यनुयोज्यमुपेक्षेत । पञ्चावयवप्रयोगे त्वधिकेन निगृह्येत, तथा स्वीकारे चापसिद्धान्तेन । तथा च नियतावयवादिव्यतिरेकेण वितण्डैव न स्यादित्यत आह स्वसिद्धान्तेति

अनु०-स्वसिद्धान्तानुसारेण ह्यसदि्भरनुमोच्यते ।५५५

यथासिद्धान्तं वक्तव्यमिति प्राङ्नियमात्स्वसिद्धान्तनिर्णीतप्रयोगावयवपरिमाणापेक्षयैव न्यूनाद्यवतारादन्यथा(कथा)ऽनुपपत्तेरिति हि शब्दार्थः ।

२१७सु०- सदि्भरागमो वक्तव्य इति न (इत्य)युक्तम्, वैदिकस्य प्रतिवादिनस्तद्दूषणेऽपसिद्धान्तात् । अदूषणे तु परपक्षादूषणेन कथाभावप्रसङ्गादित्यत आह प्रत्यक्षेति

अनु०-प्रत्यक्षागमवैरूप्यमाश्रित्यान्यार्थतैव तु ।आगमे दर्शनीयाऽत्र दोषो लिङ्गविलोमता ॥५५५

आगमे तु वादिना प्रयुक्ते, प्रतिवादिना वैदिकेन तस्य अन्यार्थतैव दर्शनीया; नानुमानस्येवाप्रामाण्यम्, येनापसिद्धान्तः स्यात् । तत एव कृतपरपक्षदूषणोऽपि भवेत्, अन्यार्थतां दर्शितवताऽऽगमस्य पराभिमतार्थात्प्रच्यावितत्वात् । न हि अपेक्षितार्थासाधकत्वादन्यत्प्रमाणदूषणमस्तीति ।

नन्वेवं सति कथं कथापर्यवसानम्, स्वस्वाभिमतार्थाग्रहपरित्याजनोपायाभावात् इत्यत उक्तं प्रत्यक्षेत्यादि । अत्र पराभिमतेऽर्थे । प्रत्यक्षागम विरोधम् आश्रित्य । न केवलमेतावत्, अत्रोपक्रमादि लिङ्गविलोमता दोषोऽपि दर्शनीयः । अत्रान्यतम(र)मात्रे तात्पर्यम्, अन्यथा आधिक्यप्रसङ्गात् ।

२१८सु०- नन्वेतावताऽपि न कथासमाप्तिः, पराभिमतार्थानुपपत्तिमात्रेण स्वाभिमतार्थासिद्धेरित्यतः सत्यमित्याह लिङ्गेति

अनु०-लिङ्गानुकूल्यं स्वार्थस्य श्रुत्यादीनामनुग्रहः ।५५५

दर्शनीयपदमनुवर्तते । श्रुत्यादीनां वेदादीनां, श्रुतिर्लिङ्गं समाख्या चे त्युक्तानां लिङ्गग्रहणेनैव गृहीतत्वात् । उपलक्षणं चैतत्, परार्थे प्रमाणानुकूल्यस्य, स्वार्थे तत्प्रातिकूल्यस्य च निरासो दर्शनीय इत्यपि द्रष्टव्यम् ।

स्वसिद्धान्तप्रयोगपरिमाणानतिक्रमेण परार्थानुमानवाक्यप्रयोगः कर्तव्यः । तथात्वे च न न्यूनाद्यवतारः । तदतिक्रम एव तदवकाश इत्युक्तम् ।

२१९सु०- अपर आह यथावस्तु प्रयोक्तव्यम् । न च वस्तुतत्त्व एव वादिनां विप्रतिपत्तेरवश्यं न्यूनाद्यवतारसम्भवेनाप्रयोगप्राप्तिरिति वाच्यम्, (त)यस्य यत्र तात्त्विकत्वाभिमानस्तेन तत्प्रयोगानन्तरं परेण न्यूनादावुद्भाविते तथारूपतायाः साध(नीयत्वात्)नात् ।

न चैवमर्थान्तरापातः, हेतोरन्यतरासिद्ध्युद्भावने तत्सिद्धिव्युत्पादनवत्प्रकृतोपयोगसद्भावात् इति ।

तदयुक्तम्, द्वित्रिपञ्चावयवादिपक्षाणां सर्वेषामपि तात्त्विकतायाः समर्थितत्वात् । स्वस्वनियमस्यैव तात्त्विकत्वमुपेत्य तदनतिक्रमेणैव प्रयोगाङ्गीकारे तु सर्वथा कथोच्छेदापत्तेः, तत्तात्त्विकतायां प्रतिवादिना विप्रतिपद्यमानेनावश्यं न्यूनादेरुद्भावनात् ।

२२०सु०- ननूक्तमत्र स्वस्वावयवकल्पना परं प्रति समर्थनीयेति । दुरुक्तं तत्, तत्समर्थनस्याशक्यत्वादित्याह त्रिपञ्चेति

अनु०-त्रिपञ्चावयवामेव युग्मावयविनीमपि । ४४४ नियमाद्योऽनुमां ब्रूयात्तं ब्रूयाद्यदि तादृशी ।नानुमेति तदा केन साध्यावयवकल्पना ॥५५५

त्रयः प्रतिज्ञाहेतूदाहरणानि, उदाहरणोपनयनिगमनानि वा; पञ्च प्रतिज्ञाहेतूदाहरणोपनयनिगमनानि वाऽवयवा यस्याः सा त्रिपञ्चावयवा एव शब्देन पक्षद्वयनियममाह । युग्मौ द्वावुदाहरणोपनयावयवौ यस्याः सा युग्मावयविनी । नियमात् इति सन्निहितेनैव सम्बध्यते । अनुमेति तादर्थ्यात्प्रयोग उच्यते, वैशेषिकादीनां तत्रैव व्यवहारात् । तं ब्रूयात् यदि परोऽनियतवादीति शेषः ।

यद्वा यो मीमांसकस्तार्किकादिश्च त्रिपञ्चावयवामेवानुमां ब्रूयात्, तं प्रति यः सौगतो नियमाद्युग्मावयविनीं ब्रूयात् । स यदि तादृशी त्र्यवयवा पञ्चावयवा च नानुमेति त ब्रूयात् इति योज्यम् । एवं (वि)परिवर्तेनापि । तादृशी नानुमा इत्यस्य प्रमाणाभावादिति शेषः ।

एतदुक्तं भवति । नैयायिकेन सौगतं प्रति पञ्चावयवप्रयोगे विहिते सौगतोऽधिकमिति निगृह्णीयात् । ततो नैयायिकेन पञ्चावयवप्रयोगस्यैव तात्त्विकत्वान्नैवमिति वक्तव्यम् । ततः सौगतो नेदं तत्त्वमप्रामाणिकत्वादिति वदेदेव । अथ नैयायिकेनाप्रामाणिकत्वमसिद्धमिति वदता कथमिति सौगते पृष्टवति (सति) केन प्रमाणेन स्वीया पञ्चावयवकल्पना साध्या ॥

न तावत्प्रत्यक्षेण, पञ्चावयववाक्यस्य व्याप्तिपक्षधर्मतोपेतलिङ्गप्रतीतिजनकत्वमित्यस्य अर्थस्य तदगोचरत्वात्, न हि कार्यकारणभावः क्वापि प्रत्यक्षस्य विषयः । न चागमेन, तदभावात्; पञ्चावयवयुक्तस्य वाक्यस्य गुणदोषविदि ति भारतादिवाक्यमस्तीति चेन्न सौक्ष्म्यं सङ्ख्याक्रमश्चैव निर्णयश्च प्रयोजनमि त्यादिना तत्रैवान्यथा व्याख्यातत्वात् । नाप्युपमानाभावाभ्याम्, नियतविषयत्वात् । न चार्थापत्त्या, तदभावात्, अनुमानानतिरेकाच्चेति ।

२२१सु०- मा भूत्प्रत्यक्षादिनाऽवयवकल्पनासिद्धिः, अनुमानेन तु भविष्यति, व्याप्तिपक्षधर्मतोपेतलिङ्गप्रतीतेः पञ्चावयववाक्यश्रवणान्वयव्यतिरेकानुविधायित्वादिति चेत् । न तावदिदमनुमानं त्वच्चेतसि परिवर्तमानं परप्रत्यायनाङ्गम्, किन्नाम प्रयुज्यमानम् । तत्र किं पञ्चावयवप्रयोगोऽस्य विधास्यते, अथ द्व्यवयवः । न उभावपीत्याह नियतेति

अनु०-नियतावयवासिद्धौ ५५५

नियतावयव स्य पञ्चावयवस्य द्व्यवयवस्य च । यथासङ्ख्यं सौगतनैयायिकयोर्बोधौपयिकत्व असिद्धौ, नानुमानेनाप्यवयवकल्पनासिद्धिरिति शेषः ।

यद्वोत्तरवाक्ये नियतावयवासिद्धौ इत्यनुवादोऽयम् । ततो नियतावयवासिद्धेरिति सिद्ध्यति । पञ्चावयवप्रयोगे परेणाधिक्योद्भावनात्, द्व्यवयवप्रयोगेऽन्यतरन्यूनत्वापसिद्धान्तयोरुद्भावनादित्यर्थः । ततः किमित्यत आह व्याप्तीति

अनु०- व्याप्तिमात्रेण साधनम् ।कर्तव्यमेव तेन स्यात् ५५५

यत एवं नोपायान्तरं, तेन कारणेन । तेन नैयायिकेन, व्याप्तिमात्रेण यद्यस्यान्वयव्यतिरेकावनुविधत्ते तत्तत्कार्यमि त्यादिव्याप्तिवचनमात्रेण एव । उपलक्षणमेतत् । लिङ्गोक्तावि त्यादि प्राग्व्युत्पादितप्रकारेष्वन्यतमेनेत्यपि द्रष्टव्यम् । साधनं पञ्चावयवनियमस्य, कर्तव्यं स्यात् । सौगतेनापि तदनुसरणीयम्, इतरथा तस्यापि प्रयोगानुपपत्तिप्रसङ्गादिति ।

२२२सु०- ततोऽपि किमित्यत आह तस्मादिति

अनु०- तस्मात्सैवानुमा मता ॥५५५

यस्मात्प्रयोगेयत्तासाधनं वादिप्रतिवादिभ्यामन्यतरेण वा स्वमतपरित्यागेनान्यमताभ्युपगमे कृत एवोपपद्यते नान्यथा, तस्मात्सैवानुमा मता । व्याप्तिवचनादिकमेव परार्थप्रयोगत्वेन सर्वत्र मन्तव्यम् ।

इदमुक्तं भवति । यदा नैयायिको द्व्यवयवेन पञ्चावयवनियमं साधयति, तदा द्व्यवयवस्य तात्त्विकत्वं स्वयं मन्यते न वा । नेति पक्षे प्रतारकः स्यात् । आद्येऽन्यत्रापि कथं तत्तत्वं न स्यात् ॥

एवं कथाभावप्रसङ्गभीरुः सौगतोऽपि पञ्चावयवेन द्व्यवयवस्यावश्यकतां प्रतिपद्यमानस्तत्त्वं मन्यते न वा । द्वितीये कथं ततः प्रतिपद्येत । आद्येऽन्यत्रापि कुतस्तन्न तत्त्वम् ॥ अतोऽत्र सर्वसिद्धान्तप्रकाराणां तात्त्विकत्वाद्युक्तं स्वसिद्धान्तानुसारेणे ति । अस्मादेव संकटाद्बिभ्यदुदयनो यथावस्तु वक्तव्यमि त्युक्तवा यथासिद्धान्तं वा वक्तव्यमि ति समयं बद्ध्वा प्रवृत्तायां कथायां न न्यूनाद्यवतार इति पक्षान्तरमवादीदिति ॥

अवसितमनुमानम् ॥

२२३सु०- निर्दोषं वाक्यमागमः । स द्विविधः । पौरुषेयोऽपौरुषेयश्च । तत्रापौरुषेयो वेदः । अन्यस्तु पौरुषेय इति सुप्रसिद्धत्वान्नोक्तम् ।

२२४सु०- केचिद्वाक्यं वाक्यार्थेऽनुमानमिति ब्रुवते । तदनुपपन्नम्, वाक्यवाक्यार्थयोर्देशतः कालतो वाऽन्वयव्यतिरेकाभावात् ।

अथेदं वाक्यं वाक्यार्थवत् वाक्यत्वादिति साध्यते ॥ तत्र किं वाक्यार्थमात्रं

साध्यते तद्विशेषो वा । नाद्यः, विशेषप्रमितेर्निर्निबन्धनत्वापत्तेः । द्वितीये स विशेषः प्रतीतो न वा । आद्ये वाक्यवैयर्थ्यम् । द्वितीेयेऽप्रसिद्धविशेषणता, विशेषस्यान्यत्राभावादनैकान्त्यं च ॥ मतुबर्थश्च किं प्रतिपाद्यप्रतिपादकभावः, सम्बन्धान्तरं वा । आद्ये साक्षाल्लिङ्गतया वा । न प्रथमः, अनुमानवैयर्थ्यात्, अपसिद्धान्ताच्च । द्वितीये तु नेदं वाक्यार्थानुमानं किन्तु सिद्धेऽर्थे वाक्यस्य लिङ्गतानुमानमेव । तत्र च दृष्टान्तोऽन्यतरसाध्यविकलः । न द्वितीयः, तदभावेन बाधात् ।

२२५सु०- अथैवं प्रयुज्यते, विवादाध्यासितानि पदानि स्वस्मारितार्थान्वयप्रमितिपूर्वकाणि आकाङ्क्षादिमत्पद(कदम्बक)त्वादि ति ।

तदयुक्तम्, विनाप्यन्वयप्रमितिं दैवात्प्रयुक्तेष्वाकाङ्क्षादिमत्सु पदेष्वनैकान्त्यात् । आप्तप्रयुक्तत्वेन हेतुविशेषणे साध्यार्थस्य हेत्वर्थे प्रवेशापत्तेः । पुरुषविशेषप्रयुक्तत्वस्याध्यापकप्रयुक्तेषु व्यभिचारात् । मूलप्रमानुमानेऽपि वेदेषु अनुपपत्तेः, तदपौरुषेयत्वस्य साधितत्वात् ।

२२६सु०- अपरे त्वपौरुषेयस्यागमत्वमुपगम्य पौरुषेयस्यानुमानत्वमभ्युपगच्छन्ति, तेषां तु स्फुटो वेदे व्यभिचारः ।

किञ्च पदानामन्विताभिधाने शक्तिः । पदान्येव च वाक्यम् । न च वैदिकपदेभ्योऽन्यान्येव लौकिकानि पदानि । वक्ता तु पदज्ञान एवोपयुज्यते । तत्कथं लोकवेदयोः प्रकारभेदः स्यात् ।

अपि च वेदानुकारेण पठ्यमानेषु लौकिकवाक्येषु कथम् । अन्वयप्रतीतिरुत्पद्यत एव, किन्नाम पुनः पौरुषेयत्वज्ञानादपनीयत इति । एवं तर्हि वाक्यादेव वाक्यार्थज्ञानम्, तत्प्रामाण्यनिश्चयाय तु वक्त्राद्यनुसरणमित्यायातम्; इत्यास्ताम् ।

२२७सु०- तदेवं सामान्यतो विशेषतश्च प्रमाणानि लक्षितानि । तत्र स्वीयसामान्यलक्षणसमर्थनेनार्थाद्वाद्यन्तरोक्तसामान्यलक्षणानि निरस्तान्येव, तथाऽपि स्मृतिविषये वक्तव्य(वि)शेषस्य विद्यमानत्वात्प्राभाकरलक्षणं विशेषतो निराकरोति अनुभूतिरिति

अनु०-अनुभूतिः प्रमाणं चेत्केन स्मृतिरपोद्यते ।५५५

तदा वक्तव्यं स्मृतिः प्रमा न वा । आद्येऽपसिद्धान्तः इति शेषः । द्वितीये त्वाह केनेति । यदि स्मृतिर्न प्रमा तदा स्मृतिः लक्षणेन व्यावर्तनीया । अन्यथाऽतिव्याप्तेः । (तत् केन) तत्कुतः स्मृतिरपोद्यते व्यावर्त्यते । स्मृतिव्यावर्तकं न किमपि लक्षणेऽस्तीति यावत् ।

नन्वनुभूतिरित्युक्त एव स्मृताव(ति)प्रसङ्गः, स्मृतिव्यतिरिक्तं ज्ञानमनुभूतिरित्यभिधानात्, न हि स्मृतिः स्मृतिव्यतिरिक्ता भवतीति ।

मैवम्, स्मृतेरपि स्मृत्यन्तरव्यतिरिक्तत्वसम्भवेनाव्यवच्छेदकत्वात् ।

स्मृतित्वानधिकरणं ज्ञानमनुभूतिरिति चेत् । किमिदं स्मृतित्वम् । न तावज्जातिः, गुणेषु जातेरनङ्गीकृतत्वात् । संस्कारमात्रजन्यज्ञानत्वं तु न सम्भवति, अदृष्टादिजन्यत्वात् । असाधारणकारणविवक्षायामपि तथा, स्मृतेर्मानसत्वस्य वक्ष्यमाणत्वात् ।

एतेन नियमेन प्रत्युत्पन्नासाधारणकारणकप्रत्ययत्वमनुभूतित्वमित्यप्यवच्छेदकं द्रष्टव्यम्, स्मृतेरपि मानसप्रत्यक्षजन्यायास्तथात्वात् । संस्कारस्य कारणत्वेऽपि नासौ सत्तामात्रेण स्मृतिं जनयति किन्नामोद्बुद्ध एव, तथा च कथं न प्रत्युत्पन्नासाधारणकारणजन्यत्वम्, अन्यथेन्द्रियादिमा(यमा)त्रमुपादायानुभूतेरपि तन्निराकुर्यात् ।

किञ्च स्मृतिरपि काचित्प्रत्युत्पन्नसंस्कारजन्या सम्भवत्येव, न चावच्छेदकेन विना नियमो ज्ञातुं शक्यत इति ।

२२८सु०- यद्वा अनुभूतिः प्रमाणं चेत् तदा स्मृतावव्याप्तिरिति शेषः । ननु स्मृतिः प्रमाणमेव न भवति, तत्कथं तत्राव्याप्तिदोष इत्यत आह केनेति स्मृतिः केन निमित्तेन अपोद्यते प्रमाणाद्बहिः क्रियते, न केनापीत्यर्थः ।

तथा हि । किमयथार्थत्वात्, याथार्थ्येऽप्यननुभूतित्वाद्वाऽप्रामाण्ये बाधकाभावाद्वा प्रामाण्ये साधकाभावाद्बाधकसद्भावाद्वा ।

२२९सु०- आद्यं दूषयति केनेति स्मृतिः केन प्रबलेन प्रमाणेन अपोद्यते बाध्यते, येन यथार्था न स्यात् । बाधकाभावान्नायथार्थत्वं वाच्यमिति ।

२३०सु०- द्वितीयं निराकरोति केनेति । किमनुभूतित्वं प्रमाणलक्षणमिति कृत्वाऽननुभूतित्वात् स्मृतिरप्रमाणमित्युच्यते किं वा घटादिदृष्टान्तावष्टम्भेन । आद्येऽन्योन्याश्रयत्वम् । तथा च केन स्मृतिरपोद्यते । द्वितीयेऽपि स्मृतिः एव केनापोद्यते, अस्मृतित्वेनानुभूतिः कुतो नापोद्यते, विशेषाभावादिति ।

२३१सु०- तृतीयमपाकरोति पूर्वेति ।

अनु०-पूर्वानुभूते किं मानमित्युक्ते स्यात्किमुत्तरम् ।५५५

यदि स्मृतिरप्रमाणं स्यात्तदा पूर्वानुभूते किं मानमिति प्रश्नो निरुत्तरः स्यात्, स्मृतिव्यतिरिक्तस्य तत्प्रमाणस्याभावात् । तथा च साक्ष्यादिलोकव्यवहारो लुप्येत ॥

स्मृतिरेव प्रमाणं किन्तु लिङ्गतयेति चेन्न, तथाऽनुभवाभावात् । अन्यथा साक्षात्कारेण

कार्येण कर्मकारकतया घटा(द्य)नुमानमित्यपि स्यात् ।

२३२सु०- चतुर्थं प्रत्याह पूर्वेति । स्मृतिरित्येव हि वक्तव्यम् । वचनाच्चानुभवोऽनुमीयत इति लोकव्यवहार एवात्र प्रमाणमित्यर्थः ।

२३३सु०- ननु यदि स्मृतिः प्रमा स्यात्तदा तत्करणस्य संस्कारस्यानुप्रमाणत्वं प्रस

ज्येत । तथा चानुप्रमाणत्रित्वं भज्येत । न हि संस्कारः प्रत्यक्षादिष्वन्तर्भवति, अनिन्द्रियसन्निकर्षत्वादज्ञातकरणत्वाच्चे ति पञ्चममपाकरोति मानसमिति

अनु०-मानसं तद्धि विज्ञानं ५५५

हि यस्मात् तत् स्मरणं मानसं मनःप्रत्यक्षजं, न संस्कारकरणकं, ततो नोक्तदोष इति शेषः ।

असाक्षात्काररूपत्वान्न प्रत्यक्षफलत्वमित्यत उक्तम् विज्ञानमिति । साक्षात्कार इत्यर्थः ।

स्मरणस्य मानसत्वं साक्षात्कारत्वं च कुत इत्यत आह तच्चेति

अनु०- तच्च साक्षिप्रमाणकम् ॥५५५

तत् इति मानसत्वम् । शब्दात्साक्षात्कारत्वं च ।

यद्वा द्वयमपि तच्छब्देन परामृश्यते । प्रकृतानुसन्धानार्थः चशब्दः ।

२३४सु०- नन्विन्द्रियाणां प्राप्यकारित्वनियमादतीतेन च मनसः प्राप्तेरयोगात्कथं स्मृतेर्मानसप्रत्यक्षजत्वमित्यत आह अतीतेति

अनु०-अतीतानागतं यद्वद्योगिभिर्दृश्यतेऽञ्जसा ॥४४४ एवं पूर्वानुभूतं च मनसैवावगम्यते ।५५५

सन्ति तावद्योगिनोऽणिमादिसिद्धिसम्पन्ना अतीतानागतदर्शिनः श्रुतिस्मृतीतिहासपुराणप्रसिद्धाः, श्रुत्यादेः सिद्धार्थे प्रामाण्यस्य साधितत्वात्, कर्मविधिसमानयोगक्षेमत्वाच्च योगविधीनाम् । न च तज्ज्ञानमसाक्षात्कारः, श्रुत्यादिना साक्षात्कारत्वप्रतीतेः । तथा हि श्रुतिः अपश्यमप्यये मायया विश्वकर्मण्यदो जगन्निहितं शुभ्रचक्षुरि ति । पुराणं च नारायणप्रसादेने त्यादि । इतिहासोऽपि दिव्यं ददामि ते चक्षुरि त्यादि । तदिदमुक्तम् अञ्जसेति । साक्षादित्यर्थः । एवञ्च यथा योगिनामिन्द्रियेणैवातीतानागतार्थसाक्षात्कारः तथा अतीतमपि मनसा स्मर्यत इति को दोषः ।

नन्विन्द्रियस्यार्थप्राप्तिर्नाम न संयोगः समवायो वेति नियमः, किन्तु प्रत्यासत्ति

मात्रम् । अस्ति च तद्योगीन्द्रियाणां तत्तदुपदर्शकयोगजधर्मसहकृतत्वलक्षणमिति चेत्, एवं तर्हि मनसोऽपि पूर्वानुभवजनितसंस्कारसाचिव्यलक्षणाऽस्त्यतीतार्थेन प्रत्यासत्तिरित्याशयवतोक्तं पूर्वानुभूतं चेति

एतदुक्तं भवति । यदि प्राप्तिः संयोगादिलक्षणा विवक्षिता तदा तदभावः अनैकान्तिकः, प्रत्यासत्तिमात्रविवक्षायां त्वसिद्धिरिति । दृष्टान्तकथनं तु प्रत्यासत्तिमात्रस्य साक्षात्कारहेतुतां सम्भावयितुम्; कार्यदर्शनवशाच्चेयं कल्पनाऽतो नातिप्रसङ्ग इति दर्शयितुं च ।

एतेन मानसं चेत्स्मरणं स्यान्न संस्कारजं तदाऽननुभूतेऽप्यु(व्यु)त्पद्येत इति परास्तम्, संस्कारस्य सन्निकर्षस्थानीयतयाऽङ्गीकृतत्वात् ।

२३५सु०- यत्स्मृतेर्मानसत्वं साक्षिसिद्धमित्युक्तं तदभिनयेन दर्शयति विज्ञातमिति

अनु०-विज्ञातं मनसा पूर्वं मयैतत्कृतमित्यपि । ४४४साक्षादनुभवात्सिद्धं ५५५

एतन्मया पूर्वं कृतमिति, एतन्मया मनसा विज्ञातं स्मृतमपी ति स्मरणस्य मानसत्वं साक्षादनुभवात् साक्ष्यनुभवेन सिद्धम् इति ।

यदुक्तं परैः पूर्वानुभवावच्छिन्नार्थगोचरा स्मृतिः तद्याथार्थ्यादिकमनुविदधाना

न स्वयं यथार्थे ति; तदसत्, अनुभववच्छुद्धार्थविषयत्वस्यापि साक्षिसिद्धत्वादिति दर्शयितुं मयैतत्कृतमित्यपि इत्युक्तम् ।

ननु मनसोऽप्रत्यक्षत्वात्कथं स्मरणस्य मानसता साक्षिप्रत्यक्षगम्येति चेन्न, तस्य साक्षिवेद्यताया वक्ष्यमाणत्वात् । तथाऽपि कार्यकारणभावो न प्रत्यक्ष इति चेदन्वयव्यतिरेकसचिवस्य साक्षिणस्तत्र प्रामाण्याभ्युपगमात् । ज्ञानं नित्यानुमेयमिति चेन्न, ज्ञातताया निराकरिष्यमाणत्वात् । स्वप्रकाशमिति चेन्न, अनात्मत्वात्, घटवत् । मानस

वेद्यता तु निरसिष्यत इत्याशयवानाह कथमेवेति

अनु०-कथमेव ह्यपोद्यते । ५५५

२३६सु०- याथार्थ्यमेवेत्यादिनोक्तस्य प्रकृतोपयोगमाह एवमिति

अनु०-एवंलक्षणके मानत्रये ब्रह्मादिवस्तुषु ॥ ४४४प्रमाणं वेद एवैकः ५५५

यस्मान्मानत्रयमेवंलक्षणकं तस्माद्, ब्रह्मादिवस्तुषु वेद एव प्रमाणं न युक्त्यादेः तत्र अवकाशः ।

इन्द्रियं हि रूपादिमत्येव द्रव्ये प्रवर्तते । न च ब्रह्मादिकं तथा । अनुमानं च व्याप्तिसापेक्षम् । न च वेदनिरपेक्षस्य तस्य ब्रह्मादौ सञ्चारोऽस्ति, उपाधिप्रतिपक्षयोस्तु सर्वत्र सम्भवेन व्याप्त्यनिश्चयात् । वेदानुसरणे तु साध्याव्यापकत्वबाधितविषयत्वयोरावश्यकत्वात् । पौरुषेयागमस्तु परतन्त्र एवेति ।

ततः किमित्यत आह तत्प्रामाण्यं चेति

अनु०-तत्प्रामाण्यं च साधितम् ॥ ५५५

य(त)स्माद्वेदविषये न युक्तेरवकाशस्ततो विरोधोऽपि स एवोक्त इत्युपपन्नम् ।

२३७सु०- तथा च वेदस्य प्रमाणविरोधाभावात् तत्प्रामाण्यं च साधितम् । यदुक्तं प्राक् तस्माद्वेदप्रामाण्यमिष्यत इति तत्सिद्धमित्यर्थः ॥

------- -०००००००००००००००००००००००००००००००००००

१सु०- युक्त्यन्तरविरोधं वेदस्य परिहर्तुमिदमारभ्यते ।

स्यादेतत् । युक्तिविरोधाः किं प्रत्येकं परिहरणीयाः, उतोपलक्षणया । नाद्यः निरसनीययुक्त्याभासानन्त्येन शास्त्रापर्यवसानप्रसङ्गात्, सूत्रत्वव्याघाताच्च । द्वितीये त्वनारम्भ एवास्याधिकरणस्य, निरन्तरातीताधिकरणेनैवोपलक्षणया सकलयुक्तिविरोधानां परिहृतत्वादिति ।

मैवम् । अभ्यधिकाशङ्कासद्भावेन तदुपपत्तेरि त्याशयवान् पूर्वपक्षं तावदाह तथाऽपीति

अनु०-तथाऽपि मृज्जलादीनां बुद्धिवागादिवाचकः ।दृष्टव्याप्तिविरुद्धत्वात्तत्र मानं कथं भवेत् ॥ ५५५

यद्यपि फलव्यभिचारादिविरोधो वेदस्य परिहृतः तथाऽपि इत्यर्थः । मृज्जलादीनामिति आदि पदेन तेजःप्रभृतीनां ग्रहणम् । बुद्धिः ज्ञानं, वाग् वक्तृत्वम् ।

आदि ग्रहणेन श्रोतृत्वादिकम् । वेद इत्यनुवर्तते । दृष्टा प्रमिता व्याप्तिः यस्या युक्तेः सा तथोक्ता । व्याप्तिग्रहणं पक्षधर्मताया अप्युपलक्षणम् ।

क्वचित् तन्नियमानभ्युपगमात् स्वशब्देनासङ्कीर्तनम् । तया विरुद्धत्वात् । तत्र मृज्जलादीनां बुद्धिवागादौ । कथम् इत्याक्षेपे । प्रतिपाद्यान्तरं तु नास्त्यप्रतीतेरि ति शेषः ।

२सु०- एतदुक्तं भवति । मृदब्रवीत्, आपोऽब्रुवन्, तत्तेज ऐक्षत, ता आप ऐक्षन्त, ृणोत ग्रावाणो, विदुषोऽनुप्राणाः, अहं श्रेयसि व्यूदिरे, आपो वा अकामयन्ते त्यादिवेदः तावन्न प्रमाणम्, युक्तिविरुद्धार्थाभिधायित्वात्, नीलं नभ इतिवत् । मृज्जलादीनां बुद्धिवागादिमत्त्वं खल्वस्यार्थः । स च, विमता मृन्न वक्त्री मृत्त्वात्सम्प्रतिपन्नमृद्वदि त्यादियुक्तिविरुद्धः । तथा च वेदवाक्यान्तरेऽप्यप्रामाण्यमनुमास्यते ।

३सु०- ननु न विलक्षणत्वादि त्यनेनैव न्यायेनायमपि विरोधः परिहरणीयः । मैवम्, (तन्)न्यायसञ्चाराविषयत्वात् ।

तत्र हि- यथोक्तानुष्ठानेऽपि फलव्यभिचारश्चेत् हेतुः तदा आपाततस्तावत्सन्दिग्धविशेषणासिद्धिः, कर्त्रादिवैगुण्यस्यापि सम्भवात् । नित्यत्वेन वेदप्रामाण्यस्य स्थितौ तु विशेषणासिद्धिनिश्चय एव । फलव्यभिचारमात्रस्य हेतुत्वे तु अनैकान्तिकत्वम् - इत्येवं व्याप्तिपक्षधर्मताविरहव्युत्पादनेन युक्तिविरोधः परिहृतः ।

न चास्या युक्तेर्व्याप्त्याद्यङ्गवैकल्यं शक्यव्युत्पादनम्, व्याप्त्यादेः प्रमाणदृष्टत्वात् ।

४सु०- न खलु मृत्त्वादिकमवक्तृत्वादिना न सम्बद्धम्, प्रसिद्धमृदादौ तथोपलम्भात् । न च तत्रापि बुद्ध्यादिसद्भावः, कदाऽपि तत्कार्यस्यादर्शनात् ॥

नापि सम्बद्धमपि व्यभिचीर्णम्, व्यभिचारानुपलम्भात् । न चानुपलभ्यमानव्यभिचारमपि सोपाधिकम्, उपाधेरनिरूपणात् ॥

बुद्ध्यादिमत्त्वे च मृदादीनां शरीरेन्द्रियवत्ताऽपि स्यात्, अकरणकक्रियाऽदर्शनात् । न च तद्युक्तम्, इन्द्रियादीनामपि वक्तृत्वादिवददर्शनात् । ततोऽनुकूलतर्कसनाथेनोपाधिव्यभिचारानुपलम्भसहकृतेन सहभागग्राहकेण प्रमाणेन सिद्धा मृत्त्वादीनामवक्तृत्वादिना व्याप्तिः ।

न च मृदादिषु मृदादित्वं (मृत्त्वादिकं) नास्तीति युक्तम्, व्याघातात्, मृदब्रवीदित्यादिप्रयोगायोगाच्च । ततः पक्षधर्मताऽपि सिद्धैवेति ।

५सु०- ननु च नित्यतया वेदस्य प्रामाण्ये व्यवस्थिते तद्विरुद्धाया युक्तेरेवाप्रामाण्यमुचितमिति । मैवम्, व्याप्तिपक्षधर्मतोपेताया युक्तेरपि निरवकाशत्वात् । ततश्च सत्प्रतिपक्षतया निश्चायकत्वाभावेनाप्रामाण्यं वेदस्य ।

ननु प्रसिद्धमृदादिपक्षीकारे सिद्धसाधनता, पक्षसपक्षभेदाभावश्च । सपक्षान्तरस्वीकारे तत्र मृत्त्वाद्यभावः । जडत्वस्य हेतूकरणे त्वसिद्धिः स्यात् । तस्मादादिकालीनं मृदादिकं पक्षयितव्यम् । न च तत् प्रत्यक्षादिसिद्धमिति वेद एवोपजीव्यः । तथा च धर्मिग्राहकप्रमाणविरोधादप्रामाण्यं युक्तेरि ति चेन्न, व्याप्त्यादिमत्यास्तदसम्भवात्, आदिकालीनमृदादिस्वरूपपरवाक्यान्तरेण, परिदृश्यमानकार्यलिङ्गेन वा धर्मिग्रहोपपत्तेः ।

एतेन वैदिकेऽर्थे युक्तेरवकाशाभावान्न तद्विरोधकत्वमि त्यपास्तम् ।

तदेवं मृदब्रवीदित्यादिवेदवाक्यानां युक्तिविरुद्धत्वेनाप्रामाण्ये, वेदत्वात् यतो वा इमानि (भूतानि) इत्यादिवाक्यानामप्यप्रामाण्यात्, न वेदसमन्वयेन ब्रह्मणो जगत्कारणत्वसिद्धिरिति ।

६सु०- सिद्धान्तमाह तत इति

अनु०-ततस्तन्नामकः कश्चित्पुमानन्यो भवेदिति ।युक्त्यागमविरोधेन प्राप्तमत्राभिधीयते ।५५५

वेदस्य युक्तेश्च निरवकाशत्वं तत इति परामृशति । तन्नामकः मृदादिनामकः । कश्चिदिति अस्मदाद्यतीन्द्रियत्वमभिप्रैति । पुमान् चेतनः अन्यः अस्मदादिविलक्षणः अन्तर्धानादिशक्तिमान् भवेत् । अस्यां श्रुतौ वक्तृत्वादिना प्रतिपाद्यत इति शेषः । इति शब्दस्य प्राप्तमित्यनेनान्वयः । प्राप्तं प्रमितम् । युक्त्यागमविरोधेन इत्यर्थापत्तिं सूचयति ।

ततश्चायमर्थः । न मृदब्रवीदि त्यादिवाक्यानां युक्तिविरोधेनाप्रामाण्यं वक्तव्यम्, अत्र मृदादिशब्दस्य चेतनविषयत्वात्, तथा च तत्पक्षीकारे हेतोरसिद्धेः । शब्दमात्रेण हेतुत्वे अतिप्रसङ्गात् । अचेतनमृदादिपक्षीकारे च प्रकृताविरोधात् ।

७सु०- ननु कथं चेतनेषु मृदादिशब्द(प्र)वृत्तिः । अभिधानशक्त्येति ब्रूमः । मृदाद्यभिमानित्वात् । पृथिव्यादिषु तदभिमतत्वेन मृदादिशब्दप्रवृत्तिः ।

नन्वेतेऽभिमानिनः किमभिमतार्थव्यापिनस्तदेकदेशवृत्तयो वा । आद्ये(ऽपि) सदेहा विदेहा वा । आद्ये तदुपलम्भप्रसङ्गः । द्वितीये तेषामिन्द्रियाभावेन वक्तृत्वाद्यनुपपत्तौ पुनर्युक्तिविरोधतादवस्थ्यम् । तृतीेये तद्वैयर्थ्यम् तदनधिष्ठितप्रदेशवत् प्रदेशान्तरप्रवृत्तिसम्भवादिति ।

मैवम् । व्यापकानां सदेहानामपि पिशाचादिवदन्तर्धानशक्तियोगाददृश्यत्वोपपत्तेः ।

८सु०- नन्वेवं सति कल्पनागौरवमापद्येत; केषाञ्चिच्चेतनानां मृदाद्यभिमानित्वं, ततस्तच्छब्दानां तेषु वृत्तिर्व्यापकत्वं सदेहत्वमन्तर्धानशक्तिस्तत्परता च श्रुतेरित्यनेकस्य कल्प्यमानत्वात् । मैवम् । अर्थापत्तितः सर्वस्यास्य सिद्धत्वात् ।

श्रुतिर्हि मृदादीनां वक्तृत्वादिकं प्रतिपादयति, युक्तिश्च तदभावम् । न (च) वास्तवो विरोधः सम्भवति, वस्तुविकल्पापत्तेः । न चायं विरोधो विनैतत्कल्पनया शाम्यति; जडस्वीकारे युक्तिविरोधात्, अनभिमानिस्वीकारे च पृथक् शब्दशक्तौ प्रमाणाभावात्, अव्यापकत्वाद्यङ्गीकारे चोक्तानुपपत्तेः । न च श्रुतियुक्त्योरन्यतराप्रामाण्येनाप्युपपद्यत एतदिति वाच्यम्, उक्तरीत्या द्वयोरपि निरवकाशत्वात् । न हि परेणापि विद्वेषेणैवागमाप्रामाण्यमभिधातुं युक्तम्, किन्नामोपपत्तिमाश्रित्यैव ॥ तथा च कथं वेदप्रामाण्येऽपि न दीयते दृष्टिः ॥ तदेवं युक्त्यागमविरोधेनास्यार्थस्य प्राप्तत्वान्न किञ्चित्कल्पनागौरवमिति ।

८सु०- नन्वेतदुत्सूत्रितं कथमुच्यत इत्यत आह अत्रेति

इति उक्तमेतत्सर्वम् अत्र अभिमानिव्यपदेशस्तु विशेषानुगतिभ्यामिति सूत्रे अभिधीयत इत्यर्थः ।

यद्वा अत्राभिधीयत इति सिद्धान्तोपक्रमवाक्यम् । तस्य एवं प्राप्ते सूत्रकृता समाधानमभिधीयत इत्यर्थः ।

एवं सूत्रमवतार्य तत इत्यादिना व्याख्यातमिति ।

१०सु०- यदुक्तं तन्नामक इति मृदादिशब्दवाच्यत्वं देवतायाः; तदनुपपन्नम्, अयोगादनुपयोगाच्च । मृदादिशब्दाः खल्वचेतनेष्वेव रूढाः, न देवतायाम् । लक्षणाश्रयणेनापि श्रुतियुक्तिविरोधशान्तिर्भविष्यति । नापि वचनवृत्तिं सूत्रकृदाहे त्यत आह बालरूढिमिति

अनु०-बालरूढिं विनैवापि विद्वद्रूढिसमाश्रयात् । तत्तन्नामान एवैते तत्तद्वस्त्वभिमानिनः । सन्ति ५५५

एते पृथिवीवरुणादयः तत्तन्नामान एव सन्ति । तानि तानि मृदादीनि नामानि वाचकानि येषां ते तथोक्ताः, न तु तानि लक्षकाणीति एव शब्दार्थः । सन्ति भवन्ति । अयोगपरिहाराय उक्तम् बालेति । अविद्वद्रूढ्यभावेऽपि विद्वद्रूढिसद्भावात् ।

मृदादिशब्दास्तावद्देवताविषया इत्यर्थापत्तिसिद्धम् । मुख्यासम्भव एव च जघन्यवृत्तिराश्रयणीया । न चात्र बाधकमस्तीति वैदिकप्रयोगादेव बाधकाभावसहिताद्विद्वद्रूढिरवगम्यते ।

यच्चोक्तं वचनवृत्त्यङ्गीकारः प्रकृतानुपयोगीति तत्परिहारायोक्तं तत्तत् मृदादि वस्त्वभिमानिन इति ।

अयमर्थः । मृदादिशब्दानां चेतनविषयतामात्रेण प्रकृतविरोधशान्तावपि वस्तुस्थितिं विजिज्ञापयिषता सूत्रकारेण व्यपदेशस्त्वि ति तुशब्देन मुख्यवृत्तिः सूचिता । तत्रोपपत्तिज्ञापनाय अभिमानीति चोक्तम् । अन्यथा चेतनव्यपदेश इत्यवक्ष्यत । अभिमानी खल्वभिमतस्य सत्तादेः प्रयोजकः । ततश्च तदधीनत्वादिति न्यायेन स एव (तन्)मुख्यार्थ इति । तदेतत् अस्माभिः सूत्रं व्याकुर्वदि्भरभिहितमिति ।

नन्वत्र तन्नामक इत्येकवचनं प्रक्रम्य तत्तन्नामान इति बहुवचनप्रयोगे किन्निमित्तम् । तथा भाष्येऽपि अभिमानिदेवता तत्र व्यपदिश्यते । तासां चे त्यादि । उच्यते । अ(त्रा)भिमानिव्यपदेश इत्यभिमानिशब्दो ह्येकवचनान्तः समस्तः, व्यपदेशशब्दस्यैकवचनान्तत्वात् । न हि बहूनामेको व्यपदेश इति सम्भवति । उत्तरसूत्रे चैकवचनमेव । अतो यथासूत्रं प्रथमं व्याख्यातम् ।

अथेदानीं प्र(म•णसंवादादिघटनाय जाताविदमेकवचनमित्याशयवता बहुवचनं प्रयुक्तमिति ।

११सु०- अभिमानिनां प्रादेशिकत्वविदेहत्वयोर्वैयर्थ्यवक्तृत्वाद्यनुपपत्ती, व्याप्तानां सदेहत्वेऽनुपलम्भबाध इत्येतत्परिहाराय विशेषानुगतिभ्यामिति सूत्रखण्डं कश्चिदन्य इति तात्पर्यतो व्याख्यातम् । तत्प्रपञ्चयति तेषामिति

अनु०- तेषां विशेषेण शक्तिरन्येभ्य उच्यते ।५५५

विशेषेण अतिशयेन । अन्येभ्यः अस्मदादिभ्यः । व्याप्तिश्च उच्यत इति सम्बन्धः । देहवत्त्वस्याप्युपलक्षणमेतत् ।

यद्यप्येतत्सर्वमर्थापत्त्यैव लब्धम्, अन्यथा विरोधशान्तेरेवापर्यवसानात्; तथाऽपि उच्यत इति पृथिव्याद्यभिमानिन्य इत्यागममप्यत्र संवा(दयति)दिनं दर्शयति ।

यद्यप्यत्राकाङ्क्षानुसारेण व्याप्तिमादावुक्तवा शक्तिविशेषोऽनन्तरमभिधातव्यः, तथाऽप्यल्पाच्तरस्य पूर्वनिपातमनुसृत्य प्रवृत्तं सूत्रमनुगच्छता क्रमो भग्नः ।

१२सु०- ननु च पृथिव्याद्यभिमानिन्य इति वाक्यं कथमुपादेयम् आत्मनि चैवं विचित्राश्च हि , उत्क्रान्तिगत्यागतीनामि त्याद्यागामिसूत्रेणाचिन्त्यशक्तेः सर्वगतत्वस्य च विरुद्धत्वादित्यत आह उक्तानुसारेणेति

अनु०-व्याप्तिश्चोक्तानुसारेण ५५५

आत्मनि चैवमि त्याद्युक्तानुसारेण शक्तिर्व्याप्तिश्चोच्यत इत्यन्वयः । स्यादयं विरोधो यदि शक्तिर्व्याप्तिश्च निरवधिकाऽत्रोच्यते । न चैवम्, प्रमाणान्तरानुसारेणान्तर्धानादिशक्तेरभिमतार्थव्याप्तेश्च प्रतिपाद्यताङ्गीकारादिति ।

१३सु०- एवमस्मदाद्यपेक्षयाऽभिमानिनामनुपलम्भमङ्गीकृत्य तद्बाधः परिहृतः, इदानीमसिद्धश्चासावित्याह दृश्यन्ते चेति

अनु०- दृश्यन्ते चाधिकारिभिः ।५५५

अधिकारिभिः अन्तर्हितार्थदर्शनसमर्थैर्योगिभिः । एतच्च (भाष्योदा)उदाहृतस्मृतिसिद्धम् । एतेन दृश्यते च इति सूत्रं व्याख्यातं भवति ।

१४सु०- ये तु मीमांसकंमन्या विग्रहवतीं देवतां न सहन्ते तेऽप्यनेनैव निरस्ता भवन्ति, अर्थापत्त्या प्रत्यक्षेण च तत्सिद्धेः ।

समर्थितं चागमानां सिद्धार्थे प्रामाण्यम् ।

अनुपलम्भः, अनेकत्र युगपत्सन्निधानं च शक्तिविशेषादुपपद्यते पिशाचादिवत् ।

न च पिशाचादयोऽपि न सन्ति; मन्त्रौषधादिनाऽस्मदादिभिरप्युपलभ्यमानत्वात्, अर्थक्रियया संवादेन च प्रामाण्योपपत्तेः । वक्ष्यति च सूत्रकारो देवादिवदि त्युक्तवा तत्रापि विप्रतिपन्नं प्रति अपि लोक इति ।

किञ्चेन्द्राग्निवरुणादिपदं कस्यचिद्वाचकं पदत्वात् गोपदवत् । न चाचेतनमात्रे तत्प्रयोगोऽस्ति । न च चेतनो मुक्तः प्रलीनो वा तद्वाच्यः, जगद्व्यापारसम्बन्धिन्यपि प्रयोगात् । न चासौ विग्रहविधुरः सम्भवतीत्यलम् ।

१५सु०- ननु तथाऽपि मृदब्रवीदि त्यादिवेदस्याबोधकत्वलक्षणमप्रामाण्यं दुर्निवारम् । तथा हि । यद्यपि वाक्यतापन्नानि पदानि वाक्यार्थं पदार्थानामन्योन्यसंसर्गविशेषरूपमपूर्वमेवावगमयन्ति तथाऽपि पदार्थैर्वाच्यवाचकभावरूपसम्बन्धप्रतिपत्तिलक्षणां व्युत्पत्तिमपेक्षन्ते, अन्वयव्यतिरेकाभ्यां तथाऽवधारणात् ।

न च मृदादिशब्दानां पृथिव्यादिषु देवतासु व्युत्पत्तिस्सम्भवति, सम्बन्ध(ज्ञान)स्य सम्बन्धिज्ञानसापेक्षत्वात्; प्रतिसम्बन्धिरूपायाश्च देवतायाः प्रत्यक्षेण दुरधिगमत्वात्, लिङ्गाभावेनानुमानायोगात् । न च शब्दतस्तदवगमः, सत्यां व्युत्पत्तौ शब्दतो देवतावगमः, सति च तस्मिन्व्युत्पत्तिरिति परस्पराश्रयत्वात् । न च शब्दविशेषस्यागृहीतसङ्गतिकस्यैव बोधकत्वम्, अदृष्टकल्पनाप्रसङ्गात् । यद्यपि दृश्यते चे त्युक्तम्, तथाऽप्यस्मदादीनां व्युत्पत्त्यनुपपत्तिरेव; देवतादर्शनं तु (च) योगिनां वेदार्थज्ञानोत्तरभावनाजन्यमङ्गीक्रियत इति न व्युत्पत्तिहेतुः । लक्षणाऽपि वाच्यार्थदर्शनं विनाऽनुपपन्नैव इत्यत आह शास्त्रोक्तेति ।

अनु०-शास्त्रोक्तवस्तुनश्चैव व्युत्पत्तिः शास्त्रलिङ्गतः ।५५५

शब्दोऽप्यर्थः । एव शब्दः सामर्थ्यात् शास्त्र शब्देन सम्बन्धनीयः । शास्त्रैकसमधिगम्यवस्तुन इति । प्रत्यक्षाद्यगम्याया अपि देवताया इति यावत् ॥ वस्तुनो व्युत्पत्तिः इति मृदादिशब्दस्य तत्सम्बन्धिवाचकत्वप्रतिपत्तिरित्यर्थः ॥ युज्यत इति शेषः । अनेन च एवशब्दस्य सम्बन्धः ॥ शास्त्रलिङ्गतस्तज्ज्ञानसम्भवादिति शेषः ।

१६सु०- यद्वा शास्त्रोक्तवस्तुनोऽपि शास्त्रलिङ्गतोऽधिगतिसम्भवात्तत्र शब्दस्य व्युत्पत्तिर्युज्यत इति योजना । देवताया इति वक्तव्ये शास्त्रोक्तवस्तुनश्च इति वचनं शङ्कानुवादरूपम् । शास्त्रमेव लिङ्गं शास्त्रलिङ्गम् । मृदब्रवीदित्यादिशास्त्रादेवोपपत्तिविरोधसहितान्मृदादिशब्दवाच्यतयैव देवतास्वरूपमवगम्यत इति ।

यद्वा शास्त्रं तैस्तैः प्रणीतं तत्सद्भावे लिङ्गम् । न हि वेदादन्यद्वाक्यं वक्तारमन्तरेणोपपद्यते । ततश्च वचनलिङ्गानुमिते वक्तरि, वृद्धैरन्यान्प्रति मृदादिशब्दाः शक्यव्युत्पादनाः ।

यद्वा शास्त्रं शासनम् । वर्षणाद्युपलक्षणमेतत् । न हि वर्षणादिक्रिया विकर्तृका सम्भवति । तथा च तयाऽनुमिते कर्तरि, शक्य(त)न्त एव वृद्धैः श(ब्दो)ब्दा व्युत्पादयितुम् ।

अथवा शास्त्रोक्तं लिङ्गम् अव्यभिचरितो धर्मः शास्त्रलिङ्गम् । पाशहस्तत्वसहस्राक्षत्वादिशास्त्रोक्ततत्तद्देवतालक्षणान्युपादाय व्युत्पादनं शक्यमेव । यथा खलु लोके यथा मुद्गस्तथा मुद्गपर्णी, यथा माषस्तथा माषपर्णी, दीर्घग्रीवादिमान्पशुरुष्ट्रः इति लक्षणान्युपादाय मुद्गपर्णीत्या(र्ण्या)दिशब्दा व्युत्पाद्यन्ते; तथा यः पाशहस्तत्वादिमान्सोऽबादिशब्दार्थ इति व्युत्पादनं सुवचन(कर)मेव । पाशादिशब्दास्तु लोकत एव गृहीतसङ्गतयः । समासस्य वाक्यत्वेन व्युत्पत्त्यनपेक्षत्वमिति न कश्चिद्विरोधः ।

न केवलं मृदादिशब्दानामयं व्युत्पत्तिप्रकारः, किन्नामातीन्द्रिये धर्मादावपि । ततश्चैवं वेदप्रामाण्यमाक्षिपतोऽतीन्द्रियार्थव्यवहारमात्रविलयप्रसङ्ग इति सूचयितुं शास्त्रोक्तवस्तुनश्च इति सामान्येनोक्तम् ।

१७सु०- एवं तर्हि कुटिलिकेयं व्युत्पत्तिर्दुर्बला, साक्षात्कृते तु मृदादावेव प्रबला ।

ततश्च देवतानां मुख्यप्रतिपाद्यत्वमित्ययुक्तम्, किन्तु मृदादीनामेव, व्युत्पत्त्यनुसारित्वात्प्रतिपादनस्य इत्यत आह व्युत्पत्तिरिति

अनु०-व्युत्पत्तिः सा बलवती मूर्खव्युत्पत्तितो हि यत् ।५५५

सेति । या विदितशब्दशक्तिभिर्वृद्धैः शास्त्रलिङ्गतः सम्पादिता । मूर्खैः अविदितशक्तिभिर्व्युत्पादिता व्युत्पत्तिः मूर्खव्युत्पत्तिः ॥ हि शब्दो हेतुसूचकः । न हि व्युत्पत्तिविषयस्य परोक्षत्वमपरोक्षत्वं च व्युत्पत्तेर्दौर्बल्ये प्राबल्ये च कारणम् । अपि तर्हि व्युत्पादकस्य (शब्द)शक्तितत्त्वज्ञत्त्वम् । तदनुसारेण व्युत्पादनं प्राबल्ये, अन्यत्तु दौर्बल्ये । अन्यथैरण्डे साक्षात्कृते चन्दनशब्दस्य व्युत्पत्तिः प्रबला । लिङ्गतोऽपि ज्ञापिते चन्दने दुर्बलेति स्यात् । अस्ति चेदं कारणं प्रकृते । इतीयमेव प्रबला नेतरेति ।

यत् यस्मादे(वं )वैतत् तस्मात् तत्तन्नामान एवैत इति पूर्वेण सम्बन्धः ।

१८सु०- नन्वेतदयुक्तम्, यद् युक्तिविरोधेन वेदस्य स्वार्थात्प्रच्यावनम्; तस्य सकलप्रमाणापेक्षया च प्राबल्यात् । यत्क्वचित्स्वार्थात्प्रच्यावनं, तदुपजीव्यविरोध एव । न चात्र तथा इत्यत आह दृढेति

अनु०-दृढयुक्तिविरोधे तु सर्वत्र न्याय ईदृशः ॥५५५

विरोधे वेदस्येति शेषः ।

अयं भावः । श्रुतेरर्थप्रच्यावनस्यायुक्ततां वदतः कोऽभिसन्धिः, किं विरुद्धयोरेवाप्रामाण्यमुतागमविरुद्धाया युक्तेरप्रामाण्यम् । नाद्यः, वस्तुविकल्पप्रसङ्गात् । न द्वितीयः, व्याप्तिपक्षधर्मतोपेतायास्तदयोगात् । कथं तर्हि उपजीव्यविरोधे तु इत्याद्युक्तमिति चेत्, उपलक्षणत्वेनेति ब्रूमः । उपजीव्यं खलु नोपजीव्यमित्येव बाधकम्, किन्तु प्रबलत्वेन; तद्यदि युक्त्यन्तरस्यापि स्यात्तदा कुतो न बाधकतेति ।

यद्वाऽधिकरणोपाधिमनेनाह । न केवलमत्रोदाहरणे, किन्तु सर्वत्र अपि वेदवाक्ये प्रमितव्याप्तिपक्षधर्मतावद् युक्तिविरोधे सति ईदृश एवान्यार्थस्वीकारेण विरोधपरिहारो, न्यायः प्रकारो, द्रष्टव्य इति ॥

॥ अथ असदधिकरणम् ॥

ब्र०सू०-॥ ॐ असदिति चेन्न प्रतिषेधमात्रत्वात् ॐ ॥ ५५५

१सु०- ननु च नारम्भणीयमेवेदमधिकरणम्, न विलक्षणत्वादि त्यनेनैव वेदस्य सकलयुक्तिविरोधानां परिहृतत्वात्, दृढयुक्तिविरोधपरिहारस्य च अभिमान्यधिकरणन्यायसिद्धत्वात्; इत्यतो गतार्थतां परिहरन्नधिकरणस्योपाधिम(प्य•ह अल्पवाक्येति

अनु०-अल्पवाक्ययुता युक्तिर्बहुलैव विरोधिनी ।यत्र तत्र कथं वस्तुनिर्णयः स्यादितीरिते ॥५५५विरोधियुक्तिबाहुल्यादिति न्यायो विनिश्चितः ।५५५

यत्र यदा, वेदस्य वाक्ययुता युक्तिर्विरोधिनी स्यात्, तत्र तदा, वस्तुनिर्णयः कथं स्यात् इति पूर्वपक्षिणेरिते सति, तद्विरोधियुक्तनां बाहुल्यात् प्राबल्यात्, वस्तुनिर्णयो भवेत् इति सिद्धान्तः । इति एषोऽत्राधिकरणे न्यायो विनिश्चितः ।

२सु०- एतदुक्तं भवति । पूर्वाधिकरणे प्रत्यक्षादिगृहीतव्याप्त्यादिमत्त्वेन दृढया युक्त्या विरुद्धत्वाद्वेदैकदेशस्याप्रामाण्ये सति तद्दृष्टान्तेन ब्रह्मणो जगत्कारणत्वाभिधायकस्यापि वेदस्य वेदत्वादप्रामाण्ये तदसिद्धिरिति पूर्वः पक्षः । सिद्धान्तस्तु युक्तिवद्वेदस्याप्यपौरुषेयत्वेन दृढत्वात् वास्तवविरोधस्यानुपपत्तेः अविरुद्धार्थकल्पनोपपत्तेः नाप्रामाण्यमिति ।

इह पुनर्वेदवाक्यान्तरसंवादेन सुदृढया युक्त्या विरुद्धत्वाद् ब्रह्मणो जगत्कारणत्वाभिधात्रीणां श्रुतीनामेव तत्र प्रामाण्यानुपपत्तौ प्रथमाध्यायोक्तवस्तुनिर्णयो न भवेदिति पूर्वः पक्षः । सिद्धान्तस्तु । पूर्वपक्षिणोत्प्रेक्षिताभ्यः श्रुतिसहितयुक्तिभ्योऽपि प्रबलानां तद्विरोधियुक्तनां सद्भावात्तद्विरुद्धानां पूर्वपक्षश्रुतियुक्तनामप्रामाण्यादुपपन्नतरः प्रागुक्तोऽर्थ इति ।

अतः पूर्वोत्तरपक्षन्याययोरगतत्वेन युक्तोऽधिकरणारम्भ इति । एतच्चानुपदमेवोदाहरणेन प्रपञ्चयिष्यामः ।

३सु०- नन्वेवं सति श्रुतीनां श्रुतियुक्तिविरोधपरिहारोऽस्याधिकरणस्यार्थ इत्युक्तं भवति । सोऽयं चतुर्थपादार्थ एवेति तत्रैवास्याधिकरणस्योपनिबन्धनमुचितम् । नात्रेत्यतोऽस्य ततोऽपि वैलक्षण्यं दर्शयितुमुक्तम् अल्पेति , बहुलेति च । अत्र अल्पत्वम् उपसर्जनत्वम्, बहुलत्वं (च) प्रधानत्वमिति ज्ञातव्यम् । एवशब्दस्तु न गुणप्रधानभावव्यत्यासश्चतुर्थपाद इवेत्यर्थे ।

४सु०- ननु श्रुतियुक्तिभ्यां पूर्वपक्षिते कथं प्रबलयुक्तिमात्राश्रयेण सिद्धान्तः, कथञ्चित्प्रतिपक्षतामात्रसम्भवादित्यत उक्तं विवृण्वन्नाह युक्तेस्त्विति ।

अनु०-युक्तेस्तु युक्तिबाहुल्यमागमादागमस्य च । कथं न निर्णयं कुर्यादिति ५५५

पूर्वपक्षयुक्त्यपेक्षया विरोधियुक्तेः बाहुल्यम्, तथा पूर्वपक्षागमापेक्षया विरोध्यागमस्य च बाहुल्यं कथं निर्णयं न कुर्यात् । पूर्वपक्ष्युत्प्रेक्षितयुक्त्यागमाभ्यां प्रबलौ विरोधियुक्त्यागमौ तद्बाधया वस्तुव्यवस्थां कुरुत इत्यर्थः । कुर्यादिति प्रत्येकं सम्बन्धः । न केवलं सिद्धान्ते प्रबलयुक्तिमात्रं, किन्नाम प्रबलागमोऽप्यस्तीति भावः ॥ इति अतः अधिकरणारम्भः सम्भवती ति शेषः । अधिकरणोपाधिव्युत्पादनसमाप्तिद्योतको वा इति शब्दः ।

५सु०- तदिदमुदाहरणनिष्ठं व्युत्पादयितुं पूर्वपक्षमनुवदति सूत्रकारः असदिति चेदिति । अयमस्यार्थः । न ब्रह्मणो जगत्कर्तृत्वं युक्तम्, प्रमाणाभावात् । सदेव सोम्येदमग्र आसीत्तत्तेजोऽसृजते त्यादिश्रुतिरस्तीति चेन्न, तस्या युक्तिविरुद्धत्वेन भवदभिमतार्थे प्रामाण्याभावात् । तथा हि । महाप्रलये तावदुत्पत्स्यमानकार्यप्रागभावोऽवश्यमङ्गीकरणीयः, अन्यथा सर्गादौ कार्योत्पादायोगात् । न चास्यान्यत्र चरितार्थतोपलभ्यते । ततश्च स एव सकलकार्यकारणं भविष्यति ।

अयमत्र प्रयोगः । महाप्रलयवर्ती कार्यप्रागभावो महदादिकार्यकारणं भवितुमर्हति, अन्यत्रानुपक्षीणत्वे सति नियमेन तत्पूर्वभावित्वात्; योऽन्यत्रानुपक्षीणत्वे सति नियमेन य(तः)त्पूर्वभावी, स तस्य कारणम्, यथा कुविन्दः पटस्येति ॥ महदादिकं वा प्रागभावकार्यम् अनन्यथासिद्धनियतपश्चाद्भावित्वात्, यत् यदनन्यथासिद्धनियतपश्चाद्भावि तत्

तत्कार्यम्, यथा पटः कुविन्दस्येति ।

नन्वत्र जगत्प्रागभावस्य जगत्कारणत्वमात्रं वा साध्यम्, अन्ययोगव्यवच्छेदेन वा । आद्येऽर्थान्तरता, प्रागभावस्य कारणत्वेऽपि ब्रह्मकारणतासम्भवात् । द्वितीये व्याप्त्यभावः ।

न हि यो यदपेक्षया पूर्वभावी, स एव तत्कारणं, नान्यः इति नियमोऽस्ति, ततः प्राग

भावस्य जगत्कारणत्वेऽपि तत्समानन्यायानामीश्वरादीनामपि तत्कारणत्वमङ्गीकार्यमिति ॥

मैवम् । स्यादेतदेवम्, यदीश्वरादीनां प्रलये सत्त्वमेव स्यात् । न चैतदस्ति । सिद्धान्तिना कारणत्वेनाशास्यमानमीश्वरादिकं प्रलयेऽसद्भवितुमर्हति भावत्वान्महदादिकार्यवदिति युक्तिवि(रुद्धत्वात्)रोधः । एवञ्च(ञ्चेदी)ईश्वरादीनां प्रलयेऽसत्त्वसिद्धौ प्रागभावस्य कारणत्वमात्रसाधनेऽपि तस्यैव कारणत्वमिति सिद्ध्यति ॥

ननु च यत्कार्यं तत्सकर्तृकमिति नियमान्महदादिकर्तृत्वेनेश्वरोऽवश्यमङ्गीकरणीयः । न । प्रलये तत्सत्ता(त्त्वा)ऽभावस्य प्रमितत्वेन प्रागभावस्यैव जगत्कर्तृत्वोपपत्तेः । न चैतदनुमानजातमुदाहृतश्रुतिविरुद्धत्वेनाप्रमाणमिति साम्प्रतम्, असदेवेदमग्र आसीत् । तदसदेव सन्मनोऽकुरुत । असतः सदजायते त्यादिश्रुतिसंवादित्वेन श्रुतिमात्रतः प्राबल्यात् । प्रबलयुक्तिविरुद्धायाश्च श्रुतेः स्वार्थपरित्यागस्यातीताधिकरणे स्थितत्वात् । प्रागभावस्यापि स्वरूपसत्त्वादिना सदेवेत्यादिप्रयोगविषयत्वोपपत्तेः ।

ननु एतेन सर्व इत्यसदादिशब्दानां ब्रह्मार्थत्वमुक्तम् । तत्किं शब्दानामन्यत्र

शक्तिरेव नास्ति, किं वा श्रुतेस्तत्र तात्पर्याभावः । नाद्यः, समाकर्षाङ्गीकारात् । न द्वितीयः, युक्त्युपेतायास्तत्र तात्पर्योपपत्तेः । तथाऽपि प्रागभावस्यैव कारणत्वं कर्तृत्वं च न क्वाप्युपलब्धमिति चेन्न, अलौकिकार्थस्य यथागमं ग्राह्यत्वात् । सन्ततोत्पत्तिप्रसङ्गस्तु ब्रह्मवादिनोऽपि समानः । इच्छादिकारणानां कादाचित्कत्वेन तत्समाधानं ममापि समानम् । अत एव श्रुतिराह तन्मनोऽकुरुते ति । तत् तस्मात्, तत्तत्प्रागभावस्यैव तत्तत्कर्तृत्वादुक्तमयुक्तमिति । तदिदमुक्तम् असदिति । अभावः श्रुत्या जगत्कर्तृत्वेनोच्यते, अनुमीयते च तथा, तस्मात् स एव जगत्कर्तेति ।

अत्रासच्छब्दो भावसाधनः श्रुत्यनुगमार्थमभावे प्रयुक्तः ।

६सु०- अपराऽपि वृत्तिः, भावत्वहेतुना कार्यवदीश्वरादिकमपि प्रलयेऽसदनुमीयत इति । अत्रासच्छब्दः कर्तृसाधनः ।

७सु०- इह प्रथमां वृत्तिमभिप्रेत्य नेति सिद्धान्तांशं व्याचष्टे (व्याख्याति) असदिति

अनु०- असत्कारणं न हि ।श्रुत्यर्थो भवति ५५५

अभाव इत्यर्थः ॥ कारणम् इति तद्विशेषः कर्तोच्यते ॥ हि इत्यनेनेदमाह, उपपत्तिविरुद्धस्तावन्न वेदार्थः सम्भवति, तदविरुद्धेऽर्थे सम्भवतीत्युक्तम्; प्रकृतश्चोपपत्तिविरुद्धः, तथा च वक्ष्याम इति ॥ श्रुत्यर्थो न भवती त्युपलक्षणम्, अनुमानप्रमेयमपीदं न भवत्युपपत्तिविरुद्धत्वादित्यपि द्रष्टव्यम् ।

८सु०- किञ्च सम्भावित एव श्रुत्यर्थो वक्तव्योऽनुमातव्यश्च, न चैवं प्रकृतः, क्वाप्यभावस्य कर्तृत्वानुपलम्भादि त्याह क्वापीति

अनु०- क्वापि ५५५

असत्कारणं न ह्युपलब्धमि त्यनुवर्तते ।

९सु०- चतुर्थपादादस्याधिकरणस्य वैलक्षण्यं दर्शयितुम् अल्पेत्यादि उक्तम्, तदविशदम्; वैलक्षण्यज्ञानस्योभयस्वरूपज्ञानाधीनत्वात् । अतश्चतुर्थपादार्थं दर्शयति श्रुतीति

अनु०- श्रुतिप्रायोपपत्तिभिः । अविरोधश्चतुर्थे तु पादे सम्यक् समर्थ्यते ।५५५

श्रुतीनां प्रायो बाहुल्यम्, तत्सहिताभिरुपपत्तिभिः । श्रुतिप्रधानकोपपत्तिभिरिति यावत् । अविरोधः विरोधाभावः । श्रुतीनामिति शेषः ।

यद्वा श्रुतिप्राय शब्देन श्रुतिकल्पत्वमुच्यते, श्रुतिगृहीताभिरुपपत्तिभिरित्यर्थः । अत्र तु स्वतन्त्राभिरिति स्फुटमेव ।

अथवा अत्रोक्तार्थस्यैव तत्र प्रपञ्चनान्न दोषः, यथा प्रथमपादार्थप्रपञ्चनात् द्वितीयपादस्य इत्याशयेनोक्तम् सम्यगिति ।

यद्वा क्वापीति अत्र सम्बध्यते । तेन क्वाप्यध्यात्मलक्षणे विषये, अत्र त्वन्यत्रेति

भेदः सूचितो भवति ॥ यद्यप्येतत्प्रागेव वक्तव्यम्, तथाऽप्यसत्कार्यमित्यादेर्वक्ष्यमाणस्य, सूत्रस्य व्याख्यानान्तरत्वद्योतनाय व्यवधानेनोक्तम् । अन्यथा पूर्वमेव व्याख्यानम्, इदं तु तदुपपादनायोपयोगीति विज्ञायेत ।

१०सु०- अथ द्वितीयां वृत्तिमभिप्रेत्य असदिति चेन्ने त्येतावत्सूत्रं व्याचष्टे असदिति

अनु०-असत्कार्यं यथा दृष्टं वस्तुत्वात्कारणं तथा । इति चेन्न ५५५

कार्यं महदादिकम् । यथा प्रलये असत् प्रमितं तथा वस्तुत्वात् भावत्वात् कारणं कारणत्वेन सिद्धान्तिनाऽङ्गीकृतमीश्वरादिकमपि(मिति) प्रलयेऽसद्भवितुमर्हतीत्यर्थः ।

कुतो नेति चेत् । न तावदस्मादेवानुमानादभावस्य विश्वकर्तृत्वसिद्धिः, किन्त्वनेन प्रलयावस्थायामीश्वराद्यभावसिद्धौ कार्यस्य सकर्तृकत्वनियमे स्थिते प्रागभावस्य नियतपूर्वभावित्वेन विश्वकारणत्वं सिध्यत् कर्तृतयैव सेत्स्यतीति वक्तव्यम् । तदिदं प्रत्यनुमानपराहतमित्याशयवान् प्रतिषेधमात्रत्वादि ति सौत्रं हेतुं व्याकुर्वन् साध्यमध्याहरति निषेधेति

अनु०-निषेधैकस्वरूपस्य न कर्तृता ।५५५

निषेधैकस्वरूपस्येति हेतुगर्भविशेषणम् । अयमत्र प्रयोगः । विप्रतिपन्नोऽभावो

न कर्ता प्रतिषेधमात्रत्वात् निषेधैकस्वरूपत्वात् सम्प्रतिपन्नघटाभाववदिति । कर्तृत्वमात्रस्याभावे विश्वकर्तृत्वं दूरोत्सारितम् । न च दृष्टान्तः साध्यविकलः, अन्वयव्यतिरेकाभ्यां कुलालादेः कर्तृत्वनिश्चये तु अभावस्य तत्कल्पकाभावात् ।

११सु०-नन्वस्तु निषेधैकस्वरूपत्वं, कर्तृत्वं च; को विरोधः; तथा च घटाद्यभावस्याकर्तृत्वेऽपि प्रलयकालीनोऽभावः कर्ता भविष्यती त्यतः कर्तृत्वनिषेधैकस्वरूपत्वयोर्विरोधं स्फोरयितुं कर्तृत्वस्वरूपमाह बुद्धीति

अनु०-बुद्धिपूर्वप्रवृत्तिर्हि कर्तृत्वमिति निश्चितम् ।५५५

प्रवृत्तिः इच्छाप्रयत्नादिका । निश्चितं सर्वैरपि परीक्षकैः ।

वृक्षेण स्थीयत इत्यादौ कर्तृत्वं पारिभाषिकं न तु स्वाभाविकमिति हि सर्वेऽपि प्रतिपन्नाः ।

अत्र बुद्धिपूर्वप्रवृत्तिः इत्येतद्बुद्ध्या विविच्य व्याख्येयम् । तथा हि । स्यात्कर्तृनिषेधैकस्वरूपत्वयोरविरोधः, यदि तृतीयादिविषयत्वमेव कर्तृत्वं स्यात् । न चैतदस्ति । अपि तर्हि इच्छाप्रयत्नादिरूपा प्रवृत्तिरेव, सर्वैरपि परीक्षकैस्तस्या एव कर्तृत्वेन निश्चितत्वात् । प्रकरणाच्चैतदेव निश्चितम् । अत्रैव हि विप्रतिपत्तिर्नान्यत्र । सा चेयं प्रवृत्तिः बुद्धिपूर्वा बुद्धिव्याप्ता; कार्यायाः प्रवृत्तेर्बुद्धिकारणकत्वात्, अकार्यायाश्च बुद्धिव्यभिचाराद्यदर्शनात् । न च कर्तृत्वापरपर्यायायाः प्रवृत्तेर्व्यापिका बुद्धिरभावे सम्भवति, ततो व्याप्यं कर्तृत्वमपि न सम्भवत्येव । इति कथं कर्तृत्वनिषेधैकस्वरूपत्वयोः न विरोध इति ।

अत्र कर्तृत्वानुवादेन बुद्धिपूर्वप्रवृत्तिरिति व्याख्यानात् निश्चितम् इति नपुंसकोपपत्तिः । भावे वा क्तप्रत्यय इति ।

१२सु०- ननु मा भूदप्रयोजकत्वं हेतोः, तथाऽपि वैयर्थ्यमपरिहार्यम् । अभावपर्यायो हि प्रतिषेधशब्दः, कर्तृत्वं च कार्योत्पत्त्यनुकूलेच्छादियोग इत्युक्तम् । न च प्रतिषेधत्वं कर्तरि वर्तते, येनाकर्तृत्वं व्यभिचरेत्, तन्निरासार्थं च विशेषणं सार्थकं स्यात् । अतः प्रतिषेधत्वादित्येतावताऽकर्तृत्वव्यभिचाराभावात् सूत्रे मात्रग्रहणं व्याख्यानेऽप्येकग्रहणं व्यर्थमित्यत आह प्रतिषेधेति

अनु०-प्रतिषेधात्मकत्वं तु भावस्य ५५५

भावस्य अपि कुलालादेः कर्तुः प्रतिषेधात्मकत्वं विद्यते । अतः प्रतिषेधत्वादित्यु(त्येवो)क्ते कुलालादौ, अकर्तृत्वेन हेतोः, व्यभिचारः स्यात् । तत्परिहारार्थं मात्रग्रहणम्, तद्व्याख्याने (च) एकग्रहणं च सार्थकमिति ।

१३सु०- ननु कुलालादेर्भावस्य कथं प्रतिषेधात्मकत्वमित्यत आह अभावेति

अनु०- अभावधर्मतः ।५५५

अभावः अत्र अन्योन्याभावो विवक्षितः । स धर्मोऽस्येत्यभावधर्मा । तस्य भावस्तत्त्वम् । तत इति भावप्रधानो निर्देशः ॥ अस्ति खलु कुलालादेर्भावस्य भेदापरपर्याय(ः )प्रतिषेधात्मकः अन्योन्याभावो धर्म इति ।

१४सु०- नन्विदमसङ्गतम् । यः कर्ता धर्मी कुलालादिः न तस्य प्रतिषेधात्मकत्वम्,

यश्च प्रतिषेधात्मकोऽन्योन्याभावो न तस्य कर्तृत्वमित्यत आह धर्मेति ।

अनु०-धर्मधर्म्यैक्यतश्चैव ५५५

धर्मधर्मिणोः कुलालान्योन्याभावयोरेकत्वतः । चशब्दो हेतुसमुच्चये । अभावधर्मतो धर्मधर्म्यैक्यतश्च प्रतिषेधात्मकत्वं भावस्यास्तीत्यन्वयः । एवशब्दो भेदव्युदासार्थः । अन्योन्याभावो हि धर्मिणाऽत्यन्ताभिन्नोऽभ्युपेयते, न त्वयावद्द्रव्यभावी धर्म इव भिन्नाभिन्नः ।

१५सु०- अस्त्वेवं प्रतिषेधत्वस्य कुलालादौ व्यभिचारस्तथाऽपि कथं मात्रग्रहणस्य सार्थक्यम् । न ह्यविशिष्टव्यभिचार एव विशेषणं प्रयोजयति, तथात्वे विशेषणनियमानुपपत्तेः, किन्नाम विशेषणस्य व्यभिचारनिरासौपयिकत्वे सति । तदत्र कथमित्यत आह न त्विति ।

अनु०- न तु तन्मात्रता भवेत् ।५५५

कुलालादेः कर्तुर्भावस्य प्रतिषेधत्वेऽपि(धात्मकत्वेऽपि) तन्मात्रता प्रतिषेधमात्रता न भवेत् । अतोऽस्ति मात्रग्रहणस्य व्यभिचारपरिहारौपयिकत्वम् । तुशब्दोऽवधारणे सन्दिग्धव्यभिचारपरिहारार्थः ।

१६सु०- नन्वेवमेकं सन्धित्सतोऽ(न्यत् )परं प्रच्यवते, यतो व्यर्थविशेषणतापरिहारे स्वरूपासिद्धिरापन्ना ॥ तथा हि । पक्षीकृते अभावे प्रमेयत्वादिधर्माः सन्ति न वा । नेति पक्षे अप्रमिताश्रयत्वादिकं हेतोः । आद्ये न तावत्तेऽप्यभावाः; विधिप्रत्ययविषयत्वात्, प्रतियोग्यनिरूप्यत्वाच्च । षट्पदार्थातिरिक्तत्वमभावत्वमिति चेन्न, स्वेच्छापरिकल्पनाया अनुपादेयत्वात् । अन्यथा पञ्चैव भावास्तदतिरिक्तोऽभाव इति कल्पनायां समवायादेरपि

भावत्वं न स्यात् । ते च नाभावाद्धर्मिणो भिन्नाः, अन्योन्याभावसमानन्यायत्वात् । तथा च यथा कुलालादेर्विपक्षस्य विधिनिषेधात्मकत्वेन प्रतिषेधमात्रत्वाभावस्तथा पक्षीकृताभावस्यापि (धर्मद्वारा विधिरूपस्य) प्रतिषेधमात्रत्वाभावात्स्वरूपासिद्धोः हेतुः स्यात् ॥

दृष्टान्तश्च साधनविकलः, घटाभावस्यापि धर्मद्वारा विधिरूपस्य प्रतिषेधमात्रत्वाभावात् ॥ इत्यत आह अभावस्य चेति

अनु०-अभावस्य च भावोऽपि धर्मोऽथापि ५५५

प्रथमअपि शब्दात्पूर्वं यदि इत्यध्याहार्यम् । यद्यप्यभावस्य पक्षीकृतस्य दृष्टान्तीकृतस्य च भावः प्रमेयत्वादि धर्मः अस्ति । शब्दाद्धर्मिणा अभिन्नश्च, भावस्याभावधर्म इवेति वा । अथाऽपि न स्वरूपासिद्ध्यादिदोष इति शेषः ।

१७सु०- कथमित्यत आह हि धर्मिण इति

अनु०- हि धर्मिणः । तादृक्तवं मात्रतेहोक्ता ५५५

हि शब्दो हेतौ । तादृक्तवं प्रतिषेधात्मकत्वम् । मात्रता प्रतिषेधमात्रता । इह सूत्रे ।

एतदुक्तं भवति । स्यादयं स्वरूपासिद्ध्यादिदोषो यद्यत्र प्रतिषेधमात्रशब्देन केवलप्रतिषेधत्वं विवक्षितं स्यात् । न चैवम् । किन्तु धर्मद्वारमन्तरेण धर्मिण एव प्रतिषेधत्वम् । तच्च पक्षदृष्टान्तयोरस्त्येव, तयोर्धर्मद्वारेण विधित्वेऽपि धर्मिणोः प्रतिषेधत्वस्योभयसिद्धत्वात् । व्यावृत्तं च विपक्षात्कुलालादेः । तस्य धर्मतो निषेधत्वेऽपि धर्मि(णो विधित्वा)णोऽनिषेधत्वादिति ।

ननु कथमेतल्लभ्यते । उच्यते । मात्रशब्दो हि साकल्ये वर्तते । न च तत् क्वापि सम्भवति, प्रतिषेधेऽपि विधिसद्भावस्य परेणैवोक्तत्वात् । ततः प्रतिषेधमात्रशब्दो विधेरप्राधान्यं लक्षयति, अन्नमात्रं भुक्तमि ति यथा । धर्मधर्मिणोश्च; अप्राधान्यं धर्मस्य, प्राधान्यं धर्मिणः । तेन धर्मिणः प्रतिषेधत्वं प्रतिषेधमात्रत्वमिति सिद्ध्यति ।

१८सु०- इच्छाप्रयत्नादिरूपायाः प्रवृत्तेः कर्तृतापरनामिकायाः व्यापिका बुद्धिः अभावाद्व्यावृत्ता तामपि व्यावर्तयतीत्युक्तम् । तत्राभावाद्बुद्धिव्यावृत्तिरेव कुत इत्यत आह बुद्धीति

अनु०- बुद्धिराहित्यमेव तत् ।५५५

तत् तस्मात्प्रतिषेधमात्रत्वात् एव बुद्धिराहित्यम् अभावस्य घटाभाववत् सिद्ध्यतीत्यर्थः ॥

द्विविधं हि प्रमेयम्- स्वतन्त्रं परतन्त्रं च । परतन्त्रमपि द्विविधम्- भावोऽभावश्च । भावोऽपि द्वेधा- चेतनोऽचेतनश्च । एवञ्च यदा भावस्यापि कस्यचिन्न चैतन्यं, का वार्ता तदाऽभावे चैतन्यस्य ॥ कश्चिदभावो बुद्धिमान् किन्न स्यादिति चेन्न, निरुपाधिकसम्बन्धमनादृत्य निर्निमित्तायाः शङ्काया अतिप्रसङ्गित्वात् । तन्मनोऽकुरुते ति श्रुतेरिति चेन्न, अन्यथासिद्धत्वात् । अथ प्रतिषेधमात्रत्वमपि पक्षे नाभ्युपेयात्, तदा असदिति ब्रह्मेति च संज्ञाभेदमात्रम्, अनेकत्वादेः परेणापि त्याज्यत्वात्, अनेकस्वातन्त्र्ये कार्योदयायोगात् ।

नन्विदं तत्रैव वक्तव्यम् । सत्यम् । प्रतिषेध(त्व)मात्रत्वे विदिते ततो बुद्धिराहित्य

प्रतीतेः सौलभ्यादिहोक्तम् । टीकाकारास्तु प्रमेयत्वादिभावधर्माङ्गीकारे बुद्धिरपि तथा किन्न स्यादिति शङ्कावकाशादिहोक्तमित्याहुः ।

१९सु०- भावस्याभावो धर्मः, अभावस्य च भावोऽपि धर्म इत्यनुपपन्नम् (भावस्याभावधर्मता, अभावस्य च भावधर्मते त्यनुपपन्नम्), भावाभावयोरभावभावधर्मित्वे प्रमाणाभावात् । सम्बन्धाभावाच्च । सम्बद्धयोरेव हि शौक्ल्यपटयोर्धर्मधर्मिभावो दृष्टो नासम्बद्धयोर्मेरुमन्दरयोः ।

न च भावाभावयोः सम्बन्धोऽस्ति, संयोगसमवाययोर्भावनियतत्वात्, विरुद्धस्वभावत्वाच्च । यावविरुद्धस्वभावौ गुणगुणिनौ तावेव हि धर्मधर्मिणावुपलब्धौ । न विरुद्धस्वभावावश्वमहिषौ । विरुद्धस्वभावौ च भावाभावौ । विधिनिषेधरूपत्वात् । अभेदाच्च । न हि घटः स्वयं स्वस्यैव धर्मो भवति । उक्तं च धर्मधर्म्यैक्यम् ॥ इत्यत आह विशेष्यतैवेति

अनु०-विशेष्यतैव धर्मित्वं

विशेषणतैव च धर्मत्वमित्यपि द्रष्टव्यम् । यो हि येन विशिष्यते व्यवच्छिद्यते स तस्य धर्मी । धर्मश्चापरः । प्रकारान्तरस्य निर्वक्तुमशक्यत्वात् । प्रतीयते च विशेष्यविशेषणभावो भावाभावयोः । अन्यथा घटः पटो न भवति इति, अभावः प्रमेय इति च व्यवहारानुपपत्तेः । तत्कथं भावाभावयोर्न धर्मधर्मिभावः । पटशौक्ल्ययोश्च

न सम्बन्धप्रयुक्तो धर्मिधर्मभावः । नापि मेरुमन्दरयोस्तदभावः सम्बन्धाभावप्रयुक्तः । किन्तु स्वभावादेव विशेष्यविशेषणत्वतदभावरूपः । सम्बद्धयोरपि घटपटयोस्तदभाववत्, भूतलघटाभावयोस्तद्भावाच्च ।

२०सु०- एवमेव विरोधिस्वभावाभेदावपि परा(निर)स्तौ । सगुणनिर्गुणत्वेन नित्यानित्यत्वेन वा विरुद्धस्वभावयोरपि गुणगुणिनोर्धर्म्यादित्वस्य दर्शनात्, अदर्शनाच्च पटत्वशौक्ल्ययोः । दृश्यते चाभेदेऽपि तद्भावः, अस्तित्वाभिधेयत्वादीनां धर्माणां परैर्धर्म्यभेदस्याङ्गीकृतत्वात् । भिन्नानामपि तद्भावो नोपलभ्यते ।

तदेवमसम्बद्धयोरपि विलक्षणस्वभावयोरपि भावाभावयोरभेदेऽपि विशेषशक्त्या विशेष्यविशेषणतालक्षणो धर्मिधर्मभावो युक्त एवेति ।

२१सु०- यद्येवं भावाभावयोरभावभावधर्मित्वं धर्मधर्मिणोश्चाभेदः स्यात्, तदा भावस्याप्यभावत्वेनाभावस्य च भावत्वेन, घटादीनां भावत्वमेव प्राक्प्रध्वंसात्यन्ताभावानामभावत्वमेवेति नियमो निर्निबन्धनः स्यात् । न चैवमस्त्विति वाच्यम्, सकल्लोकसिद्धस्य तथाभावानर्हत्वात् इत्यत आह प्रथमेति

अनु०-प्रथमप्रतिपत्तिषु । निषेधविधिरूपत्वं भावाभावत्वमत्र हि ।५५५

रूप शब्दो धर्मिवचनः । भावाभावत्वमिति यथायोगं सम्बन्धः । अत्र एवं सत्यपि । हि शब्दः प्रसिद्धौ ।

अयमर्थः । किं भावाभावनिबन्धनं प्रमेयरूपमन्विष्यते प्रमाणं वा । आद्यस्योत्तरार्धमुत्तरम् । यद्यपि भावाभावात्मका घटादयः प्रागभावादयश्च, तथाऽप्यत्र पदार्थसार्थे यः पिण्डो विधिधर्मिको घटादिः स भावो, यस्तु निषेधधर्मिकः प्रागभावादिः सोऽभाव इति व्यवस्थोपपद्यते । अभेेदेऽपि धर्मधर्मिभावो विशेषशक्त्या सङ्गच्छत इत्युक्तमेव ।

द्वितीयस्य उत्तरम् प्रथमप्रतिपत्तिष्विति ।

यः प्रथमं विधितया परप्रतिक्षेपरूपतां विना प्रतीयते स घटादिर्भावः । यस्तु निषेधतया परप्रतिक्षेपेण प्रतीयते प्रागभावादिः सोऽभाव इत्युत्तरार्धेनैकवाक्यतया योज्यम् ।

२२सु०- घटो हि प्रथमं विधित्वेन धर्मिरूपेण प्रतीतोऽनन्तरं पटो न भवतीति पटनिषेधात्मतया प्रतीयते, प्रागभावादिरपि प्रथमं निषेधत्वेन धर्मिस्वरूपेणावगतोऽनन्तरं प्रमेय इति विधितया प्रतीयत इति सकलप्रतिपत्तृसिद्धमिति बहुवचनहिशब्दाभ्यां द्योतयति । विषयिविषययोराधाराधेयभावमभिप्रेत्य सप्तमीप्रयोगः, कारकेषु गौणमुख्यत्वविवक्षाभावस्य स्थितत्वादिति ।

२३सु०- एवं पूर्वपक्ष्युत्प्रेक्षितप्रमाणसमुदायलब्धस्यार्थस्य प्रमाणविरोधो दर्शितः । इदानीम् असत्कार्यं यथा दृष्टमि त्यनुमानं विशेषतो निराचिकर्षुस्तत्प्रस्तावनाय असूत्रयत्

सूत्रकारः ॐ अपीतौ तद्वत्प्रसङ्गादसमञ्जसमिति असमञ्जसम् एतद्विश्वस्याभावकर्तृकत्वमतम् । कुतः । अभावस्य (एव) जगत्कर्तृत्वाङ्गीकारे अपीतौ प्रलये तद्वत्प्रसङ्गात् अभाववत्त्वप्रसङ्गात् । ईश्वरादेः सर्वस्या(प्य)भावाभ्युपगमप्रसङ्गादिति यावत् । न हीश्वरादौ सति तत्परित्यागेनाभावस्य जगत्कर्तृत्वमवधारयितुं शक्यमिति ।

२४सु०- ननु नेदमनिष्टम्, ईश्वरादिकं प्रलयेऽसद्भवितुमर्हति भावत्वात् घटवदि त्यनुमानेनेश्वरादेः सर्वस्य प्रलयेऽभावाभ्युपगमात्, इत्यत्रोक्तं सूत्रकृता ॐ न तु दृष्टान्तभावात् इति । नैव प्रलये सर्वस्यासत्त्वमङ्गीकर्तुमुचितम्; कस्मात्, दृष्टान्तभावात् । दृष्टान्त इति तत्रावधारितव्याप्तिमूलमनुमानमुच्यते, दृष्टान्तमात्रस्य साधनबाधनानङ्गत्वात् । तथा च प्रलये परमेश्वरादिसद्भाव(स्य )साधकानुमानसम्भवादित्यर्थः ।

२५सु०- किं तदनुमानमित्यत आह भाष्यकारः सर्वनाशेष्वपीति

अनु०-सर्वनाशेष्वपि सदा शिष्टत्वाद्यस्य कस्य नुः । नाशोऽयं विमतोऽपि स्यान्नाशत्वात्कर्तृशेषवान् ॥५५५

अपिः अभिव्याप्तौ । सर्व शब्दो वर्तमानमात्रविवक्षयाऽपि स्यादित्यतः सदा इत्युक्तम् । तदिदं व्यभिचारपरिहारायाभिहितम् । नुः पुरुषस्य । अयम् इत्यस्यैव विवरणं विमत इति ।

अत्र पूर्वार्धेन व्याप्तिरुक्ता, उत्तरार्धेन प्रतिज्ञाहेतू ।

एतदुक्तं भवति । महाप्रलयलक्षणो नाशः पुरुषशेषवान्भवितुमर्हति नाशत्वात् सम्प्रतिपन्न(संमत)नाशवदिति ।

अत्र पुरुषावशेषमात्रं साध्यम्, न तु नाशकर्तुः पुरुषस्यावशिष्टता । अत एवोक्तं यस्य कस्येति । नाशस्य कर्तुरकर्तुर्वेत्यर्थः ।

तथाऽपि कर्तृशेषवानिति वदतेदमभिप्रेतम् प्रलये पुरुषसद्भावमात्रसाधने सति भग्नं तावत्परस्यानुमानम् । यदपि परस्याभावकर्तृकत्वं जगतोऽभिमतम् । तदप्यत एवापास्तम् । अवशिष्टस्य पुरुष(विशेष)स्यैव विश्वकर्तृत्वसम्भवेऽभावस्य तत्कल्पनाऽनवकाशात् । दृष्टानुसारिणी हि कल्पना । न हि लोके प्रागुत्पत्तेः कुलालाभावयोः सतोरभावो घटस्य कर्ता दृष्टः, किन्नाम कुलाल एव इति ।

२६सु०- अभिप्रायमजानानः कर्तृशेषवानित्युक्त्या विभ्रान्तश्चोदयति यत्र सुन्दोपसुन्दन्यायेनाशेषा अपि पुरुषा नष्टास्तत्र नाशत्वहेतोरनैकान्तिकता इति, तत्राह न चेति

अनु०- न चाशेषनृनाशस्तु दृष्टो दृश्योऽस्ति वा क्वचित् ।५५५

शब्दोऽवधारणे । अशेषनृनाशस्तु न एव क्वचिद् दृष्ट इत्यतीतनिषेधो, दृश्यो वा न एव इत्यनागतस्य, एव अस्ति वा दृश्यमान इति वर्तमानस्य ।

इदमुक्तं भवति । अनैकान्तिकत्वं हि प्रमिते विपक्षे हेतुवृत्तौ सत्यां (हेतुवृत्त्या) वक्तव्यम्, नाप्रमिते; तथा सत्यनुमानमात्रोच्छेदप्रसङ्गात् । न चाशेषपुरुषनाशः कालत्रयेऽपि प्रमितः, येन नाशत्वस्य तत्र व्यभिचारः स्यात् । प्रमितत्वाङ्गीकारे च प्रमातुरेवोर्वरितत्वेन व्याघातश्च स्यात् । न च नाशकर्तुः पुरुषस्यावशिष्टता साध्यत्वेनेष्टा, येन सुन्दोपसुन्दादिनाशः प्रत्युदाह्रियेत; किन्तु पुरुष(वि)शेषवत्त्वमात्रमिति ।

२७सु०- अनेन प्रलयकालः पुरुषवान् कालत्वादिदानीन्तनकालवदि त्यप्यनुमानं सूचितम् । न च तदा कालाभावादाश्रयासिद्धिः, तथा सति तदेत्येव वक्तुमशक्यत्वात् । परकयानुमाने च प्रलयविशेषणानुपपत्तेः ।

२८सु०- यद्यप्यत्र कालोऽङ्गीक्रियते न वा । आद्ये तत्रैव भावत्वहेतोर्व्यभिचारः । द्वितीये प्रलयविशेषणानुपपत्तिः, सकलकार्यविनाशविशिष्टकालस्य प्रलयत्वात् । अथ कार्यविनाश एव प्रलयस्तथापीश्वराभावस्य तेन सम्बन्धाभावादीश्वरादिकं प्रलयेऽसदिति प्रतिज्ञार्थानुपपत्तिः । देशादिद्वारा सम्बन्धाभ्युपगमे तत्रैव भावत्वस्य व्यभिचारः । प्रलयविशेषणपरित्यागे चेश्वरादेः सर्वदाऽप्यभावः प्रतिज्ञातः स्यात् । तथा च स्फुटो दोषः इति वक्तुं शक्यते; तथाऽपि तच्छिष्यैरेवोह्यतामिति न सूत्रभाष्यकाराभ्यामभिहितम् । सूचितं च अपीतौ इति सूत्रकृता । लये मानं च किं भवेदि ति भाष्यकृताऽपि ।

२९सु०- तदिदं जीवेश्वरसाधारणमनुमानमुक्तम् । इदानीं प्रलये जीवसद्भावसाधकमनुमानमाह धर्मेति ।

अनु०-धर्माधर्माश्रयत्वेन स्वीकार्योऽपि नरो लये ॥५५५

न केवलमुक्तानुमानेन, किन्नाम धर्माधर्माश्रयत्वेन अपि इति सम्बन्धः । नरो जीवात्मा ।

अयमत्र प्रयोगः । प्रलयकालवर्ती धर्मः साश्रयः धर्मत्वादिदानीन्तनधर्मवत् । एवमधर्ममपि पक्षीकृत्य प्रयोक्तव्यम् । न च धर्माधर्माश्रयो जीवात्मनोऽन्यः सम्भवति । एवञ्च प्रलये जीवात्मसद्भावाद्भावमात्रासत्त्वसाधनमनुपपन्नमिति ।

यद्वेश्वरसद्भावसाधनमिदम् । आश्रयशब्दस्याधिष्ठातृपरत्वात् । तत्रैवं प्रयोगः । प्रलयकालवर्तिनौ धर्माधर्मौ केनचिदधिष्ठितौ कारणत्वे सत्यचेतनत्वात् वाश्यादिवदिति । न चातीन्द्रिययोर्धर्माधर्मयोरधिष्ठातृत्वमीश्वरादन्यस्योपपद्यते । अतो धर्माधर्माधिष्ठातृत्वेनापि नरः परमपुरुषो लये स्वीकार्य इति ।

३०सु०- ननु प्रलये भावमात्रस्यासत्त्वमभ्युपगच्छतो मम तदा धर्माधर्मावपि न स्त एवेत्याश्रयासिद्धिरिति । इदमिह वक्तव्यम् । किं धर्माधर्मसंज्ञितमदृष्टमस्ति कार्यमात्रस्य कारणं च भवतीत्यभ्युपगम्य प्रलये तदभावोऽभिधीयते, उत सदपि तदकारणमित्यभ्युपेत्य, अथ तदेव नास्तीत्यङ्गीकृत्य ।

आद्यं दूषयति अनादित्वमिति

अनु०-अनादित्वं विनाऽदृष्टं कथं स्यात्कारणं क्वचित् ।५५५

अनादित्वमिव अनादित्वं प्रलये सत्त्वमित्यर्थः । क्वचित् इति सृष्टिकाले । यद्यदृष्टं प्रलये न स्यात् तदा आदिकालीनस्य कार्यस्य कारणं न स्यात्, असतः कारणत्वायोगात् । तथा च सर्वोत्पत्तिमतां निमित्तमित्यभ्युपगमो भग्न इत्यर्थः ।

स्यादेतत् । अधुनातनकार्यमदृष्टकारणकं न त्वादिकालीनमिति ममाभ्युपगमः, तत्किमदृष्टस्य प्रलये सद्भावेने त्यत आह अनादित्वमिति अनादित्वं विना तत एव आदिकालीनकार्यकारणत्वं च विना अदृष्टं क्वचित् अधुनातनेऽपि कार्ये कारणं कथं स्यात् । न कथञ्चित् । अधुनातनं कार्यम्, अदृष्टकारणकं न, कार्यत्वात् आदिकालीनकार्यवदि त्यनुमानसम्भवात् । न चेदिदमिव तदप्यदृष्टकार्यमेवाङ्गीकार्यमिति ।

यद्वा मा भूदादिकालीनस्य कार्यस्यादृष्टं कारणम् । तथाऽपि प्रलये तद्भावोऽङ्गीकरणीयः । कुतः । अनादित्वं प्रलये सत्त्वं, विनाऽदृष्टं क्वचित् इदानीन्तनेऽपि कार्ये कारणं कथं स्यात् । अन्तराल एवादृष्टोत्पत्त्ययोगादिति योज्यम् ।

३१सु०- नन्वदृष्टस्य सर्वोत्पत्तिमन्निमित्तत्वेऽपि न प्रलये सद्भावोऽभ्युपगन्तव्यः आदिकाल एवोत्पन्नस्यापि महदादिकारणत्वोपपत्तेरिति । इदमत्र वक्तव्यम् । तदादिकाले जनिमददृष्टं ततः पूर्वादृष्टादुत्पद्यते न वेति ।

आद्यमुपादत्ते पूर्वेति ।

अनु०-पूर्वादृष्टात्परादृष्टं यदि नैवोत्तरं कुतः ।५५५

जायत इति शेषः । परिहरति नैवेति । एवं तर्हि तत् उत्तरम् आदिकाले जनिमददृष्टं नैव अस्माभिः पक्षीक्रियते किन्तु तत्कारणं प्रलयकालीनं पूर्वादृष्टमेव; इति कुत आश्रयासिद्धिरिति ।

द्वितीयमुपादत्ते पूर्वेति । नैव उत्पद्यत इति शेषः । दूषयति उत्तरमिति । तर्हि तत् उत्तरम् आदिकालीनमदृष्टं, कुतो जायते, न कुतश्चित् । सर्वोत्पत्तिमन्निमित्तस्यादृष्टस्याभावादादिकालीनादृष्टोत्पत्तिरेव न स्यादित्यर्थः ।

न ब्रूमो वयं सर्वं कार्यमदृष्टजन्यमिति, किं तर्ह्यादिकाले जनिमतो महदादिकारणाददृष्टादन्यदेवातो नोक्तदोष इत्याशङ्कामुत्थाप्य दूषयति पूर्वेति । यदि परादृष्टं सृष्ट्युपक्रमे जनिमत् पूर्वादृष्टान्नैव उत्पद्यते, अपि त्वदृष्टनिरपेक्षमेव; तर्हि उत्तरं महदादिकार्यमपि कुतः अदृष्टादुत्पद्यत इत्यङ्गीकरणीयम्, अदृष्टवत्तस्याप्यदृष्टनिरपेक्षत्वसम्भवात्, अन्यथा कार्यत्वाददृष्टस्याप्यदृष्टापेक्षाऽङ्गीकार्येति ।

३२सु०- अस्तु तर्ह्यदृष्टं कारणमेव न भवतीति द्वितीयः पक्षः, अदृष्टमेव नास्तीति तृतीयो वा; उभयस्याप्यनुपलम्भात्; तथा चाश्रयासिद्धिरपरिहार्ये त्याशङ्क्याह अदृष्टमिति

अनु०-अदृष्टं कारणं नो चेल्लये मानं च किं भवेत् ।५५५

यदि प्रत्यक्षेणानुपलम्भात् अदृष्टं न स्यात्, सदपि वा कारणं न स्यात् । तदा लये च किं मानं भवेत् । प्रलयोऽप्यप्रामाणिकत्वान्न स्यात् । न ह्यसावपि प्रत्यक्षेणोपलभ्यते ।

तथा चेश्वरादिकं प्रलयेऽसद्भवितुमर्हतीत्यप्रसिद्धविशेषणः पक्षः परस्यापि स्यात् ।

३३सु०- अथ मतम् । कालविप्रकर्षादनुपलभ(भ्य)मानोऽपि प्रलयोऽनुमानसिद्धत्वादङ्गीकरणीयः । तथा हि ।

विश्वसन्तानोऽयं दृश्यसन्तानशून्यैः समवायि(न्तानि)भिरारब्धः सन्तानत्वात् आरणेयसन्तानवत् ।

वर्तमानब्रह्माण्डपरमाणवः पूर्वमुत्पादितसजातीयसन्तानान्तराः नित्यत्वे सति तदारम्भकत्वात् प्रदीपपरमाणुवत् ।

सर्वे सन्तानाः कदाचित्सहोच्छिद्यन्ते सन्तानत्वात् प्रदीपसन्तानवत् ।

सर्व एव परमाणवः कदाचित्समग्रोपादेयप्रबन्धशून्याः आरम्भकत्वात् नष्टपवनारम्भकपरमाणुवत् । भूगोलकसन्तानः कदाचित्साकल्येनोच्छिद्यते सन्तानत्वात् दीपसन्तानवत् ।

इयं क्रिया स्वान्यावयविकालीनत्वानधिकरणकिञ्चित्कालीनक्रियाऽन्या क्रियात्वादन्यक्रियावदि ति ।

एवं तर्हि धर्माधर्मावपि स्वरूपतो विप्रकृष्टत्वादनुपलभ्यमानावपि देवदत्तशरीरादिकं देवदत्तविशेषगुणजन्यं कार्यत्वे सति देवदत्तभोगहेतुत्वात् देवदत्तप्रयत्नजन्यस्रगादिवदित्याद्यनुमानेन विचित्रकार्यान्यथाऽनुपपत्त्या; ज्योतिष्टोमेन स्वर्गकामो यजेत , यो ब्राह्मणायावगुरेत्तं शतेन यातया(ये)त् इत्यादिश्रुतसाध्यसाधनभावान्यथाऽनुपपत्त्या वा सिद्धत्वादभ्युपगन्तव्याविति समं समाधानम् ।

३४सु०- अथ मन्यसे । नानुमानादिना धर्मादिसिद्धिः, तस्याभासत्वात् ।

तथा हि । देवदत्तशरीरादेर्देवदत्तविशेषगुणजन्यत्वं किं साक्षात्साध्यमुत परम्परया ।

नाद्यः, धर्माधर्मयोरप्यारम्भकप्रेरणादिरूपेणैवोपयोगाङ्गीकारात्, देवदत्तशरीरं न साक्षाद्देवदत्तविशेषगुणजन्यं शरीरत्वाद्यज्ञदत्तशरीरवदि ति सत्प्रतिपक्षत्वाच्च ।

द्वितीये तु जन्मान्तरीयप्रयत्नाराधितदेवताद्वारेणोपपत्तेरर्थान्तरता, देवदत्तविशेषगुणजन्यतया विनाऽपि आकाशादेरिवेश्वरेच्छया देवदत्तस्य भोगहेतुता सम्भवतीत्यप्रयोजकता च । कार्यवैचित्र्यं च दृष्टकारणवैचित्र्यादेवोपपद्यते । आदिकालीनं च तत्तत्प्रागभाव एव वैचित्र्याङ्गीकारेण । स्वर्गयागादेः साध्यसाधनभावश्रवणं त्वसिद्धमेव, योग्यताविरहात् । अन्यथाख्यातिमाश्रित्याभ्युपगमेऽप्यन्यथासिद्धम्, यागाद्याराधितावज्ञातदेवताद्वारेण स्वर्गाद्युपपत्तेरिति ॥

३५सु०- एवं तर्हि प्रलयसाधकानुमानानाम(प्य•भासत्वान्न तैस्तत्सिद्धिरिति तुल्यमुत्तरम् ।

तथा हि । विमतः कालोऽवयवियुक्तः कालत्वादिदानीन्तनकालवत्, विमतो ब्राह्मणो ब्राह्मणपूर्वको ब्राह्मणत्वात्सम्मतवदि त्यादिना सत्प्रतिपक्षं तावदुक्तानुमानजातम् ।

३६सु०- ननु प्रलयकालपक्षीकृतावाश्रयासिद्धिः, अन्यथा सिद्धसाधनम्; एवमाद्यब्राह्मणपक्षीकारेऽन्यथा च दोष इति चेन्न, पर्वतोऽग्निमानित्यादावप्यग्निमदनग्निमत्पक्षदूषणसम्भवेन सर्वानुमानोच्छेदप्रसङ्गात् ।

नन्वग्निमत्त्वादिव्यतिरेकेणाप्यस्ति पर्वतादेः स्वरूपं, शक्यं च विशेषान्तरेणावधारयितुम्; तत्कथं दोषावकाश इति चेत् । तत्किमवयविसम्बन्धासम्बन्धौ विहाय कालविशेषस्य स्वरूपमेव नास्ति, ब्राह्मणव्यक्तेर्वाऽऽद्यत्वानाद्यत्वे विहाय । अवधारणं

च कालादेर्हिरण्यगर्भापवर्गोत्तर(र्गानन्तर)भावित्वादिना भविष्यति ।

३७सु०- किञ्च प्रथमप्रयोगे विश्वशब्देन किं ब्रह्माण्डमभिप्रेयते सकलकार्याणि वा ॥ नाद्यः, आश्रयासिद्धेः, प्रलयमनभ्युपगच्छता ब्रह्माण्डस्यानङ्गीकृतत्वात्, ब्रह्माण्डाभावेऽपि कार्यान्तरावस्थितिसम्भवेन प्रलयासिद्धेश्च । कपिकपोलान्तर्गतौदुम्बरोदरवर्तिमशकशरीरादिवत्कार्यान्तरावस्थानमसम्भावितमिति चेन्न, कुण्डबदरवदुपपत्तेः, कालाग्निरुद्रादिप्रक्रियाया असिद्धत्वात् ॥

द्वितीयेऽपि न प्रलयसिद्धिः, यथा हीदानीन्तनानां दहनपवनसन्तानानां क्रमेणास्तमयेऽपि न प्रलयस्तथा तरुगिरिशरीरादिसन्तानानामपि क्रमारम्भसिद्धावप्यवयविशून्यसमयासिद्धेः । अथैकदैवेति विशेषणमुपादीयेत तदा क्रमारब्धदहनपवनादिसन्तानैर्व्यभिचारः स्यात् । एकदारम्भकहेतुसाकल्ये सतीति हेतुविशेषणे विशेषणासिद्धिः, द्व्यणुकादिक्रमेणारम्भस्वीकारेण बाधादिप्रसङ्गश्च ।

३८सु०- एतेन द्वितीयानुमानमपि निरस्तम्, ब्रह्माण्डानभ्युपगमात् ।

अभ्युपगमेऽप्यवयवानामावापोद्धाराभ्यामेवोत्पादविनाशयोरुपपत्तेः । कार्यान्तरावस्थानोपपत्तेश्च ॥

तृतीयेऽप्यपसिद्धान्तः, क्रमेणोच्छेदस्याभ्युपगम(तत्व•त् ॥

चतुर्थेऽपि पटादिभ्यः पूर्वविनष्टैस्तन्त्वादिभिर्व्यभिचारः । परमाणुत्वेन हेतुविशेषणेऽपि द्व्यणुकाद्यवस्थानसम्भवेन दृष्टान्तस्य सन्दिग्धसाध्यता ॥

पञ्चमेऽपि किं भृगोलका एव सन्तानशब्देन उच्यन्ते तदतिरिक्तो वा कश्चित् । आद्ये सिद्धसाधनम्, अवयवानामावापोद्धाराभ्यां सन्ततोत्पत्तिविनाशसिद्धेः । द्वितीये त्वाश्रयासिद्धिः ॥

षष्ठं त्वाभाससमानयोगक्षेमत्वादुपेक्षणीयमिति ।

३९सु०- अथ मा भूदनुमानैः प्रलयसिद्धिः, तथाऽप्यागमैर्भविष्यति, तेषां सिद्धार्थेऽपि प्रामाण्यस्य साधितत्वात्; ततो नाप्रसिद्धविशेषणते ति ब्रूषे; तर्ह्यस्माकमपि धर्मादिसिद्धिरागमाद्भविष्यतीति कथमाश्रयासिद्धिरिति ।

एवं प्रलये जीवेश्वरसद्भावं साधयता धर्मादिसत्त्वमपि साधितमिति न प्रलये भावमात्रासत्त्वसाधनं युक्तम् ।

एवम् आदिकार्यं पक्षीकृत्य सोपादानत्वसाधने प्रकृत्यादिसिद्धिरपि द्रष्टव्येति ।

४०सु०- प्रथमसूत्रेऽभावस्य कर्तृत्वनिरासायानुमानमुक्तम् । इदानीमितोऽपि नाभावकर्तृकं जगत्, चेतनकर्तृकत्वे दृष्टान्तभावादिति सूत्रस्य वृत्त्यन्तरमभिप्रेत्य चेतनकर्तृकत्वे अनुमानमाह उत्पत्तीति

अनु०-उत्पत्तिनाशकारी च बुद्धिमान् दृश्यते क्वचित् । तद्दृष्टान्तेन सर्वत्र कर्ता किं नानुमीयते ।५५५

बुद्धिमानुत्पत्तिनाशकारी इति बुद्धिपूर्वं तत्कर्तेत्यर्थः । क्वचित ् पटादौ । सर्वत्र विप्रतिपन्ने कार्ये ।

महदादिकार्य इत्येवोक्ते अंकुरादौ व्यभिचारः शङ्क्येत, तदर्थं तस्यापि पक्षनिक्षेपार्थं सर्वत्रेत्युक्तम् ।

कर्ता बुद्धिमानिति शेषः । अन्यथाऽभावकर्तृत्ववादिनं प्रति सिद्धसाधनताप्रसङ्गात् ।

किम् आक्षेपे । अननुमाने न किमपि कारणम्, दृष्टान्ताभावेन प्रतिपक्षासम्भवादित्यर्थः ।

एतेन स्वपक्षदोषाच्चे ति सूत्रमपि व्याख्यातं भवति ।

अयमत्र प्रयोगक्रमः । विमतं कार्यं चेतनोत्पाद्यं कार्यत्वाद्घटवत् । चेतनविनाश्यं

च तत एव तद्वदेव । विमतोत्पत्तिश्चेतनकर्तृका उत्पत्तित्वात् पटोत्पत्तिवत् । विमतो विनाशश्चेतनकर्तृको विनाशत्वात् सम्मतवदिति । अत्र विनाशस्य चेतनकर्तृकत्वसाधनं प्रासङ्गिकम् ।

यद्वा केचित्कारणस्य बीजादेः प्रध्वंसेनांकुरादेः जन्मदर्शनात् तन्त्वादिनाशेन पटादिनाशदर्शनाच्च प्रध्वंसाभावस्यैव जगज्जन्मविनाशकर्तृत्वमास्थिताः । यथोक्तम् नानुपमृद्य प्रादुर्भावादि ति । तन्मतं वा अत्र असदित्यादि सूत्रैर्निराकृतमिति ज्ञापनार्थम् । दृष्टान्ताभावस्तु स्वयमूहनीयः ।

४१सु०-नन्विदमनुमानेनेश्वरस्य जगत्कर्तृत्वसाधनं सूत्रकारस्य उक्तविरुद्धम्, शास्त्रयोनित्वादितीश्वरेऽनुमानप्रामाण्यस्य स्वयमेव निराकृतत्वात्; इत्यत आह आगमेति

अनु०-आगमानुगृहीता तु मानम् ५५५

अनुमे ति वक्ष्यमाणमत्रापि सम्बध्यते । न सर्वथाऽपीश्वरेऽनुमानस्य प्रामाण्यं सूत्रकृता निराकृतम्, किन्नामागमाननुगृहीतस्य । आगमानुगृहीता त्वनुमा ईश्वरे मानमेवाभिमता, अन्यथा वेदवाक्यार्थे युक्त्यनुसन्धानरूपजिज्ञासां नारभेतेति ।

किमतो यद्येवमित्यत आह एषेति

अनु०- एषाऽनुमाऽपि तु ।५५५

आगमानुगृहीते त्यनुवर्तते । मानमि ति च । एषा सम्प्रत्युपन्यस्ताऽपि अनुमा यतो वा इमानि भूतानी त्यागमानुगृहीता । ततो भवतीश्वरे मानमिति न कश्चिद्विरोध

इति ।

४२सु०- एवमनुमानेनाभावकर्तृकत्वं विश्वस्याशङ्क्यानुमानेनैवेश्वरकर्तृकत्वं समर्थितम् । तदेतन्मतान्तरेणाक्षिप्य समादधत्सूत्रम् ॐ तर्काप्रतिष्ठानादप्यन्यथाऽनुमेयमिति चेदेवमप्यनिर्मोक्षप्रसङ्गः ॐ इति ॥ तत्राक्षेपस्यायमर्थः । नायमनुमानावष्टम्भेन पूर्वपक्षः सिद्धान्तो वा युज्यते, यतः प्रमाणाभासेन पूर्वपक्षः प्रमाणेन च सिद्धान्तो भवति ।

नच अनुमानं नाम प्रमाणमस्ति । (कुतः ।) अन्यथाऽप्यनुमेयम् । असत्प्रतिपक्षत्वं ह्यनुमानप्रामाण्यवादिभिरनुमानाङ्गमङ्गीकरणीयम्, प्रतिरुद्धस्य करणस्य क्वापि क्रियानिष्पादकत्वादर्शनात् ।

अनुमानप्रतिपन्नं च अन्यथाऽप्यनुमेयम् अनुमातुं शक्यम् । कस्मात् । तर्काप्रतिष्ठानात् । एवमेवानुमातव्यम्, न पुनरन्यथा इति तर्कस्य व्यवस्थाऽभावात् । तथा चोक्तम् । उपाधिप्रतिपक्षौ तु क्व नामातीव दुर्वचावि ति ।

४३सु०- नन्विदं व्यधिकरणं, तर्कस्याप्रतिष्ठितत्वादन्यथाऽनुमेयमिति । मैवम् । एतदनेन ज्ञापयति सूत्रकारः न तर्कोऽनुमानादि्भद्यते इति ।

अथवा तर्कस्य अनुमानस्य अप्रतिष्ठानात् अप्रमाणत्वात् न अनुमानेन पूर्वोत्तरपक्षौ युक्तौ । कथमप्रमाणत्वम्; यतः अन्यथाऽनुमेयम् इति योजना ।

४४सु०- तत्र समाधानसूत्रं सङ्गमयितुमुत्सूत्रमेव भाष्यकारस्तावत् उत्तरमाह आगमेति

अनु०-आगमानुग्रहाभावे न तर्कः स्यात्प्रतिष्ठितः ।५५५

आगमग्रहणं प्रमाणमात्रोपलक्षणम् । अत एवोत्तरार्धेऽक्षजमपि सङ्गृहीतम् । प्रमाणानुग्रहप्रमाणमूलत्वशब्दाभ्यां प्रतिष्ठितप्रामाण्यप्रमाणान्तरावधृतपक्षलिङ्गव्याप्तिमत्त्वं तत्संवादित्वं चोच्यते ।

४५सु०- तत्राद्ययोजनायामस्यायमर्थः । यदुक्तमनुमानस्याव्यवस्थितत्वेन सर्वत्र प्रत्यनुमानसम्भव इति तदनुपपन्नम्, यतः प्रमाणानुग्रहाभावे तर्को न प्रतिष्ठितः स्यात्, किन्तु प्रमाणमूलस्यैवास्य प्रतिष्ठितिः स्यात् ।

एतदुक्तं भवति । प्रत्यनुमानं भवत्किं प्रमाणानुग्रहरहितं स्यात्, उत तन्मूलम् । आद्यं तु कथं स्वयमदृढभूमिकं परं प्रतिरुन्ध्यात्; न हि भवति तरक्षोः प्रतिपक्षो हरिणशावः, किन्त्वाद्येनैव प्रमाणमूलेन बाध्यते । द्वितीयं तु स्यादेव प्रमाणम्, आद्यं चापबाधेत ॥ उभयथाऽपि न सर्वानुमानाप्रामाण्यम् ॥ यदा तूभयोः अपि प्रमाणमूलत्वसन्देहः तदाऽस्तु प्रतिरोधः । किन्तु नैवं सर्वत्र । अवधारणायां तु पूर्वैव गतिरिति ।

४६सु०- द्वितीययोजनायां तु प्रष्टव्यम् । किं प्रमाणानुग्रहरहितमनुमानं प्रत्यनुमानपराहतत्वादप्रमाणम्, उत तन्मूलम् । आद्ये सम्प्रतिपत्तिमुत्तरमाह आगमेति । (तथापि) नैवं सर्वत्रेति भावः । प्रतिष्ठितः प्रमाणभूतः । द्वितीये त्वाह अक्षजेति

अनु०-अक्षजागममूलस्य स्यादेवास्य प्रतिष्ठितिः ।५५५

प्रतिष्ठितिः प्रामाण्यम् । तेनैव प्रतिप्रयोगस्य बाधितत्वात् । उभयोर्वास्तवप्रमाणमूलत्वासम्भवादिति भावः ।

४७सु०- यस्त्वेतां व्यवस्थामनभ्युपगम्य सर्वत्रापि प्रतिपक्षस्यास्त्यवकाश इति सर्वमनुमानमप्रमाणमिति च मन्यते तस्य सूत्रारूढमुत्तरमाह अन्यथेति

अनु०-अन्यथाऽस्याप्रतिष्ठा च स्ववाचा व्याहतैव हि ।५५५

एतेन एवम् उपपादिते अपि यो नैवं मन्यते तस्य स्ववचनव्याघातात्अनिर्मोक्षप्रसङ्ग इति सूत्रयोजना सूचिता ।

तथा हि । सर्वमनुमानमप्रमाणं प्रतिपक्षप्रतिहतत्वादिति त्वदीयमनुमानं प्रतिपक्षपराहतं चाप्रमाणं च भवति न वा । आद्ये नानेन सर्वस्याप्रामाण्यसिद्धिः । द्वितीये त्वत्रैव बाधादीति । अन्यथा उक्तव्यवस्थां विहाय, अस्य सर्वस्याप्यनुमानस्य अप्रतिष्ठा अप्रमाणता, स्ववाचैव व्याहता हि इति ।

४८सु०- अपरे तु न विलक्षणत्वादि त्यादीनि सूत्राणि ब्रह्मणो जगदुपादानत्वाक्षेपसमाधानार्थतया व्याचक्षते । तत्प्रकृत्यधिकरण एव निराकृतम् ।

४९सु०- यच्चात्र सूत्रे तर्काप्रतिष्ठानादिति वाक्यं भित्त्वा सिद्धान्ततयैव वर्णयन्ति,

तद्वा अनेन सार्धेन श्लोकेन निराचष्टे ।

तथा हि तर्कस्याप्रतिष्ठां वदन् वक्तव्यः, किं प्रमाणानुग्रहरहितस्योत तन्मूलस्य ।

आद्ये गूढाभिसन्धिरुत्तरमाह आगमेति । अयमाशयः । सत्यमेतत् । तथाऽपि

न साङ्ख्यः स्वतर्कस्यागमाद्यनुग्रहाभावं मन्यते । स्वमतेनेदमुच्यते चेत्पौनरुक्त्यम्, शास्त्रयोनित्वात्, ईक्षतेर्नाशब्दम्, आनुमानिकमित्यादिनाऽस्यार्थस्योक्तत्वादिति ।

द्वितीयं दूषयति अक्षजेति । न हि ज्ञानकरणस्य प्रमाणगृहीतव्याप्त्यादिमत्त्वेन अप्रामाण्यकारणव्यभिचारादिशङ्काकलङ्कविकलस्य प्रामाण्यं नास्तीति युक्तमिति भावः ।

विपक्षे बाधकं चाह अन्यथेति अन्यथा उक्तानभ्युपगमेन अस्य प्रमाणमूलस्याप्यनुमानस्य अप्रतिष्ठा स्ववाचा व्याहतैव सूत्रकृतः स्यात् । स्वयमेव हि युक्त्यनुसन्धानरूपां ब्रह्ममीमांसामारभ्य प्रमाणमूलस्यापि तर्कस्याप्रामाण्यमभिदधानः सूत्रकारो न व्याहतभाषी कथं स्यात् ।

५०सु०- यदपि वृत्तिकारैरुक्तम् एकेन तार्किकेणोत्प्रेक्षितं तर्कमपरो दूषयति, तेनोत्प्रेक्षितमप्यपरः, इत्यतः पुरुषमतिवै(श्व)रूप्यजन्मा तर्कः स्यादप्रतिष्ठितः इति । तच्चायुक्तम् । यतोऽस्यापि तर्कस्य प्रामाण्येऽप्रामाण्ये वा अस्याप्रतिष्ठा च स्व(वाचा)व्याहतैवेति नायं वाक्यभेदो युक्तः । इत्युक्त एव सूत्रार्थः ।

५१सु०- अत्र सूत्रम् ॐ एतेन शिष्टा अपरिग्रहा अपि व्याख्याता इति ॥ तत्केचिद्व्याचक्षते, एतेन न विलक्षणत्वादि त्यादिना प्रकृतेन शिष्टैः केनचिदंशेन परिगृहीतस्य प्रधानकारणवादस्य निराकरणेन शिष्टैर्मनुव्यासप्रभृतिभिः केनचिदप्यंशेन अपरिगृहीता येऽण्वादिकारणवादास्ते अपि व्याख्याता द्रष्टव्याः इति । तदिदं दूषयति न चेति

अनु०-न च शिष्टागृहीतत्वं निरीशादीशवादिनः ।५५५

आस्तां तावद् अभ्यधिकाशङ्काप्रकारः, परिहारातिदेशप्रकारश्च ।

यत्तावदुक्तम् साङ्ख्यादपि वैशेषिकादेरतिशयेन शिष्टागृहीतत्वं तदति(तीव )विरुद्धम्, साङ्ख्यस्य निरीश्वरत्वात्, वैशेषिकादेस्तु सेश्वरत्वात्, वैपरीत्यस्यैवोचितत्वात् । इह हि ब्रह्मणो जगत्कारणत्वे विप्रतिपत्तयो निरस्यन्ते । तत्र साङ्ख्यो ब्रह्मैव नाभ्युपैति कुतस्तदीयं जगत्कारणत्वमित्यतिशयेन वेदान्तवादविरोधित्वाच्छिष्टापरिगृहीतः ।

वैशेषिकादिस्तु, ब्रह्म तस्य जगन्निमित्तत्वं चाङ्गीकृत्योपादानतामात्रं नाङ्गीकुरुत इतीषद्विरोधित्वात् ईषच्छिष्टापरिगृहीत इति युक्तम् । सत्कार्यवादित्वादिकं तु प्रकृतासङ्गतमेव, अन्यथा यागीयहिंसानिषेधादिना विपरिवर्तः स्यात् । अथ वेदसंवादबाहुल्याबाहुल्यप्रयुक्तमिदम् । मैवम् (तन्न । तत्त्वानां) प्रतिपाद्यानामपरिसङ्ख्यातत्वादिति ।

५२सु०- किं तर्ह्यस्य सूत्रस्याभिधेयमित्यत आह अत इति

अतोऽवशिष्टजीवादिकर्तृताऽत्र निषिध्यते ।५५५

अर्थान्तरस्य निराकृतत्वादित्यर्थः । अपव्याख्याननिराकरणस्य स्वव्याख्यानदार्ढ्यार्थत्वान्नासङ्गतमिति सूचयितुम् अत इत्युक्तम् । अवशिष्टा निराकृताया अभावकर्तृतायाः, जीवादिकर्तृता, जगत इति शेषः । अनेन निराकृतात् अवशिष्टा वेदापरिगृहीता जीव प्रधानासत्कालस्वभाव ादिवादा निराकृता इति व्याख्यातं भवति । तत्र शिष्टा इत्येवोक्ते ब्रह्मकारण(ता)वादोऽपि प्राप्नोति, तदर्थम् अपरिग्रहा इत्युक्तम् । तन्मात्रे तूक्ते अभावकर्तृत्ववादोऽपि गृह्येत । तथा च पुनरुक्तिरतिदेशानुपपत्तिश्च स्यात् । अतः शिष्टा इत्युक्तम् । अभ्यधिकाशङ्कासद्भावसूचनेन सूत्रारम्भोपपादनार्थं च शिष्टाः शिष्टतया प्रतीताः, न तु तत एव निराकृततयेति ।

५३सु०- ननु जीवादीति आदि ग्रहणेन असत्कर्तृकत्वं गृहीतम् । तदसत्, तस्य असदिति चेत् इत्यादिना निरस्तत्वेन पौनरुक्त्यादिप्रसङ्गादि त्यत आह तन्मन इति

अनु०-तन्मनोऽकुरुतेत्यादेरसतो मनसो जनिः । निवारिता तु पूर्वत्र ह्यकस्मादिति तद्विना । असतो विश्वजननमाशङ्क्यात्र निषिध्यते ।५५५

इत्यादेः प्रमाणात् । आशङ्कितेति शेषः । आदि पदेनोक्तयुक्तिर्गृह्यते । असतः अभावस्य । मनस इति । ज्ञानेच्छाप्रयत्नेभ्यः । जनिः जगत इति शेषः । पूर्वत्र तु इति सम्बन्धः । तच्च प्रतिषेधमात्रत्वादित्यादिना स्फुटमवगम्यत इति हिशब्दः । अकस्माद्धीदमाविरासीदि त्यादिश्रुत्या । तत् मनो, विना । असतः शून्यात् ।

एतदुक्तं भवति । पूर्वमभावस्य जगत्कारणत्वं निराकृतमिदानीं तु शून्यस्य, किञ्च

पूर्वं कर्तृत्वेनाधुना कर्तृतां विनैवेति न पौनरुक्त्यादीति ॥

यद्वा भाष्यदिशा निष्कारणैवात्र जगज्जनिराशङ्कितेति न पौनरुक्त्यादिकम् । अत्र शङ्काप्रापकप्रमाणोपन्यासस्तु अस्यैव प्रमेयभेदस्योपपादनार्थम् ।

एतेनाभ्यधिका शङ्काऽपि सूचिता । तथा हि । मा भूदभावकर्तृकं जगत्, तथापि जीवादिभ्यो जनिमद्भविष्यति । जीवाद्भवन्ति भूतानि , प्रधानादिदमुत्पन्नम् , अकस्माद्धीदमाविरासीदि त्यादिश्रुत्यनुगृहीतेभ्यो घटदधिकण्टकतैक्ष्ण्यादिदृष्टान्तेभ्यः । न हि जीवादीनां प्रतिषेधमात्रत्वमस्ति, येनोक्तयुक्तिविरोधः स्यात् । असत्त्वाचेतनत्वादेरुपलक्षणमेतदिति चेत्; किमत्रासदादेः कारणत्वमात्रं नेत्युच्यते, किंवा कर्तृत्वम् । नाद्यः, उक्तदृष्टान्तेषु व्यभिचारात् । न द्वितीयः, कर्तृत्वस्यास्माभिरनङ्गीकृतत्वादिति । अत एवात्र सर्वत्र कर्तृशब्दः कारणत्वमात्रपरो द्रष्टव्यः ।

५४सु०- नन्वत्र जीवादेर्विश्वकारणत्वमात्रं शङ्क्यते, तस्यैव वा । आद्ये न सिद्धान्तविरोधः, जीवस्य ह्यदृष्टाधारतया निमित्तत्वं प्रधानस्य चोपादानत्वमङ्गीकृतमेव । न द्वितीयः प्रापकाभावात्, कार्यस्य सकर्तृकत्वनियमदर्शनाच्चे त्यत आह प्रापकमिति

अनु०-प्रापकं वाक्यमात्रं तु ५५५

द्वितीय एवाशङ्क्यते । तस्य च प्रापकं न जीवात्कारणं परं , न ह्यन्यत्कारणं मतमि त्यादिवाक्यम् । न च लोकविरोधः । वाक्यमात्रसिद्धेऽर्थे तत्प्रतिपन्नमेव गृह्यते न तु लोकोऽनुगम्यत इति पूर्वपक्षी मन्यत इति ।

ननु च प्रधानकारणत्वादिमतानि द्वितीयपादे निराकरिष्यन्ते, तेषामत्रापि निराकरणे पुनरुक्तिदोषः स्यादित्यतो वाऽऽह प्रापकमिति । अत्र शङ्काप्रापकं वाक्यमात्रं न तु समय इत्यर्थः । इदमुक्तं भवति । अत्र श्रुत्यनुगृहीताभिर्युक्तिभिः प्राप्तं प्रधानादिकारणत्वं निराक्रियते । उत्तरं(रत्र) तु साङ्ख्यादिसमयप्राप्तम् । अतोऽपि नोक्तदोष इति ।

नन्वेवं तर्ह्येतेनेत्यतिदेशः कथम्, उक्तपरिहारस्य पूर्वपक्षिणा परिहृतत्वादि त्यत आह परिहार इति

अनु०- परिहारोऽविशेषितः ।५५५

यद्यपि प्रतिषेधमात्रत्वं प्रधानादिष्वसिद्धम्, अचेतनत्वादिकं च कारणत्वमात्रवादे अनैकान्तिकम्; तथाऽपि पूर्वपक्षाणां युक्तिविरुद्धत्वं यत्प्रतिषेधमात्रत्वात् दृष्टान्तभावादिति सामान्यतः सूचितम्, यच्च स्वपक्षदोषाच्चेत्यप्रामाणिकत्वं, स परिहारः अत्रापि अविशेषितः समानः; इत्यतिदेशो युज्यत इत्यर्थः ।

५५सु०- ननु कथं जगतो जीवकर्तृत्वादिवादस्य युक्तिविरुद्धत्वमित्यत आह क्वचिदिति

अनु०-क्वचिज्जीवाकृतं दृष्ट्वाऽचेतनादेव चाकृतम् । तद्वदेवानुमाऽन्यत्र वस्तुत्वात्क्रियते श्रुतेः ॥५५५

क्वचित् देशादौ । यद्वा क्वचित् जीवादौ । अकृतमिति च भावप्रधानो निर्देशः । कारणत्वमात्रमत्र पूर्वपक्षो न कर्तृत्वमित्यतः अचेतनात् इति पञ्चमीप्रयोगः । अचेतनादकृतं च दृष्ट्वा । एव शब्देन दृष्टान्तानामसन्दिग्धसाध्यतामाह । अनुमा अनुमितिः । अन्यथा वस्तुत्वस्यैवानुमानत्वात्पञ्चमी न स्यात् । जीवाकृतत्वादेरिति शेषः । अन्यत्र महदादौ ।

अत्रैते प्रयोगाः । महदादिकार्यं न जीवकृतं वस्तुत्वाज्जीववत्, विमतं न प्रधानकार्यं वस्तुत्वात्प्रधानवत्, विमतं नासत्कार्यं वस्तुत्वाद्घटवदिति ।

यद्यपि जीवस्य निमित्तत्वेन प्रधानस्योपादानत्वेन जगत्कारणत्वमङ्गीकृतमेव तथाऽपि स्वातन्त्र्याभावाभिप्रायेणेदं वचनमिति न विरोधः ।

५६सु०- नन्वेवं सत्यतिप्रसङ्गः स्यात् । विमतमीश्वरकृतं न भवति वस्तुत्वादीश्वरवत् इत्यपि प्रयोक्तुं शक्यत्वादित्यत आह श्रुतेरिति । स इदं सर्वमसृजते त्यादिश्रुतेः महदादेरीश्वरकृतत्वावधारणादतिप्रसङ्गानुमानस्य बाधितत्वेनाप्रामाण्यमिति ।

समं तर्हीदं भवदनुमानेषु, जीवाद्भवन्ति भूतानी त्यादिश्रुतेरित्यत आह श्रुतेरिति । भावप्रधानो निर्देशः । जीवादिशब्दानां ब्रह्मश्रुतित्वाद्ब्रह्मनामत्वान्न श्रुतिविरोध इत्यर्थः ।

तत्कुत इत्यत आह श्रुतेरिति । नामानि सर्वाणि यमाविशन्ती त्यादिश्रुतेः । शेषं भाष्ये ।

ननु जीवादिकारण(क)त्वेऽपि घटादिदृष्टान्तावष्टम्भेनानुमानसम्भवात्कथमप्रामाणिकत्वमित्यत आह श्रुतेरिति । नान्योऽतोऽस्ति कर्ते त्यादिश्रुतेर्बाधितविषयत्वात्, दृष्टान्तानां साध्यवैकल्याच्च नानुमानानां प्रामाण्यम् ।

५७सु०- एतेनास्मदनुमानेऽकार्यत्वमुपाधिरित्यपि निरस्तः(म्) । (स्वातन्त्र्येण) जीवाद्यकृतेऽपि घटादावकार्यत्वाभावात्, प्रतिपक्षे बाधादिदोषानुषङ्गाच्चेति सर्वं सुस्थम् ॥

५८सु०- अतीताधिकरणे ब्रह्मणो जगज्जन्मादिकारणत्वे श्रुतिसंवादित्वेन प्रबलया

युक्त्या विरोधः परिहृतः । इदानीं तु श्रुतिसिद्ध(लिङ्ग)त्वेन प्रबलया युक्त्या विरोधः परिह्रियते ।

तथा हि । न ब्रह्मणो जगत्कारणत्वं वास्तवं सम्भवति, असर्वकारणेन मुक्ते(क्तजीवे)नात्यन्ताभिन्नत्वात् । न हि यो येनात्यन्ताभिन्नः स तद्विरुद्धस्वभावो वस्तुत इति क्वचिदुपलब्धम् । न च मुक्तस्यासर्वकारणत्वमसिद्धम्, (सर्वकारणत्वस्य) संसारेऽनुपलम्भात् । संसारे प्रतीयमानस्य कस्यचिदाकारस्यैवापगमो हि मोक्षो न तु अपूर्वाकारोत्पादः, अनित्यत्वप्रसङ्गात् ।

न चानन्दादेरिव विद्यमानस्यैवाविद्यया तिरोहितत्वात्सर्वकारणत्वस्यानुपलम्भ इति वाच्यम्, प्रमाणाभावात् । आनन्दादेः परमप्रेमास्पदत्वादिना ईषदुपलब्धेश्च ।

न च ब्रह्मणो जगत्कारणत्वश्रवणात्सर्वथाऽनुपलभ्यमानमपि जगत्कारणत्वं संसारे कल्प्यमिति युक्तम्, श्रुतेः काल्पनिकजगत्कारणत्वानुवादित्वेनापि सावकाशत्वात् ।

न च तथाभूतमेव लक्षणमस्त्विति वाच्यम्, अनङ्गीकारात्, काल्पनिकस्य जगत्कारणत्वस्य प्रधानादिष्वपि सम्भवेनातिप्रसङ्गाच्च ॥

स्यादेतत् । मुक्तस्य ब्रह्मणैक्यमेवासिद्धमिति । मैवम् । कर्माणि विज्ञानमयश्च आत्मा परेऽव्यये सर्व एकभवन्ती त्यादिश्रुतिसिद्धत्वादिति ।

तदिदमुक्तं सूत्रकृता भोक्तुः जीवस्य मोक्षे ब्रह्मत्वापत्तिश्रवणात् तयोः

अविभागो भेदाभावः । ततश्च न ब्रह्मणो जगत्कारणत्वं वास्तवं युक्तमिति ।

एवं प्राप्ते सिद्धान्तितम्, भवेदेतदखिलं यदि मुक्तस्य ब्रह्मणाऽभेद एव

प्रामाणिकः स्यात् । न चैतदस्ति । श्रौतस्त्वेकभावप्रयोगः स्याल्लोकवत् । यथा लोके उदके उदकस्यैकभावव्यवहारः स्थानैक्यनिबन्धनः, यथा वा प्राग्विभिन्ना ब्राह्मणाः साम्प्रतमेकभूता इति मत्यैक्यनिबन्धनः, तथा प्राग्विभिन्नस्थाना भिन्नमतयश्च जीवा मुक्तौ ब्रह्मणा एकभवन्ति एकस्थाना एकमतयश्च भवन्तीत्युपपद्यते ।

तस्मात् असिद्धेनासिद्धसाधनमेतदिति ।

तदेतदयुक्तम्, मुख्यार्थे बाधकाभावात्, विना बाधकेन जघन्यवृत्त्याश्रयणे चातिप्रसङ्गात् ।

इत्यतो मुख्यार्थे बाधकयुक्तिव्युत्पादनपरत्वेनापि स्याल्लोकवदिति सूत्रखण्डं व्याचष्टे नान्यदिति

अनु०-नान्यदन्यत्वमापन्नं क्वचिद्दृष्टं कथञ्चन । अतो जीवस्य न ब्रह्मभावः स्याद्धि कदाचन ।५५५

५९सु०- अत्र मुख्यमेवार्थमङ्गीकुर्वाणः प्रष्टव्यः, किं प्रागभिन्नस्यैव जीवस्य मुक्तौ ब्रह्मणैक्यमनेनोच्यते, उत भिन्नस्य, अथ(वा) भिन्नाभिन्नस्य । नाद्यः, अभूततद्भावार्थस्यैकभवन्तीति च्विप्रत्ययस्यैव अनुपपत्तेः । अत एव न तृतीयः, ऐक्यस्य प्राक् सिद्धत्वात्, भेदनिवृत्त्यर्थत्वे तु गौणार्थत्वापत्तेः, द्वितीयनिराकरणेन निरस्तत्वात् (च) ।

द्वितीये त्विदमुपतिष्ठते, नान्यदिति हि शब्दो हेतौ । यतो लोके अन्यत् वस्तु, अन्यत्वं वस्त्वन्तरेणाभेदम् आपन्नम्, क्वचित् काले, कथञ्चन उपायेन, न दृष्टम् । अतः तद्दृष्टान्तेन जीवस्य अपि कदाचन मुक्तावपि ब्रह्मभावः ब्रह्मत्वं न स्यात् ।

अयमत्र प्रयोगः । जीवो न कालान्तरेऽपि ब्रह्मणैक्यमापत्स्यते, प्राक् ततोऽत्यन्तभिन्नत्वात् । यः कदाचिद्यतोऽत्यन्तं भिद्यते नासौ कदाचित्तदैक्यमापद्यते, यथा घटः पटेनेति ॥

अथवा जीवब्रह्मणोः भेदः, सतोर्भेदिनोर्न निवृत्तिमान्, भेदत्वात्स्तम्भकुम्भादिभेदवदिति । आगमबाधितमेतदिति चेन्न; आगमानां मुख्यार्थतासम्भवेऽनुमानबाधकत्वं, बाधिते चानुमाने तेषां मुख्यार्थते ति परस्पराश्रयत्वप्रसङ्गात्, सत्प्रतिपक्षत्वाच्च । तथा हि श्रुतिः, यथोदकमि त्यादिका । प्रल्हादोऽपि परमात्मात्मनोर्योगः परमार्थ इतीष्यते(ताम्) ।

मिथ्यैतदन्यद् द्रव्यं हि नैति तद् द्रव्यतां यतः इति ।

६०सु०- अथ मतम् । नायमस्ति युक्तिविरोधः, प्रागप्यभिन्न एव ब्रह्मणा जीव इत्यङ्गीकारात् । न च च्विप्रत्ययानुपपत्तिः, प्रतीत्यपेक्षया तदुपपत्तेः; प्राग्विभिन्नतया दृष्टोऽयं जीवो ब्रह्मणः, अथेदानीं मुक्तावभिन्नतया दृश्यते, इत्यत एकभवन्तीत्युच्यत इति ।

अत्रेदं वक्तव्यम् । किं प्राक्तनी जीवब्रह्मणोर्भेददृष्टिर्भ्रान्तिरुत प्रमेति ॥ नाद्यः, बाधकाभावात् । श्रुतयस्त्वद्याप्यव्यवस्थितार्था न बाधकतामश्नुवते ॥ द्वितीये त्वाह क्वचिदिति

अनु०-क्वचिदि्भन्नतया दृष्टं तदभिन्नतया कथम् । दृश्येन्नो दृष्टपूर्वं हि तादृशं न च दृश्यते ।५५५

क्वचित् काले यद्वस्तु यतः भिन्नतया प्रमितं, तत् कालान्तरेऽपि कथं तदभिन्नतया प्रती(मी)येत; न कथञ्चिदित्यर्थः ।

कुत इत्यत आह नो दृष्टपूर्वं हीति तादृशं प्राग्भिन्नतया प्रमितं, कालान्तरेऽभिन्नतया प्रमीयमाणम् ।

अयमिह प्रयोगः । जीवो न कदाचिद्ब्रह्माभिन्नतया प्रमाविषयः, ततोऽत्यन्तभिन्नतया प्रमितत्वात्, यदेवं तदेवं, यथा घटः पटादि्भन्नतयेति ।

यस्तु क्वचिदपि भेदप्रमां न मन्यते, तं प्रत्यारोपितभेदमेकं वस्तु व्यतिरेकोदाहरणं वाच्यम् । एवञ्च प्रतीतिमुपादायापि न च्विप्रत्ययोपपत्तिः । एतदर्थत्वेनापि स्याल्लोकवत् इति योज्यम् ।

तदेवं ग्रावप्लवना दिश्रुतिवत् उपपत्तिविरुद्धत्वेन श्रुतेर्मुख्यार्थासम्भवादमुख्यार्थ एव स्वीकरणीये परकयहेतोरसिद्धत्वान्न ब्रह्मणो जगत्कारणत्वे युक्तिविरोध इति सिद्धम् ॥

६१सु०- केचिदिदं सूत्रमन्यथा व्याचक्षते, पूर्वं किल चेतनाचेतनात्मकस्य प्रपञ्चस्य ब्रह्मोपादानत्वेन ब्रह्मानन्यत्वमुक्तम् । तदाक्षिप्य समाधातुमिदं सूत्रम् । तथा हि यदि चेतनाचेतनात्मकस्य जगतो ब्रह्मानन्यत्वं स्यात्तदा चेतनो भोक्ता भोग्याश्चाचेतना विषया इत्ययं विभागो न स्यात् । कुतः । भोग्यस्यापि भोक्तृत्वापत्तेः, भोक्तुरपि भोग्यत्वापत्तेः । भवितव्यं चानेन विभागेन, प्रत्यक्षादिसिद्धत्वात् इति चेत् । स्याल्लोकवत् । यथा लोके समुद्रात्मनामपि फेनतरङ्गादीनां नेतरेतरभावापत्त्या विभागभङ्गः, यथा वा महाकाशात्मनामपि घटमठाद्याकाशानां, तथा प्रकृतेऽपि स्यात् इति ।

तदिदं दूषयति भोक्तृत्वेति

अनु०-भोक्तृत्वापत्तित इति यन्मतं तत्कुतो हरिः । भोक्त्रापत्तेरिति प्राह ५५५

यत् यदि भोक्त्रापत्तेरित्यत्र भोक्तृत्वापत्तेरिति व्याख्यानं सूत्रकारस्यापि(भि)मतं

स्यात्, तत् तर्हि कुतः हरिः सूत्रकृत् भोक्त्रापत्तेरिति (प्र)आह । भोक्तृत्वापत्तेरित्येव ब्रूयात् । न चैवमब्रवीत् । ततो नायमभिप्रायः सूत्रकारस्येति ।

यद्यप्यत्र परेषामस्माकं चाध्याहारसाम्यम्, तथाऽपि भावप्रत्ययाभावः परस्याधिकः ।

६२सु०- ये तु व्याचक्षते चिदचिद्वस्तुशरीरत्वे ब्रह्मणो जीववत्सुखदुःखादिभोक्तृत्वापत्तेर्जीवब्रह्मस्वभावविभागो न स्यादिति चेन्न । यथा कान्तारे निपतितस्य•पि) नृपस्य न दंशमशकाद्युपद्रवस्तथाऽत्रापि स्यादि ति । तेषामप्ययं शब्ददोषः समानः ।

६३सु०- ननु भावप्रधाना निर्देशास्तत्र तत्र बहुलमुपलभ्यन्ते, तत्कथमयं दोषोऽभिधीयते ।

अयमभिसन्धिर्भाष्यकारस्य । प्रतिपाद्ये व्यवस्थिते तद्बलाच्छाब्दी गौणता कथञ्चिदनुसर्तव्या । न चास्य सूत्रस्येदं प्रतिपाद्यं व्यवस्थितम्; जगदुपादानत्वस्य प्रागनुक्तत्वेन अनुक्तोपालम्भप्रसङ्गात्, जगच्छरीरत्वस्यान्तर्याम्यधिकरणे प्रसक्तत्वेऽपि सम्भोगप्राप्तिरित्यनेनैव परिहृतत्वात् । तत्र जीवशरीरगतत्वेन प्रस(क्तं)क्तभोक्तृत्वमपा

स्तम्, अत्र तु जगच्छरीरत्वेनेति चेन्न, पूर्वोत्तरपक्षयोर्न्यायाविशेषे सूत्रारम्भानुपपत्तेः । अतो निर्निमित्तः शाब्ददोषोऽपि नानुसरणार्ह इति ।

यद्वैतदर्थप्रतिपादनाय कथं चेत्याद्युत्तरवाक्यमत्रापि संयोज्य व्याख्येयमित्युक्त एव सूत्रार्थ इति ॥

६४सु०- प्राक् प्रमाणमूलत्वतत्संवादित्वाभ्यां प्रबलया युक्त्या उक्तेर्थे विरोधो निरस्तः । बाहुल्यलक्षणबलवद्युक्तिविरोधपरिहाराय इदमधिकरणमारभ्यते ।

तदिदं ब्रह्मपरिणामवादी व्याचष्टे । अनन्तराधिकरणे भोग्यवर्गस्य परिणामतः सिद्धप्रातिस्विकरूपभेदानपह्नवेन लोकसिद्ध(द्धं)कारणाभेदमङ्गीकृत्य साङ्ख्यसिद्धान्तेन शास्त्रतो भोक्तृवर्गस्य स्वाभाविकरूपब्रह्माविभागे भोग्यस्यापि ब्रह्मैक्यवत् भोक्तृत्वापत्तिमाशङ्क्य अनैकान्तिकत्वेन निरासो (वि)ऽभिहितः । सम्प्रति वैशेषिकादिमतेन स्वरूपकार्यव्यपदेशादिभेदेन कार्यस्य कारणात्म(क)त्वासिद्ध्या प्रपञ्चस्य ब्रह्माद्वैतम् आक्षिप्य समाधीयते ॥

तथाहि । तदनन्यत्वं तेन ब्रह्मणा अनन्यत्वं, कार्यस्य । कुतः ? आरम्भणशब्दादिभ्यः यथा सोम्यैकेन मृत्पिण्डेन विज्ञातेन सर्वं मृण्मयं विज्ञातं स्यात् । वाचा आरम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम् इति आदि शब्दात् । आदि ग्रहणात् ऐतदात्म्यमिदं सर्वम् , यदयमात्मा , सर्वं खल्विदं ब्रह्म इत्यादितादात्म्यावेदकश्रुतिपरिग्रहः इति ।

विवर्तवादी तु व्याख्याति, अभ्युपगम्य चेमं व्यावहारिकं भोक्तृभोग्यलक्षणं विभागम्, स्याल्लोकवत् इति परिहारोऽभिहितः । न त्वयं विभागः पारमार्थिकोऽस्ति । यस्मात् तदनन्यत्वं कारणाद् ब्रह्मणः कार्यस्याकाशादेः परमार्थतोऽनन्यत्वं व्यतिरेकेण अभावः, अवगम्यते । कुतः ? आरम्भणशब्दादिभ्यः इति ।

६५सु०- तत्राद्यं व्याख्यानं तावन्निराकरोति कथं चेति

अनु०-कथं च तदनन्यता ।५५५

कथम् इत्याक्षेपे । शब्दः पूर्वसूत्रापव्याख्यानाक्षेपेण अस्य समुच्चयार्थः । जगतः

इति वक्ष्यमाणमत्रापि सम्बध्यतेे । अत्र प्रतिपाद्या स्यादिति शेषः ।

अयमाशयः । यो हि ब्रह्मोपादानतां जगतोऽभ्युपगम्यापि तदन्यतां मन्यते सोऽत्र पूर्वपक्षीकरणीयः । न च वैशेषिकादिस्तथेतिप्राप्तभावान्न तदनन्यत्वोक्तेरवसरोऽस्ति ॥ ब्रह्मोपादानतामनङ्गीकुर्वाणं प्रति तु सैव समर्थनीया, न तु तदनन्यता; तदधीनसिद्धित्वादस्याः ॥

अथ ब्रह्मोपादानताऽप्यत्र समर्थ्यत इति चेत्, न, तथा सति प्रकृत्यधिकरणवैयर्थ्यापत्तेः । प्रकृत्यधिकरणन्यायोपपादितं ब्रह्मोपादानत्वमभ्युपेत्यापि तदन्यतां मन्यमानोऽत्र पूर्वपक्षीति चेत् । किमिदं ब्रह्मोपादानत्वं ब्रह्मसमवायित्वं वा ब्रह्मपरिणामत्वं वा यत्परेणाङ्गीकारितम् । नाद्यः कल्पः, तस्यानन्यत्वविरोधात्, समवायस्य निराकरिष्यमाणत्वाच्च । द्वितीये प्रयत्नवैयर्थ्यमेव; न हि कोऽपि परिणामवादमङ्गीकृत्य कार्यकारणयोरत्यन्तभेदमङ्गीकुरुते, यं प्रतीदमारभ्येतेति ।

६६सु०- यद्वा कथं च तदनन्यता जगतो वक्तुं शक्यते । अनन्यत्वं हि भेदाभावः, अत्यन्ताभेद इति यावत् । भेदाभेदौ च परेणाङ्गीकृतौ, अतस्तादात्म्यमिति वक्तव्यं स्यात् । नैष दोषः; यावता कार्यस्य कारणेनाभेद एव, कारणस्य तु कार्याद्भेद एव, इत्येवं भेदाभेदावङ्गीकृताविति चेन्न; यदि ब्रह्म जगतोऽन्यदेव तदा कथं च तदनन्यत्वं (ता) जगतः स्यात् । न हि यद्यतोऽत्यन्तभिन्नं तत्तेनात्यन्ताभिन्नमिति सम्भवति, अतिप्रसङ्गादिति ।

६७सु०- अथवा कथं च तदनन्यता प्रतिज्ञातुं युक्ता; प्रमाणाभावादिति शेषः ।

ननु चारम्भणशब्दादिभ्य इत्युक्तत्वात् कथं प्रमाणाभाव इति चेत् । अत्र वक्तव्यम् । आरम्भणशब्दस्तावत्किं साक्षाज्जगतो ब्रह्मानन्यत्वमाचक्षीत, उत विकारस्य विकार्यनन्यत्वम् । आद्ये कथं च तदनन्यता जगतोऽस्यार्थः स्यात्, यथा सोम्ये ति मृत्पिण्डादेः प्रकृतत्वादित्युत्तरम् । द्वितीये भवतु नाम विकारस्य विकार्यनन्यत्वम्, जगतस्तु कथं तदनन्यतेति ।

६८सु०- (ननु) विकारस्य विकार्यनन्यत्वे तेनोक्तेऽपि जगतो ब्रह्मानन्यत्वं सिद्ध्यत्येव, तस्यापि तद्विकारत्वात्; इत्यत आह जगतस्त्विति ।

अनु०-जगतस्त्वविका(रि)रत्वे उक्तन्यायेन साधिते ।५५५

अविकारत्वे ब्रह्मविकारत्वाभावे । उक्तन्यायेन न च प्रकृती त्यादिनेति शेषः । साधिते सति कथं च तदनन्यता इत्यन्वयः ।

यद्वा जगत इति पूर्वेणैव सम्बध्यते । अविकारत्वे ब्रह्मण इति शेषः । न विद्यते विकारो यस्येत्यविकारम्, तस्य भावस्तत्त्वं, तस्मिन् ।

६९सु०- नन्वत्रारम्भणश(ब्दश)ब्देन उत तमादेशमप्राक्ष्य(क्षः) इत्याद्या श्रुतिरुपलक्ष्यते, तत्तात्पर्यपर्यालोचनायां च जगतो ब्रह्मविकारत्वं तदनन्यत्वं चावगम्यते इति चेन्न; महावाक्यावान्तरवाक्योपक्रमत्वप्रधानवाचित्वाद्यभावेनास्य श्रुत्युपलक्षणयोपादाने निमित्ताभावात् ।

अभ्युपेत्याप्युपलक्षणत्वमाह अविकारत्व इति । विकारत्वादन्यस्मिन्सादृश्यादौ श्रुत्यर्थतया उक्तन्यायेन साधिते सति श्रुतितात्पर्यपर्यालोचनया च कथं तदनन्यता सिद्ध्येदिति ।

७०सु०- यदप्युक्तमादिपदगृहीतात् ऐतदात्म्यमिदं सर्वं इत्यादिवाक्यात् तदन्यत्वसिद्धिरिति । तदप्यसत्, आदिपदेन वाक्यान्तरग्रहणस्यानुपपत्तेः, तथा सत्येतेषामपि शब्दत्वेनारम्भणादिशब्देभ्य इति प्रयोगप्रसङ्गात् ।

अस्तु वा कथञ्चिदादिपदोपात्तत्वं तेषां वाक्यानाम्, तथापि तेनैतेभ्यस्तदनन्यता सिद्ध्यति, उपपत्तिविरुद्धत्वात्; इत्याशयेन पृच्छति कथं चेति । या सूत्रकृता प्रतिज्ञाता, श्रुतिभिः च प्रतिपादिता, सा जगतः तदनन्यता कथं किंप्रकारा ।

किं पिकः कोकिल इतिवदेकत्वलक्षणा, किं वा मृद्घट इतिवद्विकारिविकारत्वलक्षणेति प्रश्नार्थः ।

आद्यामाक्षिपति कथं चेति । एकत्वलक्षणा जगतः तदनन्यता तु कथं सूत्रकृता प्रतिज्ञायेत, कथं श्रुतिभिः प्रतिपाद्येत; न कथञ्चिदित्यर्थः ॥ ल

अत्र हेतुमाह अविकारत्व इति । ब्रह्मणः अविकारत्व उक्तन्यायेन साधिते सति, जगतस्तु विकारात्मकत्वे प्रत्यक्षादिप्रमिते सति । विरुद्धधर्माधिकरणत्वादिति भावः ।

द्वितीयमाक्षिपति कथं चेति । विकारिविकारत्वरूपेति शेषः । आक्षेपे युक्तिमाह जगतस्त्विति । व्याख्यानं पूर्ववत् ।

७१सु०- नन्वेवमुपपत्तिविरुद्धाऽपि जगतो ब्रह्मानन्यताऽङ्गीकरणीया, अन्यथा ऐतदात्म्यमिदं सर्वमि त्यादिश्रुतीनामप्रामाण्यप्रसङ्गात् इत्यत आह कथं चेति अविकारित्वे अपि विकारत्वादन्यस्मिंस्तदधीनत्वादौ श्रुत्यर्थे स्वातन्त्र्ये च विशिष्टत्व इत्युक्तन्यायेन साधिते सति, कथं तदनन्यता अङ्गीकर्तुमुचिता । सावकाशश्रुतिप्रतीतोऽप्यर्थो निरवकाशोपपत्तिविरोधात् त्याज्य एव, यथोक्तमभिमान्यधिकरण इति

भावः ॥

७२सु०- अपरमपि व्याख्यानं दूषयति कथं चेति । (इति) प्राहेत्यनुवर्तते । यद्यत्र कार्यमात्रप्रपञ्चस्यानृतत्वं सूत्रकृतोऽभिमतं स्यात्, तदाऽनृतत्वमित्येव ब्रूयात्, तदनन्यत्वम् इति कथं प्राह । न हि ब्रह्मानन्यत्वशब्दोऽनृतत्ववाची । तथा सति ब्रह्मणोऽप्यनृतत्वप्रसङ्गात् ।

ननु च तदनन्यत्वं तद्व्यतिरेकेणाभाव इति व्याख्यातम् । सत्यम् । न तथाऽप्यनृतत्वलाभः । तद्व्यतिरेकेण नास्तीत्युक्ते तदात्मनाऽस्तीति लभ्यते, न पुनः सर्वथाऽप्यनृतत्वम्; अन्यथा ब्रह्मातिरेकेणासतो जीवचैतन्यस्यापि सर्वथाऽनृतत्वं स्यात् । प्रसिद्धं चैतत्, यद्विशिष्ट(विषयः)प्रतिषेधो विशेषणमुपसङ्क्रामतीति ।

सत्यम् । तथाऽपि ब्रह्मविवर्तताज्ञापनायैवमुक्तमिति चेत् (न) । तथा सति तत्रारोपित(त्व)मिति वक्तव्यत्वात् । न हि शुक्तिकाशकले कलधौतमारोपितमिति वक्तव्ये ततोऽनन्यदिति प्रयुञ्ज(ज्य)ते ।

अथ ब्रह्मसत्तयैवेदं सत्, नापरा सत्ताऽस्यास्ती ति ज्ञापनमेतस्य प्रयोजनमिति चेत्, तर्हि परमार्थसदेवेदमित्यायातमिति कथमनृतत्वम् ।

अथ येयं प्रपञ्चे सत्ताऽवभासते साऽधिष्ठानब्रह्मगतैवारोपितेत्यनेन ज्ञाप्यत इति

चेत् । तत्किमन्यथाख्यातिवादिवदनिर्वचनीयख्यातिवादिनोऽप्यारोपिताकारस्य अन्यत्र पारमार्थ्यमावश्यकम्; तथात्वे चाकाशत्वादिकमपि ब्रह्मणि पारमार्थिकमङ्गीकार्यं(रणीयं) स्यात्, रजतत्वादिकं च शुक्तिकायामिति ।

७३सु०- यद्वा स्याल्लोकवदि ति भोक्तृभोग्यप्रपञ्चस्य सत्यतामभिधायेदानीं कथं च तदनन्यते ति तद्विरुद्धमनृतत्वं प्राहेति योजना ।

ननु सूत्रकारः परमार्थाभिप्रायेण तदनन्यत्वमित्याह, व्यवहाराभिप्रायेण तु स्याल्लोकवदिति, तत्कुतो विरोध इति चेन्न; प्रतारकत्वप्रसङ्गात् । अन्यथा प्रत्याचक्षीत ।

अप्रत्याख्यायैव कार्यप्रपञ्चं, परिणामप्रक्रियामाश्रयति; सगुणेषूपासनेषूपयोक्ष्यत इ(ती)ति चेत् । किं सगुणोपासनविषयप्रयोजने प्रकृतविषयप्रयोजनानुकूले, उत तद्विरुद्धे, अथोदासीने । नाद्यः; भेदविषयत्वात्, सांसारिकफलत्वाच्च; भेदवासना हि सुदृढा तामेवोपोद्बलयेत् । अत एव न तृतीयोऽपि । न द्वितीयः, अनाप्तत्वापरिहारादिति ।

७४सु०- अथवाऽऽस्तां तावदियं ग्रन्थार्जवचिन्ता, कथं च तदनन्यता अनृतत्व

लक्षणा जगतो युक्ता स्यात्, न कथञ्चिदिति योज्यम् । अत्र हेतुमाह जगत इति अविकारित्वे ब्रह्मविवर्तत्वाभावे । यच्चाविकृतमि त्याद्युक्तन्यायेन ।

एवं प्रमाणाभावपरत्वेनापि पूर्ववद्व्याख्येयमिति ।

७५सु०- एवं तर्हि कोऽस्यार्थ इत्यत आह स्वतन्त्रेति

अनु०-स्वतन्त्रकारणान्यत्वं तेन ह्यत्र निषिध्यते ।५५५

यत एवं जगतो ब्रह्मानन्यत्वमनेकविधमपि नात्र प्रतिपाद्यम्; तेनेत्यर्थः । अनेनापव्याख्याननिराकरणं स्वव्याख्यानदृढीकरणार्थत्वान्नासङ्गतमिति स्मारयति ।

कर्त्रनधीनसत्ताशक्त्यादिमत्कारणान्तरसव्यपेक्षा खलु घटादिसृष्टिर्दृष्टा । ततो; महदादिसृष्टिरपि कर्तृव्यतिरिक्तस्वतन्त्रकारणस•)व्यपेक्षा सृष्टित्वाद्घटसृष्टिवत्, महदादिकं वा कर्तृव्यतिरिक्तस्वतन्त्रकारणायत्तो(सापेक्षो)त्पत्तिकं कार्यत्वाद् घटवत्, प्रकृत्यादिकं वा स्वतन्त्रं कारणत्वान्मृदादिवत्, ईश्वरो वा स्वतन्त्रकारणसव्य(णान्तरसा)पेक्षः कर्तृत्वात्कुलाल•दि)वदिति युक्तिविरुद्धत्वाज्जन्मादिसूत्रेऽभिप्रेतं यत्परस्यैव ब्रह्मणः स्वातन्त्र्यं तन्नोपपद्यते ।

न च श्रुतिविरोधः, श्रुतीनां ब्रह्मणो जगत्कारणत्वमात्रपरत्वात् । स्वतन्त्रकारणान्तरनिरासे श्रुतेरभावात् । भावेऽप्यपौरुषेयतया श्रुतिप्राबल्यवद्बाहुल्येन युक्तिप्राबल्यस्यापि सम्भवात्, सत्प्रतिपक्षतया श्रु(त्य)त्याऽभिप्रेतावधारणानुपपत्तेरित्येवं प्राप्तम् ॥ स्वतन्त्रकारणान्यत्वं ब्रह्मणोऽन्यस्य स्वतन्त्रकारणत्वमिति यावत् । अत्र अधिकरणे । तदनन्यत्वमित्यनेन निषिध्यते । महदादिसृष्टौ यत्स्वतन्त्रकारणं तस्य तदनन्यत्वमिति ।

यद्यत्र स्वतन्त्रकारणाभाव इत्येव ब्रूयात्, तदा ब्रह्मणोऽपि स्वातन्त्र्यं प्रतिषिद्धं

स्यात् । तदनन्यत्वं स्वतन्त्रकारणस्येत्युक्ते हि स्वतन्त्रकारणं तदेव नान्यदिति लभ्यते । तदुपपादनाय यत् आरम्भणशब्दादिभ्यः इति स्वपक्षे प्रमाणमुक्तम्, यश्च भावे चोपलब्धेरि ति विपक्षे प्रमाणाभावस्तदुभयं हि शब्देन सूचयति ।

७६सु०- नन्वारम्भणाद्याक्षेपशब्दादिभ्य इति वक्तव्यम् । सत्यम् । लक्षितलक्षणयैष एवार्थः प्रतिपाद्यत इत्यदोषः ।

तथाऽपि किंस्विदासीदधिष्ठानमि ति श्रौतनिर्देशानुसारेणाधिष्ठानस्योपादानमुचितमिति चेन्न, शाब्दादप्यर्थप्राधान्यस्य बलवत्त्वात्, साधकतमं करणमिति वचन(स्मरण•त् ।

ननु च स्वतन्त्रकारणस्य ब्रह्मानन्यत्वं प्रतिज्ञाय कारणान्तराभावे प्रमाणोपन्यासोऽसङ्गतः । मैवम् । अस्त्यत्राभिप्रायः । वक्ष्यते (हि) च ब्रह्मातिरिक्तप्रकृत्यादिकारणसद्भावः । आरम्भणशब्दादिभ्यस्तदभावोऽवगम्यते । ततोऽर्थात्स्वतन्त्रकारणा(न्तरा)भाव एव सिद्ध्यतीति ।

ननु च युक्तरुपलभमानोऽपि सूत्रकारः कथं स्वतन्त्रकारणान्तरभावे च प्रमाणैरुपलब्धेः प्रसङ्ग इति वदन् प्रमाणाभावमाह ।

एवं मन्यते । शुष्काभ्यो बहुयुक्तिभ्योऽपि श्रुत्यनुगृहीतानां बह्वीनां युक्तनां प्राबल्यात्, तद्विरुद्धानां पूर्वपक्षयुक्तनामप्रामाण्यमिति ।

७७सु०- स्यादेतत् । अद्भ््यः सम्भूत इत्यादिवचनात् कथं ब्रह्मातिरिक्तस्य स्वतन्त्रकारणस्यानुपलब्धिः । न चात्र न स्वातन्त्र्यं श्रूयत इति वाच्यम्, पारतन्त्र्यानुक्तौ स्वातन्त्र्यस्य लोकानुरोधादेव सिद्धेरिति । एतत्परिहाराय सूत्रम् ॐ सत्त्वाच्चावरस्येति । तस्या(यम)र्थः । स्यादयं दोषो यदि वयं ब्रह्मातिरिक्तं कारणमेव नास्तीति वदामः । न चैवम्, अवरस्य तदधीनस्य प्रकृत्यादेः कारणस्य सत्त्वादिति ॥

तदिदं परिहाराय न पर्याप्तम्, यावता पूर्वपक्षिणा पारन्त्र्यानुक्तौ स्वातन्त्र्यमेव सेत्स्यतीत्युक्तम् । अन्यथा पूर्वपक्षस्य निर्दलत्वापत्तेः; इत्यतः प्रकृत्यादेः कारणजातस्येश्वराधीनसत्ताकत्वे प्रमाणं दर्शयन् सूत्रं व्याचष्टे द्रव्यमिति

अनु०-द्रव्यं कर्म च कालश्च स्वभावश्चेतना धृतिः । यत्प्रसादादिमे सन्ति न सन्ति यदुपेक्षया । इति श्रुतेस्तद्वशस्य भावः ५५५

चेतनाः जीवाः । धृतिः चित्प्रकृतिः, धारकत्वात् इति श्रुतेः । प्रकृत्यादेः तद्वशस्य भावः अङ्गीक्रियते । अतः अद्भ््यः सम्भूत इत्यत्रापि स्वातन्त्र्यासिद्धेर्नानुपलब्धिरयुक्तेत्यर्थः ।

यद्यपि आरम्भणशब्दादेः अद्भ््यः सम्भूत इति श्रुतेश्च परस्परविरोधादर्थापत्त्यैवैषोऽर्थो लभ्यते, तथाऽपि मन्दापेक्षया स्पष्टश्रुत्युदाहरणम् ।

७८सु०- यद्वा स्वतन्त्रकारणान्यत्वं निषिध्यत इत्यनेन परतन्त्रकारणान्तरसद्भावः सूचितः, अन्यथा कारणान्यत्वमित्येव स्या(ब्रूया)त् । (स) परतन्त्रकारणसद्भावः कुत इत्यत आह द्रव्यमिति । भावः गम्यत इति शेषः । अत्र तद्वशत्वं विधेयम्, कारणसद्भावस्य परेणाप्यङ्गीकृतत्वात् ।

७९सु०- ॐ असद्व्यपदेशान्नेतिचेन्न धर्मान्तरेण वाक्यशेषात् ॐ इति

सूत्रम् ।

तत्र आक्षेपस्यायमर्थः । नासदासीन्नोसदासीत्तदानीमि ति महाप्रलये मूर्तामूर्तादेरशेषस्यासत्त्वव्यपदेशात् कारणोपलब्धिपरिचोदना, तस्येश्वरवशस्याङ्गीकारेण समाधानं च नोपपद्यते । न चायं पक्षः असदिति चेत् इत्यादिनैव निराकृतः, तत्रेश्वरस्याप्यनङ्गीकारात्, इह पुनरीश्वरमङ्गीकृत्य कारणान्तरनिराकरणात् । न च अद्भ््यः सम्भूतः इत्यादिविरोधः, अत्र महाप्रलये कारणान्तरसद्भावस्याश्रवणात्, ईश्वरातिरिक्तकर्तृकासु सृष्टिष्वबादिकारणसद्भावपरत्वाच्च । एवञ्चारम्भणशब्दादयोऽपि समञ्जसा भवन्तीति ।

(अत्र) नेति सिद्धान्तांशं व्याचष्टे द्रव्यमिति । न महाप्रलये कारणान्तरस्या

भावो वाच्यः, किन्तु तद्वशस्य भाव एव । तस्य तद्वशत्वं कुत इति चेत्, द्रव्यमिति श्रुतेरिति ।

८०सु०- ननु नासदासीदि ति सर्वस्यासत्त्वव्यपदेशात्कथं नेति, अत उक्तं धर्मान्तरेण इति । तद्व्याचष्टे तद्वशस्येति । सावधारणं चेदम् । तद्वशस्य एव भावः प्रलये, न स्वतन्त्रस्य । ततः स्वातन्त्र्यलक्षणधर्मविशेषाभिप्रायेणासत्त्वव्यपदेशो युज्यते ।

उपलक्षणमेतत् । यथोक्तं भाष्ये यत्खलु परतन्त्रमव्यक्तं कार्यानभिमुखं तदसदिति व्यपदिश्यते ।

८१सु०- कुतः श्रुतेः मुख्यार्थपरित्यागेनामुख्यार्थोऽङ्गीक्रियते । तम आसीत् इत्यादि वाक्यशेषात् । न च तमो ब्रह्म, आनीदवातम् इति तस्य पृथगवस्थानोक्तेः । न चानन्तप्रकाशस्य तमस्त्वमुपपद्यते, किन्तु प्रकृतेरेव; आच्छादकत्वादेरिति ।

८२सु०- ननु च प्रलयेऽवस्थितं चेत्प्रकृत्यादि तस्य स्वातन्त्र्यादिधर्माभावः कुतः, येनैवं व्याख्यायत; इति चेत्, वाक्योपक्रमतच्छेषयोर्विरोधादर्थापत्त्यैवेति ब्रूमः । श्रूयते च स्पष्टमित्याशयवान् वाक्यशेषादि त्येतत्प्रकारान्तरेण व्याचष्टे न पर इति ।

अनु०- न पर इत्यतः ।५५५

तस्माद्धान्यन्न परः किञ्च नास इत्यतो वाक्यशेषात्प्रकृत्यादीनां प्रलये स्वातन्त्र्याद्यभावोऽवगम्यत इत्यर्थः । इह हि तस्मात् ब्रह्मणः अन्यत् प्रकृत्यादिकं परः परं स्वातन्त्र्यादिधर्मोपेतं नासेति तत्सद्भावाभ्युपगमेन परत्वं निषिध्यते, अन्यथा परशब्दवैयर्थ्यादिति ।

८३सु०- स्यादेतत् । कारणान्तरसद्भावमभ्युपगम्य तस्येश्वराधीनतां वदता सिद्धान्तिनेदं वक्तव्यम् ।

किमीश्वरः प्रकृत्यादिभिर्विनाऽपि कदाचित्सृष्ट्यादिकं करोत्युत तैरेवेति नियमः । आद्ये तेषां कथं कारणत्वमनियतत्वात्, अन्यथा रासभस्यापि घ(प)टकारणतापत्तेः । द्वितीये तु कथं तत्परित्यागेन कदाऽप्यकुर्वाणस्येश्वरस्य स्वातन्त्र्यम्, कथं च नियमेनापेक्षणीयानां तेषां पारतन्त्र्यम् ।

एवं प्रकृत्यैव महान्तं महतैवाहङ्कारमित्यादिनियमं कदाचिदपहाय सृजति उतानेन नियमेनैव । आद्ये त्वनियतत्वेनाकारणत्वप्रसङ्गः । द्वितीये पुनरीश्वरादेः स्वातन्त्र्याद्यनुपपत्तिः ।

तथा प्रकृत्यादिकमुपादानीकृत्य कालादिकं निमित्तीकृत्य सृजतीति नियमे व्यत्यासे चोक्तदोषानुषङ्गः ।

अतो युक्तिबाधितत्वादस्यार्थस्य कारणान्तरनिरपेक्ष एव भगवान् सृष्ट्यादिकं करोतीत्येव ज्यायः । एवञ्च निरर्गलमैश्वर्यमस्य समर्थितं स्यात् ।

नच प्रमाणबाधः, अद्भ््यः सम्भूतः पृथिव्यै रसाच्चे त्यादेरनीश्वरकर्तृकावान्तरसृष्टिविषयत्वस्योक्तत्वात्, तम आसीदि त्यादौ तमःप्रभृतीनां प्रलये सत्त्वश्रवणेऽपीश्वरकर्तृकायां सृष्टौ कारणत्वाश्रवणात् इत्याशङ्कापनोदनार्थं सूत्रम् ॐ युक्तेः शब्दान्तराच्च ॐ इति ।

अस्यायमर्थः । नोक्तयुक्तिविरोधेन भगवतः कारणान्तरविधुरत्वमुररीकर्तव्यम्, कारणान्तरसद्भावाभ्युपगमेऽपि प्रकृत्यादेः कारणत्वस्येश्वरादिस्वातन्त्र्यादिकस्य च युक्तेः । न चैवं तर्हि विनिगमने कारणाभाव इति वाच्यम्, अद्भ््यः सम्भूतो हिरण्यगर्भ इत्यादि शब्दान्तरात् । पूर्वोदाहृतशब्दविलक्षणशब्दः शब्दान्तरम् ।

तेनेदमुक्तं भवति । यद्यपि प्रागुदाहृताः शब्दाः कथञ्चिदन्यथा नेतुं शक्यन्ते, तथाऽप्ययं न तथा; अत्रेश्वरकर्तृकायामेव सृष्टौ कारणान्तरसद्भावश्रवणात् । न हि हिरण्यगर्भसृष्टिरनीश्वरकर्तृका, तस्यैव प्रथमजत्वात् । इति ।

८४सु०- अत्र युक्तेः इति या स्वपक्षे कारणत्वादेर्घटनोक्ता सा कथमित्यपेक्षायामाह शक्तोऽपीति ।

अनु०-शक्तोऽपि ह्यन्यथा कर्तुं स्वेच्छानियमतो हरिः ।कारणैर्नियतैरेव करोतीदं जगत्सदा ॥५५५

अन्यथा कारणैर्विना, कर्तुं शक्तोऽपि हरिः, कारणान्तराण्युपादायैव करिष्यामी ति स्वेच्छानियमतः, कारणैरेवेदं जगत्सदा सृजति ।

एवमन्यथा, प्रकृत्याऽहङ्कारमहङ्कारेण महान्तमिति ।

एवं तथा प्रकृतिं निमित्तीकृत्य कालादिकं चोपादानीकृत्य कर्तुं शक्तोऽपि एतेनैव इदम् एतदुपादानीकृत्यैवेदं स्रक्ष्यामीति स्वेच्छानियमतः, नियतैः क्ऌप्तैरेव, तथा नियतैः स्वनियतसत्ताशक्त्यादिमदि्भरेव कारणैः इदं जगत्सदा करोति इति योजना ।

८५सु०- इदमुक्तं भवति । यदुक्तमीश्वरस्य कारणोपादानादिनियमोऽस्ति न वेति, तत्रास्तीति ब्रूमः । तथा च प्रकृत्यादीनां कारणत्वं युक्तम् । स च नियमो न कुलालादेरिव तान्यपहाय व्यत्यस्य वा अकरणे शक्त्यभावनिबन्धनः, येन तस्य स्वातन्त्र्यम् तेषां च पारतन्त्र्यं न स्यात्, किन्नाम स्वेच्छायत्त एव । ततः स्वातन्त्र्यादिकमपि युक्तम् । न च तानि स्वाधीनसत्ताशक्त्यादिमन्ति, येनैश्वर्यं निरर्गलं न स्यात्; किन्तु भगवत्येव तदीयं सत्तादिकमायतते । ततस्तत्साचिव्यमतिशयेनैश्वर्यस्य द्योतकमेव । यथोक्तम् साधनानां साधनत्वं यदाऽऽत्माधीनमिष्यते । तदा साधनसम्पत्तिरैश्वर्यद्योतिका भवेत् इति ।

ननु शक्तस्यापीश्वरस्य तन्नियमानुसरणेच्छा कुत इति चेत् । किं कारणं पृच्छस्युत ज्ञापकम् । आद्ये स्वभावोऽयमिति ब्रूमः (वदामः) । द्वितीये तु श्रुतिप्रसिद्धेरिति । तदिदमुक्तं हि शब्देन । श्रुतिं चोदाहरिष्यति ।

८६सु०- अनेन शब्दान्तराच्चेति सूत्रं प्रकारान्तरेण व्याख्यातं ज्ञातव्यम् । शब्दान्तरं च शब्दविशेषो, विवक्षितार्थप्रतिपादकः शब्द इति यावत् ।

८७ सु०- पटवच्च , यथा प्राणादिः , इति सूत्रे, भाष्य एव व्यक्ते ।

८८सु०- अन्ये पुनरन्यथैतानि सूत्राणि वर्णयन्ति । तथा हि ।

भावे चोपलब्धेः । मृदादेः कारणस्य भाव एव, घटादेः कार्यस्योपलब्धेः, च, अनन्यत्वं कारणात्कार्यस्य । न हि यद्यतो भिन्नं तत्तद्भाव एवोपलभ्यते । न ह्यश्वो गोतोऽन्यो गोर्भाव एवोपलभ्यते; किञ्च, भावे तिलादौ कारणे, तैलाद्युपलभ्यते । कार्ये च भावे कुण्डलादौ सुवर्णादिकम् । अतश्च तदभेदसिद्धिः ।

सत्वाच्चावरस्य । अवर कालीनस्य कार्यस्य प्रागुत्पत्तेः सदेव सोम्येदमग्र आसीदि ति सत्त्वावधारणाच्चानन्यत्वं कारणात्कार्यस्य ।

असद्व्यपदेशान्नेति चेन्न धर्मान्तरेण वाक्यशेषात् ।

असदेवमग्र आसीत् , असद्वा इदमग्र आसीदि ति प्रागुत्पत्तेः कार्यस्य असत्त्वव्यपदेशान्नेति चेन्न । भवेदेतद्यदि कार्यस्वरूपाभिप्रायेणायं व्यपदेशः स्यात्किन्तु व्यक्तत्वलक्षण धर्मान्तर९९•भिप्रायेण । कुतः ।वाक्यशेषात् । असदेवेदमग्र आसीत् इत्यसच्छब्देनोपक्रमे निर्दिष्टं पुनः तत्सदासीदि ति वाक्यशेषे निर्दिशति । असद्वे त्यत्रापि तदात्मानं स्वयमकुरुते ति । तेन ज्ञायते नासत्कार्यं धर्मान्तरेणैवासत्त्वव्यपदेश इति ।

युक्तेः शब्दान्तराच्च । युक्तेश्च कार्यस्य प्रागुत्पत्तेः सत्त्वं कारणादनन्यत्वं च

गम्यते । शब्दान्तराच्च । युक्तिस्तावत् असदकरणादि त्यादिका साङ्ख्योक्ता । वृत्तिविकल्पानुपपत्त्यादिका च सौगतोक्ता । शब्दान्तरं चासद्व्यपदेशादन्यः सदेव सोम्येदमग्र आसीदि त्यादिसद्व्यपदेशः ।

पटवच्च । संवेष्टितप्रसारित पटन्यायेन इदं कारणात् कार्यस्यानन्यत्वं प्रागुत्पत्तेः सत्त्वं च प्रतिपत्तव्यम् ।

यथा प्राणादिः । प्राणायामेन निरुद्धा प्राणापानादयो यथा तथा चेति ।

८९सु०- अत्र सूत्राक्षराणामार्जवानार्जवादिचिन्ता शिष्यैरेव क्रियतामित्याशयवान्

यदुक्तं कारणात् कार्यस्यानन्यत्वं तत्तावन्निराकरिष्यन् किमनेन प्रबन्धेन निमित्तकारणानन्यत्वं कार्यस्योपपादितम्, उतोपादानकारणानन्यत्वमिति विकल्पं चेतसि निधायाद्यं निराकरोति नित्यभेद इति

अनु०-नित्यभेदो निमित्तेन हि ५५५

नित्य शब्दो नियमार्थः, भेद एवेति । कार्यस्येति शेषः । हि इति सर्वप्रमाणप्रसिद्धिं सूचयति । तथाच सर्वमिदं बाधितविषयमिति ।

न द्वितीयः, प्रकृतानुपयोगात् ।

९०सु०- वियदादिप्रपञ्चस्य ब्रह्मानन्यत्वमुपपादयितुं स्वल्वस्योपन्यासः । तद्यदि नाम उपादानानन्यत्वं कार्यस्य तदा किमायातं प्रकृते । न हि ब्रह्म प्रपञ्चोपादानमित्येतदुक्तप्रायमि ति मन्वानो दूषणान्तरमाह उपादानेनेति

अनु०- उपादानेन तु द्वयम् ।५५५

हि इत्यनुवर्त्यते । उपादानेन कार्यस्य, द्वयं भेदाभेदौ, प्रमितौ । ततोऽस्मिन्नपि पक्षे बाधितविषयत्वमिति ।

९१सु०- कथं कार्यं कारणेन भिन्नाभिन्नं प्रमितमित्यत आह असदिति

अनु०-असद्यत्कार्यरूपेण कारणात्मतयाऽस्ति हि ।५५५

यत् घटादिकं मृदादि कारणात्मतया प्रागुत्पत्तेः अस्ति इति प्रमितं परेणाङ्गीकृतं च, तदेव पृथुबुध्नोदराकारादिना कार्यरूपेण प्रागुत्पत्तेः असत् हि यस्मात्, तस्मादुपादानेन भिन्नाभिन्नमिति निश्चीयते ।

एतदुक्तं भवति । परो हि घटादेः कार्यस्य प्रागुत्पत्तेः सत्त्वमभ्युपगच्छति, तत्किं पृथगेवोत मृदादिकारणात्मतयेति वक्तव्यम् । नाद्यः, अनभ्युपगमात्, अनुपलब्धेश्च । द्वितीये तु कार्यस्योपादानाभेदस्तावदङ्गीकृतः, न चात्यन्ताभेदः, घटादेः कार्याकारेण प्रागुत्पत्तेरसत्त्वात् । यदा हि घटादिकं मृदादिनाऽत्यन्ताभिन्नं स्यात्, तदा प्रागुत्पत्तेर्घटादिरूपेण सत्स्यात्, मृदादेस्तदा सत्त्वात् । न चैवम् । तेन जानीमो घटादिकं मृदादिना भिन्नाभिन्नमिति ।

अत्यन्तासत्कार्यवादिनं प्रति भेदाभेदसमर्थनं विरोधपरिहारश्चोत्तरत्र विधास्यत इति ।

९२सु०- यच्च कार्यस्य प्रागुत्पत्तेः सत्त्वमुक्तं तदपि नोपपन्नमित्याह असदिति

यत् घटादिकं प्रागुत्पत्तेरस्तीत्यावयोः सम्मतम्, तदेव तदाऽसच्च यस्मात्तस्मात् सदसदेवेति सत्कार्यवादोऽनुपपन्न एव । तस्यैव तदैव तत्रैव सत्त्वमसत्त्वं च विरुद्धमिति चेन्न, रूपभेदेन अविरोधात् इत्याशयेनोक्तं कारणात्मतया कार्यरूपेणेति ।

नन्वेवं सति किञ्चित्सदेव, किञ्चित् असदेव, सदसत्तु न किमपि स्यात् । न स्यात् । तयोरपि रूपयोरत्यन्तभेदाभावादिति ।

९३सु०- स्यादेतदुक्तम् यद्यसत्त्वं प्रागुत्पत्तेः कार्यस्य स्यात्, तदेव कुतः, तथा चात्यन्ताभिन्नं कार्यमुपादानेन; इत्यतो विपक्षे बाधकप्रदर्शनेन, कार्यस्य प्रागुत्पत्तेरसत्त्वमुपादानाद्भेदं चोपपादयति अनवस्थेति

अनु०-अनवस्थाऽन्यथा हि स्यात्सर्वत्रोत्पत्तिनाशयोः ।५५५

अन्यथा कार्यस्य प्रागुत्पत्तेरात्यन्तिके सत्त्वे कारणेनात्यन्ताभेदे चाङ्गीकृते, सर्वत्रोत्पत्तिनाशयोरनवस्था अव्यवस्था स्यात् । यथा हि । पटस्तन्त्वात्मकः प्रागपि सन्नेव, तथा तन्तवोऽपि स्वकारणात्मकाः सन्त एव, इत्यनेन क्रमेण सर्वस्य मूलकारणात्मकत्वेन आत्यन्तिकं सत्त्वं स्यात् । न च मूलकारणमुत्पद्यते विनश्यति च; इति पटादीनामप्युत्पत्तिविनाशौ न स्याताम् । तथा च पटादय उत्पत्तिविनाशवन्त, आत्मादयस्तद्रहिता इति लोकवेदप्रसिद्धोत्पत्तिनाशव्यवस्था न स्यादिति ।

उपलक्षणं चैतत् । पटादीनामुत्पत्तिविनाशाभावे तत्कारकव्यापारवैफल्यं स्यादित्यपि द्रष्टव्यम् ।

९४सु०- यद्वा उत्पत्तिनाश शब्दाभ्यां सत्त्वमसत्त्वं चोपलक्ष्यते । ततश्चायमर्थः । यदि पटस्तन्त्वात्मकः प्रागुत्पत्तेरपि सन्नेव तदा(तदा)ऽप्युपलभ्येत तन्तुवत् । यदि चानुपलभ्यमानोऽपि सन्नभ्युपेयते, तदा सर्वत्रोत्पत्तिनाशयोस्सदसत्त्वयोरनवस्था स्यात् । उपलभ्यमानं घटादिकमस्त्यनुपलभ्यमानं खरविषाणादिकं नास्तीति सर्वजनसम्मता व्यवस्था न स्यात् ।

९५सु०- अथवा उत्पत्तिविनाश शब्दाभ्यां तदुपपादनस्योपलक्षणम् । तथा चैवं योजना । आस्तां तावदन्यत् । सत्कार्यवादे सर्वत्र शिष्यं प्रतिवादिनं वा प्रति उत्पत्तिनाशयोः नासदुत्पद्यते न सद्विनश्यती त्येवंरूपोपादनस्यापि अनवस्था अवस्थानाभावः स्यात् ।

तथा हि । इदमुपपादनं किमर्थमिति वाच्यम् । शिष्यादेर्विद्योत्पत्तयेऽविद्यानाशाय वादे, जल्पादौ तु ख्यात्याद्युत्पादायेति चेत् । तद्विद्यादिकं सच्चेन्नोत्पाद्यम्, सत्त्वादात्मवत्; असच्चेन्नोत्पादयितुं शक्यम्, अन्यथा सत्कार्यवादभङ्गप्रसङ्गात् । एवमविद्या सती चेन्न विनाश्या, अन्यथाऽपसिद्धान्तापत्तेः; असती चेत् (नितरां) न तराम्, नित्यनिवृत्तत्वात् । ततः सर्वथा प्रतिपादनासम्भव एवेति ।

९६सु०- यदि वा उत्पत्तिनाशयोः इति विरुद्धधर्मोपलक्षणम् । तथा हि । यदि कार्यमुपादानात्मकमेव सदेव च प्रागुत्पत्तेः स्यात्, तदोत्पत्तिविनाशादिधर्माणामनवस्था स्यात् । तन्तवः प्रागेव सन्तो नेदानीमुत्पद्यन्ते, पटस्तूत्पद्यते । तन्तुष्वविनष्टेष्वेव पटो विनश्यति । तन्तवो बहवः पटस्त्वेकः । एवमाकाराभिधानबुद्धिकार्यभेदोऽपि द्रष्टव्यः । सैषा व्यवस्था न स्यादिति ।

९७सु०- नन्वेतत्सकलमपि पटवच्च, यथा प्राणादिरि ति व्यक्त्यव्यक्त्यवष्टम्भेन परिहृतम् । तथा हि । व्यक्त्यपेक्षयोत्पत्तिः पटादीनामव्यक्त्यपेक्षया च विनाशो युज्यते । व्यक्त्यव्यक्त्यर्थमेव च कारकाण्युपयुज्यन्ते । व्यक्त्यव्यक्तिभ्यामेवोपलब्ध्यनुपलब्धी भवतः । अत एव प्रतिपादनं सङ्गच्छते ।

व्यक्ताव्यक्तरूपेणैव विरुद्धधर्मा व्यवतिष्ठन्ते । यथा हि संवेष्टितः पटो न स्फुटं पट इति प्रतीयते, न प्राव्रियते न शीतमपनुदति, न बहुदेशव्यापी भवति; प्रसारितस्तु स्फुटप्रतीत्यादिमान् । न चैतावता भेदः । नापि प्रसारितः प्रागसन् । यथा च प्राणायामेन निरुद्धः शारीरो वायुर्जीवनमात्रं करोति नोत्क्षेपणादि, निरोधापगमे त्वासादितव्यक्तिस्तदपि करोति । न तावन्मात्रेण भिद्यते, प्रागसन्वा । तथैवैतदपि व्यक्त्यव्यक्तिभ्यां समञ्जसमिति ।

अत्र ब्रूमः । केयं पटस्य प्रागुत्पत्तेरूर्ध्वं च विनाशादव्यक्तिर्मध्ये च व्यक्तिः । अनुपलब्धिरव्यक्तिरुपलब्धिर्व्यक्तिरिति चेत्तत्राह अनवस्थेति

यद्युपलब्ध्यनुपलब्धी एवोत्पत्तिविनाशौ, तदा सर्वत्रोत्पत्तिनाशयोरनवस्था स्यात् । यद्यदोपलब्धं तत्तदैवोत्पन्नम्, अनुपलब्धं च विनष्टमिति स्यादिति यावत् ।

किञ्च प्रागुत्पत्तेस्सत्त्वे पटस्य कस्मान्नोपलब्धिः, कथं चोर्ध्वमुपलब्धिरि ति प्रश्नस्य उपलब्ध्यनुपलब्धि(अनुपलब्ध्युपलब्धि)भ्यामेवेति परिहारं वदन् देवानां प्रियः श्लाघनीयप्रज्ञः स्यात् । अपि च प्रागूर्ध्वं च तन्तूपलब्धौ कथं तन्मात्रस्य सतः पटस्यानुपलब्धिः, अन्यथा तन्तूनामपि सा स्यात् ।

९८सु०- अथ पटधर्मावेव व्यक्त्यव्यक्त, तदा तावपि तन्तूनां विद्येते न वा । न चेन्न कार्यकारणयोरत्यन्ताभेदः । विद्येते चेत्तत्राह अनवस्थेति । उत्पत्तिनाशव्यवहारहेतू व्यक्त्यव्यक्त यदि तन्तुष्वपि विद्येते तदा सर्वत्रोत्पत्तिनाशयोरनवस्था स्यात् । तन्तवो नोत्पन्ना न नष्टाः, किन्तु पट एवे त्युत्पत्तिविनाशव्यवस्था न स्यादिति ।

९९सु०- किञ्चेयमभिव्यक्तिरुत्पत्त्यादिव्यवहारकारणतयोपादीयते । सा किं चक्रचीवरादिभिः प्रागसत्येवोत्पद्यते मुद्गराभिघातादिना च नश्यति, उत प्रागपि सत्येवाविनाशिनी च । एवमव्यक्तिरपि किं प्रागसती मुद्गराभिघातादिनोत्पद्यते, किंवा प्रागपि सती ।

उभयत्राद्यौ दूषयति अनवस्थेति । व्यक्त्यव्यक्त्योरुत्पत्तिनाशवत्त्वे सर्वत्रोत्पत्तिनाशयोरनवस्था व्यवस्थाभावः स्यात् । न किञ्चिदसदुत्पद्यते न किञ्चित्सद्विनश्यतीति सिद्धान्तविरोधः(हानिः) स्यादित्यर्थः ।

द्वितीयौ दूषयति अनवस्थेति । व्यक्त्यव्यक्त्योः सदा सत्त्वे सर्वत्रोत्पत्तिनाशयोरनवस्था अव्यवस्थितिः स्यात् । तथा हि । एतावन्तं कालमनुत्पन्नो घट इदानीमुत्पन्न इति तावन्न स्यात्, उत्पत्तिव्यवहारहेतोरभिव्यक्तेः प्रागपि सत्त्वात् । तथा मुद्गराभिघाताद्युत्तरकालमपि घटसत्त्वव्यवहारः स्यात्, तद्धेतोरभिव्यक्तेरविनष्टत्वात् । तथा इदानीमेव नष्टो घट इत्यपि न स्यात्, विनाशव्यवहारकारणानभिव्यक्तेः प्रागपि सत्त्वादिति । कारकव्यापारवैफल्यतादवस्थ्यं स्फुटमेव ।

१००सु०- अथैतद्दोषपरिहाराय व्यक्त्यव्यक्त्योरपि व्यक्त्यव्यक्त स्वीक्रियेते, तदा तयोरप्युक्तविकल्पदोषानुषङ्गः स्यात् । अथ तत्रापि व्यक्त्यव्यक्त्यन्तराङ्गीकारस्तदाऽनवस्था स्यादित्याह अनवस्थेति उत्पत्तिनाशयोरिति विषयसप्तमी ।

सन्त्वनन्ता व्यक्तयोऽव्यक्तयश्च, मूलक्षयाभावान्नानवस्था दोष इत्यत आह अनवस्थेति अन्यथा अनवच्छिन्नव्यक्त्यव्यक्तिपरम्पराङ्गीकारे सर्वत्र घटादौ उत्पत्तिनाशयोरनवस्था अनवक्ऌप्तिः स्यात् । उत्तरोत्तरव्यक्त्यव्यक्तिसिद्धौ हि पूर्वपूर्वव्यक्त्यव्यक्तनामुत्पत्तिनाशव्यवहारनिदानत्वम् । ततः प्रयोजनपरिक्षयहेतुत्वादनवस्था दूषणमेव ।

१०१सु०- नन्विदं भवतामपि समानम् । प्रागसतः सत्तासमवायो हि जनिरिष्यते । सत्तासमवायौ च सदा सन्ताविति प्राग्विनाशोत्तरमपि जनिः स्यात् । विनाशश्च न स्यात् इत्यत आह अनवस्थेति । इयं सर्वत्रोत्पत्तिविनाशयोः अनवस्था अव्यवस्थितिः अन्यथा समवायस्य जनित्वाङ्गीकृतावेव हि स्यात् । नास्मन्मते । प्रकारान्तरेण जनेर्वक्ष्यमाणत्वादिति ।

ननु जनिः किं प्राक् सती उत कारकव्यापारजन्या । आद्ये प्रागुक्त एव दोषः ।

द्वितीये जनेर्जनिरपि तथेत्यनवस्था । एवं विनाशोऽपी त्यत आह अनवस्थेति सर्वत्रोत्पत्तिनाशयोः इयमुक्ता अनवस्था । अन्यथा घटजनेरन्या जनेर्जनिरित्यङ्गीकार एव स्यात् । न त्वेवमङ्गीक्रियते, अपि तर्हि घटजन्मैव जन्मनो जन्मेति । यथाऽऽहुः यथा जनेर्जनिर्नान्या तस्या वस्तुजनिर्जनिः इति । घटो जायते, घटजन्म जायत, इत्यनयोरेकार्थतैव हि लौकिकपरीक्षकसम्मता ।

न च व्यक्त्यव्यक्त्योरप्येवमङ्गीकर्तुमुचितम्, जन्मविनाशावुपलब्ध्यनुपलब्धी वा विहाय व्यक्त्यव्यक्त्योरेवाप्रामाणिकत्वादिति ।

१०२सु०- ननु यद्यसदुत्पद्येत सच्च विनश्येत तदा सर्वत्रोत्पत्तिनाशयोरनवस्थैव स्यात् । एवं सति हि (खर)शशविषाणमप्युत्पद्येत, आत्मा च नश्येदि त्यत आह अनवस्थेति अन्यथा कारणशक्त्यनादरणे हि इयम् उत्पत्तिविनाशयोरनवस्था स्यात् ।

न चैवम्; किन्तु यस्योत्पत्तिकारणमस्ति तदसदप्युत्पद्यते, यस्य च विनाशकारणं विद्यते तत्सदपि निरुध्यते । न च खरविषाणजन्मन्यात्मविनाशे वा कारणमस्तीति तयोर्जननविनाशाभावः । कारणस्वभावाननुगमे तु सत्कार्यवादिनोऽप्यतिप्रसङ्ग एवेति ।

अथवा स्यादियमनवस्था यद्यत्यन्तासदेवोत्पद्यते सन्मात्रं विनश्यतीति ब्रूमः । सदसदेवोत्पद्यत इति चोक्तम्, विनाशकारणवदेव च विनश्यतीति ।

१०३सु०- यच्चोक्तं भावे चोपलब्धेरिति सूत्रार्थत्वेन, तद्व्याप्यव्यापकभावेनैवोपपन्नं नात्यन्ताभेदसाधकम् ।

अथ कारणोपरक्तबुद्धिः सामानाधिकरण्यबुद्धिर्वाऽत्राभिमतेति मतम्, साऽपि अभेदमात्रेण चरितार्था नात्यन्ताभेदसाधनायालम् । किञ्चैतद्युक्तेश्चेत्यनेनैव शक्यसङ्ग्रहं न पुनरभिधातव्यम् । अथानेन प्रत्यक्षमुपन्यस्यते तदपि नात्यन्ताभेदसाधकम् ।

अत एव भावाच्चोपलब्धेरिति सूत्रविपरिणामोऽपि निरस्तः ।

सत्त्वाच्चावरस्येति युक्तिश्चेद्युक्तेश्चेत्येतेनैैव गतार्थता, श्रुतिश्चेच्छब्दान्तराच्चेत्यनेन ।

असद्व्यपदेशादिति तु परिचोदनैव असङ्गता, परमार्थतो ब्रह्मकारणतापरत्वेन आपाततस्तु शून्यस्याभावस्य वा कारणभावप्रतिपादकताप्रतिभासेन कार्यासत्त्वस्य श्रुतावप्रतीतेः ।

युक्तेः इत्युक्तयुक्तिं तूत्तरत्रापाकरिष्यामः ।

शब्दान्तरं त्वाचार्येणैवान्यत्रान्यथैव व्याख्यातम् ।

पटे प्राणादौ च नात्यन्तानुपसञ्जातविशेषत्वमित्यनुदाहरणमेव इत्यलं प्रपञ्चेन ॥

१०४सु०- यदुक्तं शक्तोऽपि ही ति यच्च नित्यभेद इति तदुभयं श्रुत्याऽपि साधयति शक्तोऽपीति

अनु०-शक्तोऽपि भगवान्विष्णुरकर्तुं कर्तुमन्यथा । स्वभिन्नं कारणाभिन्न(न्नं)भिन्नं विश्वं करोत्यजः । इति श्रुतेरवसित उक्तोऽर्थोऽयमशेषतः ॥५५५

अकर्तुं शक्तोऽपि करोति अन्यथा विना कारणैस्तद्व्यत्यासेन च कर्तुं शक्तोऽपि नियतैः कारणैः करोति इच्छयेति योज्यम् । स्वस्मान्निमित्तकारणात् भिन्नम् । उपादान कारणेन अभिन्नं भिन्नं च । संसारिणो हि विष्टिगृहीता इवेश्वरप्रेरिता अनिष्टमपि धारकप्रयत्नेनाकृत्वा न स्थातुमीशते, न च भगवांस्तथा; इति अत्यकर्तुं शक्तोऽपी त्युक्तम् । अशेषतः प्रागिदानीं चोक्तो न तु सन्निहित एवेत्यर्थः ॥

१०५सु०- अस्मिन्नधिकरणे जीवकर्तृत्वपक्षः श्रुतिप्राप्तो विस्तरान्निराक्रियत इति भाष्यम् । अत्र वक्तव्यम् किमत्र जीवस्य सर्वथा कर्तृत्वं निराक्रियते, उतेश्वराधीनं तदङ्गीकृत्य स्वातन्त्र्यमात्रम् ।

नाद्यः । तथा सति कर्ता शास्त्रार्थवत्त्वात् इत्यादिवक्ष्यमाणविरोधापत्तेः । स्वतःकर्तृत्वानुपपत्तिरित्यादिविशेषणवैयर्थ्यप्रसङ्गाच्च ।

न द्वितीयः । हिताकरणादिदोषप्रसक्तिः इत्यादिसूत्राणां स्वातन्त्र्यनिराकरणपरत्वेन शक्ययोजनत्वेऽपि कृत्स्नप्रसक्तिर्निरवयवत्वशब्दकोपो वा इत्यस्य सूत्रस्य अशक्यव्याख्यानत्वात् ।

इदं हि सूत्रं सर्वथा कर्तृत्वं निराकुर्वदुपलभ्यते ॥ तथा हि । कर्तृत्वं कृत्स्नैकदेशाभ्यां व्याप्तम् । तत्र कृत्स्नप्रसक्तावनुभवविरोधः । एकदेशाङ्गीकारे च अथ यः स जीवः स नित्यो निरवयवः इत्यनंशत्वश्रुतिव्याकोपः स्यात् । न हि सामर्थ्यापरपर्यायं प्रयत्नादिरूपं कर्तृत्वमस्माकं जीवादि्भन्नम्, येन तस्य विचित्रत्वेऽपि जीवस्य निरंशत्वं न व्याहन्येत । ततो व्यापकनिवृत्त्या व्याप्यं कर्तृत्वमपि निवर्तत इति खल्वस्य(त्र) तात्पर्यं प्रतीयते, प्रसङ्गस्य विपर्यये पर्यवसानावश्यम्भावात् ॥

अथ जीवकर्तृत्वस्येश्वराधीनतानङ्गीकार एवैतौ प्रसङ्गावुक्तौ न कर्तृत्वमात्रे, तथा चेश्वराधीनत्वमेव विपर्ययपर्यवसानलभ्यं भविष्यतीति चेन्न । स्यादप्येवं यदि जीवकर्तृत्वस्येश्वराधीनत्वाङ्गीकारेणेमौ प्रसङ्गौ शक्यसमाधानौ स्याताम् । न चैवम् । पराधीनेनापि खल्वनेन कृत्स्नेन वा कर्तव्यमेकदेशेन वा, तृतीयप्रकाराभावात्, भावे वा तेनैवापराधीनत्वेऽपि कर्तृत्वोपपत्तेः । अतो विपर्ययापर्यवसानान्नैवं व्याख्यानं युक्तमिति कर्तृत्वाभाव एव तात्पर्यम् । तथा च वक्ष्यमाणविरोधः ॥

अथ वस्तुतो नास्त्येव जीवस्य कर्तृत्वम्, आभिमानिकं तु तदिति अविरोधः । मैवम् । विहारोपदेशात् इत्यादिना वास्तवस्यैव तस्य साधयिष्यमाणत्वात् ॥ अतो दुर्घटमेतदधिकरणम् इति ।

१०६सु०- अतो द्वितीयपक्षमङ्गीकृत्य प्रसङ्गौ जीवकर्तृत्वस्येश्वराधीनतानङ्गीकारविषयौ व्याकरिष्यन्नादौ तावदीश्वराधीनताङ्गीकारे प्रसङ्गनिवृत्तिप्रकारमागमवाक्योदाहरणेन दर्शयति अनंशस्यापीति

अनु०-अनंशस्यापि जीवस्य किञ्चित्सामर्थ्ययोजनाम् ।कार्येषु यः करोत्यद्धा नमस्तस्मै स्वयम्भुवे ।५५५

किञ्चित्सामर्थ्ययोजनां कार्यानुरूपसामर्थ्यप्रयोगम् । स्वयम्भुवे स्वतन्त्राय । इति वचनादवसितोऽयमभिप्रेतः अर्थ इत्यनुवर्तते ।

ततश्चैतदुक्तं भवति । यदि जीवः परमेश्वराधीनतया कर्ताङ्गीक्रियते । तदोपपद्यते एव तस्य कर्तृत्वम् । प्रसङ्गयोः समाधातुं शक्यत्वात् । अनंशत्वस्याभ्युपगमेन हि न निरवयवत्वशब्दकोपः, अनंशस्यापि परमेश्वराचिन्त्यशक्तिवशेन कार्यानुरूपसामर्थ्यप्रयोगसम्भवान्न कृत्स्नप्रसक्तिरिति । एतच्चानुपदं स्फुटीभविष्यति ।

१०७सु०- एवमुपोद्घातप्रक्रियया विपर्ययपर्यवसानोपपत्तिमुक्तवेदानीं विवक्षितार्थे सूत्रं योजयति- यदीति

अनु०-यदि भागेन कार्येषु जीवशक्तिं न योजयेत् ।हरिस्तदा हि सर्वत्र कृत्स्नयत्नोंऽशिताऽपि वा ।५५५

भागेन कार्यानुगुणांशेन । अत्र यदीश्वराधीनतया कर्ता न स्यादिति वक्तव्ये यदि भागेन इत्यादिवचनं प्रसङ्गस्फुटीकरणार्थम्, ईश्वराधीनत्वप्रकारप्रपञ्चनार्थं च । सर्वत्र तृणादानादावपि । कृत्स्नयत्नोंऽशितापि वा प्रसज्येत । तथा चानुभवश्रुतिविरोधः । तस्मात् परमेश्वराधीन एव जीवः कर्ते ति शेषः ।

१०८सु०- न चोपाधिकृतांशकल्पनया कर्तृत्वस्याविद्यकत्वेन (वो)चोपपत्तिः, अनंशस्यापीत्यादिप्रमाणसिद्धोपपन्नोपपादकपरित्यागेन अप्रामाणिकानुपपन्नस्वीकारस्य अयुक्तत्वात् ।

१०९सु०- ननु जीवशक्त्यैवेदं घटताम् । मैवम् । तस्याघटितघटकाचिन्त्यशक्त्य

भावात् । भावे वा हिताकरणादिदोषप्रसक्तिः । न ह्यत्राधिकरणे पूर्वपक्षिणा महदादिसकलकार्यकर्तृत्वं जीवस्याशङ्कितम्, किन्तु घटादिकर्तृत्वम् । तत्तावदनुभवसिद्धत्वात्कुलालादीनां न त्यक्तुं शक्यम् । तत्रेश्वरस्यापि कर्तृत्वाङ्गीकारे कल्पनागौरवं स्यात् । इत्यतो नेश्वरस्य सर्वकर्तृत्वमिति । तथा च कथमचिन्त्यशक्तिप्रसक्तिः ।

११०सु०- ननु च व्यतिरेको गन्धवदिति जीवानामनेकरूपतां सूत्रकार एव वक्ष्यति, उत्क्रान्तिगत्यागतीनामिति अणुत्वं च । न चाणोर्युगपदनेकरूपत्वं विना सांशतयोपपद्यत इति सांशताऽपि तत एव सिद्धा । तत्कथमत्र निरवयवत्वशब्दकोपो वा इत्यवादीत् इति गूढाभिसन्धेराशङ्कामविदिताभिप्राय इव परिहरति अंशिनो हीत्यादिना सार्धेन श्लोकद्वयेन ।

अनु०-अंशिनो हि पटाद्या ये भिन्नैरेव परस्परम् । अंशैरंशिन उच्यन्ते नैवमेव हि चेतनाः । अतोऽनंशिन इत्येव श्रुतिरेतेषु वर्तते । अप्यनेकस्वरूपेषु विशेषादेव केवलम् । बहुस्वरूपताख्या तु तेष्वस्त्येव हि सांशता ।५५५

तत्र बहुस्वरूपताख्या इत्यनेन वक्ष्यमाणमभ्युपैति । बह्वि त्यनेकत्वोपलक्षणम् । बहुस्वरूपतया ख्यायत इति बहुस्वरूपताख्या । तु शब्दः श्रुतिनिषेध्याया वैशिष्ट्यद्योतकः । तेषु चेतनेषु । हि शब्दः प्रमाणप्रसिद्धिं द्योतयति । अत एव अस्त्येव इत्यवधारणम् ।

ततश्चायमर्थः । अस्त्येव वक्ष्यमाणानेकस्वरूपता, अणुत्वं च; तदन्यथानुपपत्तिसिद्धा सांशता च; प्रामाणिकस्य त्यक्तुमशक्यत्वादिति । तर्हि कथमत्र तद्विरुद्धमुक्तमित्यत उक्तम् अंशिन इत्यादि । आद्यो हि शब्दः प्रमाणप्रसिद्धौ, द्वितीयो यस्मादित्यर्थे । ये पटाद्या अंशिनः प्रसिद्धास्ते परस्परं भिन्नैरेवांशैरंशिना च वक्ष्यमाणप्रकारेण भिन्नाभिन्नैरेव न त्वत्यन्ताभिन्नैः तन्त्वादिभिरंशैरंशिन उच्यन्ते । चेतनास्त्वेवमेव पटादिवदुक्तरूपैरंशैरंशिनो न भवन्ति, किन्तु परस्परमंशिना चात्यन्ताभिन्नैः । यस्मादेवमतः प्रसिद्धांशिवैधर्म्यादेवानेकस्वरूपेषु तत एव सांशेष्वप्येतेषु चेतनेषु अनंशिन इति श्रुतिर्वर्तते । न तु सर्वथा अंशराहित्याभिप्रायेण । अतो न विरोध इति ।

ननु यदि भेदो नास्ति, कथं तर्ह्यनेकत्वं, तस्य भेदव्याप्तत्वात्; कथं चांशित्वम्,

मत्वर्थस्य भेदेन विनाऽनुपपत्तेरित्यत उक्तम् विशेषादेवेति । भेदाभावेऽपि केवलं तत्प्रतिनिधेः विशेषादेवानेकस्वरूपेषु इति योजना । यद्वा अप्यनेकस्वरूपेषु इत्यनेनैव वक्ष्यमाणमङ्गीकृत्य, अंशिन इत्यादिना विरोधः परिहृतः । तत्र भेदाभावे कथमनेकत्वमंशित्वं चेत्याशङ्कां विशेषादेवेत्यादिपादत्रयेण परिहरति । केवलम् एवं भेदेन विनैव तेषु बहुस्वरूपता, तया ख्यायमाना सांशता चास्ति । कथम् । विशेषादेवेति । कुत एतत्कल्प्यते, श्रुतिद्वयविरोधादेवे ति हि शब्देनाह । अत्र जीवस्येति प्रकृतेऽपि यत् चेतना इति सामान्येनोक्तम्, तेन चेतनमात्रेऽप्ययं न्याय इति सूचयति ।

अथवा यद्यंशिनो जीवास्तर्हि पटादिवदेव स्युः इत्यस्याचेतनत्वमुपाधिमनेन द्योतयति ।

१११सु०- नन्वेवं तर्हि किं जीवकर्तृत्वस्येश्वराधीनत्वकल्पनया, तदभावेऽपि स्वतो बहुरूपत्वसद्भावेनैकदेशतः क्रियोपपत्तौ कृत्स्नप्रसक्तेरभावात्, विभिन्नांशाभावेन निरवयवत्वशब्दकोपस्यापि परिहारात्, एतदतिरिक्तस्य चेश्वरकृत्यस्यादर्शनादि ति पूर्वपक्षिणा स्वाभिसन्धावुद्घाटिते सत्याह बहुत्वेनेति

अनु०-बहुत्वेनाविनाभावादि्भन्नता नियमाद्भवेत् । यदि नैवं नियमकृद्भगवान् पुरुषोत्तमः ॥५५५

यदि भगवान् पुरुषोत्तम एवं न नियमकृत् बहुत्वेऽपि भेदो जीवेषु मा भूदि ति व्यवस्थायाः कर्ता न स्यात्, तदा बहुत्वेन हेतुना जीवेष्वपि भिन्नता भवेत् । बहुत्वसङ्ख्याया भिन्नत्वेनाविनाभावलक्षणात् नियमात् । यथोक्तम् तदनुविधानात्पृथक्तवमि ति ।

एतदुक्तं भवति । परमेश्वरानपेक्षस्य जीवस्य कर्तृत्वाङ्गीकारे, न सर्वथोक्तप्रसङ्गद्वयपरिहारः । तथा हि । कृत्स्नप्रसक्तिस्तावत्कथं परिहरणीया । बहुत्वसद्भावेनेति चेत्, तर्हि बहुत्वस्य लोके भेदाविनाभूतत्वेन जीवस्य बहुत्वे भिन्नत्वमप्यापद्येत, तथा च दुरात्मा निरवयवत्वशब्दकोपो दुष्परिहरः ।

अथ तत्परिहारार्थं भेदो नेष्यते, तदा व्यापकनिवृत्त्या व्याप्यनिवृत्तेरावश्यकत्वाद्बहुत्वसङ्ख्याऽपि त्याज्या स्यात्, तथा च पुनः सैव कृत्या कृत्स्नप्रसक्तिरास्कन्देत ।

अथ जडेष्वेव यत्र बहुत्वं तत्र भेद इति नियमो न चेतनेष्विति चेत्, कुत एतत् । तथा दर्शनादिति चेन्न, यतः कारकप्रश्नोऽयं न प्रमाणप्रश्नः । स्वभावोऽयं पदार्थानामिति चेन्न, अनीश्वरवादपादप्रसारिकापातात् ।

किञ्च विरुद्धश्च स्वभावश्चेति कथम्, न हि स्वयमेव स्वेन सद्वितीय इति युक्तम्, प्रमितत्वान्न विरोध इति तु प्रत्युक्तम् । चैतन्यसामर्थ्यादिदं घटत इति चेत्, धूमवानपि कश्चिन्निरग्निको घटताम् । अथ विशेषशक्त्येदमुपपद्यत इति चेत्, घटेऽप्युपपद्यताम्, न हि तत्र विशेषो नास्ति । विशेषवैचित्र्यान्नेति चेत्, तदेव कुतः । तस्माद्भगवानेव स्वरूपस्वभावविशेषाणां नियामकश्चैतन्यमवच्छेदकं विधाय विशेषं निमित्तीकृत्य विरुद्धे अप्यभेदबहुत्वे समावेश्याभेदेन निरवयवत्वशब्दकोपमपास्य बहुत्वेन कृत्स्नप्रसक्तिं न्यक्कृत्य कार्यानुरूपं सामर्थ्यविशेषं (नि)योजयञ्जीवेन कारयतीत्यङ्गीकर्तव्यमिति ।

नन्वेतत्सर्वं जीवसामर्थ्यादिनाऽशक्यसम्पादनं कथं भगवानपि सम्पादयेदित्यत आह तस्य त्विति ।

अनु०-तस्य त्वशेषशक्तित्वाद्युज्यते सर्वमेव हि (च) ।५५५

तदेवमस्य सूत्रस्यैवं तात्पर्यव्याख्याने न कश्चिद्विरोध इति स्थितम् ॥

११२सु०- नन्वीश्वरस्यापि कर्तृत्वं न युज्यते, जीववत्कृस्नप्रसक्तेः । न हि ब्रह्माण्डपिपीलिका(ण्ड)निर्माणे समं सामर्थ्यं प्रयुञ्जानः प्रेक्षावान् भवति । गत्यन्तराभावान्न दोष इति चेन्न, ईश्वरत्वव्याघातात् । अथैतत्परिहारार्थमेकदेशेन प्रवृत्तिरङ्गीक्रियते तदा नेह नानेत्यादि निरवयवत्वशब्दकोपः स्यात् ॥

शरीरेन्द्रियादिविकलत्वाच्च न कर्तृत्वम्, न हि कश्चिच्छरीरादिविकलः कर्तोपलब्धः; भूम्याद्याधारविधुरत्वाच्च । एवं दौर्घट्येऽपि यदि कर्तृत्वमीश्वरस्य स्यात् तदा जीवस्यापि किन्न स्यात्, विशेषादर्शनात् ।

एवञ्च सर्वकर्तृत्वं दूरनिरस्तमि त्ययं पूर्वपक्षोऽत्राधिकरणे निरस्यते । तस्य तात्पर्यमाह तस्य त्विति ।

अनु०-तस्य त्वशेषशक्तित्वाद्युज्यते सर्वमेव हि (च) ।)

तु शब्दो जीवाद्विशेषं द्योतयति । शब्दो हेतुसमुच्चये । ईश्वरस्यालौकिकत्वश्रुतेरागमैकगम्यत्वेन युक्तिविरोधानवकाशात्; विचित्रशक्तिः पुरुषः , सर्वैर्युक्ता शक्तिभिर्देवता सा इत्यादिश्रुतिभिर्विचित्राशेषशक्तित्वावगमाच्च । सर्वं भिन्नांशरहितस्यापि कार्येषु कृत्स्नप्रसक्त्यभावः, स्वरूपांशबाहुल्येऽपि भेदाभावः, अंशतः कार्यकरणेऽपि निरवयवत्वशब्दकोपाभावः, देहादिरहितस्यापि कर्तृत्वनिर्वाह इत्यादि, युज्यत इति

ननु दुर्घटमपि जीवकर्तृत्वमीश्वरशक्त्या घटत इत्यतीताधिकरणेऽभिहितम् । तथा च कथमत्र पूर्वपक्षावकाशः । यो हि परत्र प्रमितं घटयितुमीष्टे स स्वस्मिन्न ईष्टे इत्यसम्भावितम् । उच्यते । नैषोऽर्थः सूत्रकृताऽतीताधिकरणेऽभिहितः, किन्त्वागामिनमर्थं मनसि निधाय जीवकर्तृत्ववादनिरास एव विहितः । भाष्यकारेण तु शिष्यहितैषिणा वक्ष्यमाणमप्यर्थमाकृष्य पूर्वोत्तरविरोधः परिहृत इति ।

११३सु०- परिणामवादिनो विवर्तवादिनश्च ब्रह्मणो जगदुपादानत्वं कृत्स्नप्रसक्तिरित्यनेनाक्षिप्य श्रुतेस्त्वित्यादिना समाधीयत इति व्याचक्षते । तथा हि । न ब्रह्म जगदुपादानम्, यतस्तथात्वे कृत्स्नस्यापि ब्रह्मणः कार्याकारताप्रसक्तिः स्यात्, स्थितौ च ब्रह्माभावे तद्दर्शनोपदेशानर्थक्यादि स्यात् । अथैतद्दोषपरिजिहीर्षया ब्रह्म एकदेशेन परिणमते एकदेशेन चावतिष्ठत इत्युच्यते तदा निष्कलं शान्तमि त्यादिनिरवयवत्वशब्दकोपः स्यादिति ।

अत्रोच्यते । नायं दोषः, तदात्मानं स्वयमकुरुते त्यादिश्रुतेर्ब्रह्मणो जगदुपादानत्वस्य कृत्स्नपरिणामाभावस्य चावगमात्, शब्दमूलत्वेन युक्तिविरोधानवकाशाच्च । अपि च सर्वशक्त्युपेता च परदेवता श्रूयते, सर्वकर्मा सर्वकामः इत्यादि ।

ततो निरवयवस्यापि ब्रह्मणः कृत्स्नप्रसक्त्यभावेनैव जगदुपादानत्वमुपपन्नमित्यादि ।

तदेतद्व्याख्यानमनुपपन्नम्, एवं सति एषां सूत्राणामेतदध्यायान्तर्भावलक्षणसङ्गत्यभावप्रसङ्गात् ।

तत्कथमित्यत आह विरोध इति

अनु०-विरोधः सर्ववैशिष्ट्ये यो द्वितीये निरस्यते । नारायणस्य त्वध्याये

तुशब्दोऽवधारणे । परब्रह्मणो नारायणस्य सर्वस्माच्चेतनादचेतनाच्च वैशिष्ट्ये वैलक्षण्ये परमोत्कृष्टत्वेऽत्यन्तव्यावृत्तत्वे च यो युक्त्यादि विरोधः स एवात्र द्वितीये अध्याये निरस्यते । सकलजगदुपादानत्वेन सर्वात्मकत्वं तु न सर्ववैशिष्ट्यम्, नापि तदुपयुक्तम्; प्रत्युत विरुद्धमेव । तत्कथं तत्र विरोधपरिहारोऽत्रान्तर्भावमासादयेत् ।

११४सु०- ननु जगदुपादानत्वादेव सर्ववैशिष्ट्यं ब्रह्मणः, न हि जगज्जगदुपादानमिति चेत्; तत्किमुपादानोपादेययोर्भेदं मन्यसे, तथा च तदनन्यत्वमित्युक्तविरोधः । जगत् ब्रह्मणो न भिद्यते, ब्रह्म तु जगतो भिद्यत इति चेत् । न । उक्तोत्तरत्वात् ।

११५सु०- प्राग्ब्रह्मोपादानत्वस्यानुक्तत्वात् कृत्स्नप्रसक्त्यादिपरिचोदनैव अनवकाशा । परिणामप्रतिपादकश्रुतेरभावेन गगनादिप्रपञ्चात्मकस्य तदसम्भविशब्दमूलत्वसर्वशक्तित्वाद्यसम्भवेन च समाधानमप्ययुक्तम् । विवर्तवादे तु सर्वथाऽपि नैषा शङ्काऽवकाशमश्नुते । शुक्त्यादिकमिव रजताद्यारोपस्य ब्रह्माविद्यकप्रपञ्चारोपस्याधिष्ठानमिति स्पष्टमारम्भणाधिकरणेऽभिहितम्, तत्र कथं कृत्स्नैकदेशविचारः । उक्तानवधानाच्छङ्केति चेत्, तर्ह्युक्तं स्मरेति वक्तव्यम् । स्पष्टं चारोपितत्वं प्रपञ्चस्य ब्रह्मण्युपपादनीयम् । श्रुतेस्त्वित्यादेस्तु का सङ्गतिः ।

११६सु०- कश्चित्परिहारादर्शनसम्भ्रान्तचित्त आह अविद्यासंवलितं खलु ब्रह्म जगदुपादानम्, तत्राविद्योपादानत्वस्यायमाक्षेपः परिहारश्चे ति । तदतीव मन्दम् । न हि अविद्याया उपादानत्वमपि वास्तवम्, तस्याविचारितरमणीयतयैव शङ्काऽविषयत्वात् ।

किञ्च कृत्स्नप्रसक्तिः सावयवत्वं चाविद्यायां किं करिष्यति । समाधानं तु सर्वथाऽप्यसङ्गतमेव ।

११७सु०- एतेन विकरणत्वात् इत्याक्षेपपरिहारावप्यसङ्गतौ वेदितव्यौ । न हि भ्रमाधिष्ठानता शरीरादिकमपेक्षते । ईश्वरविषयं तदिति चेन्न, तस्य विकरणत्वाभावेनाक्षेपानुदयादित्यादिकं स्वयमेव शिष्यैरवगन्तव्यमित्यसङ्गतिरेवाचार्येणोक्ता ।

११८सु०- स्यादेवमसङ्गतिर्यदि ब्रह्मणः सर्ववैशिष्ट्ये विरोधपरिहारोऽध्यायार्थः स्यात्, तदेव कुत इत्यत आह तदन्य इति

अनु०-तदन्ये तत्र तत्रगाः ।५५५

तस्मात् सर्ववैशिष्ट्यविषयात् अन्ये विरोधाः तत्रतत्रैवाधिकरणेषु गताः परिहृताः ।

एतदुक्तं भवति । अविरोधलक्षणो द्वितीयोऽध्याय इति तावत्सम्मतम् । न च अनुक्तेऽर्थे विरोधपरिहारः सङ्गत इति प्रथमाध्यायार्थेऽविरोधो द्वितीयस्यार्थः ।

प्रथमे चादिसूत्रेण शास्त्रीयविषयप्रयोजनप्रदर्शनमुखेन ब्रह्मजिज्ञासायाः कर्तव्यत्वमुक्तम् । तच्चतुरध्यायीपरिसमाप्यं नैकत्र पर्यवस्यति । ततः, किं तद्ब्रह्म, किं जीवोऽथ जडमि ति स्वरूपजिज्ञासायां शृङ्गग्राहिकया प्रदर्शयितुमशक्यत्वात्, द्वितीयसूत्रे सर्वतो वैलक्षण्यप्रदर्शनेन सर्वोत्कृष्टं सर्वस्माद्व्यावृत्तं चेति प्रतिपादितम्, सजातीयविजातीयासम्भावितधर्मस्य लक्षणत्वात्, सकलेतरव्यावृत्तेश्च तत्प्रयोजनत्वात् ।

तृतीयसूत्रे शास्त्रं तत्र प्रमाणमभिधाय तस्योत्तरप्रबन्धेन सामान्यतो विशेषतश्च सकलजीवजडव्यावृत्तवस्तुविषयता समर्थिता ।

एवञ्च द्वये विरोधाः परिहरणीया भवन्ति । द्वितीयसूत्रसिद्धसर्ववैशिष्ट्यविषयाः शास्त्रसमन्वयविषयाश्च । तत्र द्वितीया विकारशब्दादित्यादिना तत्रतत्रैवाधिकरणे परिहृता इति परिशेषात्सर्ववैशिष्ट्यविषयविरोधपरिहार एव द्वितीयार्थ इति ज्ञायत इति ।

११९सु०- ननु च श्रुतीनां परस्परविरोधोऽपि द्वितीयेऽध्याये न वियदश्रुतेः

इत्यादिना परिहृतः, तत्कथमुच्यते ब्रह्मणः सर्ववैशिष्ट्ये विरोधो द्वितीये निरस्यत इति तत्राह सृष्टीति

अनु०-सृष्टिसंहारवाक्यानां जीवरूपाभिधायिनाम् ।

अप्यन्योन्याविरोधस्तु द्वितीयाध्यायगोचरः ।५५५

जीवरूपाभिधायिनां वाक्यानाम् । उपलक्षणमेतत्, प्राणादिविषयाणां चेत्यपि

द्रष्टव्यम् । सृष्ट्यादिविशेषणमुपपत्तिसूचनार्थम् । तु शब्दो विशेषार्थः । यो द्वितीयाध्यायगोचरो वाक्यानाम् अन्योन्याविरोधः सः अपि पारमेश्वरसर्ववैशिष्ट्यविरोधपरिहार एव, किन्तु प्रथमद्वितीयपादयोः साक्षात्, तृतीयचतुर्थयोस्तु व्यवधानेनेति विशेषः ।

तथा हि । श्रुतीनां परस्परविरोधपरिहारः किं तत्प्रामाण्यनिर्णयमात्रफलः किंवा प्रमेयनिर्णयफलः । नाद्यः, मीमांसाया न्यायशास्त्रत्वापत्तेः । किञ्चैवं सति वियदादिसृष्ट्यादिविषयवाक्यविरोधपरिहार एव कस्मात्क्रियते, उदितहोमादिवाक्यानामपि न्यायदर्शन इवोपादानोपपत्तेः, आकाशवाय्वादिक्रमश्चात्र नात्यन्तमुपयुज्यते ।

द्वितीयेऽपि किं सृष्ट्यादिकमेव प्रमेयमुत तदङ्गिभूतमन्यत् । नाद्यः, तस्य स्वरूपतोऽप्रयोजनत्वात्, प्रथमाप्रतिपाद्यत्वाच्च । अन्यथा पुनरुदितहोमादिवाक्यविरोधपरिहारोऽपि कार्यः स्यात्, सृष्ट्यादिविषयनिष्कर्षोऽपि निर्हेतुकः । अतो द्वितीय एव परिशिष्यते । न चान्यदस्ति सृष्ट्यादिप्रमेयस्याङ्गि प्रथमोक्तं द्वितीयसूत्राभिहिताद्ब्रह्मणः सर्ववैशिष्ट्यात् । अतो युक्तमुक्तम् ।

तदेवं परोक्तसूत्रार्थस्य द्वितीयाध्यायान्तर्भावलक्षणसङ्गत्यभावाद्विरोधाच्चोक्त एव सूत्रार्थ इति सिद्धम् ।

१२०सु०- अत्रेश्वरस्य शरीरेन्द्रियादिकरणरहितत्वात्कर्तृत्वं नोपपद्यते इत्याक्षेपसमाधानार्थं सूत्रम्- ॐ विकरणत्वान्नेति चेत्तदुक्तम् ॐ इति । एतदनारम्भणीयम्, पुनरुक्तत्वात्, श्रुतेस्तु शब्दमूलत्वात्, आत्मनि चैवं विचित्राश्च हि, सर्वोपेता च तद्दर्शनादि ति सूत्रैरेवालौकिकत्वशब्दैकसमधिगम्यत्वविचित्रानन्तशक्तित्वादियुक्तिभिः सर्वस्यापि दौर्घट्यस्य परिहृतत्वात् । यो हि साक्षात्कारकाधिष्ठानस्य नेष्टे स शरीरव्यवधानमपेक्षते, यस्य चागन्तुकं ज्ञानं स तदर्थमिन्द्रियाणि, यश्च गुरुशरीरो नावस्थातुं शक्नोति स क्षित्यादिकमाधारम्, भगवांस्तु सर्वशक्तिः सर्वज्ञः किमर्थमपेक्षेतेति । न च क्वचिदभ्यधिका शङ्काऽस्ति येन पुनरारम्भः स्यादित्यत आह मानेति

अनु०-मानमेयविशेषेण पुनरुक्तिर्न जायते ॥५५५

यथा अत एव प्राण इत्यादौ मानैक्येऽपि मेयविशेषेण न पुनरुक्तिदोषस्तथाऽत्र

मेयैक्येऽपि मानविशेषेण न पुनरुक्तिदोषः ।

एतदुक्तं भवति । किमुक्तार्थोक्तिमात्रं दोषः । किं वोक्तानतिरिक्तोक्तिः । नाद्यः, उक्तपरिहारातिदेशोक्तेरपि दोषत्वानुषङ्गात् । द्वितीयस्तु प्रकृते न सिद्धः, प्रमेयैक्येऽपि प्रमाणभेदस्य सत्त्वात् । इह हि चिदानन्दाद्यात्मकदिव्यमङ्गलविग्रहवतो महापुरुषस्य प्राकृतशरीराद्यभावेऽपि सकलकार्यकर्तृत्वमपाणिपाद इत्यादिश्रुतिमाश्रित्योक्तमिति ।

यद्वा मानमेययोर्विशेषेण इति योज्यम् । तथा चायमर्थः । पूर्वसूत्रैः सामान्यविषयप्रमाणान्याश्रित्य सामान्यत एव सर्वानुपपत्तिपरिहारो विहितः, इह तु विशेषविषयेणैव प्रमाणेन विशेषानुपपत्तिपरिहारः क्रियत इति कथं पुनरुक्तिदोषावकाश इति । तथाऽप्याक्षेपो नोपपद्यत इति चेन्न । विशेषजिज्ञासयोपपत्तेरिति ॥

१२१सु०- यत्प्रयोजनार्थं सृष्ट्यादिः तदूनत्वादपूर्णते त्याक्षेपपरिहाराय इदमधिकरणमारभ्यते । तदेतदनुपपन्नमिव आभाति । तथा हि ।

यद्यत्र कर्तृत्वेन प्रयोजनवत्त्वं प्रसाध्य अपूर्णत्वसाधनं पूर्वपक्षिणो विवक्षितं स्यात्तदा प्रथमसूत्रमयुक्तं स्यात्, अपूर्णतासाधकं प्रति प्रयोजनवत्त्वहेतोरसिद्धत्वात् ।

अथ कर्ता चेत्प्रयोजनवान् स्यात् तथा चापूर्णः स्यादि त्यापादनं विवक्षितम्, तदा व्यर्थमेवेदं सूत्रम्, न चापूर्णस्ततो न प्रयोजनवानि ति परेणैवाङ्गीकृतत्वात्, अन्यथा विपर्ययापर्यवसानात् ।

लोकवत्तु लीलाकैवल्यमिति द्वितीयसूत्रं तु पक्षद्वयेऽप्ययुक्तम्, साधनापादनदूषणस्यानुद्भावनादिति ।

मैवम् । ईश्वरस्य सृष्ट्यादिना प्रयोजनमस्ति न वा । आद्येऽपूर्णत्वं प्रसज्येत, द्वितीये तु कर्तृत्वानुपपत्तिः, तस्य प्रयोजनव्याप्तत्वात्; इत्युभयथाऽपीश्वरस्य जगत्सृष्ट्यादि कर्तृत्वानुपपत्तिः इति अत्र पूर्वपक्षिणो विवक्षितम् । तत्र प्रथमसूत्रेण प्रयोजनाभावपक्षं सयुक्तिकमुपादत्ते, तत्रोक्तदोषपरिहारार्थं द्वितीयं सूत्रम् ।

यद्वा कर्तृत्वेन प्रयोजनस्य तेन चापूर्णत्वस्य इदं साधनं विवक्षितमुतापादनमिति सिद्धान्ती विकल्प्याद्यमाद्येन निराचष्टे, न कर्तृत्वेन प्रयोजनवत्त्वं साध्यम्, कृतकृत्यत्वेन प्रयोजनाभावस्यैव निश्चितत्वात् । न चासिद्धो हेतुः, अथैष एव परम आनन्दो निरनिष्टो निरवद्य इति श्रुतेः । प्रयोजनवत्त्वेनापूर्णतानुमानं तु गर्भस्रावेणैव ग(लि)तमि ति । आद्यस्य दूषणान्तरं वदन् द्वितीयं द्वितीयेन निराकरोतीति ।

१२२सु०- ननूक्तमत्र लोकवदिति सूत्रेण साधनस्यापादनस्य वा न किञ्चिद् दूषणमुद्भाव्यत इति । मैवम्, बाधादेरुद्भावनादि त्याशयवान् द्वितीयसूत्रस्य तात्पर्यमाह सदेति

अनु०-सदा प्रवृत्तिरीशस्य स्वभावादेव केवलम् ।५५५

यथा लोके ज्वलनपवनादीनां तथेशस्यापि सदा सृष्ट्यादौ केवल ं प्रयोजनेन विना स्वभावादेव प्रवृत्तिः प्रमितेति शेषः ।

तदनेन ईश्वरस्य प्रवृत्त्या प्रयोजनसाधनमनैकान्तिकं बाधितविषयं च । प्रसङ्गस्तु व्याप्तिविकलो विपर्ययापर्यवसायी च इत्युक्तं भवति ।

१२३सु०- अथ मन्येत, चेतनप्रवृत्तिः न प्रयोजनेन विना दृष्टा, अतो नानैकान्त्यादि इति; तदपि नास्ति, मत्तस्य सुखोद्रेकादेव नृत्तगानादिप्रवृत्तिदर्शनात् ।

१२४सु०- ननु च प्रेक्षावत्प्रवृत्तिर्न प्रयोजनोद्देशेन विनोपलब्धा, इयं च प्रेक्षावत्प्रवृत्तिः; अतः प्रयोजनोद्देशवती स्यादिति साध्यमापाद्यं चेत्यत आह ओति

अनु०-अङ्गचेष्टा यथा पुंसः काश्चिदुद्देशवर्जिताः ।५५५

काश्चित् व्याख्यानादावङ्गुलिचालनादिकाः । उद्देशवर्जिताः प्रयोजनोद्देशवर्जिताः । तथा ईशस्यापि प्रवृत्तिरि ति पूर्वेणान्वयः । तथाऽप्यनैकान्त्याद्यनिस्तार इति भावः ।

१२५सु०- यदुक्तमीश्वरस्य प्रवृत्तिः प्रयोजनेन विना स्वभावादेव प्रमितेति, तत्प्रमाणमिदानीमाह देवस्येति

अनु०-देवस्यैष स्वभावोऽयमि त्याह श्रुतिरञ्जसा ।५५५

देवस्यैष स्वभावोऽयमाप्तकामस्य का स्पृहा इति श्रुतिरञ्जसा स्फुटमुक्तमर्थमाह । देवस्यायं सृष्ट्यादिविषयः, एषः इच्छा, तत्पूर्विका प्रवृत्तिरिति यावत् । स्वभाव एव

न प्रयोजनाय । कुतः । आप्तकामस्य प्रयोजन स्पृहा ऽसम्भवादित्यर्थः ।

१२६सु०- केचिदिदं सूत्रमन्थया व्याचक्षते, यथा लोके सप्तद्वीपां मेदिनीमधितिष्ठतः सम्पूर्णशौर्यवीर्यपराक्रमस्यापि महाराजस्य केवल्लीलैकप्रयोजनाः कन्दुकाद्यारम्भा दृश्यन्ते, तथैव परस्यापि ब्रह्मणः स्वसङ्कल्पमात्रावक्ऌप्तजगज्जन्मस्थितिध्वंसादेर्लीलैव प्रयोजनम् इति । तदेतन्निराकरोति क्रडामिति

अनु०-क्रीडां प्रयोजनं कृत्वा सृष्टिः श्रुतिविरोधिनी ।५५५

भोगार्थं सृष्टिरित्यन्ये क्रडार्थमिति चापरे इति क्रडाप्रयोजनां भगवतः सृष्ट्यादिप्रवृत्तिं वदतः पूर्वपक्षीकृत्य देवस्यैष स्वभावोऽयमि ति सयुक्तिकं प्रयोजनलेशाभावः श्रुत्या सिद्धान्तितः । अतः श्रुतिविरुद्धत्वादपव्याख्यानमेवैतत् ।

१२७सु०- सूत्राक्षराऽननुगुणं चैतद्व्याख्यानमित्याह इतीति

अनु०-इति केवल्लीलैव निर्णीता प्रभुणा स्वयम् ।५५५

यत एवं क्रडां प्रयोजनं कृत्वा सृष्टिः श्रुतिविरोधिनी इति तस्मात्, श्रुत्यनुसारिणा प्रभुणा स्वयं साक्षात्स्पष्टं केवल्लीलैव सृष्ट्यादिप्रवृत्तिः निर्णीता लीलाकैवल्यमिति, न तु लीलार्थेति; ततोऽप्ययुक्तमिदं व्याख्यानमिति ।

१२८सु०- यद्वा पूर्ववाक्योक्तो हेतुः, अयं साध्यनिर्देशः । यस्माल्लीलां प्रयोजनं

कृत्वा सृष्टिः श्रुतिविरोधिनी, तस्मादेतत्सूत्रे केवल--लीलैव सूत्रकृता निर्णीता व्याख्याता, न पुनर्लीलार्थेति ।

१२९सु०- किञ्च कर्तृत्वेन प्रयोजनवत्तां साधयन्नापादयन्वा प्रष्टव्यः, किं प्रयोजनं स्वसम्बन्धि विवक्षितम्, उत परसम्बन्धि, अथ साधारणम् ।

आद्ये साधनेऽनैकान्त्यम् । आपादने व्याप्त्यभावः । विपर्ययपर्यवसाने व्यभिचार एव, दृश्यन्ते हि कृपालवः स्वप्रयोजनमनुद्दिश्य परप्रयोजनार्थमेव प्रवर्तमानाः । न चादृष्टार्थमिति वाच्यम्, पशूनां पशुप्रायाणां चापत्यपालनादौ प्रवृत्तिदर्शनात् । न च प्रयोजनोद्देशिता कृपालुता चेति सम्भवति ।

द्वितीयेऽप्यनैकान्त्यादिकमेव, स्वप्रयोजनार्थं प्रवृत्तेर्बहुलमुपलम्भात् । भगवतोऽपि स्वप्रयोजनाभावेऽपि परप्रयोजनोद्देशिताङ्गीकारेण क्रमेण सिद्धसाधनेष्टापादनासिद्धत्वप्रसङ्ग(ङ्गा)श्च ।

अत एव न तृतीयोऽपि ।

अत एव (येन) केनचित्कर्तृत्व(त्वे)विशेषणं, प्रवृत्तिस्वभावत्वे सदा प्रवर्तेतेत्यतिप्रसञ्जनं च प्रत्युक्तम् ।

स्यादेतदेवम्, यदीश्वरप्रवृत्तौ परप्रयोजनोद्देशः स्यात् । न चासावङ्गीकर्तुमुचितः । का स्पृहा न काऽपीति श्रुत्या, नेति सूत्रकारेण च सर्वथा प्रयोजनोद्देशस्य निवारितत्वात् इति । अत आह आत्मेति

अनु०-आत्मप्रयोजनार्थाय स्पृहां श्रुतिरवारयत् ।५५५

श्रुतिरिति सूत्रकृतोऽप्युपलक्षणम् । परप्रयोजनार्थतां त्वङ्गीकुरुत एवेति शेषः ।

१३०सु०- कुत एतदवगम्यत इत्यत आह नेति

अनु०-न प्रयोजनवत्त्वेनेत्यत आह जगद्गुरुः । ५५५

यतः परप्रयोजनमङ्गीकृत्यात्मप्रयोजनार्थतामेव नेति न्यवारयत्, अत एव हि प्रयोजनवत्त्वादिति तत्र हेतुम् आह । अन्यथा नैतं ब्रूयात् ।

एतदुक्तं भवति । यदि नेति सौत्रीप्रतिज्ञा स्वपरप्रयोजनविषया स्यात् तदा प्रयोजनवत्त्वादिति हेतुरनैकान्तिकः स्यात्, स्वयं व्यापारसाध्यप्रयोजनवतोऽपि परप्रयोजनोद्देशेन व्यापारदर्शनात् । स्वप्रयोजनमात्रविषयत्वे तु नायं दोषः, योऽवाप्तयत्प्रयोजनः स स्वार्थं न तदुद्दिशतीति व्याप्तेरनवद्यत्वात् । अतः प्रयोजनवत्त्वादिति हेतुं ब्रुवाणः सूत्रकृदात्मप्रयोजनोद्देशमेव नेति निवारितवान्, न परप्रयोजनोद्देशमपि । तथात्वे तद्व्याप्तमेव कमपि हेतुं ब्रूयात् । स्वप्रयोजननिषेधं कुर्वाणो विशेषनिषेधस्य शेषाभ्यनुज्ञाज्ञापकत्वात्परप्रयोजनस्पृहामभ्युपैतीति(मनुजानातीत्यपि) ज्ञायत इति ।

उपलक्षणमेतत् । श्रुतिरप्याप्तकामस्येति हेतुगर्भविशेषणं प्रयुञ्जानाऽऽत्मप्रयोजनस्पृहामेवाक्षिपति परप्रयोजनस्पृहामभ्युपैतीति ज्ञायत इत्यपि द्रष्टव्यम् ॥

१३१सु०- इह हि बुद्धिरेवेश्वरस्याव्याहता क्रियाशक्तिः, तयैव सर्वस्योपपत्तौ किमिच्छाप्रयत्नकल्पनया ।

यद्वा प्रयत्नः कर्तृत्वम्, तस्यैवाख्यातार्थतया निर्णीतत्वात् । स च द्वेधा बुद्धिमपेक्षते, उत्पत्त्यर्थं विषयनियमार्थं च । तत्रेश्वरप्रयत्नो यद्यपि नित्यत्वान्नोत्पत्तावपेक्षते बुद्धिम्, तथाऽपि विषयनियमार्थं तामपेक्षत एव । न हि निर्विषय एवासौ, व्यर्थत्वप्रसङ्गात् । न च स्वभावत एवार्थप्रवणः, बुद्धित्वप्रसङ्गात्, बुद्धिरेव हि स्वभावतोऽर्थप्रवणा । अतो ज्ञानप्रयत्नाभ्यामेव सर्वनिर्वाहान्नेश्वरस्येच्छाऽस्ति ।

न च इच्छया प्रयत्नस्य विषयनियमः । तस्या अपि स्वतो विषयप्रवणताभावात् । तदर्थं बुद्ध्यङ्गीकारे तयैव प्रयत्नस्य विषयनियमोपपत्तेः किमन्तर्गडुनेच्छया । इति मन्वा(न्यमा)नाः केचित्, का स्पृहे ति श्रुतिर्नेश्वरस्य प्रयोजनेच्छामात्रनिषेधपरा, किन्त्विच्छालक्षणं गुणमेव निषेधतीति व्याचक्षते । तन्निराकरोति इच्छामात्रमिति

अनु०-इच्छामात्रं प्रभोः सृष्टिरिति सृष्टौ विनिश्चिताः । इति प्रशंसया ५५५

का स्पृहे ति श्रुत्या नेश्वरस्येच्छामात्रं निषि(षे)ध्यते । कुतः । इच्छावत्त्वस्य प्रमाणतः सिद्धत्वात् । तथाहि । विभूतिं प्रसवं त्वन्ये मन्यन्ते सृष्टिचिन्तकाः । स्वप्नमायासरूपेति सृष्टिरन्यैर्विकल्पिता । कालात्प्रसूतिं भूतानां मन्यन्ते कालचिन्तकाः इति परिणामवादं विवर्तवादं कालादिनिमित्तवादं चान्यमतत्वेनोक्तवा इच्छामात्रमि ति श्रुत्या स्वमतमुच्यते । ये सृष्टिविषये विशिष्टनिश्चयवन्तस्ते, प्रभोरिच्छामात्राधीना सृष्टिर्न ब्रह्मपरिणामो न च तद्विवर्तो नापि कालादिनिमित्तेति मन्यन्त इति ।

अनया प्रभोरिच्छामात्रायत्ततां सृष्टेर्मन्यमानानां विनिश्चिता इति प्रशंसया तस्येच्छावत्त्वमवगम्यते । यदीश्वरस्येच्छा न स्यात् तदा तदायत्ततां सृष्टेर्मन्यमाना विपर्यस्ताः स्युः, विशिष्टनिश्चयवन्त इत्येषा प्रशंसाऽनुपपन्ना स्यात् । न च प्रशंसात्वादेवार्थासिद्धिः, पूर्वोत्तरपक्षावधारणप्रसङ्गे प्रशंसाया अपि याथार्थ्यावश्यम्भावात् । अन्यथा परिणामादिवादा अपि प्रशंस्येरन् ।

१३२सु०-

अनु०- कामश्रुतिभ्यश्चैव५५५

न केवलं श्रुतार्थानुपपत्त्या । अपि तर्हि कामस्तदग्रे समवर्तताधि , सोऽकामयते त्यादिभ्यो भगवतः काम प्रतिपादक श्रुतिभ्यश्च इच्छा अवगम्यते । एवशब्दः श्रुतीनामर्थापत्तितः प्राबल्यसूचकः । इच्छाकामशब्दयोर्ज्ञानप्रयत्नोपलक्षणत्वस्य सम्भवान्नार्थापत्तिश्रुतिभ्यामिच्छासिद्धिरिति चेन्न, मुख्ये बाधकाभावात् ।

१३३सु०-

अनु०- युक्तितः ।५५५

मा वा सैत्सीदिच्छाऽर्थापत्तिश्रुतिभ्यां, युक्तितस्तावत्सेत्स्यति । तथा हि । ईश्वर इच्छावान् आत्मत्वात् यज्ञदत्तवत् । न च मुक्तादौ व्यभिचारः, तत्रापि तस्याः साधयिष्यमाणत्वात्; ज्ञानवत्त्वात्, प्रयत्नवत्त्वात्, कर्तृत्वाद्वा ।

ईश्वरज्ञानं वेच्छासमानाश्रयं ज्ञानत्वादस्मदादिज्ञानवत् । एवं तत्प्रयत्नमपि पक्षीकृत्य प्रयोक्तव्यम् ।

यद्वा क्षित्यादिकमिच्छावज्जन्यं कार्यत्वाद्घटवत् ।

१३४सु०- नन्वेवं दुःखादिकमपि साधयितुं शक्यमिति चेत् तत्किमतिप्रसङ्गभीरुणा क्षित्यादेर्बुद्धिमत्कारणकत्वानुमानमपि त्यक्ष्यते । दुःखादिसाधने बाधोऽस्ति न बुद्धिसाधन इति चेत्, समं प्रकृतेऽपि ।

१३५सु०-

अनु०-महातात्पर्ययुक्तेश्च ५५५

नन्वीश्वरस्य इच्छाभावे बाधकाभावादप्रयोजकत्वमनुमानानामिति । मैवम् । महातात्पर्ययुक्तेश्च । यदीश्वरस्य इच्छा न स्यात् तदा तस्मिन्सर्ववेदानां (वेदान्तानां) महातात्पर्यं न स्यादि ति बाधकसद्भावात् । इच्छा निष्प्रयोजनेति चेत्, स्यादेवं यदि प्रयोजनमनुरुध्य कल्प्यते । अन्यतः सिद्धेऽर्थे किं प्रयोजनगवेषणया ।

१३६सु०-

अनु०- नेच्छामात्रं निषिध्यते ।५५५

किञ्चैवं सति बुद्धिरपि नाङ्गीकरणीया, स्वरूपसामर्थ्येनैवेश्वरस्य कर्तृत्वोपपत्तेः । लोकवैरूप्यमिति चेत् । तत्किमुदासीनस्य बोद्धुः कर्तृत्वमुपलब्धं लोके, येनानिच्छतोऽपि तदीश्वरस्याङ्गीक्रियते । प्रयत्नवत एव वा कर्तृत्वं भविष्यति, तस्य विषयनियमार्थं बुद्धिरेष्टव्येति चेन्न; बुद्धिवत्स्वतो विषयप्रवणतोपपत्तेः । तथात्वे बुद्धितो भेदो न स्यादिति चेन्न, बुद्धित्वादिनैव तदुपपत्तेः; अन्यथा परोपाधिकविषयप्रवणत्वयोरिच्छाप्रयत्नयोरपि भेदो

न स्यात् ।

विषयनियमार्थमिति च कोऽर्थः । किं विषयविशेषसम्बद्धतयोत्पाद(न•र्थम्, उतोत्पन्नस्य स्थितस्यैव वा तत्सम्बन्धार्थम्, अथ तज्ज्ञानार्थम् । नाद्यः, अनादित्वात् । सादित्वेऽपि क•)रणसापेक्ष(त)या बुद्धेरपि परतो विषयप्रवणतापत्तेः । न द्वितीयः, पौर्वापर्याभावात्; न हि प्रयत्नः उत्पद्य स्थित्वा वा पश्चाद्विषयेण सम्बध्यते । न तृतीयः, स्वरूपग्राहकप्रमाणेनैव तहणात्, बुद्धेरपि परापेक्षाप्रसङ्गाच्चेति ।

१३७सु०- महातात्पर्ययुक्तेश्चेति यदुक्तं तदसत्, यदीश्वरो नेच्छावान् स्यात् तदा श्रुतिमहातात्पर्यविषयो न स्यादित्यत्र व्याप्त्यभावात्; इच्छारहितस्यापि धर्मादेस्तत्तच्छास्त्रमहातात्पर्यविषयत्वदर्शनात्; आपाद्यस्यानिष्टत्वाभावाच्च इत्यत उक्तं विवृणोति मोक्षार्था इति

अनु०-मोक्षार्थाः श्रुतयो यस्मात्स च तस्य प्रसादतः । उन्निनीषतिवाक्याच्च लोकदृ(ष्ट्य)ष्टानुसारतः । इच्छानिमित्तको यस्मात्तदभावे कुतः श्रुतिः । महातात्पर्यरहिता प्रमाणत्वं गमिष्यति ।५५५

यस्मात् कारणात् सर्वा अपि श्रुतयो मोक्षार्थाः मोक्षप्रयोजनाः तस्मात् तदभावे परमेश्वरस्येच्छाऽभावे तत एव मोक्षार्थताऽभावे श्रुतिः तत्र महातात्पर्यरहिता स्यात् । तथा च कथं प्रमाणत्वं गमिष्यतीति योजना ।

मोक्षार्थत्वे किमीश्वरस्येच्छयेत्यत उक्तम् स चेति स च मोक्षः तस्य ईश्वरस्य प्रसादतो यस्मात् तस्मात् तदभाव इति सम्बन्धः ।

तथाऽपीश्वरस्य प्रसादेन भाव्यं किमिच्छयेत्यतः प्रसादत इत्येतद्व्याख्यातम् इच्छानिमित्तक इति

ईश्वरज्ञानादेव मोक्षसिद्धेः किं तत्प्रसादेनेत्यत उक्तम् लोकेति । विमतो बन्धमोक्षः प्रभुप्रसादसाध्यो मोक्षत्वात् शृङ्खलामोक्षवत् इत्यादि लोकदृष्ट व्याप्त्युपेतानुमा नानुसारतः इत्यर्थः ।

न केवलमनुमानात् किन्तु आगमादपीत्युक्तम् उन्निनीषतीति । एष ह्येव साधुकर्म कारयति तं, यमेभ्यो लोकेभ्य उन्निनीषते इति वाक्याच्च । अत्र कर्म इत्युपलक्षणम् । उन्निनीषते ऊर्ध्वं नेतुमिच्छति ।

यद्वा प्रसादशब्देनेच्छोच्यते इत्यत्र इदं वाक्यं (वाक्यमेतत्) ज्ञापकम् । लोकदृष्टा(ष्ट्य)नुसारत इत्येतदप्यस्यैव अर्थस्य ज्ञापकमुक्तम् ।

श्रुतय इत्युपक्रम्य श्रुतिरित्येकवचनं कैमुत्यार्थम्, एकमपि वाक्यं न तत्र महातात्पर्यवत्स्यात्, किमुत सर्वाः श्रुतय इति ।

१३८सु०- एतदुक्तं भवति । शास्त्रं हि साध्यसाधनभाववद्विषयप्रयोजनवत्तया व्याप्तम् । तत्र श्रुतीनां मोक्ष एव प्रयोजनम्, तेषां दुःखप्रहाणाय श्रुतिरेषा प्रवर्तत इति वचनात्, मोक्षादन्यत्रात्यन्तिकदुःखप्रहाणायोगात् । स्वर्गादिप्रयोजनं भवदप्यवान्तरमेव न प्रधानम् । विषयस्तु परमेश्वर एव, सर्वे वेदा यत्पदमामनन्ती त्यादिवचनात् ।

धर्मादिकं त्ववान्तरप्रतिपाद्यम् । अभिप्रेतप्रयोजनसाधनं च विषयतामश्नुते । न च धर्मादिकं मोक्षसाधनम्, पुण्यचितो लोकः क्षीयत इति श्रुतेः । अतो भगवत्येव मोक्षसाधनत्वात् सर्वश्रुतीनां महातात्पर्यम् ।

न चाव्यापृतात्साधनात्फलसिद्धिः । व्यापारश्च प्रसाद एव, न तु श्रुतिजनितं तज्ज्ञानं साक्षात्कारो वा, यस्य प्रसादादि त्यादिवाक्यादुक्तानुमानाच्च । ज्ञानं तु प्रसादसाधनमिति न सम्बन्धानुपपत्तिः । प्रसादो नामेच्छाविशेषः, तथा सति उन्निनीषते , तदिच्छया यतो ह्यस्य बन्धमोक्षौ प्रतिष्ठितावि त्यादिश्रुतिभिः यस्य प्रसादादि ति श्रुतेरैकार्थ्यलाभात्, प्रसन्नोऽस्मीति प्रतीतौ परोपचिकर्षाया एव स्फुरणात् ।

तथा च यदीश्वरो नेच्छावांस्तदा न प्रसीदेद्घटवत्, सामान्याभावे विशेषाभावनियमात् । प्रसादरहितश्च न मोक्षसाधनं स्यात्, यद्यत्र विवक्षितावान्तरव्यापाररहितं न तत्तत्र साधनमिति व्याप्तेः । मोक्षं प्रत्यसाधनं च न मोक्षशास्त्रमहातात्पर्यविषयः स्यात् । तथा च मोक्षप्रयोजनता श्रुतीनां हीयेत ।

न च विषयान्तरं प्रयोजनान्तरं चास्तीति विषयप्रयोजनशून्यत्वादप्रामाण्यमेवापद्येत । न च तदपौरुषेयतयाऽनाशङ्कितदोषस्य वाक्यस्योपपद्यते । अतोऽवश्यमुक्तेन क्रमेणेच्छावत्त्वं भगवतोऽङ्गीकरणीयम् इति ।

१३९सु०- ननु विषयाभावे स्यादप्रामाण्यम्, फलाभावे तु कथमप्रामाण्यापादनम् ।

न हि फलवत्त्वं प्रामाण्यम्, किन्तु याथार्थ्यमेवे त्युक्तम् । नापि प्रामाण्यस्य व्यापकम् । तृणादिदर्शनस्य प्रयोजनाभावेऽपि प्रामाण्याभ्युपगमात् इत्यत आह याथार्थ्यमेवेति

अनु०-याथार्थ्यमेव मानत्वमपि वाक्यं प्रयोजकम् । मानत्वमेति ५५५

यद्यपि याथार्थ्यमेव मानत्वं, न फलवत्त्वम्, नापि तेन व्याप्तम् । तथा अपि वाक्यं प्रयोजकमेव मानत्वमेति इति युक्तमापादनम् ।

एतदुक्तं भवति । प्रामाण्यमात्रस्य प्रयोजनवत्त्वेन व्याप्त्यभावेऽपि तद्विशेषस्य वाक्यप्रामाण्यस्यास्त्येव; पदानामिष्टसाधन एव गृहीतसङ्गतिकत्वात्, पदसङ्गतिग्रहणसव्यपेक्षस्यैव वाक्यस्य बोधकत्वात्, फलस्य विषयविशेषे वाक्यप्रामाण्यनिर्णयहेतुत्वाच्च । अतो व्यापकाभावे व्याप्यवाक्यप्रामाण्याभावापादनमुपपन्नमेवेति ।

१४०सु०- ननु च महातात्पर्यगोचरस्य विषयस्य परमप्रयोजनस्य चाभावेऽप्यवान्तरविषयेण धर्मादिनाऽप्रधानप्रयोजनेन च स्वर्गादिना विषयप्रयोजनवती श्रुतिः प्रमाणं भविष्यति इत्यत आह तत्रापीति

अनु०-तत्रापि यत्सम्पूर्णप्रयोजनम् ॥५५५

वाक्ये अपि निर्धारणे सप्तमी । प्रयोजनवत्त्वे अपि इति वा । यत् वाक्यं सम्पूर्णप्रयोजनं महाप्रयोजनम् । उपलक्षणं चैतत्, प्रधानविषयं चेत्यपि द्रष्टव्यम् । यत् इति श्रवणात् तत् इति लभ्यते । सम्पूर्णप्रयोजनम् इति चावर्तनीयम् । मानत्वमेती त्यनुवर्तनीयम् ।

तथा चायमर्थः । नावान्तरविषयप्रयोजनाभ्यां वाक्यस्य प्रामाण्यं सम्भवति, किन्नाम यद्वाक्यं यन्म(हा)हत्प्रयोजनमुद्दिश्य यं प्रधानं विषयं प्रतिपादयितुं प्रवृत्तं तत्ताभ्यां(एव) प्रयोजनविषयाभ्यामुपेतं प्रामाण्यमश्नुते, तदभावेऽवान्तरप्रयोजनादेरप्यसिद्धेः, सिद्धौ वा तस्यैव प्राधान्यप्राप्तेः । वेदवाक्यं च मोक्षोद्देशेन परमेश्वरे महातात्पर्योपेतमित्युक्तम् । तत्तयोरेव विषयप्रयोजनयोरुपपत्तौ प्रमाणं स्यान्नान्यथेति ॥

१४१सु०- प्राणिनां विविधान्देहेन्द्रिय•दि)विषयांस्तत्फलं च सुखदुःखलक्षणमुत्पादयन्नीश्वरः किं तदीयं धर्माधर्मरूपं कर्मापेक्षते न वा । आद्ये तस्य स्वातन्त्र्यप्रच्युतिः । द्वितीये निर्निमित्तं कांश्चित्सुखयन्विषमः स्यात्, कांश्चिद् दुःखयन्निर्घृणः स्यात् । इत्युभयथा न तस्य सर्वकर्तृत्वमि त्येव पूर्वपक्षोऽत्राधिकरणे निरा

क्रियते ।

तत्र तावदाद्येन सूत्रेण कर्मादिसापेक्षस्य कर्तृत्वमभ्युपेत्य वैषम्यनैर्घृण्ये परिहृते । अपेक्षणीयं कर्मादि ईश्वरायत्तं न वा । नेति पक्षे सर्वकारणत्वहानिः । आद्ये निर्निमित्तं विषमाणां कर्मणां कारयितुर्वैषम्यनैर्घृण्ये स्यातामित्याक्षिप्य कर्मादीनामनादिता(त्वा)भ्युपगमेन समाधानमुक्तं न कर्माविभागादिति चेन्नानादित्वात् इति सूत्रेण ।

एवं तर्हि कर्मादिसापेक्षस्य स्वातन्त्र्यं न स्यादित्याशङ्क्योक्तम् उपपद्यते चेति । कर्माद्यपेक्षस्यापि तस्य स्वातन्त्र्यमुपपद्यते, कर्मादिसत्तादेरपि तदधीनत्वस्यारम्भणाधिकरणे समर्थितत्वात् । न हि स्वाधीनसत्तादिकमपेक्षमाणस्य स्वातन्त्र्यप्रच्युतिर्युक्तेति ।

एवं (च) तर्हि तदपेक्षा नामानपेक्षैव । तथा च पुनर्वैषम्याद्यापत्तिरित्याशङ्क्योक्तम् उपलभ्यते चेति । उपलभ्यते ही(चे)श्वरस्येदृशं वैषम्यं निर्घृणत्वं च प्रमाणैः, अतो नेदमनिष्टमिति ।

तदिदमयुक्तम् । वैषम्यनैर्घृण्ये हि वस्तुतो दूषणे न वा । आद्ये कथमन्ततोऽप्यङ्गी

क्रियेते । द्वितीये प्रथममेवाङ्गीकार्ये, किं सापेक्षतापक्षं कक्षीकृत्य तत्र दूषणपरिहारक्लेशेन ।

तथा च बकबन्ध(क)रीतिरित्यतोऽभिप्रायमाह वैषम्यमिति

अनु०-वैषम्यं चैव नैर्घृण्यं वेदाप्रामाण्यकारणम् । नाङ्गीकार्यमतोऽन्यत्तु न वैषम्यादिनामकम् ॥५५५

द्विविधं खल्विदं वैषम्यं निर्घृणत्वं च । एकं (ध)कर्माद्यनपेक्षताप्रयुक्तम् । अपरं तु सापेक्षत्वेऽपि कर्मादिसत्तादेरपीश्वराधीनत्वप्रयुक्तम् ।

तत्राद्यं वेदाप्रामाण्यकारणत्वेन दूषणत्वात् नेश्वरस्याङ्गीकर्तुमुचितम् । वेदो हि धर्मं सुखसाधनमधर्मं च दुःखसाधनमाह, तत्र यदीश्वरो धर्माधर्मावनपेक्ष्य विषमो निर्घृणश्च स्यात् तदा वेदोदितं धर्माधर्मयोः सुखदुःखसाधनत्वमसत्स्यात्, तथा च तस्य कथं प्रामाण्यं स्यात् । अतः सूत्रकारेण कर्मादिसापेक्षतापक्षमुररीकृत्य तत्परिहृतम् ।

अतोऽन्यत्तु द्वितीयं वैषम्यं नैर्घृण्यं च न वैषम्यादिनामकं दूषणरूपं न भवतीति यावत् । तथा हि वैषम्यादिकं तावन्न स्वरूपेण दोषः किन्तु दोषहेतुतया । न चेदं वेदाप्रामाण्यकारणम्, कर्मादिसापेक्षत्वाङ्गीकारात् । नापि जीवानामिवेश्वरस्य प्रत्यवायहेतुः, तदभावात् ।

अतोऽदूषणत्वादङ्गीकृतं सूत्रकृतेति न कश्चिद्दोषः । तथा च भाष्यम् न च पुनर्वैषम्याद्यापातेन दोष इति ॥

१४२सु०- सर्वे चेतना अपूर्णगुणा दोषिणश्च दृष्टाः, तद्दृष्टान्तेन चेतनत्वादीश्वरस्यापि समासव्यासाभ्यामपरिपूर्णगुणत्वं दोषित्वं च स्यादि ति पूर्वपक्षोऽत्राधिकरणे निरस्यते । तदिदमस्पष्टं भाष्ये, चशब्दसमुच्चितायाः श्रुतेरेवोदाहृतत्वात्, युक्तेरव्युत्पादनात् । ततः

स्पष्टं व्याचष्टे यदधीना इति

अनु०-यदधीना गुणाश्चैव दोषा अपि हि सर्वशः । गुणास्तस्य कथं न स्युः स्युर्दोषाश्च कथं पुनः ।५५५

चापि शब्दावन्योन्यसमुच्चये । एव शब्दस्य यदधीना एवेत्यन्वयः । हिशब्दः सर्वस्य भगवदधीनतायां श्रुत्यादिप्रसिद्धिं द्योतयति । कथम् इत्याक्षेपे ।

द्वेधा हि वस्तु न प्राप्यते, तत्र स्वातन्त्र्याभावाद्वा प्रेप्साऽभावाद्वा । द्वेधा च

न हीयते, स्वातन्त्र्याभावाद्वा जिहासाऽभावाद्वा । अस्ति तावदीश्वरस्य सर्वत्र स्वातन्त्र्यम्; अस्ति च मया सर्वदाऽऽनन्दादिगुणवता दुःखादिदोषवर्जितेन भाव्यमितीच्छा, प्रेक्षावत्त्वात् । अतः कथं तस्यानन्दादिगुणपूर्णत्वं दुःखादिसर्वदोषदूरत्वं न भवति ।

अत्रैते प्रयोगाः । ईश्वरः सकलगुणपूर्णः सर्वदोषदूरश्च, स्वतन्त्रत्वात्, व्यतिरेकेण यज्ञदत्तवत् । ईश्वरो विप्रतिपन्नगुणवान्, तत्र प्रेप्सावत्त्वे सति स्वतन्त्रत्वात्, यो यत्र प्रेप्सावत्वे सति स्वतन्त्रः स तद्वान् यथा सम्प्रतिपन्नः । ईश्वरो न विमतदोषवान्, तज्जिहासुत्वे सति स्वतन्त्रत्वात्, यो यत्र जिहासावत्त्वे सति स्वतन्त्रः स तदभाववान् यथा सम्मत इति ।

१४३सु०-

अनु०-सर्वधर्मोपपत्तेस्तद्वाक्यैरपि हि तादृशैः । निर्दोषाशेषगुणको निर्णीतो भगवान् हरिः ॥५५५

इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रानुव्याख्याने द्वितीयाध्यायस्य प्रथमः पादः ॥

तत् एवमुक्तप्रकारेण, सर्वेषां धर्माणां गुणानां दोषाभावानां च सम्बन्धिन्यास्तत्प्रतिपादिकाया उपपत्तेः, तादृशैः सर्वगुणपूर्त्यादेरुपपादकैः । हि शब्दस्तेषां गुणाः श्रुताः इत्यादीनां प्रसिद्धतां सूचयति ।

तदनेन स्वपक्षे प्रमाणमभिदधतैव परकययुक्तनां कालात्ययापदिष्टत्वं स्वातन्त्र्याभावोपाधिदुष्टत्वं चोक्तं भवतीति ॥

१४४सु०- इति श्रीमत्पूर्णप्रमतिभगवत्पादसुकृते रनुव्याख्यानस्य प्रगुणजयतीर्थाख्ययतिना। कृतायां टीकायां विषमपदवाक्यार्थविवृतौ द्वितीयाध्यायस्य प्रथमचरणः पर्यवसितः ॥॥

द्वितीयाध्यायस्य द्वितीयः पादः

॥ रचनानुपपत्त्यधिकरणम् ॥

१सु०- सकलजगज्जन्मादिकारणे सकलगुणपरिपूर्णे समस्तावद्यगन्धविधुरे परे ब्रह्मणि विष्णौ समस्तश्रुतिसमन्वयो यः प्रथमाध्यायेऽभिहितः, तस्य साङ्ख्यादिसमयविरोधेनान्यथात्वश(ङ्कायां तन्निराकरणार्थमयं)ङ्कां निवारयितुं द्वितीयपाद आरभ्यते ।

२सु०- नन्वनारम्भणीय एवायं पादः । तथा हि- साङ्ख्यादिमतानि किं स्मृतित्वेनोक्तार्थमन्यथयन्तीति शङ्क्यते, किंवा युक्त्युपेततया, अथवा श्रुत्युपेततया, यद्वा प्रत्यक्षोपेततया ॥

नाद्यः, प्रतिस्मृतिपराहतत्वेनाप्तिनिश्चायकाभावेन च तेषामपस्मृतित्वस्य प्रथमपादे समर्थितत्वात् ॥ अत एव न चतुर्थः ॥

न द्वितीयः, उक्तार्थविरुद्धानां सकलयुक्तनामाभासत्वस्य तत्रैव व्युत्पादितत्वात् । प्रबलयुक्तिविरोधोऽत्र निरस्यत इति चेन्न । प्राबल्यं हि युक्तनां श्रुत्यादिप्रमाणमूलत्वेन, तत्संवादित्वेन (वा,) बहुत्वेन वा स्यात् । सर्वथाऽपि नाधिकाशङ्कावकाशः, श्रुत्यादिसंवादिनीनां तन्मूलानां बह्वीनां च युक्तनां तत्रैव निराकृतत्वात् । काश्चिदेव तत्र निरस्ता न समस्ता इति चेन्न, सूत्राणामुपलक्षणार्थत्वात्, अन्यथा युक्त्याभासानामनन्तत्वेन अपर्यवसानं स्यात्, पादभेदश्चैवं सति न स्यात् ॥ न तृतीयः, समस्तश्रुतीनां ब्रह्मणि समन्वयस्योक्तत्वात् ॥

३सु०- अत्र कश्चिदाह, स्वपक्षसाधनपरपक्षप्रतिक्षेपाभ्यामेव निर्णयो भवति । तत्र प्रथमाध्याये स्वपक्षे प्रमाणमुक्तम् । तस्य युक्तिविरोेधो द्वितीयस्य आद्यपादेन निरस्तः । एवं स्वपक्षस्थापने जाते परपक्षप्रतिक्षेपार्थमयं पाद आरभ्यत इति । तदयुक्तम् । परपक्षप्रतिक्षेपो हि तदीयसाधननिरासादन्यो नास्ति । साधनानि च स्मृत्यादीन्येव । निरस्तानि च समस्तानि तानि प्रथमपाद इति किमस्य कृत्यम् । किञ्चैवं सति विरोधपरिहारोऽध्यायार्थो न स्यादिति ।

४सु०- अपर आह, उक्तार्थे स्मृतिन्यायविरोधो नास्तीति स्थापितेऽप्यस्ति ब्रह्मणि समन्वयाभावशङ्का । कथम् । यद्यप्यनुमानं ब्रह्मणो जगत्कारणत्वमपबाधितुं नालम्, तथाऽपि कारणान्तरं जगतोऽवगमयितुमलम् । ततश्च वस्तुविकल्पानुपपत्तेरन्यतरपरिग्रहे हेत्वभावात् ब्रह्मैव जगत्कारणमिति न निश्चेतुं शक्यते, प्रत्युत सर्वज्ञप्रणेतृकत्वेनानुमानस्योपबृंहितत्वात् प्रधानाद्येव जगत्कारणं न ब्रह्मेति बुद्धिः स्यात् । अतो न केवलं ब्रह्मणो जगत्कारणत्वमपबाधितुमनुमानं नोत्सहते, किन्तु कारणान्तरमप्यवगमयितुं नालमिति प्रदर्शनार्थं द्वितीयः पाद आरभ्यत इति ।

एतदप्ययुक्तम् । तथा हि । किमनेनोक्तं स्यात् । यदि; प्राक् स्वाभिमतार्थे युक्तिविरोधपरिहारेण स्वपक्षस्थापना विहिता, इदानीं परपक्षप्रतिक्षेपो विधीयत इति; तदोक्तमेवोत्तरम् । अथ, युक्तिविरोधपरिहार एव पादद्वयार्थः, किन्तु स्वपक्षविरोधियुक्तिनिराकरणं प्रथमे, द्वितीये तु परपक्षसाधकयुक्तिनिराकरणम् इति; तन्न, न्यायसाम्येन तासामपि शक्यनिराकरणत्वात्, (सार्वज्ञ्यं) सर्वज्ञत्वं च प्रणेतॄणां प्रागेव निरस्तम् ।

५सु०- अतो नायं पाद आरम्भणीय इत्यत आह स्मृतीति

अनु०-स्मृतियुक्तिश्रुतिगुणयुक्तयो बहुयुक्तयः । एवं चतुर्विधा नैव विरुद्ध्यन्तेऽन्वयं प्रति । इति प्रथमपादेन निर्णीतेऽप्यभियोगतः । दर्शनानां प्रवृत्तत्वान्मन्द आशङ्कते पुनः ॥५५५

श्रुतयो गुणा उपसर्जना(नि) यासां तास्तथोक्ताः । चतुर्विधा विरोधिप्रतीतयः । अन्वयं प्रति न विरुध्यन्ते इति श्रुतिसमन्वयसिद्धमर्थं नान्यथयितुं शक्नुवन्तीत्यर्थः । अभियोग आग्रहः । दृश्यते प्रमेयमेभिरिति दर्शनानि साङ्ख्यादिशास्त्राणि ।

एतदुक्तं भवति । यद्यपि परमतसाधकानामस्मन्मतबाधकानां च स्मृत्यादीनामाभासत्वव्युत्पादनेन स्वपरपक्षसाधनोपालम्भौ कृतावेवेति परमार्थः, तथाऽप्युक्तेऽर्थे पुनः पुरुषस्य आशङ्का भवत्येव, किमेतदेवमन्यथा वेति । कस्मात् । अभियोगतो (दर्शनान•ं) मतानां प्रवृत्तत्वात् तदुपलम्भादिति ।

६सु०- ननु च श्रुतयस्तावदपौरुषेयतयाऽनाशङ्कितदोषाः बहुल(प्रबल)युक्तिभिश्चानुसंहितार्था निरस्तसमस्तप्रतिपक्षाश्च । तत्कथं तत्समन्वयसिद्धेऽर्थेऽभियोगप्रवृत्तदर्शनोपलम्भमात्रेणान्यथात्वशङ्का स्यात्, अतिप्रसङ्गात् । नन्वत एवोक्तं मन्द इति ; मैवम्, प्राप्तिमनालोच्य शङ्कमानस्याविचिकित्सितशङ्कस्य शास्त्रेऽनधिकारात् इत्यतः अभियोगतो दर्शनानां प्रवृत्तत्वादि त्युक्तशङ्काकारणां विवृणोति अनादीति

अनु०-अनादिकालतो वृत्ताः समया हि प्रवाहतः । न चोच्छेदोऽस्ति कस्यापि समयस्येति

कपिलकणादादीनां प्रणेतॄणां स्मरणात् कथमनादित्वमित्यत उक्तं प्रवाहत इति । कपिलादयो हि पूर्वैः प्रणीतान्येव शास्त्राणि कालबलादुत्सन्नानि स्व(तपः)प्रभावादिनाऽवगम्य प्रबन्धान्तररचनया प्रवर्तयन्ति । एवं पूर्वेऽपि पूर्वतरैरित्येवं प्रवाहतोऽनादित्वाददोषः । तथैव च स्मरणानीति । इति हेतोः, आशङ्कत इति पूर्वेण सम्बन्धः ।

इदमुक्तं भवति । करणदोषबाधकप्रत्ययवशादेव ह्यप्रामाण्यं कल्पनीयम्, अन्यथा अतिप्रसङ्गात् । तत्र यथा श्रुतीनामनादित्वात् करणदोषाभावः, तथा समयानामपि । स्वरूपानादित्वं प्रवाहानादित्वमिति तु वैषम्यमात्रम्, पुरुषदोषसञ्चाराभावस्योभयत्रापि साम्यात् । यथा चानुच्छेदेनानुवृत्तेः श्रुतीनां बाधकाभावः, एवं समयानामपि । यदि करणदोषबाधकप्रत्ययोपेताः स्युः, तदोन्मत्तवाक्यवदिदम्प्रथमाः समुच्छेदवन्तश्च स्युः । न चैवम्, अतः कथमप्रामाण्यमश्नुवते । यथा च श्रुतयो बलवद्युक्त्यनुसंहितार्था एवं समया अपि । न च तासामाभासत्वमुक्तमिति वाच्यम्, सर्वेषां तदनुवर्तिनामस्माभिरनवगतत्वेन तत्परिहारसम्भावनात् । एवमेवाप्रतिपक्षत्वं श्रुतीनामिव समयानां सम्भावितम्; कथमन्यथा सूत्रकृदेकधुरीणाः शौद्धोदनिप्रभृतयः अभियोगतः तान् प्रवर्तयेयुः, कथं च प्रेक्षावन्तोऽनेकेऽभियोगेनैैवोपाददीरन् । तदेवं श्रुतितुल्य(समान)योगक्षेमतां समयानां मन्यमानस्य स्यादेवोक्तार्थे सन्देह इति ।

७सु०- नन्वेवं सति परस्परविरुद्धानामनेकेषां प्रामाण्यं तावन्न सम्भवति, वस्तुविकल्पापत्तेः; तथा चावश्याश्रयणीये कस्यचिदेव प्रामाण्ये अनादिकालतोऽनुवृत्तत्वादेः अन्येष्वन्यथासिद्धौ सर्वथा कल्पनीयानाम् इतरेषां चानुपलब्धेः इत्युक्तदिशा साङ्ख्यादिसमयानाम् अप्रामाण्यं कल्पयितुं शक्यत एव; तत्कथं श्रुतिसमन्वयसिद्धेऽर्थे

पुनः शङ्केति । उच्यते । यो हि इतरेषां चानुपलब्धेः इति सङ्क्षेपेणोदितं न्यायं पर(परि)कल्पितेषु प्रमेयविशेषेषूत्प्रेक्षितुं क्षमते, तं प्रत्येवमेतत् । यस्त्वेवं न क्षमः स यावदयं सङ्क्षेपो न प्रपञ्च्यते तावदन्यपरित्यागेनैकग्रहणस्यानीशानः शङ्केतैव । न चैवं

शास्त्रे नाधिक्रियेत । सङ्ग्रहप्रपञ्चोच्छेदप्रसङ्गात् । तदिदमुक्तं मन्द आशङ्कत इति । किमतो यद्येवमित्यत आह अत इति

अनु०- अतो विभुः । भ्रान्तिमूलत्वमेतेषां पृथग्दर्शयति स्फुटम् ॥५५५

भ्रान्ति पदं विप्रलम्भस्याप्युपलक्षणम् । पृथक् विस्तरेण । स्फुटं सुबोधम् । तत्तत्समयोक्तार्थानामप्रामाणिकत्वं प्रमाणविरुद्धत्वं (च) प्राक् सङ्क्षेपेणास्फुटं चोक्तम्, अत्र विस्तरेण स्फुट ं दर्शयन् तेषां भ्रान्त्यादिमूलत्वं ज्ञापयतीत्यर्थः ।

एतेन पूर्वपादेनास्य पादस्य प्रपञ्च्यप्रपञ्चकभावलक्षणा सङ्गतिः, प्रपञ्चने प्रयोजनं चोक्तं भवति । तदिदमुक्तमितरेषामित्यादि भाष्येण ।

८सु०- नन्वेतदशक्यम्, तैः स्वप्रमेयाणां दृढतर्कागमसाधितत्वात् परकयतर्कादेर्निरस्तत्वात्; इत्यत आह तर्कैरिति

अनु०- तर्कैर्दृढतमैरेव वाक्यैरा(श्चा)गमवादिनाम् ॥५५५

तर्क शब्दः सोपस्करानुमानार्थः । दृढतमैः परकयतर्कबाधकैः तदबाध्यैः (च), वाक्यैश्च दृढतरै(मै)रिति सम्बध्यते । पूर्वेण सम्बन्धः (अन्वयः) । वेदादिवाक्यानां प्रामाण्यमनभ्युपगच्छन्तं प्रति कथं तदुपन्यास इत्यत उक्तम् आगमवादिनामिति । आगमस्य वेदादेः प्रामाण्यमभ्युपगच्छतां पूंसां समयानामिति सम्बन्धः । यद्वा स्वागमप्रामाण्यवादिनामित्यर्थः, ततश्च स्वागमप्रामाण्याभ्युपगमन्यायेन वेदादेरपि प्रामाण्यं तैरङ्गीकार्यमिति(रयित्वेति) (र्येति) भावः । अथवा आगमस्य वेदादेः प्रामाण्यवादिनां, शिष्याणां व्यपेक्षयेति शेषः, तथा च बौद्धाधिकरणान्तेन न विरोधः ।

यद्यप्येतदनुपदमेव प्रदर्शयिष्यते, तथाऽपि श्रोतृमनःसमाधानार्थमुक्तमिति ।

९सु०- ननु चानाद्यनन्तकालेऽनुच्छेदेन प्रवर्तमानानां समयानां न भ्रान्त्यादिमूलत्वमुचितम्, न हि तथाविधस्योन्मत्तवाक्यादेरनाद्यनन्तकालेऽनुवृत्तिरस्ति । तदयं प्रयोगः । साङ्ख्यादिसमयाः; प्रमाणभूता, न भ्रान्त्यादि(न्ति)मूला वा; सर्वदाऽनुवर्तमानत्वात्, महाजनपरिगृहीतत्वात् (वा); वेदवदिति । तथा च वक्ष्यमाणस्य तर्कादेर्बाधितविषयत्वमिति ।

मैवम् । किमत्र सर्वेषामपि समयानां प्रामाण्यादिकं साध्यम्, उत एकस्य । नाद्यः, परस्परविरुद्धानां प्रामाण्यादिसाधने वस्तुविकल्पापत्त्या बाधितविषयत्वात्, परस्परप्रतिक्षेपरूपत्वेन सत्प्रतिपक्षत्वाच्च । न द्वितीयः, पक्षीकृतादन्यस्य प्रामाण्याद्यभ्युपगमे प्रागुक्तदोषानुषङ्गात्, अनभ्युपगमे तत्रैव व्यभिचारात्; वेदप्रामाण्याद्यभ्युपगमे प्रतिज्ञातार्थानुपपत्तिः, अनभ्युपगमे च दृष्टान्तदोषः ।

भवेदेवम्, भ्रान्त्यादिमूलत्वे समाने सत्युन्मत्तवाक्येऽविद्यमाना अनाद्यनन्तकालानुवृत्तिरेतेषामेव तर्हि किन्निमित्तेति सुहृद्भावेन पृच्छन्तं प्रत्याह दौर्लभ्यादिति

अनु०- दौर्लभ्याच्छुद्धबुद्धीनां बाहुल्यादल्पवेदिनाम् । तामसत्वाच्च लोकस्य मिथ्याज्ञानप्रसक्तितः ॥ विद्वेषात्परमे तत्त्वे तत्त्ववेदिषु चानिशम् । अनादिवासनायोगादसुराणां बहुत्वतः । दुराग्रहगृहीतत्वाद्वर्तन्ते समयाः सदा ॥५५५

समयप्रवर्तकानां पुंसां दुराग्रहगृहीतत्वाद्वर्तन्ते समयाः सदा । नैवमुन्मत्तवाक्ये विद्यते ।

नन्वाग्रहेऽपि किं कारणमित्यत उक्तं विद्वेषादिति

तर्हि द्वेषोत्पत्त्यनन्तरं प्रवर्तताम्, कथं सदा इति; अत उक्तम् अनिशमिति

ननु पुरुषार्थकामाः कथं (वि)द्वेषनिमित्तादाग्रहादन्यायं प्रवर्तयन्तीत्यत उक्तम् अनादीति

वासनावशात् तेभ्यः तदेव रोचयत इति भावः ॥ नन्वनादिवासनाऽपि बलवत्प्रयत्नेन कुतो न निवर्तत इत्यत उक्तम् असुराणामिति । विपरीतप्रयत्नादिप्रेरकाणां बुद्ध्याद्यभिमानिनामिति शेषः ।

ननु साधूनां विदुषां निवारणात् कुतो न निवर्तन्त इत्यत उक्तं दौर्लभ्यादिति अल्पवेदिनां भ्रमाधिष्ठानस्वरूपमात्रविदां समयप्रवर्तकानाम् । तर्हि राजादिर्लोको निवारयिष्यति इत्यत उक्तं तामसत्वादिति । तत एव कुपण्डितनिमित्त मिथ्याज्ञानप्रसक्तितश्च । न चैतानि कारणानि स्वरूपतोऽप्यनादौ वेदे सम्भवन्तीति ।

यद्यप्येतत्पादान्ते वक्तव्यम्; तथाऽप्यत्र प्रसङ्गा(दा)गतं बुद्धिसमाधानायोक्तमिति ।

१०सु०- यद्येवं तर्ह्येतेषां सुदृढनिरूढानां समयानां सर्वथोत्सादनस्याशक्यत्वात् व्यर्थेयं निराकृतिरित्यत आह तथापीति

अनु०-तथापि शुद्धबुद्धीनामीशानुग्रहयोगिनाम् । सुयुक्तयस्तमो हन्युरागमानुगताः सदा । इति विद्यापतिः सम्यक् समयानां निराकृतिम् । चकार ५५५

यद्यपि कुसुमया न सर्वथा समुच्छेद्याः, तथापि । तमः अज्ञानम् । सुयुक्ति त्वस्य विवरणं सदाऽऽगमानुगता इति । प्रमाणगृहीतव्याप्त्यादियुक्ताः तत्संवादयुक्ताश्च । इति इत्येवमर्थम् ॥ एतदुक्तं भवति । न साङ्ख्यादिसमयसमुच्छेदार्थोऽयं प्रयत्नः, येनोक्तदोषः स्यात्; किन्नाम केषाञ्चित्पुंसां तैस्तैः समयैराहिता(न)ज्ञानसंशयविपर्ययान् आगमसहिताभिर्युक्तिभिः तत्त्वज्ञानमुत्पाद्य अपनेतुमिति ।

नन्वेतदप्ययुक्तम् अतिनिरूढनिबिडवासनानुबद्धमनाद्यज्ञानम् इदानीमेवोत्पन्नेन तत्त्वज्ञानेनापनीयत इति, किन्तु तत्त्वज्ञानं परिभूय स्ववासनावशात् पुनरुद्भवति,

प्रवर्तयति च स्वोचितं कार्यमित्यत उक्तं शुद्धबुद्धीनामिति । यथार्थज्ञानस्वभावानां मोक्षयोग्यानाम् ॥

अयं भावः । वक्ष्यते हि केचन चेतना मोक्षयोग्याः केचन नेति । तत्र नायोग्यानामज्ञानमपनेतुमयमारम्भः, किन्तु योग्यानामेव । ते च विशुद्धविज्ञानस्वभावाः । तथा च प्रमाणौरिदानीमेवोत्पन्नमपीदं मनोवृत्तिरूपं तत्त्वज्ञानमन्तरङ्गभूतेन विशुद्धस्वरूपज्ञानेनोपोद्बलितं सत् बहिरङ्गमनाद्यपि सवासनमज्ञानं समूलघातं हन्ति, स्वभावस्य सर्वतोऽपि बलवत्त्वात् । न चैवं प्रमाणवैयर्थ्यम्, स्वभावस्य बाह्यप्रयत्नसचिवस्यैव कार्यकारित्वात् । यथोक्तम् विना यत्नं न हठो नापि कर्मे ति ।

किञ्च सर्वतोऽपि बलीयानीश्वरानुग्रह इति तावत्सुप्रसिद्धम् । अस्ति चासौ मोक्षयोग्येषु (जीवेषु) अनादित इति वक्ष्यते । तथा च तत्सचिवमिदं वृत्तिज्ञानम् अज्ञानमतिनिरूढनिबिडवासनानुबद्धमनाद्यपि समूलकाषं कषत्येव । अतो न व्यर्थेयं समयानां निराक्रियेति भावेनोक्तम् ईशानुग्रहयोगिनामिति । न चैवं तत एवाविद्यानिवृत्तिर्भविष्यति किं तत्त्वज्ञानेनेति वाच्यम्, ईश्वरानुग्रहस्य पुरुषप्रयत्नानुसारेणैव फलजननस्वाभाव्यात् । तथा चोक्तम् फलप्रदो वासुदेवः अखिलस्ये ति । अखिलस्य योग्यताकर्मप्रयत्नसाकल्यस्य न पुनरेकैकस्येत्यर्थः ।

११सु०- यद्येवं साधूनां कुसमयाहितमज्ञानमपनेतुं भगवान् समयानां निराकृतिं चकार, तदेयं ब्रह्मादिभिरनादर्तव्या स्यात्, तेषु कुसुमयैरज्ञानस्यानाहितत्वेन प्रयोजनाभावात्, तथा च एवंविधानि सूत्राणि कृत्वे त्यागमविरोध इत्यत आह निजेति

अनु०- निजभक्तानां बुद्धिशाणत्वसिद्धये ।५५५

कुसुमयैरनाहिताज्ञानानां ब्रह्मादीनां, बुद्धिं प्रति, युक्तनां शाणत्वसिद्धये युक्तिशाणेन ज्ञानादेरतिशयितनैश(य)त्यसिद्ध्यर्थमिति यावत् । पूर्वेणैव सम्बन्धः । कुसुमया(हिता)ज्ञाननिरसनप्रयोजनाभावेऽपि ज्ञानवैशद्यप्रयोजनस्य विद्यमानत्वात् तैरिदमादरणीयमिति भावः ।

१२सु०-

ब्र०सू०- ॐ रचनानुपपत्तेश्च नानुमानम् ॐ ॥५५५

तदेवं समर्थितः पादारम्भः ।

तत्राद्याधिकरणे निरीश्वरसाङ्ख्यमतं निराक्रियते । न च तत्स्वरूपाज्ञाने दूषणं सुबोधं भवति इत्यतः तन्मतस्थितिं तावद्दर्शयति चेतनेति

अनु०- चेतनाचेतनं तत्त्वद्वयमेव निरीश्वराः । आहुः ५५५

चेतनमचेतनं चेति द्वन्द्वैकवद्भावः । आहुः साङ्ख्या इति शेषः ।

ननु च विधान्तरासम्भवात् प्रामाणिकैः तत्त्वद्वयमेव वक्तव्यम्; तत्किं तेषां वैषम्यमुच्यत इत्यत उक्तं निरीश्वरा इति । ईश्वरमनभ्युपगम्य जीवजडात्मकं तत्त्वद्वयमेवाहुरित्यर्थः ।

१३सु०- ननु साङ्ख्या मन्यन्ते, सङ्क्षेपतस्तत्त्वस्य चतस्रो विधाः । कश्चिदर्थः प्रकृतिरेव । कश्चिदर्थो विकृतिरेव । कश्चित्प्रकृतिविकृतिः । कश्चिदनुभयः ॥ तत्र सत्त्वरजस्तमसां साम्यावस्था प्रधानं प्रकृतिरेव । सा हि विश्वस्य कार्यस्य मूलम् । न त्वस्या मूलान्तरमस्ति, महदहङ्कारतन्मात्राः सप्त प्रकृतिविकृतयः । प्रकृतयो विकृतयश्चेति । तथा

हि । महत्तत्त्वमहङ्कारस्य प्रकृतिः, विकृतिश्च मूलप्रकृतेः । एवमहङ्कारतत्त्वं तन्मात्राणामिन्द्रियाणां च प्रकृतिः, विकृतिश्च महतः । एवं पञ्च तन्मात्राणि (तत्त्वानि) भूतानामाकाशादीनां प्रकृतयो, विकृतयश्च अहङ्कारस्येति ॥

पञ्च भूतान्येकादशेन्द्रियाणीति षोडशको गणो विकृतिरेव । यद्यपि पृथिव्यादीनामपि गोघटवृक्षादयो विकाराः, एवं तद्विकारभेदाः पयोबीजादयः, तेषां दध्यङ्कुरादयः; तथाऽपि गवादयो बीजादयो वा न पृथिव्यादिभ्यस्तत्त्वान्तरम्, स्थूलतेन्द्रियग्राह्यतासाम्यात् । तत्त्वोपादानत्वं च प्रकृतित्वमिह विवक्षितमिति ॥

पुरुषस्त्वनुभयो न प्रकृतिर्नापि विकृतिः ॥ तदेवं विस्तरतः पञ्चविंशति तत्त्वानि । यथोक्तम्, मूलप्रकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त । षोडशकस्तु विकारो न प्रकृतिर्न विकृतिः पुरुषः इति । तत्कथमुच्यते तत्त्वद्वयमेवाहुरिति; आह तदिति

अनु०- तत्पञ्चपञ्चत्वविभागस्थमचेतनम् । चेतन• ५५५

पञ्च च ते पञ्चतश्च (पञ्चपञ्चतः) तेषां भावः पञ्चपञ्चत्वम् । स चासौ विभागश्च । तेनोपलक्षितं तिष्ठतीति पञ्चपञ्चत्त्वविभागस्थम् । तत् चेतनमचेतनं च तत्त्वद्वयमेव; सङ्क्षेपतः चतुर्विधम्, विस्तरतः पञ्चविंशतिप्रभेदमाहुरित्यतो न विरोधः ।

ननु चेतनमचेतनं चासङ्ख्यातं प्रत्यक्षादिप्रमाणैरुपलभमानाः कथमेवमाहुरित्यत आह तदिति

अनु०- तदसङ्ख्यातं ५५५

तत् इत्युभयपरामर्शः । उपाधिक्रोडीकारेण पञ्चविंशतिप्रभेदं वदन्तोऽप्यवान्तरभेदेन तत्त्वद्वयम् असङ्ख्यातम् आहुरित्यर्थः ।

१४सु०- चेतनानामचेतनानां च प्रत्येकमसङ्ख्यातत्वसाम्येऽपि नोभयोर्भिन्नत्वेन साम्यम्, किं तर्हीत्यत आह भिन्नमिति

अनु०- भिन्नमन्यदि्भदोज्खितम् ।५५५

चेतनमिति शेषः । चेतनं परस्परतो भिन्नम् आहुः । यथोक्तम्, जननमरणकरणानां प्रतिनियमादयुगपत्प्रवृत्तेश्च । पुरुषबहुत्वं सिद्धं त्रैगुण्यविपर्ययाच्चैवे ति ॥ अन्यत् चेतनात्; अचेतनं भिदोज्खितम् आहुः ।

१५सु०- नन्वीश्वरानभ्युपगमे कस्यापि प्रवृत्त्यनुपपत्तेः, सर्गाद्यसम्भवादीश्वराख्यं तृतीयं तत्त्वमङ्गीकरणीयम्, तत्कथं नाङ्गीकुर्वन्तीत्यत आह अचेतनस्येति

अनु०- अचेतनस्य कर्तृत्वं स्वातन्त्र्येण निगद्यते ।५५५

निगद्यते साङ्ख्यैरिति शेषः । तथा हि चेतनः सङ्घातपरार्थत्वादिहेतुसिद्धः । अचेतनं च व्यक्तं प्रत्यक्षादिसिद्धम्, अव्यक्तं च कारणकार्यविभागादिहेतुसिद्धम् । न चैवमनान्यथासिद्धमीश्वरे प्रमाणमस्ति, अचेतनस्यैव प्रधानस्य कर्तृत्वेन सर्गाद्युपपत्तेरदृष्टेश्वरकल्पनानुपपत्तेः इति मन्यन्त इति ।

नन्वचेतनं चेतनानधिष्ठितं क्कापि न प्रवृत्तिमदुपलब्धम्, ततः प्रधानस्याधिष्ठात्रेश्वरेण भाव्यमित्यत उक्तं स्वातन्त्र्येणेति । चेतनाधिष्ठानेन विनेत्यर्थः । त(य)थोक्तम्, वत्सविवृद्धिनिमित्तं क्षीरस्य यथा प्रवृत्तिरज्ञस्य । पुरुषस्य विमोक्षनिमित्तं तथा प्रवृत्तिः प्रधानस्ये ति ।

१६सु०- अन्यदि्भदोज्खितमित्युक्तम् । तदसत् । अचेतनानामपि चेतनावत् परस्परतो भेदस्य प्रत्यक्षादिसिद्धत्वादित्यत आह परस्परेति

अनु०- परस्परविभेदश्च कार्याणामालयं भवेत् ।५५५

आलयं प्रलयपर्यन्तम्, कार्याणां परस्परविभेदश्च भवेत् इति निगद्यते तैः ।

एतदुक्तं भवति । कार्यं तावत् कारणव्यापारात्प्रागपि सत्, असदकरणात् । असच्चेत् कारणव्यापारात्पूर्वं कार्यम्, नास्य सत्त्वं कर्तुं शक्यम् । न हि नीलं शिल्पिसहस्रेणापि पीतं शक्यं कर्तुम् ॥

किञ्च कार्येण सम्बद्धं कारणं कार्यस्य जनकम्, असम्बद्धं वा । आद्ये त्वसता सम्बन्धानुपपत्तेः सत्त्वमङ्गीकार्यम् । न द्वितीयः, असम्बद्धत्वाविशेषेण सर्वस्मात्सर्वसम्भवापत्तेः । असम्बद्धत्वेऽपि कारणं तदेव करोति यत्र शक्तमतो नातिप्रसङ्ग इति चेत्, सा शक्तिः शक्यविषया वा स्यात् सर्वत्र वा ।

सर्वत्र चेत् सैवाव्यवस्था । आद्ये त्वसति शक्ये कथं तद्विषया स्यादिति सदेव कार्यम् । न च कारणादन्यत्कार्यं सदुपलभ्यत इति कार्यकारणयोरभेदोऽङ्गीकरणीयः । किञ्च न पटस्तन्तुभ्यो भिद्यते तन्तुधर्मत्वात्, यद्यतो भिद्यते तत्तस्य धर्मो न भवति, यथा गौरश्वस्य, उपादानोपादेयभावाच्च । ययोरर्थान्तरत्वं न तयोरुपादानोपादेयभावः, यथा घटपटयोः, संयोगाप्राप्त्यभावाच्च । अर्थान्तरत्वे हि संयोगो दृष्टो यथा कुण्डबदरयोः, अप्राप्तिर्वा यथा हिमवद्विन्ध्ययोः । न चेह संयोगाप्राप्ती, तस्मान्नार्थान्तरत्वम्, गुरुत्वान्तरकार्यस्यावनतिभेदस्याग्रहणाच्च ।

एवञ्च कार्याणां परस्परं भेदेऽपि स्वस्वकारणैरभेदात् क्रमेण महाप्रलये मूलकारणभावं गतानामभेद एव; इत्यनेनाभिप्रायेणान्यदि्भदोज्खितमित्युक्तमिति । तच्चोक्तम् असदकरणादुपादानग्रहणात्सर्वसम्भवाभावात् । शक्तस्य शक्यकरणात्कारणभावाच्च सत्कार्यमि ति ।

१७सु०- तेष्वपि मतभेदमाह भोक्तृतामिति

अनु०- भोक्तृतां चेतनस्याहुः केचित्तामपि नापरे ।५५५

सर्वेऽपि साङ्ख्याः पुरुषस्य कर्तृत्वं नानुमन्यन्ते । क्रियावेशो हि कर्तृत्वम् । न च आत्मनः परिस्पन्दलक्षणा क्रियोपपद्यते, सर्वगतत्वात् ।

नापि प्रयत्नलक्षणा, तस्याः अन्तःकरणवृत्तित्वात् । न च विक्रियालक्षणा, निर्विकारत्वात् । यथोक्तम्, तस्माच्च विपर्यासात्सिद्धं साक्षित्वमस्य पुरुषस्य । कैवल्यं माध्यस्थ्यं द्रष्टृत्वमकर्तृभावश्चेति । तत्र केचिच्चेतनस्य भोक्तृतामाहुः, यथा भोक्तृभावादिति । अपरे तामपि नाहुः, यथा तस्मान्न बध्यते न मुच्यते नापि संसरति कश्चित् । बध्यते संसरति मुच्यते च नानाश्रया प्रकृतिरि ति ।

१८सु०- ननु कर्तृताभावे भोक्तृत्वमपि कथम् । तस्यापि क्रियावेशात्मकत्वादित्यत आह स्वरूपेति

अनु०- स्वरूपचैतन्यबलात्स्वप्रकाशाच्च भोगिताम् ।५५५

सुखदुःखाद्यनुभवितृत्वं हि भोक्तृत्वम् । तच्चात्मनः•) क्रियावेशमन्तरेण स्वरूपचैतन्येनैवोपपद्यत इत्याहुः । कुतो भोक्तृत्वमाहुरित्यत उक्तं स्वप्रकाशादिति । सुखाद्यनुभवितृत्वस्य स्वप्रतीतिसिद्धत्वादित्यर्थः । यथाऽऽह, भोक्तृत्वयोग्यता च पुरुषस्य चैतन्यमिति । न चैवं कर्तृत्वमप्यङ्गीकर्तुमुचितम्, उपपत्तिबाधितत्वेन कर्तृत्वप्रतीतेरध्यासरूपत्वात् ।

१९सु०- नन्वेवं तर्हि प्रतीतिसिद्धं भोक्तृत्वमपरे कथं नाभ्युपयन्तीत्यत आह प्रकृतेश्चेति

अनु०- प्रकृतेश्च स्वरूपस्य विवेकाग्रहमेव तु । अभोगवादिनो भोगमाहुः ५५५

भोगं भोगव्यवहारकारणम् ।

अयं तेषामाशयः, भोक्तृत्वं हि न पुरुषस्य स्वभावः, अपवर्गाभावप्रसङ्गात् । आगन्तुकं तु नोपपद्यते, अपरिणामित्वात् । अतः कर्तृत्वमिव भोक्तृत्वमप्यात्मनो न शक्यमङ्गीकर्तुम् । न च प्रतीतिविरोधः, प्रतीतेरभावात् । व्यवहार एव हि केवलं भोक्ताऽऽत्मेति, स च कर्तृत्वव्यवहारवत् प्रकृतिपुरुषविवेकाग्रहमात्रनिबन्धन इति ।

२०सु०- स्यादेतत् । येषां पुरुषो भोक्ता तेषां मोक्षाभावः स्यात् । प्रकृतिसंयोगनिमित्तो हि पुरुषस्य भोगस्तैरङ्गीक्रियते, पुरुषस्य दर्शनार्थं कैवल्यार्थं तथा प्रधानस्य । पङ्ग्वन्धवदुभयोरपि संयोगस्तत्कृतः इति वचनात् । न च प्रकृतिपुरुषसंयोगः कदाप्यपैति येन पुरुषस्य मोक्षः स्यादित्यत आह भेदग्रहादिति

अनु०- भेदग्रहात्तयोः । भोगिनां मुक्तिरुद्दिष्टा ५५५

तयोः प्रकृतिपुरुषयोः भोगिनां पुरुषस्य भोगमभ्युपगच्छतां, मते । अयमभिसन्धिः तेषाम् । प्रकृतिसंयोगो हि पुरुषस्य न केवलं भोगार्थः, किन्नामापवर्गार्थश्च । तत्र विवेकाग्रहसचिवो भोगाय भवति, विवेकग्रहे चापवर्गाय । करोतु नाम पौनःपुन्येन शब्दाद्युपभोगं प्रकृतिः, अनया विवेकख्यातिरकृतेति । कृतविवेकख्यातिस्तु न शब्दाद्युपभोजयति, अविवेकख्यातिनिबन्धनो हि तदुपभोगो निबन्धनाभावे न भवितुमर्हतीति । तच्चोक्तम् दृष्टा मयेत्युपेक्षक एको, दृष्टाहमित्युपरमत्यन्या । सति संयोगेऽपि तयोः प्रयोजनं नास्ति सर्गस्य इति । तथा

रङ्गस्य दर्शयित्वा निवर्तते नर्तक यथा नृत्तात् । पुरुषस्य तथाऽऽत्मानं प्रकाश्य विनिवर्तते प्रकृतिरि ति ।

न च निवृत्ताऽपि पुनः प्रवर्त्स्यतीति शङ्कनीयम्, प्रयोजनाभावात् । उक्तं च प्रकृतेः सुकुमारतरं न किञ्चिदस्तीति मे मतिर्भवति । या दृष्टाऽस्मीति पुनर्न दर्शनमुपैति पुरुषस्य इति । न च भेदग्रहसद्भावात् कैवल्याभावः, तस्यापि स्वेनैव निवृत्तेः ।

२१सु०- ननु च येषां मते पुरुषस्य भोग एव नास्ति तेषां कथं मोक्षः, बन्धाभावात्; तथा च योगानुशासनवैयर्थ्यमित्यत आह स एवेति

अनु०- स एवाभोगवादिनाम् ।५५५

भेदग्रह, एव मुक्तिरुद्दिष्टा । भेदाग्रहनिबन्धनो भ्रम एव हि बन्धः, स च भेदग्रहे सति निवर्तते, सैव मुक्तिः, न त्वपराऽस्तीत्यतः स एव इत्युक्तम् । न पुनर्भेदग्रह एव मुक्तिः, तस्यापि निवर्तनीयत्वात् । नापि विवेकख्यातिमि त्युक्तत्वादिति ।

२२सु०- एवमुपन्यस्तं मतमधुना निरसनीयम् ।

तत्र सूत्रकृता क्रममविवक्षित्वा रचनानुपपत्तेश्च नानुमानमि ति प्रथमं परपक्षोपालम्भं विधायानन्तरं प्रवृत्तेश्चेति स्वपक्षसाधनं विहितम् । भाष्यकारस्तु साधकप्रमाणस्य तत्त्वप्रतिपत्त्यन्तरङ्गत्वेन तदुपन्यासस्य प्राथम्यं परपक्षनिरासस्य तत्स्थैर्यहेतोर्बहिरङ्गत्वेन तदुपन्यासस्यानन्तर्यमिति क्रममपि ग्राहयिष्यन् व्यत्ययेन व्याचक्षाणः, प्रवृत्तेश्चेति सूत्रस्य पातनिकार्थमाह ईशस्येति

अनु०-ईशस्यासङ्ग्रहादेव न युक्तौ तावुभावपि ।५५५

असङ्ग्रहात् अनभ्युपगमात् । एव इत्यस्य दोषस्योल्बणत्वं सूचयति । तावुभावपि पुरुषस्य भोक्तृत्वाभोक्तृत्वपक्षौ ।

२३सु०- नन्वप्रामाणिकस्येश्वरस्यानभ्युपगमे कथमयुक्तत्वमित्यतः प्रवृत्तेश्च इति सूत्रार्थतया ईश्वरे प्रमाणमाह चेतनेति

अनु०-चेतनेच्छानुसारेण यदा दृष्टः पटोद्भवः । एतादृशत्वमन्यस्य वस्तुत्वात्केन वार्यते ॥५५५

यदा यस्मात् । तस्मादिति लभ्यते । एतादृशत्वं पटवच्चेतनेच्छानुसारेणोद्भूतत्वम् । अन्यस्य महदादेः, वस्तुत्वात् कार्यत्वादनुमीयमानमिति शेषः । केन इत्याक्षेपे ।

अयमत्र प्रयोगः । महदादिकं चेतनेच्छाधीनोत्पत्तिकं कार्यत्वात् पटवदिति, यद्वा महदाद्युद्भवः चेतनेच्छाधीन उद्भवत्वात् पटोद्भववदिति प्रयोक्तव्यम् । प्रयोगद्वयसूचनाय पटोद्भवदृष्टान्तमुक्तवा वस्तुत्वादिति हेतुमाह, एवमुक्तावुपलक्षणत्वं हि उभयत्र ज्ञायेत । उपलक्षणं चैतत् । महदाद्युपादानं चेतनाधिष्ठितं उपादानत्वात् तन्तुवदित्याद्यपि द्रष्टव्यम् । न चान्यश्चेतनस्तथा भवितुमर्हतीति सर्वातिशयी पुरुष ईश्वर एव सिद्ध्यतीति ।

२४सु०- स्यादेतत् । महदादिकं न तावत्प्रत्यक्षसिद्धम्, अव्यक्तत्वात्, अतः साङ्ख्याचार्यवचनात् तत्प्रयुक्तानुमानाद्वा तदवगमोऽभ्युपगन्तव्यः । तैश्चानेवंविधमेव तदुक्तमनुमितं चेति बाधः, अन्यथाऽऽश्रयासिद्धिरिति । मैवम्, वेदतस्तदवगमात् । उक्तं हीदम् अजामेकामि त्यादिश्रुतिः प्रधानमपि प्रतिपादयतीति ।

ननु पुरुषश्चेतनो नान्तःकरणम् । इच्छा चान्तःकरणधर्मो न चेतनस्याविकारस्य । अतः अप्रसिद्धविशेषणता बाधो वा, पटादेरप्येवम्भावाभावाद् दृष्टान्तस्य साध्यवैकल्यं चेति चेन्न; आत्मन एवेच्छावत्त्वस्य वक्ष्यमाणत्वात् ।

२५सु०- तथाऽप्युद्भवो नामोत्पत्तिरभिव्यक्तिर्वा । नाद्यः; प्रथमप्रयोगे असिद्धविशेषणत्वात्, दृष्टान्तस्य साध्यविकलत्वाच्च । द्वितीये चाश्रयासिद्धेः, मया सत्कार्यवादस्य अभ्युपगतत्वात् ।

द्वितीयेऽप्येत एव दोषाः, त्वया व्यक्त्यनभ्युपगमात् इति चेन्न; असत्कार्यवादस्य साधितत्वात्, सत्कार्यवादे प्रमाणाभावाच्च ।

२६सु०- असदकरणात् इत्यादिभिश्च किं कार्यस्य प्राक्करणव्यापारात् सत्त्वमात्रं साध्यम्, उत अत्यन्तसत्त्वम् । आद्ये सिद्धसाधनम्, सदसत्त्वाभ्युपगमात् । द्वितीये त्वसदकरणादितिवत् सदकरणादित्यपि समानम्, न हि सन्नात्मा केनचित्क्रियते ।

२७सु०- नन्वसतः कथं कर्मत्वम् । सतः कथं कार्यत्वमित्यपि समानम् । अनेन घटो जायत इत्यपि प्रत्युक्तम् ॥ तर्हि घटं करोतीत्यादेः कोऽर्थः । मृत्तिकां घटीकरोतीति । मृत्तिका घटीभवतीति ॥ असदुत्पत्तौ खरविषाणमपि कुतो नोत्पद्यत इति चेत् । तदात्मकस्योपादानस्याभावादिति ब्रूमः । अन्यथा सत उत्पत्तावात्माऽपि कुतो नोत्पद्यत इति समानम् ।

२८सु०- य(द)द्यपि कार्येण कारणं सम्बद्धं तदुपजनयति उत असम्बद्धमेवेति

पृष्टम् । तत्र कारणशब्देनोपादानं वा विवक्षितं निमित्तं वा ।

आद्ये जनयतीत्येव नेष्यते, किन्तु निमित्तकारणानि तत् कार्यतां नयन्ति ।

द्वितीये तु कार्याकारेणासम्बद्धं कारणाकारेण सम्बद्धमित्युत्तरम् । अत एव नातिप्रसङ्गः ॥ शक्तिश्च कारणानां सदसद्विषया, अन्यथा निर्विषयत्वापातात् । न हि सत् कर्तुं शक्यं भवति ।

२९सु०- यच्च तन्तुपटयोरभेदानुमानं तत्राभेदमात्रसाधने सिद्धसाध(नम्)नत्वम्, भेदाभेदाङ्गीकारात् । अत्यन्ताभेदसाधने तन्तुधर्मत्वं तावदसिद्धम्, न हि स्वयमेव स्वस्य धर्मो भवति । न हि उपचारोऽनुमानप्रवृत्तेरङ्गम्, अतिप्रसङ्गात् ।

३०सु०- कथं च तन्तुधर्मत्वं पटस्य । तन्तुविशेषणत्वमिति चेन्न, पुरुषादिविशे

षणे दण्डादौ व्यभिचारात् । तदाश्रितत्वमिति चेन्न, अभेदेनासिद्धिप्रसङ्गात्, कुण्डबदरादौ व्यभिचाराच्च । तदात्मकत्वमिति चेन्न, साध्याविशिष्टत्वापत्तेः । अभेदेन भेदाभावःसाध्यत इति चेन्न, भेदाभावातिरिक्तस्याभेदस्य अनभ्युपगमात्, अभ्युपगमेऽपि बाधात् । एवमुपादानोपादेयभावोऽप्यसिद्ध एव; न हि स्वयमेवोपादानमुपादेयं चेति युक्तम्, करणत्वकर्मत्वयोर्भेदनियतत्वात् । संयोगाप्राप्त्यभावश्चात्यन्ताभेदाभावादुपपत्स्यते । गुरुत्वान्तरकार्यादर्शनं चाभेदाङ्गीकारेण भविष्यति ।

३१सु०- एतेन कार्यत्वमभूत्वाभावित्वं चेदसिद्धमस्माकम् । अभिव्यक्तिधर्मकत्वं चेद्युष्माकमि ति च निरस्तम् । तदिदमुक्तं केन वार्यत इति

३२सु०- तदेवं पटाद्युत्पत्तौ चेतनास्य कुविन्दादेः प्रवृत्तेरुपलम्भात्, तद्दृष्टान्तेन महदाद्युत्पत्तेरपि चेतनेच्छाधीनत्वमि त्येवं स्वपक्षं प्रसाध्य परपक्षनिरासार्थं रचनानुपपत्तेश्च नानुमानमि ति सूत्रं व्याख्यातुं पीठमारचयति न चेति

अनु०- न च काचित्प्रमोक्तार्थे ५५५

न केवलमस्मन्मते प्रमाणसद्भावः, किन्तु साङ्ख्योक्तार्थे प्रधानस्य स्वातन्त्र्येण जगत्कारणत्वे, किमपि प्रमाणं न अस्ति ।

३३सु०- तथा हि । किमत्र प्रत्यक्षं प्रमाणं स्यादुत आगमोऽथवाऽनुमानं वा ।

नाद्यः, तद्ध्यस्मदादीनां वा योगिनां वा । न प्रथमः, अस्यार्थस्यातीन्द्रियत्वात् । न द्वितीयः, असिद्धेः । न हि एवं योगिनः पश्यन्तीत्यस्माकं प्रमाणमस्ति ।

३४सु०- नाप्यागमः, स ह्यपौरुषेयः पौरुषेयो वा स्यात् । नाद्य इत्याह श्रुतिरेवेति

अनु०- श्रुतिरेव प्रमा हि नः ।५५५

श्रुतिः नः अस्माकमेव मते प्रमा हि । सर्वाऽपि हि श्रुतिरीश्वरमेव स्वातन्त्र्येण सकलजगत्कारणं सर्वज्ञं सर्वशक्तिं प्रतिपादयति, प्रधानं च तदायत्तसत्ताप्रतीतिप्रवृत्तिमत्तदधिष्ठितं जगदुपादानमात्रमिति । तथा हि । यः सर्वज्ञः सर्ववित् , यो योनिमधितिष्ठत्येक इत्यादि । तथा च श्रुतिः परस्य प्रतिपक्षभूतैव ।

३५सु०- पौरुषेयोऽपि किं स्मृतीतिहासपुराणलक्षणः, उत साङ्ख्याचार्यप्रणीतः । नाद्यः, तस्याप्यस्मन्मतानुसारित्वात्, प्रकृतिं पुरुषं चैव प्रविश्य पुरुषोत्तमः । क्षोभयामास भगवान् सृष्ट्यर्थं जगतो विभुः इत्यादिवचनात् । न द्वितीयः, तत्प्रामाण्यस्यासम्मतेः । आप्तोक्तत्वेन तत्प्रामाण्यसिद्धिरिति चेत् तत्राह आप्तत्वमिति

अनु०- आप्तत्वमुक्तमार्गेण वक्तुर्नैवोपपद्यते ।५५५

उक्तमार्गेण श्रुतिरेव प्रमा हि न इत्युक्तरीत्या, श्रुतिविरुद्धभाषित्वादित्यर्थः । वक्तुः साङ्ख्यप्रणेतुः ।

यद्वा इतरेषां चानुपलब्धेरित्युक्तमार्गेण । साङ्ख्यशास्त्रेऽपि ह्याख्यायिकासु योग्यानुपलब्धिबाधिता बहवोऽर्थाः प्रतिपाद्यन्ते ।

अथवा अविप्रलम्भस्तज्ज्ञानमित्याद्युक्तमार्गेण आप्तत्वनिश्चायकप्रमाणाभावात् इत्यर्थः ।

कपिलो वासुदेवाख्यस्तन्त्रं साङ्ख्यं जगाद ह ।

ब्रह्मादिभ्यश्च देवेभ्यो भृग्वादिभ्यस्तथैव च ।

तथैवासुरये सर्ववेदार्थपरिबृंहितम् ।

सर्ववेदविरुद्धं च कपिलोऽन्यो जगाद ह ।

साङ्ख्यमासुरयेऽन्यस्मै कुतर्कपरिबृंहितमि

ति पुराणोक्तमार्गेणेति वा ।

ऋषिं प्रसूतं कपिलमि त्यादिश्रुत्युदाहरणमप्यनेनैव निरस्तम् ।

एतेनैव आगमाद्योगिप्रत्यक्षावगम इत्यपाकृतम् ।

३६सु०- न केवलमुक्तमार्गेण आप्तत्वानुपपत्तिः, किन्नामानुपपन्नभाषित्वादपीत्याह अप्रामाण्येति

अनु०- अप्रामाण्यस्वतस्त्वस्य स्वीकारादपि ५५५

अपिशब्देन प्रामाण्यस्वतस्त्वमपि समुच्चिनोति । ज्ञानानां प्रामाण्यमप्रामाण्यं च ज्ञानकारणमात्राधीनोत्पत्तिकमिति स्वीकरोति साङ्ख्यः, तच्चानुपपन्नमित्यतोऽप्यसौ नाप्तः ।

३७सु०- कथं प्रामाण्याप्रामाण्ययोः स्वतस्त्वमनुपपन्नमित्यत आह मायिवदिति

अनु०- मायिवत् । स्वोक्ताखिलनिषेधी स्यात् ५५५

प्रामाण्याप्रामाण्ययोर्ज्ञानकारणमात्रजन्यत्वे साङ्ख्यस्य वचनेनोत्पन्नं ज्ञानं प्रमाणमप्रमाणं चेत्युभयात्मकं वा स्यात्, परस्परविरोधेनोभयविकलं वा ज्ञानमात्रमुत्प(द्येत)द्यते, निःस्वभावस्य ज्ञानस्यानुपपत्त्या नोत्प(द्यते)द्येत वा ।

३८सु०- आद्ये सदसद्विलक्षणं विश्वं मन्यमानो मायावादी यथा स्वोक्तनिषेधी; सद्विलक्षणमित्युक्त्या प्राप्तस्यासत्त्वस्य स्वयमेव असद्विलक्षणमिति निषेधात्, असद्विलक्षणमित्युक्त्या च प्राप्तस्य सत्त्वस्य स्वयमेव सद्विलक्षणमिति निषेधात्; तथा साङ्ख्योऽपि स्वोक्ताखिलनिषेधी स्यात् । तद्वाक्यजनितज्ञानस्य याथार्थ्ये हि प्रकृतिर्जगत्कारणमित्यादिकोऽर्थो यो लब्धः स एवार्थस्तस्यायाथार्थ्ये निषिद्धः स्यात्, अयाथार्थ्यस्य विषयविपर्यासानतिरेकात् ।

उभयस्वतस्त्वे वस्तुनो विरुद्धाकारद्वयालिङ्गितत्वं प्रसज्येतेति भावः ।

३९सु०- मायाशब्दस्य व्रीह्यादित्वान्मायीति साधु ।

४०सु०- नन्वेवमपि याथार्थ्येन प्रकृतिर्जगत्कारणमित्यादिकोऽर्थस्तावत्सिद्ध्यतीत्यत आह न चेति

अनु०- न च किञ्चित्प्रसिद्ध्यति ।५५५

न हि परस्परविरोधे किमपि सिद्ध्यतीति भावः । तर्हि प्रामाण्यस्य का गतिरिति चेत्, अप्रामाण्येऽपि दीयतां दृष्टिः ।

४१सु०- द्वितीये दोषमाह न चेति । ज्ञानं हि यथावस्थितमयथावस्थितं वाऽर्थं विषयीकुर्यात्, तृतीयप्रकारानिरूपणात् । तथा च प्रामाण्याप्रामाण्यविकलं ज्ञानम् अयःशलाकावदविषयमेव स्यात्, एवञ्च न साङ्ख्यवचनात् किञ्चित् प्रसिद्ध्यतीति ।

४२सु०- तृतीये तु जगदान्ध्यमेव स्यादित्याह न चेति

४३सु०- स्यादेतत्; यदा ज्ञानकरणं गुणोपेतं तदा तदीयायामप्रामाण्यजननशक्तौ गुणेन प्रतिबद्धायां प्रमाणज्ञानमेवोत्पद्यते, यदा तु दोषोपेतं तदा दोषेण प्रामाण्यजननशक्तौ प्रतिबद्धायां अप्रमाणज्ञानमेवोत्पद्यते; न हि किमपि करणं युगपदुभयोपेतमुभयविकलं वा सम्भवति, येनोक्तदोषः स्यादिति ।

उच्यते । किमर्थमित्थं कल्प्यते । ज्ञानस्योभयाकारत्वप्रसक्तेरिति चेत्, तत्प्रसक्तिरपि कुतो नाभ्युपगन्तव्या । विरोधभयादिति चेत्, करणेऽप्युभयशक्तिविरोधात् कुतो न बिभेषि ।

४४सु०- यदपि विरुद्धकार्यद्वयजनकं करणं तत्सहकारिसाहित्याहितशक्तिकमेव । प्रकृते च तथाऽभ्युपगमे द्वयोरपि परतस्त्वापत्तिः ।

किञ्च वचने कौ गुणदोषौ । आप्तानाप्तत्वप्रणीतत्वे इति चेत्, तर्ह्युभयाभावाद्वेदवाक्येनोभयात्मकमनुभयात्मकं वा ज्ञानमुत्पद्येत नोत्पद्येत वा । अनाप्ताप्रणीतत्वं गुण इति चेत्, तर्ह्याप्ताप्रणीतत्वं दोषोऽपि किन्न स्यादिति स एव प्रसङ्गः ।

४५सु०- एतेन साङ्ख्याचार्यवचनं स्वत एव प्रमाणं किमाप्तिनिश्चयेने त्यपि निरस्तम्, अप्रामाण्यस्यापि स्वतस्त्वेनोक्तसकलदोषापत्तेः । अथ महाजनपरिग्रहात् तत्प्रामाण्यनिश्चय इति चेन्न; पूज्यार्थत्वेऽसिद्धेः, बह्वर्थत्वे सव्यभिचारत्वात् सन्दिग्धासिद्धेश्चेति ।

४६सु०- मा भूत् प्रकृतिकारणत्वे प्रपञ्चस्य प्रत्यक्षं प्रमाणम्, मा च भूदागमः, अनुमानं तु भविष्यति । यथोक्तम्, भेदानां परिमाणात्समन्वयाच्छक्तितः प्रवृत्तेश्च । कारणकार्यविभागादविभागाद्वैश्वरूप्यस्ये ति ।

अयमर्थः । कारणकार्यविभागादविभागाद्वैश्वरूप्यस्य मूलकारणमस्त्यव्यक्तम् ।

यथा कूर्मशरीरे सन्त्येवाङ्गानि ततो विभज्यन्ते, तस्मिन्नेवाव्यक्तभवन्ति; एवं कारणान्मृत्पिण्डाद्धेमपिण्डाद्वा कार्याणि घटमुकुटादीनि विभज्यन्ते । सन्त्येव च पृथिव्यादीनि कारणात् तन्मात्रात् । सन्त्येव च तन्मात्राण्यहङ्कारात् । सन्नेव चाहङ्कारो महतः । सदेव च महत्परमाव्यक्तादिति । सोऽयं कारणात्परमाव्यक्तात्पारम्पर्येण विश्वस्य कार्यस्य विभागः प्रतिसर्गे ॥ मृत्पिण्डं हेमपिण्डं वा घटमुकुटादयो विशन्तोऽव्यक्तभवन्तीति तत्कारणरूपमेवानभिव्यक्तघटमुकुटादिकार्यमपेक्ष्याव्यक्तं भवति । एवं पृथिव्यादयस्तन्मात्राणि विशन्तः स्वापेक्षया तन्मात्रमव्यक्तयन्ति । एवं तन्मात्राण्यहङ्कारं विशन्त्यहङ्कारमव्यक्तयन्ति । एवमहङ्कारो महान्तमाविशन्महान्तमव्यक्तयति । महान्प्रकृतिं स्वकारणं विशति । प्रकृतेस्तु न क्वचिन्निवेश इति सा सर्वकार्याणामव्यक्तमेव । सोऽयमविभागः प्रकृतौ वैश्वरूप्यस्य नानारूपस्य कार्यस्य ॥ तस्मात्कारणे कार्यस्य सत एव विभागाविभागाभ्याम् अव्यक्तं कारणमस्तीति ।

इतश्च, शक्तितः प्रवृत्तेः । कारणशक्तितो हि कार्यं प्रवर्तते, अशक्तात्कारणात्कार्यस्यानुत्पत्तेः । शक्तिश्च कारणगता न कार्यस्याव्यक्तत्वादन्या । अस्तु तर्हि महत एव परमाव्यक्तत्वमित्यत उक्तं भेदानां परिमाणादिति । महदादीनामव्यापकत्वादव्यक्तकारणकत्वं घटादिवदित्यर्थः । इतश्च, समन्वयात् । सुखदुःखमोहसमन्वितानि हि कार्याणि । यानि च यद्रूपमनुगतानि तानि तत्स्वभावाव्यक्तकानि, यथा मृद्धेमरूप

मनुगता घटमुकुटादयो मृद्धेमपिण्डाव्यक्तकाः । तस्मादस्ति सुखदुःखमोहात्मकानां सत्त्वरजस्तमसां साम्यावस्थाऽव्यक्तं भेदानामिति ।

४७सु०- यद्यप्येतान्यनुमानान्यव्यक्तस्वरूपं साधयन्ति तथाऽपि महदादिकारणतयैव तदेतैः सिद्ध्यतीति ।

४८सु०- अत्र वक्तव्यम् । किमेतैरनुमानैर्जगदुपादानतामात्रेणाव्यक्तं सिद्ध्यति, उत स्वातन्त्र्येणा(पीति)पि । आद्ये सिद्धसाधनम्, अस्माभिरपि विश्वोपादानस्य प्रधानस्याभ्युपगतत्वात्, शरीररूपके ति ह्युक्तम् । द्वितीयं निराकर्तुं सूत्रम् रचनानुपपत्तेश्च नानुमानमिति । तद्व्याचष्टे इदमिति

अनु०- इदं नाचेतनवशं वस्तुत्वात्प्रतिपन्नवत् । इत्येव प्रतिषिद्धस्य केन मूलानुमा भवेत् ॥५५५

महदादिकार्यमित्यर्थः । अचेतनवशं स्वतन्त्राचेतनाधीनोत्पत्तिकम् । प्रतिपन्नवत् । प्रधानवत् । आस्तां तावद्दूषणान्तरम ् इति प्रत्यनुमानेन एव प्रतिषिद्धस्य प्रधानस्वातन्त्र्यस्य मूलानुमा साधिकानुमा केन सामर्थ्येन भवेत् प्रमाणमिति शेषः ।

मूलानुमेति वाऽऽवर्तनीयम् । किम् आक्षेपे । अकार्यत्वमत्रोपाधिरिति चेन्न; पटादौ साध्याव्याप्तेः, पटादेः कुविन्दाद्यधिष्ठिततन्त्वादिकार्यत्वस्यान्वयव्यतिरेकाभ्यामुपलम्भात् ।

४९सु०- एवं प्रधानस्य रचनायाः स्वतन्त्रप्रवृत्तेरनुमानविरोधेन अनुपपत्तेर्नानुमानं तत्र प्रमाणमिति सूत्राक्षरयोजनां मनसि निधाय सूत्रतात्पर्यमुक्तम् । इदानीं तामेव विवृण्वन् प्रतिपक्षान्तरमाह स्वतन्त्रेति

अनु०- स्वतन्त्रवृत्ती रचना सा चैवाचेतने कुतः ।५५५

शब्दोऽनुमानान्तरसमुच्चये । कुत एव इत्यन्वयः । अयमत्र प्रयोगः । प्रधानं स्वतन्त्रप्रवृत्तिरहितम् अचेतनत्वात्, तन्त्वादिवदिति ।

५०सु०- नन्वचेतनत्वेऽपि प्रधानस्य स्वातन्त्र्येण प्रवृत्तिरस्तु को विरोधः, तथा च विपक्षे बाधकाभावादप्रयोजकोऽयं हेतुरित्यत आह अचेतनत्वमिति ।

अनु०- अचेतनत्वं स्वातन्त्र्यमिति चात्मप्रमाहतम् ।५५५

तावदेव ह्यनेनाशङ्कनीयं यस्मिन्नाशङ्क्यमाने स्ववचनस्वक्रियास्वन्यायप्रमाण•न्तरविरोधो न प्रादुष्यात् । न हि कश्चिदेवं शङ्कते, मूकोऽपि वक्ता किन्न स्यात् , शब्दोऽप्रतिपादकः किन्न भवेत् , अनुमानत्वात् अनुमानमात्रमप्रमाणं कुतो न स्यात् , अग्निरनुष्णः कुतो न भवेदि ति । न ह्येषा शङ्कापिशाची कदाचिच्छान्तिमुपगच्छति । तस्मादेवमाशङ्कमानो न लौकिको नापि परीक्षक इत्युन्मत्तवदुपेक्षणीयः । प्रकृते चाचेतनत्वं स्वातन्त्र्यं चात्मप्रमाहतम्, स्वव्याहतं, प्रमाणविरुद्धं च । तस्मादचेतनत्वेऽपि स्वतन्त्रप्रवृत्तिरस्तु प्रधानस्येति शङ्कैव नोत्पत्तुमर्हतीति किमत्र बाधकोपन्यासेनेति ।

५१सु०- नन्वचेतनस्य स्वातन्त्र्यशङ्कायां कथं स्वव्याहतिः; न हि स्वातन्त्र्यं नाम चैतन्यम्, नाप्यचेतनत्वं नामास्वातन्त्र्यम्; कथं च प्रमाणविरोधः; इत्यतः स्वव्याघातं तावदुपपादयितुं स्वातन्त्र्यं व्याख्याति स्वेच्छेति

अनु०-स्वेच्छानुसारितामेव स्वातन्त्र्यं हि विदो विदुः ।५५५

प्रवृत्ताविति शेषः । विदो विदुः इत्यनेन सकलविद्वत्सम्मतमेतदित्याह । अत

एव हि स्वातन्त्र्याभावात् वृक्षस्तिष्ठती त्यादिकर्तृत्वव्यवहारो गौण इति सर्वे प्रतिपन्नाः ।

५२सु०- तथाऽपि कथं स्वव्याहतिः; न ह्यचेतनत्वं नामेच्छाविरहः, किन्नाम चैतन्यविरह; इत्यत आह कुत इति

अनु०- कुत इच्छाऽचेतनस्य ५५५

अचेतनस्येच्छा कुतः कारणाज्जायते, न कुतश्चित् । ज्ञानमेव हीच्छाया जनकमित्यर्थः । तथाऽपि किमित्यत आह सेच्छं चेदिति

अनु०- सेच्छं चेत् किमचेतनम् ।५५५

सेच्छं चेत् अङ्गीकृतं तदा तत् अचेतनं किं चेतनमेवेत्यर्थः ।

एतदुक्तं भवति । अचेतनमपि प्रधानं स्वातन्त्र्येण प्रवृत्तिमदस्त्विति वदताऽचेतनमिच्छावदस्त्वित्युक्तं स्यात्, स्वेच्छानुसारित्वस्य स्वातन्त्र्यशब्दार्थतया सर्वसम्मतत्वात् । अचेतनस्येच्छावत्त्वमङ्गीकुर्वाणेन चेतनत्वमप्यङ्गीकर्तव्यं स्यात्, अन्वयव्यतिरेकाभ्यामिच्छायाः स्वसमानाश्रयचैतन्यकार्यत्वावधारणात्, कार्याङ्गीकारे कारणानङ्गीकारस्यानुचितत्वात् । अचेतनं चेतनमिति च स्फुटा व्याहतिरिति ।

५३सु०- एतेनैतदपि निरस्तम्, अचेतनत्वं स्वातन्त्र्यं च यदि परस्परव्याहतं तर्ह्यचेतनत्वेन स्वतन्त्रप्रवृत्तिराहित्यसाधने साध्याविशिष्टतादोषः स्यादि ति । न ह्यस्माभिरचेतनत्वस्वातन्त्र्ययोः वन्ध्या अपत्यवतीतिवत् साक्षाद्विरोधोऽभिहितः, किन्तु स्वातन्त्र्यबलेन चैतन्यं परेणाङ्गी(कार्य)कारयित्वा ।

अनेनैव स्वातन्त्र्याङ्गीकारेऽचेतनत्वानुपपत्तिरिति बाधकं चोक्तं भवति ।

५४सु०- एवमचेतनस्य स्वातन्त्र्याङ्गीकारे स्वव्याहतिमुपपाद्य प्रमाणविरोधमप्युपपादयति इच्छामीति

अनु०- इच्छाम्यहमिति ह्येव निजानुभवरोधतः । अचेतनेच्छापगता ५५५

हि शब्देनास्यानुभवस्य विश्वजनप्रसिद्धत्वं सूचयति । एव शब्दस्य अपगतैव इत्यन्वयः । निजानुभवः साक्ष्यनुभवः ।

अहमिच्छामीति तावदिच्छा आत्मसम्बन्धिनी साक्षिणानुभूयते । न च सा द्विकर्तृका सम्भवति, क्वाप्येकस्य व्यापारस्य द्विकर्तृकत्वानुपलम्भात् । ततश्चाचेतनस्येच्छाङ्गीकृता(वैतद)चे(त्त)द् अनुभवविरोधादचेतनस्येच्छाऽपगता नास्तीति यावत् । इच्छाभावे च स्वेच्छानुसारित्वलक्षणं स्वातन्त्र्यं दूरोत्सारितमिति भावः ।

५५सु०- ननु नायमस्त्यनुभवः किन्त्वहमिच्छा(मीच्छा)मीति व्यवहारमात्रम् । तस्यापि निमित्तं भेदाग्रहः । आत्मा हि नित्यो निर्विकारश्चैतन्यमात्रवपुर्न तस्येच्छादिकर्तृत्वमागन्तुकं सम्भवति; किन्त्वन्तःकरणस्यैव प्रसवधर्मत्वात्, तयोश्चात्मान्तःकरणयोर्भेदाग्रहादितरेतरधर्मव्यवहारः प्रवर्तते । भेदाग्रहे च निमित्तं सन्निधानम् ।

यथोक्तम्, तस्मात्तत्संयोगादचेतनं चेतनावदिव लिङ्गम् । गुणकर्तृत्वे च तथा कर्तेव भवत्युदासीन इति । अतोऽनुभवबलाच्चेतनस्यैवेच्छावत्त्वं नाचेतनस्येत्ययुक्तमित्यत आह यदीति

अनु०- यदि भेदाग्रहोऽत्र च । कथं स न घटस्य स्यात् ५५५

यदि एवमनुभव एव नास्ति किन्तु व्यवहारमात्रम्, अत्र च व्यवहारे भेदाग्रह एव निमित्तमुच्यते, तदा भेदाग्रहो घटस्य किं (कथं) न स्यात् । व्यवहारहेतुरिति शेषः ।

इदमुक्तं भवति । स्वप्रकाशानुभवापलापदोषस्तावत् । व्यवहारे च निमित्तं

नास्ति । न च भेदाग्रहः, विशिष्टव्यवहारस्य तादृशज्ञानकार्यतानियमात्; अन्यथा घटपटावपीतरेतरभेदं न गृह्णीत इतीतरेतरधर्मसंसर्गव्यवहारः स्यादिति ।

५६सु०- ननु गृह्यमाणयोर्भेदाग्रहो व्यवहारहेतुर्न तु भेदाग्रहमात्रम् । न च घटपटौ स्वरूपं गृह्णीतस्तत्कथमतिप्रसङ्ग इति चेत् । किमयं विशिष्टो भेदाग्रहोऽन्तःकरणस्य, उतात्मनः ।

नाद्यः; तस्याचेतनत्वेन स्वरूपग्रहानुपपत्तेः, उपपत्तौ वा स कथ ं विशिष्टो भेदाग्रहो घटस्य न स्यात्, तथा च व्यवहारोऽपि स्यात् । नन्वन्तःकरणेऽस्ति चैतन्यारोपो न घटे, अतो नातिप्रसङ्ग इति चेत्; किं तस्य निमित्तम्; सन्निधानमिति चेत्, तर्हि सर्वगतात्मसन्निधानं घटेऽप्यस्तीति कथं स न घटस्य स्यात् ।

ननु न संयोगमात्रं निमित्तम्, किन्तूपकार्योपकारकभावे सति; स चास्त्यात्मान्तःकरणयोः, पुरुषस्य दर्शनार्थमि त्युक्तत्वात् इति चेत्; तर्हि घटोऽपि पुरुषस्योपकारक इति कथं स न घटस्य स्यात् ।

द्वितीये व्यवहारोऽपि किमात्मन उतान्तःकरणस्य । नाद्यः, तस्य निर्विकारस्य व्यवहारक्रियानुपपत्तेः, उपपत्तौ वा किमिच्छयाऽपराद्धम् । द्वितीयेऽन्यगतेन भेदाग्रहेणान्य(त्र)स्य व्यवहारश्चेत् कथं स न घटस्य स्यात् ।

५७सु०- किञ्च यदि भेदाग्रहात् अन्तःकरणधर्म एवेच्छा आत्मनि व्यवह्रियत इत्यङ्गीक्रियते तदा घटस्य अपि आत्मना भेदाग्रहात् पृथुबुध्नोदराकारोऽहमिति व्यवहारः कथं न स्यात् इति गूढाभिसन्धेरुत्तरम् ।

यद्वा अत्र च आत्मान्तःकरणयोश्च, स्फुटं प्रतिभासमानभेदयोरपीति हृदयम्, यदि भेदाग्रहः स्यात् तदा कथं स घटस्य आत्मनश्च न स्यात् इति योजना ।

अथवैवं वदन् प्रष्टव्यः, भेदाग्रहः किं भेदग्रहस्य विरोधी न वेति । नेति पक्षे कथं स घटस्य आत्मना पटादिना वा न स्यात् इत्युत्तरम् ।

५८सु०- ननु भेदग्रहो भेदाग्रहविरोधी, स चास्ति घटे; इति कुतस्तत्र भेदाग्रहस्तत्प्रयुक्तो व्यवहारो वे ति गूढाभिसन्धिमजानतो द्वितीयपक्षमाशङ्क्याह मन इति

अनु०- मनो म इति भेदतः । मनसोऽपि गृहीतत्वात् ५५५

भेदत इति तृतीयार्थे तसिः । यदि भेदग्रहो भेदाग्रहविरोधीति भेदेन गृह्यमाणे घटे न भेदाग्रह इत्युच्यते, तदा मे मन इति मनसोऽपि भेदेन गृहीतत्वात् नात्मना भेदाग्रहः स्यात् । तथा च भेदाग्रहनिमित्तः अहमिच्छामी ति व्यवहार इत्यसत्, किन्त्वनुभवनिमित्त एव ।

अत एव नान्तःकरणधर्मस्यात्मन्यारोप इत्यपि युक्तम्, भेदग्रहसद्भावेन आरोपहेतोर्भेदाग्रहस्यायोगात् । न ह्यविदितभेदं सम्बन्धितया गृह्यते, आत्मन्यपि प्रसङ्गात् ।

५९सु०- केन पुनः प्रमाणेन मनो गृह्यते । साक्षिणेति वदामः ।

६०सु०- तथा हि । न तावच्चक्षुरादिना तदवगमः, अरूपिद्रव्यत्वात्, चक्षुराद्यव्यापारेऽप्युपलब्धेः ।

६१सु०- न चानुमानेन, लिङ्गाभावात् । नन्वस्ति युगपज्ज्ञानानुत्पत्तिर्मनसो लिङ्गम् । तथा हि । बाह्येन्द्रियेषु स्वैः स्वैर्विषयैर्युगपत्सन्निकृष्टेष्वात्मनाऽधिष्ठितेष्वपि न युगपज्ज्ञानानि जायन्ते । तेन ज्ञायतेऽस्त्येतेभ्योऽन्यत्सहकारि, यत्संयोगक्रमवशाज्ज्ञानक्रमः प्रक्रमत इति ।

६२सु०- अत्र कश्चिदाह आत्मन एवैवंविधसामर्थ्यकल्पनोपपत्तावन्यथासिद्धमनुमानम् । मनसः अतीन्द्रियसंयोगव्यापारे क्रमवति कारणान्तरशून्येऽनैकान्तिकं च । फलस्य च वृक्षात्पततः क्रमवर्तिन्याकाशसंयोगे कुठारादिव्यापारे च । इन्द्रियाणां प्रतिविषयसंयोगव्यापारे चे ति ।

तदयुक्तम् । दृष्टानुसारिणी हि कल्पना । कर्ता ह्यनेककरणाधिष्ठानेन युगपन्नानाकार्याणि कुर्वाणो दृष्टः । तथा हि, युगपन्माणवको गच्छति पठति पन्थानमीक्षते वहति च कमण्डलुम्, तस्मान्नैष कर्तृधर्मो युक्तः कल्पयितुम्, किन्तु दृष्टत्वाद्द्रव्यान्तरमेवाव्यापकम् ॥ अनैकान्त्यं तु नास्त्येव, तत्रापि क्रियाक्रमादेर्निमित्तस्य विद्यमानत्वादिति ।

६३सु०- अत्रोच्यते । अस्ति तावदविवेकिनामपि मनःप्रतीतिः, मम मनोऽन्यत्र गतमित्यादिव्यवहारात् । न च ते युगपज्ज्ञानानुत्पत्तिं जानन्ति, प्रत्युत युगपदेव ज्ञानोत्पत्तिं मन्यन्ते । अन्यथा व्यासङ्गे क्रमदर्शनेनान्यत्रापि क्रमानुमानं परस्य व्यर्थं स्यात् । तस्माल्लिङ्गदर्शनात्प्रागेव भवदिदं मनोज्ञानं न तन्निमित्तकमिति ।

अस्तु तर्हि बुद्ध्यादीनामसमवायिकारणस्य संयोगस्याश्रयतया मनःसिद्धिः ।

मैवम् । प्रत्यक्षज्ञाने तावदिन्द्रियात्मसंयोगस्यैवासमवायिकारणत्वस्योपपत्तेः, अनुमित्यादौ लिङ्गज्ञानादेः, स्मृतौ भावनायाः, सुखादाविष्टार्थोपलब्ध्यादेरिति । नित्यविशेषगुणानां संयोगासमवायिकारणत्वनियमान्नैवमिति चेन्न, विभाग(ज)शब्दजशब्दे व्यभिचारात् । अश्रावणत्वेन हेतुविशेषणान्नेति चेत्; यथा तर्हि विभागादिजशब्दे कारणान्तरदर्शनात् तन्निरासार्थं व्याप्तिग्रहणवेलायां प्रयत्यते तथा सुखादिनिरासाय प्रयतनीयम्, असमवायिकारणान्तरदर्शनस्य तुल्यत्वात् । निमित्तं तदिति चेन्न, असमवायिकारणलक्षणस्यातिव्याप्तिप्राप्तेरिति ।

न च सुखाद्युपलब्धिकरणत्वेन मनस्सिद्धिः, साक्षिसिद्धतयाऽन्यथासिद्धेः ।

एवमनुमानान्तरमपि निरसनीयम् ।

६४सु०- न चागमो मनसि प्रमाणम् । जातिबधिराणामपि तत्प्रत्ययात् ।

तस्मात्सिद्धं साक्षिग्राह्यत्वं मनसः । तस्य च तेनैवात्मनो भिन्नतया ग्रहणाद्भेदाग्रहासम्भवेनेच्छाम्यहमिति न भेदाग्रहनिबन्धनो व्यवहार इति ।

६५सु०- ननु च कामः सङ्कल्पो विचिकित्सा श्रद्धाऽश्रद्धा धृतिरधृतिर्भीर्हीरित्येतत्सर्वं मन एवे ति श्रुतौ कामस्यान्तःकरणरूपत्वं तावत् प्रतीयते । न च श्रौतेनार्थेनान्यथा भवितुं युक्तम् । अतो बलवद्बाधकोपनिपातात् इच्छाम्यहमि ति भेदाग्रहनिमित्तं व्यवहारमात्रमेतदङ्गीकरणीयम् । न त्वात्मन इच्छासम्बन्धानुभवः । न च मे मन इति भेदग्रहात् तदग्रहासम्भवः, मे चैतन्यमि तिवद्व्यवहारमात्रत्वात् । न चोक्तानुपपत्तिः ।

सत्त्वरजस्तमसामादिकार्यं हि बुद्धिरित्युच्यते । सा चांशत्रयवती । पुरुषोपरागो विषयोपरागो व्यापारावेशश्चेत्यंशाः । भवति ह्यहमिदं करोमीति । तत्र अहमि ति चेतनोपरागो दर्पणस्येव मुखोपरागो भेदाग्रहादतात्त्विकः । इदमि ति विषयोपराग इन्द्रियप्रनाडिकया परिणतिभेदो दर्पणस्येव मलसम्बन्धः पारमार्थिकः, तथोभयायत्तो व्यापारावेशः । एषैव दिगहमिच्छामीत्यत्रापीति ।

अत आह उभयेति

अनु०- उभयात्मकता यतः । कामस्य तु मनः कामः ५५५

तुशब्दोऽवधारणे । तत इत्युपस्कर्तव्यम् । यतः कारणात् कामस्योभयात्मकता अस्ति, आत्मधर्मता मनोधर्मता च । तत एव मनः काम इति श्रुतिरुपपद्यते ।

इदमुक्तं भवति । भवेदिदं भेदाग्रहकल्पनम्, यद्यात्मनः कामवत्त्वं पारमार्थिकं

न स्यात् । न चैतदस्ति, बाधकाभावात् । द्विविधो हि कामोऽस्ति, एक आत्मधर्मोऽपरोऽन्तःकरणधर्मः । तत्रान्तःकरणधर्मं काममभिप्रेत्य श्रुतिः प्रवृत्ता, नात्मनः कामवत्त्वं बाधते । न हि देवदत्तो गोमानि ति वाक्यं यज्ञदत्तस्य गोसम्बन्धं बाधितुं शक्नोतीति ।

६६सु०- स्यादेतदेवम्, यदि कामद्वैविध्यं प्रमितं स्यात् । एतदेव कुत इति चेत्, श्रुत्यनुभवबलात् तावत् । प्रकारसहस्रानुसरणेऽप्यघटनायां खल्वनुभवापलापसाहसमभ्युपेयम् । प्रमाणान्तरं चाह प्रियेति

अनु०- प्रियाप्रियविभेदतः । द्वैविध्यं दृश्यते चास्य ५५५

प्रियम् इत्यात्यन्तिकेष्टमुच्यते अप्रियमिति च तात्कालिकेष्टम् । विषयेण विषयिण उपलक्षणम् । अस्य कामस्य ।

अयमर्थः । अस्ति तावदास्तिककामुकस्य पुरुषस्य स्त्रक्चन्दनवनितादौ इदं मे स्यादित्येकतः कामः, अन्यतस्त्यजेयमिति । न चैक एवायम्, विरुद्धरूपत्वात् । न च द्वावपि मनोधर्मौ, यौगपद्यात्; युगपत्सजातीयधर्मजननायोगात् । न च यौगपद्यं नास्ति, अनुभवसिद्धत्वात्, बाधकाभावाच्च । तत्र योऽप्रियविषयः सोऽन्तःकरणधर्मः, यस्तु प्रियविषयः स आत्मधर्म इति ।

यद्वा प्रियाप्रिय शब्दाभ्यां मुक्तिसंसारावुच्येते । तत्सम्बन्धिविभेदेन काम द्वैविध्यं दृश्यत इति । अस्ति तावत्संसारे प्रचुरोऽयमन्तःकरणवृत्तिरूपः कामः । अस्ति चासौ मुक्तौ, स यदि पितृलोककामो भवती त्यादिश्रुतेः । न चैक एवायम्, मुक्तावन्तःकरणविलयात् । तथा चासावात्मधर्मोऽभ्युपेयः । न चागन्तुकधर्मसम्बन्धो मुक्तावि ति प्रागपि कामद्वैविध्यं सिद्ध्यतीति ।

६७सु०- श्रुतिबाधपरिहारस्य प्रयोजनमाह तस्मादिति

अनु०- तस्माद् भेदाग्रहः कुतः ।५५५

श्रुतिविरोधस्य परिहृतत्वाद्भेदाग्रहः कुतः प्रमाणात् कल्पनीयः । कुतश्चानुभवापलापेन व्यवहारस्य तन्निमित्तत्वम् । न कुतोऽपीत्यर्थः ।

६८सु०- अनेनाचेतनस्य प्रधानस्य स्वातन्त्र्येण जगत्कारणत्वं साधयतामनुमानानामपि स्ववचनविरोधः प्रमाणविरोधश्चोक्तौ भवतः; दृष्टान्तश्च साध्यविकलः, अचेतनस्वातन्त्र्यस्य क्काप्यसम्मतेरिति ।

६९सु०- सूत्रार्थमुपसंहरन् नानुमानमि त्येतत्प्रकारान्तरेण व्याचष्टे रचनेति

अनु०- रचनानुपपत्तेस्तन्न सर्वज्ञानुमागतम् । अचेतनं जगत्कर्तृ ५५५

तत् तस्मात् । सर्वज्ञानुमागतम् अनुमानं प्रकृत्यादिकं, कस्यचित्प्रत्यक्षं, प्रमेयत्वादि ति सर्वज्ञसाधकानुमयाऽवगतम् । एतदनुमानसिद्धसर्वज्ञवाक्यावगतमिति यावत् ।

यद्वाऽनुमानसिद्धप्रामाण्यकत्वेनानुमानप्रधानत्वेन च सर्वज्ञाभिमतस्य वाक्यमेव सर्वज्ञानुमा उच्यते ।

व्याख्यानान्तरस्य चेदं प्रयोजनम्, यत्प्रागुक्तं न योगिप्रत्यक्षेण साङ्ख्याचार्यवचनेन वाऽयमर्थः सिद्ध्यती ति तदपि सूत्रसूचितमेवेति ज्ञापनम् ।

यदा तु सर्वज्ञा भिमतोत्प्रेक्षितया भेदानां परिमाणादित्यादिकया अनुमया अवगतम् अनुमानमिति योजना, तदा वैचि(त्र्य)त्रीप्रदर्शनं व्याख्यानान्तरप्रयोजनम् । जगत्कर्तृ स्वातन्त्र्येण जगत्कारणम् ।

७०सु०- स्यादेतत् । परिमाणादिहेतुभिस्तावन्महदादिकार्याणां किमपि मूलकारणमस्तीत्यवगम्यते, तस्यापि कारणान्तरकल्पने प्रमाणाभावादनवस्थानाच्च । तस्य च स्वातन्त्र्यं कारकान्तराप्रयोज्यत्वमेव न तु स्वेच्छानुसारित्वम्, येनोक्तदोषः स्यात् । तच्च तत्प्रयोक्तुः कारकान्तरस्याप्रामाणिकत्वादेव सिद्धम् । न चाचेतनस्य तदसम्भावितम्, अचेतनेष्वपि पयोऽम्बुप्रभृतिषु दर्शनात् । अचेतनमेव हि पयोऽन्यानधिष्ठितमपि वत्सविवृद्ध्यर्थं प्रवर्तते, दधिभावं चापद्यते; घनविनिर्मुक्तं चाम्बु जम्बीरनारिकेलादिष्वनेकविधं विकारं प्राप्नोति, नादेयं चापसर्पति; तृणं च गवा जग्धं क्षीरीभवति; अयश्चायस्कान्तमभिसर्पति । न च इदं नाचेतनवशमि त्यादिप्रमाणविरोधः, तस्योक्तस्थानेष्वेवानैकान्त्यात् । न चेदं ब्रह्मवादिनां सम्मतम्, येन सिद्धसाधनं स्यात् इत्याशङ्कापरिहारार्थं सूत्रम् ॐ पयोऽम्बुवच्चेत्तत्रापि ॐ इति

ब्र०सू०-ॐ पयोऽम्बुवच्चेत्तत्रापि ॐ ॥५५५

तद्व्याचष्टे पयोऽम्ब्वादि चेति

अनु०-पयोम्ब्वादि च नोपमा । एतत्प्रशास्तिवचनाच्चेतनाचेतनस्य च ॥५५५

उपमा स्वार्थसम्भावनायामस्मदीयहेतुव्यभिचारे चेति शेषः । यथाऽत्र साध्यं व्यभिचरति तथा पक्षेऽपि व्यभिचरतु हेतुरित्येवमर्थं हि व्यभिचारोद्भावनम् । तदत्र न युज्यते, चेतनाचेतनस्यैतत्प्रशास्तिवचनात् । पारमेश्वरप्रेरणाप्रतिपादकश्रुतेः । आद्यश्चशब्दो लौकिकानां स्वतन्त्रतया प्रतीयमानमपीत्यर्थे, द्वितीयस्तु न केवलमचेतनस्य किन्तूभयस्यापीति ।

एतदुक्तं भवति । कारकान्तराप्रयोज्यत्वलक्षणमपि स्वातन्त्र्यं न प्रधानस्योपपद्यते, असम्भावितत्वात्, उक्तानुमानविरुद्धत्वाच्च ।

७१सु०- यदुक्तमत्र पयोम्ब्वादिवदिति, तदसत्, तत्रापीश्वरप्रेरणाया एतस्य वा अक्षरस्य इत्यादिश्रुतिसिद्धत्वात् । अत एव प्रधानस्य परप्रयोज्यत्वे प्रमाणाभावोऽपि परास्त इति ।

सूत्रे पयोऽम्बुवदित्युक्तेऽपि नोदाहरणमादरणीयम् । स्थलान्तरे सम्भावना व्यभिचारश्च भविष्यत इत्याशङ्कापरिहारार्थस्य व्यतिरेकानवस्थितेश्चानपेक्षत्वात् इति उत्तरसूत्रस्यापि व्याख्यानाय आदि पदप्रयोगः ।

यद्वा पयोऽम्बुग्रहणमुपलक्षणमित्यभिप्रेत्य आदि पदं प्रयुक्तम्; उत्तरसूत्रं तु कैमुत्यार्थम्, चेतनप्रवृत्तेरपि ईश्वरव्यतिरेकेण अनवस्थितेः अचेतनप्रवृत्तेस्तदधीनत्वं किमु वाच्यमिति । तद्व्याख्यानाय चेतनाचेतनस्य च इत्युक्तम् ।

७२सु०- किञ्च परिमाणादिति हेतुस्तावदनैकान्तिकः । सत्त्वरजस्तमसां साम्यावस्था हि प्रकृतिरुच्यते । सत्त्वादयश्च परिमिता एव । यथोक्तम् । अबग्नीरनभोऽहङ्कृन्महत्तत्त्वगुणत्रयैः । क्रमाद्दशोत्तरैः इति ।

न च प्रकृतिरव्यक्तान्तरवतीति कथं नानैकान्त्यम् । न च परिमितस्यापि मूलप्रकृतित्वे बाधकमस्ति । सार्वत्रिककार्यानुत्पत्तिरिति चेन्न; सर्वत्र कार्यसद्भावे प्रमाणाभावात्, भावेऽप्यनेकैस्तदुत्पत्त्युपपत्तेः । युक्तं च परिमितानामेव कारणत्वम्, तन्त्वादिषु दर्शनात्, अपरिमितस्य कृत्स्नैकदेशविकल्पानुपपत्तेश्च । अस्माकं त्वीश्वरशक्त्यैवोपपद्यते ।

समन्वयादित्यप्यसत्, यत्कार्यं यदनुगतिमत्तत्तादृक्कारणोपेतमि त्यस्या व्याप्तेरव्यक्ताद्व्यक्तजन्माङ्गीकारेणैव भग्नत्वात् । शक्तितः प्रवृत्तेश्चेत्येतदपि न विवक्षितार्थसाधकम्; अन्तर्भावितकार्यत्वमेव कारणस्य शक्तिरि त्यस्य सिद्धौ हि तथा स्यात्, तच्च सत्कार्यवादनिर्वाह्यमिति । अत एव विभागाविभागावपि निरस्तौ, विभागाविभागयोरेव सत्कार्यवादसिद्ध्यधीनयोरसत्त्वात् । स्वप्रक्रियामात्रेणार्थसिद्धौ स्थूलकार्यस्य लोष्ठादेरि त्यादिना तार्किकपरिकल्पिताभ्यां विभागाविभागाभ्यां परमाणुकारणत्वमपि स्यादित्यास्तां प्रपञ्चः ।

७३सु०- नन्विदं घट्टकुटीप्रभातमनुसरति । इच्छावत्त्वमात्मन एव न तु जडस्ये त्यत्र हि प्रथममनुभवः प्रमाणीकृतः । तत्र च श्रुतिविरोधे चोदितेऽन्तःकरणधर्म आत्मधर्मश्चेति कामस्य द्वैविध्यान्न विरोध इत्युक्तम् । एवञ्च आत्मन एवेच्छावत्त्वं न त्वचेतनस्ये ति त्यक्तमेवेत्याशङ्कां सिंहावलोकनन्यायेन परिहरति द्वैविध्येऽपीति

अनु०- द्वैविध्येऽपि तु कामादेः कुतः स्वामित्वमात्मनः । साक्षादनुभवारूढं शक्यतेऽपोदितुं क्वचित् ॥५५५

कामादेर्द्वैविध्येऽपि साक्षादनुभवारूढमात्मनः कामादेः स्वामित्वं तु कुतः प्रमाणात् अपोदितुं शक्यते न कुतोऽपीति योजना । श्रुत्यपेक्षया आदि पदग्रहणम् । अपोदितुमिति सम्प्रसारणं छान्दसम् ।

अयमत्रोत्तरक्रमः । सत्यं कामो द्विविध आत्मधर्मो मनोवृत्तिश्चेति । तत्र मनोवृत्तिमपि कामं प्रत्यात्मन एव स्वामित्वं न मनसः, अहं कामय इति साक्ष्यनुभवसिद्धत्वात् । मनसस्तु कामं प्रत्युपादानत्वमेव, । यथा हि क्षेत्रोपादानकानामपि सस्यानां कृषीवल एव स्वामी न क्षेत्रं तथैव ।

न च वाच्यं मनस एव कामस्वामित्वम्, अहं कामय इत्यनुभवस्तु भ्रान्तिर्व्यवहारमात्रं वेति; बाधकप्रमाणाभावात् । न च कौटस्थ्यं बाधकम्; अन्तःकरणस्यैव कामोपादानत्वेनाङ्गीकृतत्वात्, स्वामित्वमात्रेण च कौटस्थ्याविघातात्, अन्यथा कृपणधनस्येवात्मनो वैयर्थ्यापत्तेरिति । तदिदमुक्तं क्कचिदिति

७४सु०- नन्वस्तु कामस्वामित्वमात्मन एव, मा भूच्च मनसः; तथाऽपि पूर्वोत्तरविरोधस्तदवस्थ एव; इच्छास्वामित्वाभावेऽपि यादृशतादृशस्येच्छावत्त्वस्य मनस्यङ्गीकृतत्वादित्यत आह इच्छेति ।

अनु०- इच्छास्वामित्वमेवोक्तमिच्छावत्त्वं न चापरम् ।५५५

अचेतनेच्छापगते त्यादौ इच्छास्वामित्वमेवेच्छावत्त्वमुक्तम्, न च अपरम् इच्छोपादानत्वलक्षणम् ।

एतदुक्तं भवति । स्यादत्र पूर्वापरविरोधः, यदि यदेवेच्छावत्त्वं प्राङ्मनसो निषिद्धं तदेवात्र पुनरङ्गीक्रियेत । न चैतदस्ति । पूर्वं हीच्छास्वामित्वलक्षणमिच्छावत्त्वमात्मन

एव न त्वचेतनस्येत्युक्तम्, तस्यैव कर्तृत्वोपयोगात्; श्रुत्यर्थतया त्विच्छोपादानत्वलक्षणमिच्छावत्त्वमिदानीं मनसोऽभ्युपगम्यत; इति कुतो विरोध इति ।

७५सु०- यद्वा कामस्य द्वैविध्येन मनसोऽपि कामवत्त्वात् कर्तृत्वमुपपत्स्यत इत्यत आह द्वैविध्येऽपीति । ()००००००००००००००००००००००००००००००अनु. ६७२० पृष्ठे द्रष्टव्यम्) । द्वयोः कामवत्त्वेऽपि कामस्वामित्वमात्मन एव न तु मनसः, निरपवादसाक्ष्यनुभवसिद्धत्वात् । मनसस्तु कामोपादानत्वमेवेति । ततः किमित्यत आह इच्छेति । (००००००००००००००००००००००००००अनु. ६७२५ पृष्ठे द्रष्टव्यम्) । इच्छास्वामित्वलक्षणमेवेच्छावत्त्वं प्राक् कर्तृत्वोपयुक्तमुक्तम्, न पुनरिच्छोपादानत्वलक्षणम् । यो हीच्छति स प्रयतते, न तु यदिच्छा भवति तदिति ।

तस्मादिच्छास्वामित्वाच्चेतनस्यैव कर्तृत्वं नाचेतनस्य, तस्येच्छोपादानत्वेऽपीच्छास्वामित्वाभावादिति ।

७६सु०- स्यादेतत् । स्वं नाम तद्भवति, यद्यथेष्टविनियोगयोग्यम्, यथा गवादि । स्वामी च स उच्यते यो यथेष्टविनियोक्ता । न चेच्छात्मनोरेतदस्ति; यस्मादास्तिककामुकस्य निषिद्धेच्छां नियच्छतोऽपि (इच्छा) सा आविर्भवति, प्रयतमानस्यापि विहितेच्छा नोदेति; तत्कथमिच्छास्वमित्वमात्मनः स्यादि ति चेत्; किमिच्छा आत्मनः सर्वथापि वशा न भवति इत्युच्यते, उत किञ्चिद्वशत्वमङ्गीक्रियते । नाद्यः; अनुभवविरोधात्, इच्छति देवदत्त इत्यादिव्यवहारविरहप्रसङ्गाच्च । द्वितीये तु सिद्धं स्वामित्वमित्याह किञ्चिदिति

अनु०- किञ्चित्तद्वशगत्वेऽपि स्वामित्वं लोकवद्भवेत् ।५५५

प्रबलविरोधिवशादत्यन्तवशत्वाभावेऽपीच्छायाः किञ्चित् आत्म वशत्व मात्रेण अपि तां प्रत्यात्मनः स्वामित्वं भवेदे(वत्ये)व । कथम् । यथाऽत्यन्तमवशायामपि गवि किञ्चिद्वशत्वमात्रेण देवदत्तस्वामित्वं लोके दृष्टं तथैव, अन्यथा तदपि न स्यादिति ।

७७सु०- नन्वेवं सत्येकं सन्धि(दि)त्सतो(परं प्रच्य)न्यच्च्यवत इत्यापन्नम् । अचेतनस्य कर्तृत्वं निराकर्तुमात्मन एवेच्छास्वामित्वं न तु मनस इति समर्थितम्, तर्हीश्वरस्यापि कुलालादिमनोवृत्तीच्छां प्रति स्वामित्वं नास्तीति घटादिकर्तृत्वं न स्यात्, तथा चेतरव्यपदेशादि त्यधिकरणविरोध इत्यत आह सर्वात्मेति

अनु०- सर्वात्मतन्त्रकामादेः किमुतैव परेशितुः ।५५५

यदा जीवस्यापि कामादिस्वाम्यं तदा सर्वात्म ना तन्त्र मधीनं कामादि यस्यासौ तथोक्तः । सर्वेषामात्मनां तन्त्रं साधनं यः कामः तस्यादिः कारणं तस्य परेशितुः कामस्वामित्वं किमुतैव वक्तव्यम् ।

एतदुक्तं भवति । जीवेश्वरौ द्वावपि शरीरमधितिष्ठतः । तत्रेश्वरोऽन्तःकरणं स्पष्टं दृष्ट्वा तत्र ज्ञानेच्छाप्रयत्नरूपा वृत्तीः स्वेच्छाज्ञानप्रयत्नैरुत्पाद्य बाह्यकरणानि चाधिष्ठाय घटाद्युत्पादयति । जीवस्तु तद्दत्तस्वाम्योऽवतिष्ठते, यथोक्तं बुद्धिर्ज्ञानमि त्यादि । तस्मादीश्वरस्यैव मुख्यं स्वाम्यं कर्तृत्वं च, जीवस्य त्वमुख्यमेवेति । तथा चोक्तम् स्वस्वामिभावो ध्रुव एष यत्र तर्ह्यच्युतेऽसाविति कृत्ययोग इति ।

७८सु०- यदुक्तं निरपवादानुभवबलादात्मन एवेच्छास्वामित्वमिति । तदयुक्तम् । कामः सङ्कल्प इति मनसः कामस्वामित्वाभिधात्र्याऽपौरुषेयत्वेन बलवत्या वेदवाचैवापोदितत्वादि त्यत आह न चेति

अनु०- न चानुभवगं कामस्वामित्वं वेदवागपि । शक्ताऽपवदितुं ५५५

कामस्वामित्वम् आत्मन इति शेषः ।

कामाद्यनुवादेन खल्वियं वेदवाक् आत्मोपादानत्वं वैशेषिकादिमतप्राप्तं वारयितुं तेषां मनोरूपत्वमाचष्टे । कामादिस्वरूपं च साक्ष्यनुभवेनैव सिद्धमिति तस्योपजीव्यत्वम् ।

स च तानात्मस्वामिकानेव विषयीकरोति । न चोपजीवकमुपजीव्यमपवदितुं शक्नोति । वेदस्योत्सर्गतो बलवत्त्वेऽप्युपजीव्यापेक्षया दौर्बल्यमेव । यथा आहुः,

प्राबल्यमागमस्यैव जात्या तेषु त्रिषु स्मृतम् ।

उपजीव्यविरोधे तु न प्रामाण्यममुष्य च इति ।

अतो न श्रुतेरनुभवापवादकत्वं युक्तमिति ।

७९सु०- तर्हि श्रुतेः का गतिरित्यत आह तस्मादिति

अनु०- तस्मात्सा तदन्याभिधायिनी ।५५५

उपजीव्यत्वेन बलवताऽनुभवेन बाधितत्वादित्यर्थः । तदन्याभिधायिनी स्वामित्वादन्यस्योपादानत्वस्याभिधायिनी ।

८०सु०- न केवलमुपजीव्यबाधात् किन्तूपपत्तिविरोधाच्चेत्याह मोक्षकाम इति

अनु०- मोक्षकामो भवेदन्यो यदि मुक्ताद्भविष्यतः ।५५५

यदि कामोऽन्तःकरणकर्तृकः स्यात् तदा मोक्षकामोऽप्यन्तःकरणस्यैव स्यात् । मोक्षस्तु आत्मन इति च प्रसिद्धम् । तथा च यो मुक्तो भविष्यति तस्मादन्य एव मोक्षकाम इत्युक्तं स्यात् । कामस्यान्यगतत्वे साधनानुष्ठाताऽप्यन्य एवेत्यङ्गीकर्तव्यम्, फलकामनासाधनानुष्ठानयोरेकनिष्ठत्वदृष्टेः । तथा च अकृताभ्यागमकृतविप्रणाशप्रसङ्गः ।

८१सु०- ननु नायं दोषः, पुरुषविमोक्षार्थं प्रकृतिप्रवृत्त्यभ्युपगमात् । दृश्यते हि परप्रयोजनार्थं जनानां प्रवृत्तिरिति । अत्रेदमुपतिष्ठते मोक्षकामस्येति

अनु०- मोक्षकामस्य किं तेन ५५५

उपलक्षणमेतत् । साधनानुष्ठातेत्यपि द्रष्टव्यम् ।

परप्रयोजनार्थं प्रवर्तमानाः खलु लोके दृष्टमदृष्टं वा किमपि प्रयोजनमनुसन्दधानाः प्रायेणोपलब्धाः । तथाऽत्रापि प्रकृतेः प्रयोजनेन भाव्यम् । न च तदस्तीत्यर्थः ।

८२सु०- स्यादेतत् । स्वप्रयोजनमननुसन्धायैव जीवमोक्षार्थं प्रकृतेः प्रवृत्तिः, यथा कृपालुत्वेन भवतामीश्वरस्ये त्यत आह स्वनाशार्थं चेति

अनु०- स्वनाशार्थं च को यतेत् ।५५५

न केवलं परप्रयोजनार्था प्रकृतेः प्रवृत्तिर्युज्यते । प्रकृतिलयो हि मोक्षो नाम । न हि कोऽपि कृपालुरात्मनाशार्थं यतमानो दृष्ट इति ।

यद्यप्यत्रानाधेयातिशयस्य निष्क्रियस्योपकार्यत्वमपि क्वचिन्न दृष्टमित्येव वक्तव्यम्, तथाऽपि तच्छिष्यैरेवोह्यतामिति तदभ्युपगमेन दूषणान्तरमिदमुक्तम् ।

८३सु०- नन्विदमयुक्तम् । चेतनो हि स्वप्रयोजनमनुसन्दध्यात्, स्वनाशाच्च

बिभ्यत् परावर्तेत; प्रकृतिस्त्वचेतना कथमेवं पर्यनुयोगमर्हतीति । एवं तर्हि कथमात्ममोक्षमप्यनुसन्धाय प्रवर्तेत ॥ स्वभावोऽयं प्रधानस्येति चेत् । तर्हि कदाऽपि संसारोऽस्य न स्यात् ॥ भोगार्था प्रवृत्तिः प्रकृतेः स्वभाव इति चेत्, तर्हि मोक्षाभावः ॥ उभयस्वभावत्वे तूभयं न स्यात्, विरोधात् । अविरोधे वा युगपदुभयं स्यात्, व्यवस्थापकाभावात् ॥ भोगेषूपभुक्तेषु मोक्षार्थेति चेन्न, भोगानामानन्त्येनापरिसमाप्तेरिति ।

८४सु०- अयं प्रसङ्गार्थः । यद्यात्मा न कामकर्ता स्यात् तदा मुमुक्षुरपि न स्यात्, ततश्च न तदर्थं प्रयतेत, तथा च न मुच्येत; परप्रवृत्तेः स्वप्रयोजनभावाभावयोरयुक्तत्वादिति ।

बहुलमेतन्निदर्शनमि ति स्मरणात् यतेदिति परस्मैपदम् । तथा चाह चन्द्रादयस्तु मन्यन्ते सर्वस्मादुभयं पदमि ति ।

८५सु०- एवमनीश्वरसाङ्ख्यमतं साधारणदूषणैरपाकृत्य, ये कर्तृत्वं प्रकृतेरेव भोक्तृत्वं त्वात्मन इति मन्यन्ते, तन्मतं दूषयति कर्तृत्वमिति

अनु०- कर्तृत्वं यस्य तस्यैव भोक्तृत्वमुपलभ्यते ।५५५

यद्वैवमात्मनः कर्तृत्वमुपपाद्य भोक्तृत्वमप्यनेनैवोपपादयति । येन मयेदं कृतं स एवाहं तत्फलं भुञ्ज इति कर्तृत्वभोक्तृत्वयोः सामानाधिकरण्यानुभवात् तद्वैयधिकरण्याङ्गीकारेऽनुभवविरोध इत्यर्थः ।

भ्रान्तोऽयमनुभव इति चेन्न, बाधकाभावादित्याह विभागे चेति

अनु०- विभागे च तयोर्मानं नैव किञ्चित्क्वचिद्भवेत् ।५५५

तयोः कर्तृत्वभोक्तृत्वयोः । विभागे व्यधिकरणत्वे । अकृताभ्यागमकृतविनाशौ चैवं सति स्यातामिति ।

८६सु०- यदुक्तमात्मनो मोक्षो न स्यादिति, तदिष्टापादनम्, प्रकृतेरेव मोक्षाभ्युपगमात् । न च बन्धमोक्षयोर्वैयधिकरण्यानुपपत्तिः बन्धस्यापि प्रकृतिगतत्वादि ति चेन्न, सकलश्रुतिस्मृतीतिहासपुराणानुभवैर्बन्धमोक्षयोः आत्मगतत्वावगमेन तद्विरोधादित्याशयवानुपसंहरति सर्वेति ।

अनु०- सर्वमानविरोधैकदुर्दीक्षादीक्षितस्त्वयम् । मायावाद्युपमां यायात् ५५५

सर्वमानविरोध एव या प्रधान दुर्दीक्षा दुष्टोऽनुष्ठानसङ्कल्पः, तया दीक्षितोऽयं तु साङ्ख्यो मायावादिनामुपमात्वं प्राप्नुयात् । तेऽपि हि कर्तृत्वभोक्तृत्वादिसकलधर्मविकलमसत्कल्पं चैतन्यमात्रमङ्गीकृत्याविद्याया एवाचेतनायाः सर्वकारणत्वं बन्धमोक्षाधिकरणत्वं चाभ्युपगच्छन्ति । तदेतेषां सर्वप्रमाणविरुद्धार्थाङ्गीकारित्वे साङ्ख्योऽयं दृष्टान्तभावमापद्यत इति ।

८७सु०- यत्पुरुषबहुत्वं साङ्ख्येनाङ्गीकृतं तदपि मायावादिभिरभ्युपगतमेव । जननादिप्रकृतिधर्मैरेव हि तद्बहुत्वम्, न तु स्वरूपे कश्चिदस्ति परस्परतो विशेषः । मायावादिनोऽपि उपाधिनिबन्धनं भेदमङ्गीकुर्वन्त्येव । न च प्रपञ्चसत्यत्वं विशेषः, कारणमात्रत्वाभ्युपगमेन कार्यप्रपञ्चस्य साङ्ख्येन निरस्तत्वादिति ।

८८सु०- याऽपि साङ्ख्यपरिकल्पिता सृष्टिप्रलयबन्धमोक्षतत्साधनप्रक्रिया साऽपि सर्वप्रमाणविरुद्धेत्युक्तं भवति ।

८९सु०- न केवलं साङ्ख्यस्य मायावादिसदृशत्वमस्माभिरेवोच्यते, किन्तु सूत्रकृताऽपि सूचितमित्याह तदिति

अनु०- तत् चशब्दान्निराकृतः ॥५५५

तस्मान्मायावादिसदृशत्वादेव हि साङ्ख्यो भोक्रापत्तेरविभागश्चेत्स्याल्लोकवत् इति प्राक् पराकृतेन मायावादिना रचनानुपपत्तेश्च नानुमानम् इति चशब्देन समुच्चित्य निराकृतः ।

यद्वा प्रमाणविरोधोऽपि नोत्सूत्रित इत्यनेनाह ।

तस्मात् सर्वमानविरोधित्वादेव । चशब्दात् सर्वमानविरोधसमुच्चयार्थं चशब्दं प्रक्षिप्येत्यर्थः ॥

९०सु०- इदं सूत्रं केचिदित्थं व्याचक्षते यथा तृणपल्लवादिकं गवादिनोपभुक्तं स्वयमेव क्षीरीभवति, एवं प्रधानं स्वयमेव महदादिरूपेण परिणमत इत्याशङ्का किलात्र निरस्यते । न तृणादिवत् स्वयमेव प्रधानस्य परिणामो वक्तव्यः, यतस्तृणादीनामपि स्वयमेव परिणामो नास्ति । कुतः । अन्यत्रानडुहोपभुक्ते तदभावादि ति । अत्राशङ्कैव तावदनुपपन्ना; पयोऽम्बुवच्चेत्तत्रापीत्यनेनैव परिहृतत्वात्, प्रत्युदाहरणं च सूत्रप्रणयनायोगात् । परिहारोऽप्ययमनुपपन्नः; गवाद्युपभुक्तस्यैव क्षीरत्वं नान्यत्रेति हि वदता प्रकृतेः सहकारिसद्भावमात्रमुपपादितं स्यात्, न पुनरीश्वरापेक्षत्वम् । अतो नायं सूत्रार्थः, किन्तु पातञ्जलमतमत्राधिकरणे निराक्रियत इत्याशयवांस्तदुपन्यस्यति साङ्ख्यस्त्विति ।

अनु०- साङ्ख्यस्तु सेश्वरो ब्रूते क्षेत्रानुग्रहशक्तिमान् ।अस्तीश्वरः स्वयम्भातः क्लेशकर्मादिवर्जितः ॥५५५

साङ्ख्यमतस्य निरस्तत्वात् किं पुनरुपन्यासेनेत्यतः अस्य मतस्य ततो विशेषं तुशब्देन सूचयति । तमेव विशेषं व्यनक्ति सेश्वर इति । सेश्वरश्चेन्न निराकार्यो विरोधाभावादित्यत उक्तं क्षेत्रेति तु शब्दोऽवधारणार्थोऽत्राप्यन्वीयते ।

यद्यपि सेश्वर इत्यनेनैव ईश्वरोऽस्तीति ब्रूत इति सिद्धम्, तथाऽपि तदनु

वादेन विशेषणविधानमेवैतत् य ईश्वरोऽस्ति स क्षेत्रानुग्रहशक्तिमानेवेति ब्रूत इति । क्षियन्त्यस्मिन्कार्याण्यव्यक्ततयेति क्षेत्र मुपादानं प्रकृतिः । तदनुग्रहशक्ति रेवेश्वरस्य तेनाभ्युपगम्यते । अतो निराकरणीय एवासाविति ।

सर्वशक्तित्वाभावे किं तस्येश्वरत्वमित्यत उक्तं स्वयम्भात इति । स्वयमिन्द्रियाद्यनपेक्षमेव, भातः कर्तरि क्तः । ततश्च सर्वज्ञ इति लभ्यते ॥

ईश्वरत्वोपपादकं विशेषणान्तरमाह क्लेशेति । क्लेशकर्मविपाकाशयवर्जित इत्यर्थः । तथा चाह पतञ्जलिः, क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वर इति, तथा निर्माणकायमधिष्ठाय सम्प्रदायप्रवर्तकोऽनुग्राहकश्चे ति ।

तत्र अविद्याऽस्मितारागद्वेषाभिनिवेशाः पञ्च क्लेशाः । अनात्मन्यात्मबुद्धिः

अविद्या । इदं मदीयमित्यभिमानः अस्मिता । विषयेष्वासक्त रागः । कोपो द्वेषः । भयम् अभिनिवेशः । एत एव पञ्च क्लेशास्तन्त्रान्तरे तमो मोहो महामोहः तामिस्रोऽन्धतामिस्र इति व्यवह्रियन्ते । वार्षगण्यस्त्वेतानविद्येत्येवाह ।

कर्म इति विधिनिषेधावुच्येते । आशय शब्देन धर्माधर्मौ । विपाक इति तत्फलं सुखदुःखे तदुपायश्चेति ।

इति शब्दस्य आगामिनः प्रतिवाक्यं सम्बन्धः ।

९१सु०- वेदवादविरोधं स्फुटीकर्तुमवधारणव्यावर्त्यमाह क्षेत्रेति

अनु०- क्षेत्रशक्तिमती सैव प्रकृतिः ५५५

या जगदुपादानं सा प्रकृतिरेव उपादानत्व शक्तिमतीति ब्रूते । न पुनर्वेदवादिन इव तामपि शक्तिमीश्वरायत्ताम् ।

व्यावर्त्यान्तरमाह बीजेति

अनु०- बीजशक्तिमान् । जीवः, पर्जन्यवत् ५५५

अत्रापि एव इति सम्बध्यते । शरीरेन्द्रियादिसम्बन्धेनोत्पत्तौ या शक्तिः सा बीजशक्तिः । जीव एव तद्वानिति ब्रूते । न तु तदीयां बीजशक्तिं तत्त्व(वादिन)विद इव भगवदधीनाम् ।

यद्युपादानत्वोत्पत्तिशक्तिमत्त्वं प्रकृतिपुरुषयोरेव तदा किमीश्वरेणानुग्राहकेणेत्यत आह पर्जन्यवदिति । यथा हि पृथिव्याः कमलादिबीजानां चोपादानत्वबीजत्वशक्त यद्यपि स्वायत्ते तथाऽप्यङ्कुरोत्पत्तौ पर्जन्यस्यास्ति पृथिव्यनु(ग्रहकारक)ग्राहकत्वम्, तथा प्रकृतिपुरुषयोः स्वायत्तशक्तित्वेऽपीश्वरः प्रकृत्यनुग्रहशक्तिमानङ्गीकरणीयः ।

तत्किं पर्जन्यवदन्वयव्यतिरेकाभ्यामीश्वरस्य प्रकृत्यनुग्राहकत्वमवसेयं नेत्याह दैवेति

अनु०- दैवशक्तिमानीश्वरः स्मृतः ।५५५

दैव शब्दोऽदृष्टस्वरूपत्वमाह । तेनान्वयव्यतिरेकाविषयत्वं लक्षयति ।

तत्किं निष्प्रमाणक एवेश्वरः प्रकृत्यनुग्राहकोऽङ्गीकरणीय इत्यत उक्तं स्मृत इति । मयाऽध्यक्षेण प्रकृतिः सूयते सचराचरमि त्यादाविति शेषः । स्मृत इत्युपलक्षणम्, श्रुत इत्यपि ग्राह्यम् ।

प्रकृतिपुरुषयोः स्वायत्तशक्तित्वं कुत इत्यत आह पृथिवीवदिति

अनु०- पृथिवीवत्प्रधानं तत् ५५५

यथा पृथिव्याः स्वायत्तोपादानत्वशक्तिः तथा, तत् तस्मात् उपादानत्वात्, प्रधानम् अपि स्वायत्तोपादानत्वशक्तिमदनुमेयमित्यर्थः । उपलक्षणं चैतत् । कमलादिबीजवत् बीजत्वाज्जीवोऽपि स्वायत्तबीजशक्तिमाननुमातव्य इत्यपि द्रष्टव्यम् ।

९२सु०- ननु यथा लोके कमलादिबीजानां कश्चिदावपनकर्ताऽस्ति तथाऽत्रापि तत्स्थानीयेन केनापि भाव्यम्, न चासावन्योऽस्ति परमेश्वरात्; तत्कथं क्षेत्रानुग्रहशक्तिमानेवेश्वर इत्यत आह जीव इति

अनु०- जीवः सन्निधिमात्रतः । बीजावपनकर्तैवेति ५५५

दृश्यते खल्वपत्यजीवो बीजभूतः, पितृजीवश्चावपनकर्तृस्थानीयः । तस्मात् किमीश्वरस्य तच्छक्तिकल्पनया । विषयोत्पत्तौ तु तदपेक्षैव नास्तीति भावः ।

नन्वेवं पितृजीवस्यापत्योत्पादकत्वाङ्गीकारेऽपसिद्धान्तः स्यात्, साङ्ख्यैर्जीवस्य कर्तृत्वानभ्युपगमात्; इत्यत उक्तं सन्निधिमात्रत इति । शरीरादिरूपा प्रकृतिरेवापत्यो(त्पत्ति)त्पादकर्त्री, तत्सन्निधिनिमित्ताद्विवेकाग्रहाज्जीवे तत्कर्तृत्वव्यवहार एवेति ब्रूत इति ।

९३सु०- एवमुपन्यस्तमतनिरासार्थं सूत्रमवतारयति अत्रेति

अनु०- अत्र प्राह स्वयं प्रभुः ।५५५

अत्र एतन्मतविषये दूषणं प्राह इत्यर्थः । स्वयं साक्षात् नोपचारेण । प्रभुः इति सूत्रकृतो दूषणसामर्थ्यमाचष्टे ।

सूत्रं व्याचष्टे अन्यत्रेति

अनु०- अन्यत्र काऽपि शक्तिर्न स्वातन्त्र्येण ५५५

अन्यत्र प्रकृतौ, पुरुषे, तथा पृथिव्यां कमलादिबीजे च । काऽपीति क्षेत्रशक्तिर्बीजशक्तिर्बीजावपनशक्तिश्च इत्यर्थः । कथं तर्ह्युपादानत्वादिकमित्यत उक्तं स्वातन्त्र्येणेति

कुतो नास्तीत्यत आह ईशेति

अनु०- ईश एव हि । शक्तस्ताः प्रेरयत्यञ्जः ५५५

यस्मात् ईश एव ताः प्रधानादि शक्तः प्रेरयति इति श्रुत्यादिप्रसिद्धम्, तस्मात् अन्यत्र काऽपि शक्तिः स्वातन्त्र्येण नास्ति इति ।

न च प्रधानादिवदीश्वरस्यापि प्रेरणाशक्तिः परायत्ता इत्युक्तम् अञ्ज इति । क्रियाविशेषणमेतत् । तदनेन परकयानुमानस्य बाधितविषयत्वं, दृष्टान्तस्य च साध्यविकलत्वमुक्तं भवति ।

९४सु०- न केवलं प्रकृतिपुरुषयोः स्वातन्त्र्येण शक्त्यभावः, परमेश्वरायत्तशक्तित्वं च; किं तर्हीत्यतः च शब्दसमुच्चितमर्थमाह तदधीनाश्चेति

अनु०- तदधीनाश्च सर्वदा ।सत्ता प्रधानपुरुषशक्तनां च प्रतीतयः । प्रवृत्तयश्च तास्सर्वाः ५५५

आद्यश्चशब्दः शक्तिप्रेरकत्वस्य सत्तादिप्रदत्वेन सह समुच्चयार्थः, उत्तरावन्योन्यसमुच्चये ।

प्रधानपुरुषयोः तदीयानां शक्तनां च, सत्ता स्वरूपं, प्रतीतयश्च प्रमाविषयत्वं चेति यावत्; ताः ताः सर्वाः प्रवृत्तयश्च सर्वदा तदधीना इति योजना । केचिन्मन्यन्ते स्वरूपमेव वस्तुनः सत्त्वमिति, अपरे तु प्रमाणयोग्यत्वम्, अन्ये पुनरर्थक्रियावत्त्वम्; तदिदं त्रयमपि प्रकृत्यादीनां भगवदधीनमेवेति ।

९५सु०- नन्वेतदयुक्तम्; प्रधानादिसत्तादेर्नित्यत्वात्, नित्यस्य पराधीनताऽसम्भवात्; इत्यत आह नित्यमिति

अनु०- नित्यं नित्यात्मना यतः । यथाऽनित्यतयाऽनित्यं नित्यशक्त्या स्वयेश्वरः । नियामयति नित्यं च ५५५

यथा अनित्यं घटादिकम् अनित्यतया नियम्यते, तथा नित्यम् अपि नित्यात्मना नित्यं च सर्वदा एव ईश्वरो नियामयति । यत एवं तस्मादुक्तमुपपन्नमिति योजना ।

एतदुक्तं भवति । यथा हि घटादयोऽनित्य(त्व)स्वभावा अपि नाकस्मादनित्या भवन्ति, तथात्वे चोत्पत्त्युत्तरक्षण एव विनाशप्रसङ्गात्; एवं नित्यस्यापि नित्यता यदि पराधीना तदा को दोषः । न चानित्यता पराधीनेति कदाचिद्घटादेर्नित्यता प्राप्ता, विनाशकारणोपनिपातध्रौव्यात् । तथा नित्यस्य नित्यतायाः पराधीनत्वेऽपि न जात्वनित्यताप्रसक्तिः, तन्नियमननियमादिति । तदिदमुक्तं नित्यं चेति

न चैतदलौकिकम्, नित्यकर्मभिर्दुरितप्रागभावानुवृत्तेः साध्यत्वेन वादिभिरभ्युपगतत्वात्, अनुवृत्तेर्नित्यतापादनानतिरेकात् । भवेदेतद(देवम)स्वरसनित्यस्य, न स्वरसनित्यस्येति चेन्न; ईश्वरातिरिक्तस्य तद्भावासम्मतेः ॥

इयांस्तु विशेषः । किञ्चिदस्मदायत्तनित्यत्वम्, किञ्चिच्चेश्वरायत्तनित्यत्वमिति । तदप्यस्मासु कस्मान्नायतते, तथाभूतं च कथमीश्वराधीनम्; इत्यत उक्तं नित्यशक्त्येति

प्रधानादिशक्तेः प्रकृतत्वात् तहणमिदमिति मन्दाशङ्कां वारयितुं स्वया इत्युक्तम् ।

९६सु०- यदुक्तं प्रधानादेरुपादानत्वादिशक्तिर्न स्वाधीना किन्त्वीश्वरप्रेरितैवे ति, तत्कुत इत्यत आह नेति

अनु०- न ऋते त्वदिति श्रुतेः ।५५५

न ऋते त्वत्क्रियते किञ्चनारे इति श्रुतेः । प्रागुक्तं प्रतिपत्तव्यमि ति शेषः । शक्तिरेव हि क्रियोच्यते ।

यत्प्रधानादिसत्तादेर्भगवदधीनत्वमुक्तं तस्य सम्भावनैवोक्ता, प्रमाणं तु तत्र किम्; इत्यत आह स्वभावेति

अनु०-स्वभावजीवकर्माणि द्रव्यं कालः श्रुतिः क्रियाः । यत्प्रसादादिमे सन्ति न सन्ति यदुपेक्षया । इति श्रुतेर्न सत्ताद्या अपि नारायणं विना ।५५५

कर्म शब्देन धर्माधर्मव्यक्तयो गृह्यन्ते । क्रियाः परिस्पन्दाः । श्रुतिः वेदः । सन्तीति त्रिविधमपि सत्त्वं विवक्षितम् । सत्ताद्याः प्रधानादेः । नारायणं विना तत्प्रेरणां विना ।

९७सु०- तस्मात् अन्यत्र उपादानत्वादिशक्तेः अभावात्, तत्सत्तादेरपीश्वरायत्तत्वात् च, न,तृणादीनामुत्पत्तौ पर्जन्यस्य एव पृथिव्यनुग्राहकत्वम्, ईश्वरस्य महदाद्युत्पत्तौ क्षेत्रानुग्राहकत्वमात्रम्; किन्तु सर्वस्वातन्त्र्यमेव; इति, यदन्यदभ्युपगतं पातञ्जलैर्वैदिकमतविरुद्धं, तत्सर्वं प्रथमाधिकरण एव निरस्तम् । किं पुनः प्रयत्नेनेत्याशयवान् पूर्वमतेन सहैतस्य हेयतामुपसंहरति तदिति

अनु०-तत्पतञ्जलिविन्ध्यादिमतं न पुरुषार्थदम् ॥५५५

विन्ध्यः अनीश्वरः साङ्ख्यः । आदि पदेन तदेकदेशिनां पञ्चशिखेश्वरकृष्णादीनां ग्रहणम्, तदवान्तरमतयोरपि निरस्तत्वात् ।

यद्वा पतञ्जलिविन्ध्यावदी यस्य तत्तथोक्तम् । पतञ्जलिनाऽङ्गीकृतोऽपीश्वरो अनी(निरी)श्वरकल्प एव । अतः पूर्वस्यास्य च साम्याभिप्रायेण वा सहोपसंहार इति ॥

९८सु०- केचिदिदं सूत्रमेवं व्याचक्षते प्राक् प्रधानस्य प्रवृत्तिर्नोपपद्यत इत्युक्तम्, अथेदानीं प्रवृत्तेरभ्युपगमेऽपि तस्याः प्रयोजनाभावादि ति । तदयुक्तम् अभ्युपगमेऽपी त्येतावतो वैयर्थ्यात्, अर्थाभावाच्चे त्येतावतैव पूर्णत्वात् ।

किञ्च अर्थाभावेन किं साध्यम्; साङ्ख्यमतस्यासामञ्जस्यं वा, प्रकृतेः प्रवृत्त्यनुपपत्तिर्वा । नाद्यः; व्यधिकरणत्वात्, कथञ्चिदेकाधिकरणतापादनेऽपि स्वमतेनानैकान्त्यात् ।

न द्वितीयः, अभ्युपगम(वाद)विरोधात्, न ह्यभ्युपगमवादेऽपि यदेवाभ्युपगम्यते तदेव निराक्रियते । अनास्थां खलु तात्कालिकमभ्युपगमेन द्योतयन्ति, यथाऽस्तु शब्दो नित्योऽनित्यो वा, अनुशासनं तावत् कर्तव्यमिति । तस्मान्नायं सूत्रार्थः ।

९९सु०- किन्नाम मा भूदचेतनस्य कर्तृत्वं, शरीरस्यैव चेतनावत्त्वेन कर्तृत्वोपपत्तेः; किमीश्वरादिने त्यधिकाशङ्कया प्रत्यवतिष्ठमानस्य चार्वाकस्य मतमत्राधिकरणे निरस्यत इति भावेन तन्मतमुपन्यस्यति चार्वाकैरिति

अनु०- चार्वाकैरुच्यते मानमक्षजं नापरं क्वचित् ।५५५

चार्वी बुद्धिः । तत्सम्बन्धादाचार्योऽपि चार्वी । तस्येमे छात्राश्चार्वाकाः । तैः अक्षजं मानमुच्यते ॥ नन्वेतदस्माकमपि सम्मतमित्यतः सावधारणमिदमुक्तमित्याशयेनोक्तं विवृणोति नापरमिति । अनुमानमागमश्च मानं नोच्यत इत्यर्थः । एतदप्यस्माकमनुमतमेव ॥ प्रमेयविशेषे प्रत्यक्षस्यैव मानताऽभ्युपगमादित्यत आह क्वचिदिति

एतदुक्तं भवति । प्रमाणाधीना हि प्रमेयसिद्धिः । प्रमाणं च प्रत्यक्षमेव, नातोऽन्यदस्ति । न च प्रत्यक्षेणेश्वरं प्रतीमः । तस्मात्प्रमाणाभावान्नास्तीश्वर इति ।

१००सु०- ननु यदि प्रत्यक्षातिरिक्तं न प्रमाणं तदा धर्ममोक्षयोस्तत्साधनानां च प्रत्यक्षाविषयाणामसिद्धिः स्यादित्यत आह देह इति

अनु०-देह आत्मा पुमर्थश्च कामार्थाभ्यां विना न हि ।५५५

ज्ञानवान् खल्वात्मा, ज्ञानं च देहधर्मः; यथोक्तम् पृथिव्यापस्तेजोवायुरिति

तत्त्वानि । तत्समुदाये शरीरेन्द्रियविषयसंज्ञा । तेभ्यश्चैतन्यं मदशक्तिवद्विज्ञानमि ति । तस्मात् देह एव आत्मा, स च विनाशी; इत्यतः कालान्तरभाविनः पुंस एवाभावाद्धर्ममोक्षाख्यपुरुषार्थाभावो नानिष्टः ।

पुरुषार्थौ तु कामार्थावेव, पुरुषान्वयसम्भवादिति । तत्रापि काम एव मुख्यो

ऽर्थस्तु तत्साधनतयैव पुमर्थ इति ज्ञापयितुं कामस्यादौ सङ्कीर्तनम् । इति चोच्यत इति सम्बन्धः ।

१०१सु०- एतन्मतनिरासार्थं सूत्रं व्याख्यातुमुपोद्घातं तावदाह यदेवमिति

अनु०- यदेवं ५५५

यद्येवमतीन्द्रियं वस्तु न स्यात्, तदा तदीयं शास्त्रं विषयप्रयोजनशून्यमापद्येते ति शेषः ।

तत्कथमिति चेत् । किमनेन शास्त्रेण तत्प्रणेता विषयं प्रतिपद्यते प्रयोजनं च लभते, उत विनेया नराः ।

आद्यं दूषयति दर्शनेनेति

अनु०- दर्शनेनास्य कोऽर्थः प्रत्यक्षगोचरः । लब्धस्तेनैव हि ५५५

किम् आक्षेपे । अर्थः विषयः प्रयोजनं च । लब्ध उपलब्धः प्राप्तश्च । प्रत्यक्षगोचरो हि इति तत्र हेतुः ।

ततश्चायमर्थः । न तावदनेन शास्त्रेण शास्त्रप्रणेत्राऽतीन्द्रियोऽर्थः उपलभ्यते, तदभावात्; नाप्यैन्द्रियकः, तस्य प्रत्यक्षगोचरत्वेन विषयत्वानुपपत्तेः । अप्राप्ते हि शास्त्रमर्थवत् ॥

किञ्च प्रत्यक्षेण तमर्थमुपलभ्य खल्वसौ शास्त्रं प्रणीतवान्, अन्यथा (तत्प्र)प्रणयनानुपपत्तेः । तथा च तं प्रति तमेवार्थमुपदर्शयत् कथं सविषयं स्यात् ॥

एवं प्रयोजनमपि न तावदतीन्द्रियम्, तदभावात् । नाप्यैन्द्रियकम्, तस्य योग्यानुपल(ब्धि)म्भबाधितत्वात् ।

ननु हितोपदेष्टरि जनोऽनुरज्यते, जनानुरागप्रभवाश्च सम्पद इति चेत् । कृतघ्नतानिमित्तप्रत्यवायानुसन्धाने सत्येवमेतत्, तत्तु परेण त्याजितमिति ।

द्वितीयं दूषयति नरैरिति

अनु०- नरैः शास्त्रात् किं मोहनं विना ।५५५

लब्धमि त्यनुवर्तते । अत्रापि पूर्ववदुत्तरम् ।

स्यादेतत् । धर्माद्यतीन्द्रियाभिमतार्थाभावः शास्त्रस्य विषयः, तस्य प्रत्यक्षत्वेऽपि वैदिकवासनानिमित्तशङ्काकलङ्कितत्वेन विषयत्वमुपपद्यते । प्रयोजनं च धर्माधर्मशङ्कोपरुद्धार्थकामोपभोगः । तत्कथं नरैः शास्त्रात् किं लब्धमि त्युच्यते ।

मैवम् । विषयप्रतिपत्तौ हि प्रयोजनावाप्तिः । विषयं च किं शास्त्रमाप्तवाक्यतया प्रतिपादयेत्, उतोपपत्तिव्युत्पादनेन । नाद्यः, आगमप्रामाण्याभ्युपगमप्रसङ्गात्, नास्ति अतीन्द्रियं किमपी त्येतावतैव पूर्णत्वे(नैव)न वाक्यविस्तरवैयर्थ्याच्च । न द्वितीयः, उपपत्तिप्रामाण्याभ्युपगमप्रसङ्गात् ।

शास्त्रं शङ्कामेव निवारयति, विषयप्रतिपत्तिस्तु प्रत्यक्षेणैवेति चेन्न; स्वयं वोपपत्तिव्युत्पादनेन वा कमप्यर्थमनुपदर्शयतः शङ्कानिवारणासामर्थ्यात् ॥

शङ्का हि संशयो वा स्याद्विपर्ययो वा । द्वावपि विपरीतार्थगोचरबलवत्प्रत्ययनिरसनीयौ, नाज्ञामात्रेण । तर्कव्युत्पादनं शास्त्रेण क्रियत इति चेत् (न), तस्यापि प्रमाणत्वात् । तदिदं दर्शनेने ति प्रकृतानुवृत्तौ सत्यां शास्त्रात्किम् इति वदता सूचितम् । अन्यथा नरैश्चे त्यवक्ष्यत् ।

मोहनं विना इत्युभयवाक्यशेषः परिहासः । शास्त्रप्रणेत्रा सुरगुरुणाऽयोग्यजनव्यामोहनं प्रयोजनं लब्धम् । अन्यैश्च मिथ्याज्ञानम् । नातोऽधिकमिति ।

१०२सु०- किमतो यद्येवमित्यत आह स्वेति

अनु०- स्वपरार्थविहीनत्वात् ५५५

निष्फलं शास्त्रम् इति वक्ष्यमाणं सिंहावलो(कनन्याये)कितेनानुवर्तते । तच्चोपलक्षणम्, निर्विषयं चेत्यपि द्रष्टव्यम् ॥ विषयप्रयोजनवत्त्वं हि स्वपरविषयप्रयोजनवत्तया व्याप्तम्, तृतीयप्रकाराभावात्, सर्वप्रकारपरित्यागेन सामान्यानवस्थानात् । ततश्च व्यापिकायाः स्वपरविषयप्रयोजनवत्ताया अभावात् तद्व्याप्तं विषयप्रयोजनवत्त्वमपि नास्तीत्यर्थः ।

अस्त्वेवं विषयप्रयोजनशून्यमस्मदीयं शास्त्रम् । ततः किमित्यतः सूत्रं व्याख्याति स्वमतेनैवेति

अनु०-स्वमतेनैव निष्फलम् । किमित्युन्मत्तवच्छास्त्रं वृथा प्रलपति स्वयम् ।५५५

यत एवं स्वमतेनैव निष्फलं निर्विषयं च । न केवलं परोपपादनेन । तस्माद्

वृथा विषयप्रयोजनशून्यम् । यस्माद्वादिना चार्वाकेण प्रतिवादिभिश्च तदितरैः सर्वैर्विषयप्रयोजनशून्यतयाऽभ्युपगतम्, तस्माद्विषयप्रयोजनशून्ये(मेवे)त्यर्थः । यस्माद् वृथा तस्मात् तत् शास्त्रं किमिति स्वयं प्रेक्षावान् प्रलपति । प्रेक्षावता नारम्भणीयमिति

यावत् । विषयप्रयोजनशून्यं चारभमाणो न लौकिको नापि परीक्षक इति उन्मत्तवत् उपेक्षणीयः स्यादिति ।

यद्वा निष्फलमिति प्रयोजनाभावाभिधानम्, वृथेति विषयाभाववचनम् । तथा चैवं सूत्रयोजना । न केवलं परोपपादनेन किन्तु स्वाभ्युपगमेऽप्यर्थाभावात् अनारम्भणीयं शास्त्रमि ति शेष इति । अर्थाभावहेतोरसिद्धिपरिहाराय अभ्युपगमेऽपी त्युक्तम् ।

१०३सु०- ननु च प्रमाणानुरोधि प्रयोजनम्; न पुनः प्रयोजनमनुरुध्य अप्रामाणिकोऽप्यर्थोऽङ्गीकर्तुमुचितः, अतिप्रसङ्गात् । प्रमाणं च प्रत्यक्षमेव नान्यत् । न चैवं लोकव्यवहारोच्छेदः, सम्भावनयैव तदुपपत्तेः; संवादेन च प्रामाण्याभिमानात् । प्रत्यक्षेण च देह एवात्मोपलभ्यते, गौरोऽहं जानामी ति । तथा च कालान्तरभाविप्रयोजनान्वयिनः पुरुषस्य अभावात् कथं धर्ममोक्षाख्यं प्रयोजनमतीन्द्रियश्च विषयोऽङ्गीकर्तुं शक्यत इत्यत आह देहादिति

अनु०- देहादन्योऽनुभवत आत्मा भाति शरीरिणाम् । मम देह इति व्यक्तं ममार्थ इतिवत् सदा ॥५५५

अनुभवतः पराभ्युपगतप्रामाण्येन प्रत्यक्षेणैव । मम देह इति ह्यहङ्कारास्पदात्मसम्बन्धी देहः प्रतीयते । न चान्यताऽप्रतीतौ सम्बन्धप्रतीतिरुपपद्यते । यथा ममार्थ इति प्रतीतौ भेदप्रतीतिपूर्वक एव सम्बन्धावभास इति ।

१०४सु०- नन्वेवं प्रतिभास एव नास्ति, अपि तर्हि घटस्य स्वरूपमि तिवद्व्यवहारमात्रम्; इति चेन्न कल्पकाभावात् । विपरीतप्रती(मि)तौ खल्वेवं कल्प्यते, न चैवं प्रकृते ॥ कस्यचित्कदाचिदपि देहोऽहमि ति प्रमाभावात् । तदिदमुक्तं शरीरिणां सदेति ॥ अत एव प्रतिभासोऽपि भ्रमोऽस्त्विति निरस्तम् ।

अस्ति गौरोऽहमि ति प्रमेति चेन्न, प्रतिपक्षतया बाधकत्वानुपपत्तेः ।

१०५सु०- किञ्च नायं देहात्मतावभासः, किन्तु देहधर्मस्यात्मधर्मतावभासः, न च व्यधिकरणयोर्विरोधोऽस्ति; तदभावे कथमसाविति चेत् । किमेतदनुमानमर्थापत्तिर्वा प्रश्नमात्रं वा । न प्रथमद्वितीयौ, अपसिद्धान्तात्, स्फटिकजपाकुसुमयोरभेदाप्रतिभासेऽपि तद्धर्मस्य तत्र प्रतीतिदर्शनाच्च । तृतीये तु वक्ष्यते ।

१०६सु०- अस्तु प्रतीतिः, प्रत्यक्षमिति तु कुतः । अबाधप्रतिभासस्य प्रत्यक्षादन्यस्य परेणानभ्युपगमात् । अभ्युपगमे वा प्रामाण्यापरिहारात्, अपरोक्षतयाऽनुभवाच्च । तदिदमुक्तं व्यक्तमिति

न च तदेवासिद्धम्, लिङ्गाद्यनुसन्धानाभावेऽपि भावात् । अन्यथा देहप्रतिभासस्यापि तन्न स्यात् । एतदप्युक्तं सदेति

केचिदाहुः देहात्मभेदज्ञानं समाधिपरिपाकवतामेवे ति । तदसत्, आऽविपालगोपालं मम देह इति प्रतिभासस्यानपलपनीयत्वात् । अत एवाह शरीरिणां अ(शरीरा)भिमानिनामिति ।

१०७सु०- नन्वस्त्वात्मा देहातिरिक्तस्तथाऽप्यर्थकामातिरिक्ते पुरुषार्थे तत्साधनादौ च किं मानम् । वेदादिरागमोऽनुमानं चेति वदामः । तस्य प्रामाण्यमेव कुत इति चेत्, तत्राह प्रत्यक्षस्यैवेति

अनु०- प्रत्यक्षस्यैव मानत्वमिति केनावसीयते ।५५५

यत्परेणाभ्युपगतमर्थादि तत्कुतः सिद्धमिति वक्तव्यम् । प्रत्यक्षेणेति चेत्,

प्रत्यक्षस्य मानत्वमित्येव केनावसीयते । तथा च पुरुषार्थतत्साधनमात्रासिद्धौ जगदनीहमापद्येतेति ।

प्रत्यक्षज्ञानं तावत् प्रतीयते, प्रामाण्यं च ज्ञानग्राहकमात्रग्राह्यम्; अतः कथमुक्तो दोषः । प्रामाण्यपरतस्त्ववादेऽपि बाधकाभावादिना प्रत्यक्षप्रामाण्यसिद्धिरि त्यत आह यदीति

अनु०- यदि तत्साधकं वेदप्रामाण्ये न कथं भवेत् ।५५५

यदि प्रत्यक्षज्ञानप्रामाण्यस्य ज्ञानग्राहकं वा बाधकाभावादिकं वा साधकम् उच्यते । तर्हि तत् एव वेदप्रामाण्यविषये कथं साधकं न भवेत् । न हि वेदवाक्याज्ज्ञानं नोत्पद्यते, न च न प्रतीयते ।

अत्र वेदग्रहणमुपलक्षणम् । अत एव अन्या इति सामान्येन वक्ष्यति ।

१०८सु०- ननु ज्ञानग्राहकस्य प्रामाण्यग्राहकत्वमित्युत्सर्गः, अपवादे(न त्व)सत्यप्रामाण्यमपि गृह्यते, तत्कथं वेदादिप्रामाण्यसिद्धिः । परतस्त्वेऽपि बाधकाभावः कुत इति चेत्, सममेतत् प्रत्यक्षेऽपि । अनुपलम्भादपवादाद्यभावः प्रत्यक्षसिद्ध इति चेत्, तुल्यमेतद्वेदादावित्याह न चेति

अनु०- न चान्यामानता क्वापि प्रमाणेनावसीयते ।५५५

प्रत्यक्षात् अन्य योरनुमानागमयोः अमानता । क्वापि विषये ।

१०९सु०- यद्वा प्रत्यक्षप्रामाण्यमभ्युपगच्छन् प्रष्टव्यः, किं त्वयाऽनुभूयमानस्यैकस्यैव प्रत्यक्षस्य मानत्वम् उत सर्वस्यापि प्रत्यक्षस्य । आद्ये दोषमाह प्रत्यक्षस्यैवेति । इतरेषामपि प्रत्यक्षाणां तत्तुल्यसामग्रीजन्यत्वे सत्येकस्य एव प्रत्यक्षस्य मानत्वमिति केनावसीयते । द्वितीये दोषमाह प्रत्यक्षस्यैवेति प्रत्यक्षस्य मानत्वमेव सर्वमपि प्रत्यक्षं प्रमाणम् इति केनावसीयते । अनुभूयमानप्रत्यक्षादन्यस्य प्रत्यक्षस्य तत्प्रामाण्यस्य (वा) चावसायकं न किमपीत्यर्थः ।

परकयवचनेन चेष्टया वा प्रत्यक्षमवगम्य प्रत्यक्षत्वेन तस्य प्रामाण्यमवगम्यत इत्यत आह यदीति । प्रत्यक्षस्य तत्प्रामाण्यस्य च साधकं वचनमनुमानं च यदि प्रमाणमिष्यते तर्हि वेदादिप्रामाण्ये कथं न भवेत् । अभ्युपगम इति शेषः ।

एवमनुमानागमाप्रामाण्यं प्रत्यपि विकल्पः । आद्यस्तु पूर्ववन्निरस्तः, अपसिद्धान्तश्च अधिकः । द्वितीयं दूषयति न चेति अन्य योः परपुरुषादिवर्तिनोरनुमानागमयोः अमानता । पूर्ववदाश्रयाद्यसिद्धेः, तत्साधकाङ्गीकारे च व्याघातादिति भावः ।

११०सु०- नन्वर्थसन्निकृष्टकरणजन्यत्वात् प्रत्यक्षं प्रमाणम्, अनुमानागमयोः अतीतादिकमपि विषयीकुर्वतोस्तदभावात् कथं प्रामाण्यमिति । किं याथार्थ्यमेव प्रामाण्यं, तन्नियामकश्च सन्निकर्षः, अन्यथाऽतिप्रसङ्गादि त्यभिप्रायः, उत विषयसन्निकृष्टकरणजन्यत्वं प्रामाण्यमि ति ।

आद्येऽपि किं यथाकथञ्चित्सन्निकर्षो नियामकः उत संयोग एव । आद्यं दूषयति

न चेति । एवं तर्हि अन्य योरनुमानागमयोः अमानता न अस्ति, अविनाभावादिसन्निकर्षस्य तत्रापि सत्त्वादिति भावः । द्वितीये दोषमाह क्वापीति क्वापि प्रमाणे

चाक्षुषे श्रावणे च, नावसीयते नाभ्युपगम्यतेऽर्थसंयुक्तकरणजन्यता, परेण गोलका(द्य)तिरिक्तस्य चक्षुरादेरनभ्युपगमात्, तदात्मकस्य चार्थसंयोगाभावात् । ततः प्रत्यक्षस्यापि कस्यचित् प्रामाण्यं न स्यादिति ।

द्वितीयं दूषयति न चेति । याथार्थ्यात् अन्या अर्थसन्निकृष्टकरणजन्यतालक्षणा मानता न वक्तव्या । कुत इत्यत आह क्वापीति । पूर्ववच्चाक्षुषादावव्याप्तेरिति भावः । उपलक्षणं चैतत् । विपर्ययादावतिव्याप्तिश्चेत्यपि द्रष्टव्यम् ।

१११सु०- याथार्थ्ये सतीदं लक्षणमिति चेत्, तर्हि तदेवास्तु किं विशेष्येण । अनुमानादिव्यावृत्त्यर्थमिति चेन्न, तदप्रामाण्यस्याद्याप्यसिद्धेरित्याह न चेति

११२सु०- ननु वेदाद्यर्थस्यानुपलम्भबाधितत्वात् कथं तत्प्रामाण्यमिति चेन्न, वेदादिनैवोपलब्धेः । तदन्येन नोपलभ्यत इति चेत्, तत्किं प्रमाणान्तरसंवादित्वं प्रामाण्यम् । अद्धेति चेत् तत्राह न चेति । प्रमाणान्तरसंवादलक्षणा मानता न इत्यर्थः । कुतो नेत्यत आह क्वापीति । अनावस्थाप्रसङ्गात् क्वापि प्रमाणे नावसीयते यतः ।

यद्वा क्वापि स्वसुखादिज्ञाने प्रमा(ण)णे संवाद एव नावसीयते इति योज्यमित्यलम् ।

११३सु०- सूत्रार्थमुपसंहरति स्वमतेनेति

अनु०- स्वमतेनार्थरहित उपेक्ष्यः पक्ष ईदृशः ॥५५५

स्वसम्मत्यैव अर्थरहितः विषयप्रयोजनरहितः । ईदृशः ईश्वराद्यतीन्द्रियानभ्युपगमलक्षणः ॥

ब्र०सू०-ॐ पुरुषाश्मवदिति चेत्तथापि ॐ ॥५५५

११४सु०- अ(त्रानीश्व)त्र निरीश्वरसाङ्ख्यैकदेशिनां पुरुषोपसर्जनप्रकृतिकर्तृकत्ववादिनां मतमपाक्रियते ।

नन्वेवं तर्हि तदनन्तरमेवेदमारम्भणीयम् । सत्यम्, तथाऽप्यभ्यधिकाशङ्कानुसारेण इयमुक्तिः ।

तथा हि । परमचेतनस्य भगवत एव सर्वकर्तृत्वं प्रागुक्तम् । तस्य केवलप्रकृतिकर्तृकत्ववादः साक्षाद्विरोधीति प्रथममपाकृतः । तत्र मा भूत् केवलस्याचेतनस्य प्रधानस्य जगत्कर्तृत्वम्, ईश्वरानुगृहीतस्य तु भविष्यतीत्याशङ्का द्वितीयाधिकरणे (निरस्ता) निराकृता । मा भूदचेतनस्य कर्तृत्वं किन्तु शरीरस्यैव चैतन्याश्रयस्य कर्तृत्वमस्त्वित्याशङ्क्य शरीरस्य चैतन्याश्रयताऽयोगात् पुनस्तदवस्थः कर्तृत्वायोग इति तृतीयेऽभिहितम् । इदानीं तु केवलस्याचेतनस्य कर्तृत्वायोगेऽपि चेतनसन्निधानेन तदुपपत्तेः किमीश्वरे(णेत्या)णेत्येषा शङ्का निराक्रियते ।

११५सु०- तन्मतरीतिः सूत्र एवोक्तेति तदेव व्याचष्टे सन्निधानादिति

अनु०- सन्निधानाच्चेतनस्य वर्तते यद्यचेतनम् ।५५५

यथा खल्वचेतनमेव शरीरं चेतनस्य आत्मनः सन्निधान मात्रेण अश्मानयना

दिकं करोति, एवमचेतनाऽपि प्रकृतिः पुरुषसन्निधानान्महदादिकार्यं करिष्यति । तथा च प्रयोगः महदादिकं पुरुषोपसर्जनप्रकृतिकर्तृकम् कार्यत्वादश्मानयनादिवदि ति । एवञ्च किमीश्वरेणेति शङ्कार्थः ।

११६सु०-

अनु०- तथाऽप्यबुद्धिपूर्वत्वादुक्तदोषः समो भवेत् ॥५५५

यद्यप्येवमभ्यधिकमाशङ्कितं तथाऽपि रचनानुपपत्तेरिति उक्तदोषः समो भवेत् न परिहृतो भवेत् ॥ कुतः । अबुद्धिपूर्वत्वात् प्रकृतेरिति शेषः । बुद्धिः पूर्वा यस्य तत् बुद्धिपूर्वम्, ज्ञानेच्छाप्रयत्ना इत्यर्थः । न विद्यते बुद्धिपूर्वं यस्य तत् तथोक्तं, तस्य भावः तत्वम्, तस्मात् ।

एतदुक्तं भवति । ज्ञानेच्छाप्रयत्नवत्वं हि कर्तृत्वम् । न च पुरुषसन्निधाने(ऽपि)न प्रकृतेर्बुद्धिमत्वं सम्भवति, अचेतनत्वाङ्गीकारविरोधात् । न च बुद्ध्यभावे तत्कार्ययोरिच्छाप्रयत्नयोरपि सम्भवः, तथा चाचेतनस्य कर्तृत्वप्रतिज्ञा व्याहतैवेति ।

११७सु०- नन्वात्मोपसर्जनस्य शरीरस्याश्मानयनादिकर्तृत्वं निदर्शितम्, तत्कथ(मेतदि)मिति चेन्न; शरीरस्याप्युक्तरीत्या कर्तृत्वासम्मतेः ।

११८सु०- दूषणान्तरं च दृष्टान्ते दर्शयितुं सूत्रम्-

ब्र०सू०-ॐ अङ्गित्वानुपपत्तेः ॐ ॥५५५

तद्व्याचष्टे अङ्गित्वमिति

अनु०- अङ्गित्वं पुरुषस्यैव सर्वैरेवानुभूयते । तदङ्गत्वोक्तितश्चैव स्यात्सर्वस्यापलापकः ॥५५५

शब्दो दूषणान्तरसमुच्चयार्थः । एव शब्दो वक्ष्यमाणकैमुत्यस्फुटीकरणार्थः । अङ्गित्वं प्रधानत्वं, शरीरं प्रतीति शेषः । तदङ्गत्वोक्तितः तस्योपसर्जनत्वाङ्गीकारात् । स्यात् साङ्ख्य इति शेषः ।

११९सु०- नन्वेतत्प्रकृतविरुद्धम् । परमेश्वरस्य हि सर्वकर्तृत्वमुपपादयितुमयमारम्भः । तथा च अश्मानयनादिकार्ये जीवस्य प्राधान्योपपादनं कथं न प्रकरणविरुद्धमि ति चेन्न, जीवगतस्य अमुख्यस्य कर्तृत्वस्य निरास एव यदा प्रमाणविरोधः तदा किमु वक्तव्यं सर्वकर्तुरीश्वरस्यापलापे, इत्येतत्प्रदर्शनायैव सूत्रकृता जीवस्याङ्गित्वोपपादनादि त्याशयवानाह किम्विति ।

अनु०-किमु सर्वेश्वरस्यास्य ह्यपलापाद्यतोऽखिलम् ॥५५५

अस्य सर्वकर्तृत्वेन प्रतिपिपादयिषितस्य । उत्तरसूत्रे चास्याङ्गीकारवादत्वं स्फुटीभविष्यतीति हि शब्देन सूचयति ।

१२०सु०- कथं जीवस्य प्राधान्यनिरासादप्यतिशयेनेश्वरनिरासः प्रमाणविरुद्ध इत्यत आह यत इति

यतः कारणात् अखिल प्रमाणं योगिप्रत्यक्षानुमानागमात्मकं सर्वकर्तारमीश्वरं प्रतिपादयति, तस्मादिति पूर्वेण सम्बन्धः ॥

१२१ सु०- प्रकृत्युपसर्जनपुरुषकर्तृत्ववादिनां निरीश्वरसाङ्ख्यैकदेशिनां मतम् अत्र निराक्रियते ।

तथा हि अश्मानय(नप्र)नादिप्रवृत्तौ तावत्पुरुषस्य प्राधान्यं शरीरस्य च उपसर्जनत्वमनुभवसिद्धमित्युक्तम् । तथा च तद्दृष्टान्तेन महदादिकार्यमपि प्रकृत्युपसर्जनपुरुषकर्तृकमनुमीयते । पुरुषस्य च चेतनत्वेन न कर्तृत्वानुपपत्तिः । सुषुप्त्यादौ

च कर्तृत्वानुपलम्भात् प्रकृतिरुपसर्जनभूताऽङ्गीकरणीया । एवञ्च किमीश्वरेणेति ।

१२२सु०- अत्र वक्तव्यं किं पुरुषस्यैकाकिनः कुत्रापि स्वातन्त्र्यं नास्ति उत अस्तीति । आद्यं दूषयितुं सूत्रं व्याचष्टे अङ्गित्वमिति

अनु०- अङ्गित्वं यदि तस्यैव स्वातन्त्र्यं चेन्न चाखिलम् । तत्प्रेरणेऽप्यशक्तत्वात्स्वतन्त्रोऽन्यो ह्यपेक्षितः ॥५५५

यदि पुरुष(स्यैवाङ्गि)स्य अङ्गित्वं प्राधान्यं, कर्तृत्वमिति यावत् । प्रकृतेस्तूपसर्जनत्वमेवेति पूर्वमतादन्यथाऽनुमीयते । तत्रापि च पुरुषस्य अखिलं स्वातन्त्र्यं न अस्तीति पक्षो यद्यङ्गीक्रियते, तदा स्वतन्त्रोऽन्यः परमेश्वरोऽङ्गीकरणीय एव स्यात् । कुतः । प्रकृति प्रेरणे पुरुषस्य अशक्तत्वात् । मा भूत्तावत्कार्यान्तरार्थमीश्वरापेक्षा, । तथाऽपि प्रकृतिप्रेरणार्थमपेक्षणीय एवासाविति अपे रर्थः ।

एतदुक्तं भवति । न तावत् सत्तामात्रेण संयोगमात्रेण वा प्रधानस्य कर्तारं पुरुषं प्रत्युपसर्जनत्वम्, सुप्तिप्रलयादावपि प्रसङ्गात्; किन्तु करणात्वादिना । न च कर्त्राऽप्रयुज्यमानस्य करणत्वादिकं दृष्टम् । न च तदेव तत्प्रेरणे करणादि, स्ववृत्ति

विरोधात् । तथा च प्रकृतिनिरपेक्षस्य पुरुषस्य क्वापि व्यापारासामर्थ्येऽवश्यमन्येन सहकारिणा भाव्यम् । न चासावप्येवंविध एव, तस्यापि सहकार्यन्तरापेक्षायामनवस्थाप्रसङ्गात् । अतः स्वतन्त्र एवासावङ्गीकरणीयः । स एव चेश्वर इति कथमसौ नाभ्युपगम्यत इति ।

१२३सु०- द्वितीयं निषेधति न चेति

अनु०- न च स्वातन्त्र्यमस्यैव ५५५

तथा सति प्रकृत्यनपेक्षत्वप्रसङ्गेन (अस्य) स्वसिद्धान्तविरोधापत्तेरिति भावः ।

अनेन विप्रतिषेधाच्चेति सूत्रं व्याख्यातं भवति ।

सूत्रस्यार्थान्तरमाह प्रत्यक्षादीति

अनु०- प्रत्यक्षादिविरोधतः ।५५५

प्रत्यक्षादिप्रमाणौर्हि पुरुषस्यास्वातन्त्र्यं सर्वदा उ(सर्वत्रो)पलभ्यते ।

प्रकारान्तरेण व्याचष्टे हितेति

अनु०-हिताक्रियादिदोषाच्च ५५५

आदि पदेनाहितक्रियोपादीयते ।

१२४सु०- एवं पञ्च मतानि निराकृत्योपसंहरति भद्रमिति

अनु०- भद्रं नानीश्वरं मतम् ।५५५

१२५सु०- पातञ्जलाभिमतस्येश्वरस्येश्वरलक्षणाभावात् तदप्यनीश्वरमेव मतमिति ।

१२६सु०- नन्वन्यान्यपि भिन्नकसंसारमोचकादीन्यनीश्वराणि मतानि सन्ति, तानि कुतो न निराक्रियन्ते । उक्तदोषैरेव निरस्तत्वात्, अभ्यधिकाशङ्काऽभावाच्च इत्याह संसारिण इति

अनु०- संसारिणोऽन्यं सर्वेशं सर्वशक्तिमनौपमम् । चेतनाचेतनस्यास्य सत्त्वादेस्तदधीनताम् । नाङ्गीकुर्वन्ति ये तेषां सर्वेषां च समा इमे ॥५५५

संसारि पदमीश्वरातिरिक्तोपलक्षणम् । सर्वेशम् इति विशेष्यपदम् । तेन न पौनरुक्त्यम् । उपमैवौपमम्, स्वार्थिकोऽण्; नास्त्यौपमं यस्यासौ अनौपमः । यद्वोपमाया अयमौपमः, सोपम इति यावत्, ततो नञ्समासः । अस्य प्रपञ्चस्य । इमे कथिता दोषा इति शेषः । न केवलं सर्वेशं स्वरूपेणानङ्गीकुर्वतामिमे दोषाः, किन्तु तमङ्गीकृत्यापि जीवा(द्य)न्यत्वादिविशेषणानि तस्यानङ्गीकुर्वतामपि; तथात्वे फलतस्तस्यानीश्वरत्वादिति ।

१२७सु०- किमतो यद्येवमनीश्वरमतमसमञ्जसमित्यत आह तस्मादिति

अनु०- तस्माच्छ्रुतिप्रमाणेन युक्तिभिश्च परो हरिः । अङ्गीकार्यतमो नित्यः सर्वैरपि सुनिश्चितम् ॥५५५

न परपक्षनिरासमात्रेण स्वपक्षसिद्धिरित्यतः श्रुतिप्रमाणेन इत्याद्युक्तम् । पर उत्कृष्ट उक्तविशेषणोपपन्नः । नित्य इति सामर्थ्यादङ्गीकारस्य विशेषणम्, सर्वदेति यावत् । निश्चयस्य स्वपरपक्षसाधनोपालम्भातिरिक्तानपेक्षत्वात् प्रामाणिकनिश्चयस्य चासमीचीनत्वायोगात् सुनिश्चितम् इत्युक्तम् ।

प्रथमाध्यायव्युत्पादितेन स्वपक्षसाधनेनात्र व्युत्पादितेन परपक्षोपालम्भेन च यथालक्षितं ब्रह्म सिद्धमित्याशयः ।

१२८सु०- नन्वेवं तर्हि उत्तराधिकरणानामनारम्भ एव, निराकरिष्यमाणै(रु)रप्युक्तविशेषणस्येश्वरस्यानभ्युपगतत्वादिति चेत् । सत्यम् । तथाऽपि तन्मतानामत्यन्तहेयताप्रदर्शनाय दूषणान्तराणि व्युत्पादयितुमुत्तरो ग्रन्थः ॥

॥ अथ वैशेषिकाधिकरणम् ॥

ब्र०सू०-ॐ महद्दीर्घवद्वा ह्रस्वपरिमण्डलाभ्याम् ॐ ॥५५५

१सु०- अत्र परमाण्वारम्भवादिनां वैशेषिकादीनां मतमपाक्रियते ।

ननु वैशेषिकादयः परमेश्वरमङ्गीकुर्वन्त्येव, तत्कथं तन्निरासायाधिकरणारम्भः इत्याशङ्क्य यद्यपीश्वरं स्वरूपेणाङ्गीकुर्वन्ति तथाऽपि तद्धर्मेषु सुखादिषु विप्रतिपद्यन्त एव, तथा सृष्टिप्रलयादिविधिं चान्यथा मन्यन्ते, इत्यतो युक्तस्तन्निरासायाधिकरणारम्भः इत्याशयवांस्तन्मतमुपन्यस्यति नित्येति

अनु०- नित्यज्ञानप्रयत्नेच्छं सङ्ख्याद्यैरपि पञ्चभिः । युक्तमीशं वदन्तोऽन्ये ५५५

ईशं वदन्तोऽन्ये इत्याहुरि ति वक्ष्यमाणेनान्वयः । नित्या ज्ञानप्रयत्नेच्छा यस्यासौ तथोक्तः । सङ्ख्याद्यैः सङ्ख्यापरिमाणपृथक्तवसंयोगविभागैः । सावधारणं चैतत् । एवम् अष्टगुणकमेव वदन्त इति ।

नित्यद्रव्याश्रितान्येकत्वैकपृथक्तवपरिमाणानि नित्यान्येव, द्वित्वद्विपृथक्तवादीनि संयोगविभागौ च सर्वत्रानित्या एवेति सिद्धत्वात् सङ्ख्यादौ विद्यमानोऽपि नित्यानित्यत्वविभागो नाभिहितः ।

ज्ञानादीनां तु जीवाश्रितानामनित्यत्वादत्र नित्यत्वसङ्कीर्तनम् ।

२सु०- यद्यपि केचिदीश्वरं षड्गुणमाचक्षते तथाऽपि न तत्परमं मतमित्यष्टगुणत्वमेवोपन्यस्तम् ।

एवमात्रेयस्य ज्ञानानित्यत्वमपि नोपन्यस्तम् ।

यद्वा नित्यत्वसङ्कीर्तनं गुणान्तराभावे युक्तित्वेन कृतम् । तथा हि । जीवात्मानो बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मभावनाभिर्नवभिर्विशेषगुणौर्युक्ताः । तत्र नित्ययथार्थज्ञानस्य मोहाभावात् तत्प्रभवस्य द्वेषस्याभावः, तदभावे तन्मूलयोर्धर्माधर्मयोरभावः । इच्छाया अपि मोहाभावेनारागरूपत्वान्न धर्मादिकारणत्वम्, धर्माद्यभावे च तत्कार्ययोः सुखदुःखयोरभाव एव । नित्यज्ञानत्वादेव स्मृत्यसम्भवेन कल्पकाभावात् भावनाया अप्यभाव इति ।

अथवा नित्यत्वेन ज्ञानादीनामखण्डत्वं सूचयति ।

३सु०- एवमीश्वरविषयां विप्रतिपत्तिम् उपन्यस्य सृष्टिविषयाम् उपन्यस्यति तदिच्छेति ।

अनु०- तदिच्छादृष्टचोदिताः । परमाणवश्चतुर्वर्गाः संयुज्यन्ते द्विशोऽखिलाः ॥५५५

महाप्रलये हि वक्ष्यमाणो नित्यवर्गोऽनित्याश्च धर्माधर्मसंस्कारादयोऽवतिष्ठन्ते । ततो ब्रह्मवर्षशतान्ते प्राणिनां भोगभूतये महेश्वरस्य सिसृक्षा सञ्जायते । तया च सर्वात्मगता धर्माधर्मलक्षणादृष्टादयो लब्धवृत्तयो भवन्ति । ततस्तदिच्छया = सिसृक्षालक्षणेश्वरेच्छया अदृष्टैः = अदृष्टवदात्मसंयोगैश्चेति यावत् । चोदिताः प्रेरिताः, क्रियावन्त इति यावत् ।

प्राक् प्रविभक्ततयाऽवस्थिताः परमाणवश्चतुर्वर्गाः पार्थिवाः पाथसीयास्तैजसा वायवीयाश्च द्विशः संयुज्यन्ते ।

अत्र परमाणव इत्येवोक्ते मनसामपि ग्रहणं स्यात् । तेषां संयोगसद्भावेऽपि वक्ष्यमाणं द्रव्यारम्भकत्वं गगनवदस्पर्शवत्त्वादयुक्तम्, अतस्तद्व्यावृत्तये चतुर्वर्गाः इत्युक्तम् । यद्वा सजातीयसंयोग एव द्रव्यारम्भको न त्वन्य इति अनेन सूचयति ।

अखिला इति । द्विशः संयोगे नियमवचनम् । ये परमाणवो द्रव्यारम्भाय संयुज्यन्ते तेऽखिला द्विशो द्वौ द्वावेवेति ।

४सु०- ततः किमित्यत आह परमाण्विति ।

अनु०- परमाणुद्वयेनैव द्व्यणुकं नाम जायते । द्व्यणुकत्रयेण त्र्यणुकं तैश्चतुर्भिस्तदात्मकम् । ततस्त्वनियमेनैव खण्डावयविनां भवः । ततश्चानियमेनैव सर्वावयविसम्भवः ॥५५५

परमाणुपुञ्जवादं परिणामवादमनियमवादं च एव शब्देन व्यावर्तयति । परमाणुद्वयेनैव, न तु निरन्तरतयोत्पन्नपरमाणुद्वयं, नापि परमाणुद्वयमेव संयुक्तमासादितपरिणामविशेषं, न च त्रयादिनेति । जायते इत्यसत्कार्यवादं सूचयति । जात्यपेक्षयैकवचनम् । ततश्च संयुक्तसजातीयपरमाणुद्वयैः ततोऽत्यन्तभिन्नानि तत्समवेतानि प्रागसन्त्येव द्व्यणुकनामकानि द्रव्याण्युत्पद्यन्त इत्यर्थः ।

द्व्यण्युकत्रयेण त्र्यणुकं, जायते इत्यनुवर्तते, एवेति च । अत्रापि पूर्ववद् व्याख्यानम् । अणुत्वपरिमाणस्य परमाणौ द्व्यणुके च साम्याद् द्व्यणुकसंज्ञावत् त्र्यणुकसंज्ञाऽप्युपपद्यत एव ।

तैः सजातीयैः संयुक्तैः चतुर्भिः त्र्यणुकैः तदात्मकं चतुरणुकात्मकं, द्रव्यं जायते त्र्यणुकेष्वणुसंज्ञोपचारात् । केचित् द्व्यणुकैरेव चतुरणुकारम्भमभ्युपयन्ति । तन्मतानुसारेण तैर्द्व्यणुकैरिति व्याख्येयम् ।

द्व्यणुकानि त्रीणि (द्रव्यं) यत्कार्यमारभन्ते तत् त्र्यणुकम् । चतुर्भिरारब्धं चतुरणुकमिति । अत्र च संज्ञा मुख्यैव । ततः त्र्यणुकेभ्यश्चतुरणुकेभ्यो वा । तुशब्दो विशेषार्थः । तमेवाह अनियमेनैव एतावदि्भरेवेति सङ्ख्यानियमं विनेत्यर्थः । द्रव्यसमवायिकारणानि कार्यद्रव्याणि खण्डावयविनः । त्र्यणुकादेरन्त्यावयविनश्च मध्ये

नैकमेव खण्डावयवि किन्तु अनियमेनानेकान्यपि भवन्तीति सूचयितुं बहुवचनम् ।

ततः तैः खण्डावयविभिश्च अनियमेनैव सङ्ख्यानियमं विनैव सर्वावयवि नामन्त्यावयविनां शरीरेन्द्रियविषयाणां सम्भवः ।

तदनेन द्रव्योत्पत्तिरभिहिता । गुणानां कर्मणां च स्वाश्रयद्रव्येषूत्पादो द्रष्टव्यः ।

५सु०- सर्वमपि कार्यं भावरूपं कारणत्रितयजन्यम् । कारणानि च समवाय्यसमवायिनिमित्तनामानि । तत्र य(त्सम)त्र समवेतं कार्यमुत्पद्यते तत्समवायिकारणम् । तत्स्वरूपेण दर्शयति कारणमिति

अनु०- कारणं समवाय्याख्यं परमाण्वादिरत्र हि ।५५५

अत्र द्व्यणुकादिकार्योत्पत्तौ परमाण्वादिद्रव्यपदार्थः समवायि कारणम् । कुतः । अत्र परमाण्वादौ द्रव्ये, हि यस्मात्, सर्वकार्यं समवेतमुत्पद्यते तस्मादिति शेषः ।

६सु०- समवाय्यसमवायिव्यतिरिक्तं कारणं निमित्तम् । तदुदाहरति ईशेति

अनु०- ईशेच्छादृष्टकालास्तु निमित्तं कारणं मतम् ।५५५

निमित्तं तु इत्यन्वयः । इदं च सर्वकार्यसाधारणं निमित्तं दर्शितम् । एवमन्यदपि द्रष्टव्यम्, यथा तुरीवेमादिकं पटस्येत्यादि ।

७सु०- समवायिकारणप्रत्यासन्नमवधृतसामर्थ्यमसमवायिकारणम् । समवायिकारणतत्समवायिकारणयोरन्यतरसमवेतत्वं समवायिकारणप्रत्यासन्नत्वम् । सामर्थ्यावधारणं चानन्यथासिद्धनियतपूर्वभावित्वेन भवति । तच्चासमवायिकारणं द्रव्यं समवायिकारणमि तिवन्नैकोक्त्या वक्तुं शक्यम्, प्रतिकार्यं पृथक्तवात् । अतस्तद्विवेकेन दर्शयितुं तज्ज्ञानस्य कार्यज्ञानसापेक्षत्वात् कार्याकार्यविभागं तावदाह सामान्येति

अनु०- सामान्यान्त्यविशेषौ च समवायश्च तत्त्रयम् । नित्यं क्रिया अनित्याश्च गुणद्रव्ये द्विरूपके ॥५५५

कार्यत्वानित्यत्वयोः समनियमान्नित्यानित्यविभागोक्त्या कार्याकार्यविभाग एव सिद्ध्यति ।

८सु०- षडिमे द्रव्यगुणकर्मसामान्यविशेषसमवायाः भावरूपाः पदार्थाः । अभावः सप्तमः ।

विधिरूपो भावः । निषेधरूपोऽभावः ।

गुणाश्रयो द्रव्यम्, समवायिकारणं वा । सामान्यवानसमवायिकारणमस्पन्दात्मा गुणः । चलनात्मकं कर्म । नित्यमेकमने(कानुगतं)कसमवेतं सामान्यम् । नित्येष्वेव द्रव्येष्वेव वर्तन्त एव ये ते (अन्त्य)विशेषाः, अत्यन्तव्यावृत्तिहेतवो वा । अयुतसिद्धयोः सम्बन्धः समवायः, अवश्यमाश्रयाश्रयिभावेनावस्थितावयुतसिद्धौ, नित्यः सम्बन्धो वा ।

९सु०- तत्र सामान्यमन्त्यविशेषश्च समवायश्च इत्येतत् त्रयं नित्यम् अकार्यं च ।

विशेष इत्येवोक्ते द्रव्यगुणकर्मसामान्यानामपि ग्रहणं स्यात् । विशिष्यतेऽनेनेति हि विशेषः ।

द्रव्यं च दण्डादिकमदण्ड्यादिभ्यो देवदत्तादिकं व्यावर्तयति । गुणश्च निर्गुणाद् द्रव्यम् ।

कर्मापि निष्क्रियान्मूर्तम् ।

सामान्यं द्विविधं परमपरं च ।

परं सत्ता प्रचुराश्रयत्वात् ।

अपरं द्रव्यत्वादि अल्पाश्रयत्वात् । तत्र परसामान्यस्यानुवृत्तिमात्रहेतुत्वेन सामान्यमात्रत्वेऽप्यपरसामान्यं व्यावृत्तेरपि हेतुत्वाद्विशेषोऽपि भवति । अतः तद्व्यावृत्त्यर्थमन्त्येत्युक्तम् । अन्त्ये द्रव्यादिव्यावर्तकानामभावेऽपि ये व्यावर्तका भवन्ति तेऽन्त्याः । अत्यन्तव्यावृत्तिहेतव इति यावत् । न हि दण्डादिकं तथा, दण्ड्यन्तरादिभ्योऽव्यावर्तकत्वात् ।

१०सु०- क्रिया उत्क्षेपणापक्षेपणाकुञ्चनप्रसरणगमनरूपाः अनित्याश्च । चशब्दोऽवधारणे । न द्रव्यादिवदुभयरूपा इत्यर्थः ।

गुणा द्रव्याणि च नित्यानित्यभेदेन द्विविधानीति । तथा हि । द्रव्याणि पृथिव्यप्तेजोवाय्वाकाशकालदिगात्ममनांसि । तत्र परमाणुरूपाणि पृथिव्यादीनि चत्वारि, गगनादीनि पञ्च च नित्यानि । द्व्यणुकादिरूपाणि पृथिव्यादीनि चत्वार्यनित्यानीति । गुणाश्चानित्यद्रव्यगता अनित्या एव ।

पार्थिवपरमाणावैकत्वैकपृथक्तवपरिमाणगुरुत्वानि नित्यानि, रूपरसगन्धस्पर्शानेकत्वानेकपृथक्तवसंयोगविभागपरत्वापरत्वसंस्कारा अनित्याः ।

(आप्ये च) पाथसीये च रूपरसस्पर्शैकत्वैकपृथक्तवपरिमाणगुरुत्वद्रवत्वस्नेहा नित्याः, अनेकत्वानेकपृथक्तवसंयोगविभागपरत्वापरत्वसंस्कारा अनित्याः ।

तैजसे च रूपस्पर्शैकत्वैकपृथक्तवपरिमाणानि नित्यानि, अनेकत्वानेकपृथक्तवसंयोगविभागपरत्वापरत्वद्रवत्वसंस्कारा अनित्याः ।

वायवीये च स्पर्शैकत्वैकपृथक्तवपरिमाणानि नित्यानि, अनेकत्वानेकपृथक्तवसंयोगविभागपरत्वसंस्कारा अनित्याः, आकाशे चैकत्वैकपृथक्तवपरिमाणानि नित्यानि, अनेकत्वानेकपृथक्तवसंयोगविभागशब्दा अनित्याः ।

काले दिशि चैकत्वैकपृथक्तवपरिमाणानि नित्यानि, अनेकत्वानेकपृथक्तवसंयोगविभागा अनित्याः ।

आत्मनि चैकत्वैकपृथक्तवपरिमाणानि नित्यानि, अनेकत्वानेकपृथक्तवसंयोगविभागा बुद्ध्यादयश्च नव अनित्याः ।

ईश्वरात्मनि विशेषोऽभिहितः ।

मनसि चैकत्वैकपृथक्तवपरिमाणानि नित्यानि, अनेकत्वानेकपृथक्तवसंयोगविभागपरत्वापरत्वसंस्कारा अनित्याः । इति विवेकः ।

११सु०- एवं कार्याकार्यविभागमुक्तवा यस्य यदसमवायिकारणं तदाह कार्य इति

अनु०- कार्ये गुणक्रियाणां तु समवाय्यन्यकारणम् । कारणस्था गुणाद्यास्तु संयोगो द्रव्यकारणम् ॥५५५

कार्यकारणग्रहणमुपलक्षणम् । ततश्च कार्ये अकार्ये च द्रव्ये जायमानानां गुणानां समवायिकारणसमवायिकारणस्थाः तथा समवायिकारणस्थाश्च गुणाः समवायिकारणस्थं कर्म च समवाय्यन्यकारणं असमवायिकारणम् । कर्मणश्च समवायिकारणस्था गुणा एवासमवायिकारणमिति योज्यम् ।

आद्यस्तुशब्दो द्रव्याद्विशेषं द्योतयति । द्वितीयस्य द्रव्यकारणं तु इत्यन्वयः ।

यद्वा द्वावप्यनुक्तसमुच्चयार्थौ । तच्चोक्तं तथा हि । कार्यगतानां रूपरसगन्धस्पर्शपरिमाणैकत्वैकपृथक्तवोत्तरसंयोगविभागगुरुत्वद्रवत्वस्नेहवेगानां कारणगता रूपादयोऽसमवायिकारणम् । पार्थिवपरमाणुगतानां रूपरसगन्धस्पर्शानां पार्थिवतैजसपरमाणुगतद्रवत्वस्य तद्गत एव तेजःसंयोगः । सर्वत्रानेकत्वानेकपृथक्तवयोराश्रयगतैकत्वैकपृथक्तवानि । संयोगविभागवेगानामाश्रयगतं कर्म । परत्वापरत्वयोराश्रयगतौ दिक्कालसंयोगौ । आत्मविशेषगुणानामात्मगतो मनःसंयोगः । शब्दस्याकाशगताः संयोगविभागशब्दाः । कर्मणश्चाश्रयगता गुरुत्वद्रवत्ववेगसंयोगा इति । द्रव्यस्य तु समवायिकारणानामवयवानां संयोगोऽसमवायिकारणमिति ।

१२सु०- उक्तस्य क्कचिदपवादमाह एवमिति

अनु०- एवं स्थितेऽपि सिद्धान्ते विशेषस्तत्र कल्पितः ।५५५

कारणगतं परिमाणं कार्यगतस्य परिमाणस्यासमवायिकारणमिति एवं सामान्यतः सिद्धान्ते स्थितेऽपि, तत्र परिमाणविशेषे विशेषो ऽन्यथाभावः कल्पितो वैशेषिकैः ।

कथमित्यत आह द्व्यणुक इति

अनु०-द्व्यणुके परमाणौ च ह्रस्वत्वं परिमण्डलम् । न कारणं कार्यगुणे ५५५

चतुविंधं परिमाणम्; अणुत्वं, महत्त्वं, ह्रस्वत्वं, दीर्घत्वं च ॥ तत्राणुत्वं द्विविधं, नित्यमनित्यं च । नित्यं चतुर्विधपरमाणौ मनसि च, पारिमाण्डल्यमिति चोच्यते । अनित्यं द्व्यणुक एव ॥

महत्त्वमपि द्विविधं नित्यानित्यभेदात् । नित्यमाकाशकालदिगात्मसु परममहत्त्वम् । अनित्यं त्र्यणुकादौ कार्यद्रव्ये ॥

ह्रस्वत्वं द्व्यणुक एव ॥ दीर्घत्वं त्र्यणुकादिकार्यद्रव्य एव ।

केचित्परमाणावपि ह्रस्वत्वं गगनादावपि दीर्घत्वमभ्युपयन्ति । तत्र द्व्यणुके

वर्तमानं ह्रस्वत्वम्; उपलक्षणमेतत्, अणुत्वं च; कार्यगुणे द्व्यणुककार्यत्र्यणुकपरिमाणे, विषयसप्तमीयम्; त्र्यणुकमहद्दीर्घत्वयोरसमवायि कारणं न भवति । तथा परमाणौ

वर्तमानं परिमण्डलं पारिमाण्डल्यं परमाणुकार्यद्व्यणुकगुणस्य ह्रस्वत्वस्याणुत्वस्य च असमवायि कारणं न भवति । त्र्यणुकादिगतं तु महत्त्वं दीर्घत्वं च चतुरणुकादिपरिमाणं प्रत्यसमवायिकारणं भवत्येवेति ।

१३सु०- कस्मादेवं कल्पितमित्यत आह वैरूप्यमिति

अनु०- वैरूप्यं तत्र कारणम् । इत्याहुः५५५

तत्र द्व्यणुकपरमाणुपरिमाणानां त्र्यणुकद्व्यणुकपरिमाणानि प्रति कारणत्वाभावे वैरूप्यं विजातीयत्वं कारणम् । सजातीययोरेव हि तन्तुपटपरिमाणयोः कार्यकारणभावो दृष्टः ।

तथा च प्रयोगः । द्व्यणुकत्र्यणुकपरिमाणे न कार्यकारणभाववती, विजातीयपरिमाणत्वात्, व्यतिरेकेण तन्तुपटपरिमाणवत् । एवं परमाणुद्व्यणुकपरिमाणयोरपि द्रष्टव्यम् । परमाणोरणुत्वं द्व्यणुकाणुत्वस्य कारणमस्त्विति चेन्न, तत्रापि नित्यपरिमाणत्वस्य परमाणुत्वस्य च वैरूप्यस्य सत्त्वात् ।

एवं चेत् द्व्यणुकत्र्यणुकपरिमाणानां किमसमवायिकारणमित्यत आह वैरूप्यमिति । अनेकत्वमित्यर्थः । ईश्वरबुद्धिमपेक्ष्योत्पन्ना परमाण्वोर्द्वित्वसङ्ख्या द्व्यणुकेऽणुत्वं ह्रस्वत्वं च करोति । द्व्यणुकेषु चोत्पन्ना त्रित्वसङ्ख्या त्र्यणुके महत्त्वं दीर्घत्वं च करोतीति ।

१४सु०- एवमुपन्यस्तं मतमपाकर्तुमधिकरण(सूत्र)मवतारयति तानिति ।

अनु०- तानथोवाच विद्याधीशः स्वयं प्रभुः ।५५५

उवाच महद्दीर्घवद्वेत्यादीति शेषः । प्रबलतर्कोपबृंहितमतनिरासे सामर्थ्यं सूत्रकृतः कथमित्यत उक्तं स्वयं साक्षात्सर्वविद्यानामधीशस्तस्मात् प्रभुः इति ।

१५सु०- न वैशेषिकादिमतविरोधेनोक्तार्थस्यान्यथात्वं शङ्कनीयम्, तस्योपपत्तिविरुद्धत्वात् ।

१६सु०- तथा हि । यत्तावदुक्तं द्व्यणुकादिपरिमाणं न त्र्यणुकादिपरिमाणस्य असमवायिकारणमिति, तदुपपत्तिविरुद्धमिति दर्शयन् महद्दीर्घवद्वा ह्रस्वपरिमण्डलाभ्यामि ति सूत्रं व्याचष्टे महत्त्वं चेति

अनु०- महत्त्वं चैव दीर्घत्वं त्र्यणुकाद्येषु कल्पितम् । तस्माच्च सदृशं कार्यं तत्कार्येषूपजायते ॥४४४ यथा तथैव ह्रस्वत्वात्पारिमाण्डल्यतोऽपि हि । जायेत सदृशं कार्ये परिमाणं समत्वतः ॥५५५

एव शब्दस्य त्र्यणुकाद्येष्वेवे ति, कल्पितमेवे ति वा सम्बन्धः । त्र्यणुकाद्येषु

द्रव्येषु । तस्मात् त्र्यणुकादौ कार्येऽन्त्यावयविव्यतिरिक्ते वर्तमानान्महत्त्वाद्दीर्घत्वात् । शब्दो वाक्यार्थसमुच्चये । कार्यं परिमाणम् ।

तत्कार्येषु त्र्यणुकादिकार्येषु चतुरणुकादिषु । तथैवेत्येव शब्देन दृष्टान्तदार्ष्टान्तिकवैषम्यशङ्कामपाकरोति । कार्ये त्र्यणुके द्व्यणुके च । समत्वतः कार्यपरिमाणत्वादिसाम्यादिति हेतुवचनम् । हि शब्दो व्याप्तिद्योतकः ।

१७सु०- यद्यपि महदादिशब्दा द्रव्यवचनास्तथाऽपि भावप्रधानत्वात् परिमाणवाचिनो(ऽपि) भवन्तीत्याशयेन महत्त्वम् इत्याद्युक्तम् ।

सूत्रकृतश्च भावप्राधान्येनोक्तिः कणादसूत्रानुसारेण, कारणबहुत्वात्कारणमहत्त्वात्प्रचयविशेषाच्च महदि त्यादि हि तत् । महद्दीर्घवदिति षष्ठ्यर्थे वतिः । विभक्तिविपरिणामेन वा सकाशादित्यध्याहारेण वा तस्मात् इत्युक्तम् ।

अत्रैतावदादौ वक्तव्यम् । यथा तस्मात्कार्येषु कार्यमुपजायते तथैव ह्रस्वत्वात्पारिमाण्डल्यतोऽपि कार्ये परिमाणं जायेत समत्वतो हीति

१८सु०- एतदुक्तं भवति । त्र्यणुकद्व्यणुकपरिमाणं स्वाश्रयाश्रयसमवायिकारणपरिमाणजं कार्यपरिमाणत्वाच्चतुरणुकादिपरिमाणवत्, द्व्यणुकपरमाणुपरिमाणं परिमाणारम्भकं द्रव्यसमवायिकारणपरिमाणत्वात् त्र्यणुकपरिमाणवत्, त्र्यणुकद्व्यणुके वा परिमाणारभ्यपरिमाणवती कार्यद्रव्यत्वाच्चतुरणुकादिवत्, द्व्यणुकपरमाणू परिमाणासमवायिकारणपरिमाणवन्तौ द्रव्यसमवायिकारणत्वात् त्र्यणुकवदिति ।

न च विवक्षितार्थासिद्धिः, अन्यथाऽनुपपत्त्या तत्सिद्धेः । न च यत्र केवलेन प्रचयेन परिमाणमारभ्यते तत्र व्यभिचार इति वाच्यम्, तस्यापि पक्षतुल्यत्वात् । न चैवं सति बाधः, प्रचयकारणताया अनिवारणात् । न चोभयकारणत्वकल्पने गौरवदोषः, द्वयोरपि क्लृप्तशक्तित्वात् । द्व्यणुकपरिमाणं त्र्यणुकपरिमाणाजनकम्, परमाणुपरिमाणं च द्व्यणुकपरिमाणाजनकम्, परिमाणत्वात् पटपरिमाणवत् इत्यादिना सत्प्रतिपक्षतेति चेन्न, तत्समवायिकारणपरिमाणत्वाभावस्योपाधित्वात्, त्र्यणुकपरिमाणं चतुरणुकपरिमाणाजनकं परिमाणत्वात् पटपरिमाणवत् इत्याद्याभाससमानयोगक्षेमत्वाच्च । परमाणुपरिमाणं परिमाणानारम्भकं नित्यपरिमाणत्वात् गगनपरिमाणवदित्यपि न, द्रव्यसमवायिकारणपरिमाणत्वाभावस्योपाधित्वात्; आप्यपरमाणुरूपं रूपानारम्भकं नित्यत्वात् गगनपरिमाणवत् , परमाणवो द्रव्यानारम्भका नित्यत्वाद्गगनवत् इत्याद्याभासतुल्यत्वाच्च ।

१९सु०- एतेन परमाणुद्व्यणुकपरिमाणे परिमाणानारम्भके अणुत्वान्मनःपरिमाणवदि त्यपि परास्तम् । न चानणुत्वमुपाधिः; वक्ष्यमाणन्यायेन परिमाणावान्तरजातेरपाकरणात्, पक्षीकृतात् ह्रस्वत्वात् अव्यावृत्तेश्च ।

२०सु०- ननु च त्र्यणुकादिपरिमाणं चतुरणुकादिपरिमाणं च सजातीयमिति युक्तस्तत्र कार्यकारणभावः, द्व्यणुकत्र्यणुकपरिमाणयोस्तु विजातीयत्वात् कथं तथात्वमि त्यतो दृष्टान्तदार्ष्टान्तिकयोः सदृशम् इत्युक्तम् । यथा त्र्यणुकादिपरिमाणाच्चतुरणुकादौ सजातीयं परिमाणमुत्पद्यते तथा द्व्यणुकपरमाणुपरिमाणादपि त्र्यणुकादौ सजातीयपरिमाणोत्पादस्यैव सिसाधयिषितत्वान्न दोष इत्यर्थः ।

२१सु०- ननु च त्र्यणुकादौ महत्त्वदीर्घत्वे द्व्यणुकादौ त्वणुत्वह्रस्वत्वे प्रमाणसिद्धे, तत्कथं साजात्यसाधने बाधो न भवेदित्यत उक्तं महत्त्वं चेति । कल्पनैवैषा वैशेषिकाणां, न तु परिमाणावान्तरजातिभेदे प्रमाणमस्ति, किन्नाम परिमाणमेकजातीयमेवोत्कर्षापकर्षवत् इति भावः । अनेन वैरूप्यस्यासिद्धिरुक्ता वेदितव्या ।

२२सु०- ननु च द्व्यणुकादिपरिमाणस्य परमाण्वादिपरिमाणाजन्यत्वे बाधकाभावादप्रयोजकत्वमनुमानानाम्, द्व्यणुकादिपरिमाणस्य सङ्ख्ययैव जन्मसम्भवात् इत्याशङ्कां परिहरन् वा शब्दं व्याख्याति न चेदिति

अनु०- न चेन्महत्त्वतश्चैव दीर्घत्वादपि नो भवेत् ।५५५

चापि शब्दावितरेतरयोगे । एव शब्दो नो भवेदेव इति सम्बध्यते ।

२३सु०- इदमिह वक्तव्यम्, द्व्यणुकादिपरिमाणेऽसमवायिकारणलक्षणमस्ति

न वेति ।

आद्येऽसमवायिकारणलक्षणसद्भावेऽपि त्र्यणुकादिपरिमाणं द्व्यणुकादिपरिमाणजं न चेत् भवेत् तदा त्र्यणुकादिगतान् महत्त्वतो दीर्घत्वाच्च नो भवेदेव, चतुरणुकादिपरिमाणमिति शेषः । इदमुक्तं भवति । यदि समवायिकारणप्रत्यासन्नत्वादिसद्भावेऽपि नासमवायिकारणत्वं तदेदमतिव्यापकत्वादलक्षणं स्यात् । तथा च न तथाभूतस्यापि महत्त्वादेरसमवायिकारणत्वं स्यादिति ।

द्वितीये किं समवायिकारणप्रत्यासत्तिर्नास्ति उत सामर्थ्यावधारणम् । नाद्यः, द्व्यणुकादिपरिमाणस्य त्र्यणुकादिपरिमाणसमवायिकारणसमवायिकारणे द्व्यणुकादौ समवेतत्वस्य प्रमितत्वात् । समवायिकारणसमवेतत्वाभावात् न चेत् द्व्यणुकादिपरिमाणात् त्र्यणुकादिपरिमाणस्योत्पादः, तदा त्र्यणुकादिगताभ्यां महत्त्वदीर्घत्वाभ्यां चतुरणुकादिपरिमाणमपि नो भवेत्, तस्यापि समवायिकारणसमवेतत्वाभावात् । न द्वितीयः । अनान्यथासिद्धनियतपूर्वभावित्वेन हि सामर्थ्यमवधारणीयम्, तच्चास्ति द्व्यणुकादिपरिमाणे । एवमपि न चेत् ततः त्र्यणुकादिपरिमाणादिजन्म, तदोक्तप्रसङ्ग एव ।

२४सु०- सदृशपरिमाणस्यैव कारणत्वावधारणाद्विसदृशमेतदकारणमवर्जनीयसन्निधीति चेत् । किमिदं विसदृशत्वम् । किं जातिभेदः, उत वैलक्षण्यमात्रम् । नाद्यः, परमाणुद्व्यणुकादिपरिमाणानामनुमानेनैकजातीयत्वस्यापि साधितत्वात् । द्वितीये वैलक्षण्यमात्रेण न चेत्कारणत्वं तदा महत्त्वादेरपि न स्यात्; न हि त्र्यणुकचतुरणुक

महत्त्वे न विलक्षणे, सोत्कर्षत्वस्यानुभवसिद्धत्वात् ।

२५सु०- अथ सङ्ख्यात एव जन्मसम्भवे परिमाणस्यापि कारणत्वं न कल्पनीयमिति चेत्; तथाऽप्युक्त एवातिप्रसङ्गः, चतुरणुकादिपरिमाणस्यापि सङ्ख्यात एव जननोपपत्तेः । यत्र तु नियामकविशेषस्तत्र परिमाणमप्याद्रियतामिति । यद्यपि परिणामवादिनां नायं पन्थाः, किन्तूपादानानि स्वगुणयुक्तानि तथाविधकार्यतामापद्यन्त इति; तथाऽपि परमतमाश्रित्य प(रेषामेवेदं)रस्येदं दूषणाभिधानमिति न काचित्क्षतिः ।

२६सु०- एवं परमाणुपरिमाणाद् द्व्यणुकपरिमाणस्योत्पादः, ततस्त्र्यणुकपरिमाणस्य जन्म, तेषां चैकजातीयत्वमि त्यनुमानेन साधितम् । तदसत् । प्रतितर्कपराहतत्वात् । तथा हि । किं परमाणुपरिमाणाद् द्व्यणुके द्व्यणुकपरिमाणाच्च त्र्यणुके सजातीयपरिमाणस्याणुत्वस्योत्पत्तिः साध्यते, उत महत्त्वस्य, अथ ह्रस्वत्वस्य, यद्वा दीर्घत्वस्य ।

सर्वेषामपि पक्षाणां दुष्टत्वं प्रतिजानीते सदृशस्य हीति

अनु०- सदृशस्य हि कार्यस्य नैव योगः कथञ्चन ।५५५

योगः घटना । कथञ्चन उक्तप्रकारेषु केनापि प्रकारेण ।

२७सु०- कुत इत्यतः प्रथमपक्षेऽनिष्टमाह अप्रत्यक्षत्वमिति

अनु०- अप्रत्यक्षत्वमेव स्याद्यतः कार्येष्वणुत्वतः । इति चेत् ५५५

यदि परमाणुपरिमाणादणुत्वेन सजातीयं द्व्यणुके, द्व्यणुकपरिमाणाच्च त्र्यणुके परिमाणमुत्पद्यते तदा सर्वकार्येषु अणुत्वप्रसङ्गेन अस्मदा द्यप्रत्यक्षत्वमेव स्याद्यतस्तस्मान्नेति ।

द्व्यणुकस्याप्रत्यक्षत्वमिष्टमेवेत्यतोऽवधारणाम् । सर्वेषामपि कार्याणामप्रत्यक्षत्वमेव स्यात्, न तु (यस्य) कस्यचित्प्रत्यक्षत्वमिति । द्रव्यस्य ह्यस्मदादिप्रत्यक्षत्वं महत्त्वे सत्युद्भूतरूपस्पर्शवत्त्वेन व्याप्तम् । तथा च त्र्यणुकादीनामणुत्वे महत्त्वाभावादप्रत्यक्षत्वं स्यात् ।

एतेन तृतीयोऽपि परास्तः । त्र्यणुकादेरपि ह्रस्वत्वे महत्त्वाभावेनाप्रत्यक्षत्वप्रसङ्गस्य दुर्निवारत्वात् ।

२८सु०- द्वितीये तु परमाणुद्व्यणुकयोरपि महत्त्वे प्रत्यक्षत्वापत्तिः । न चोद्भूतरूपस्पर्शयोरन्यतराभावेन तदभावः, त्र्यणुकादावपि तदा(दभावा)पत्तेः ।

अत एव चतुर्थोऽपि परास्तः ।

दीर्घत्वे महत्त्वस्यावर्जनीयत्वादिति पक्षद्वयदूषणं स्पष्टत्वान्नोक्तम् ।

यद्यपीदं परिमाणावान्तरजातीनामणुत्वादीनामप्रामाणिकत्वोक्त्या परिहृतमेव तथाऽपि तस्यैवार्थस्य स्फुटीकरणार्थं पुनराशङ्कितमित्यदोषः ।

२९सु०- अत्र तावद्विकल्पितेषु महत्त्वपक्षं गृह्णाति न महत्त्वं चेति

अनु०- न महत्त्वं च परमाणावणावपि ।५५५

शब्दो दीर्घत्वसमुच्चयार्थः । अणौ द्व्यणुके । कथं न कथ्यत इति वक्ष्यमाणमत्रापि सम्बध्यते ।

यदुक्तं किमणुत्वस्योत्पत्तिः साध्यत इत्यादि, तत्र परमाणुमहत्त्वाद् द्व्यणुके महत्त्वम्, द्व्यणुकमहत्त्वात् त्र्यणुकमहत्त्वमुत्पद्यत इत्येषः पक्षस्तावत्परिगृह्यत इत्यर्थः ।

यद्यप्यत्र परिमाणावान्तरजात्यभावान्नैवं विकल्प एव युज्यत इति वक्तव्यम्, तथाऽपि तदभावमेवोपपादयितुं गूढाभिसन्धिना पक्षपरिग्रहः कृत इति ज्ञातव्यम् ।

३०सु०- अत एव पक्षान्तरमपि गृह्णाति कथमिति

अनु०- कथं त्र्यणुकपूर्वेषु नाणुत्वमपि कथ्यते ।५५५

परमाणोरणुत्वाद् द्व्यणुकेऽणुत्वं, द्व्यणुकाणुत्वात् त्र्यणुकेऽणुत्वं ततश्च चतुरणुकेऽणुत्वमिति वा पक्षः परिगृह्यत इति भावः ।

३१सु०- नन्वेवं सति पक्षद्वयोक्तदोषापत्तिर्व्याघातश्चाधिकः । तथा हि । परमाणुमारभ्यान्त्यावयविपर्यन्तस्योद्भूत(रूप)स्पर्शवतो महत्त्वे सर्वस्यापि प्रत्यक्षत्वं स्यात्, अणुत्वे चाप्रत्यक्षत्वं स्यात् । न च परमाण्वादेः प्रत्यक्षत्वं, त्र्यणुकादेरप्रत्यक्षत्वं युक्तम् । प्रत्यक्षत्वाप्रत्यक्षत्वे च परस्परव्याहते, यत्प्रत्यक्षं घटादि न तदप्रत्यक्षम्, यच्चाप्रत्यक्षं गगनादि न तत्प्रत्यक्षमिति तयोः परस्परपरिहारेणैव वृत्तेः ।

किञ्च महत्त्वाणुत्वे परस्परविरुद्धे कथमेकैकत्राङ्गीकर्तुमुचिते । (तदाह) यथा आह सूत्रकारः दृष्टान्ताच्च इति । न च कालभेदेन विरोधपरिहारः, परिमाणस्य यावद्द्रव्यभावित्वादि त्याशङ्क्य प्रत्यक्षत्वाप्रत्यक्षत्वप्रसङ्गयोस्तावदिष्टापादनत्वं वदन् व्याहतिं परिहरति प्रत्यक्षत्वेति

अनु०- प्रत्यक्षत्वतदन्यत्वे पुरुषापेक्षयाऽखिले ।५५५

परमाण्वादौ अखिलेऽपि द्रव्ये प्रत्यक्षत्वाप्रत्यक्षत्वे स्त एवेति नैतौ प्रसङ्गौ युक्तौ । न च व्याहतिः । पुरुषभेदापेक्षया व्यवस्थोपपत्तेरिति । एतच्चोत्तरत्र स्फुटीभविष्यति ।

३२ सु०- इदानीमणुत्वमहत्त्वव्याघातं परिहरति अणुत्वं चेति

अनु०- अणुत्वं च महत्त्वं च यतो वस्तुव्यपेक्षया ।५५५

अखिले त्यनुवर्तते । अणुत्वं च महत्त्वं चाखिले वस्तुनि विद्येते । न तु विरुद्धे । कथम् । यतो वस्तुव्यपेक्षयाऽणुत्वं च महत्त्वं च तदेवोच्यत इति योजना ।

एतदुक्तं भवति । स्यादयं परमाण्वादिष्वखिलद्रव्येष्वणुत्वमहत्त्वाङ्गीकारे विरोधो यदि रूपे नीलत्वपीतत्ववत् परिमाणेऽणुत्वमहत्त्वादिजातियोगः स्यात् । न चैवम्, प्रमाणाभावात् । किन्तु यथा त्र्यणुकादिषु महत्त्वमेकजातीयमेव उत्कर्षापकर्षवत्परेणाङ्गीकृतम्, यथा चाणुत्वं परमाणुद्व्यणुकयोः, एवं परिमाणमवान्तरजातिरहितमेव सर्वद्रव्येषूत्कर्षापकर्षवद्वर्तते । तथा चैकत्र द्रव्ये वर्तमानं परिमाणं द्रव्यान्तरवर्त्युत्कृष्टपरिमाणापेक्षयाऽणुत्वमित्युच्यते, तदेव द्रव्यान्तर्वर्तिनोऽपकृष्टपरिमाणस्यापेक्षया महत्त्वमित्युच्यते । एवञ्च कुतो विरोधः । यथा खल्वेकमेव द्रव्यं द्रव्यभेदापेक्षया सन्निकृष्टं विप्रकृष्टं चोच्यमानं न विरोधास्पदम् । अत एव प्रत्यक्षत्वाप्रत्यक्षत्वविरोधोऽप्यपास्तः । तयोर्महत्त्वादिमात्रनिमित्तत्वे हि स स्यात्, न चैवम्, किन्तु पुरुषाणामिन्द्रियपाटवापाटवनिमित्तत्वमेव । अन्यथा मन्दविलोचनेनापि त्र्यणुकमुपलभ्येत ।

तर्हि गगनादेरपि कदाचित्प्रत्यक्षत्वं स्यादिति चेन्न, उद्भूतरूपाभावात् ।

द्व्यणुकानुपलम्भो गुणविशेषविपर्ययाधीनः आलोकेन्द्रियसन्निकृष्टचाक्षुषद्रव्यानुपलम्भत्वात् पवनानुपलम्भवदि त्यादिकं त्वपकृष्टमहत्त्वादिनैवान्यथासिद्धम् ।

तर्हि पर्वतादेरप्रत्यक्षता स्यात् इति चेन्न, अपकर्षविशेषस्य विवक्षितत्वात् । नासौ व्यवस्थितोऽस्तीति चेत् । सत्यम् । अत एव पुरुषापेक्षयेत्युक्तमिति ।

३३सु०- अस्त्वेवं परिमाणेऽवान्तरजात्यभावस्तथाऽपि न सर्वत्र महत्त्वाणुत्वाभ्युपगमो युज्यते । उत्कृष्टापकृष्टपरिमाणापेक्षया हि मध्यवर्ति परिमाणमणुत्वं महत्त्वं चोच्यत इत्युक्तम् । तच्च द्व्यणुकादिपरिमाणे सम्भवति, न च परमाणुपरिमाणे । न हि परमाणुपरिमाणादपकृष्टं परिमाणमस्ति, यदपेक्षया तन्महत्त्वं स्यात् । अतः परमाणोरणुत्वमेव । तथा च न महत्त्वं चे त्यसदित्यत आह तारतम्येति

अनु०- तारतम्यस्थिता यस्मात्पदार्थाः सर्व एव च ।५५५

यस्मात् सर्वे अपि पदार्थाः परिमाणतारतम्येनैव स्थिताः । स्वपरिमाणापेक्षयोत्कृष्टापकृष्टपरिमाणवन्तः; सर्वाण्यपि द्रव्याणि कुतश्चित्परिमाणादुत्कृष्टेन, कुतश्चिदपकृष्टेन परिमाणेन उपेतानीति वा । तस्मात्परमाणोरपि महत्त्वं युज्यत इति सम्बन्धः ।

अयमत्र प्रयोगः । परमाणुः कुतश्चिदुत्कृष्टेन परिमाणेन युक्तः, स्वपरिमाणापेक्षयाऽपकृष्टपरिमाणवानिति वा, द्रव्यत्वात् तन्तुवदिति । न च परमाणोरपकृष्टद्रव्याभावाद्बाधितविषयत्वम्, तद्भागानां वक्ष्यमाणत्वात् । न च तेष्वेव व्यभिचारः, तेषामपि भागवत्त्वात् ।

३४सु०- तदेवं परमाणुद्व्यणुकादिपरिमाणानां वैजात्यस्याभावाद्युक्तं सौत्रमनुमानमिति सिद्धम् ।

३५सु०- यद्यपि वैजात्यमङ्गीकृत्यापि कार्यकारणभावः शक्योपपादनः, अन्यथा सङ्ख्याया अप्यकारणात्वापत्तेः, परिमाणस्यैवमिति नियमस्य निर्मूलत्वात्; तथाऽपि वस्तुस्थितिरेव वक्तव्येति परिमाणत्वावान्तरजात्यपाकरणेन सजातीयतामुपपाद्यानुमानं समाहितमिति ज्ञातव्यम् ।

३६सु०- परमाणोरप्युत्कृष्टपरिमाणाश्रयत्वमुक्तम्, तदाक्षिपति यथेति

अनु०- यथा महत्त्वविश्रान्तिस्तथाऽणुत्वस्य चेष्यते । परिमाणत्वतश्चेत् ५५५

यथा महत्त्वस्य विश्रान्तिस्तथा परिमाणत्व(तो) हेतोः अणुत्वस्य च विश्रान्तिः इष्यते चेत् इति योजना ।

अत्र महत्त्वाणुत्वशब्दाभ्यां परिमाणोत्कर्षापकर्षावुच्येते । ताभ्यां च तत्तारतम्यमुपलक्ष्यते ।

परिमाणत्वत इति । परिमाणतारतम्यत्वादित्यर्थः । तथा चाणौ सिद्धेऽणुत्वसिद्धिस्तत्सिद्धौ च तत्(अणुत्व)सिद्धिरिति परस्पराश्रयदोषः परास्तः ।

तदयमर्थः । परिमाणापकर्षतारतम्यं क्कचिद्विश्रान्तं परिमाणतारतम्यत्वात् परिमाणोत्कर्षतारतम्यवदि त्यनुमानेन परिमाणापकर्षतारतम्यस्य क्वचिद्विश्रान्तिसिद्धौ यत्रेदं विश्रान्तं, यतः परमाणुर्नास्ति स परमाणुरि ति परिमाणापकर्षकाष्ठाश्रयतया सिद्धस्य परमाणोः कथमुत्कृष्टपरिमाणाख्यमपि महत्त्वं साधयितुं शक्यम्, धर्मिग्राहकप्रमाणेन स्ववचनेन (च) व्याघातादिति ।

३७सु०- अत्र वक्तव्यम् । केयं क्वचिद्विश्रान्तिर्नाम । किमियत्तापरिच्छेदः, त्र्यणुकपरिमाणात् षष्ठभाग एव परिमाणं, न ततोऽपकृष्टमस्तीति; किंवा क्कचिद्द्रव्ये वृत्तिः, अपकर्षतारतम्यमियत्तावच्छेदरहितमेव किन्त्वनन्तांशोपेतमपि तत्सर्वं क्वचिदाश्रितमेवेति ।

३८सु०- तत्राद्ये साध्ये दृष्टान्तः साध्यविकल इत्याह नेति

अनु०- न महत्त्वस्यापि विश्रमः ।५५५

दृष्टान्तीकृतस्य महत्त्वस्य, परिमाणोत्कर्षतारतम्यस्य अपि, विश्रमः उक्तरूपो अस्ति । न केवलं पक्षस्येति अपे रर्थः ।

३९सु०- कुतो नास्तीत्यत आह दृश्यत इति

अनु०- दृश्यतेऽनन्त इत्येव ५५५

परिमाणोत्कर्षतरतमभावः अनन्तः अनवधिक इत्येव दृश्यते, न त्वियत्तापरिच्छेदवानिति; बाधकप्रमाणसद्भावात्, साधकाभावाच्चेत्यर्थः ।

४०सु०- कालात्ययापदिष्टं चास्मिन्पक्षेऽनुमानमित्याह तथेति

अनु०- तथानन्त्यमणावपि ।५५५

तथा शब्दो दूषणसमुच्चये । न केवलं परिमाणोत्कर्षतरतमभावोऽनन्त इति दृश्यते, किन्त्वसौ अणौ परिमाणापकर्षतारतम्ये ऽपि आनन्त्यम् अनवधिकत्वं दृश्यत, इत्यर्थः ।

४१सु०- दृश्यतेऽनन्त इत्येवे तीयत्तापरिच्छेदो न दृष्टान्ते दृश्यत इति एवशब्देन उक्तम् । तद्विशदयति नेति

अनु०- न महत्तत्त्वगुणत एतावानिति हीश्वरः । परिच्छिन्नः ५५५

महत्तत्त्वम् इति द्रव्यविशेषस्येयं(स्यैव) संज्ञा । तेन आन्महत इत्येष विधिर्न भवति । दृष्टानुगतिर्हि संज्ञाछन्दसोः इष्यते । यथाऽऽह बहुलं तणी ति । गुण शब्दोऽत्र तन्त्रेण द्विः उपात्तः । तत्राद्यस्य परिमाणाख्यो गुणविशेषोऽर्थः । द्वितीयस्य गुणनम् ईश्वर इति परममहत्त्वाश्रयद्रव्योपलक्षणम् । परिमाणोत्कर्षतारतम्यस्येयत्तापरिच्छेदो हि तथा सति दृष्टः स्यात् । यदि महत्तत्त्वादिपरिमाणगणनया ईश्वरादिः एतावान् पञ्चगुणपरिमाणवान् षड्गुणपरिमाणवान् वा इति परिच्छिन्नः स्यात् । चैवम् । तथा सति परममहत्त्वानुपपत्तेरिति हि शब्दार्थः ।

अत्र महत्तत्त्व ग्रहणेनेदं सूचयति । यदुक्तं वैशषिकादिभिः पृथिव्यादीनि नवैव द्रव्याणि इति तदसत्, महदहङ्कारादीनामपि सत्त्वात् । न च तत्र प्रमाणाभावः, श्रुत्यादेः प्रमाणस्य विद्यमानत्वात् । न च त्र्यणुकादिकमेव तथोच्यते, अव्यक्तत्वादिश्रवणात् । न च बाधकं किञ्चित् विद्यते, येनोपचारकल्पनेति ।

ईश्वरग्रहणेन जीवात्मनामपि यत्परैः परममहत्त्वमुक्तं तदसदिति सूचयति । उपपादयिष्यते खल्वणुत्वं जीवस्येति ।

४२सु०- दृष्टान्ते विश्रमाभावोपपादनस्य प्रयोजनमाह तथेति

अनु०- तथाणोश्च नैतावद्भागता क्वचित् ।५५५

यतो दृष्टान्त एतावद्गुणमेव परिमाणमुत्कृष्यते नातोऽधिकमिति साध्यं नास्ति, अतः तथा तद्दृष्टान्तेन अणोः अणुत्वस्य परिमाणापकर्षस्य चैतावद्भागता त्र्यणुकपरिमाणात् षष्ठभाग एव परिमाणमपकृष्यते नातोऽधिकमितीयत्ता क्वचित् द्रव्ये सिद्ध्यति ।

न हि महाह्रदं सपक्षीकृत्य पर्वतेऽग्निमत्त्वं शक्यसाधनम् । तदसिद्धौ च न विवक्षितार्थलाभः । अस्मादेतावद्भागमेव परिमाणमपकृष्यते नातोऽधिकमित्यस्यार्थस्य हि सिद्धावपकर्षकाष्ठाश्रयभूतं कुतश्चिदप्यनुत्कृष्यमाणं द्रव्यं सिद्ध्यतीति ।

४३सु०- यद्वाऽनेन वाक्येन प्रतिपक्षमाह । तथा हि । समर्थितं तावत्परिमाणोत्कर्षतारतम्यं न क्वचिद्विश्रान्तम्, अस्मादेतावद्गुणमेव परिमाणमुत्कृष्यत इतीयत्ताभावादिति । तथा तद्दृष्टान्तेनाणोश्चैतावद्भागता क्वचिन्नास्तीति साध्यत इति । अत्रायं प्रयोगः । परिमाणापकर्षतारतम्यं क्वचिन्न विश्रान्तम्, परिमाणतारतम्यत्वात्, परिमाणोत्कर्षतारतम्यवदिति ।

४४सु०- द्वितीयं शङ्कते विश्रान्त इति

अनु०- विश्रान्तो यद्यनन्तांशः कश्चिदस्तीति गम्यते ।५५५

विश्रान्त इत्यस्य त्र्यणुकाद्यपेक्षया परिमाणतः अनन्तांशः द्रव्यविशेषः कश्चिदस्तीति अर्थ इति द्वितीयपक्षो गम्यत अभ्युपगम्यते यदि इत्यर्थः ।

इदमु(एतदु)क्तं भवति । परिमाणापकर्षतारतम्यमियत्तानवच्छिन्नमेव, किन्त्वनन्तांशरूपमपि तत्क्वचिदाश्रितमिति ।

४५सु०- निराकरोति नेति

अनु०-नावसाययितुं शक्यो विरोधादेव केवलम् ।५५५

तर्हीति शेषः । कश्चिदिति वर्तते । एवं साधने कश्चिदपि द्रव्यविशेषो नावसाययितुं शक्यः । अयमेव सर्वतोऽपकृष्टपरिमाणवान्नातोऽपकृष्टपरिमाणोऽस्तीति सर्वान्तिमतया न प्रतिपत्तुं कश्चिच्छक्यते । कुतः केवलं साक्षात् विरोधात् । परिमाणापकर्षोऽनन्तश्च पर्यवसितश्चेति हि विप्रतिषिद्धमेतत् । भवितव्यं चावसानेन, अन्यथा सर्वस्याप्युत्कृष्टपरिमाणसम्भवेन परमाणोर्महत्त्वनिराकरणासम्भवात् । एव शब्देन विरोधस्यापरिहार्यत्वं सूचयति ॥ तदनेनापसिद्धान्तोऽभिहितो भवति ।

४६सु०- यदि चानन्त्यमवधीर्य परिमाणापकर्षतारतम्यं क्वचिदाश्रितमित्येव प्रतिज्ञार्थः स्यात्, तथाऽपि न सिसा(षा)धयिषितमवसानं लभ्यत इत्यर्थान्तरता स्यात् ।

यथा आकाशादेरुत्कृष्टपरिमाणं द्रव्यं नास्ति तथा परमाणोरपकृष्टपरिमाणं द्रव्यं नास्तीति तात्पर्यार्थ इति चेत् । सत्यम् । नायमितो लभ्यत इति उच्यते ।

परिमाणापकर्षतारतम्यं क्वचिन्निरतिशयं परिमाणतारतम्यत्वात् परिमाणोत्कर्षतारतम्यवदिति विवक्षितमिति चेत् । कोऽयमतिशयो नाम । किमाधिक्यमुत न्यूनता अथ साधारणं किञ्चित् । आद्ये बाधः । द्वितीये दृष्टान्तस्य साध्यविकलता । न तृतीयः, तदभावात्, शब्दसाम्यमात्रेणानुमानाप्रवृत्तेः ।

यथाऽऽकाशादिपरिमाणमुभयावधिमन्न भवति, तथा त्र्यणुकावयवावयवपरिमाणमपि साध्यमिति चेन्न, हेत्वभावात् । परिमाणत्वस्य घटादिपरिमाणे व्यभिचारात् । नित्यपरिमाणत्वस्याश्रयानित्यताया वक्ष्यमाणत्वेनासिद्धेः । परिमाणकाष्ठात्वस्य च साध्यत्वात् ।

एवं तात्पर्यान्तराण्यपि निराकार्याणीति ।

४७सु०- परिमाणोत्कर्षतारतम्यस्यानन्तत्वं दृश्यत इत्युक्तम् । तत्केन प्रमाणेन इत्याशङ्क्य कालाकाशेश्वरादीनि हि द्रव्याणि परममहत्त्ववन्तीष्यन्ते । तत्र कालाकाशयोस्तावत्परिमाणोत्कर्षस्यानन्त्यं साक्षिसिद्धमि त्याह केवलमिति ।

अनु०- केवलं साक्षिमानेन कालो देशोऽपि नान्तवान् ।५५५

केवल शब्देन प्रमाणान्तराभावं प्रतिजानीते । देश इत्याकाश उच्यते । नान्तवान् इत्यनवधिकपरिमाणोत्कर्षवान् । दृश्यत इति वक्ष्यमाणमत्रापि सम्बध्यते । कालाकाशौ हि केवलं साक्षि(वेद्या)सिद्धावित्युपपादितं प्रथमाध्याये, अतस्तत्परिमाणोत्कर्षस्यानवधिकत्वमपि तेनैव गम्यत इति ।

४८सु०- परिमाणापकर्षतारतम्यस्याप्यानन्त्यं दृश्यत इत्युक्तम्, तत्केन प्रमाणेन इत्याशङ्क्य कालाकाशयोस्तावत्साक्षिणैवे त्याह अपर्यवसितिश्चेति

अनु०- अपर्यवसितिश्चाणोर्दृश्यते साक्षिणा द्वयोः ।५५५

द्वयोः काले गगने च । अणोश्च परिमाणापकर्षतारतम्यस्य चेत्यर्थः । अपर्यवसितिः आनन्त्यम् ।

नन्वेतदनुपयुक्तम्, परमाणुपरिमाणतोऽपकृष्टपरिमाणसद्भावे प्रमाणोपन्यासस्य कार्यत्वे कालाकाशयोः परिमाणोत्कर्षानन्त्ये प्रमाणोपन्यासस्य प्रयोजनाभावादिति ।

मैवम् । न हि परेण साक्षादेवमुक्तम्, किन्तु परिमाणोत्कर्षपरम्परावत् तदपकर्षपरम्पराऽपि पर्यवसानवतीति । तथा च कालाकाशयोः परिमाणोत्कर्षापकर्षपरम्परायाः पर्यवसानाभावे साक्षिप्रमाणोपन्यासः कथमसङ्गतः ।

नन्वस्तु कालाकाशयोः परिमाणप्रकर्षोऽनवधिकः, तदपकर्षानन्त्यं तु कथम्, व्याहतत्वात् । मैवम्, साक्षिसिद्धत्वात्, प्रमितेऽर्थे विरोधानवकाशात् ।

४९सु०- कालादावनवधिकः परिमाणापकर्षः साक्षिसिद्ध इत्येव नेष्यत इति चेत् । किं साक्षिणा नावगम्यते, उतावगतोऽपि न सत्यः, अथवा साक्षी नाम प्रमाणं नास्ति ।

आद्यं शङ्कते यदीति

अनु०- यदि नो साक्षिगम्यं तत् ५५५

तत् इति कालादेः परिमाणापकर्षस्यानन्त्यं सामान्येन परामृशति ।

दूषयति महत्त्वमिति ।

अनु०- महत्त्वं केन गम्यते ।५५५

कालाकाशयोरि ति वर्तते । महत्त्वम् अनवधिकः परिमाणोत्कर्षः । तर्ही ति

शेषः ।

अयमभिसन्धिः । कालादौ परिमाणोत्कर्षस्यानन्त्यमुपेत्य हि परेण तदपकर्षानन्त्यं नेष्यते । तत्र वक्तव्यम् । प्रकर्षानन्त्यं केन प्रमाणेनावगम्यत इति । साक्षिणेति चेत्, अपकर्षानन्त्यमपि तद्बलेन कुतो नाङ्गीकार्यम् । तत्तेन नावगम्यत इत्युक्तमिति चेत्, इदमपि (तदपि) तेन नावगम्यत इति वदन्तं प्रति किमुत्तरम् । अनुभवापलापो न युक्त इति

चेत्, समं प्रकृतेऽपि । यथा हि कालादेरुत्कर्षानवधिकत्वमनुभवे चकास्ति तथा अपकर्षानन्त्यमपीति किमेकत्र पक्षपातेन । अन्यथैकापलापे द्वितीयस्याप्यपलापो दुरुत्तरः स्यादिति ।

५०सु०- स्यादेतत् । न कालादेः परिमाणोत्कर्षानन्त्यं साक्षिसिद्धमिति ब्रूमः, किन्तु अनुमानगम्यम्, तथा च न प्रतिबन्दीग्रह इत्यत आह विश्रान्तिरिति ।

अनु०- विश्रान्तिस्तारतम्येन दृश्यते ह्यनुमानतः ।५५५

परिमाणोत्कर्षपरम्पराया इति शेषः । अनुमानत इति तृतीयार्थे तसिः । नानुमानेन कालादावनवधिकपरिमाणोत्कर्षसिद्धिः । हि यस्मात् तारतम्येन अनुमानेन तत् विश्रान्तिः दृश्यते । परिमाणोत्कर्षतारतम्यं इयत्तावत्परिमाणतारतम्यत्वात् तदपकर्षतारतम्यवदि ति प्रत्यनुमानप्रतिरुद्धत्वादिति यावत् । न च दृष्टान्तोऽस्माकं साध्यविकल इति वाच्यम्, अपकर्षतारतम्यस्य अन्तवत्त्वमुपेत्योत्कर्षतारतम्यस्यानन्त्यमनुमिमानस्य परस्यैवं प्रतिपक्षोत्प्रेक्षा स्यादि त्युच्यमानत्वात् । तथा च साक्षिविरुद्धं प्रत्यनुमानमिति वक्तव्यम् । कथं तर्हि स एव कालादावनवधिकापकृष्टपरिमाणं न साधयेदिति ।

५१सु०- अस्तु तर्ह्यागमात्कालादावनवधिकोत्कृष्टपरिमाणसिद्धिरित्याशङ्क्याह यदीति

अनु०- यद्यागमादनन्तं तन्महत्त्वमवगम्यते । अनन्तमेव चाणुत्वं कुतो नैवावसीयते ॥५५५

आगमात् स एषोऽनन्त इत्यादेः । तन्महत्त्वं कालादिपरिमाणोत्कर्षः । अणुत्वं परिमाणापकर्षः ।

एतदु(इदमु)क्तं भवति । नागमः कालाद्यनन्ततां स्वयं प्रतिपादयति, तत्प्रवृत्तेः प्रागेव साक्षिणा तत्प्रतिभासात्, किन्त्वनुवाद एवायम् । प्रतिपादकत्वे वा नास्मत्प्रयोजनपरिक्षयः, यस्मादागमात्कालाद्युत्कर्षोऽनवधिकः प्रतीयते तस्मादेवापकर्षानन्त्यप्रतीतेः । अनन्त शब्दो ह्यनवच्छेदमात्रमाचष्टे । स च यथा परिमाणोत्कर्षविषयो व्याख्यायते तथा तदपकर्षविषयोऽपि शक्यते व्याख्यातुमिति ।

५२सु०- परिमाणोत्कर्षवत् तदपकर्षस्यापि कालादावानन्त्यं साक्षिणाऽऽगमेन वा प्रतीयत एव, तथाऽपि न तत्सत्यम्, न हि प्रतीतत्व(ति)मात्रेण सत्यतानिश्चयोऽतिप्रसङ्गादि ति द्वितीयं निराकरोति महत्त्वेति

अनु०-महत्त्वाणुत्वयोर्नैव विश्रान्तिरुपलभ्यते ।५५५

कालादौ परिमाणोत्कर्षापकर्षयोः विश्रान्तिः इयत्तावच्छेदो बलवत्प्रमाणेन नैवोपलभ्यते । अत्र महत्त्व ग्रहणं दृष्टान्तार्थम् ।

इदमुक्तं भवति । यथा कालादौ परिमाणोत्कर्षस्यानन्त्यं साक्ष्याद्यवगतं विपरीतग्राहकप्रमाणाभावात् सत्यमेव तथा तदपकर्षस्यापि । विना बाधकेन साक्ष्यादिसिद्धं परिमाणापकषांनन्त्यं कालादावसत्यं चेत् तदुत्कर्षानन्त्यमप्य(कालादाव)सत्यं स्यात्, अविशेषात् । ततश्चापरिच्छिन्नपरिमाणताऽङ्गीकारो (भज्येत) नङ्क्ष्येत । अतिप्रसङ्गस्तु बाधकाभावेनापास्त इति ।

५३सु०- नन्वस्त्येव परिमाणापकर्षस्यानन्त्याभ्युपगमे बाधकम् । तथा हि ।

अपकर्षो नामाल्पता, आनन्त्यं चानल्पता । न च विरुद्धयोर्विशेषणविशेष्यभावः सम्भवति, न हि भवति पीतोऽपीत इति । अतो बाधकसद्भावात्प्रतीतमप्यपकर्षानन्त्यं त्यज्यत इत्यत आह अन्यदेवेति

अनु०- अन्यदेव ह्यनन्तत्वं महत्त्वाणुत्वयोः समम् ।५५५

अनन्तत्वं नाम अनल्पत्वम् । किन्तु अन्यदेव परिच्छेदाभावरूपम् । तस्मात् परिमाणोत्कर्षापकर्षयोः समानो धर्म इति युज्यते ।

अत्रापि महत्त्वग्रहणं दृष्टान्तत्वेन, यथा महत्त्वस्य विशेषणं तथा अणुत्व

स्यापीति ।

यद्यनन्तत्वं नामानल्पत्वं स्यात् तदोत्कर्षस्यापि विशेषणं न स्यात् । न हि तदेव तस्य विशेषणं भवति, पीतः पीत इत्यदर्शनात् । अतस्तत्रानन्त्यं नाम परिच्छेदाभाव इति स्वीकृत्य विशेषणविशेष्यभावः समर्थनीयः । तथा प्रकृतेऽपीति । यथा हि परिमाणोत्कर्षो गगनादावधिकस्तथा तदपकर्षोऽप्यनवधिक एवेति विशेषणविशेष्यभावाभ्युपगमे न कोऽपि दोष इति ।

५४सु०- आनन्त्यं नामानल्पत्वादन्यदित्येतत्प्रत्याययितुं दृष्टान्तान्तरमाह बहुत्वेति

अनु०- बहुत्वाल्पत्वयोर्यद्वत्सङ्ख्यायामुपलभ्यते । आनन्त्यम् ५५५

यद्वत् यथा सङ्ख्यायां बहुत्वाल्पत्वयोः विशेषणतया आनन्त्यमुपलभ्यते, बहुत्वमनन्तमल्पत्वं चानन्तमिति, तथा प्रकृतेऽपीति ।

यद्यनन्तत्वं नामानल्पत्वं स्यात् तदा; न बहुत्वस्य विशेषणं स्यात्, तस्यैव तद्विशेषणत्वायोगात्; नाप्यल्पत्वस्य, विरोधात्; अतः, अवच्छेदाभाव एव अनन्तत्वमित्यङ्गीकृत्य बहुत्वमल्पत्वं (चानन्त)चापर्यवसितमिति विशेषणविशेष्यभावो बोद्धव्यः । तथा परिमाणोत्कर्षापकर्षयोरपीति ।

५५सु०- ननु च नास्त्येव सङ्ख्यायां बहुत्वाल्पत्वयोरानन्त्यम् । बहुत्वस्य परार्ध

एव पर्यवसितत्वात् । अल्पत्वस्य चैकत्वावधित्वात् । यथोक्तम्, सा चैकत्वादिपरार्धपर्यन्ता इति । अतः कथमयं दृष्टान्त इत्यत आह एकेति ।

अनु०- एकभागानां तावत्वं ह्यवगम्यते ।५५५

सङ्ख्यामधिकृत्य हि गणितशास्त्रं प्रवृत्तम् । तत्र च कलासवर्णनप्रभागभागानुबन्धभागापवाहभागभागादिप्रकरणेषु एकभागानां तावत्त्वम् अनवधिकत्वं गम्यते हि यस्मात्, तस्मात् अवगम्यते अस्त्येकत्वादप्यपकृष्टानवधिका सङ्ख्येति । परार्धात्परतोऽपि सङ्ख्यासद्भावः स्फुट एवेति नोपपादितः । सम्भवति हि परेषामपीश्वरापेक्षाबुद्ध्या परमाण्वादौ परार्धात्परतोऽपि सङ्ख्योत्पत्तिः । ततःपरं संज्ञाकरणं तु गणकानां प्रयोजनाभावात् । एतामेव विप्रतिपत्तिमपनेतुं सङ्ख्यादृष्टान्तोपादानं कृतमिति ।

५६सु०- एवं कालाकाशयोः परिमाणोत्कर्षापकर्षानन्त्यं साक्षिणा प्रसाध्येश्वरे तदागमेन साधयति अणीयांश्चेति

अनु०- अणीयांश्च महीयांश्च भगवानागमोदितः ।५५५

अणोरणीयान्महतो महीयानात्मे ति आगमेन भगवान् ईश्वरोऽणोरपि अणीयान् महतोऽपि महीयानुदितः । न च तत्राणुमहच्छब्दाभ्यां किञ्चिद्व्यवस्थितमुच्यते, विशेषणाभावात् । ततो यद्यदपकृष्टपरिमाणं ततस्ततोऽप्यपकृष्टपरिमाणो यद्यच्चोत्कृष्टपरिमाणं ततस्ततोऽप्युत्कृष्टपरिमाण इत्युक्तं स्यात् । तथा चेश्वरगतयोः परिमाणोत्कर्षापकर्षयोरनवधिकत्वमेव लभ्यते ।

नन्वणीयान्महीयानित्युक्त एव भगवति परिमाणोत्कर्षापकर्षयोः पर्यवसानात् कथं तयोः अनवधिकत्वमित्यत आह अणीयानिति । अणीयान्महीयानित्युक्तयोरप्यणोर्महतश्चेति शब्दविषयत्वादिति ।

नन्वेवं सति स्वस्मादपि स्वयमपकृष्ट उत्कृष्टश्चेत्यागतम् । को नेत्याह । यथा चैतत्तथा वक्ष्यते ।

५७सु०- श्रुत्यन्तरं चेश्वरे परिमाणोत्कर्षापकर्षयोरानन्त्यं प्रतिपादयदस्तीत्याह आनन्त्येति

अनु०-आनन्त्यवाचकश्शब्दो द्विधाऽऽनन्त्येऽपि मानताम् । याति ५५५

सत्यं ज्ञानमनन्तं ब्रह्मे ति ब्रह्मण आनन्त्यस्य वाचकः अनन्तशब्दः तावद्देशतः कालतो वस्तुतश्चानन्त्यमाह । तत्र देशानन्त्यं नामानवधिकपरिमाणवत्त्वम् । कालानन्त्यं नामानवच्छिन्नसत्ताकत्वम् । वस्त्वानन्त्यं नामापरिच्छिन्नसङ्ख्यागुणकर्मविग्रहवत्त्वम् । तत्र यदा परिमाणानन्त्यस्य वाचकः तदा द्विधाऽऽनन्त्येऽपि उत्कर्षापकर्षाभ्यामानन्त्येऽपि मानतां याति; न तूत्कर्षानन्त्यमात्रे, विशेषाभावादिति ।

५८सु०- नन्वनेकार्थत्वमन्यायः । कोऽत्र न्यायविरोधः । निरर्थकशब्दप्रयोगायोगात् तावदेकोऽर्थोऽङ्गीकार्यः, द्वितीयाङ्गीकारे तु न किञ्चिद्बीजमिति कल्पनागौरवम् ।

उच्यते । यत्र ह्येकस्मिन्नर्थे व्यवस्थिते सति वृथैवार्थान्तराङ्गीकारस्तत्रैवमेतत् । न चैवं प्रकृते । अनन्तशब्दो हि परिच्छेदाभावमाह । परिच्छे(दश्च)दो हि देशतः कालतो वस्तुतश्च भवन् युगपदेव प्राप्नोति । न च तत्र कस्यचित्प्राथम्यमस्ति, नाप्यन्यतमपरित्यागे कारणम् । एवं परिमाणानन्त्येऽप्युत्कर्षापकर्षपरिग्रहो द्रष्टव्य इति ।

५९सु०- नन्वेवं कालतो गुणतश्चानन्त्यवाचकस्यानन्तशब्दस्याल्पकालत्वमल्पगुणत्वं चार्थः स्यात्, अन्यथाऽल्पपरिमाणवत्त्वमपि न स्यात् अविशेषादिति चेत् । किमिदं कालतो गुणतश्चाल्पत्वमापाद्यम्; किमल्पा एव गुणाः सन्ति ब्रह्मणो न बहुतराः तथा अल्पकालीनैव सत्ता न प्रचुरकालीनेति, किंवा सर्वकालगतस्याल्पकालेऽप्यवस्थितिः स्यात् महागुणस्य चाल्पोऽपि गुणः स्यादिति ।

आद्यं दूषयति नैवेति

अनु०- नैव गुणाल्पत्वं कालाल्पत्वं च मानगम् ।५५५

गुणाल्पत्वं कालाल्पत्वं च मानगम् अनन्तं ब्रह्मेति श्रुतिप्रतिपाद्यं नैव भवेदिति गूढाभिसन्धेः प्रतिज्ञा । हेतुमुत्तरत्र वक्ष्यति ।

द्वितीयमाशङ्क्याङ्गीकरोति सर्वेति ।

सर्वकालगतस्याल्पकालेऽपि स्यादवस्थितिः । महागुणस्य चाल्पोऽपि गुणः स्यादिति चेद्भवेत् ॥५५५

इति चेत् आपाद्यते । तत् भवेद् एव इत्यर्थः । अत्र गुण ग्रहणं क्रियादेरप्युपलक्षणम् ।

गुणकालयोर्यथेष्टमुपादानं प्राथम्यनिरासार्थम् । तेनोक्तकल्पनागौरवपरिहारं सूचयति ।

६०सु०- ननु यदि कालाल्पत्वं गुणाल्पत्वं चाङ्गीक्रियते, कथं तर्हि नैव गुणाल्पत्वमि ति निराकरणमित्यतोऽभिसन्धिमुद्घाटयति तावत्त्वमेवेति

अनु०- तावत्त्वमेव नैव स्यात् ५५५

अल्पत्वम् एव इत्यर्थः । इत्युक्तं प्रागि ति शेषः । कुतो न स्यादिति चेत्, आपादकाभावादित्याह देशेऽपीति

अनु०- देशेऽप्येतन्न नो मतम् ।५५५

परिमाणे अपि इत्यर्थः । एतत् तावत्त्वमेव । नः अस्माकम् ।

एतदुक्तं भवति । परिमाणविषयेऽस्मदीयं श्रुतिव्याख्यानमुपलभ्य हि गुणकालयोरप्येतदापाद्यते, आपादकान्तराभावात् । न च परिमाणेऽस्माभिरेवं व्याख्यायते अपकृष्टमेव परिमाणमनवधिकमस्ति नोत्कृष्टमि ति, द्विधानन्त्येऽपीत्युक्तत्वात्; अतो निर्मूलमेतदापादनमिति ।

६१सु०- नन्वेतदीश्वरादेरनवधिकोत्कृष्टापकृष्टपरिमाणसमर्थनमयुक्तम्, सूत्रकारेण क्वाप्यनुक्तत्वात्; महद्दीर्घवद्वे ति सूत्रस्य, विजातीययोरपि कार्यकारणभावोपपादनेन, व्यधिकरणयोरप्यपरिच्छिन्नपरिमाणोत्कर्षापकर्षयोरुपपादनेन वा, समर्थयितुं शक्यत्वादित्यत आह महत इति

अनु०- महतोऽल्पत्वमपि हि व्योमवत्प्राह वेदवित् ।५५५

निरवधिकपरिमाणोत्कर्षवतो(ऽपि) ब्रह्मणोऽल्पपरिमाणवत्त्वं च व्योम दृष्टान्तीकृत्य व्योमवच्चे ति सूत्रखण्डेन प्राह सूत्रकारः ।

अतो ब्रह्मणो गगनस्य वाऽनवधिकपरिमाणोत्कर्षापकर्षसद्भावस्तत्सिद्धान्तो भवत्येवेति ।

६२सु०- किञ्च योऽर्थो निरवकाशप्रमाणसिद्धो यद्विपर्यये चानिष्टं स सर्वोऽपि सिद्धान्त एव । तत्र कालाकाशयोरी(रपी)श्वरे चानवधिकपरिमाणोत्कर्षापकर्षसद्भावः साक्षिणा आगमेन च सिद्ध इत्युक्तम् । तद्विपर्यये बाधकमाह यदीति

अनु०- यद्यल्पदेशसंस्थानं न सर्वत्रापि नो भवेत् ।५५५

कालादेरि ति वर्तते । सर्वत्रापि संस्थानं इति च ।

कालादीनां सर्वगतत्वं परेणाप्यङ्गीकृतम् । सर्वगतत्वं च सर्व(त्र)देशे संस्थानम् । तथा च यदि कालादेरल्पाल्पतरदेशेषु संस्थानं न स्यात्, तदा सर्वत्रावस्थानमपि नो भवेत् ।

कुत इत्यत आह स्थितस्य हीति

स्थितस्य ह्यल्पदेशेषु सर्वगत्वं भवेद् ध्रुवम् । एकत्राप्यनवस्थस्य कुत एवाखिलस्थता ॥५५५

ध्रुवम् इत्यवधारणे । अल्पदेशेषु स्थितस्यैवेति । यथा खल्वेकैकं वर्णमुच्चारयत एव सर्ववेदोच्चारणम्, न त्वेकमपि वर्णमनुच्चारयतः; तथा अल्पाल्पतरदेशेषु स्थितस्य एव हि सर्वदेशगतत्वं भवेत् । एकैकत्रापि देशे अनवस्थितस्याखिलदेशस्थता कुत एव भवेत् ।

अनेन यो यत्समुदायं व्याप्नोति स तदेकदेशानपि व्याप्नोति(त्येव) , यश्चैकदेशान्न व्याप्नोति नासौ तत्समुदायमि त्यन्वयव्यतिरेकौ दर्शितौ ।

६३सु०- न केवलमल्पाल्पतरदेशस्थत्वाभावे सर्वगत्वाभावप्रसङ्गः किन्तु शशविषाणादिवत्सत्ताऽपि न स्यादित्याह शून्यत्वमेवेति

अनु०- शून्यत्वमेव तस्य स्याद्यस्यैकत्रापि न स्थितिः ।५५५

एवञ्च कालादीनामल्पाल्पतरदेशावस्थानेऽल्पाल्पतरपरिमाणवत्त्वमप्यवर्जनीयमित्यनवधिकपरिमाणापकर्षसिद्धिः । अनवधिकोत्कर्षस्तु परेणाप्यङ्गीकृत एवेति न तद्विपर्यये बाधकमुक्तम् । सर्वत्रापि नो भवेदि त्येव वा द्रष्टव्यम् । न हि परममहत्त्वाभावे सर्वगतत्वं सम्भवति, तथा चाह विभुत्वान्महानाकाश इत्यादि ।

अल्पाल्पतरदेशपर्यवसितस्याल्पाल्पतरपरिमाणत्वम्, न चैवमाकाशादीति चेत् । तत्किमाकाशादि समुदितरूपं येन पर्यवसानापर्यवसानविषयत्वमश्नुवीत, किन्त्वेकमेव; तच्च यद्यल्पाल्पतरदेशेषु तिष्ठेत् तदा तत्तत्परिमाणं भवत्येव (भवेदेव) । यदि तव तत्र स्थितस्य तत्तत्परिमाणत्वं तदा घटादावपि तत्प्रसङ्ग इति चेन्न, तस्य सांशत्वेनान्यथासिद्धत्वात् ।

६४सु०- ननु च सर्वमूर्त(द्रव्य)संयोगित्वमेव सर्वगतत्वं, न सर्वत्र संस्थानम्; आकाशादेरनाश्रितत्वात् । संयोगश्च तत्तत्परिमाणाभावे(ऽपि) भवेदेव, न हि घटो गगनेन संयुज्यमानो भवति परममहान्नापि परमाणुना संयुज्यमानः परमाणुः । तत्कस्य हेतोः । संयोगस्य प्रदेशवृत्तित्वादिति ।

मैवम् । सर्वपरिमाणानामप्याकाशे सत्त्वात् परमाणुना च घटांशस्यैव संयोगात् । तथा हि । विशेषशक्त्या, निर्भेदमप्याकाशमनन्तांशोपेतम् । तत्र अनवधिकौ परिमाणोत्कर्षापकर्षौ व्यवस्थया वर्तेते । ततश्च घटो वितस्तिपरिमाणेनैवाकाशेन संयुज्यते, स्वयं च तत्परिमाण इति को दोषः । घटांश एव परमाणुसंयोगो वर्तते न घट, इति कथं घटस्य परमाणुता । तर्ह्याकाशप्रदेशा एवाल्पाल्पतरप्रदेशसंयोगिन इति त एव तत्तत्परिमाणाः स्युर्नाकाशमिति चेन्न; तेषामप्याकाशात्मकत्वात्; अन्यथा संयोगस्य प्रदेशवृत्तित्वं न स्याद्व्याघातादिति ।

६५सु०- कालादौ परिमाणोत्कर्षापकर्षयोरानन्त्यमुपपाद्योपसंहरति अत इति

अनु०- अतो नाणुत्वविश्रान्तिर्न महत्त्वस्य च क्वचित् ।५५५

क्वचित् कालादौ त्रये ।

६६सु०- यद्वाऽनुमानदूषणोपसंहारोऽयम् । ततश्च कालातीतत्वदृष्टान्तदोषावपरिहार्याविति ।

६७सु०- कालाकाशेश्वरेषु परिमाणोत्कर्षापकर्षयोरानन्त्यमस्तीत्युक्तम् । न केवलं तेष्वेव । किन्तु प्रकृत्यादौ सर्वगते परममहति द्रव्यान्तरेऽपीत्याह उभयेति

अनु०-उभयानन्त्ययुक् तस्माद्यदि मुख्यं महद्भवेत् ।५५५

तस्मादिति । कालादिषूक्तन्यायात् ॥ मुख्यं महत् परममहत् ।

६८सु०- यदि कालादेरप्यानन्त्यं स्यात् । कथं तर्हि सत्यं ज्ञानमनन्तं ब्रह्मेत्यानन्त्यं ब्रह्मणो लक्षणत्वेनोच्यते, न ह्यतिव्याप्तं लक्षणं भवतीत्यत आह तच्चेति

अनु०- तच्च ब्रह्म परं साक्षात् ५५५

परम् इति केवलार्थे ।

यद्यपि कालादिकमप्यनन्तं, तथाऽपि ब्रह्मैव तदनन्तमित्युच्यते । कुतः । साक्षात् परानपेक्षयाऽनन्तत्वात् । अपराधीनत्वापेक्षयेति यावत् ।

पक्षान्तरमाह सर्वेति ।

अनु०- सर्वानन्त्ययुतं ५५५

नास्यां श्रुतावानन्त्यमात्रं लक्षणत्वेनोच्यते, किन्तु देशतः कालतो गुणादितश्च । तादृशं च ब्रह्मैवेति न दोषः । यथोक्तम्

देशतः कालतश्चैव गुणतश्च त्रिधा ततिः । सा समस्ता हरेरेव न ह्यन्ये पूर्णसद्गुणाः इति ।

पक्षान्तरमन्वाचिनोति सदेति

अनु०- सदा ।५५५

पूर्वेणैव सम्बन्धः । तथा च कालक्षणेषु देशतोऽनन्तेष्वपि नातिव्याप्तिरिति ।

६९सु०- परमाणावपि परिमाणापकर्षतारतम्यविश्रान्तिर्नास्तीत्युक्तम् । तदसत्; परिमाणस्य द्रव्याश्रयत्वात्; परमाणुतोऽप्यपकृष्टपरिमाणाश्रयस्य द्रव्यस्याभावात् । मैवम्, परमाणुभागानां सत्त्वात् । न च तेषु विश्रान्तिः, तेषामपि (भागसत्वात्) सभागत्वात् । अविश्रान्तभागपरम्परा कुतः सिद्धेत्यतः साक्षिणेति वक्तुं, साक्षी नाम प्रमाणमेव नास्ती ति वदतो बाधकं तावदाह यदीति

अनु०- यदि साक्षी स्वयम्भातो न मानं केन गम्यते । अक्षजादेश्च मानत्वम् ५५५

साक्षी नाम मानं यदि न इष्यते, तदा अक्षजादेः ज्ञानस्य मानत्वम्, शब्दाद्बहिः कालाकाशादिकमन्तःसुखादिकं च, केन प्रमाणेन गम्यते । न केनापि, ताहकस्य प्रमाणान्तरस्य अभावात् । न च तन्मा भूदिति वाच्यम्, तद्व्यवहारविलयप्रसङ्गादिति ।

नन्वस्तु साक्षिणमनङ्गीकुर्वाणस्येदं बाधकम्, साधकं (तु) किमि त्यत आह स्वयम्भात इति । यस्तु स्वयं प्रकाशमानेऽपि साक्षिणि विप्रतिपद्यते सः अक्षजादेर्मानत्वं सप्रमाणकं वस्तुत्वाद्घटवदि ति प्रसङ्गसूचितेनानुमानेन बोधनीयः । प्रसक्तप्रतिषेधश्च वक्ष्यमाणन्यायेन भविष्यति । धर्मिग्राहकप्रमाणेनैव सिद्धेर्न तत्प्रामाण्ये पृथक् प्रमाणं वक्तव्यम्, अत एव मानम् इत्युक्तम् ।

७०सु०- न साक्षिणोऽनभ्युपगमेऽप्यक्षजादिज्ञानप्रामाण्यमप्रामाणिकं प्रसज्यते, प्रवृत्तिसामर्थ्येन तज्जातीयत्वेन वाऽनुमानेन तत्सिद्धेरि त्यत आह अनवस्थेति

अनु०- अनवस्थाऽन्यथा भवेत् ।५५५

अन्यथा साक्षीतरप्रमाणवेद्यत्वाङ्गीकारे ।

तर्हि साक्षिप्रामाण्यमप्यन्येन ग्राह्यमित्यनवस्थैवेति चेन्न, तस्य स्वप्रकाशत्वादिति । तदिदमुक्तं स्वयम्भात इति ।

७१सु०- किमतो यद्येवं साक्षी नाम प्रमाणमस्तीत्यत आह अत इति

अनु०- अतः सर्वपदार्थानां भागाः सन्त्येव सर्वदा ।

सर्वदिक्ष्वपि सम्बन्धात् ५५५

साक्षित इत्यर्थः । सर्वपदार्थानां परमाणोस्तद्भागानां चेत्यर्थः । सन्त्येव इति सिद्धमि ति शेषः ।

७२सु०- यद्वा सर्वपदार्थानामि त्यनेनानुमानमपि सूचयति परमाणुः सभागः पदार्थत्वाद्घटवत् इति । न चाश्रयासिद्धिर्धर्मिग्राहकविरोधो वा, साक्षिणा परमाणुसिद्धेरुक्तत्वात् । तेन च सभागतयैव सिद्धेः ॥ न चैवमनुमानवैयर्थ्यम्, प्रमाणसम्प्लवाङ्गीकारात्, सभागत्वमात्रे विप्रतिपन्नं प्रति सार्थक्याच्च ।

७३सु०- अनुमानान्तरमाह सर्वदेति । युगपदित्यर्थः । सर्वदिक्षु स्थितैर्द्रव्यैः सम्बन्धात् संयोगात् अपि भागाः सन्ति इत्यवगम्यते ।

७४सु०- यद्यपि सभागत्वमात्रसाधने संयोगित्वमात्रं प्रयोजकम्, गगनादीनामपि भागाङ्गीकारेण व्यभिचाराभावात्; तथाऽपि बहुभागसाधनाय विशेषणोपादानम् । तथा हि, परमाणुर्दशभागवान्युगपद्दशमूर्तसंयोगित्वात् (प)घटवदि ति ।

७५सु०- ननु द्रव्यत्वेनैवालं किं संयोगित्वेन । (हेतूच्छित्तिरूप) विपक्षे बाधकसूचनार्थमिति ब्रूमः ।

७६सु०- तथा हि । अस्ति तावत्परमाणोः परमाण्वन्तरसंयोगः, अन्यथा द्व्यणुकाद्यारम्भानुपपत्तेः । न चैकेनैवेति नियमः; कारणाकारणसंयोगजसंयोगप्रक्रियायामेकैकस्य परमाणोः सजातीयविजातीयपरमाणुद्वयेन युगपत्संयोगस्योररीकृतत्वात्, पाषाणादिमध्यवर्तिनः परमाणोः परितोऽवस्थितैः परमाणुभिः संयोगाभावाद्यनुपपत्तेश्च । न च मूर्तानां युगपदे(दने?)कदेशावस्थानं सम्भवति ।

७७सु०- प्रदेशवर्तिनश्च संयोगाः, साक्षिसिद्धत्वात्, घटादौ तद्दर्शनेन च परमाणौ(णावप्य) तदनुमानाच्च; तथा च, यदि परमाणुरनेकांशो न स्यात्, तदा युगपदनेकैर्न संयुज्येते ति ।

७८सु०- ननु संयोगस्य प्रदेशवृत्तित्वं नाम स्वात्यन्ताभावसमानदेशत्वमेव, न तु घटसंयोगो घटावयवे वर्तत इति; तत्कथं भागाभावे संयोगानुपपत्तिरिति । मैवम्, प्रत्यक्षादिसिद्धस्य अवयववृत्तित्वस्य परित्यागेनाप्रामाणिकव्याहताङ्गीकारस्यानुचितत्वात् । वक्ष्यते चैतत् ।

७९सु०- ननु परमाणुः सावयव इति स्वव्याघातस्य मुख्यमुदाहरणम् । यो हि सर्वतोऽपकृष्टो, यतः १परमाणुर्नास्ति, तं परमाणुमाचक्षते । तस्य सावयवत्वेऽवयविनोऽवयवानामपकृष्टपरिमाणत्वावश्यम्भावात् कथं न व्याहतिरित्यत आह अविभाग इति

अनु०-अविभागः पराणुता ।५५५

स्यादयं विरोधो यदीदं परमाणुपदप्रवृत्तिनिमित्तं स्यात् । न चैवम्, सावयवतया साक्षिसिद्धे तदसम्भवात् । किन्तु अविभागः, पराणुता परमाणुशब्दप्रवृत्तिनिमित्तम् । तथा च कुतो व्याघात इति ।

८०सु०- नन्वविभाग इति कथमिदं विज्ञायते । सर्वथा विभागलक्षणगुणाभाव इति चेन्न, गुणादेरपि परमाणुत्वप्रसङ्गात् । द्रव्यत्वे सतीति विशेषणाददोष इति चेन्न, असम्भवात् । यत्किञ्चिाद्विभागाभावाभिप्राये मेरुमन्दरयोरप्यणुत्वप्रसङ्गात् । अवयवविभागाभावोऽभिमत इति चेन्न; गगनादेरपि परमाणुत्वापत्तेः, अवयवनाशादेव नष्टस्यावयविनोऽपि तदापत्तेः इति ।

मैवम् । यस्य विभिन्नावयवेषु सत्स्वपि तेषां विभागो न कदाऽपि भवितुमर्हति स परमाणुरिति व्याख्यानात् ।

८१सु०- एतेनावयवपरम्परावि(श्रान्त्यभा)श्रमाभावेऽनवस्थेत्यपि परास्तम्, मूलक्षयाभावस्य सूचितत्वात् ।

८२सु०- यद्वा विभिद्यते विभज्यते इति विभागः, तदभावः परमाणुतेति । यतः स्वावयवं विना स्वतन्त्रमनवयवरूपमपकृष्टपरिमाणं (वस्तु) नास्ति स परमाणुरिति यावत् ।

८३सु०- नन्वेवमवयवपरम्पराविश्रान्त्यभावेऽनन्तावयवारब्धत्वाविशेषात् सर्षपमहीधरयोः परिमाणाविशेषः स्यात् । न च कारणसङ्ख्याऽविशेषेऽपि तत्परिमाणप्रचयविशेषात् सर्षपमहीधरयोः परिमाणविशेष इति वाच्यम्, अवयवानन्त्यसाम्ये तयोरप्यनुपपत्तेरिति ।

८४सु०- उच्यते । किमयं प्रसङ्गः, उतानुमानम् ।

आद्ये ह्ययमर्थः । यदि सर्षपमहीधरावविश्रान्तावयवपरम्परौ स्यातां तदा अनन्तावयवारब्धौ प्रसज्येयाताम्, तथा च समपरिमाणौ भवेतामिति । तत्रोभयत्रापि व्याप्त्यभावः । यदविश्रान्तावयवपरम्परं तदनन्तावयवारब्धम्, यच्चैवं तत्तुल्यपरिमाणमिति । किन्नाम भवतोपलब्धम् ॥

किञ्चावयवपरम्पराविश्रान्त्यभावे ते सर्वेऽपि सम्भूयानन्ताः स्युः । सर्षपमहीधरारम्भकाणामानन्त्यं तु कुतः ॥ अत एव द्वितीयप्रसङ्गस्यापादकासिद्धिः ॥

एतेनावयवपरम्पराविश्रान्त्यभावे समसङ्ख्यावयवारब्धत्वं, ततश्चावयवपरिमाणादिविशेषाभावे परिमाणाविशेषः स्यादितीत्यपि परास्तम्; व्याप्त्यसिद्धेः, समसङ्ख्यावयवारब्धत्वासिद्धेश्च ।

द्वितीये त्विदमुक्तं स्यात्, सर्षपमहीधरौ नानन्तावयवारब्धौ विसदृशपरिमाणत्वात्, विमतौ नाविश्रान्तावयवपरम्परौ अनन्तावयवानारब्धत्वादि ति । आद्ये सिद्धसाधनम् । न हि सर्षपादेरवयवपरम्पराविश्रान्त्यभाववादिनाऽनन्तावयवारब्धत्वमङ्गीकृतम्, किन्तु सम्भूतानामनन्तत्वम् । तदभावसाधने मां प्रति दृष्टान्ताभावः, गुणादौ साधनाभावात् ॥ द्वितीयस्य त्वप्रयोजकतेति ।

८५सु०- स्यादेतत् । सर्षपावयवपरम्पराया निरवधिकत्वे मूर्तानां समानदेशत्वानुपपत्तौ सर्षपावयवैर्जगति व्याप्ते विश्वव्यापी सर्षपः स्यादिति महीधरस्यानवकाश एवे त्यापादनार्थ इति चेन्न, पार्थिवपरमाणूनामनन्तत्वेऽपि मूर्तान्तरावकाशदर्शनात्, सर्षपो यावन्तं देशमवष्टभ्य वर्तमानो दृश्यते तावत्येवानवधिकाया अपि तदवयवपरम्पराया अवस्थानाच्च । अत एव हि आकाशादीनामप्यनवधिकामंशपरम्परामुपेत्य तत्र परिमाणापकर्षानन्त्यमुपपादितम् ।

८६सु०- ननु मा भूत् साक्षात्सर्षपमहीधरारम्भकाणां समसङ्ख्यत्वम्, तथाऽप्यवयवपरम्पराया विश्रान्त्यभावे सम्भूतावयवानां समसङ्ख्यत्वात् परिमाणभेदो न स्यादि(त्युच्यत इति)ति चेन्न, आनन्त्येऽपि तारतम्यसम्भवात् । अनन्ता हि पार्थिवपरमाणवोऽनन्ताश्चान्त्यविशेषाः, न च ते समसङ्ख्याः; तथा सत्याप्यपरमाणुषु तदभावापातात् ॥ तथा सर्वकल्पेषु संसारिणोऽनन्ताः । तथाऽप्यपवर्गवशात् तारतम्यमुपेयमेव ।

एवमनेकमुदाहरणमिति ।

८७सु०- यदेतत्सूत्रकृता परिमाणासमवायिकारणविषये दूषणमुक्तम्, तदुपलक्षणमात्रम् । अन्यत्राप्यसमवायिकारणे स्वयं दूषणान्यूहनीयानीत्याशयवान् द्रव्यासमवायिकारणसंयोगविषये अन्यथाप्रतिपत्तिं निराकरोति तत्संयोगादिति

अनु०- तत्संयोगादनियतात्पदार्थानां जनिर्भवेत् ।५५५

अवयवसंयोगो द्रव्यासमवायिकारणमिति वदन्तोऽपि वैशेषिकादयः परमाणुकार्योत्पत्तौ द्वयोरेव सजातीययोरेव परमाण्वोरेव संयोग(स्यासमवायिका)स्य कारणत्वमित्याद्याचक्षते ।

तदश्रद्धेयम् ॥ किन्नाम तेषां कारणानामनियतादुक्तनियमरहितात्संयोगात्पदार्थानां द्रव्याणां जनिर्भवेत्, किञ्चित्कार्यं द्वयोः परमाण्वोः संयोगादुपजायते तद् द्व्यणुकमुच्यते, कदाचित् त्रयाणां तत् त्र्यणुकम्, चतुर्भिः परमाणुभिरारब्धं च(तच्च)तुरणुकम्, एवमन्यदपि । तथा किञ्चित्सजातीययोः परमाण्वोः संयोगात्, किञ्चिद्विजातीययोः । एवं किञ्चित्परमाण्वोरेव संयोगात् किञ्चित्परमाणुद्व्यणुकयोरित्यादि । एवं द्व्यणुककार्योत्पत्तावप्यनियमो द्रष्टव्यः ।

८८सु०- कुत इति चेत् उक्तनियमे प्रमाणाभावादित्याह द्वयोरेवेति

अनु०- द्वयोरेव तु संयोग इति केनावसीयते ।५५५

तुशब्दो विशेषार्थः । तेन सजातीययोः परमाण्वोरिति नियमो लभ्यते । संयोगः आदिकार्यस्यासमवायिकारणमिति शेषः । केन प्रमाणेनेत्याक्षेपे । उपलक्षणमेतत् । त्रयाणामेव द्व्यणुकानामित्यपि द्रष्टव्यम् ।

ननु सावयवस्यानेकसंयोगः सम्भवति, परमाणुस्तु निरवयवः, इति द्वयोरेवेति नियमसिद्धिरित्युक्तोत्तरम् । निरवयवत्वे द्वयोरपि संयोगो न सम्भवति, संयोगस्यांशवृत्तित्वात् ।

८९सु०- ननु सजातीयसंयोग एवारम्भक इति नियमो न निष्प्रमाणकः, परमाणुकार्ये गन्धाद्युत्पत्तेरेव तत्र प्रमाणत्वात् । तथा हि । पार्थिवाप्यपरमाणुभ्यां यद्येकं कार्यमुत्पद्यते तदा तदगन्धमस्नेहमापद्येत, पार्थिवतैजसाभ्यामुत्पन्नमगन्धरूपं उत्पद्येत, एकस्य गन्धादेरनारम्भकत्वात्; अतो गन्धाद्युत्पत्त्यैव सजातीयसंयोगस्यारम्भकत्वसिद्धिरि त्यत आह कारणस्येति

अनु०- कारणस्य गुणास्तेन भवेयुः कार्यगा अपि ।५५५

तेनेति । द्वयोरेवेति नियमाभावेनेत्यर्थः ।

स्यादेतद्विजातीयारम्भकत्वे बाधकम्, यदि द्वयोरेव परमाण्वोः संयोगः कार्यारम्भक इति नियमः प्रमाणवान् स्यात् । न चैवम् । तथा च बहूनां परमाणूनां विजातीयानां संयोगात् कार्यारम्भे कारण गता गन्धादयो गुणाः (सद्वितीयाः) सजातीयाः सन्तः (कार्यगाः) कार्यगतगन्धाद्यारम्भका अपि भवेयुः, को दोषः ।

९०सु०- नन्वनियमवादिना द्वयसंयोगस्यारम्भकत्वं तावदिष्यते । तत्र विजातीययोरारम्भकत्वे कार्ये गन्धाद्यनुत्पत्तिः प्रसज्यत इति चेन्न, एकैकस्यापि गन्धादेरारम्भकत्वे बाधकाभावात् ।

अपेक्षणीयान्तराभावात् सन्ततोत्पत्तिप्रसङ्गो बाधक इति चेन्न; कार्यद्रव्योत्पत्तेरपेक्षणीयत्वात्, समवायिकारणाभावे कार्यानुत्पादात्, अन्यथाऽनेकगन्धाद्यभ्युपगमेऽपि समानो दोषः ।

तदिदमुक्तं कार्यगा इति

९१सु०- एतच्च परमतरीत्योक्तम् । वस्तुतस्तु यतः कारणान्येव कार्याकारेणोत्पद्यन्ते तेन कारणगुणा एव कार्यगा भवेयुः, ततश्च विजातीयारम्भकत्वे को दोषः ।

एवं तर्हि पृथिवीत्वादिजातिसङ्करः स्यादिति चेत् । ततः किम् । व्यवहारविलोपः स्यादिति चेन्न, वैशेष्यात्तु तद्वाद इति परिहरिष्यमाणत्वात् ।

तथाऽपि सम्प्रतिपन्नसजातीयारब्ध(कार्य)दृष्टान्तेन विप्रतिपन्नानामपि सजातीयारब्धत्वमनुमास्यत इति चेन्न, विजातीयारम्भकत्वस्य साक्ष्यादिप्रमाणसिद्धत्वेन बाधात् ।

९२सु०- स्यादेतत्, यदि बहूनां परमाणूनां संयोगस्यारम्भकत्वं स्यात् । न चैवम् । आरम्भकसङ्ख्यापकर्षतारतम्यं क्वचिद्विश्रान्तम्, तारतम्यत्वात्, परिमाणतारतम्यवदि त्यनुमानेनारम्भकसङ्ख्यापकर्षस्य क्वचिद्विश्रान्तिसिद्धौ एकस्यारम्भकत्वे सन्ततोत्पत्त्यादिप्रसङ्गात्, त्र्यादिकल्पने गौरवात्, द्वयोरेव परमाण्वोः संयोगो द्रव्यारम्भक इति नियमसिद्धेः इत्यत आह तारतम्येनेति

अनु०- तारतम्येन सर्वेऽपि महान्तश्चाणवो यतः ।५५५

यतः कारणात् तारतम्येन सर्वेऽपि अर्था महान्तश्चाणवश्च, समर्थिताः, ततः परिमाणतारतम्यवदिति दृष्टान्तस्य साध्यविकलत्वात्, द्वयोरेव तु संयोग इति केनावसीयत इति सम्बन्धः ।

किञ्च अनेनैव न्यायेन द्व्यणुकद्वयसंयोगस्याप्यारम्भकत्वं किं नेष्यते बहुत्वा

भावे कार्यमहत्त्वानुपपत्तिप्रसङ्गादि ति चेन्न; यतः तारतम्येन सर्वेऽपि महान्तश्चाणवश्च, समर्थिताः, तेन द्व्यणुकमहत्त्वात् तदुत्पत्त्युपपत्तेः ।

परमाणुद्वयारब्धकार्यदृष्टान्तेन सर्वत्रानुमाने त्वतिप्रसङ्ग इति ।

९३सु०- अस्त्वेवमुक्तनियमेषु प्रमाणाभावस्तथाऽप्यनियमसृष्टौ किं मानमिति चेत्; साक्षी तावत्, लोष्ठादिकार्याणामनियतसङ्ख्यैर्विजातीयैविंसदृशैश्चारम्भदर्शनेनानुमानं च, आगमाश्चात्र बहुलं भवन्ति ।

९४सु०- तद्दर्शनं भ्रान्तिरिति चेत् । किं नियमग्राहकप्रमाणविरोधादेवमुच्यते, उत केवलया वैशेषिकादिकल्पनया विरोधात् ।

आद्यं दूषयति न चेति

अनु०- न च तत्प्रोक्तसृष्टौ तु मानं ५५५

सजातीयाभ्यामेव द्वाभ्यामेव परमाणुभ्यामेवेत्यादिनियमवत्यां तत्प्रोक्तसृष्टौ तु

मानं नास्ति, यत् साक्ष्यादिसिद्धस्यास्मदभिमतसृष्टिप्रकारस्य बाधकं स्यात् । तथा चोक्तम् (प्राक्) ।

द्वितीयं दूषयति केवलेति

अनु०- केवलकल्पना । कथं साक्षिमितस्यास्य शक्नुयाद्वारणे क्वचित् ॥५५५

निर्मूलेत्यर्थः । साक्षी इत्युपलक्षणम् । अस्य अनियमारम्भस्य । कल्पनामात्रस्य प्रामाणिकनिवारकत्वेऽतिप्रस(ङ्ग इति)ङ्गादिति भावः ।

९५सु०- अत्र तत्प्रोक्तसृष्टावि ति सामान्यतो वदताऽन्यदपि तत्कल्पितमप्रामाणिकमिति सूचितम् । तथा हि ।प्रकृतेर्महान्महतोऽहङ्कारः अहङ्कारात्क्रमेणाकाशादीनि महाभूतानी त्येतां श्रुत्यादिप्रसिद्धां प्रक्रियामपहाय वाय्वादीनां चतुर्णामन्योन्यानपेक्षैव सृष्टिर्व्युत्क्रमेण चाभिहिता ।

विनैव बाधकेन आकाशाद्वायुर्वायोरग्निरि त्यादिपञ्चमी भाक्त स्वीकृता ।

अत्यन्तासत एव च जनिरङ्गीकृता ।

९६सु०- सर्वाऽपि सृष्टिः समवाय्यादिकारणत्रयाधीनाऽभ्युपगता । तत्र समवायिकारणं समवायाप्रामाणिकत्वस्य वक्ष्यमाणत्वादयुक्तम्; अत एवासमवायिकारणमपि, तदधीननिरूपणत्वाच्च तल्लक्षणस्य, समवायिनिमित्तयोरतिव्याप्तेश्च ।

तथा हि । तन्तुपटयोः उत्पन्नस्य द्वित्वस्य पटः समवायिकारणम्, स च द्वित्वसमवायिकारणे तन्तौ समवेतत्वात् समवायिकारणप्रत्यासन्नः, समवायिकारणतयाऽवधृतसामर्थ्यश्च । शरीरात्मनोरुत्पन्नस्य द्वित्वस्यापेक्षाबुद्धिर्निमित्तम्, सा च द्वित्वसमवायिकारणात्मसमवेतत्वान्निमित्तत्वाच्चोक्तलक्षणसम्पन्ना ।

समवायिकारणप्रत्यासन्नतया सामर्थ्यावधारणमभि(हि)मतम्, न च तथा प्रकृत इति चेत्; तथाऽपि व्याप्यबुद्धेर्व्यापकबुद्धिं प्रति विषयबुद्धेर्धर्माधर्मयोश्च सुखदुःखे प्रत्यसमवायिकारणत्वापत्तेः, न ह्यन्यगतं व्याप्यबुद्ध्याद्यन्यगतस्य व्यापकबुद्ध्यादेर्निमित्तं भवति ।

आत्मनि प्रदेशभेदान्नेति चेन्न; आद्यादिशब्दानां द्वितीयादिशब्दासमवायिकारणत्वाभावापत्तेः, एकाकाशगतत्वेन तत्सम्भवे प्रकृतेऽपि समानम् ।

९७सु०- एवमन्यत्राप्यतिव्याप्तिरूहनीया ।

९८सु०- सङ्केतोऽयमाचार्यस्य, अतो नातीवात्र निर्बन्धः करणीय इति चेत्; एवं तर्हि निर्मूलैवेयं प्रक्रियेति सिद्धमेव ।

९९सु०- पाकजप्रक्रियां चाप्रामाणिकमङ्गीकुर्वन्ति । त(त्र)च्च वक्ष्यत इत्यलम् ॥

१००सु०- ननु परमाणुद्व्यणुके एव तावन्न साक्षिसिद्धे कुतस्तदीयारम्भप्रकारः । तत्कथमुक्तं साक्षिमितस्ये ति । तत्राह यदीति

अनु०- यदि साक्षिमितं नैतत् ५५५

एतदिति । परमाण्वादिकम् । तर्हि तदप्रामाणिकमेवापद्यत इति शेषः ।

१०१सु०- स्यादेतत् । यद्यपि महत्त्वाभावान्न परमाण्वादिकं चक्षुरादेर्गोचरः । बहिरस्वातन्त्र्यान्मनसोऽपि । आगमादि तु नानुमानादि्भद्यते, भेदेऽप्यतीन्द्रिये सङ्केतानुपपत्तेर्नागमस्य विषयः । तथाऽप्यनुमानं तत्र (प्रमाणं) भविष्यति । तत्कथं परमाण्वादेः साक्षिवेद्यत्वाभावेऽप्रामाणिकत्वापत्तिरित्यत आह नेति

अनु०- नानुमा तत्र वर्तते ।५५५

१०२सु०- कथमिति चेत्; किं परमाण्वादिकमेव पक्षीकृत्य तत्साध्यते, उतान्यत् ।

१०३सु०- आद्ये तत्प्रमाणान्तरतः सिद्धं न वा । पक्षद्वये दोषमाह पक्षीकर्तुमिति

अनु०- पक्षीकर्तुमशक्यत्वात्कुत एवानुमा भवेत् ।५५५

सिद्धत्वे पक्षलक्षणाभावादसिद्धत्वे न्यायाविषयत्वात् परमाण्वादेः पक्षीकर्तुमशक्यत्वात्, तत्पक्षीकारेण अनुमा दूरनिरस्तेति ।

१०४सु०- ननु पक्षीकरणासम्भवे कथमनुमानानुपपत्तिरित्यत आह यत्रेति

अनु०-यत्र नास्ति पदन्यासः कस्तं विषयमाप्नुयात् ।५५५

यथा तथे त्यध्याहर्तव्यम् । यत्र यद्विषये । विषयं देशम् ।

यथा हि विषयप्राप्तेः पदन्यासः कारणम्, स्थाण्वस्थाणुसंयोगस्यास्थाणुक्रियाहेतु(क)त्वात्; अतः पदन्यासाभावे विषयप्राप्तिरपि नास्ति; तथाऽनुमोत्पत्तौ पक्षीकरणं कारणम् । न हि पर्वतादिर्वा वह्न्यादिर्वा अनुमानस्य विषयः, किन्तु तत्सम्बन्धः। न च सम्बन्धिज्ञानेन विना सम्बन्धज्ञानं सम्भवति । अतः पक्षीकरणाभावे नानुमानोत्पत्तिः सम्भवतीति ।

१०५सु०- द्वितीयमपि निराकरोति पक्षीकर्तुमिति

द्व्यणुकं हि पक्षीकृत्य परमाणुरनुमातव्यः, कार्यमेवात्र प्रमाणमि त्युक्तत्वात् । तच्चेदानीमप्यसिद्धमिति पक्षीकर्तुमशक्यत्वात् कुत एव तत्कारणपरमाण् वनुमा भवेत् ।

१०६सु०- अनुमितं द्व्यणुकं पक्षीकृत्य परमाणुरनुमास्यत इति चेन्न ।

१०७सु०- तदपि हि परमाणुं पक्षीकृत्य यदि साध्यते तदोक्त एव दोष इत्याह पक्षीकर्तुमिति । अद्याप्यसिद्धस्य परमाणोः पक्षीकर्तुमशक्यत्वात् कुत एव तत्कार्यद्व्यणुका नुमा भवेत् ।

१०८सु०- नन्वणुपरिमाणतारतम्यं क्वचिद्विश्रान्तं परिमाणतारतम्यत्वान्महत्परिमाणतारतम्यवदि त्यनुमानेन परमाणुसिद्धिर्भविष्यतीति चेन्न, विकल्पानुपपत्तेः । अणुपरिमाणशब्देन किं परिमाणापकर्षोऽभिधीयते, किंवा परमाणुपरिमाणम्, यद्वा द्व्यणुकपरिमाणम्, यदि वोभयपरिमाणम् । नाद्यः, दूषितत्वात् ।

उत्तरपक्षत्रयं दूषयति पक्षीकर्तुमिति । परमाणुद्व्यणुकयोरसिद्धौ तत्परिमाणस्याप्यसिद्धेः, एकैकत्र तारतम्यस्य अभावाच्चेति भावः ।

१०९सु०- यदिदं जालसूर्यमरीचिस्थं सर्वतः सूक्ष्मतमं रज उपलभ्यते तत्त्र्यणुकमित्युच्यते ॥ तदिदं महत्, चाक्षुषद्रव्यत्वात्, घटवत् । कार्यं च; महत्त्वे सति चाक्षुषत्वात्, महत्त्वे सति क्रियावत्त्वाद्वा । सावयवं च, कार्यद्रव्यत्वात् ॥ तदवयवाश्च द्व्यणुकनामानः । तेऽपि कार्याः सावयवाश्च, महद्द्रव्यारम्भकत्वात् तन्तुवत् ॥

यश्च तदवयवः स एव परमाणुः, तदवयवकल्पनायां प्रमाणाभावाद्बाधकसद्भावाच्च ॥ अतोऽनुमानेनैव परमाणुद्व्यणुकसिद्धिरित्यत आह पक्षीकर्तुमिति । प्रत्यक्षस्य त्र्यणुकस्यैव परमाणुत्वसम्भवेन तत्कार्यत्वसावयवत्वसाधनाय पक्षीकर्तुमशक्यत्वात् कुत एव द्व्यणुकपरमाण्वोः अनुमा भवेत् ।

११०सु०- महत्त्वात् कथमसौ परमाणुरिति चेन्न, महत्त्वासिद्धेः । चाक्षुषद्रव्यत्वात् तत्सिद्धिरिति चेन्न, कस्यचिदमहतोऽपि चाक्षुषत्वे बाधकाभावात् । महत्त्वं च द्रव्यचाक्षुषतायां कारणमिति चेत्; सत्यम्, क्वचिदन्यदपि कारणं कल्पयिष्यते । गौरवं तथा सति स्यादिति चेन्न, धर्मिकल्पनातो धर्ममात्रकल्पनायाः लघुत्वात् ।

अस्तु वा महत्त्वम् । तथाऽप्यणुत्वेन तस्य समावेशे को विरोधः । कार्यत्व

साधनं चाप्रयोजकम्; महतोऽप्यात्मनः प्रत्यक्षवच्चाक्षुषत्वोपपत्तेः, परममहत्त्वाभावेन क्रियासम्भवाच्च । महत्त्वस्य कारणबहुत्वं कारणमिति चेन्न, नित्यत्वोपपत्तेः । चाक्षुषमहत्त्वान्नेति चेन्न, बाधकाभावात् ॥ अत एव कार्यद्रव्यत्वमसिद्धम् ।

सन्तु वा तदवयवास्त एव परमाणव इति तेषां पुनरवयवसाधनाय पक्षीकर्तुमशक्यत्वात् कुत एवानुमा भवेत् ।

ननु महद्द्रव्यारम्भकत्वात् तेऽपि सावयवा एवेति चेन्न, निरवयवस्य म(हा)हद्द्रव्यारम्भकत्वे बाधकाभावात्, बहुत्वेनैव महत्त्वारम्भोपपत्तेः, द्रव्यारम्भे सावयवत्वस्यानुपयोगात् ।

सन्तु वा द्व्यणुकावयवास्तेऽपि कुतः परमाणवः, महद्द्रव्यारम्भकत्वेन तेषामपि सावयवत्वानुमानात् । अनवस्था बाधिकेति चेन्न, तदवयवानां तदवयवावयवानां वा निरवयवत्वेन तद्विश्रान्तेः । कथं चेयमनवस्था दूषणम् । मेरुसर्षपादीनां समपरिमाणत्वापत्तिस्तु दूषिता । घटादिकार्यानुत्पत्तिरिति चेन्न; सावयवस्यैव नित्यत्वोपपत्तेः, यथोक्तम् अविभागः प(राणु)रमाणुते ति ।

१११सु०- एवं परमाणुद्व्यणुकयोरनुमानतः सिद्धिमपाकृत्य प्रसङ्गादाकाशादिपरिमाणोत्कर्षानन्त्यस्यानुमानिकत्वं न युज्यत इति यदुक्तं तत्प्रपञ्चयति देशान्तरेति

अनु०- देशान्तरादिशब्दाश्च शशशृङ्गादिशब्दवत् ।५५५

योऽयं योजनादिपरिच्छिन्नो देशः सम्प्रतिपन्नः, स स्वतः स्थूलेन देशान्तरेण

युक्तो देशत्वाद्धस्तादिदेशवदि त्याद्यनुमानैः खल्वाकाशादिपरिमाणोत्कर्षानन्त्यं साधनीयम् । त एते देशान्तरादिशब्दाः देशान्तरादिसाधकानुमानप्रयोगाः । शशृङ्गादिशब्दवत् शशृङ्गादिसाधकानुमानप्रयोगैस्तुल्यं वर्तन्ते । अनेनैव प्रकारेण शशृङ्गादिकमप्यनुमातुं शक्यत इति यावत् । शब्दमात्रमेवैतत्, न त्वनुमानमिति सूचयितुं शब्दा इत्युक्तम् ॥

न केवलमाकाशादीनां परिमाणोत्कर्षानन्त्यानुमानं प्रतिपक्षपराहतम्; अपि तु, सम्प्रतिपन्नानि सर्वश्राृङ्गाणि श्राृङ्गान्तरवन्ति श्राृङ्गत्वाद्गोश्राृङ्गवत् , विमताः सर्वे पुत्राः पुत्रान्तरोपेताः पुत्रत्वाद्देवदत्तपुत्रवदि ति शशृङ्गादिसाधकानुमानाभाससमानयोगक्षेमं इत्यर्थः ।

११२सु०- न (च) वयमेवमाकाशादिपरिमाणोत्कर्षानन्त्यमनुमिमीमहे येनातिप्रसङ्गः स्यात् । किन्तु विप्रतिपन्नो देशः स्वतः स्थूलेन सदृशेन सजातीयेन वा द्रव्यान्तरेण युक्तो देशत्वाद्धस्तादिदेशवत् , सोऽप्येवं, सोऽप्येवम्; एवं कालेऽप्यनुमातव्यम् । न चैवं शशृङ्गानुमानं शक्यम्, तस्यात्यन्तासतोऽनुपलभ्यमानस्य गवादिृङ्गैः सादृश्यसाजात्ययोरभावात् । न च आकाशादेरप्येकैकत्वात् सादृश्याद्यभावः, औपाधिकभेदेन तदुपपत्तेः । इत्यत आह सदृशं चेति

अनु०- सदृशं च सजातीयं नास्मत्पक्षे किमेव हि ।५५५

सम्प्रतिपन्नदेशादिना सदृशं सजातीयं (च) वा अस्मत्पक्षे गगनादिपरिमाणोत्कर्षानन्त्यमनभ्युपगच्छतां पक्षे किमेव न भवति । किन्तु भवत्येवेति । तथा च सम्प्रतिपन्नदेशस्य, ततः स्थूलेनात्मना, सदृशेन सजातीयेन वोपेतत्वस्य सिद्धत्वात्सिद्धसाधनता स्यात्; आकाशादिपरमाणोत्कर्षानन्त्यासिद्धेरर्थान्तरता चेति ।

सम्प्रतिपन्नदेशस्येश्वरादिमत्त्वं ब•धितं सम्बन्धाभावादिति चेन्न, देशान्तरेणापि सम्बन्धाभावात् । एतेन शशविषाणादिसाधकानुमानेऽपि बाधाभिधानं परास्तम्, देशान्तरानुमानेऽपि साम्यात् ।

तदेवं परमाणुद्व्यणुकयोराकाशादिपरिमाणोत्कर्षानन्त्यस्य च साक्षिसिद्धतामनङ्गीकृत्य केवलानुमानवेद्यत्वस्वीकरणमनुपपन्नमित्युक्तम् ।

११३सु०- एवमागममनादृत्येश्वरधर्मानुमानमप्ययुक्तमिति प्रसङ्गादाह येनैवेति

अनु०-येनैव च प्रकारेणात्यसिद्धमनुमीयते । तेनैव शशृङ्गादेः शक्यमस्तित्वकल्पनम् ॥५५५

अत्यसिद्धम् इत्यनेनागमानादरं दर्शयति । शशृङ्गादेः इति अप्रामाणिकस्योपलक्षणम् । एतच्च तत्र तत्र लेशतो दर्शितम् ।

११४सु०- न (च) शशृङ्गाद्यनुमानप्रतिबन्दीग्रस्तत्वमात्रेणैतेषामनुमानानाम् अप्रामाण्यं युक्तम्, तथा सति धूमानुमानस्याप्यप्रामाण्यप्रसङ्गात् । तत्रापि हि शक्यते वक्तुं, यदि धूमवत्त्वात् पर्वतोऽग्निमान्, तदा पशुत्वाच्छशोऽपि विषाणवान् स्यादि ति । अथोच्येत तुल्ययोगक्षेमत्वे हि प्रतिबन्दीग्रहः, अन्यथाऽतिप्रसङ्गात्; न चात्र तुल्ययोगक्षेमता; धूमानुमानस्य व्याप्त्यादिसामर्थ्यसहितत्वात्, शशृङ्गाद्यनुमानस्य तदभावादि ति; सममेतत्प्रकृतेऽपि । प्रस्तुतानुमानानामपि व्याप्त्यादिमत्त्वात् इत्यत आह प्रत्यक्षमिति

अनु०- प्रत्यक्षमागमो वाऽपि भवेद्यत्र नियामकः । सैव व्याप्तिर्भवेन्मानं नान्या सन्दिग्धमूलतः ॥५५५

वा शब्दः समुच्चये । अपिः अनुमानस्य समुच्चयार्थः । नियामको ग्राहकः । मानम् अनुमानमानत्वोपयोगिनी । अन्या प्रत्यक्षाद्यगृहीता । सन्दिग्धमूलतः सन्दिग्धाव्यभिचारत्वतः, अव्यभिचारो हि साहित्यस्य व्याप्तित्वे मूलम् ।

तत्र प्रत्यक्षगृहीता व्याप्तिर्यथा धूमस्याग्निना । आगमगृहीता यथा ब्राह्मणो न हन्तव्य इति । अनुमानगृहीता यथा व्यतिरेकिप्रयोगे ।

एतदुक्तं भवति । प्रत्यक्षाद्यवधृतं हि व्याप्त्यादि अनुमानमाना(नता)ङ्गम्,

न स्वसमयमात्रसिद्धम्, सन्दिग्ध•)व्याभिचा(र)रित्वात्, समयानां सन्दिग्धमूलत्वाच्च । विद्यते च धूमाद्यनुमानानां प्रमाणावधृतं व्याप्त्यादी ति न प्रतिबन्दीग्रहमात्रेण तद् भङ्गः; न परमाण्वाद्यनुमानानाम्, इति प्रतिबन्दीग्रस्तत्वादप्रामाण्यमेव ।

११५सु०- ननु व्याप्त्याद्यभावे किं प्रतिबन्दीग्रहेण । तत एवाप्रामाण्यसिद्धेरिति । सत्यम्, प्रत्यक्षाद्यनवधृतव्याप्त्यादेरपि प्रामाण्येऽतिप्रसङ्गो वा तदप्रामाण्ये दृष्टान्तो वा प्रतिबन्दीग्रहेण द्योत्यत इत्यदोष इति ।

११६सु०- सत्यमेतत् प्रत्यक्षाद्यवधृतैव व्याप्तिरनुमानप्रामाण्योपयोगिनीति; सा च धूमानुमानवत् परमाण्वाद्यनुमानेष्वप्यस्त्येव, धूमस्याग्निनेव महदारम्भकत्वादीनामपि सावयवत्वादिना साहित्यदर्शनात्; इत्यत आह सहेति

अनु०-सहदर्शनमात्रेण न व्याप्तिरवसीयते ।५५५

न धूमादीनामप्यग्न्यादिभिः सहदर्शनमात्रेण व्याप्तिरवसीयते, येन महदारम्भकत्वादीनामपि सावयवत्वादिभिस्ततोऽवसीयेत; तथा सत्यग्न्यादीनां धूमादिभिरपि व्याप्त्यध्यवसायप्रसङ्गात्, सहदर्शनमात्रस्य तत्रापि सत्त्वात् । व्यभिचारानुपलम्भे सति साहित्यदर्शनं व्याप्त्यध्यवसायहेतुरिति चेत् । किं सकलदेशकालनिष्ठोऽनुपलम्भः,

किं वा तद्विशेषनिष्ठः । नाद्यः, अस्मदाद्यशक्यत्वात् । न द्वितीयः, अतिप्रसङ्गादिति ।

११७सु०- कथं तर्हि व्याप्त्यध्यवसायः स्यादित्यत आह यदैवेति

अनु०-यदैवाव्यतिरेकेऽस्य ह्यक्षजं वाऽऽगमो भवेत् । तन्निर्धारितयुक्तिर्वा व्याप्तिः सैवापरा न हि ॥५५५

अव्यतिरेके साध्याभिमतव्यतिरेकेणासत्त्वे । अस्य साधनाभिमतस्य धर्मस्य । युक्तेर्व्याप्तिनिश्चयहेतुत्वेऽनवस्था( स्या)नात्, तद्व्याप्तेरपि युक्त्यन्तरेण निश्चेतव्यत्वादित्यत उक्तं तन्निर्धारितेति । व्याप्तिशब्दोऽध्याहार्यः । तेन प्रत्यक्षेणागमेन वा निर्धारितव्याप्तिकेत्यर्थः । अपरा साहित्यदर्शनमात्रनिबन्धना, न हि ।

११८सु०- अयमर्थः । नियतः सम्बन्धो हि व्याप्तिर्न सम्बन्धमात्रम् । नियमश्च व्यभिचाराभावः । अतः साहित्य इव व्यभिचाराभावेऽपि प्रमाणप्रवृत्तौ व्याप्तिसिद्धिः । न चैतदशक्यम्, अनुमित्यनुदये सर्वव्यवहारविलोपप्रसङ्गेन कार्यदर्शनादेव तत्सिद्धेः । प्रकारस्तु चिन्त्यते ।

तत्र धूमस्याग्निना सम्बन्धस्तावत्प्रत्यक्षेणावगम्यते, परिचितदेशकालयोर्व्यभिचारश्च नावगम्यते, देशान्तरादिगते तु व्यभिचारे सन्देहोऽवशिष्यते । स च न तावद्व्यभिचारचिह्नदर्शनजन्यः, किन्तु भूयःसहचरिततया दृष्टा अदृष्टव्यभिचारा अपि धर्मा व्यभिचारिणो दृष्टाः, धर्मश्चायमि त्येवमुत्पद्यते । तत्र यद्ययमेतत्सहवृत्तिस्वभावस्तदाऽन्यत्रापि सहैव वर्तेत, स्वभावस्यानपायात् । यदि चासहवृत्तिस्वभावस्तदाऽत्रापि न सह वर्तेत । असहवृत्तिस्वभावस्यापि सहवृत्तिर्निमित्तान्तरायत्ता चेदत्रोपलभ्येत । सहवृत्तिस्वभावस्यापि निमित्तान्तराद्व्यभिचारो भविष्यतीति तु निर्बीजा शङ्का नोदेत्येव, सर्वव्यवहाराभावप्रसङ्गात् ।

तदेवं मीमांसासहकृतं प्रत्यक्षं धूमस्याग्निसम्बन्धं गृह्णद्व्यभिचाराभावमप्याकलयतीति व्याप्तिमवधारयत्येव । अनुमानागमाभ्यां तु व्याप्तिग्रहप्रकारः सु(गम)ग्रह एवेति ।

११९सु०- नन्वनेनैव न्यायेन महदारम्भकत्वादीनामपि व्याप्तिनिश्चयसम्भवात् कथं परमाण्वादावनुमानाप्रवृत्तिरिति चेन्न, पक्षेतरत्वस्योपाधित्वसम्भवेन व्यभिचाराभावानिश्चयात् । अथ तस्योपाधित्वं नास्तीत्युच्येत तदा बाधकमाह अन्यथेति

अनु०- अन्यथा सप्तमरसभावोऽप्यनुमयाऽऽपतेत् । अनिष्टानि च सर्वाणि ह्यनुमा कामचारिणी ॥५५५

पक्षेतरत्वस्योपाधितामनादृत्य प्रमाणान्तरासहकृतेेनैवानुमानेन परमाण्वादिसिद्ध्यभ्युपगम इत्यर्थः । मधुरो रसो लवणादिरसपञ्चकव्यतिरिक्तरसान्योन्याभाववान् रसत्वाल्लवणवदित्या द्यनुमया । अनिष्टानि च सर्वाणि दहनशैत्यादीन्यापतेयुः । कुतः । यस्मादेवंविधा अनुमा कामचारिणी ।

ननु च सप्तमरसादेरनुपलम्भादिबाधितत्वात् पक्षेतरत्वोपाधिदुष्टत्वमनुमानानामिति चेत्; समं प्रकृतेऽपि, परमाण्वादेरप्यनुपलम्भबाधितत्वात् । अयोग्यं तदिति चेत्, तुल्यं सप्तमरसादावपि । अनुमानप्रामाण्ये सप्तमरसादिसिद्धावयोग्यत्वं कल्प्यम्, कल्पिते च तस्मिन्ननुमानप्रामाण्यसिद्धिरित्यन्योन्याश्रयत्वमिति चेत्; एतदपि तादृगेव । अनुपभोग्यस्य सप्तमरसादेः कल्पने गौरवमिति चेत्; समाधिसाम्यम्, प्रमिते न गौरवं दोष इत्येतदपि समानम् ।

१२०सु०- तस्मात्परमाण्वादेः साक्षिवेद्यत्वमङ्गीकृत्य प्रतिबन्दी मोचनीयेति कथं न तस्य साक्षिवेद्यत्वमिति ॥

१२१सु०- ॐ समवायाभ्युपगमाच्च साम्यादनवस्थितेः ॐ ॥

ॐ उभयथाऽपि न कर्मातस्तदभावः ॐ इति सूत्रम्, तत् नित्यमेव च भावादि त्यागामिसूत्रव्याख्यानन्यायेनैव व्याख्यातं भविष्यतीति मन्वानस्तदपहाय हेत्वन्तरेण वैशेषिकादिसमयमपाकुर्वन्(त्) समवायाभ्युपगमाच्च साम्यादनवस्थितेरि त्येतत्सूत्रं व्याचष्टे कार्येति ।

अनु०- कार्यकारणयोश्चैव ५५५

समवाय ईर्यत इति वक्ष्यमाणमत्रापि सम्बध्यते । अनेन समवायप्रतिपादकं परेषां इहेति यतः कार्यकारणयोः स समवाय इति सूत्रमर्थतोऽनुवदति ।

अत्र कार्यकारण शब्दाववयव्यवयववाचकौ । तौ चोपलक्षणपराविति सूचनार्थः चशब्दः । एवशब्दः समवायस्येहप्रत्ययसिद्धत्वं सूचयति ।

१२२सु०- तदेतत्स्वयमेव विवृणोति गुणादेरिति

अनु०- गुणादेः पञ्चकस्य च । भिन्नस्यैव तु सम्बन्धः समवायोऽन्य ईर्यते ॥५५५

गुणादेः पञ्चकस्येति गुणावयविक्रियासामान्यविशेषाणामित्यर्थः । शब्देन गुण्यादिपञ्चकस्य चेति समुच्चिनोति ।

ननु गुणगुण्यादिकमभिन्नं भिन्नाभिन्नं वा, तत्किं समवायेनेत्यत उक्तं भिन्नस्यैवेति तु शब्दो विशेषार्थः, न ययोः कयोश्चिद्गुणगुणिनोः समवायः, किन्त्वयुतसिद्धयोरेवे ति । स गुणगुण्यादिस्वभाव एव चेत्, न पदार्थान्तरसिद्धिः, इत्यत उक्तम् अन्य इति ईर्यते वैशेषिकादिभिः अतोऽपि तद्दर्शनमयुक्तमि ति शेषः ।

अयमर्थः । वैशेषिकादयोऽवयवावयविनोर्गुणगुणिनोः क्रियाक्रियावतोर्जातिव्यक्त्योः विशेषनित्यद्रव्ययोरत्यन्तभेदमभ्युपगम्यात्यन्तभिन्नमेव समवायाख्यं सम्बन्धमभ्युपगच्छन्ति । ततोऽप्यनुपपन्नभाषिण इति ।

१२३सु०- ननु च गुणगुण्यादीनामत्यन्तभेदस्तावद्व्यपदेशभेदादिप्रमाणसिद्धः, अन्यथा स्तम्भकुम्भादीनामप्यत्यन्तभेदो न स्यात् । अस्ति चेह तन्तषु पटः, इह पटे रूपम् , इह मूर्ते कर्म , इह गवि गोत्वम् , इह नित्यद्रव्ये विशेषः इत्यबाधितः प्रत्ययः ।

न च इहेदमि ति प्रत्ययो विनाऽतिरिक्तेन सम्बन्धेनोपपद्यते, इह कुण्डे बदराणी ति प्रत्ययस्य संयोगपूर्वकत्वदर्शनात् । स चायमयुतसिद्धयोः सम्बन्ध इति संयोगादि्भद्यते । युतसिद्धयोर्हि सम्बन्धः संयोगः, द्रव्यमात्रवृत्तिश्च । तदेवं प्रमितस्य समवायस्याभ्युपगमे कथमयुक्तवादित्वं वैशेषिकादीनामित्यत आह भिन्नत्वेति

अनु०- भिन्नत्वसाम्यतस्तस्य ताभ्यां योगो भवेद्ध्रुवम् ।५५५

भिन्नत्वसाम्यत इत्युपलक्षणम्, इह प्रत्ययसाम्यतश्चे त्यपि द्रष्टव्यम् । तस्य समवायस्य । ताभ्याम् अवयवावयव्यादिसम्बन्धिभ्यां, सह । योगः सम्बन्धः ।

एतदुक्तं भवति । इह तन्तुषु पटः इत्यादिप्रत्ययः, सम्बन्धपूर्वकोऽबाधितेहप्रत्ययत्वादिह कुण्डे बदराणीति प्रत्ययवदि ति समवायमनुमिमानेन योऽबाधितेहप्रत्ययः, स सम्बन्धपूर्वकः इति व्याप्तिरवश्यमङ्गीकरणीया । विद्यते च इह तन्तुपटयोः समवायः इत्यबाधितइहप्रत्ययः । तेन समवायस्यापि तन्तुपटाभ्यां समवायोऽभ्युपगन्तव्य एव स्यात् । न चाभ्युपगम्यते । अतस्तत्र अनैकान्तिकमनुमानमिति ।

ननु तन्तुपटयोः समवायः सिद्धो न वा । सिद्धश्चेत् किमुत्तरकालभाविनाऽनैकान्त्येन, न चेत् क्वानैकान्त्यम् । मैवम् । आपाततः प्रतीते सम्बन्धे व्यभिचारं दृष्ट्वा परावृत्तेरावश्यकत्वस्य विवक्षितत्वात् ।

१२४सु०- नन्वत्र भिन्नत्वसाम्यं किमर्थमुपन्यस्तम् । न हि भिन्नत्वं हेतूकृतमिति । सत्यम् । अबाधितत्वद्योतनार्थं भिन्नत्वग्रहणम् । विभिन्नवस्त्वभावे खलु इह प्रत्ययो बाधितः स्यात् । इह तन्तुपटयोः समवायः इति प्रत्ययोऽपि सम्बन्धपूर्वक एव तन्तुपटसमवायस्यैतत्कारणत्वादिति चेन्न; आधाराधेयतया प्रतीयमानयोः सम्बन्धस्य परेण सिसाधयिषितत्वात्, अन्यथा स्थाणुश्येनयोः संयोग इत्यत्र समवायासिद्धिप्रसङ्गात्, इन्द्रियार्थसन्निकर्षादिना सिद्धसाधनतापत्तेश्च ।

१२५सु०- ननु अनवस्थितेरि ति सूत्रं कथम् । इत्थम् । यदि व्यभिचारपरिहाराय समवायस्यापि समवायान्तरमुपेयते, तदाऽनवस्थितिरिति ।

इह केचित्समवायं प्रत्यक्षमाचक्षाणाः, यत इति च विषयसप्तमीं व्याचक्षाणाः, तत्स्थेम्ने अनुमानमाचक्षते । तेषाम् इह प्रत्ययस्य सम्बन्धपूर्वकत्वं नाम तत्प्रतीतिपूर्वकत्वमेव । तन्मते स्फुटैवानवस्था ।

ये तु प्रत्यक्षतां नाभ्युपगच्छन्ति, सम्बन्धस्य सत्तामात्रेणेहप्रत्ययकारणवत्वमाहुस्तेषाम्; अवस्थितिः = सिद्धान्तः तद्विरोधोऽनवस्थितिः इत्यनवस्थितिशब्दोऽपसिद्धान्तवाची व्याख्यायते;

यद्वेह कुण्डे बदराणीतिवत् सम्बन्धस्य प्रतीत्यैवेहप्रत्ययकारणत्वादत्रापि प्रतीतिमापाद्यानवस्थैव वक्तव्या । कुण्डबदरसंयोगस्य योग्यतया अवर्जनीयतया प्रतीतिर्नेहप्रत्ययकारणमिति कुत एषा कल्पना । सत्तामात्रेणेहप्रत्ययकारणत्वोपपत्तौ प्रतीतेरपि कारणत्वकल्पकाभावादिति चेन्न, सत्यपि संयोगे कुतश्चिद्व्यवधानादप्रतीयमाने नेह बुद्धिर्भवति । भवति चासत्यपि संयोगे तद्विपर्ययादि त्यन्वयव्यतिरेकयोः कल्पकत्वात् । स्वस्वामिभावादयोऽपि हि ज्ञाता एव सम्बन्धनिमित्तव्यवहारहेतवो दृष्टा नान्यथा ।

न ते सम्बन्धा अद्विष्ठत्वादिति चेन्न, संयोगस्याप्यद्विष्ठताया वक्ष्यमाणत्वात् । किञ्चैवं समवायोऽपि न सम्बन्धः स्यात्, तस्यानाश्रितत्वाभ्युपगमात् ।

नन्वेवं तर्हि नानैकान्त्यम्, अनवस्थयैव बाधितत्वेनाबाधितइह प्रत्ययत्वस्य तत्रावृत्तेरिति चेन्न, अनवस्थायाः साध्यबाधकत्वेन साधनाबाधकत्वात् । साध्यबाधेनैव साधनबाधनाभ्युपगमस्य व्याप्तिनिश्चयोत्तरकालीनत्वात् ॥ तन्तुपटयोः समवाय इति प्रतीतिरपि सम्बन्धपूर्विकैव । किन्त्वारोपित एवासौ सम्बन्ध इति चेन्न, अनवस्थाऽनिस्तारात् । आरोपितसम्बन्धपूर्वकत्वं हि सम्बन्धारोपपूर्वकत्वमेव, प्रतीतौ चेयमनवस्थोक्तेति कथं (तन्निस्ता)निस्तारः ॥

किञ्चैवं वदता सत्तयैव सम्बन्धस्य कारणत्वमिति मतं त्यक्तं स्यात् ।

अपि चाबाधितोऽपि इह प्रत्ययो यदि सम्बन्धारोपमात्रेण भवेत् तदा तन्तुपटादावपि किन्न भवेदिति समवायासिद्धिः । क्वचित्सिद्धस्य क्वचिदारोपः कुत्राप्यभावे तदसिद्धिरिति चेन्न, स्थाणुश्येनयोः सम्बन्धस्य सत्त्वात् । अन्यथा समवायेऽपि समवायान्तरारोपो न स्यात्, समवायान्तरस्य क्वाप्य(सत्त्वात्)सम्भवात् ।

समवाये भेद एवारोप्यते न समवायान्तरमिति चेन्न, तावन्मात्रेण इह प्रत्ययायोगात् । सम्बन्धिसम्बन्धभावोऽप्यारोप्यत इति चेन्न, तर्हि तन्तुपटादावपि तदारोपमात्रेणेहप्रत्ययोपपत्तौ किं समवायेनेति ।

१२६सु०- ननु समवायेऽपि इहेदम् इति प्रत्ययः समवायाधीन एव । न चापसिद्धान्तोऽनवस्था वा, तस्यैव समवायस्य स्वनिर्वाहकत्वात् । य एव हि समवायोऽवयवादिष्ववयव्यादीनां सम्बन्धः, स एवावयवावयव्यादिष्वात्मना सम्बन्ध इत्याशङ्कते स इति

अनु०- स स्वनिर्वाहकश्चेत्स्यात् ५५५

सः अवयवावयव्यादिसमवायः ।

एवं तर्हि किं समवायेन; द्रव्यस्यैव स्वनिर्वाहकत्वोपपत्तेरिति परिहरति द्रव्यमेवेति

अनु०- द्रव्यमेव तथा न किम् ।५५५

तर्हीति शेषः । तथा स्वनिर्वाहकम् । किं कस्मात् ।

अयमाशयः । यदि इहेदमि ति बुद्धिर्नावश्यं स्वातिरिक्तसम्बन्धसापेक्षा, क्वचित् स्वनिर्वाहकत्वात्; तर्हि द्रव्यगुणादीनाम् इहेदमि ति प्रत्ययोऽपि नातिरिक्तसम्बन्धाधीनोऽङ्गीकार्यः, द्रव्यस्यैव स्वनिर्वाहकतयाऽपि तदुपपत्तेरिति । समवायः सम्बन्धात्मकत्वात् स्वनिर्वाहकः, न द्रव्यमिति चेन्न; तदसिद्धौ सम्बन्धत्वस्याप्यसिद्धेः, संयोगस्यापि स्वनिर्वाहकतापत्तेश्च । तस्यानित्यत्वान्नेति चेन्न, समवायनित्यत्वस्यासिद्धेरिति ।

१२७सु०- एवं द्रव्याद्गुणादीनामत्यन्तभेदेऽपि न तत्सम्बन्धः समवायलक्षणोऽपरः सिद्ध्यति; समवायवत् द्रव्यस्यैव स्वनिर्वाहकत्वोपपत्तेः, कल्पनालाघव(त्व•च्चेत्युक्तम् । इदानीं गुणादीनां द्रव्यादत्यन्तभेदाभावाच्च न समवायसिद्धिरित्याशयवांस्तदत्यन्तभेदे परोपन्यस्तान् हेतूनपाकर्तुं तावदुपोद्घातमाह विशेष इति

अनु०- विशेषस्तद्गतत्वादिर्यद्यभिन्नेऽवसीयते । गुणक्रियादिरूपस्य निषेधः केन हेतुना ॥५५५

अभिन्ने समवाय इति शेषः । अवसीयते अङ्गीक्रियत इति यावत् । गुणक्रियादिरूपस्य विशेषस्येति शेषः । केन हेतुना न केनापि ।

इदमुक्तं भवति । समवाये तावदवयवावयव्यादिगतत्वमङ्गीकृतम्, आश्रितत्वं चान्यत्र नित्यद्रव्येभ्य इति वचनात् । न चानित्यद्रव्यगुणकर्मसामान्यविशेषाणामिव समवायस्य तद्गतत्वं नाम समवायलक्षणवृत्तिः सम्भवति, तस्याभिन्नत्वात् । अतस्तद्गतत्वं (नाम) समवायस्वरूपमेवेत्यङ्गीकर्तव्यम् । परतन्त्रतयोपलब्धिस्तद्गतत्वमिति चेन्न,

तस्याः समवायधर्मत्वानुपपत्तेः । तद्विषयत्वात् तद्धर्मत्वमिति चेन्न, विषयत्वस्यापि समवायस्वरूप(त्व•नतिरेकात् ।

१२८सु०- एवमस्तित्वाभिधेयत्वज्ञेयत्वसम्बन्धत्वादयोऽपि समवायेऽभ्युपगताः, न समवायस्वरूपादि्भद्यन्ते । भेदे हि तेषां समवायेन सम्बन्धो वक्तव्यः, अन्यथा कथमेते तत्र स्युः । न च सम्बन्धो युक्तः; संयोगस्य गुणत्वेन द्रव्यमात्रवृत्तेः, समवायस्य चाभिन्नत्वात् ॥

तत्र पृच्छामः । समवायस्य तद्गतत्वादिधर्माणां चाभेदे कथम् अपर्यायशब्दवाच्यत्वं, धर्मधर्मिभावः, षष्ठीप्रयोगो, ज्ञातत्वाज्ञातत्वम्, एकत्वानेकत्वमित्यादि युज्यत इति । न ह्य(चा)त्रोपचारादिकल्पना युक्ता, मुख्यप्रयोगादेरदर्शनात् । न तद्गतत्वादि समवायतन्मात्रं येनानुपपत्तिः स्यात्, किन्तु समवायाभिन्नमपि तद्विशेषात्मकम्,

अतो व्यपदेशभेदादि युज्यते । विशेषस्य भेदप्रतिनिधित्वादित्येवागतिकतया तत्र समाधिरभिधानीयः । तथा च यद्यभिन्नेऽपि समवाये तद्गतत्वादिविशेषोऽङ्गीक्रियते तदा गुणक्रियादिकमपि द्रव्यस्वरूपमेव सद्विशेषात्मकं भवतु न तु तन्मात्रम्; समवायधर्मस्तद्विशेषाः, गुणादयस्तु न द्रव्यविशेषा इत्यत्र विशेषहेत्वभावात् इति ।

१२९सु०- किमतो यद्येवमित्यत आह द्रव्यमेवेति

अनु०- द्रव्यमेव ततोऽनन्तविशेषात्मतया सदा । नानाव्यवहृतेर्हेतुः ५५५

समवायधर्मवद्गुणादीनां द्रव्यविशेषत्वादित्यर्थः । अनन्त शब्दो यत्र यावन्तो व्यवहाराः तावतामुपलक्षकः । नानाव्यवहृतेः व्यपदेशभेदादेरित्यर्थः ।

१३०सु०- एतदुक्तं भवति । गुणगुण्यादेः अत्यन्तभेदे सिद्धे हि तत्सम्बन्धः समवायः सिद्ध्यति । गुणगुण्याद्यत्यन्तभेदस्तु न प्रामाणिकः । तथा हि । न तावत् तत्र प्रत्यक्षं प्रमाणं, गवाश्वादिवदनुपलम्भात् । अतो गुणगुणिनावत्यन्तभिन्नावपर्यायशब्दवाच्यत्वात् घटपटवदि त्याद्यनुमानमेव वक्तव्यम्; तच्चानैकान्तिकम्, समवायस्य तद्धर्माणां (च) भेदाभावेऽप्यपर्यायशब्दवाच्यत्वादन्यथासिद्धं च । यथा समवाये तद्गतत्वादिधर्माणां भेदाभावेऽपि विशेषापरनामकात्स्वभावविशेषादेवापर्यायशब्दवाच्यत्वादिकं उपपादनीयं गत्यन्तराभावात् तथा गुणगुण्यादीनाम(त्यन्ता)भेदेऽपि गुणादीनां द्रव्यविशेषत्वे(न द्र) तद्द्रव्यमेव विशेषशक्त्यैवापर्यायशब्दवाच्यत्वादिव्यवहारहेतुः भविष्यति । तथा च विपक्षे बाधकाभावादप्रयोजकत्वं हेतूनामिति ।

१३१सु०- यद्वा विशेषस्तद्गतत्वादिरित्यनेनैव गुणगुण्याद्यत्यन्तभेदसाधकानां हेतूनामनैकान्त्याप्रयोजकत्वे वर्णिते । यदि तद्गतत्वादिधर्माभिन्ने समवाये तद्गतत्वादिविशेषोऽभ्युपेयते विशेषेणैव च व्यवहारा निर्वहिष्यन्ते, तदा व्यपदेशभेदादिहेतूनां व्यभिचारान्यथासिद्धिभ्यां आभासत्वात् केन हेतुना द्रव्यस्य गुणक्रियादिरूपस्य गुणक्रियादिस्वरूपत्वस्य निषेधः (करिष्यते) क्रियते । गुणगुण्याद्यत्यन्तभेदः केन हेतुना साधयिष्यत इति यावत् ।

१३२सु०- अन्यथासिद्धिमेव प्रकटयन्नुपसंहरति द्रव्यमेवेति । समवायवदि ति वक्ष्यमाणमत्रापि सम्बध्यते । यथा समवायस्य तद्गतत्वादिविशेषात्मतया व्यपदेशभेदादिव्यवहारहेतुत्वम्, तथा द्रव्यमेव घटादिकं गुणक्रियाद्यनन्तविशेषात्मतया नानाव्यवहृतेर्हेतुर्भवतीति ।

नन्वौपचारिकत्वं वा भ्रान्तिमूलत्वं वा व्यवहाराणामङ्गीकृत्य हेतूनां दूषणं शक्यम्, तत्किं विशेषाङ्गीकारेण । नैवं शक्यम् । औपचारिकत्वादौ हि कदाचिन्मुख्यो व्यवहारः स्यात्, न हि तीरादौ सदा गङ्गादिव्यवहारोऽस्ति; न चैवं प्रकृते, सदैवापर्यायशब्दवाच्यत्वादेः सत्त्वात् । यदाप्यभेदबोधाय रूपमेव घट इति वा विज्ञानं ब्रह्मेति

वा व्यवह्रियते तदापि न पर्यायतामुपेत्य, तथाऽननुभवात् । अतो वक्तव्यमेवात्र निमित्तम् । तदिदमुक्तं सदेति

१३३सु०- नन्वनन्तविशेषात्मकमेकमेव द्रव्यमिति व्याहतमिति चेत्; किं माता वन्ध्येतिवत् साक्षाद्विरोधः, किंवा कृतकं नित्यमितिवद्व्याप्त्या । नाद्यः; यतोऽनन्तत्वं सङ्ख्याविशेषः, एकत्वं चाभेदः । न द्वितीयः; यत्रानेकत्वं तत्रावश्यं भेद इति व्याप्तौ हि स स्यात्, न चैवम्, भेदप्रतिनिधिना विशेषेणैव अनेकत्वसङ्ख्यानिर्वाहात् । इत्याह अनन्तत्वमिति

अनु०- अनन्तत्वं विशेषतः ।५५५

ईश्वराख्यद्रव्यविशेषाणाम् अनन्तत्वम् अन्यत्रानेकत्वमिति द्रष्टव्यम् । अत्रापि समवायवदि ति सम्बध्यते । एक एव हि समवायोऽनेकधर्मात्मकोऽङ्गीयते ।

१३४सु०- नन्वयं नानाव्यवहारनिर्वाहहेतुर्विशेषो यदि द्रव्यात्मैव कथं तर्हि (तद्द्रव्य) द्रव्यस्य विशेषः स्यात्, तदीयताया भेदव्याप्तत्वात् । मैवम्, विनाऽपि भेदेन तत्प्रतिनिधिना विशेषेणैव विशेषस्य तदीयतोपपत्तेः । एवं तर्हि तस्यापि विशेषस्य विशेषत्वसिद्धये विशेषान्तरमङ्गीकर्तव्यमित्यनवस्थेत्यत आह विशेषश्चोति

अनु०- विशेषश्च विशेषी स स्वेनैव समवायवत् ।५५५

यथा समवायः स्वेनैव समवायी, न सम्बन्धान्तरेणे त्यभ्युपगम्यानवस्था परेण पराक्रियते, तथा स द्रव्येऽनेकव्यवहारनिर्वाहहेतुः, विशेषश्च स्वेनैव विशेषी न पुनर्विशेषान्तरेण; अतो न कश्चिद्दोष इति ।

समवायवत् इत्युपलक्षणम्, सत्तान्त्यविशेषवच्चेत्यपि द्रष्टव्यम् । यथा द्रव्यगुणकर्मसु सद्व्यवहारहेतुः सत्ता स्वेनैव सती स्वीकृता, यथा च नित्यद्रव्येष्वत्यन्तव्यावृत्तिप्रत्यये हेतुः अन्त्यो विशेषः स्वेनैवात्यन्तव्यावृत्तस्तथैवेति ।

१३५सु०- अथाऽपि स्यात् ॥ गुणगुण्यादिभेदमभ्युपगच्छता मया इहेदमि ति व्यवहारनिर्वाहाय समवायोऽङ्गीक्रियते, तस्य चानवस्थापरिहाराय स्वनिर्वाहकत्वम्; अभेदं (अभ्यु)चाभ्युपगच्छता त्वयाऽपर्यायशब्दवाच्यतादिसिद्धये विशेषोऽङ्गीक्रियते, तस्य चानवस्थानिरासाय स्वनिर्वाहकत्वम्; इति पक्षद्वये समाने को विशेषोऽभेदपक्षे, येन

स परिगृह्यते । समवायस्याप्रामाणिकत्वमिति चेत्, समं विशेषेऽपि । अपर्यायव्यवहारादिना स सिद्ध इति चेत्, तर्हि समवायोऽपि इहेदमि त्यादिना सिद्ध इति तुल्यम् । तदनैकान्तिकमित्युक्तमिति चेत्, अपर्यायव्यवहारादिकमपि घटपटादावनैकान्तिकमिति समानम् । अस्तु तर्हि गुणगुण्यादिभेदे प्रमाणाभावो विशेष इति चेन्न, अभेदेऽपि प्रमाणाभावात् ।

गवाश्वादिवद्विवेकेनानुपलम्भो अभेदे प्रमाणमिति चेत्, तर्हि व्यपदेशभेदादि भेदे प्रमाणमस्तीति समाधिसाम्यम् । तद्व्यभिचारान्यथासिद्धिभ्यां निरस्तमिति चेत्; अभेदप्रमाणमपि तादृगेव, तस्यापि क्षीरनीरादौ व्यभिचारात्, अयुतसिद्धत्वेनान्यथासिद्धेश्च ॥ तस्मान्निर्निमित्तोऽयमभेदपक्षपात इत्यत आह कल्पनेति

अनु०- कल्पनागुरुतादोषात्पदार्थान्तरता न हि ।५५५

पदार्थान्तरता गुणगुण्यादीनामिति शेषः । यद्यपि भेदाभेदपक्षयोः स्वनिर्वाहकसमवायविशेषाङ्गीकारेण साम्यं, तथाऽपि भेदपक्षे कल्पनागुरुतादोषात् गुणगुण्यादीनां पदार्थान्तरता न अङ्गीक्रियते, कल्पनालाघवादभेद एवोपेयत इति ।

१३६सु०- कथं भेदवादे कल्पनागौरवमित्यत आह कल्पयित्वेति

अनु०-कल्पयित्वा षट्पदार्थान्साभावानपि केवलम् । एकस्मिन्स विशेषश्चेत्किं पूर्वं तस्य विस्मृतिः ॥५५५

केवलमि त्येतत् षडि त्यनेन एकस्मिन् इत्यनेन च सम्बध्यते । एकस्मिन् समवाये, सः विचित्रव्यवहारहेतुश्चेदङ्गीक्रियते इति शेषः । किं कस्मात् । पूर्वं द्रव्य इत्यर्थः । तस्य विशेषस्य ।

१३७सु०- अयमभिसन्धिः । व्यपदेशभेदादिप्रमाणमवलम्ब्य वैशेषिकादिभिः द्रव्यादयो भावपदार्थाः षडेव, अभावोऽपि सप्तम इति कल्पितम्, समवाये प्रतीतं तद्गतत्वादिकं तु न समवायातिरिक्तम्, किन्तु स्वभावभेदापरनाम्ना विशेषेणैव तत्र व्यपदेशभेदाद्युत्पत्तिरि ति च । तत्रान्ततोऽप्यङ्गीकर्तव्येन व्यपदेशभेदादिनिर्वाहकेण विशेषेणैव द्रव्येऽपि तन्निर्वाहो वक्तव्यः, सप्तपदार्थीनिरूपणं न कर्तव्यम् ॥

यद्वा द्रव्यवत्समवायेऽपि तद्गतत्वादीनां भेद एव स्वीकार्यः । तेषां च द्रव्यादिष्वन्तर्भावासम्भवे सप्तपदार्थनियमस्त्याज्यः । विशेषकारणेन विना क्वचिद्भेदस्य क्वचिद्विशेषस्याभ्युपगमे कथं कल्पनागौरवं न स्यात् । तदभावे वाऽभेदवादे कथं कल्पनालाघवं न भवेदिति ।

भेदप्रतीत्यप्रतीतिभ्यां विशेष इत्यादि तु निराकरिष्यते ।

अत्र द्विधाकल्पनप्रदर्शनार्थेनैव पूर्वार्धेन समवाये विशेषस्याङ्गीकर्तव्यताऽपि समर्थिता वेदितव्या । अत एव केवलशब्दसम्बन्धः । सप्तैव हि पदार्थाः । न च तेषु समवायधर्माणामन्तर्भावः सम्भवतीति विशेषा एव तैर(तेऽ)ङ्गीकर्तव्या इति ।

१३८सु०- न केवलं सर्वथाऽङ्गीकार्येण विशेषेणैव गुणगुण्यादिव्यपदेशभेदाद्युपपत्तौ द्रव्यभेदमङ्गीकृत्य समवाय (एव) एकस्मिन्विशेषाभ्युपगमे कल्पनागौरवमिति भेदमतमपहार्याभेदपक्षपातः क्रियते, किन्तु समवाये प्रमाणाभावादपि ।

१३९सु०- तथा हि । न तावत् तत्र प्रत्यक्षं प्रमाणम्, कुण्डदध्नोः संयोग इति

वत् तन्तुपटयोः समवाय इत्यप्रतीतेः । सम्बन्धप्रतीतिरेव तत्प्रतीतिरिति चेन्न । तस्या असम्मतेः ।

१४०सु०- एतेन अयं तन्तुपटसम्बन्धप्रत्ययश्चक्षुर्जन्यो अनन्यथासिद्धतदन्वयव्यतिरेकानुविधायित्वात् पटप्रत्ययवत्, अयं तन्तुपटयोः सम्बन्धो योगजधर्माजन्यजन्यसाक्षात्कारविषयस्तन्तुपटसम्बन्धत्वादेतत्तन्तुपटान्तरसंयोगवदि ति समवायप्रत्यक्षतासाधनमप्यपास्तम्, तन्तुपटसम्बन्धतत्प्रत्यययोः असिद्ध्या आश्रयासिद्धेः । सम्बन्धाप्रतीतौ शुक्लः पट इति सामानाधिकरण्यप्रतीतिर्न स्यात् । दण्डीकुण्डलीत्यादौ तस्य तत्पूर्वकत्वदर्शनादिति चेन्न, समवायोऽस्तीत्यादौ व्यभिचारात् ।

१४१सु०- नाप्यनुमानम् । इहेदमि ति प्रत्ययस्य दूषितत्वात्, इह भूतले घटाभाव इति प्रत्यये व्यभिचाराच्च । भावमात्रविषयत्वेन विशेषणाददोष इति चेन्न, अभाववद्भावेऽप्युपपत्तौ अन्यथासिद्धेः, इह घटे ज्ञानमि ति प्रत्यये व्यभिचारापरिहाराच्च । बाधितोऽयमिति चेन्न, अन्यथाप्रत्ययानुपलब्धेः ।

१४२सु०- एतेन जात्यादिगोचरो विशिष्टव्यवहारः सम्बन्धनियतो भावमात्रविषयाबाधितविशिष्टव्यवहारत्वात् सघटं भूतलमिति व्यवहारवदि त्यपास्तम्, ज्ञातो घटः , अस्ति समवायः इत्यादौ व्यभिचारात् ।

१४३सु०- एते तन्तव एतत्पटसम्बद्धा एतदाश्रयत्वात् भूतलवत्, अयं पट एतत्तन्तुसम्बद्ध एतदाश्रितत्वादेतदाश्रिततृणादिवदि त्यप्यसत्, तन्तुपटयोराश्रयाश्रयिभावासिद्धेः । इह तन्तुष्वयं पट इति व्यवहारसिद्धतत्प्रत्ययात् तत्सिद्धिरिति चेन्न, इह समवायेऽस्तित्वमित्यादौ व्यभिचारात् ।

१४४सु०- भूतलरूपादयो भूतलसम्बद्धा भूतलविशेषणत्वात् घटवदित्यपि, भूतलविशेषणे ज्ञाने व्यभिचारादयुक्तम् ।

१४५सु०- इह तन्तुषु पट इत्यादिप्रत्यय एतज्जनकसंयोगत्वरहितसम्बन्धजन्य इहेतिप्रत्ययत्वात् इह कुण्डे बदराणी ति प्रत्ययवत्, न चेह भूतले घटाभाव इति प्रत्यये व्यभिचारः, तत्रापि चक्षुर्भूतलसंयोगादिजन्यत्वस्य सत्त्वात्; इत्यपि न युक्तम्, अयं पट एतज्जनकतन्तुत्वरहितोपादानजन्यः पटत्वात् पटान्तरवदित्याभाससमानयोगक्षेमत्वात् ।

१४६सु०- रूपादयः सम्बन्धवन्तः प्रमेयत्वात् घटवदित्यप्यनुपपन्नम्, समवायाभावयोर्व्यभिचारात् । तत्रापि विशेषणविशेष्यभावाभ्युपगमान्नेति चेन्न; तस्य परेण सम्बन्धत्वानङ्गीकारात्, अङ्गीकारे वा तेनैवार्थान्तरत्वात्, मतुबर्थस्याभावाद्बाधितविषयत्वाच्च । समवायः स्वेनैव सम्बन्धी (इत्यादि) स्यादिति निरस्तम् ।

१४७सु०- इदं चक्षुरेतज्जन्यसंयोगज्ञानत्वरहितसम्बन्धज्ञानजनकं चक्षुष्ट्वादन्यचक्षुर्वत् , अहं मन्निष्ठसंयोगज्ञानत्वरहितसबन्धज्ञानवानात्मत्वादात्मान्तरवत् , अयं काल इदानीन्तनसंयोगज्ञानत्वरहितसम्बन्धज्ञानवान् कालत्वादन्यकालवत् इत्यादीनि आभाससमानयोगक्षेमत्वात्, विशेषणविशेष्यभावादिनाऽर्थान्तरत्वाच्चापास्तानि ।

१४८सु०- संयोगत्वं सम्बन्धव्यावृत्तं जातित्वाद्गोत्ववदि ति सिद्धसाधनम्, जातेः प्रतिव्यक्तिनियतत्वस्य वक्ष्यमाणत्वेनैकस्य संयोगत्वस्य संयोगान्तराद्व्यावृत्तेः, विशेषणविशेष्यभावादितो व्यावृत्तेश्च । विवादाध्यासिता मृद्घटसम्बद्धा द्रव्यत्वादाकाशवदि ति च घटान्तरसंयोगेनार्थान्तरम्, एतद्घटसम्बद्धेति निर्देशेऽप्येतद्घटसम्बन्धमलब्ध्वा विनष्टद्रव्येऽनैकान्तिकम् । तत्रापि परम्परासम्बन्धोऽस्तीति चेत्, तर्हि सिद्धसाधनम्, मृत्संयुक्तभूतलस्य घटसंयुक्तत्वात् ।

१४९सु०- तन्तुपटौ नित्यसम्बन्धसम्बद्धौ द्रव्यत्वादाकाशवदि ति, दृष्टान्तस्य साध्यविकलत्वादपास्तम् । संयोगः स्वव्यतिरिक्तसम्बन्धादि्भन्नः प्रमेयत्वात् घटवदि त्यत्र स्वव्यतिरिक्तपदेन स्वान्योन्याभावविवक्षायां सिद्धसाधनता, एकस्य संयोगस्य संयोगान्तरादि्भन्नत्वात् । संयोगत्वरहितत्वविवक्षायामप्रसिद्धविशेषणत्वम् । विशेषणविशेष्यभावादिना तत्समाधाने तेनैव सिद्धसाधनम् ।

१५०सु०- अयं संयोग एतदन्यसंयोगत्वरहितसम्बन्धान्यो मेयत्वाद्घटवत् इत्याद्याश्च आभाससमानयोगक्षेमत्वादुपेक्षणीयाः ।

१५१सु०- तदेवं समवाये प्रमाणाभावान्न भेदपक्षोऽङ्गीक्रियते ॥

१५२सु०- ननूक्तमत्राभेदपक्षोऽपि तर्हि नाङ्गीकार्यो विशेषे प्रमाणाभावादिति, तत्राह येनेति

अनु०-येन प्रत्यक्षसिद्धेन व्यवहारोऽखिलो भवेत् । भावाभावविभागोन यं विना न कथञ्चन । एतादृशे विशेषेऽस्मिन्को द्वेषो वादिनां भवेत् ॥५५५

प्रत्यक्षसिद्धेन इत्यनेन प्रत्यक्षसिद्ध इति लभ्यते । येनाखिलो व्यवहारो भवेत् ।

यं विना न भवेत् इत्यन्वयव्यतिरेकाभ्यां विशेषकार्यत्वं व्यवहारस्य दर्शयता, व्यवहारान्यथाऽनुपपत्तिश्च विशेषे प्रमाणं, तदनङ्गीकारे व्यवहारोच्छेदप्रसङ्गश्चे त्युक्तं भवति । अखिल इत्यस्यैव विवरणं भावाभावविभागेन विधिनिषेधभेदेन (इति) । द्विविधस्तावदिति शेषः ।

ननु भेदपक्षेऽपि समवायाभ्युपगमेनाखिलोऽपि व्यवहारो घटिष्यते । अत्यन्ताभेदेऽपि व्यावृत्तिस्वीकारेण भेदाभेदाभ्यां तु सुतराम् । तत्किं विशेषेणे त्यत उक्तं कथञ्चनेति

एतादृशे सर्वव्यवहारनिर्वाहहेतौ, को द्वेषः किन्निमित्ताऽनुपादित्सा । प्रमाणाभावो ह्यनुपादाननिमित्तम्, सति प्रमाणे नानुपादाननिमित्तमस्तीत्यर्थः । मा भूद्व्यवहार इत्यत उक्तं वादिनामिति । उपलक्षणं चैतत् । ज्ञातॄणां चेत्यपि द्रष्टव्यम् । विशिष्टविषयाभिज्ञाभिवदनलक्षणो ह्यत्र व्यवहारः प्रकृतः ।

१५३सु०- किञ्चावयवावयव्यादिभेदे प्रमाणाभावाच्च तं परित्यज्याभेदपक्षोऽङ्गी

क्रियते । ननूक्तमत्राभेदेऽपि प्रमाणं नास्तीति, तत्राह अभेदेनेति

अनु०- अभेदेन प्रतीतिश्च कार्यकारणपूर्वके । अभावान्ते पदार्थेऽस्मिन्सविशेषाऽवसीयते ॥५५५

इहापि कार्यकारण ग्रहणेनावयव्यवयवावुच्येते । पूर्व शब्देन गुणगुण्यादिकम् । अभाव शब्देनान्योन्याभावो गृह्यते, तस्यैव धर्म्यभिन्नत्वात् । यद्वाऽभावतद्धर्मावनेनोपलक्ष्येते । अवसीयते साक्षिणा ।

१५४सु०- तथा हि । तन्तुपटादिविषया बुद्धिरत्यन्तभिन्नघटपटादिविषयबुद्धितो विलक्षणाऽनुव्यवसीयते उताविलक्षणा । न तावत् द्वितीयः, प्रतीत्यपलापानुपपत्तेः । आद्ये कथमभेदप्रतीतिर्नास्तीति शक्यं वक्तुम् । सम्बन्धेन वि(शे)शिष्यत इति चेन्न, कुण्डबदरप्रतीतितोऽपि वैलक्षण्यानुभवात् । सम्बन्धिनोरयुतसिद्धत्वात् तथेति चेन्न, आधाराधेयभावेनावस्थानसमये तस्याकिञ्चित्करत्वात् । अतस्तन्तुपटयोः कुण्डबदरयोश्च भेदे सम्बन्धे च समाने कालान्तरभाविनः सम्बन्धविनाशादेः सम्बन्धिविभागादेर्वा प्रत्यक्षप्रतीतिं प्रत्युपयोगा(योगा)भावाद्वैलक्षण्यं नानुभूयेत । अनुभूयते च तन्तुपटादि

बुद्धिः कुण्डबदरादिबुद्धेर्विलक्षणा । इत्यभेदविषयैव साऽवसीयते ।

१५५सु०- किञ्च पटोत्पत्तेः प्राक् यावन्तं देशमवष्टभ्य तन्तवस्तिष्ठन्ति पटोऽपि तावन्तमेव । न च मूर्तयोः समानदेशत्वं युज्यते । तेन ज्ञायते तन्त्वभिन्नः पट इति ।

न चावयवावयविनो रूपरसादि(वत् )द्वैतमनुभूयत इत्याद्यभेदप्रमाणं स्वयमूहनीयम् ।

१५६सु०- नन्वभेदश्चेत्प्रत्यक्षेणैवेक्ष्यते तदा कथं शुक्लः पटश्चलति (पट) इत्यादिसामानाधिकरण्यादिव्यवहारः, तस्य दण्डी कुण्डलीतिवद्भेदविषयत्वात् । न हि प्रतीतिविरोधी व्यवहारो भवतीत्यत उक्तं सविशेषेति । विशेषेण विषयेण उपेता ।

अयमर्थः । यत्र केवलमभेदः प्रतीयते न तत्र सामानाधिकरण्यव्यवहारो भवति, यथा घटः कलश इति । अत्र त्वभेदः प्रतीयमानो विशेषेण सहित एव प्रतीयते । विशेषश्च भेदप्रतिनिधिः सामानाधिकरण्यव्यवहारं प्रसूत इति ।

१५७सु०- नन्वभेदप्रतीतिमभिभूय विशेषप्रतीतिः स्वकार्यं कथं कुर्यात्, करोति चेदभेदप्रतीतिरपि विशेषप्रतीतिमभिभूय स्वकार्यं कथं न कुर्यात् । मैवम् । न हि प्रतीतिरस्तीत्येव व्यवहारः किन्तु प्रयोजनेऽपि सति । प्रयोजनं च सामानाधिकरण्यव्यवहारेणैव बहुलं लोकवेदयोः । यदा त्वभेदव्यवहारः प्रयोजनवान् तदा सोऽपि दृश्यत एव यथा विज्ञानमानन्दं ब्रह्मेत्यादि ॥

१५८सु०- यद्वा विशेषः प्रत्यक्षार्थापत्तिसिद्ध इत्युक्तम् । तत्कथमित्यतः प्रत्यक्षसिद्धतां तावदुपपादयति अभेदेनेति । अनुक्तसमुच्चयार्थश्चशब्दः । पदार्थ इत्येकवचनं जातिविषयम् । अस्ति यतः तस्मात् सा सविशेषाऽवसीयत इति योजना ।

ततश्चायमर्थः । अस्ति तावदवयवावयव्यादिपदार्थसार्थेऽभेदेन प्रतीतिः, कुण्डबदरादिप्रतीतितोऽस्या व्यावृत्ततयाऽध्यवसायात् । न च अभेदमन्तरेण व्यावृत्तिहेतुरस्ति । अतोऽसति निमित्तान्तरे सम्मतभेदवस्त्वन्तरप्रतीतितो व्यावृत्तेयमभेद एव विश्राम्यतीति ॥ अस्ति च तथाऽपि सामानाधिकरण्यादिव्यवहारः । तत्र यदीयमभेदमात्रविषया स्यात्

तदा न सामानाधिकरण्यादिव्यवहारं कुर्यात्, घटः कलश इति व्यवहारादर्शनात् । ततो ज्ञायतेऽधिकोऽपि विषयोऽस्या विद्यत इति । न च भेदोऽसाविति वाच्यम्, भेदाभेदवादेऽप्यन्ततो विशेषस्याङ्गीकार्यत्वात् । तथा चेयमभेदप्रतीतिरिन्द्रियजा सविशेषावसीयत इति ।

१५९सु०- प्रागुक्तं समवाये विशेषोऽङ्गी(कर्तव्य)क्रियत इति; तन्न तावदेव, किन्तु सर्वेष्वपि पदार्थेष्वि ति दर्शयन्विशेषस्य व्यवहारान्यथाऽनुपपत्तिसिद्धतां चोपपादयति सामान्यादीति

अनु०- सामान्यादिपदार्थेषु तन्निष्ठत्वादयोऽखिलाः । कथं धर्मा निवार्यन्ते वस्त्वैक्येऽपि हि वादिभिः ॥५५५

तन्निष्ठत्वादयः व्यक्तिनिष्ठत्वादयः । कथम् इत्याक्षेपे । वस्त्वैक्येऽपि धर्म्यैक्येऽपि । कुतो न निवार्यन्त इत्यत उक्तं वादिभिरिति । अविसंवादिव्यवहारसिद्धत्वादिति यावत् ।

१६०सु०- एतदेव प्रपञ्चयति कार्यस्येति

अनु०-कार्यस्य तत्तन्निष्ठत्वं गुणादेर्व्यापितादिकः । कथं विशेषो नैवास्ति ५५५

अस्ति तावदवयविनोऽवयवनिष्ठत्वं नाम धर्मः । गुणानां केषाञ्चिद्रूपादीनामाश्रयव्यापित्वम्, केषाञ्चित्संयोगादीनां प्रदेशवृत्तित्वम्, रूपादीनामुद्भूतत्वम्, सर्वेषां चतुर्विंशतित्वम्, कर्मणश्च आश्रयव्यापित्वमनित्यत्वं पञ्चत्वं मूर्तनिष्ठत्वम्, सामान्यस्यापि द्रव्यगुणकर्मनिष्ठत्वं नित्यत्वमनुगतत्वं द्विविधत्वमित्यतिबहुलोऽयं पदार्थधर्मसमूहः । न चायमाश्रयतो भिन्न एवेति युक्तम् । अस्ति च धर्मधर्म्यादिव्यवहारः, तन्तुषु पटः , प(घ)टो न भवति घ(प)ट इत्यादिः । स चायमत्यन्ताभेदेऽनुपपद्यमानः स्वोपपादकं विशेषमवगमयतीति सर्वपदार्थेषु कथं विशेषो नैवास्ति ।

१६१सु०- सत्यम् । सन्त्येव द्रव्यादिषु सप्तस्वपि पदार्थेषु ते ते धर्माः, किन्नामाश्रयतो भिन्ना एव । तथा च तत्सम्बन्धनिबन्धनतयैवोपपद्यमानो व्यवहारः सर्वपदार्थेषु न विशेषमाक्षेप्तुमलमि त्याशयेन शङ्कते स चेति

अनु०- स च धर्मोऽपरो यदि ।५५५

न केवलं गुणादि द्रव्यादितो भिन्नम् । किन्तु सः तत्तन्निष्ठत्वादिधर्मः च अपरः स्वाश्रयादि्भन्नो यदि अङ्गीक्रियत इत्यर्थः ।

निराकरोति षडिति ।

अनु०-षट् --- पदार्थातिरेकः स्यात् ५५५

तर्हि धर्माणां षड्भ्यः पदार्थेभ्यः अतिरेकः स्यात् । तथा च षडेव पदार्था इति नियमो भज्येतेति ।

१६२सु०- ननु स्वाश्रयतो विभिन्ना अपि धर्मा न ष(ड्भ्यः)ट्पदार्थेभ्योऽतिरिच्यन्ते, किन्तु त एवान्योन्यविशेषणीभूता धर्मा इत्युच्यन्ते । यथाऽऽह यद्यपि धर्माः षट्पदार्थेभ्यो न व्यतिरिच्यन्ते । किन्तु त एवान्योन्यापेक्षया धर्मधर्मिणश्च भवन्ती ति । अन्यत्रापि तेषां धर्मास्त एव परस्परं विशेषणीभूताः इति । तत्कथं नियमभङ्ग इति । मैवम्, तन्निष्ठत्वादीनां षट्सु पदार्थेष्वन्तर्भावयितुमशक्यत्वात् ।

१६३सु०- तथा हि । आश्रितत्वं चान्यत्र नित्यद्रव्येभ्यः इत्यभ्युपगतं कार्यद्रव्यगुणकर्मसामान्यविशेषसमवायानामवयवादिनिष्ठत्वं न तावद् द्रव्यादिकम्, गुणादिवृत्त्यनुपपत्तेः; नापि समवायः, तस्य स्ववृत्त्यनुपपत्तेः, किञ्चाधार्याधारभूतयोः सम्बन्धः समवाय इष्यते, तथा च कथं स एवाधारित्वमाधारत्वं च स्यात् ।

१६४सु०- तथा रूपादीनामाश्रयव्यापित्वं न द्रव्यादिष्वन्तर्भवति, तेषां गुणवृत्तित्वासम्भवात् । समवायस्तूक्तरीत्या निरस्तः ।

१६५सु०- अपि च वृत्तित्वमात्रं समवायः, व्याप्यवृत्तित्वं त्वतिरिक्तं निर्वक्तव्य(र्वाच्य)म् । कृत्स्ने स्वाश्रये समवायस्तदिति चेन्न, द्रव्यस्यासमुदितत्वेन कृत्स्नत्वाद्यनवकाशात् । स्वाभावेन सहानवस्थानं व्याप्यवृत्तित्वमिति चेन्न, तस्याप्यन्तर्भाव्यत्वात् । अभावोऽसाविति चेन्न, निराकरिष्यमाणत्वात् ।

१६६सु०- एवं संयोगादीनां प्रदेशवृत्तित्वं निरस्तम् ।

१६७सु०- उद्भूतत्वं च न जातिविशेषः, रूपत्वादिना परापरभावानुपपत्तेः । यदि हि रूपत्वं परं स्यात् तदा स्पर्शस्योद्भूतत्वं न स्यात् । यदि चोद्भूतत्वं परं भवेत् तदा सर्वमपि रूपमुद्भूतमिति चक्षुरादेरपि प्रतीतिः स्यात् ।

१६८सु०- चतुर्विंशतित्वं च न सङ्ख्या, गुणानां निर्गुणत्वाङ्गीकारात् । उपचारोऽयमिति चेन्न, निमित्ताभावात् । न तावदेकार्थसमवायो निमित्तम्, द्रव्ये चतुर्विंशतित्वनियमाभावात्, प्रत्येकं रूपादिषु तत्प्रसङ्गाच्च । अपर्यायचतुर्विंशतिशब्दवाच्यत्वमिति चेन्न, शब्देऽपि चतुर्विंशतित्वाभावात् । चतुर्विंशतिपुरुषोच्चारितापर्यायशब्दवाच्यत्वमिति चेन्न, बधिरादीनां रूपादिषु सङ्ख्याव्यवहाराभावप्रसङ्गात् ।

१६९सु०- एवमन्येषामपि धर्माणामन्तर्भावो निरसनीयः ।

१७०सु०- कश्चिदाह, धर्मपदार्थोऽभावेऽन्तर्भवतीति । तदसत्, निषेधबुद्धिबोध्यत्वाभावात्, अभावेऽभावानङ्गीकारेण तद्धर्माणामभावत्वायोगाच्च । द्रव्यादिषड्लक्षणान्यतमराहित्यमभावत्वम्, न तु निषेधबुद्धिबोध्यत्वमिति चेन्न; लोकप्रतीतिमवधूय स्वकल्पनादरणे द्रव्यमेव भावः , तल्लक्षणरहितोऽभाव इत्यपि कल्पनाप्रसङ्गात् । अतस्तत्तन्निष्ठत्वादयो द्रव्यादिधर्मास्तदात्मान एवाङ्गीकार्याः । तथा चाह भावस्य स्वरूपमेवावस्थाभेदेनास्तित्वं ज्ञेयत्वमभिधेयत्वं चोच्यत इति । न च विशेषमपहाय अवस्थाभेदः शक्यनिरूपणः ।

१७१सु०- ननु धर्मा धर्मितो भिन्ना एव । न चोक्तदोषः, नैयायिकादिभिः परमाण्वारम्भवादिभिः षडेव पदार्था इति नियमस्यानङ्गीकृतत्वात्, धर्मपदार्थस्य पृथगङ्गीकृतत्वाच्च । तथा च भिन्नधर्मसंसर्गवशात् सर्वव्यवहारोपपत्तौ न तदन्यथाऽनुपपत्त्या विशेषसिद्धिरित्यत आह पदार्थेति ।

अनु०- पदार्थानियमेऽपि हि । धर्मस्य धर्मसन्तानादनवस्था(ऽऽकरो खनिर्भवेत् ॥५५५

पदार्थानां षडेवेति नियमाभावपक्षेऽपि हि यस्मात् धर्मस्य धर्मसन्तानादनवस्थाया आकरो भवेत् अयं पक्षः, तस्माद्धर्मधर्माणामाश्रयाभेदेऽवश्यमङ्गीकार्ये तत्र धर्मधर्म्यादिव्यवहारान्यथाऽनुपपत्त्या विशेषोऽङ्गीकरणीय इति योज्यम् । खनिः आकरः ।

१७२सु०- एतदुक्तं भवति । धर्मपदार्थं द्रव्यादिभ्यो भिन्नमभ्युपगच्छन् प्रष्टव्यः अस्तित्वादिधर्मेष्वप्यस्तित्वादिकमस्ति न वा । नेति पक्षेऽनुभवविरोधः, अस्तित्वं न ज्ञेयं नाभिधेयमिति स्वक्रियाविरोधश्च; अन्यथा द्रव्यादिष्वपि तदभावापत्तिः । आद्ये तदाश्रयतो भिन्नमभिन्नं वा । आद्ये तत्राप्यस्तित्वाद्यन्तरमित्यनवस्था स्यात् । द्वितीये त्वस्ति तावत् तत्रापि धर्मधर्म्यादिव्यवहारः, स चानुपपद्यमानो विशेषं गमयतीति । किञ्च धर्मगता धर्मा यदि आश्रयाभिन्नाः तदा किं द्रव्यादिगतास्तित्वादिधर्मैरपराद्धं येन ते द्रव्यादितो भिद्येरन्, योगक्षेमसाम्यात् । ततस्तेषामेव द्रव्याद्यभेदे सति पुनर्व्यवहारान्यथाऽनुपपत्त्या द्रव्यादिष्वेव विशेषसिद्धिः (इति) ।

१७३सु०- नन्वस्त्येव द्रव्यादिधर्मेष्वस्तित्वादिष्वप्यस्तित्वादिकम् । तच्चाश्रयतो भिन्नमेव । न चैवं धर्मस्यानवधिकधर्मसन्तानादनवस्थादोषः, उत्पत्तिज्ञप्तिप्रतिबन्धकत्वाभावेनादोषत्वात् । यथाऽऽहुः मूलक्षयकरीं प्राहुरनवस्थां हि दूषणमि ति । यदर्थमुत्तरोत्तरानुसरणं तन्मूलमुत्पत्तिर्ज्ञप्तिर्वा । ततो भिन्ननिमित्ततयोपपद्यमानो व्यवहारो न विशेषमाक्षेप्तुमलमित्यत आह सामान्यस्यापीति

अनु०- सामान्यस्यापि सामान्यं गुणस्यापि गुणो ह्यतः । नाङ्गीकृतः ५५५

सामान्यस्य गोत्वादेः, सामान्यं सत्तालक्षणम्, गुणस्य च रूपादेः, सङ्ख्यापृथक्तवादि गुणः, अतः अनवस्थाभयादेव, हि नाङ्गीकृतः ।

१७४सु०- अयमाशयः । सामान्यस्यापि सामान्यं तावत्परेण नाङ्गीकृतम्, तथा गुणस्यापि गुणो नाङ्गीकृतः; तत्कस्मादिति वक्तव्यम् ।

न तावत्प्रतीत्यभावात्, सद्गोत्वं , चतुर्विंशतिगुणाः , रूपाद्रसः पृथगि ति प्रतिभासस्य दुरपह्नवत्वात् । न च न सद्गोत्वमि त्यादि बाधकमस्ति, येन प्रतीतस्यापि परित्यागः । गोत्वं न सत्तावदपरसामान्यशून्यत्वाद्विशेषवत् , गुणा न गुणवन्तोऽद्रव्यत्वात् क्रियावदि त्यादि बाधकमस्तीति चेन्न, विपक्षे बाधकाभावेनाप्रयोजकत्वात्, दृष्टान्तयोः(श्च) साध्यविकलत्वाच्च ॥

यदि गोत्वादौ सत्ता स्यात् तदा सत्तायामपि स्यात् तथा चात्माश्रयत्वमिति चेन्न, सत्तान्तरत्वोपपत्तेः ॥

किञ्च प्रतीते किमात्माश्रयता करिष्यति, अन्यथा प्रमेयत्वादीनां केवलान्वयित्वं न स्यात्, आत्माश्रयभयाद्यतः प्रमेयत्वादिव्यावृत्तिः तस्यैव विपक्षत्वात् ।

उक्तं च कथं स्ववृत्तिरिष्टा चेद्यथाऽन्यत्रेति गृह्यताम् । प्रमाणं शरणं वृत्तौ न भिन्नाभिन्नतेयते इति ॥

गुणानामपि गुणवत्त्वे द्रव्यलक्षणयोगाद् द्रव्यतापत्तिरिति चेन्न, प्रतीतिमनुरुध्य लक्षणान्तरस्य कर्तव्यत्वात् ।

तस्मात्सामान्ये सामान्यं गुणे च गुणः अनवस्थाभयादेव नाङ्गीक्रियत इत्येव वक्तव्यम् । यथाऽऽह व्यक्तेरभेदस्तुल्यत्वं सङ्करोऽथानवस्थितिः । रूपहानिरसम्बन्धो जातिबाधकसङ्ग्रहः इति ।

१७५सु०- न चानवच्छिन्ना सामान्यपरम्परा गुणपरम्परा चोत्पत्तिज्ञप्तिप्रतिबन्धे हेतुः । तथा च यथा सा दूषणं तथा प्रकृताऽपि दूषणमेव । न चेत्साऽपि न स्यात् । इति सामान्यादेरपि सामान्याद्यङ्गीकार्यं स्यात् ।

यदि कथञ्चिज्ज्ञप्तिप्रतिबन्धकत्वं तत्र व्युत्पाद्येत, तर्हि वयमप्यत्र तद् व्युत्पादयिष्याम इति ।

१७६सु०- यदि कश्चिद्वैयात्याद् ब्रूयात् अस्त्येव सामान्यस्यापि सामान्यं गुणस्यापि गुणो निर्बाधप्रतीतिसिद्धत्वात्, उत्पत्तिज्ञप्त्यप्रतिबन्धहेतोरनवस्थाया दोषत्वायोगात्, अतो नैतन्न्यायेन धर्मपरम्परा अनवस्थाभयान्निवारणीये ति; तत्राह स चेति

अनु०- स च यदि नानवस्था क्वचिद्भवेत् ।५५५

स च गुणस्यापि गुणः । चशब्दात्सामान्यस्यापि सामान्यं, यदि अङ्गीक्रियते, तदा ब्रूमो नानवस्था क्वचिद्भवेदिति

१७७सु०- अयमाशयः । एवं वदन् क्वचिदनवस्थादूषणमङ्गीकरोति न वेति वाच्यम् ॥ न चेत् दूषणान्तरमपि नाङ्गीकुर्यात्, अविशेषात् । तथा च कथायां नाधिकारी स्यात् ॥ नाद्यः, धर्मसामान्यगुणानवस्थाया अदूषणत्वे विमताया अपि दूषणत्वायोगात् । विशेषहेतोरभावात् ।

१७८सु०- नन्वपर्यवसितपरम्परामात्रसाम्येऽपि यत्रोत्पत्त्यादिप्रतिबन्धकत्वं तत्र दूषणत्वम्, यत्र तदभावस्तत्रादूषणत्वमिति चेत्; किमर्थमुत्पत्त्यादिप्रतिबन्धकत्वमनुसरणीयम् । अनवस्था हि तर्कविशेषः, तर्कश्चानिष्टप्रसञ्जनम्, उत्पत्त्यादिप्रतिबन्धश्च अनिष्टः प्रामाणिकपरित्यागरूपत्वात्, उत्पत्त्यादेः प्रामाणिकत्वात्; अतस्तदप्रतिबन्धे तर्कत्वायोगात् कथं दूषणत्वम् ॥

एवमेव दूषणत्वेऽतिप्रसङ्ग इति चेत्, किं प्रामाणिकपरित्याग एवानिष्ट उत अप्रामाणिकस्वीकारोऽपि । नाद्यः, नियामकाभावात् । द्वितीये, कथं न प्रकृतानवस्था दूषणम्, अत्यन्तभिन्नधर्मपरम्पराया अप्यप्रामाणिकत्वात् । अथाप्रामाणिकस्वीकारो न दूषणम्, तर्हि प्रामाणिकपरित्यागोऽपि न (दूषणं) स्यादिति नानवस्था क्वचिद्दूषणं भवेत् ॥

अथानिष्टापत्तिहेतुरनवस्थादूषणं न पुनरनिष्टरूपेति चेन्न, अनिष्टरूपैवानवस्था दूषणम्, न त्वनिष्टापत्तिहेतुरि त्यपि वक्तुं शक्यत्वेन क्वचिदङ्गीकृताऽप्यनवस्था न दूषणं भवेत् । तस्मात् प्रामाणिकपरित्यागाप्रामाणिकपरिग्रहरूपा वा तद्धेतुर्वाऽनवच्छिन्नपरम्पराऽनवस्थेति वाच्यम् । अत एव नातिप्रसङ्गः ।

तथा च धर्मपरम्पराया अप्यनवस्थात्वेनाभेद एवाङ्गीकार्यः ।

एवं चोक्तन्यायेन व्यवहारान्यथाऽनुपपत्त्या विशेषसिद्धिरिति ॥

१७९सु०- अपि च यो धर्मधर्मिणोर्भेदं समवायं चाङ्गीकृत्याभेदं विशेषं चावजानाति तेनानवस्थातो बिभ्यता गुणसामान्ययोर्गुणसामान्यप्रतीतिरेवापलपनीया, विनैव बाधकेन भ्रान्तिर्वा वाच्या । प्रतीत्यपलापादितो वा बिभ्यतोऽनवस्था स्यादित्येकं सन्धित्सतोऽन्य(त्प्र)च्च्यवते । अभेदं विशेषं चाङ्गीकुर्वतां तु नेदं दूषणद्वयमतोऽपि तत्पक्षपातः इत्याशयवानाह अस्मत्पक्ष इति

अनु०- अस्मत्पक्षे गुणाद्याश्च तद्वन्तो हि विशेषतः । अनन्यत्वान्नानवस्था ५५५

धर्मधर्मिणोः सविशेषाभेदवादिनां पक्ष इत्यर्थः । गुणाद्या गुणाः सामान्यानि च । तद्वन्तो गुणवन्तः सामान्यवन्ति च । तेन चतुर्विंशतिगुणाः , सद्गोत्वमि त्यादिप्रतीतिविरोधो नास्तीति शेषः । अनन्यत्वात् धर्मधर्मिणोरिति शेषः । अप्रामाणिकापर्यवसितपरम्परारूपा ह्येषा । अनन्यत्वे कथं तद्वत्त्वमिति तदवस्थः प्रतीतिविरोध इत्यत उक्तं विशेषतो हि तद्वन्त इति । भेदसम्बन्धकार्यकारी हि विशेष इति ।

१८०सु०- एवमवयवावयव्यादीनामभेदोऽत्र निरूपितः । इदानीं क्वचिद्भेदाभेदावपि भवत इति तदपवादमाह भेद इति

अनु०- भेदो नाशे भवेत्तथा ।५५५

यद्वा यद्यवयव्यादयोऽवयवाद्यभिन्नाः, कथं तर्हि सत्स्वेवावयवादिषु विनश्यन्तीत्यत आह भेद इति

तथा शब्दः समुच्चये । अवयवादिषु सत्स्वेवावयव्यादीनां नाशे भेदः अभेदश्च भवेदित्यर्थः । अत्र नाश इत्युपलक्षणम् । यत्र सत्स्वेवावयवेष्ववयविनोऽभावः सति गुणिनि गुणस्याभावस्तत्र भेदाभेदावित्यादि द्रष्टव्यम् । अन्यथा यत्रावयवावयव्यादीनां युगपद्विनाशः तत्र भेदाभेदावुक्तौ न स्याताम् ।

१८१सु०- इदमुक्तं भवति । सत्यपि तस्मिन्नसत्त्वादित्यनेन हेतुनाऽवयव्यादीनामवयवादिभ्यो भेदमात्रं वा साध्यतेऽत्यन्तभेदो वा ॥ आद्ये सिद्धसाधनता भागासिद्धिश्च । तथा हि । सत्यप्यु(त्यु)पादाने कदाचिदुपादेयमसत्, यथा पटः । एवं सत्यपि द्रव्ये केचिद्गुणा असन्तो यथा पाकजादयः । तथा सत्यप्या(त्येवा)श्रये काश्चित् क्रिया असत्यो, यथा पटचलनादयः ।

जातिश्च काचित् सति जातिमत्यसती, यथा ब्राह्मण्यम् । तत्र भेदाभेदयोरङ्गीकारात् भेदसाधनं सिद्धविषयम् । गगनतद्भागयोरीश्वराद्याश्रितज्ञानादिगुणक्रियाजातिष्वभावात् भागासिद्धत्वं हेतोः इति ॥

न द्वितीयः, कालात्ययापदिष्टत्वात् । अभेदस्य प्रागुपपादितत्वादुपपादयिष्यमाणत्वाच्चेति ।

१८२सु०- स्यादेतत् । यथा भेदसाधकानां व्यपदेशभेदादीनां विशेषाश्रयेणैवान्यथासिद्धिरुक्ता, तथा सत्यपि तस्मिन्नसत्त्वस्यापि विशेषेणैव निर्वाहः क्रियताम्, किं भेदाभेदाभ्युपगमेन ।

मैवम्, विशेषस्य भेदकार्यव्यवहारमात्रनिर्वाहकत्वेन विनाशं प्रत्यनिर्वाहकत्वात्, सकलभेदकार्यकारित्वे विशेषो भेद एव न तत्प्रतिनिधिः स्यात् ।

किञ्चानेकाश्रितस्यावयविनो द्वित्वादेश्चाश्रयेणात्यन्ताभेदे सत्याश्रयाणामपि परस्परभेदः प्रसज्यते, तत्परिहारार्थं तावदवश्यं तत्र भेदोऽङ्गीकरणीयः । न चावच्छेदकेन विना भेदाभेदभूमेः सङ्ग्रहः स्यादित्ययावदाश्रयभावित्वमेव ग्राह्यम् । तत्रापि विशेष एव सङ्करं वारयिष्यतीति तु निरस्तम् ।

किञ्च प्रमाणानुसारिणी व्यवस्था न तु स्वेच्छानुसारिणी । प्रमाणं तु भेदाभेदाववगाहत इति वक्ष्यते ।

ननु अनित्यद्रव्याश्रिता एकत्वादयोऽपि गुणाः किं भेदवन्तः, तेषामपि द्रव्यकार्यतया तदुत्तरक्षणभावित्वादिति । मैवम्, उक्तोत्तरत्वात् । उक्तं ह्येतत् उपादानद्रव्यं गुणवदुपादेयतया परिणमत इति ।

१८३सु०- ननु भेदाभेदावेकत्र विरुद्धौ । तत्कथमयावदाश्रयभाविनामवयविगुणकर्मसामान्यानामवयवादिभिर्भेदाभेदाभ्युपगम इत्यत आह विशेषमेवेति

अनु०- विशेषमेव संश्रित्य ५५५

भेदाभेदावेकत्र भवत इति सम्बन्धः । अवधारणं कालादिभेदव्यावृत्त्यर्थम् ।

१८४सु०- कथं विशेषाश्रयणे विरोधशान्तिरित्यत आह विशेष इति

अनु०-विशेषो बलवान्यतः ।५५५

बलवान् भेदकार्यकरण इति शेषः । ततो विशेषं समाश्रित्य एकत्र भेदाभैदौ भवत इत्यन्वयः ।

अयमर्थः । भेदो हि विरोधशान्तिहेतुः । तथा हि । क्वचिदाश्रयभेदो यथा मधुराया• देवदत्तसद्भावः, स्रुघ्ने तदभावः । क्वचित्कालभेदो यथा मधुरायामेव देवदत्तस्य भावाभावौ । क्वचित्प्रतियोगिभेदो यथा गवयो गोघटाभ्यां सदृशो विसदृशश्चेति । भेदप्रतिनिधिश्च विशेष इत्युक्तम्, अतः कथमसौ भेदाभेदावेकदैवैकत्रैव नावस्थापयेदिति ।

१८५सु०- एवं तर्ह्यतिप्रसङ्गः, सर्वत्र विशेषमाश्रित्य विरोधस्योत्सादयितुं शक्यत्वादि त्यत आह दृष्टीति

अनु०- दृष्टिप्रमाणतश्चैव ५५५

दृष्टिश्च तत्प्रमाणं च । प्रमाणभूता दृष्टिरित्यर्थः । ततो भेदाभेदौ न विरुद्धाविति सम्बन्धः । चशब्दो विशेषेण सह दृष्टेः समुच्चये । न स्वेच्छामात्रेण भेदाभेदावित्युपेत्य विशेषेण विरोधाभावोऽभिधीयते येनातिप्रसङ्गः स्यादिति एवशब्दः । उक्तं तावदवयवावयव्याद्यभेदग्राहिणी दृष्टिरस्ति, सम्बद्धवस्तुबुद्धितो विलक्षणतयाऽनुव्यवसायात्; अस्ति च भेदग्राहिणी, सत्यपि तस्मिन्नसत्त्वादिति हेतुजनिता दृष्टिरिति । न चैते बाध्यबाधके, अन्यतराननुवृत्तिप्रसङ्गात् । नापि प्रतिपक्षभूते, प्रतिपत्तॄणामुभयोदासीनतापत्तेः । न चैवम्, अतो द्वयोरपि प्रामाण्यमेषितव्यम् । प्रमाणतश्च भेदाभेदयोरवगतयोर्न विरोधः । तदिदमुक्तं प्रमाणत इति

१८६सु०- ननु भ(व)वेतां भेदाभेदावेकत्रैवैकदेव प्रमितौ, तथाऽपि कथं विरोधशान्तिरित्यत आह विरोध इति

अनु०- विरोधो दर्शने कथम् ।५५५

सह दर्शने सति कथं विरोधो वक्तुं शक्यते । सहदृष्टौ विरुद्धौ चेति विप्रतिषिद्धमिति भावः ।

एतदेव विवृणोति विरोधो हीति

अनु०- विरोधो ह्यविरोधश्च यतो दर्शनमानकौ । ततो दृष्टे विरोधस्तु सदि्भरापाद्यते कथम् ॥५५५

सर्वत्र परस्परपरिहारेणैव सत्त्वदर्शनं सहानवस्थानलक्षणविरोधे प्रमाणम्, क्वचित्सहदर्शनं चाविरोधे, अन्यस्यानिरूपणात् । अतः सहदृष्टे भेदाभेदलक्षणे वस्तुद्वये विरोधः कथम् उच्येत । सहदर्शने ह्यविरोधः स्यात्, पुनर्विरोधकथने व्याघातानिवारणादिति । हि शब्देन शीतोष्णादौ रूपरसादौ च विरोधाविरोधयोर्दर्शनैकप्रमाणत्वं निदर्शयति ।

तु शब्दस्य दृष्टे तु इति सम्बन्धः । सदि्भः विद्वदि्भरित्युपहासः । वैशेषिकादयो हि संयोगविभागशब्दात्मविशेषगुणानां तत्रैव तदैव भावाभावावुपेत्य सहदर्शनाद्विरोधो नास्तीति वदन्तः पुनरत्र सहदर्शनेऽपि विरोधमुद्भावयन्तः स्वव्याहतभाषिणः स्वोक्तविस्मरणशीलाः स्वदृष्टिपक्षपातिनः कथं सन्तः स्युः । सर्वत्रासहदृष्टयोर्यदि कश्चिदाग्रहमात्रेण सहावस्थानं मन्यते तं प्रत्येव विरोधोद्भावनं क्रियते नान्यथेति

१८७सु०- धर्मधर्मिणोर्भेदाभेदौ क्वचिदिति सङ्क्षेपेणोक्तम्, तत्किं सर्वेष्वपि द्रव्येषूत केषुचिदेवेत्यपेक्षायामाह अभिन्न इति

अनु०- अभिन्नो भगवान् स्वेन तदन्येन विभेदवान् ।५५५

भगवान् इति चेतनामात्रोपलक्षणम् । स्वेन स्वावयवगुणक्रियादिभिः । तदन्येन प्रकृतिजीवजडात्मना प्रपञ्चेनेत्येवं व्यवस्थितावेव भेदाभेदौ न त्वेकविषयावित्यर्थः ।

अ(?)यावद्द्रव्यभाविधर्मैः भेदाभेदौ कुतो न स्यातामित्यत आह नित्या इति

अनु०- नित्या धर्मास्तदीयास्तु सर्वेऽस्मान्नैव भेदिनः ।५५५

तु शब्दोऽवधारणे । अस्मात् कारणात् । अस्मात् भगवतः । द्वित्वादिसङ्ख्याव्यतिरिक्ता इति शेषः ।

१८८सु०- क्व तर्हि भेदाभेदावित्यत आह सामस्त्येति

अनु०-सामस्त्योच्छेदिनोऽन्यत्र धर्मा उभयरूपिणः । भावे ५५५

अन्यत्र परमेश्वरात् । जडे वस्तुनी ति यावत् । सत्येव धर्मिणि सामस्त्येनोच्छेद वन्तो ये धर्माः ते उभयरूपिणः भिन्नाभिन्ना इत्यर्थः ।

अभिभवव्यावृत्त्यर्थं सामस्त्ये त्युक्तम् । यद्वा सामस्त्ये द्रव्यस्याविकलत्वे नाशाभावेऽपि ये उच्छेदिन इति व्याख्येयम् ।

किं स्वसद्भाववेलायामभेदिनोऽसद्भाववेलायां भेदिन इत्येवं कालभेदेन भेदाभेदावित्यत उक्तं भाव इति । स्वसद्भावदशायामेवोभयरूपका इत्यर्थः, विनष्टस्यासत्त्वेन भेदचिन्तानवकाशात्, प्रागत्यन्ताभेदे विनाशासम्भवाच्च ।

कुतो भिन्नाभिन्ना इत्यत आह त एवेति

अनु०- त एव चोच्छेदात्तदन्ये च समस्तशः ।५५५

प्रत्यक्षबलेन, त एव धर्मिस्वरूपभूता एव, उच्छेदात् सत्येव धर्मिण्यसत्त्वाद्धेतोः, तदन्ये । चशब्दौ मिथः समुच्चयार्थौ । समस्तश इत्ययावद्द्रव्यभाविविवक्षयोक्तम् ।

१८९सु०- यदुक्तं यावदवयवभाविनोऽवयविनोऽवयवैरत्यन्ताभेदः, अयावदवयवभाविनस्तु भेदाभेदाविति, तेनान्यदपि चोद्यं परिहृतमित्याह अंशांशिनोरिति ।

अनु०- अंशांशिनोरभेदेन त्वंशसंयोग एव हि । अंशिनो नानवस्थाऽतो यद्यप्यंशेष्वविश्रमः ॥५५५

तथा हि । सर्वदिक्ष्वपि सम्बन्धादि ति यदंशतः संयोग इत्युक्तं तदयुक्तम्, अनवस्थापत्तेः । घटसंयोगो हि घटांशसंयोगपूर्वकः, सोऽपि तदंशसंयोगपूर्वकः । न चेयं निरंशे परम्परा विश्राम्यतीति वाच्यम्, अंशपरम्पराया अविश्रमस्याप्यङ्गीकृतत्वात् । अतः पूर्वपूर्वसंयोगानुत्पत्तावुत्तरोत्तरानुत्पत्तिप्रसङ्गादंशतः संयोग इति नियमो नोपपद्यत इति । तदिदमसङ्गतम् । यद्यप्यंशत एव संयोगो यद्यपि चांशेष्वंशपरम्पराया अविश्रमः; तथाऽपि अंशांशिनोरभेदेनैवांशसंयोग एव हि यस्मात् अंशिनः संयोगः अतो नानवस्थेति ।

१९०सु०- अयमभिसन्धिः । स्यादियमनवस्था यदि सर्वत्रांशत एव संयोग इति वदतामस्माकमंशिनः संयोगः अंशसंयोगेनैव जायत इत्यभिप्रायः स्यात् । न चैवम्, किन्तु यो यस्य अंशिनः संयोगः स तदंशे वर्तते, निरंशस्य तु संयोगः क्व नाम वर्तताम् । अतः परमाण्वोः संयोगे सति तद्वृत्त्यर्थमंशोऽङ्गीकरणीय इति । न ह्येवं सति काचिदनवस्थाऽस्ति, अनवस्थितकार्यकारणभूतासिद्धसंयोगपरम्पराश्रयणाभावात् ।

एतावत्तु भवेत् । घटसंयोगो घटांशवृत्तिरित्यप्ययुक्तम्, अतिप्रसङ्गात् । तथा सति हि पटवृत्तिरपि घटसंयोगः स्यात्, प्रमाणविरोधाच्च । घटसंयोगो घटवृत्तिस्तद्गुणत्वात् तद्रूपवदिति, घटांशवृत्तिः संयोगो न घटसंयोगः तदन्यवृत्तित्वात् पटसंयोगवदिति ।

एतदप्यनवकाशम्, अंशांशिनोरभेदस्य साधितत्वात् । अतिप्रसङ्गो हि तदा स्याद्यदि पटवद्घटांशोऽपि घटादत्यन्तभिन्नः स्यात्, अभेदे तु क्वातिप्रसङ्गः ।

अनुमानस्याप्याद्यस्य सिद्धसाधनता, अंशवृत्तेरेव घटवृत्तित्वात्, अंशावृत्तित्वे सति घटवृत्तित्वसाधने दृष्टान्तः साध्यविकलः स्यात् । द्वितीयस्तु हेतुः स्वरूपासिद्धोऽन्यथासिद्धो वेति । यदि घटसंयोगो घटांशे वर्तते तर्हि घटांशसंयोगः क्व वर्तत इति चेत्, अनेन (एव) न्यायेन तदंशे सोऽपि तदंश इति ब्रूमः । न चैवमनवस्था, सर्वेऽप्यंशिसंयोगास्तत्तदंशवृत्तय इत्यत्रेतरेतरापेक्षाया अभावात् ।

एवं तर्हि परमाणुवृत्तिरपि संयोगो घटसंयोगः स्यादिति चेत् । को नेत्याहेति ।

१९१ सु०- अंशसंयोग एव ह्यंशिनः संयोगः, अतो नानवस्थे त्युक्तमनवस्थापरिहारं विवृणोति एकस्मिन्निति ।

अनु०- एकस्मिञ्जात एवान्यः संयोगो जायते यदि । अनवस्था तदैव स्यात्संयोगैक्ये भवेत्क्व सा ॥५५५

अवयवपरम्पराया अविश्रममभ्युपगम्य एकैकस्मिन् अवयवसंयोगे जात एवान्यः अवयव संयोगः जायत इति यदि अङ्गीकुर्मः तदैव अनवस्था स्यात् । संयोगैक्ये अवयविसंयोगः क्रियातो जातः तदवयवे वर्तते, अवयववृत्तेः संयोगादपरोऽवयविनः संयोगो नास्ती ति वादे तु, क्व सा अनवस्थेति ।

१९२सु०- एतेनैतदपि निरस्तम् ।

यदाहुः, संयोगस्त्रिविधोऽन्यतरकर्मजोभयकर्मजसंयोगजभेदात् । तत्रान्यतरकर्मजो यः क्रियावता निष्क्रियस्य, यथा स्थाणोः श्येनेन । उभयकर्मजस्तु विरुद्धदिक्क्रिययोः सन्निपातो, यथा मल्लयोः । संयोगजस्तु संयोगः कारणाकारणसंयोगात् कार्याकार्यसंयोगो, यथा हस्ततरुसंयोगात् कायतरुसंयोग इति ।

न हि हस्ततरुसंयोगातिरिक्तः कायतरुसंयोगोऽस्ति येनासौ तज्जन्यः स्यात्, प्रमाणाभावात् । किन्तु हस्तकर्मणा जनितो हस्तवृत्तिः संयोग एव हस्तकाययोरभेदात् कायसंयोगो भवति ।

अत एव हस्तस्याशुचिसंयोगे कायक्षालनादिविधयोऽप्युपपद्यन्ते ।

१९३सु०- अत एव विभागजोऽपि विभागो निरस्तः ।

द्विविधं हि तमाचक्षते, कारणाकारणविभागात् करणविभागाच्चेति । तत्राद्यो यथा हस्ततरुविभागात् कायतरुविभागः । द्वितीयो यथा द्वितन्तुकावयवे तन्तौ कर्मोत्पन्नं तस्य तन्त्वन्तराद्विभागं करोति । विभागात्तन्त्वोः संयोगो नश्यति । ततो द्वितन्तुकविनाशः । तत इदानीं तन्त्वोर्वर्तमानो विभागः सक्रियस्यावयवस्य द्वितन्तुकसंयुक्ताकाशादिदेशाद्विभागं करोती ति ।

१९४सु०- तत्राद्यस्तावदनुपपन्नः, हस्ततरुविभागातिरिक्तस्य कायतरुविभागस्यानुपलम्भात् । हस्तकर्मणा जनितो हि विभागो हस्तकाययोरभेदाद्धस्तकायगुणो भवति । अत एव विवादाध्यासितो विभागो न कर्मासमवायिकारणकः कर्मैकार्थासमवेतत्वात् शब्दवदित्यसिद्धतया निरस्तम् ।

१९५सु०- द्वितीयस्त्वनुपपन्नतरः, तन्तुकर्मणैव तन्तोस्तन्त्वन्तरादाकाशादिदेशाच्च विभागोत्पत्त्युपपत्तौ क्रमकल्पनानुपपत्तेः । अन्यथाङ्गुलिकर्मणाङ्गुलेरङ्गुल्यन्तरादेव विभागो भवति आकाशादिदेशात्तु विभागादेवेति स्यात् ।

नन्वङ्गुलिकर्म अङ्गुलिविभागमाकाशादिविभागं च करोति, तयोर्विभागयोरविरुद्धत्वात्; तन्तुकर्म तु तन्त्वन्तरविभागमाकाशादिविभागं (च) न कर्तुमर्हति, तयोर्विभागयोः द्रव्यारम्भकसंयोगविरोधित्वाविरोधित्वरूपविरोधात् । न ह्यविरुद्धात्कारणाद्विरुद्धकार्योत्पत्तिः सम्भवतीति । मैवम् । एकस्मादेव कर्मणः संयोगविभागजननाभ्युपगमात्, तन्तुकर्मणा द्रव्यारम्भकानारम्भकतन्त्वराकाशसंयोगजन्माङ्गीकाराच्च । अन्यथा कारणाकारणसंयोगजसंयोगवत् कारणमात्रसंयोगजोऽपि संयोगः स्वीकार्यः स्यात् ।

१९६सु०- ननु संयोगस्य न स्वरूपतो विरोधोऽस्ति, यतो द्रव्यानारम्भकद्रव्यसमवेत एव संयोगो द्रव्यानारम्भकः । द्रव्यानारम्भकं च द्रव्यं सप्तविधम् । आरब्धद्रव्यम्, अन्त्यावयवि, स्पर्शरहितं, विनश्यदवस्थं, विनश्यदवस्थसंयोगं, निष्फलारम्भं विजातीयं चेति । ततः कर्मणैव संयोगद्वयजन्मोपपत्तिरिति ।

एवं तर्हि विभागयोरपि को विरोधः, द्रव्यारम्भानारम्भप्रयुक्तत्वाद्विरोधप्रतीतेः । तन्तुद्वयविभागजनकं तन्तुकर्म न तन्त्वाकाशविभागजनकं द्रव्यारम्भकसंयोगविरोधिविभागजनककर्मत्वात् द्रव्यान्तरारम्भकसंयोगविरोधिविभागजनककर्मवत् इत्याभाससमानयोगक्षेमम् । तन्तुकर्म न तन्त्वन्तरविभागजनकं कर्मत्वात् सम्प्रतिपन्नकर्मवदित्यपि प्रयोगसम्भवात् । तत्र प्रमाणबाध इति चेत्, सममन्यत्रापि; विभागद्वययौगपद्यानुभवात्, तन्तुकर्म आकाशविभागजनकं कर्मत्वादिति प्रतिपक्षश्च ।

आकाशविभागे विभागेन कर्तव्ये कर्मणो निमित्तत्वाभ्युपगमात्सिद्धसाधनमिति चेन्न, जनकशब्दस्यासमवाय्यर्थ

त्वात् ।

१९७सु०- एतेन विमतं कर्म द्रव्यारम्भकसंयोगविरोधितदविरोधिविभागजनकं

न भवति कर्मत्वादि ति निरस्तम्, विमतं कर्म द्रव्यारम्भकानारम्भकसंयोगारम्भकं न भवति कर्मत्वात् श्येनकर्मवदि त्याभासतुल्यत्वात्, सत्प्रतिपक्षत्वाच्च । यदाकाशविभागजनकं कर्म न तद्द्रव्यारम्भकसंयोगविरोधिविभागजनकं यथाङ्गुलिकर्मेति व्याप्तेस्तन्तुकर्मणो गगनविभागजनकत्वे तन्त्वन्तरविभागजनकत्वं न स्यादिति चेन्न, यद्यत्प्रदेशविभागजनकं न भवति न तत्तत्प्रदेशस्थद्रव्यविभागजनकमिति व्याप्तेराकाशदेशविभागाजनकत्वे तन्त्वन्तरादपि विभागजनकं न स्यादिति प्रतिप्रसङ्गसम्भवात् ।

किञ्च तन्तोराकाशविभागो यदि विभागजो न तु कर्मजः तदा सकर्मकस्येवाकर्मकस्यापि कुतो न स्यात्, विभागस्योभयत्रापि साम्यात् । उत्तरविभागे कर्म निमित्तकारणमित्यतो नेति चेन्न । आद्यविभागजननेनैवोपक्षीणस्य कारणत्वानवधारणात् । अवधारणे वाऽसमवायित्वस्य अनिवारणात् । अन्यथा तल्लक्षणस्यातिव्याप्तेरित्यलं विस्तरेण ॥

१९८सु०- एवं छलत्वेनानवस्थाप्रसङ्गं निराकृत्य प्रकारान्तरेण निराकरोति अंश इति

अनु०- अंशे संयोगदृष्टेश्च ५५५

अंशि संयोग स्यांशवृत्तित्व दृष्टेश्च नानवस्थादोष इत्यर्थः ।

दृष्टत्वे कथमदोषत्वमित्यत आह दृष्ट इति

अनु०- दृष्टे का साऽनवस्थितिः ।५५५

आपादकेऽर्थे दृष्टे सति सा अनवस्थितिः का, न दूषणमिति यावत् ।

एतदुक्तं भवति । यद्यंशतः संयोगः स्यात् तदा अनवस्था स्यात्, ततश्च संयोगाभाव एवापद्येत, न चासौ युक्तः, तस्मान्नांशतः संयोग इति हि विपर्यये पर्यवसानं कर्तव्यम्; अनवस्थायास्तर्कत्वात्, विपर्ययापर्यवसायिनश्च तर्काभासत्वनियमात् ।

१९९सु०- अत्रांशतः संयोगो न भवतीति कोऽर्थः यद्यंशिसंयोगस्यांशसंयोगपूर्वकतानियमो नास्तीति, तर्ह्योमिति वदामः ।

यद्यंशिसंयोगोंऽशवृत्तिर्न भवतीति; तन्न घटाद्यंशिसंयोगस्य तदंशवृत्तितायाः प्रत्यक्षदृष्टत्वेन विपर्ययपर्यवसानस्य बाधितत्वात् ।

घटसंयोगो घट एव वर्तते, किन्त्वव्याप्यवृत्तित्वात्तदंशवृत्तिरिवावभासत इति

चेत् । केयमव्याप्यवृत्तिता नाम अन्या अंशवृत्तित्वात् । स्वाभावसमानाधिकरणत्वमिति चेन्न, विरुद्धत्वात् । दृष्टत्वादविरोध इति चेन्न, किमंशभेदेन भावाभावौ दृश्येते उत घट एवेति सन्देहात् । न ह्यविरुद्धविषयत्वे सति विरुद्धविषयताऽङ्गीकर्तुमुचिता । उपाधिभेदादविरोध इति चेत्, के त उपाधयः । अंशा एवेति चेत्, त एव सन्तु तर्हि संयोगभावाभावाश्रयाः किमं(शि)शवृत्तित्वेन विरुद्धेन अङ्गीकृतेन, अंशांशिनोरभेदेनातिप्रसङ्गस्यापास्तत्वादिति ।

२००सु०- प्रतितर्कपराहतत्वाच्चाप्रसङ्गोऽयमित्याह यदीति

अनु०- यद्यंशगो न संयोगः कार्येषु प्रथिमा कथम् ।५५५

यदि कारणानां संयोगः तद् अंश वृत्तिः स्यात् तदा तदारब्धेषु कार्येषु कारणापेक्षया परिमाणोत्कर्षो न स्यादित्यर्थः ।

अयमभिसन्धिः । कारणपरिमाणापेक्षया कार्ये परिमाणोत्कर्षस्तावत् सर्वत्र प्रचयजन्यः, द्वितूलके तथा दर्शनात्, प्रचयहीनतूलद्वयजन्यरज्जुद्रव्ये तदभावोपलम्भाच्च । प्रचयश्च कारणयोः प्रशिथिलः संयोगः । प्रशिथिलता च संयोगस्य केषुचिदंशेषु वृत्तिः केषुचिदवृत्तिरेव; नान्या, अनिरूपणात् । ततः संयोगस्यांशवृत्तित्वाभावे प्रचयोऽसौ

न भवतीति कारणाभावादुत्कृष्टपरिमाणोत्पादो न स्यादिति ।

२०१सु०- अस्त्वन्यत्र संयोगो यथातथा, प्रस्तुते परमाणौ संयोगस्यांशवृत्तित्वाभावे नातिप्रसङ्ग इति चेन्न; अन्वयव्यतिरेकाभ्यां कारणपरिमाणोत्कृष्टस्य कार्यपरिमाणस्य प्रचयाख्यांशवृत्तिसंयोगजत्वावधारणात्, कारणाभावे च कार्याभावनियमात्, परमाणुसंयोगस्यांशवृत्तित्वाभावे तत्कार्ये द्व्यणुके परमाणुपरिमाणादुत्कृष्टपरिमाणं नोत्पद्येतेत्यस्यैव बाधकस्य सत्त्वात् ।

नन्विदमिष्टापादनं परमाणुतो द्व्यणुके परिमाणोत्कर्षाभावादि त्यत आह परमाणोरिति

अनु०- परमाणोरणोर्नास्ति महत्तेत्यद्भुतं वचः ।५५५

परमाणुपरिमाणात् अणोः द्व्यणुकस्य महत्ता परिमाणोत्कर्षो नास्तीति वचोऽद्भुतं स्वव्याहतं प्रमाणविरुद्धं चेत्यर्थः । अयमाढ्योऽयं परमाढ्य इतिवदणुपरमाणुशब्दाभ्यामेव परिमाणतारतम्यावगतेस्तदभाववचनं स्वव्याहतं भवति ।

द्वितन्तुकपरिमाणवद(संमृदि)समुदितावयवजन्यद्रव्यपरिमाणत्वेन द्व्यणुकपरिमाणस्य परमाणुपरिमाणादुत्कर्षस्यानुमानावगतत्वाच्चेति ।

२०२सु०- ननु यत् कारणपरिमाणजन्यमुत्कृष्टपरिमाणं तदेव प्रचयजन्यम् । त्र्यणुकपरिमाणवद् द्व्यणुकपरिमाणमपि कारणपरिमाणजन्यं न भवति, किन्तु कारणसङ्ख्याजन्यमेव । तत्कथं परमाणोः प्रचयाभावे द्व्यणुके परिमाणोत्कर्षानुत्पादापादनम् इत्यत आह अणूनामिति

अनु०- अणूनां प्रथिमापेक्षां विनैव त्र्यणुकेऽपि सः । परमाणोर्महत्त्वं च विनेत्येतद्वचः कथम् ॥५५५

द्व्यणुकानां परिमाणोत्कर्षा पेक्षां विनैव सङ्ख्यामात्रेण त्र्यणुके स परिमाणोत्कर्षो जायते । तथा परमाणोर्महत्त्वं परिमाणोत्कर्षं विना केवलसङ्ख्यया, द्व्यणुके परिमाणोत्कर्षो जायत, इत्येतद्वचः कथं घटते । महद्दीर्घवद्वे ति निरस्तत्वादिति भावः । चापि शब्दावितरेतरसमुच्चये ।

अत्र परिमाणमात्रग्रहणे कर्तव्ये प्रथिमेति महत्त्वमिति चोक्तिर्विसदृशपरिमाणत्वस्यानपेक्षाहेतोः निराकरणं स्मारयितुमिति ।

२०३सु०- अंशांशिनोरत्यन्ताभेदो भेदाभेदौ चे ति यदुक्तं तद्विशदयति अंशिन इति

अनु०- अंशिनोंऽशैरभेदोऽयमंशेन तु भिदाभिदा ।५५५

यथा गगनादेर्यावदंशभाविनः अंशिनः स्वांशैः अत्यन्ता भेदः तथा पटादेः अंशिनः अपि सर्वैः अंशैः अत्यन्ताभेदः । एकैक ांशेन तु भिदाभिदा । अयम् इत्युत्तरवाक्येन सम्बध्यते ।

नन्वेतदयुक्तम् । सर्वतन्तुभावेऽपि कदाचित्पटस्याभावात्, खण्डिते भेदाभेदस्वीकारात्; अत एकेनेव सर्वैरपि तन्तुभिः पटस्य भेदाभेदावेवोचितौ । तथा चोक्तं ब्रह्मतर्के,

तन्तुभ्योऽन्यः पटः साक्षात्कस्य दृष्टिपथं गतः । अनन्यश्चेत् तन्तुभावे पटाभावः कुतो भवेदि ति ।

उच्यते । व्यतिषङ्गविशिष्टा हि तन्तवोऽवगम्यन्ते, न च तद्भावे कदाऽपि पटाभावः; तस्माद्व्यतिषङ्गविशेषविशिष्टैः सर्वतन्तुभिः पटस्यात्यन्ताभेद एव । अविवक्षितव्यतिषङ्गैः सर्वतन्तुभिस्तु भेदाभेदावेवे ति न कश्चिद्विरोधः ।

नन्वेवं तर्हि व्यतिषक्ततन्तुव्यतिरेकेण पटाभावे परमाणुपुञ्जवादापत्तिरिति । मैवम् । यथा हि गुणानां द्रव्याभेदे(ऽपि) न द्रव्यं निर्गुणम्, यथा च परेषां सामान्यादावतिरिक्तसत्ताभावे(ऽपि) नासत्त्वम्; तथा व्यतिषक्ततन्तव एव पटस्तथाऽपि न पटाभावः, किन्तु सन्ति व्यतिषक्तास्तन्तवः पटश्च । स च तेभ्यो न भिद्यत इति । कथमेतदिति चेत्, विशेषशक्त्यैवेति ब्रूमः ।

२०४सु०- ननु व्यतिषक्तसर्वतन्तुभ्योऽपि पटस्य भेदोऽङ्गीकार्यः, तन्तुव्यतिषङ्गानन्तरं पटस्य जायमानत्वात् । कथं चैकैकतन्तुनाऽभेदः एकैकत्र पटबुद्ध्यभावादित्यत आह सर्वेति ।

अनु०- सर्वप्रत्यक्षविषयः कथमेव ह्यपोद्यते ।५५५

उक्तः अयमर्थः सर्वप्रत्यक्षविषयो यस्मात् तस्मात् कथमेवापोद्यते ।

एतदुक्तं भवति । अस्ति तावद्व्यतिषक्तसर्वतन्तूनां पटस्य चाभेदे प्रत्यक्षम्, तत्प्रतीतेः सम्बद्धवस्तुद्वयप्रतीतिवैलक्षण्यस्य साक्षिसिद्धत्वात् । न च भेदे प्रमाण

मस्ति, येन सोऽपि स्वीकरिष्यते । जायतां नाम तन्तुव्यतिषङ्गानन्तरं पटस्तथाऽपि न विवक्षितार्थहानिः; न हि तन्तुव्यतिषङ्गं पटमाचक्ष्महे, किन्तु व्यतिषङ्गे सति यत्तन्तूनां विशिष्टं रूपम् । न चैकैकतन्तुपरित्यागे सर्वतन्तवो नाम सन्ति, अतस्तत्राप्य

स्त्येवाभेदप्रतीतिः । एकैकत्र पटबुद्ध्यभावस्तु भेदमाक्षिपति, न तु प्रत्यक्षसिद्धमभेदमपवदतीति ।

२०५सु०- अथापि स्यात् । अवयव्यादीनामवयवादिभिरभेदो नोपपद्यते, एको ह्यवयव्यनेके चावयवाः; तदभेदेऽवयवानामप्यभेदोऽवयविनो वा भेदः प्रसज्येत । तथा गुणाश्च केचिदनेकाश्रिताः, एकैव हि संयोगव्यक्तिर्द्वयोर्द्वयोर्वर्तते; तथा विभागव्यक्तिरपि । सङ्ख्या च द्विविधा, एकत्वानेकत्वभेदात्; तत्रैकत्वस्यैकद्रव्यगतत्वेऽपि द्वित्वादिकमनेकाश्रितम् । एवं पृथक्तवमपि द्विविधम्, एकपृथक्तवमनेकपृथक्तवं च; तत्रैकपृथक्तवस्यैकद्रव्यवृत्तित्वेऽपि द्विपृथक्तवादिकमने(कद्रव्याश्रि)काश्रितमेव । एवञ्च गुणानां गुणिनैक्ये संयोगाद्याश्रयानेकद्रव्याभेदो वा संयोगादिभेदो वाऽऽपद्येत ॥ सामान्यं चैकमनेकाश्रितम्, तस्य व्यक्त्यभेदे व्यक्तनामप्यभेदः सामान्यस्य वा भेदः प्रसज्येत इत्यतः संयोगविभागपृथक्तवानां तावदनेकाश्रितत्वं नास्तीत्याह संयोगश्चेति

अनु०- संयोगश्च विभागश्च भेदश्चैव पृथक् पृथक् ।५५५

भेद इति पृथक्तवमुच्यते । चशब्दा इतरेतरयोगे । पृथक्पृथगेव एकैकद्रव्याश्रिता एवेत्यर्थः । ततश्चैकेन गुणेनाभिन्नत्वे द्रव्ययोरप्यभेदः स्यादित्यतिप्रसङ्गस्यापादकासिद्धिः, अनेकद्रव्याभिन्नत्वे गुणस्यापि भेदः स्यादित्यस्येष्टापत्तिर्दूषणमित्युक्तं भवति ।

२०६सु०- ननु घटपटसंयोगविभागभेदा घटपटसम्बन्धितयाऽनुभूयन्ते, तत्कथमेकैकाश्रिताः, तथात्वे चैकैकस्मिन्नेव संयुक्तादिप्रत्ययप्रसङ्गः; इत्यत आह अन्योन्येति

अनु०- अन्योन्यप्रतियोगेन ह्युभयोरपि दृश्यते ।५५५

प्रतियोगः = प्रतियोगित्वम् । अन्योन्यस्य प्रतियोगः = अन्योन्यप्रतियोगः । यत्संयोगादिः उभयोरपि दृश्यते तदन्योन्यप्रतियोगेन हि निमित्तेन । अत्र उभयोरपि इत्यनेकोपलक्षणम्, भेदस्य बहुसम्बन्धितयाऽपि प्रतीतेः ।

एतदुक्तं भवति । घटप्रतियोगिकः संयोगादिः पटेऽस्ति, तथा पटप्रतियोगिको घटेऽस्ति । तस्मादुभयसम्बन्धितया प्रतिभासोऽतिप्रसङ्गाभावश्च युज्यत इति ।

२०७सु०- स्यादेतद्यदि संयोगादीनामेकैकवृत्तित्वे प्रमाणं स्यात्, तदेव नास्तीत्यत आह अन्योन्येति । पृथक् पृथगेवे त्यनुवर्तते । अन्योन्यप्रतियोगेन हेतुना संयोगादिकमुभयोरपि पृथक् पृथगेव हि दृश्यते ।

अयमर्थः । पटो, घटेन संयुक्तो, घटाद्विभक्तो, घटादि्भन्न, इति पटधर्मः संयोगादिः, घटप्रतियोगिकतया प्रतीयते । यश्च यत्प्रतियोगिको नासौ तद्धर्मः, यथा स्थविरप्रतियोगिकमपरत्वं न स्थविरधर्मः । तस्मान्नायं संयोगादिर्घटधर्मः । एवं घटधर्मः संयोगादिः पटप्रतियोगितयोपलभ्यमानो न पटधर्मो भवितुमर्हति । तथा च पृथक् पृथगेव संयोगादिरनेकधर्मोऽवगम्यत इति ।

२०८सु०- नन्वस्तु संयोगविभागयोरियं गतिः, न तु पृथक्तवे । यद्धि घटात्पटः पृथक् , पटाच्च घटः पृथगि त्यन्योन्यप्रतियोगिकतया प्रतीयते, तदेकपृथक्तवं पृथक् पृथगेवाभ्युपगम्यते ।

यत्तु भिन्नाविमौ , भिन्ना इमे इति प्रतीयते तदनेकपृथक्तवमनेकाश्रितमेव, प्रतियोग्यनिरूप्यस्यैकाश्रित(श्रय)त्वे मानाभावादि त्यत आह भिन्ना इति

अनु०- भिन्ना इति तु भेदानां समुदायो हि दृश्यते । यथैव च पदार्थानाम् ५५५

इमे भिन्ना इति आदिप्रतीतौ भेदानां समुदायः अनेकत्वं हि दृश्यते । कथम् । यथैव च पदार्थानाम् ।

एतदुक्तं भवति । यथा हि शुक्ला इमे पटा इत्यादिप्रतीतावनेके पटा अनेकानि च तद्विशेषणानि शौक्ल्यान्यवभासन्ते, तथा भिन्ना इमे इत्यादिप्रतीतावप्यनेके पदार्था अनेके च भेदाः प्रकाशन्ते इत्यभ्युपगन्तव्यम् । न च विशेषप्रमाणमस्ति, येनात्रान्यो विधिर्भविष्यतीति । एतेन संयुक्ताविमावि त्यादिप्रतीतिरपि व्याख्याता वेदितव्या ।

२०९सु०- ननु अनयोर्भेदः , अमीषां भेदः इति प्रतीतावनेकाश्रितं पृथक्तवमुपलभ्यते, तत्कथमेतदिति चेत्; किमत्रानेकस्य धर्मितयाऽवभासं प्रमाणयसि, उत धर्मस्यैकत्वावभासम्, उतोभयावभासम् । पक्षत्रयेऽप्युत्तरमाह अनयोरिति

अनु०- अनयोर्भेद इत्यपि । इतोऽमुष्यामुतोऽमुष्य भेदो दृष्टो द्विधर्मिकः ॥५५५

अस्यामपि प्रतीतौ इतो घटात् अमुष्य पटस्य अमुतः पटात् अमुष्य घटस्य भेद इत्येवं द्विधर्मिको भेदो दृष्टः । तथा चानेकस्य धर्मित्वेऽपि धर्मस्यैकत्वावभासासम्मतेर्नानेनाभिमतार्थसिद्धिरित्युक्तं भवति । अनेनैव अनयोः संयोग इत्यादिप्रतीतिरपि व्याख्याता द्रष्टव्या ।

२१०सु०- ननु वचनलिङ्गा हि वक्तुरभिप्रायाः । भेद इति चैकवचनं प्रयुज्यते । तेन अनुमीयतेऽस्यां प्रतीतावेक एव भेदो द्विधर्मिको दृष्ट इति । तस्मादन्योन्यप्रतियोगिकानेकधर्मिकानेकभेदविषायत्वं प्रतीतेर्न वक्तुं शक्यमि त्यत आह तत्रेति

अनु०- तत्रैकवचनं यत्तद्विप्राणां भोजनं यथा ।५५५

तत्र अनयोर्भेद इत्यादिवाक्ये, भेदद्वये वा । भोजनम् इत्येकवचनम्, यथा तथेत्यर्थः । एतेन एकवचनेन प्रतीतेरेकार्थविषयत्वानुमानेऽनैकान्तिकत्वं समुदायविषयत्वेनान्यथासिद्धिश्चेत्युक्तं भवति । अवयविनस्त्वेकत्वेऽपि न कश्चिद्दोषः, आकाशस्य स्वावयवैरभेदवदवयवानामप्यभेदस्य अङ्गीकृतत्वात् । पटस्य च यादृशेन तन्तुसमुदायेनात्यन्ताभेदोऽभिहितः स एक एव । व्यतिषाक्तानां तन्तूनां विशिष्टाकारो ह्यसौ ।

स चागन्तुकत्वात् तन्तुभ्यो भिन्नाभिन्न एव । एकैकेन तन्तुना सर्वैश्चाभेदेऽपि भेदस्यापि विद्यमानत्वान्नान्योन्याभेदप्रसक्तिरिति स्वयमेवोह्यतामिति नोक्तम् ।

२११सु०- नन्वेवं तर्हि संयोगादेरप्येकैकाश्रितत्वं न वक्तव्यम्, अयावद्द्रव्यभावित्वेन भेदाभेदाभ्यामेवोक्ताक्षेपसमाधानादिति । सत्यम् । तथाऽपि वस्तुस्थितिरियमुक्तेत्यदोषः ।

२१२सु०- अपि चाजसंयोगे नायं समाधिः सम्भवति । स एव नास्ति प्रमाणाभावादिति चेन्न, परमाणोः आकाशादिसंयोगाङ्गीकारात् । सोऽपि परमाणुकर्मज इति चेन्न, प्रागसंयोगप्रसङ्गात् । अंशभेदान्नेति चेन्न, स्वाभाविकस्यानभ्युपगमात्, औपाधिकस्य च निराकरिष्यमाणत्वात् ।

२१३सु०- किञ्चाकाशमीश्वरेण संयुज्यते द्रव्यत्वाद्घटवत् । न च मूर्तत्वमुपाधिर्विशेषणवैयर्थ्यात् । परिच्छिन्नपरिमाणवत्त्वं हि मूर्तत्वम्; तत्र परिमाणवत्त्वेनैवालम्, परिच्छिन्नत्वविशेषणं तु व्यर्थमेव ।

आकाशमीश्वरेण न संयुज्यते अमूर्तत्वाद्रूपवदिति चेन्न, अद्रव्यत्वस्योपाधित्वादिति ।

२१४सु०- इदानीं सामान्यस्यैकैकाश्रितत्वमाह नरत्वादिकमिति

अनु०- नरत्वादिकमप्येवं ५५५

एवं संयोगादिवदेकैकवृत्तीत्यर्थः । सामान्यमपी ति वक्तव्ये ब्राह्मणत्वादेरयावद्द्रव्यभावित्वेनापि तत्र परिहारः सम्भवतीति ज्ञापयितुं नरत्वादिकम् इत्युक्तम् । उपपादनं च नैकप्रकारमिति योगविभागः ।

कुतो नरत्वादिकं प्रतिव्यक्ति भिन्नमित्यत आह तत्तदिति

अनु०-तत्तद्धर्मतयेयते ।५५५

यथा हि नरेषूपलभ्यमानेषु तदीयं रूपादिकं प्रतिनियतमुपलभ्यते । तथा नरत्वादिकमपि तत्तत् नियत धर्मतया एव ईयते दृश्यते, इति प्रत्यक्षमुक्तम् ।

१५० असु०- यद्वा योऽनेकाश्रितो धर्मो नासावेकैकप्रतीतौ प्रतीयते, यथा द्वित्वादि; प्रतीयते च नरत्वादिकमेकैकप्रतीतावतो नानुगतमि त्यनुमानमनेन सूचयति ।

१५१सु०- किञ्च नरत्वादिकं नानेकानुवृत्तं धर्मत्वाद्रूपादिवत् अस्याभासोद्धारं करोति नेति

अनु०- न सर्वधर्म एकोऽस्ति ५५५

सर्वधर्मः ।अनेकवृत्तिधर्मः । तेन धर्मत्वं न भग्नव्याप्तिकमिति शेषः । पक्षधर्मता तु स्फुटैवेति ।

१५२सु०- नन्वनेकत्वसङ्ख्या तावदनेकाश्रिता, एकैकस्मिन्द्वित्वादेः शङ्कितुमप्यशक्यत्वात् । न हि द्वित्वादिकमेकैकप्रतीतौ प्रतीयते, न च प्रतियोगिनिरूप्यम्, धर्मितयैवानेकेषामनुभवात् । अतो धर्मत्वहेतोस्तत्रानैकान्त्यमि त्यत आह समुदायस्त्विति ।

अनु०- समुदायस्तु भिन्नगः ।५५५

समुदायः अनेकत्वं भिन्नगः अनेकाश्रितः ।

सत्यमनेकत्वसङ्ख्याऽनेकाश्रिता, तथाऽपि तदन्यत्वेन हेतुविशेषणाददोष इति भावः । सा चापोक्षाबुद्धिजन्यत्वादयावद्द्रव्यभाविनी भिन्नाभिन्नेति नाश्रययोरभेदापत्तिः ।

१५३सु०- प्राभाकरास्त्वाहुः सादृश्यं तावदेकमनेकानुगतं, तत्र धर्मत्वहेतोर्व्यभिचारः ॥ न च वाच्यं सामान्यमेव सादृश्यमतः पक्षे व्यभिचारचोदनेयमनुपपन्नेति, जातिसङ्करप्रसङ्गात् । अस्ति हि कयोश्चिदश्वरासभव्यक्त्योः सादृश्यं; तत्र यदि सादृश्यमश्वत्वात्परं तदा सर्वेषामप्यश्वानां रासभसादृश्यं स्यात्, यदि चापरं तदा रासभव्यक्तावप्यश्वत्वं स्यात् । एवं रासभत्वेऽपि वाच्यम् ॥ न सादृश्यमश्वरासभवृत्ति ब्रूमः, किन्तु तदवयववृत्ति, द्रव्यगुणावयवकर्मवृत्तीनि सामान्यान्येव हि सादृश्यनामान्यभ्युपगच्छामोऽतो न जातिसङ्करदोष इति चेन्न; गौर्गवयेन सदृशी त्यादिव्यवहाराणाममुख्यत्वप्रसङ्गात् । न च सामान्यं प्रतियोगिनिरूप्यम्, तन्निरूप्यं च सादृश्यमि ति स्फुटोऽनयोर्भेद इति । अत आह एतादृशं चेति

अनु०- एतादृशं च सादृश्यं पदार्थेषु पृथक् पृथक् ।५५५

भवतु सादृश्यं सामान्यतो भिन्नं तथाऽपि तत्पदार्थेषु पृथक् पृथक् एवेति न तेन धर्मत्वहेतोर्व्यभिचारः । एतादृशम् इति तत्रोक्तहेत्वतिदेशः । न हि सादृश्यस्यानेकवृत्तित्वे प्रमाणमस्ति, सदृशाविमावि त्यादेः शुक्लाविमावि त्यादिवदुपपत्तेः, अनयोः सादृश्यमि त्यादेश्च अस्य अनेन सादृश्यम् , अस्य अनेन सादृश्यमि त्युपपत्तेः । एकवचनस्य (च) विप्राणां भोजनमि त्यादिवदुपपन्नत्वात्, प्रतियोगिनो धर्मित्वासम्भवाच्च । एकाश्रितत्वेऽपि प्रतियोगिनिरूप्यत्वेनैकैकप्रतीतावपि अप्रतीतिसम्भवाच्चेति ।

१५४सु०- नरत्वादिसामान्यस्य प्रतिव्यक्ति भिन्नत्वेऽनुमानान्तरमाह एकस्मिन्निति ।

अनु०- एकस्मिन्स विनष्टेऽपि यतोऽन्यत्रैव दृश्यते ।५५५

एकस्मिन् नरे नष्टे तदाश्रितं तावन्नष्टम्, तथा अपि स नरत्वलक्षणो धर्मः अन्यत्र नरान्तरे दृश्यत एव यतः अतोऽपि नरत्वादिकमि त्युक्तेन सम्बन्धः ।

यद्वा विनष्टं विनाशः, सह विनष्टेन वर्तत इति सविनष्टं, तस्मिन्विनाशवतीति यावत् ।

अथवा आश्रयेण सह विनष्टं सविनष्टं तस्मिन्निति योजना ।

अयमत्र प्रयोगः । नष्टानष्टवर्ति नरत्वं भेदवत् विरुद्धधर्माश्रयत्वाच्छायाऽऽतपवत् । न चासिद्धो हेतुः; नष्टाश्रयस्य नरत्वस्य नष्टत्वात्, अन्यस्य तु दृश्यमानत्वेन अविनष्टत्वात् ॥ यद्वेदं नरत्वं विनष्टान्नरत्वादि्भद्यतेऽविनष्टत्वाद्घटवत् ॥ यदि वा तन्नरत्वमविनष्टान्नरत्वादि्भद्यते विनष्टत्वाद्घटवदिति ।

१५५सु०- भवेदेतद्यदि विनष्टनराश्रितमपि नरत्व• विनश्येत् । न चैतदस्ति तस्य नित्यत्वादित्यत आह कुत इति

अनु०-कुतो भस्मत्वमाप्तस्य नरत्वं पुनरिष्यते ।५५५

भस्मत्वमाप्तस्य नरस्येति शेषः । पुनः आश्रयनाशोत्तरकालम् । इष्यते अस्तित्वेनेति शेषः ।

नष्टस्ये ति वक्तव्ये भस्मत्वमाप्तस्ये ति वचनमवस्थान्तरापत्तिरेव विनाशो न तु तार्किकादीनामिव सर्वथा नास्तित्वमि ति सूचयितुम् । आश्रयनाशोत्तरकालं सामान्यसत्त्वं; विमतं विनाशवत् विनाशवदाश्रयसमवेतत्वाद्रूपादिवत् इत्यादिप्रमाणविरुद्धम्, अप्रामाणिकं चेत्यर्थः ।

१५६सु०- नष्टनराश्रितस्यापि नरत्वस्य पुनः सत्त्वं न निष्प्रमाणकं प्रत्यक्षसिद्धत्वात् । नष्टानष्टनराश्रितं नरत्वं तावदेकम्, तच्चाविनष्टे नरे पुनरुपलभ्यते । अत एवानुमानमपि बाधितविषयमि त्यत आह एकत्व इति

अनु०- एकत्वे नास्ति मानं च

स्यादेतद्यद्येतयोः एकत्वे मानं स्यात्, न च तद् अस्ति इत्यर्थः । न च प्रत्यभिज्ञानं प्रमाणम्, तस्य स्वरूपतः प्रमाणत्वेन च सन्दिग्धत्वात् । चशब्देनान्योन्याश्रयत्वं समुच्चिनोति, एकत्वे हि पुनः (तस्य) सत्त्वसिद्धिस्तत्सिद्धौ चैकत्वसिद्धिरि ति ।

१५७सु०- एवं सामान्यादीनां प्रत्याश्रयं भेदे प्रत्यक्षानुमानान्युक्तवा श्रुतिमप्याह श्रुतिरपीति

अनु०- श्रुतिरप्याह सादरम् । भिन्नाश्च भिन्नधर्माश्च पदार्था निखिला अपि ॥५५५ स्वैः स्वैर्धर्मैरभिन्नाश्च स्वरूपैरपि सर्वशः । अनिवृत्तविनाशास्तु धर्मा उभयरूपकाः ॥५५५ न केनचिदभिन्नोऽतो भगवान् स्वगुणैर्विना । इति ५५५

आह सामान्यादीनां प्रत्याश्रयं भेदमि ति शेषः । भिन्नाः परस्परतो भेदवन्तः । अन्योन्यं भिन्ना धर्मा येषां ते भिन्नधर्माः । भिन्नधर्मा इत्यनेनाश्रयतोऽपि भेदोऽभिहित इति शङ्कानिरासार्थमुक्तं स्वैरिति स्वरूपैरपि यथा भगवान् मत्स्यादिभिः । स्वैः स्वैर्धर्मैरभिन्नाश्च इत्यस्यापवादः अनिवृत्ते ति । अनिवृत्तेऽप्याश्रये विनाशो येषां ते तथोक्ताः । यथाऽऽमघटश्यामतादयः । उभयरूपका भिन्नाभिन्नाः । न केनचिदिति श्रुतिः स्वप्रकृतमुपसंहरति । अत्र सर्वश इत्यादिवचनादुक्तविवरणाच्चादरः प्रतीयते ।

१५८सु०- ननु घटादेरामद्रव्यस्याग्निना सम्बद्धस्य, अग्न्यभिघातान्नोदनाद्वा तदारम्भकेषु परमाणुषु, कर्माण्युत्पद्यन्ते । तेभ्यो विभागाः, विभागेभ्यस्संयोगविनाशाः । संयोगविनाशेभ्यः कार्यद्रव्यं विनश्यति । तस्मिन्विनष्टे परमाणुष्वग्निसंयोगादौष्ण्यापेक्षाच्छ््यामादीनां विनाशः । पुनरन्यस्मादग्निसंयोगादौष्ण्यापेक्षात् पाकजा जायन्ते । तदनन्तरं भोगिनामदृष्टापेक्षादात्माणुसंयोगादुत्पन्नपाकजेष्वणुषु कर्मोत्पत्तौ तेषां परस्परसंयोगाद् द्व्यणुकादिप्रक्रमेण कार्यद्रव्यमुत्पद्यते । तत्र च कारणगुणप्रक्रमेण रूपाद्युत्पत्तिर्भवति । तत्कथमामाघटश्यामत्वादीनामयावद्द्रव्यभावित्वमुच्यते ।

मैवम् । अत्र प्रमाणाभावात् ।

१५९सु०- नोदनाद्युत्पत्तौ कर्मोत्पत्तिः प्रमाणाम्, कर्मसु विभागाः, तेषु पूर्वसंयोगनिवृत्तिः, तत्र कार्यद्रव्यविनाशः, तत्र च पूर्वरूपादिपरावृत्तिः । तथा रूपाद्यन्तरोत्पत्तिः स्थूलद्रव्योत्पत्तौ प्रमाणम्, सा तदवयवपरम्परायाम्, सा द्व्यणुके, तदुत्पत्तिः परमाणुसंयोगे, स च तत्क्रियायाम्, साऽदृष्टवदात्मसंयोगे इति चेन्न, परमाणुष्विव कार्यद्रव्येषु पूर्वरूपादिनिवृत्तेरपूर्वरूपाद्युत्पत्तेरुपपत्तेः । पार्थिवावयविरूपादयः, स्वाश्रयविनाशादेव विनश्यन्ति, अवयविरूपादित्वात् दग्धपटरूपादिवत्; कारणगुणेभ्य एवोत्पद्यन्ते तत एव तद्वदेवे ति चेन्न । क्वचित्सत्याश्रयेऽपि रूपा(दीनां वि)दिविनाशेऽग्निसंयोगजत्वे च विरोधाभावात् । अन्यथा कार्यद्रव्यं संयोगविनाशादेव विनश्यति कार्यद्रव्यत्वात् द्व्यणुकवदि त्यादिकमपि स्यात् ।

१६०सु०- नन्वग्निसंयोगः सर्वावयवेष्वस्ति न वा । न चेत्तत्र रूपादिविनाशोत्पादासम्भवः, तथा चावयवावयविनोर्विलक्षणरूपादिमत्त्वं स्यात् । आद्येऽग्न्यवयवानां सर्वत्र प्रवेशेन अवयविनाशस्यावर्जनीयत्वमिति चेन्न, अवयविद्रव्याणां सच्छिद्रत्वेन प्रवेशोपपत्तेः, संस्थानापगमाभावेनावयविविनाशायोगात्, तथाविधस्यैवोदाहृतत्वादित्यलम् ॥

१६१सु०- एवं सामान्यस्यानेकवृत्तित्वं प्रमाणैरपाकृतम् । तदयुक्तम् । तस्यानेकवृत्तित्वाभावे बाधकसद्भावात् ।

तथा हि । सर्वेषु गोपिण्डेषु यद्यनुगतमेकं गोत्वसामान्यं न स्यात् तदा तत्र गोशब्दसङ्गतिग्रहणलक्षणा व्युत्पत्तिर्न स्यात् ।

१६१असु०- वृद्धव्यवहारोपदेशादिना हि व्युत्पत्तिर्भवति । न च प्रतिपिण्डं व्यवहारादिकमस्ति, तेषामानन्त्येन व्युत्पत्तावेव पुरुषायुषपर्यवसानप्रसङ्गात्; अतो यत्रोपदेशादिकं तत्रैव व्युत्पत्तिर्व्यवहारश्चेति स्यात् । अथ विनैवैकेन निमित्तेनोपदेशाद्यभावेऽपि गोपिण्डान्तरे गोशब्द(सङ्गतिं) सङ्केतं गृह्णीयात्; तदाऽश्वपिण्डेऽपि किन्न गृह्णीयात्, अविशेषात् ।

अनुगतगोत्वे तु गोशब्दवृत्तिनिमित्ततयोपदेशादिनाऽवगते नायं दोषः प्रादुष्यात् । तस्मादनेकेष्वेकशब्दसङ्गतिग्रहणान्यथाऽनुपपत्त्याऽनुगतमेकमभ्युपगन्तव्यमेव ।

१६२सु०- ननु कथं तर्हि सामान्यरहितेषु पृथिव्यादिषु भूतमूर्तादिशब्दसङ्गति

ग्रहणम् । उच्यते । तत्रापि बाह्यैकेन्द्रियग्राह्यगुणाश्रयत्वेयत्तावच्छिन्नपरिमाणत्वाद्युपाधिनिबन्धनैव व्युत्पत्तिः, उपाधीनां व्यावृत्तत्वेऽप्यनुगतसामान्याश्रयत्वेन दोषाभावात् ।

१६३सु०- किञ्चानुगततन्तुत्वपटत्वादिसामान्याभावे कार्यकारणभावावधारणं न स्यात्; ततश्च कार्यार्थिनः कारणे प्रवृत्तिर्न स्यात् ।

कार्यकारणभावे ह्यन्वयव्यतिरेकौ वोपदेशो वा प्रमाणम् । न च व्यावृत्तेषु वस्तुष्वन्वयव्यतिरेकग्रहणमुपपद्यते, नियमव्यभिचारयोर्दुर्ज्ञानत्वात् ।

१६५सु०- उपदेशश्चानन्तेषु न सम्भवत्येवेत्युक्तम् ।

१६६सु०- अपि च व्याप्तिज्ञानमप्यनुगतसामान्याभावेऽनुपपन्नं स्यात्, व्यावृत्तवस्तूनामन्वयव्यतिरेकावगमानुपपत्तेः ।

१६७सु०- सामान्यापवादन्यायश्चानुगतसामान्याभावे न भवेत् । द्वयोः प्रमाणयोरेकस्वरूपविषयत्वे (ह्य)त्वन्यतरस्याप्रामाण्यमेव स्यात् । भिन्नविषयत्वे नापवादविषयोऽस्ति । अस्ति च तावद्गौरयमित्यनुगताकारप्रत्ययः । न चासौ व्यावृत्तेषु सम्भवति, भ्रान्तत्वप्रसङ्गात् । न चैतत्सर्वमन्यापोहनिबन्धनम्, तस्यापि प्रतिपिण्डं व्यावृत्तत्वात् ।

अनुगतत्वे वा किमपराद्धं सामान्येन । तथा च विधिरूपः प्रत्ययोऽपि समाहितः स्यात् ।

१६८सु०- एवञ्चाङ्गीकार्ये गोत्वादेरनुगमे नित्यत्वमप्यनिवार्यम् ।

१६८असु०- इत्यत आह व्युत्पत्तिरपीति

अनु०- व्युत्पत्तिरपि हि सादृश्येनैव गम्यते ।५५५

अपि पदं कार्यकारणभावावधारणादिसमुच्चयार्थम् । हि शब्दो यस्मादित्यर्थे । गम्यते अभ्युपगम्यतेऽवगम्यत इति वा ।

अस्ति तावत्सादृश्यं नाम पदार्थान्तरम्, गोसदृशो गवय इत्याद्यध्यक्षसिद्धत्वात् । तेनैव चोपपद्यते व्युत्पत्त्यादिकम् । तस्मान्न तदर्थं गोत्वादेरनुगतत्वं कल्पनीयम् ।

१६९सु०- सादृश्येन तावत् शब्दव्युत्पत्तिप्रकारं दर्शयितुमुपक्रमते सर्वेष्विति ।

अनु०- सर्वेषु युगपच्छब्दः सदृशेषु प्रवर्तते ।५५५

बहवो हि शब्दसङ्गतिग्रहणोपायाः । तत्र यदोपदेशतो व्युत्पद्यते तदाऽयं गौरित्युपदेशवाक्यं व्याप्तिग्राहकतयोपयुज्यते । कथम् । सादृश्योपधानेन सर्वेषु गोपिण्डेषु, युगपद् एककालम्, अयमित्यादि शब्दः, प्रवर्तते । अयं गौरि त्यस्यायमेतत्सदृशाः सर्वेऽपि गोशब्दवाच्या इत्यर्थो वक्त्रा अभिप्रेयते, श्रोत्रा चावधार्यत इति यावत् । द्वयोरपि सार्वत्रिकव्युत्पत्तिकामत्वेन वाक्यस्यैकपिण्डविषय(क)त्वकल्पनानुपपत्तेरिति भावः ।

१७०सु०- यदि अयं गौः इत्यादिवाक्यं नैकपिण्डमात्रविषयम्, किन्तु अयं चैतत्सदृशाश्च सर्वे गोशब्दवाच्याः इति व्याप्तिपरं तदा सङ्गतिग्रहणोत्तरकालं गामानय इत्युक्ते गोशब्दात्सर्वगोप्रतिपत्तिः स्यात् । अभीष्टगोप्रतिपत्तिस्तु जायते सा कथमि ति तटस्थस्य चोद्यं परिहरति तथाऽपीति

अनु०- तथाऽपि प्राप्तितस्त्वेकवचनाच्च विशेषतः । अभीष्टावगतिश्च स्यात् ५५५

यद्यप्युपदेशो नैकपिण्डविशेषगोचरः तथाऽपि गामानयेत्युक्ते अभीष्ट गोपिण्डावगतिः स्यात् एव । कथम् । प्राप्तितः योग्यत्वात् । अतीतानागतानाम् अत्यन्तविप्रकृष्टदेशस्थानां गवाम् आनयनयोग्यताऽभावमालोच्य तत्परित्याग इत्यर्थः । तर्हि सन्निहितसर्वगोप्रतिपत्तिः कुतो न भवतीति चेन्न, गामिति एकवचनात् । तथापि यस्य कस्यचिदेकस्य गोपिण्डस्य प्रतिपत्तिः स्यात्, नाभीष्टस्यैवे ति चेन्न, शबलां बहुलां कालाक्षीमित्यादि विशेषणात् ।

एतदुक्तं भवति । गोशब्दाद्भवत्येव सर्वगोप्रतिपत्तिः, किन्तु लिङ्गप्रकरणादिबलात्पिण्डविशेषे कार्यप्रतिपत्तिरिति ।

१७१सु०- अस्तु अयं गौः इत्यादिवाक्यं व्याप्तिपरम् । ततः किमित्यत आह शक्तिरिति

अनु०- शक्तिः सादृश्यगा यतः । तादृशोऽयं च तच्छब्द इति ज्ञापयति स्फुटम् ॥५५५

यतः वाचकत्व शक्तिः शब्दस्य सादृश्यगा सादृश्यसम्बन्धिनी सादृश्य(स्य) व्यापिकेति यावत् । अस्माद्वाक्यादवधारितेति शेषः । अतस्तां शक्तिं तत्तद्विषयतया सादृश्यं स्फुटं ज्ञापयति ॥ कथमित्यतः प्रयोगप्रकारं दर्शयति तादृश इति

चः यस्मादित्यर्थे । अयं परिदृश्यमानो यस्मात् तादृश उपदेशकाले सन्निहितेन पिण्डेन सदृशस्तस्मात् । तच्छब्दः स शब्दो यस्य वाचकोऽसौ तथोक्तः । इति शब्दः प्रकारवाची ।

१७२सु०- अयमत्र समुदायार्थः । व्युत्पत्त्यर्थं तावन्नानुगतं किमप्यङ्गीकरणीयम्, सादृश्येनैव तदुपपत्तेः । न च वाच्यं सादृश्यमप्यनुगतं चेत्किं सामान्येनापराद्धम्, व्यावृत्तत्वे कथं सार्वत्रिकव्युत्पत्त्यङ्गमिति । न हि सादृश्यं शब्दशक्तिविषयतया प्रवृत्तिनिमित्ततया वा अभ्युपगम्यते, किन्नाम लिङ्गतया । यथा हि गन्धवत्त्वं न पृथिवीशब्दवाच्यम्, नापि तत्प्रवृत्तिनिमित्तम्, किन्तु पृथिवीत्ववत्या व्यक्तेः पृथिवीशब्दवाच्यत्वे लिङ्गमेव; तथा ते ते व्यावृत्ताकारा एव तैस्तैर्व्यावृत्तैर्द्रव्यगुणकर्मसामान्यादिभिर्निमित्तैस्तत्तच्छब्दवाच्याः । सादृश्यं तु व्यावृत्तमपि तदवबोधे लिङ्गतयोपयुज्यते । तथा हि । यदा अयं गौः इत्युपदेशपूर्विका व्युत्पत्तिस्तदा तद्वाक्यं व्याप्तिग्राहकम्, अयं चैतत्सदृशाश्च सर्वे गोशब्दवाच्याः इत्येवम्परत्वात् । व्यवहारादिपूर्विकायां तु व्युत्पत्तौ भूयोव्यवहारादिदर्शनेन सादृश्यव्याप्यताऽवगमो भवति । ततश्चैतद्वाक्यादिनाऽवगतव्याप्तिरनुमिमीते अयं गोशब्दवाच्यो भवितुमर्हति, तत्सदृशात्वात्, यस्तत्सदृशस्स गोशब्दवाच्यः, तथा चायं तत्सदृशः, तस्माद्गोेशब्दवाच्यः इति ।

१७३सु०- नन्वत्र को दृष्टान्तः । उपदेशकाले सन्निहितो गोपिण्ड इति चेन्न, तस्य तत्सदृशत्वाभावात् । मैवम् । दृष्टान्तनियमस्य निरस्तत्वात् ।

न च सास्नादिमत्त्वमेव लिङ्गमस्तु किं सादृश्येनेति वाच्यम्; तस्य गोत्ववत्प्रतिव्यक्तिव्यावृत्तत्वात्, सादृश्यस्य तु व्यावृत्तत्वेऽपि प्रतियोगिनिरूप्यत्वेनानुगतफलसाधकत्वानुभवात् ।

सास्नादिमत्त्वस्यापि सादृश्योपहितस्य लिङ्गत्वमभ्युपगच्छामः । न च वाच्यं गोसादृश्यमश्वेऽप्यस्तीति तत्रापि गोशब्दवाच्यतानुमानप्रसङ्गः इति, जातिनिमित्तत्वेऽप्येवं प्रसङ्गस्य समानत्वात् ।

जातिविशेषो निमित्ततयाऽङ्गीक्रियते योऽव्यभिचारीति चेत्, तर्हि सादृश्यविशेष एव लिङ्गं यो लक्षणभूत इति वदामः ।

१७४सु०- एतेन कार्यकारणभावावधारणादिकमपि समाहितं वेदितव्यम्, सादृश्येनैव तदुपपत्तेः । अन्त्यविशेषे हि न किञ्चिदनुगतमस्ति, नाप्यनुगताश्रय उपाधिः, तद्भावे द्रव्यगुणकर्मवदत्यन्तव्यावर्तकत्वस्वरूपहानिप्रसङ्गात् । तथाऽप्यस्ति तत्र विशेषशब्दव्युत्पत्तिः अत्यन्तव्यावृ(त्ति)त्तबुद्धिं प्रति कारणत्वावधारणमित्यादि । तत्र परेणापि लक्षणरूपं सादृश्यमेवादरणीयमिति ।

१७५सु०- एवमनुगतसामान्यानभ्युपगमेनैव व्युत्पत्त्यादिकं समर्थितम् । यस्तु मन्यते अनुगतसामान्येनैव व्युत्पत्त्यादिकं नान्यथेति तस्य बाधकमाह जातितश्चेदिति

अनु०- जातितश्चेत्कथं तासु ५५५

यद्यनुगतजातिनिमित्तैव सर्वत्र व्युत्पत्तिः कार्यकारणभावावधारणादिकं च स्यात् तदा तासु जातिषु कथं जात्यादिशब्दव्युत्पत्तिरनुगतबुद्धिकारणत्वावधारणं, गोत्वं नित्यं जातित्वादि त्यादिव्याप्तिज्ञानमित्यादिकं स्यात् । जातिषु जात्यभावेन तत्र व्युत्पत्त्यादिकं न स्यादित्यर्थः ।

१७६सु०- यदि वैयात्यात् कश्चिद् ब्रूयात् अस्ति जातिष्वपि जातित्वं नाम जातिः तद्वशात् तत्र सर्वमुपपद्यते इति; तं प्रत्याह तत्र चेदिति

अनु०- तत्र चेदनवस्थितिः ।५५५

यदि तत्र जातिष्वपि जातित्वं नाम जातिरङ्गीक्रियते तदा अनवस्थितिः स्यात् ।

तथा हि; गोत्वादिजातिषु जातिशब्दप्रवृत्तिनिमित्तं या जातित्वं नाम जातिः सा न तावत्स्वरूपे वर्तते, स्ववृत्तेरप्रामाणिकत्वात्; अतः स्वव्यतिरिक्तास्वेव जातिषु वर्तत इति वाच्यम् । तथा च स्वव्यतिरिक्तजातिषु जातिशब्दप्रवृत्तावियं निमित्तं स्यान्न तु स्वरूपेऽपि । अतस्तस्यां तद्व्यतिरिक्तासु जातिष्वेकस्य जातिशब्दस्य प्रवृत्तौ निमित्तं जात्यन्तरमङ्गीकरणीयम् । तत्राप्येवमेवेत्यनवस्थेति ।

१७७सु०- ननु गोत्वादिजातिषु जातित्वप्रयुक्तो जातिशब्दः, जातित्वे तूपदेशाधीनो भवतु तस्या एकत्वादिति । मैवम् । न ह्यस्माभिः सादृश्यमिव भवता जातिः (जाति)शब्दवृत्तौ ज्ञापकतयोपेयते, येन क्वचिदुपदेशो निवेश्यते; किन्तु निमित्ततया । तत्रोपदेशोपन्यासस्य क्वोपयोगः ।

१७८सु०- स्थानान्तरेऽपि बाधकमाह तथैवेति

अनु०-तथैव व्यक्तिविज्ञानं व्यक्तित्वाभावदूषितम् ।५५५

यथा जातिविज्ञानं जातित्वाभावेन दूषितं, तथैव व्यक्तिविज्ञानं व्यक्तनां व्यक्तिशब्दवाच्यत्वविज्ञानं तन्निमित्त व्यक्तित्वजात्यभावेन दूषितम् ।

द्रव्यगुणकर्माणि खलु व्यक्तय उच्यन्ते । न च तत्र व्यक्तित्वं नाम सामान्यमस्ति, सत्तया परापरभावाभावात् । तस्मात् तत्र व्यक्तिशब्दवाच्यत्वज्ञानं न स्यात् । मा भूद्व्यतिरिक्तं व्यक्तित्वं, सत्तैव व्यक्तिशब्दप्रवृत्तौ निमित्तं भविष्यती ति चेन्न; सामान्यस्य पर्यायप्रवृत्तौ निमित्तत्वात्, सद्व्यक्तिशब्दयोरपर्यायत्वात्, अन्यथा संयोग्यादिशब्दानामपि द्रव्यादिशब्दपर्यायत्वं स्यात् ।

१७९सु०- ननु शब्दमात्रस्य जातिनिमित्तत्वात् सत्तया परापरभावशून्यमपि द्रव्यगुणकर्मसु व्यक्तित्वमस्त्येवेत्यतो नोक्तदोष इत्यत आह यदीति

अनु०- यदि तच्चास्ति तस्यापि विशेषेष्वनवस्थितिः ।५५५

तर्हि तस्य व्यक्तित्वस्य अपि विशेषेषु व्यक्तिषु प्रवेशः स्यात् । तथा चानवस्थितिः इति योजना ।

तथा हि । यः शब्दोऽनेकवाचकः स सर्वो जातिनिमित्तक इति स्वीकृत्य द्रव्यगुणकर्मसु व्यक्तित्वं नाम जातिर्यद्यङ्गीक्रियते, तर्हि तस्यामन्यासु च जातिषु जातिशब्दप्रवृत्तये जातित्वं नाम जातिरङ्गीकर्तव्या स्यात् । ओमिति चेत् । तर्हि सा व्यक्तित्वजातिरपि जातित्वजातिं प्रति व्यक्तिः स्यात्, न च सा स्वरूपे वर्तते; ततो द्रव्यादित्रये तस्यां च व्यक्तिशब्दप्रवृत्त्यर्थमपरं व्यक्तित्वमङ्गीकरणीयम् । तत्र पुनर्जातिशब्दप्रवृत्तये जातित्वमभ्युपगन्तव्यमिति साऽपि तदाश्रयतया व्यक्तिः स्यात् । तस्यां पुनर्व्यक्तित्वान्तरमित्येवमनवस्थेति ।

१८०सु०- स्थलान्तरे बाधकमाह कथमिति

अनु०- कथं स्वरूपत्वमपि ज्ञायतेऽनुगतं यदि । एकव्युत्पत्तिपर्यन्तमनवस्थादिदूषितम् ॥५५५

अत्र स्वरूपमि त्यध्याहर्तव्यम् ।

ततश्चायमर्थः । यद्यनुगतसामान्यनिबन्धनैव सर्वत्र व्युत्पत्तिः तदा सकलपदार्थस्वरूपं स्वरूपशब्दवाच्यतया कथं ज्ञायते, अनुगतस्य स्वरूपत्वसामान्यस्याभावात् । स्वरूपेषु स्वरूपशब्दव्युत्पत्तिर्न स्यादिति ।

ननु च सर्वस्वरूपेष्वनुगतं स्वरूपत्वमङ्गीक्रियते मयाऽतो नोक्तदोष इत्यत उक्तं स्वरूपत्वमपि यद्यनुगतमङ्गीक्रियते तदा अनवस्थादिदूषितं भवती ति । तथा हि । सर्वेषु स्वरूपेषु यत्स्वरूपशब्दप्रवृत्तिनिमित्तं स्वरूपत्वं नाम सामान्यमभ्युपगम्यते, तदपि तावत्स्वरूपमेव । न च तत्र स्वयमेव वर्तते, आत्माश्रयत्वस्यालौकिकत्वात्; अतस्तस्मिन्नन्येषु च स्वरूपेषु स्वरूपशब्दप्रवृत्तयेऽन्यत्स्वरूपत्वं नाम सामान्यमङ्गीकार्यम्, तदपि स्वरूपमेवेत्यनवस्था ।

आदि पदेनान्त्यविशेषस्वरूपेषु स्वरूपत्वसामान्याङ्गीकारेऽत्यन्तव्यावृत्तिधीहेतुत्वं न स्यात् । समवायाभावस्वरूपे च सम्बन्धाभाव इति ज्ञातव्यम् ।

अनवस्थाद्यनिष्टप्रसङ्गस्य विपर्यये पर्यवसानं सूचयति एकव्युत्पत्तिपर्यन्तमिति

एकं केवलमनुगतसामान्यहीनमिति यावत् । तस्मिन्व्युत्पत्तिरेकव्युत्पत्तिः, तत्पर्यन्तं, तावदिदं दूषणमुपप्लवत एव । यावदनुगतसामान्यनिबन्धनैव सर्वत्र व्युत्पत्तिरिति पक्षं परित्यज्य सामान्यहीनेऽपि व्युत्पत्तिमङ्गीकुर्यादित्यर्थः । अनवस्थादिपरिहारायानुगतसामान्येन विनाऽपि व्युत्पत्तिरङ्गीकरणीयेति भावः ।

१८१सु०- नन्विदं सकलमप्यसङ्गतम् ॥ तथा हि । यदुक्तं जातितश्चेत् कथं तास्वि ति; तत्तावदसत् । जातिषु जात्यन्तराभावेऽपि नित्यत्वे सत्यनेकानुगतत्वेनोपाधिना जातिशब्दव्युत्पत्त्युपपत्तेः । अस्तु वा जातिषु जातित्वं नाम जातिः; न चानवस्था, जातित्वे जातिशब्दस्य स्वरूपनिबन्धनत्वोपपत्तेः ॥ तथैव व्यक्तिविज्ञानमि त्येतदप्यसत् । व्यक्तित्वाभावेऽपि जातिव्यञ्जकत्वेपाधिना द्रव्यादिषु व्यक्तिशब्दप्रवृत्त्युपपत्तेः । व्यक्तित्वजात्यङ्गीकारेऽपि नानवस्था, व्यक्तित्वे व्यक्तिशब्दस्य स्वरूपनिमित्तत्वसम्भवात् ॥

यदपि कथमि त्यादि तदयुक्तम्, प्रमाणगम्यत्वोपाधिनैव स्वरूपशब्दव्युत्पत्त्युपपत्तेः । स्वरूपत्वाभ्युपगमेऽपि नानवस्था, तत्र स्वरूपशब्दस्य स्वरूपमात्रनिबन्धनत्वात् । अन्त्यविशेषेषूपाधिनिबन्धन एवेति न रूपहानिः । समवायादौ स्वरूपमेव सम्बन्धः ॥ इत्यतो न कश्चिद्दोषः इत्याशङ्कां परिहरन्ननुगतसामान्यदूषणमुपसंहरति कल्पनेति

अनु०- कल्पनागौरवात्तेन युक्ता नानुगकल्पना ।५५५

सर्वत्र व्यावृत्तमेव वाच्यं, शब्दप्रवृत्तौ निमित्तं च । व्युत्पत्तिस्तु सादृश्यनिबन्धने त्येकरूपकल्पनेन सर्वसामञ्जस्ये, क्वचिदनुगतं सामान्यं निमित्तं, क्वचिदुपाधिः, क्वचित्स्वरूपमेवेत्यनेककल्पने कल्पनागौरवं स्यादित्यर्थः । तेन बाधकसद्भावेन साधकाभावेन च ।

नन्वनुगतत्वाभावे कथं गोत्वादिकं सामान्यम् । अननुगतत्वेऽपि गुणकर्मवदवान्तरभेदस्य कल्पनीयत्वादिति ।

१८२सु०- एवं समवायं स्वरूपतो निराकृत्येदानीं यत्समवायस्य सर्वत्रैकत्वं नित्यत्वं च तत्त्वं भावेने ति सूत्रेणोक्तम्, तत्त्वं, समवायस्य सर्वत्रैकत्वं नित्यत्वं च, भावेन, सत्तया, व्याख्यातमि ति । तदपि निराचिकर्षुरादौ तावदेकत्वं निराकर्तुं पीठमारचयति औपाधिकेति ।

अनु०- औपाधिकविशिष्टाद्यमपि तद्वस्तु किं ततः । अन्यत् ५५५

औपाधिकः पाचकयाजकादिः, विशिष्टः नीलाग्निमदादिः । आद्य ग्रहणादुपलक्षितग्रहणम् । अपि शब्दो दूषणान्तरसमुच्चयार्थः । तद्वस्तु उपाध्यादित्रयम् । कि ं शब्दस्योभयतः सम्बन्धः । तत उपाध्यादित्रयात् । वस्तु इत्येतद् औपाधिकविशिष्टाद्यमि त्यनेनापि सम्बध्यते ।

१८३सु०- अयमर्थः । समवायस्य सर्वत्रैकत्वं वदतेदं तावद्विविच्यताम् । एक एव पुरुषः पचनयजनादिभिरुपाधिभिरवच्छेदकैर्धर्मैः पाचको याजकश्चेत्याद्यभिधीयते । स पाचकयाजकादिरौपाधिकोऽर्थः किं पचनाद्युपाधिपुरुषतत्सम्बन्धेभ्योऽनन्य उतान्य इति ।

तथा समानाधिकरणं व्यावर्तकं विशेषणम्, यथोत्पलस्य नीलं रूपं पर्वतस्य चाग्निः; व्यधिकरणं तु व्यावर्तकमुपलक्षणम्, यथा नीलरूपगतं नीलत्वमुत्पलस्य ।

अन्ये तु कार्यप्रवेशाप्रवेशाभ्यां विशेषणोपलक्षणयोर्भेदमाचक्षते, यथा लम्बकर्ण आनीयताम् , चित्रगुरानीयताम् इति । अपरे तु शाब्दसामानाधिकरण्यवैयधिकरण्याभ्याम्, यथा दण्डी देवदत्तः , जटाभिस्तापसः इति । केचित्पुनर्व्यवच्छित्तिसमये सत्त्वासत्त्वाभ्याम् । तत्र विशिष्टं नीलमग्निमान् वा, विशेषणविशेष्यतत्सम्बन्धेभ्योऽनन्यत् अन्यद्वा ।

उपलक्षितं चोपलक्षणोपलक्ष्यतत्सम्बन्धेभ्योऽनन्यत् अन्यद्वेति ॥

१८३असु०- तत्रान्यत्वपक्षस्तावदनुभवाभ्युपगमोपपत्तिविरुद्धत्वादसम्भावित एव । न हि पाचकादिः पचनादित्रयातिरिक्तोऽनुभूयते; न च योग्यस्याननुभवे सत्त्वं सिद्ध्यति, नाप्यग्निमदादिः पर्वताद्यतिरिक्तोऽनुभूयते; अतिरिक्तत्वे चौपाधिकविशिष्टादेः द्रव्याद्यन्तर्भावासम्भवात् षट्पदार्थातिरेकप्रसङ्गेनाभ्युपगमविरोधः स्यात् ॥ यदि चौपाधिकविशिष्टाद्यमतिरिक्तं स्यात् तदा पाचकमानये त्युक्ते पुरुषाद्यानयनं न क्रियेत, इत्याद्युपपत्तिविरोधः ।

१८४सु०- नन्ववच्छित्तिरौपाधिकत्वं, व्यवच्छित्तिश्च वैशिष्ट्यं त्रितयादि्भन्नमेवेति चेन्न ।

अवच्छित्तेरनिरूपणात् । सा किमुपाधिसम्बन्धो वा, पुरुषस्यैकत्वं वा, स्वगतो भेदो वा । आद्ये न त्रयातिरेकः, द्वितीये त्वनौपाधिकादविशेषः, तृतीये त्वसत्त्वप्रसङ्गः ।

व्यवच्छित्तिर्वैशिष्ट्यमिति चायुक्तम्, तस्या नीलादिपदार्थत्वाभावात् । सा हि वैशिष्ट्यप्रतीतिफलविषयतया अनुभूयते ।

१८५सु०- विशेषणविशेष्यसम्बन्धावगाह्येकं वा विज्ञानमविरलमनेकं वा विशिष्टमिति कश्चित् । यथाऽऽह विशेषणं विशेष्यं च तत्सम्बन्धफलार्पकम् । ज्ञानरूपं स्वसामर्थ्याद्विशिष्टमिति कर्तितमि ति । तन्न, विशिष्टस्य बाह्यार्थतयाऽनुभवात् । अन्यथा साध्यधर्मविशिष्टः पक्षः, सोऽनुमानेन प्रज्ञापनीय इत्याद्ययुक्तं स्यात् । तस्मादतिरेकपक्षोऽनुपपन्न एव ।

१८६सु०- अस्तु तर्ह्यौपाधिकविशिष्टाद्यं त्रितयानन्यदित्यत आह तदेवेति

अनु०-तदेव चेदग्निमत्त्वं किं तत्र भण्यते ।५५५

प्रतिपत्तिसौकर्यायोदाहरणनिष्ठतया मतुपा प्रश्नः कृतः अऽग्निमत्त्वमि ति । धूमाद्यनुमानसाध्यं विशिष्टमित्यर्थः । औपाधिकादेरप्युपलक्षणमेतत् ।

अयमर्थः । अग्निमदादिविशिष्टं च यदि विशेषणविशेष्यतत्सम्बन्धेभ्योऽनन्यदङ्गीक्रियते तदाऽपि वक्तव्यम्, किं तत्त्रितयमपि प्रत्येकं विशिष्टमुत(तत्र•न्यतमम् । द्वितीयेऽपि किं विशेषणभूतोऽग्निरेवाग्निमच्छब्दार्थः, उत विशेष्यरूपः पर्वतः, अथ सम्बन्धः संयोगलक्षणः । संयोगपक्षेऽपि किं निर्विशेषणसंयोगः किंवाऽग्निना संयोगः ।

उत्तरत्रापि किमग्निसंयोगमात्रम्, उत पर्वतस्याग्निसंयोग इति ॥

एवं पाचकादेरपि पचनादित्रयानन्यत्वे विकल्पो द्रष्टव्यः ।

१८७सु०- अन्त्यपक्षातिरिक्तान्सर्वपक्षानपाकरोति अग्नीति

अनु०- अग्निसंयोगमात्रं चेद्भवेत्तत्सिद्धसाधनम् ।५५५

अग्निसंयोगमात्रम् इति सर्वपक्षोपलक्षणम् । चेत् अग्निमच्छब्दार्थ इति शेषः । तत् धूमवत्त्वाद्यनुमानम् । अग्निपर्वतसंयोगानां समस्तानां व्यस्तानामग्निना संयोगस्य चाग्निमच्छब्दवाच्यविशिष्टत्वे, धूमानुमानं सिद्धसाधनं स्यात् । विशिष्टस्यानुमानसाध्यत्वात्, अग्न्यादेर्विशिष्टस्य मानान्तरत एव सिद्धत्वादिति ।

१८८सु०- अस्तु तर्हि पर्वतस्याग्निना संयोगो विशिष्टरूपोऽग्निमच्छब्दार्थोऽनुमानसाध्य इत्यन्तिमः पक्षः, तत्रोक्तदोषाभावात्, पर्वताग्निसंयोगानां समस्तानां व्यस्तानामग्निसंयोगस्य च सिद्धत्वेऽपि पर्वतस्याग्निना यः संयोगस्तस्यानुमानतः प्रागसिद्धेरि ति शङ्कते भूधरस्येति

अनु०- भूधरस्याग्निसंयोगो यदि षष्ठ्यर्थ एव कः ।५५५

अग्निमच्छब्दार्थो विशिष्टोऽनुमानसाध्य इति शेषः । दूषयितुं पृच्छति षष्ठ्यर्थ इति । पर्वतस्याग्निसंयोगस्य च सिद्धत्वेऽपि पर्वतस्य योऽग्निसंयोगः स न सिद्ध इत्यतः, स एव विशिष्टोऽग्निमच्छब्दार्थोऽनुमानवेद्य इति वदता, पर्वतस्येति षष्ठ्या निर्दिष्टः सम्बन्ध एव विशिष्टोऽग्निमच्छब्दार्थोऽनुमानवेद्य इत्युक्तं भवति; अन्यस्य सर्वस्य सिद्धत्वात् । षष्ठ्यर्थाश्च सम्बन्धा वैयाकरणैरनेके गणिताः, अतः कोऽत्र सम्बन्धो विवक्षित इति प्रश्नार्थः । एव शब्दः तस्यैव प्राधान्यद्योतनार्थः ।

१८९सु०- उत्तरं शङ्कते समवाय इति

अनु०-समवायो यदि हि ५५५

संयोगो हि गुणः, पर्वतश्च गुणी, गुणगुणिनोश्च समवायः सम्बन्धः, इति प्रसिद्धमिति हि शब्दार्थः । षष्ठ्यर्थ इति वर्तते ।

निराकरोति अस्य चेति

अनु०- अस्य चैकत्वात्सिद्धसाधनम् ।५५५

पर्वतादेरिव अस्य समवायस्य च सिद्धत्वादिति शेषः । सिद्धसाधनं धूमाद्यनुमानमिति शेषः । कथं समवायस्य सिद्धत्वमित्यत उक्तम् एकत्वादिति

यस्तन्तुपटयोः समवायः, स एव हि पर्वताग्निसंयोगयोः समवायः परेणाङ्गीकृतः । तन्तुपटयोः समवायश्च प्रत्यक्षेण वाऽनुमानेन वा सिद्ध एवेति ।

१९०सु०- अयमत्र समुदायार्थः । यद्येक एव सर्वत्र समवायः स्यात् तदा सर्वानुमानानां सिद्धसाधनता स्यात् । यद्यपि याथार्थ्यमेव प्रामाण्यं तथाऽपि शब्दवत्परार्थानुमानस्य परापेक्षया प्रवृत्तत्वात्सिद्धसाधनता दोष एव ।

तथा हि । सर्वमप्यनुमानं न वस्तुस्वरूपमात्रपरम्, तस्यासिद्धावाश्रयासिद्धेः, सिद्धौ च सिद्धसाधनत्वात्; किन्तु केनचिदुपहितं वा विशिष्टं वोपलक्षितं वेति वक्तव्यम् । तच्च विशिष्टादिकं न विशेषणादित्रयादन्यदेवेति युक्तम्, अनुपलम्भादिबाधात् । त्रयानन्यत्वेऽपि न विशेषणमात्रम्, तस्य अनुमानात्प्राक् सिद्धत्वात्; असिद्धौ चाप्रसिद्धविशेषणत्वापत्तेः, अग्नेरेवाग्निमच्छब्दार्थत्वे मतुपो वैयर्थ्यापत्तेश्च ।

नापि धर्मिस्वरूपमात्रम्, उक्तदोषात्, पर्वतोऽग्निमानि त्येतयोरेकार्थत्वापत्तेश्च । न च सम्बन्धमात्रम्; संयोगो हि क्वचित्सम्बन्धः स्यात् यथाऽग्निपर्वतयोः, क्वचित्समवायः यथा रसाद्रूपानुमाने, द्वावपि स्वरूपतः सिद्धाविति सिद्धसाधनमेव । संयोगमात्रस्य सिद्धत्वेऽप्यग्न्यादिसंयोगः साध्य इत्यपि न वाच्यम्, तस्यापि महानसादौ सिद्धत्वात् ।

अथ पर्वतादेरग्न्यादिसंयोगः साध्यः । अत्रापि विवेक्तव्यम्, कस्यात्रासिद्ध्या साध्यत्वमिति । अन्यस्यासम्भवात्, षष्ठ्यर्थस्य समवायस्येति वक्तव्यम् । स च सर्वत्रैक एव चेत् पुनः सिद्धसाधनतैव स्यात् । अतः सर्वानुमानोच्छेदप्रसङ्गात् सर्वत्र समवायैक्यमयुक्तमिति ।

१९१सु०- ननु तन्तुषु पटादिसमवायः पर्वताग्निसंयोगादिसमवायश्च यद्यपि स्वरूपेणैक एव, तथापि तन्तुपटादिपर्वताग्निसंयोगाद्युपाधिनिमित्तः समवायस्य भेदोऽप्यस्ति; ततः सिद्धत्वेऽपि साध्यत्वमुपपद्यत इत्यत आह यदीति

अनु०-यद्यस्यौपाधिको भेदः कुत एकत्वमिष्यते ।५५५

यदि अस्य समवायस्य साध्यत्वसिद्ध्यर्थम् औपाधिको भेद इष्यते तदा एकत्वं कुत इष्यते ।

समवायस्यैकत्वं हि न सङ्ख्याविशेषः, निर्गुणत्वात्; किन्त्वभेदः । न च भेदाभेदौ क्वापि परेणाङ्गीकृतौ । तस्मात् समवाये भेदस्याङ्गीकृतौ तद्विरुद्धोऽभेदो नाङ्गीकर्तुमुचित इति ।

१९१असु०- ननु स्वाभाविकमेकत्वं स्वाभाविकेनैव भेदेन विरुद्ध्यते न पुनरौपाधिकेन, स्वभावतः अभिन्नेऽपि गगनादावौपाधिकभेददर्शनात् । समवाये चौपाधिक एव भेदोऽभ्युपगतः । तत्कथं स्वाभाविकैकत्वाङ्गीकारोऽनुचित इति । अत आह नेति

अनु०-नानिर्वाच्यं हि तेनेष्टमत औपाधिकान्ययोः । सत्यत्वात् को विशेषः स्यात् ५५५

विरुद्धाभिमतयोरविरोधो हि कालभेदेन भवति, यथा तत्रैव भूतले तस्यैव घटस्य भावाभावयोः । देशभेदेन वा, यथा तदैव तस्यैव घटस्यास्तित्वनास्तित्वयोः । व्यक्तिभेदेन वा, यथा तत्रैव भूतले यदैकस्य घटस्य भावस्तदैव घटान्तरस्याभावः । पारमार्थिकत्वापारमार्थिकत्वाभ्यां वा, यथा गगने रूपतदभावयोः ।

तत्र तावत् समवायेऽभेदभेदयोर्नाद्यं विधात्रयं सम्भवतीति परस्यापि सम्प्रतिपन्नम् ।

नापि चतुर्थी विधा सम्भवति । समवायभेदस्यापारमार्थिकत्वमसत्त्वमनिर्वाच्यत्वं वा । आद्ये सिद्धसाधनत्वं तदवस्थमेव । द्वितीये त्विदमुपतिष्ठते । हि यस्मात् तेन वैशेषिकादिना अनिर्वाच्यं वस्तु नेष्टमतः असत्त्वानिर्वाच्यत्वाभावाद् औपाधिकस्य स्वाभाविकस्य च सत्यत्वात् को विशेषः स्यात् । औपाधिकस्यापि स्वाभाविकवत् सत्यत्वात् पारमार्थिकत्वापारमार्थिकत्वलक्षणस्य विरोधशान्तिहेतोः अभावादौपाधिकत्वाद्युक्त्या न किञ्चित् कृतं स्यादिति भावः ।

१९२सु०- इष्यते समवायभेदस्यानिर्वाच्यत्वं मया चेत् तदा को दोष इति चेदपसिद्धान्त इत्याह मायेति

अनु०- मायावाद्यन्यथा वदेत् ।५५५

अनिर्वाच्यवस्त्वङ्गीकारे वैशेषिकादिरपि मायावादी भवेदित्यर्थः ।

१९२असु०- ननु प्रकारभेदेनापि विरोधशान्तिर्भव(विष्य)ति, यथा तत्रैव तदैव नीलपटसद्भावेऽपि पीतपटाभावः, तथा समवायेऽप्यौपाधिको भेदो न स्वाभाविकमभेदं विरुणद्धी त्यत आह उपाधीति

अनु०-उपाधिजन्यं तद्गम्यमिति चौपाधिकं भवेत् ।५५५

उपाधिशब्दात्तृतीयासमर्थाज्जन्यगम्ययोः शेषिके ठकि कृते सति औपाधिकम् इति भवति ।

ततः किमित्यत आह उभयत्रेति

अनु०-उभयत्राप्यनन्ताः स्युः समवाया इतस्ततः ।५५५

एवं सति समवायभेदस्यौपाधिकत्वं नामोपाधिजन्यत्वं वोपाधिगम्यत्वं वा वक्तव्यम्, तथा च पक्षद्वये अपि अनन्ताः समवायाः स्युः । तत्कथमि त्यत आह इतस्तत इति । सर्वदेशकालगतानामवयवावयव्याद्युपाधीनामनन्तत्वादि ति शेषः ।

१९२ सु०- उपाधीनामनन्तत्वेऽपि समवायानन्त्यं कुत इत्यत आह भिन्नत्वमिति

अनु०-भिन्नत्वं चैव तेष्वस्ति ५५५

चः यस्मादित्यर्थे । न ह्यौपाधिको भेदो नामोपाधीनामेव भेदः, तथा सति समवायस्येति न स्यात्, उक्तदोषपरिहारश्च न भवेत्; किन्तु तेषु समवायेष्वेवोपाधिजन्यं तदवगम्यं वा भिन्नत्वमस्ति । भेदहेतवश्चोपाधयोऽनन्ता इति कथं न समवायानन्त्यम् ।

१९२सु०- तथाऽप्यौपाधिकमेव तदानन्त्यमित्युक्तस्य किमायातमित्यत आह क इति

अनु०- को विशेष उपाधिगे ।५५५

उपाधिगः तत्सम्बन्धी औपाधिक इति यावत् । औपाधिकभेदे को विशेषो येनासावभेदं न विरुणद्धीत्यर्थः ।

१९३सु०- एतदुक्तं भवति । नीलपटसद्भावेऽपि पीतपटाभावः इत्यत्र हि यदि विशिष्टविषयौ विधिनिषेधौ, तदा भिन्नविषयत्वेन विरोधाभावः, नीलपीतपटयोर्भिन्नत्वात् । न चैवं प्रकृते, भेदविशेषाभावेऽपि भेदान्तराभ्युपगमापत्तेः । तथा चैकत्वोक्तिरयुक्तैव । न हि पार्थिवपरमाणौ रूपादयोऽग्निसंयोगजा न त्वाप्यपरमाणुरूपादय इव स्वाभाविका इत्येतावता रूपादिरहितोऽसौ भवति ॥

यदि च विशेषणविषयौ, तदा समवाये भेदोऽस्त्येव । स तु सम्बन्धिभिरुपाधिभिः कृतो न त्वकृत्रिम इत्युक्तं स्यात् । तथा च घटादिभेदेन तुल्य इति रिक्तैवाभेदोक्तिः । उपाधीनां च सर्वदाऽनपायान्न भेदस्यागन्तुकत्वं युक्तमिति ।

१९४सु०- उपाधिगम्यमौपाधिकमिति पक्षमङ्गीकृत्योक्तदोषाभावं शङ्कते अविद्यमान एवेति

अनु०- अविद्यमान एवान्यः समवायोऽधिगम्यते । उपाधिना ५५५

सत्यमुपाधिगम्यत्वादौपाधिकः समवायभेदोऽधिगमश्च न प्रमा, येनासौ भेदः पारमार्थिकः स्यात्; किन्तु विभ्रम एव । न चैवं भेदस्यासत्त्वप्राप्त्या सिद्धसाधनतातादवस्थ्यमिति वाच्यम्, यतः अविद्यमान एवान्यः समवायोऽधिगम्यते तत्तद् उपाधिना इति ब्रूमः । यथा अङ्गुल्यवष्टब्धनयनाद्युपाधिवशादविद्यमान एव द्वितीयश्चन्द्रोऽधिगम्यते, तथा तैस्तैः सम्बन्धिलक्षणोपाधिभिरविद्यमाना एवानेके समवायाः प्रतीयन्ते । त एते समवाया औपाधिकभेदभिन्ना इत्युच्यन्ते । त एव चाग्निमदादिशब्दवाच्या अनुमानसाध्या विशिष्टाकाराः । तथा च न समवायैकत्वहानिः, चन्द्रवदारोपितानामनेकत्वेऽप्यनारोपितस्यैकत्वाविरोधात् । नाप्यनुमानानां सिद्धसाधनता, तथाविधसमवायानां प्रागसिद्धत्वादिति ।

१९४असु०-परिहरति तद्गमकमिति

अनु०- तद्गमकमनुमानं न मा भवेत् ।५५५

यद्यप्यस्मिन्पक्षे न सिद्धसाधनं धूमाद्यनुमानं तथाऽपि तद्गमकम् अविद्यमानसमवायसत्तां प्रतिपादयद् अनुमान जातं दहनशैत्यानुमानमिव बाधितविषयतया न प्रमाणं भवेत् ।

उपलक्षणं चैतत् । उपाधीन्विना समवायावभासस्य क्वाप्यभावात्, सर्वत्रापि तस्याविद्यमानतैव स्यादित्यपि द्रष्टव्यम् ॥

१९४ सु०- तदेवं सर्वानु(धूमाद्यनु)मानानां सिद्धसाधनत्वादिप्रसङ्गान्न समवायैक्यमुपपन्नमिति ॥

एतच्चोपलक्षणम् । आगमापह्नवश्च समवायैक्ये स्यात्, पदार्थानां तत्संसर्गाणां च सिकतावद्विशकलितानां सिद्धत्वात् ।

१९५सु०- इदानीं समवायस्य नित्यत्वं निराकरोति एवमेवेति

अनु०- एवमेवासतः सत्तासमवायो जनिर्मता ।५५५

यथा समवायस्य सर्वत्रैकत्वाङ्गीकारे सर्वानुमानानां सिद्धसाधनत्वादिदुष्टत्वमुक्तम्, एवमेव तन्नित्यत्वाभ्युपगमे, प्राक् असतः सत्तासमवायो जनिः दुष्टा मता । समवायनित्यत्वे न कस्यापि जनिः स्यादित्यर्थः । तत्कथमित्यत आह तत्रापीति

अनु०- तत्रापि ह्युक्तदोषाणां नैव किञ्चिन्निवारकम् ।५५५

उक्तदोषाणां सिद्धसाधनत्वादीनाम् ।

तथा हि । प्रागसतः सत्तासमवायो जनिरि ति परेण जनिलक्षणमभिहितम् । तत्र यदि समवायो नित्यः स्यात् तदा तल्लक्षणा घटजनिः प्राक्कुलालादिव्यापारादस्तीति तदर्थस्य तस्य सिद्धसाधनता स्यात् । ज्ञप्तौ हि सिद्धस्यापि साधनं घटते, किन्तु क्वचिदनपेक्षत्वमित्येव । कृतौ तु प्राक्सिद्धस्य साधनमेवाशक्यमिति कुलालादिव्यापारस्य निष्फलत्वं स्यात् ॥

अथ समवायस्य नित्यत्वेऽपि प्रागसतः सत्तासमवायः साध्यः अस्तु को दोष इति चेन्न, समवायैक्यव्याघातात् । औपाधिकः समवायस्य भेद इति चेत्, यथासम्भवं सर्वमुक्तमनुसन्धेयम् । न हि प्रागसद्विषयो व्यापारः सम्भवति, तस्य सत्करणातिरिक्तकर्तव्याभावात्, सत्करणस्य सत्तासमवायानतिरेकात् । स्वरूपलाभः कुलालादिव्यापारसाध्य इति चेत्, एवं तर्हि किमपरेण सत्तासमवायेन ।

१९५सु०- तदेवं समवायस्यैकत्वनित्यत्वे सर्वथाऽप्ययुक्ते इति ।

यद्वा समवायनिराकरणप्रसङ्गात् परोक्तं विशिष्टादेर्जनेश्च स्वरूपं तन्मतासामञ्जस्यप्रदर्शनाय औपाधिके त्यादिना निराकृतं (च) वेदितव्यम् ।

१९६सु०- नन्वेतत्सर्वं व्याहतम्, युष्माभिरपि लोकवेदव्यवहारं परिपालयदि्भर्विशिष्टादेः अङ्गीकरणीयत्वात् । तत्राप्युक्तदोषानुषङ्गादि त्यतो विशिष्टादिनिरूपणे तावद्दोषाभावं स्वमते दर्शयति अस्मदिति

अनु०- अस्मत्पक्षे विशेषस्य सर्वत्राङ्गीकृतत्वतः । नास्ति दोषः क्वचित् ५५५

विशिष्टाकारो न विशेषणं नापि सम्बन्धः, किन्नाम विशेष्यम् । न च तन्मात्रम् । द्विविधो हि विशिष्टाकारः, यावद्विशेष्यभाव्ययावद्विशेष्यभावी च ।

तत्राद्यो विशेष्येणात्यन्ताभिन्नः, यथेश्वरः स्वरूपेण सर्वज्ञः । एवं यत्र यत्र विशेषणसम्बन्धो यावद्विशेष्यभावी तत्र तत्र विशिष्टाकारोऽपि तथाभूतो विशेष्येणात्यन्ताभिन्नो द्रष्टव्यः ।

तथाऽपि विशेषस्य भेदप्रतिनिधेः सर्वपदार्थेष्वङ्गीकृतत्वेनेश्वरः सर्वज्ञ इत्यपर्यायशब्दप्रवृत्त्याद्यनुपपत्तिदोषो नास्ति । ईश्वर एव सर्वज्ञ इत्यभेदस्तावत्प्रमितः, भेदे तु न निरवकाशं प्रमाणमस्तीति ।

द्वितीयस्तु विशेष्येण भिन्नाभिन्नः, यथा पर्वतेनाग्निमान् । यथा हि संयोगविशेषसचिवास्तन्तवः पटाकारेण परिणमन्ते तथा आगन्तुकविशेषणसम्बन्धाद्विशेष्यस्वरूपं विशिष्टाकारेण परिणमते । तत्र यद्यपि भेदाभेदौ वस्तुनः स्वरूपभूतौ, तथाऽपि अस्मत्पक्षे विशेषस्य सर्वत्राङ्गीकृतत्वतो न सङ्करदोषः । तदिदमुक्तं क्वचिदिति । अत्यन्ताभेदस्थले भेदाभेदस्थले चेत्यर्थः ।

१९७सु०- यद्वा क्वचिद् इति औपाधिकादित्रय इत्यर्थः, तस्याप्युक्तप्रकारत्वात् ।

एतेन भेदहीनेऽप्याकाशादावौपाधिको भेदो दृष्ट इत्य(प्य)पास्तम्, विशेषनिबन्धनानामेवाकाशाद्यंशानां घटाद्युपाधिभिः स्फुटीकरणादिति ।

जनिनिरूपणे दोषाभावं स्वमते दर्शयति अस्मदिति विशेषस्य परिणामस्य, जनित्वेन अङ्गीकृतत्वतो न कश्चिद् दोषोऽस्ति इति योजना । मृदादीनां घटाद्याकारापत्तिरेव घदादिजनिर्न तु समवाय इत्यर्थः ।

१९८सु०- स्यादेतत् । क्वचिद्भावो विशेष्यो विशिष्टाकारश्चाभावो दृश्यते, यथा घटो न जानाति, प्रकृतिर्न कर्त्री ति । क्वचिच्चाभावो विशेष्यो विशिष्टाकारश्च भावः प्रतीयते, अभावोऽस्ति, अभावः प्रमेय इति । न च विधिनिषेधात्मनोर्भावाभावयोरभेदो युज्यते । तत्कथं विशेष्याभिन्नं विशिष्टमुच्यत इत्यत आह भावो हीति

अनु०- भावो ह्यभावश्च स एव हि ।५५५

क्वचिदि त्यनुवर्तते । यो भावः स एव क्वचिद् अभावो भवति, यश्च अभावः स एव क्वचिद् भावो भवतीत्येतदुभयं प्रसिद्धमेवेत्यर्थः । वाक्यार्थद्वयप्रसिद्धिद्योतनार्थं हि शब्दद्वयम् ।

तत्कथमित्यत आह अभावस्य चेति

अनु०- अभावस्य च धर्माः स्युर्भावास्तेषां च तेऽखिलाः ।५५५

अस्ति तावदिदं यद् अभावस्य अपि भावा धर्माः स्युः तथा तेषां च भावानां च ते अभावा धर्माः स्युः इति । अखिला इति बहुत्वोपलक्षणम् ।

एतदपि नाङ्गीकरोमीत्यत आह प्रत्यक्षेति

प्रत्यक्षमानतः सर्वमेतन्नो वारणक्षमम् ।५५५

प्रत्यक्ष ग्रहणमुपलक्षणार्थम् । यस्मादभावस्यापि भावा धर्माः सन्ति भावस्य चाभावा इति एतत्सर्वं प्रत्यक्षादिप्रमाणतः सिद्धम् । अतो न वारयितुं शक्यम् ।

१९९सु०- अस्त्वभावभावयोर्भावाभावधर्मवत्त्वम्, तथाऽपि भावस्याभावत्वमभावस्य च भावत्वं क्वचिदस्ती त्यत्र किमायातमित्यत आह सर्व इति

अनु०-सर्वे भावा अभावाश्च पदार्थास्तेन सर्वदा ।५५५

यतोऽभावाभावयोर्भावाभावधर्मवत्त्वं सिद्धम्, सिद्धश्च धर्मधर्मिणोरभेदः, तेन कारणेन सर्वे भावाः पदार्था अभावाश्च भवन्ति, अभावाश्च सर्वे पदार्था भावा भवन्ति, इत्युक्तमुपपन्नमित्यर्थः ।

१९९असु०- यद्येवं भावस्याप्यभावत्वमभावस्य च भावत्वं, तर्हि द्रव्यादयो भावा एव प्रागभावादयस्त्वभावा एवेति सर्वत्र प्रसिद्धो भावाभावविभागः कथमि त्यत आह तथाऽपीति

अनु०-तथाऽपि प्रथमं बुद्धेर्यो निषेधस्य गोचरः । सोऽभावो विधिबुद्धेस्तु गोचरः प्रथमं परः ॥५५५

निषेधस्य बुद्धेः इति सामानाधिकरण्यम् । परो भावः ।

यद्यप्येषोऽर्थः प्रागेवोक्तः तथाऽपि प्रसङ्गात् पुनः स्मारित इत्यदोषः ।

२००सु०- अभावभावयोर्भावाभावधर्मवत्त्वं प्रत्यक्षादिसिद्धमित्युक्तम्, तत्कथमि त्यत आह तस्मादिति

अनु०- तस्मात्प्रध्वस्तभेदादि सदित्येवावगम्यते ।५५५

प्रध्वस्तं प्रध्वंसो भेदः पृथक्तवम् । आदिपदेन प्रमेयत्वादिग्रहणम् । यस्मादभावस्य भावधर्मत्वमस्ति, तस्मादेव हि प्रध्वंसाभावादेः पृथक्तवप्रमेयत्वादिभावधर्मजातमस्त्येवेति अवगम्यते । प्रत्यक्षादिने ति योजना । प्रध्वंसः प्रागभावाद्वा घटाद्वा पृथक् प्रमेयोऽभिधेयश्चेत्यवगम्यते । अभावस्य (च) भावधर्मानभ्युपगमे तद्विरोधः स्यादिति भावः ।

घटः पटो न भवतीति भावस्यान्योन्याभावधर्मत्वं स्फुटत्वान्न प्रदर्शितम् ।

२०१सु०- एवमभावभावयोर्भावाभावात्मकत्वं सामान्यतः प्रसाध्य प्रकृते योजयति अस्तीति

अनु०- अस्त्यभावोऽस्ति च ध्वंसो देहाभावश्च भस्मता । इत्यादि युज्यते सर्वं ५५५

तस्मादि त्यनुवर्तते । यत एवमभावस्य भावत्वं भावस्य चाभावत्वमुपपादितम्, तस्माद् अभावोऽस्ति, प्रध्वंसोऽस्ति; देहाभावो, भस्मता इत्यभावस्य विशेष्यत्वं भावस्य च विशिष्टत्वं तयोश्चाभेदः, तथा घटो न जानाती ति भावो विशेष्योऽभावश्च विशिष्टाकारः तयोश्चाभेद इत्युक्तं युज्यत इत्यर्थः ।

२०२सु०- यदि भावाभावयोरेकत्वं न विरुद्धं तदा घटोऽपि स्वाभावात्मा किन्न स्यादित्यत आह प्रत्यक्षादीति

अनु०- प्रत्यक्षादिप्रमाणतः ।५५५

सिद्धमिति शेषः । भावाभावयोर्विशेष्यविशिष्टयोरैक्यं प्रत्यक्षादिप्रमाणसिद्धं न तु घटतदभावयोः, अतो नातिप्रसङ्ग इत्यर्थः ।

यद्वा भावाभावयोर्धर्मधर्मिभावो, धर्मधर्मिणोश्च अभेदः प्रामाणिक इत्येतत् किं भावाभावयोर्विशेष्यविशिष्टयोरैक्यस्योपपादकं किंवा सम्भावनाहेतुः । आद्ये तूक्तोऽतिप्रसङ्गः । द्वितीये साधकं वाच्यम् इत्यत्र इदमुक्तम् । अनेन क्वचिदि त्युक्तं विवृतं भवति ।

२०३सु०- अथवा भावो ही त्यादिना परिणामवादः प्रपञ्च्यते । तथा हि । केचित्परिणामवादिनः सत एवाभिव्यक्तिं जनिमाहुः, तद्व्युदासार्थमाह भावो हीति । अत्र भावाभाव शब्दौ सदसत्परौ । यः कारणत्वाभिमतो मृत्पिण्डः स कार्यघटात्मना अभावः, एव तदात्मना भावश्च ।

यद्वा स घटः प्रागुत्पत्तेः भावः सन्, स एव तद् अभावः असंश्च ।

अथवा यः कुलालादिव्यापारात्प्राक् अभावः घटात्मनाऽसन्मृत्पिण्डः, स एव तदनन्तरं भावः घटात्मना सन् भवतीति ॥

एतदुक्तं भवति । कार्यं कारणेन भिन्नाभिन्नम् । तत एव प्रागुत्पत्तेः सदसत् । अतः कारणं प्राक्कारकव्यापारादकार्यात्मकं सत्कार्यरूपतामापद्यते यत्सा जनिरिति ।

नन्वेकस्यैव भिन्नत्वमभिन्नत्वं च सत्त्वमसत्त्वं च विरुद्धमित्यतो यथैकस्यैव भावत्वमभावत्वं च न विरुद्धं तथैतदपी त्यादौ सम्भावनां तावदुपदर्शयन्नेकैकस्य भावत्वमभावत्वं च उपपादयति अभावस्ये ति सार्धश्लोकद्वयेन । पूर्ववदेव व्याख्यानम् ।

अस्त्वियं सम्भावना, निश्चायकं तु किमि त्यतो भेदासत्त्वयोः परेणाप्यङ्गीकृतत्वादभेदसत्त्वे प्रमाणेन साधयति तस्मादिति । प्रध्वस्तस्य घटादेर्भेदः प्रध्वस्तभेदः । आदि पदेनानुत्पन्नस्य कारकत्वं गृह्यते । नष्टानामपि वस्तूनां भेदो नैव विनश्यती ति यत्प्रध्वस्तभेदस्य सत्त्वमवगम्यते यच्च घटो जायते घटं जनयतीत्यनुत्पन्नस्यापि कर्तृत्वं कर्मत्वं (च) वा, तत् तस्मात् कार्यस्य कारणाभेदात्, प्रागुत्पत्तेर्विनाशोत्तरं च सत्त्वादेव हि युज्यते । न ह्यत्यन्तासत्त्वमापन्नस्य स्वरूपभेदः सन्निति युज्यते, नाप्यत्यन्तासतः कारकत्वम् । न च कार्यस्य पृथगेव सत्त्वमस्ति, अनुपलम्भात्; अतः सत्त्वं कारणाभेदश्चाङ्गीकरणीयः । न च विनैव बाधकेनोपचारत्वकल्पना युक्ता, अतिप्रसङ्गात् । तदिदमुक्तम् अवगम्यत एव इति । न केवलं व्यवह्रियत इत्यर्थः ।

अभावस्य च भावाः स्युर्धर्माः, ते च प्रत्यक्षादिप्रमाणसिद्धत्वाद्युज्यन्त एव न तु निराकरणार्हा इत्युक्तम्, तद्विशदयति अस्तीति आदि पदेन घटादेर्भावस्य पटान्योन्याभावधर्मत्वं गृह्यते ।

२०४सु०- स्यादेतत् । अन्योन्याभावस्य भावधर्मत्वेऽपि तस्य भावात् पृथक्तवेन कथं भावस्याप्यभावत्वमुच्यते । अन्योन्याभावस्य भेदत्वाद्भेदस्य च स्वरूपत्वाङ्गीकारादिति चेन्न, स्वरूपभेदस्यान्योन्याभावातिरिक्तत्वात् ॥ यच्चोक्तमभावेऽपि पृथक्तवमस्तीति तदसत्, प्रमाणाभावात्, स्वरूपभेदेनैवासङ्करोपपत्तेः । पृथक्तवस्य च स्वरूपभेदातिरिक्तत्वादि त्यत आह अन्योन्येति

अनु०-अन्योन्याभावभेदौ च पृथक्तवं च पृथक् पृथक् । यत्कल्पयन्ति तच्चैव कल्पनागौरवाद्गतम् ॥५५५

पृथक् पृथक् विभिन्नानीत्यर्थः । शब्दो दूषणान्तरसमुच्चयार्थः । गतं प्रागेव निराकृतम्, अनेन पुनरुक्तिदोषः परिहृतो भवति ।

२०५सु०- कथं कल्पनागौरवादिकमित्यत आह पर्यायत्वेनेति

अनु०-पर्यायत्वेन ते शब्दा ज्ञायन्ते सर्व एव हि ।५५५

क्रमप्रयोज्यत्वेनेत्यर्थः । सर्व एव लौकिका वैदिकाश्च ।

२०६सु०- अत्र मायावादिनश्चोदयन्ति । स्वरूपभेदानतिरिक्तयोरन्योन्याभावपृथाक्तवयोर्भावाभावधर्मत्वोपलम्भात् सर्वपदार्थानामपि भावाभावात्मतासिद्धिरिति यदुक्तं तदयुक्तम्, भेदस्य वस्तुस्वरूपत्वानुपपत्तेः । तथा हि । भेदस्तावद्विदारणात्मा, भिदिर्विदारण इति विदारणार्थभिदिधातुरूपत्वाद्भेदशब्दस्य । तस्य च विदारणात्मनो भावस्वभावत्वे तस्यापि विदारणं स्यात्, तथा तदेकदेशानामपि भेदः स्वभाव इति तत्रापि विदारणं भवेत्, इत्यनेन क्रमेण सर्वशून्यता स्यात् ।

किञ्च भेदस्य वस्तुस्वरूपत्वे न तत्रैकता समवेयात्, अभेदैकार्थसमवायिन्या एकताया भेदेन विरोधात् । एकत्वाभावेऽनेकत्वमपि न स्यात्, तत्समाहाररूपत्वात्, तत्कार्यत्वाद्वा तस्य । एकत्वानेकत्वविकलं च शून्यमेवापद्यते ।

अपि च यदि भेदो वस्तुस्वरूपं स्यात् तदा प्रतियोग्यनपेक्षः प्रसज्येत, स्वरूपस्यानपेक्षत्वात् । न हि घटात्पटस्य भेद इतिवत् घटात्पट इति प्रतीतिरस्ति । घटो भिन्नः, घटस्य भेदः इति विशेषणविशेष्यभावसम्बन्धप्रतिभासोऽपि भेदस्य वस्तुस्वरूपत्वे दुर्घटः स्यात्, न हि स्वयमेव स्वस्य विशेषणं सम्बन्धि वा भवति । संशयविपर्ययौ चैवमुच्छिद्येयाताम्; भेदाग्रहनिमित्तौ हि तौ भवतः; तत्र यदि धर्मिणमवगाह्य तौ भवतस्तदा तत्स्वभावभूतो भेदोऽपि गृहीत इति क्व तयोरवकाशः, न चेन्निर्विषयत्वात् सुतराम् । यदि चास्मादयं भिन्न इति प्रतियोगिघटिततया प्रतीयमानो भेदो वस्तुनः स्वरूपं स्यात् तदा तस्य सपरिकरस्य भेदस्य स्वरूपेऽन्तर्भावात् प्रतियोगिनोऽपि स्वरूपतया निमज्जनादद्वैतमतमेव पर्यवस्येदिति ।

२०६असु०- तानपाकरोति भेदस्येति

अनु०- भेदस्य तु स्वरूपत्वे ये वदन्ति च शून्यताम् । अद्भुतास्ते यतोऽन्यस्य प्रतियोगित्वमिष्यते ॥५५५

तु शब्दः प्रकृताद्वैशेषिकादेर्व्यवच्छिन्दन् ये त्वि ति सम्बध्यते । स्वरूपत्वे भेद्यवस्तुस्वरूपत्वे । शून्यतां सर्वस्यापीति शेषः । शब्दः पूर्वोक्तदूषणसमुच्चयार्थः । अद्भुता आश्चर्याः, न लौकिकेष्वेवंविधा दृश्यन्ते नापि परीक्षकेष्विति यावत् । तत्कथमित्यतः शून्यतापत्तिं तावन्निराकरोति यत इति । यो भेदो यस्य स्वरूपमिष्यते तं भेदं प्रति ततः अन्यस्यैव वस्तुनः प्रतियोगित्वमिष्यते यतः तस्माद् अद्भुतास्त इति सम्बन्धः ।

२०७सु०- अन्यस्य प्रतियोगित्वेऽपि कथमुक्तदोषपरिहार इत्यत आह प्रतियोगिनो हीति

अनु०- प्रतियोगिनो हि भेदोऽयं न तु स्वस्मात्

हि शब्दः पूर्ववद्धेतौ । अयमि त्येवम्भावस्य प्रत्यक्षादिसिद्धतां सूचयति । स्वस्मात् धर्मिस्वरूपात् ।

इदमुक्तं भवति । विदारणात्मा हि भेदो यस्य यतस्तं विदारयेत् । न तु यं कमपि यतः कुतश्चित् । न (हि) च घटस्वरूपस्य भेदस्य घट एव प्रतियोगी, येन स्वस्मिन्विदारणं स्यात्; किन्तु घटादन्य एव । ततो विदारणं तु नानिष्टम्, तस्य शून्यतानापादकत्वादिति ।

२०७असु०- किञ्च भिद्यतेऽनेनेति यदि भेदशब्दः करणसाधनो भवेत् तदा भेदः कमपि विदारयेत् । न चैवम्, भावसाधनत्वाङ्गीकारात् । अतोऽभ्युपगम्यैव करणसाधनतामयं परिहारः अभिहित इत्याशयवानाह कथञ्चनेति

अनु०- कथञ्चन ।५५५

इदमुदितमिति शेषः ।

२०८सु०- किञ्च विदारणमपि लवित्रादि, यत्सम्बन्धि तद्विदारयति न तु स्वात्मानम् । अतो धर्मभेदवादे कथञ्चिदिदं वक्तव्यम्, स्वरूपभेदवादे तु क्वास्यावकाशः ।

२०८सु०- भेदस्य वस्तुस्वरूपत्वे न तत्रैकता समवेयादित्यप्यनेनैव निरस्तम् ।

न ह्येकताऽनेकते स्वरूपेण विरुद्धे, एकस्यैव घटस्यान्यापेक्षयाऽनेकत्वदर्शनात्; किन्तु यदपेक्षयाऽनेकस्तदपेक्षयैवैक इति विरुद्धम् । तत्र घटस्य परस्मात्प्रतियोगिन एव भेद इति तदपेक्षयैवानेकत्वं स्वापेक्षया त्वेकत्वमिति को विरोधः ।

अपि चैकत्वानेकत्वयोः सामानाधिकरण्यं वा विरुद्धं धर्मधर्मिभावो वा । आद्ये नैकताया भेदेन विरोधः, भेदस्य स्वरूपत्वेनैकतासामानाधिकरण्याभावात् । न द्वितीयः, एकं द्वित्वमिति दर्शनात् ।

एकत्वानेकत्वाभावेऽपि शून्यत्वं कुतः, वैशेषिकादीनां गुणादिवन्मायावादिनां ब्रह्मवदगुणस्यापि सत्त्वोपपत्तेरिति ।

२०९सु०- ननु भेदो वस्तुस्वरूपं चेत् प्रतियोगिनिरूप्य एव न स्यात्, स्वरूपस्य तदभावात् । अतो नायं परिहारो युज्यते । तथा च स्वस्मिन्नेव विदारणे पुनः शून्यतैवे ति चेन्न, स्वतः परतोऽपि व्याप्त्यसिद्धेः । यथा (हि) परनिरूप्यमपि ब्रह्मणो जीवैक्यं ब्रह्मस्वरूपं मायावादिनाऽङ्गीकृतम्, अस्माभिश्च परत्वादिकं द्रव्यस्वरूपम्; तथा प्रतियोगिनिरूप्यस्यापि भेदस्य वस्तुस्वरूपत्वे को विरोधः ।

२१०सु०- किञ्च भेदो वस्तुस्वरूपमिति ब्रुवाणो वस्तुस्वरूपस्यापरनिरूप्यत्वं कथमभ्युपेयात् । एतावत्तु स्यात्, एकस्यैव वस्तुनः प्रतियोगिप्रतीतिमपेक्ष्यानपेक्ष्य च प्रतीतिः कथम् । तत्रापि न सैव प्रतीतिरुभयीं गतिमश्नुते, किन्तु प्रतीतिद्वयमेतत् । तच्चैकस्मिन्नपि वस्तुनि विशेषबलमवलम्ब्य समञ्जसं भविष्यतीति भेदस्य परप्रतियोगितोपपत्तेः कुतः स्वस्मिन्विदारणापत्तिः ।

२११सु०- अस्तु वा स्वरूपविदारणम्, तथाऽपि शून्यतापादनमयुक्तमेवे त्याशयवानाह विभागेनेति

अनु०- विभागेनाल्पतैव स्यात्कुत एव तु शून्यता ।५५५

लोष्ठादेः खलु, अवयवविभागेन लोष्ठादिविनाशे सति, अल्पपरिमाणावयवावशेषोऽवगतो, न तु सर्वशून्यता । तथा सर्वत्रापि विभागेनाल्पता अल्पावयवावशेषता एव स्याच्छून्यता तु कुत एव स्यात् ।

२१२सु०- ननु च पञ्चषेषु स्थलेषु विदारणेनाल्पाल्पतराल्पतमवस्त्ववशेषेऽप्यन्ततः कस्यचिदवयवजातस्य शून्यतायां सर्वशून्यता स्यादित्यत आह नेति

अनु०- न शून्यानां हि संयोगाद्भावो वस्तुन इष्यते ।५५५

यत्संयोगेन हि यद्वस्तूत्पन्नं तस्मिन्विदारणे सति संयोगनाशाद्वस्तुनाशानन्तरं तदवशेषो भवति, यथा तन्तुसंयोगेनोत्पन्ने पटे तन्तुविदारणसंयोगनाशक्रमेण विनष्टे तन्त्ववशेषः । एवञ्च यदि केषाञ्चित्परमाल्पानां वस्तूनां शून्यसंयोगादुत्पत्तिः स्यात् तदा विदारणे सति संयोगनाशेन कार्यनाशे शून्यावशेषः स्यात् । चैवं प्रामाणिकैः इष्यते । अतोऽसङ्गतं सर्वशून्यतापादनमिति ।

भावो जन्म ।

२१३सु०- ननु शून्यत्वं नाम नात्यन्तासत्त्वमापाद्यत्वेन विवक्षितम्, किन्तु सूक्ष्मतमत्वमेव; तच्चानिष्टमि त्यत आह विदारणेति

अनु०- विदारणार्थो धातुश्च विभागगुणवाचकः ।५५५

स्यादेतद्यदि भेदो विदारणात्मा भवेत् । न चैवम्, प्रमाणाभावात् ।

अङ्गीकृत्यैव तु पूर्वः परिहारोऽभिहितः ।

ननूक्तमत्र भेदशब्दादेव भेदस्य विदारणात्मकत्वमवगम्यते, स हि भिदेर्धातो रूपम्, स च विदारणार्थतया व्याख्यात इति । अत्रोत्तरम् । यदा भिदि धातुर्विदारणार्थो विवक्षितः तदा भेदशब्दो विभागाख्यगुणवाचको न तु अन्योन्याभावलक्षणभेदवाचक इति ।

एतदुक्तं भवति । क्रियावाचित्वमाख्यातुमेकैकोऽर्थः प्रदर्शितः । प्रयोगतोऽनुगन्तव्या अनेकार्था हि धातवः इति वचनादि्भदिर्विभागवचनोऽन्यत्ववचनश्च । भिन्नो घट इत्युक्ते स्फुटित इति गम्यते । भिन्नं गगनं घटादित्यन्यदिति विज्ञायते । तत्र विभागो विदारणात्मा नान्यत्वम् । तदेव चात्र प्रकृतं न विभाग इत्यन्यतालक्षणस्य भेदस्य वस्तुस्वरूपत्वे विदारणप्रसङ्गेनात्यल्पतापादनमप्यसङ्गतमेव, छलत्वादिति ।

ननु विभागस्यान्यत्वस्य च को विशेषो येनैवमुच्यत इति चेन्न, गुणग्रहणेनैव परिहृतत्वात् । विभागो हि गुणतया वैशेषिकादिभिरुपात्तः, अन्यता चान्योन्याभावः; इति स्फुटो भेदः ।

२१४सु०- यस्तु गुणादिप्रक्रियां न मायावादी मन्यते । तं बोधयितुमाह अविदारणेऽपीति

अनु०- अविदारणेऽपि ह्यास्यस्य भिन्नावोष्ठौ च तस्य च ।५५५

आस्यस्ये त्यास्यसम्बन्धिनोरोष्ठयोर्ग्रहणम् । तस्य च मायावादिन एव । यदा हि मायावादी निरुत्तरतया तूष्णीमास्ते तदा तदीययोरोष्ठयोर्विदारणलक्षणविभागाभावेऽपि ओष्ठौ भिन्नौ अन्योन्याभावलक्षणभेदवन्तौ भवत एव । यदभावे च यदस्ति तत्ततोऽन्यदिति च प्रसिद्धमेव, अतो विभागाद्भेदोऽर्थान्तरमेवेति ज्ञायते । तस्य च इत्यनेन नातःपरं स्वरूपभेदे काचिदनुपपत्तिः सम्भाविताऽस्तीति सूचितम् ।

ननु कथं नास्ति, विशेषणविशेष्यभावानुपपत्त्यादेरपरिहृतत्वादिति चेन्न; स्वरूपत्वेऽपि विशेषबलेन विशेषणविशेष्यभावसम्बन्धावभासोपपत्तेः, अन्यथा आनन्दं ब्रह्म , आनन्दं ब्रह्मणः इत्यादेरनुपपत्तिप्रसङ्गात् ।

संशयविपर्ययानुपपत्तिरपि नास्ति, सविशेषत्वेन ज्ञाताज्ञातत्वोपपत्तेः । अन्यथाऽऽत्मस्वरूपे स्वयम्प्रकाशमाने तत्स्वरूपमात्राणामद्वितीयत्वानन्दत्वादीनामपि प्रकाशनियमान्न जातु कस्यचित्संशयविपर्ययौ स्याताम् । अविद्यावशात् तत्र तथेति चेत्, अत्रापि सादृ(श्यादिव)श्यवशात् तथेति सन्तोष्टव्यम् ।

२१५सु०- यच्चाद्वैतपर्यवसानमुक्तम्, तत्कुत इति वक्तव्यम् । यदि मन्येत यथा हि लम्बकर्ण आगतः , नीलमानीयतामि त्यादौ परिकरवतो यद्भवति तत्परिकरस्यापि, तथा प्रतियोगिघटितस्य भेदस्य धर्मिस्वरूपत्वे प्रतियोगिनोऽपि त(त्र निम)न्निमज्जनं स्यादि ति तत्र किं सम्भावनयेदमुच्यते उत व्याप्त्या; नाद्यः प्रशिथिलमूलत्वात्, न द्वितीयः चित्रगुरानीयताम्, काशीनिवासी समागत इत्यादौ तदभावात् । पारमार्थिकं दृष्टिमवलम्बमानस्य तदप्यसिद्धमिति चेत्; अहो पक्षपातोऽस्य यत्परस्यानिष्टं प्रसञ्जयन् व्याप्तिग्रहणाय लौकिकं दृष्टान्तं बहुमन्यते, व्यभिचारे तु तत्रोदास्ते । परसिद्धेन परस्यैवानिष्टापादनमिति चेत्, तर्हि मूलशैथिल्यमपि परः स्वसिद्धेन प्रतिपत्स्यते । वैचित्र्यं किन्निमित्तमिति चेत्, व्यावर्तकत्वमात्रेण प्रतियोगिनामुपयोगादिति ब्रूमः ।

२१६सु०- तदेवं स्वपरमतावलोकानपेक्षयैव दोषोद्भावनादुपेक्षणमेवोन्मत्तवाक्यवन्मायावादस्योचितम्, किं निराकरणेने त्याशयवानुपसंहरति अत इति

अनु०- अत उन्मत्तवाक्यत्वान्मायावादो ह्युपेक्षितः ।५५५

नन्वेवंविधं मतं सिद्धान्तविरुद्धत्वात् सूत्रकृता कुतोऽत्र न निराकृतमि त्येतदनेन परिह्रियते । उपेक्षितः सूत्रकारेणेति शेषः ।

२१७सु०- एवं समवायं निराकृत्येदानीं सम्बन्धप्रसङ्गेन सम्बन्धिनामपि गुणादीनां प्रसक्तत्वादीश्वरगुणसङ्ख्याविप्रतिपत्तिं निराकरोति न चेति

अनु०-न चामन्दसदानन्दस्यन्द्यनन्तगुणार्णवः । ईश्वरोऽष्टगुणत्वेन प्रमेयोऽप्रमितत्वतः ॥५५५

ईश्वरोऽष्टगुणत्वेन अष्टावेव गुणा अस्य सन्तीत्येवंरूपेण, न प्रमेयो न प्रतिपत्तव्यः । कुतः, अप्रमितत्वतः, अष्टगुणत्वे प्रमाणाभावात् । किन्त्वमन्दसदानन्दस्यन्द्यनन्तगुणार्णवः प्रमेयः । अर्णव इवार्णवः; क्षीरार्णवः सुधास्यन्दी भवति, अयञ्चानल्पविदोषानन्दसुधास्यन्दी । सः, अनन्ता गुणाः शुभपदार्थाश्चिन्तामणिप्रभृतयोऽस्मिन्नित्यनन्तगुणः, अयमप्यानन्दादयोऽनन्ता गुणा अस्मिन्नित्यनन्तगुणः । अमन्दसदानन्दस्यन्दी चासौ अनन्तगुणश्चासौ अर्णवश्चेति विग्रहः ।

२१८सु०- अष्टगुणत्ववदनन्तगुणत्वेऽपीश्वरस्य प्रमाणं नास्तीत्यत आह मयीति

अनु०-मय्यनन्तगुणेऽनन्ते गुणतोऽनन्तविग्रहे । अनन्तगुणमाहात्म्यशक्तिज्ञानमहार्णवः । नारायणः परोऽशेषचेतनेभ्यः परं पदम् । इत्यादिवेदतद्वाक्यैरनन्तैश्चावसीयते । अनन्तगुणता विष्णोः ५५५

अनन्ता असङ्ख्याता गुणा यस्यासौ अनन्तगुणः ।

गुणतोऽनन्त इति गुणानां प्रत्येकमनवधिकत्वमनन्तावान्तरविशेषवत्त्वं चाभिप्रेयते । अनन्तविग्रह इत्यन्तं भगवद्वाक्यम् । उत्तरं वेदवाक्यम् ।

गुणमाहात्म्येति सामान्यविशेषाभ्यामुक्तम् । माहात्म्यं परिमाणातिशयः । परं पदमि त्युद्दिश्य अन्यदुच्यत इति न लिङ्गव्यत्ययदोषः ।

नन्वेतानि वचनान्युपचरितार्थानि किन्न स्युरित्यत आह कथमेवेति

अनु०- कथमेव ह्यपोद्यते ।५५५

बाधकवशात् हि मुख्यार्थोऽपोद्यते, न चात्र तदस्ति; इत्यतोऽनन्तगुणता विष्णोः कथमेवापोद्यते ।

२१९सु०- यच्च वैशेषिकादिभिरीश्वरज्ञानेच्छाप्रयत्नानामखण्डत्वमुक्तं तदप्यसत्, अनन्तं गुणत इति प्रत्येकं गुणानामनन्तविशेषवत्त्वस्यागमसिद्धत्वात् ।

२१९असु०- तदनङ्गीकारे चाह यदीति

अनु०- यद्यनन्तविशेषाश्च तज्ज्ञानादेर्निवारिताः । कथं तत्तद्विषयता सार्वज्ञार्थं विधीयते ।५५५

तत्तद्विषयता घटादिविषयता, विधीयते अस्तित्वेनाङ्गीक्रियते । मा भूत् तत्तद्विषयत्वमित्यत उक्तं सार्वज्ञार्थमिति । उपलक्षणं चैतत्, सर्वकर्तृत्वाद्यर्थं चे त्यपि द्रष्टव्यम् । अत्र अनन्तविशेषा इति यथागमसिद्धोक्तिः ।

वस्तुतस्तु यदि ईश्वरज्ञानादि निर्विशेषं स्यात्, तदा तत्तद्विषयत्वं न स्यात् । तदा च तस्य सार्वज्ञादिकं न स्यात् । सर्वविषयज्ञानवान् हि सर्वज्ञो नाम, तथा सर्वकार्योत्पत्तिविषयेच्छाप्रयत्नवान् सर्वकर्ता, सर्वकार्यविनाशविषयेच्छादिमांश्च सर्वसंहर्ता । अङ्गीकृतं च सार्वज्ञादि परेण परमेश्वरस्य, अतस्तदर्थं ज्ञानादेस्तत्तद्विषयतया भाव्यम्, कथं च तथा सति निर्विशेषत्वमिति ।

२२०सु०- एतेनैतदपि निरस्तम् । यदाहुः, अनित्यं हि ज्ञानादि कर्मकारकतया विषयसहितत्वमपेक्षेत, नित्यस्य तु किं विषयेणे ति ।

विषयाणां चानन्त्यादनन्तविशेषतासिद्धिः ।

२२१सु०- स्यादेतत् । निर्विशेषमेवेश्वरज्ञानं ज्ञप्तिरूपम्, तत्तु तैस्तैर्घटाद्युपाधिभिस्तत्तद्विषयमिति व्यपदिश्यते; एवमखण्डैव तस्येच्छा अस्तु इत्येवमाकारा । तथाऽपि तैस्तैः सृष्ट्याद्युपाधिभिः सिसृक्षा सञ्जिहीर्षेत्याद्युच्यते, तथा प्रयत्नोऽपि । अतः स्वतो विशेषाभावेऽप्यौपाधिकविशेषवशात् तत्तद्विषयता सार्वज्ञादिकं च युक्तमित्यत आह औपाधिकेति ।

अनु०- औपाधिकविशेषस्तु पूर्वमेव निराकृतः ॥५५५

औपाधिकोऽपि विशेषोऽस्ति न वा । अस्ति चेत् कथं निर्विशेषत्वम् । न चेत् पुनः सार्वज्ञाद्यभावः इत्यादिपूर्वोक्तन्यायेनैव निरस्तमित्यर्थः ।

किञ्चोपाधिर्ज्ञानादिसम्बद्धो विशेषमापादयेदसम्बद्धो वा । आद्ये सम्बन्धो विषयविषयिभावातिरिक्तो नास्तीति पूर्वमेव तद्विषयतैष्टव्या । द्वितीयेऽतिप्रसङ्गः ।

अपि च अस्तु इत्येवमाकारेणैवेच्छादिना सृष्ट्यादिकं भवति, उत सृष्ट्यादिकं भवतु इत्येवमाकारेण । नाद्यः, अतिप्रसङ्गात् । द्वितीये स्वतः सविशेषत्वमित्येषा दिक् ।

२२२सु०- वैशेषिकादयः केचिदीश्वरज्ञानं स्वप्रकाशं न भवतीत्याहुः, तानपाकरोति स्वप्रकाशत्वमपीति

अनु०- स्वप्रकाशत्वमपि तु यैर्ज्ञानस्य निवारितम् । कथं सर्वज्ञता तस्य ५५५

यैस्तु इति सम्बन्धः । केचिद्वैशेषिकादयः स्वप्रकाशतामङ्गीकुर्वन्तीत्येतत्सूचयितुं तु शब्दः । ज्ञानस्य ईश्वरज्ञानस्य । तेषां पक्ष इति शेषः । तस्य ईश्वरस्य ।

कथं स्वप्रकाशत्वाभावे सर्वज्ञताऽभाव इत्यत आह स्वेति

अनु०- स्वज्ञानाधिगमं विना ।५५५

स्वज्ञानाधिगमाभावादित्यर्थः । एकमेव हीश्वरज्ञानं तच्च स्वव्यतिरिक्तमेव विषयीकरोति, न तु स्वरूपम्, इति कथमीश्वरः सर्वज्ञः स्यादिति ।

२२३सु०- स्वप्रकाशज्ञानाभावेऽपीश्वरस्य सार्वज्ञसम्भवं शङ्कते ज्ञानमिति

अनु०- ज्ञानं विश्वाधिगं त्वेकं तज्ज्ञानविषयं परम् । इति ज्ञानद्वयेनैव सर्ववित्परमेश्वरः । इति चेत् ५५५

विश्वाधिगं स्वव्यतिरिक्तसमस्तविषयम् । तज्ज्ञानं विषयो यस्य तत् तथोक्तम् ।

स्यादयं दोषो यदीश्वरस्यैकमेव ज्ञानं स्यान्न चैवम् । द्वे खल्वीश्वरज्ञाने; तत्रैकं स्वव्यतिरिक्तद्वितीयज्ञानसहितसर्वविषयम्, द्वितीयं तु तज्ज्ञानविषयीकारि । एवञ्च ज्ञानस्य स्वविषयत्वाभावेऽपीश्वरस्यैवंविधज्ञानद्वयेनैव सर्ववित्त्वमुपपद्यत इति ।

तथाऽपीश्वरस्य असार्वज्ञं तज्ज्ञानस्य वा स्वप्रकाशत्वं दुष्परिहरमित्याशवान् उत्तरमाह एष एवेति

अनु०- एष एवार्थस्तज्ज्ञानावसितो यदि । स्वप्रकाशत्वमेव स्यात् ५५५

आस्तां तावत्सजातीयात्मविशेषगुणयौगपद्यानुपपत्तिः । ज्ञानद्वयवानहं, ज्ञानद्वयेन सर्वज्ञोऽस्मि, इदं मे ज्ञानमेतज्ज्ञानविषयं एतच्चैतद्विषयमित्यादिः एष एवार्थः ईश्वरेण ज्ञायते न वा । नेति पक्षे तस्य सार्वज्ञं न स्यात् । आद्ये किमेतयोरन्यतरेणोत ज्ञानान्तरेण ।

प्रथमस्येदमुत्तरम् ॥ एष एवार्थः तयोरन्यतरेण ज्ञानेन अवसितो विषयीकृतो यदि, तदा तस्य ज्ञानस्य स्वप्रकाशत्वं स्यादेव इति ।

तत्कथमित्यत आह ज्ञानं हीति

ज्ञानं ह्येतद्विशेषणम् ।५५५

यद्यप्येतज्ज्ञानं निष्कृष्टं स्वस्य स्वविषयतामापद्यते, तथाऽपि ज्ञानविषयस्यैतस्य ज्ञानद्वयवानहमित्यादेरर्थस्य विशेषणं भवत्येव । तथा च विशिष्टार्थविषयत्वे विशेषणभूतस्वविषयत्वमवर्जनीयमेव, न हि दण्डिसाक्षात्कारे दण्डो न स्फुरतीति युक्तमिति ।

द्वितीये दोषमाह ज्ञानान्तरेणेति

ज्ञानान्तरेण चेदत्र भवेदेवानवस्थितिः ।५५५

ज्ञानान्तरेण तृतीयेन ज्ञानेन, यद्येषोऽर्थो विषयीक्रियते । अत्र अस्मिन्पक्षे अनवस्थितिः ज्ञानद्वयवानीश्वर इति नियमाभावो भवेत् ।

यस्तु ज्ञानत्रयवानिति नियमं मन्यते स प्रष्टव्यः, किं ज्ञानत्रयवानहमस्मीत्यादिकमर्थमीश्वरो वेत्ति न वेति । द्वितीये तु पुनरसार्वज्ञम् । आद्ये किमेतत्त्रयान्यतमेन, उत चतुर्थेन । नाद्यः स्वप्रकाशतापत्तेः । द्वितीये पुनरनवस्थैव । एवं ज्ञानान्तरपरम्पराभ्युपगमव्यसनं दुर्वारं स्यात् ।

२२४सु०- नन्वनन्तानीश्वरज्ञानान्यभ्युपगच्छामि को दोष इति चेन्न, कल्पनागौरवाद्वरं एकस्यैव ज्ञानस्य स्वप्रकाशत्वाभ्युपगम इत्याशयवानुपसंहरति स्वप्रकाशत्वमिति ।

अनु०- स्वप्रकाशत्वमेतस्माद् दुर्निवारं समापतेत् ।५५५

ननु ज्ञानं न स्वप्रकाशं वस्तुत्वादित्यादेः(दि )विरुद्धं स्वप्रकाशत्वं कथमङ्गीकर्तुमुचितमिति चेत् (न) । यत् वस्तु, न तत्स्वप्रकाशमिति व्याप्तिज्ञानं स्वात्मानं न विषयीकरोति चेन्न सर्वोपसंहारवद्व्याप्तिसिद्धिः, विषयीकरणे तु स्वप्रकाशत्वं दुर्निवारमि त्याशयवतो वोपसंहारः ।

२२५सु०- यदुक्तमीश्वरोऽनन्तगुण इति तदनुपपन्नम्, चतुर्विंशतेरधिकानां गुणानामभावात्, तत्रापि केषाञ्चिदीश्वरेऽनुपपत्तेः । तस्मादुपपन्नैरष्टभिरेव गुणैरुपपन्नो भगवानिति । मैवम् । शौर्यौदार्यप्रागल्भ्यप्रभृतीनां गुणानां भावात्, परेण स्वीकृतेष्वपि केषाञ्चिदनुपपत्त्यभावाच्च ।

तथा हि । सुखं तावदीश्वरस्य कुतो नाङ्गीकर्तव्यम् । ईश्वरः सुखरहितो दुःखरहितत्वात् घटवत् । सुखवांश्चेद् दुःखवान् प्रसज्यते देवदत्तवदि ति विपक्षे बाधकोपपन्नादनुमानादिति चेत्, तत्रानुग्राहकस्य तर्कस्य तावद्दूषणमाह सुखवानिति ।

अनु०-सुखवान्दुःखवांश्चेत्स्यादिति व्याप्तिश्च नो भवेत् ।५५५

यदीश्वरः सुखी स्यात्, तदा दुःखी प्रसज्येतेत्येतत्त कर्ममूलभूता यः सुखवान् स दुःखवांश्च स्यादिति व्याप्तिर्नो भवेत् । चशब्देन वक्ष्यमाणरीत्या विपर्ययावसानं समुच्चिनोति ।

२२६सु०- कथं व्याप्त्यभाव इत्यत आह निर्दुःखत्वमिति

अनु०- निर्दुःखत्वं महानन्दः श्रुत्यैवेशस्य भण्यते ।५५५

यद्यपि सुखित्वं दुःखित्वेन सहचरितं देवदत्तादावुपलब्धम्, तथाऽपीश्वरे निर्दुःखेऽपि वर्तमानं व्याभिचारित्वाद्व्याप्तिविकलं भवति । व्याप्त्या विना प्रसञ्जने चातिप्रसङ्गः ।

नन्विदमयुक्तम्, आपादनस्थले व्याप्तिभङ्गाङ्गीकारे प्रसङ्गमात्रोच्छेदापत्तेः । न च वाच्यं प्राक् प्रसञ्जनाद्व्याप्तिग्रहणवेलायामेवेदं व्याप्तिभङ्गोद्भावनमिति, सर्वत्राप्येवं वक्तुं शक्यत्वेनोक्तदोषानिस्तारादि ति । मैवम् । स्वाभ्युपगममात्रेणापादनस्थले व्याप्तिभङ्गाभिधाने सत्येवमेतत् । न चैवं प्रकृते, श्रुतिबलेनैवेश्वरे सुखित्वस्य दुःखित्व(स्य )व्यभिचारोपपादनात् ।

तदिदमुक्तं श्रुत्यैव भण्यत इति । प्रत्येकं सम्बन्धादेकवचनम् ।

२२६असु०- काऽसौ श्रुतिरित्यतोऽर्थतस्तामुदाहरति य इति

अनु०- योऽशनायापिपासे च शोकादींश्चातिवर्तते । आनन्दं ब्रह्मणो विद्वान्विपाप्मेत्यादिका च सा ।५५५

अनेन योऽशनायापिपासे शोकं मोहं जरां मृत्युमत्येती ति श्रुतिमुपादत्ते । विपाप्मेत्यनेन य आत्माऽपहतपाप्मे त्यादिश्रुतिम् । सा निर्दुःखत्वाद्यभिधात्री ।

२२७सु०- नन्वानन्दश्रुतेर्दुःखाभावविषयत्वोपपत्तेर्न श्रुत्यवष्टम्भेन प्रसङ्गमूलभूतव्याप्तिभङ्गो वक्तुं शक्यते इत्यतोऽङ्गीकृत्य तावत्सोपाधिकत्वमाह ईश्वरस्येति

अनु०- ईश्वरस्य तथेष्टत्वं दुःखित्वोपाधिरित्यपि । उक्ते किमुत्तरं ब्रूयात् श्रुत्यनादरतत्परः ॥५५५

तथेष्टत्वं दुःखी भवत्वि तीष्टत्वम् । दुःखित्वोपाधिः दुःखित्वप्रयोजकम् । अपि पदेनाधर्मादिमत्त्वं समुच्चिनोति । अनादरो विना बाधकेन प्रतीतार्थपरित्यागः, मा भूत् तावत् श्रुत्यवष्टम्भेन व्याप्तिभङ्गः, सोपाधिकतया तु भविष्यति; सोपाधिकसम्बन्धस्य व्यभिचारनियमादि ति ।

२२८सु०- यः सुखी स दुःखी भवत्वि तीश्वरेच्छाविषय एवेति नियमान्नायमुपाधिरित्यत आह न चेति

अनु०- न चात्मदुःखितेच्छा स्यादत एतन्निवार्यते ।५५५

ईश्वरस्य हि आनन्दं ब्रह्मणो विद्वानि त्यादिश्रुतेः सुखित्वेऽपि नोपाधिमत्त्वम्, कस्यापि आत्मदुःखितेच्छा ऽभावाद् अत एतद् उपाधेर्व्याप्याभिमतव्यापकत्वं निवार्यते ।

यद्यप्ययं नियमो न दर्शनमात्रेण सिद्ध्यति, अतिप्रसङ्गात्; नियामकं तु नास्तीति वक्तुं शक्यते; तथाऽपि श्रुत्यर्थपरित्यागं वारयितुं प्रसङ्गापादनायेदमुदितमिति द्रष्टव्यम् ।

२२८असु०- भवेदेतद्यद्यानान्दश्रुतिः सुखवादिनी स्यान्न चैतदस्ति, तस्या दुःखाभावपरत्वादिति चेत्; किं बाधकादियं श्रुतिः स्वार्थात्प्रच्याव्यते उतैवमेव ।

न तावद् द्वितीयः, दुःखाभावश्रुतेरप्यन्यथयितुं शक्यत्वेन तर्कस्येष्टापत्तितापत्तेः ।

आद्ये, न तावत् प्रत्यक्षमागमो वा बाधकोऽस्ति, ततः सुखित्वे दुःखित्वप्रसङ्गो वा निर्दुःखत्वानुमानं वा बाधकमिति वाच्यम् ।

तदुभयमपि व्याप्तिबलप्रवृत्तं वा स्यात् सहदर्शनमात्रबलप्रवृत्तं वा ।

२२८आसु०- नाद्यः इतरेतराश्रयत्वप्रसङ्गात्, सिद्धे हि श्रुतेः स्वार्थप्रच्यावने तर्कानुमानयोर्व्याप्तिसिद्धिः, तत्सिद्धौ च श्रुतेः स्वार्थात्प्रच्यावनसिद्धिरि ति ।

२२९सु०- नन्वेतद्भवतामपि समानम्, श्रुतेः स्वार्थपरत्वे तर्कानुमानयोर्व्याप्तिभङ्गः, सति च तस्मिन् श्रुतेः स्वार्थपरत्वमि ति । मैवम् । यतः प्रतीतार्थपरित्याग एव बाधकमपेक्षते, न स्वार्थपरत्वे बाधकाभावम्, तस्य प्रतीत्यैव सिद्धत्वात् ।

२२९ सु०- द्वितीये त्वतिप्रसङ्गः स्यादित्याह सहेति

अनु०- सहदर्शनमात्रेण श्रुतीनामपलापकः । यज्ञादेरपि पापस्य हेतुत्वं हिंसया युतेः । नानुमाति कथं ५५५

आपाद्येन साध्येन वा सहदर्शनं यस्यापादकस्य वा तत् सहदर्शनम्, तन्मात्रेण, श्रुतीनाम् ईश्वरस्यानन्दवादिनीनाम्, अपलापकः स्वार्थप्रच्यावकः । यज्ञादे रित्यादिपदेन गोभ्यो यवसदानं गृह्यते । युतेः योगात् । यदि सहदर्शनमात्रेणानन्दश्रुत्यर्थापलापः क्रियेत तदा या हिंसा सा पापहेतुरि ति सहदर्शनेन ज्योतिष्टोमादिश्रुत्यर्थापलापोऽपि क्रियतामविशेषादिति भावः ।

२३०सु०- नन्वविशेषोऽसिद्धः, हिंसात्वपापसाधनत्वयोः साहचर्ये निषिद्धत्वस्योपाधेः विद्यमानत्वात् । न च सुखित्वदुःखित्वसम्बन्धे कश्चिदुपाधिरस्ति । ईश्वरस्य तथेष्टत्वमुपाधिस्त्विदानीमपि गह(नं प्रवि)ननिविष्ट इत्याशङ्कते तत्रेति

अनु०- तत्र यद्युपाधिर्निषिद्धता ।५५५

अस्तीत्युच्यते इति शेषः ।

२३१सु०- केयं निषिद्धता नाम । अकर्तव्यतया श्रुत्युक्तत्वमिति चेत् । केयमकर्तव्यताऽपि । करणानर्हता वा कर्तुरनिष्टहेतुता वा । नाद्यः, ब्रह्महिंसाया अपि क्रियमाणत्वात् । द्वितीयेऽपि किं साक्षादनिष्टसाधनत्वं परम्परया वा । नाद्यः, हिंसानन्तरमेव दुःखोत्पादादर्शनात् । द्वितीये तु पापसाधनतयोक्तत्वमुपाधिरि त्युक्तं स्यात्, एवञ्चात्राप्युपाधिसद्भावादविशेष एवे ति परिहरति अदुःखित्वेनेति

अनु०-अदुःखित्वेन चानुक्तिः कथं नोपाधितां व्रजेत् ।५५५

अदुःखित्वेनानुक्तिरिति दुःखित्वेनोक्तिरित्यर्थः । काऽसौ देवदत्तादीनां श्रौती दुःखित्वोक्तिरित्यत आह अदुःखमिति

अनु०-अदुःखमितरत्सर्वं जीवा एव तु दुःखिनः । तेषां दुःखप्रहाणाय श्रुतिरेषा प्रवर्तते । इति श्रुतिर्हि परमा ५५५

प्रवर्तते दुःखप्रहाणसाधनं परमात्मानं प्रतिपादयतीत्यर्थः ।

२३२सु०- एवमनुमानानुग्राहकं तर्कं निराकृत्येदानीम् ईश्वरो न सुखी निर्दुःखत्वात् घटवदि त्यनुमानमपि दूषयति श्रुत्युक्तिरिति

अनु०- श्रुत्युक्तिर्यदि कारणम् । किं कार्यमनुमानेन गलस्तनसमेन हि ॥५५५

कारणं प्रमायाः । आनन्दं ब्रह्मणो विद्वानि त्यादिश्रुतिः प्रमाणं न वा । नेति पक्षे अपसिद्धान्तः । आद्ये तद्बाधितत्वेनाजागलस्तन इव विवक्षितार्थासाधकमनुमानमुपेक्षणीयमिति भावः ।

२३३सु०- ननु श्रुतिः प्रमाणमेव, किन्त्वनुमानविरुद्धत्वात् प्रतीतार्थं परित्यज्य दुःखाभावपरतया व्याख्यातव्ये त्याशङ्क्य; नैवम्, अनुमानस्य श्रुतिबाधकत्वादर्शनात् । क्वचिदुपजीव्यत्वादिनैव बाधकत्वात् । एवमेव बाधकत्वाभ्युपगमे त्वतिप्रसङ्गः स्यादि त्याह अनुमानेनेति

अनु०- अनुमानेन यद्यर्थः श्रुतिदृष्टोऽप्यपोद्यते ।

पूर्वोक्तेन प्रकारेण नेश्वरो धर्म एव च । स्यात्तत्फलं च ५५५

पूर्वोक्तेन शास्त्रयोनिसूत्रोक्तेन । नेश्वरः स्यात् श्रुतिदृष्टोऽपीश्वरोऽनुमानविरोधात् त्याज्यः स्यादिति यावत् । धर्मश्च नैव स्यात् , तत्फलं च नैव स्यात् इत्यत्राप्येवमेव तात्पर्यम् । यज्ञक्रिया नादृष्टफलहेतुः क्रियात्वान्निष्ठीवनादिक्रियावत् , धर्मो वा न सुखसाधनमादृष्टत्वादधर्मवदि त्याद्यनुमानसम्भवात् ।

अतिप्रसङ्गस्य विपर्यये पर्यवसानमाह तेनेति

अनु०-तेनात्र श्रुतिरेव प्रमा भवेत् ।५५५

यस्मादुपजीव्यत्वादिरहितेनानुमानेन आनन्दश्रुतेर्बाधाभ्युपगमेऽनिष्टप्रसङ्गः, तेन कारणेन एषा श्रुतिरत्र ईश्वरस्यानन्दवत्त्व एव प्रमा प्रमाणं भवेत् न पुनरन्यथा योज्येति ।

२३४सु०- मा भूत् श्रुतिरप्रमाणं, मा च भूदनुमानबाधयाऽर्थान्तरपरा, तथाऽप्यनुमानस्य बाधिका कुतः, प्रतिरोधिका तु भवेदि त्यत आह ईशस्येति

अनु०- ईशस्यानुमयाऽसिद्धेः श्रुतिर्धर्मिप्रमा भवेत् । तया सर्वगुणैः पूर्ण ईश उक्तो यतस्ततः । अनानन्दानुमानस्य धर्मिग्राहिविरोधतः । न प्रमाणं भवेत् ५५५

अनुमया इति श्रुतिव्यतिरिक्तप्रमाणोपलक्षणम् । धर्मिप्रमा धर्मिग्राहकं प्रमाणम् । अनुमानं हि प्रमाणान्तरेण सिद्धे धर्मिणि प्रवर्तते नान्यथा । अत्र चेश्वरो धर्मी, न चासावनुमानेन सिद्ध्यती ति समर्थितं प्राक्, प्रत्यक्षाद्यविषयत्वं तु परस्यापि सम्मतम्, ततः परिशेषात् श्रुतिरेव धर्मिणः परमेश्वरस्य ग्राहिकेत्येष्टव्यम् ।

तथा चानेनानुमानेन श्रुतिप्रामाण्यमनुमतम्, अन्यथा स्वस्यानुत्थानप्रसङ्गात् । सा चोपजीव्या श्रुतिरीश्वरमानन्दवन्तमाचष्टे । ततः तद्विरोधादनुमानमप्रमाणमेव अग्निस्वरूपग्राहकप्रत्यक्षविरुद्धतच्छैत्यानुमानवदिति । न च वाच्यं यः सर्वज्ञः इत्यादिवाक्यमनुमानस्योपजीव्यं नानन्दवादीति सर्वस्यापि वेदस्यैकवाक्यत्वेनार्ध(ज)चरतीयायोगात् । अन्यथा अग्नि ग्राहकमेवोपजीव्यम्, न तु तदौष्ण्यग्राहकम् इत्यपि स्यात् ।

२३५सु०- अनेनैव न्यायेनेश्वरस्य विग्रहराहित्याद्यनुमानमपि सर्वं श्रुतिविरुद्धत्वादप्रमाणमेवेत्याशयवानुपसंहरति तस्मादिति

अनु०- तस्मान्नानुमाऽत्रोपयोगिनी ।५५५

अत्र ईश्वरविषये । अत एव सर्वगुणैः पूर्ण इत्युक्तम् । अन्यथा आनन्दवानित्यवक्ष्यत् ।

२३६सु०- अनुपपत्त्यन्तरं वैशेषिकादिदर्शने दर्शयन् नित्यमेव च भावात् इति सूत्रं व्याख्याति नित्येच्छत्वादिति

अनु०- नित्येच्छत्वात्परेशस्य परमाणुसदात्वतः । अदृष्टकालयोश्चैव भावात्कार्यं सदा भवेत् ॥५५५

वैशेषिकादयो हि कालविशेषे द्व्यणुकादिप्रक्रमेण महाभूतसृष्टिमभ्युपगच्छन्ति, तत् तदीयप्रक्रियापर्यालोचनायां नोपपद्यते; किन्तु तत्पक्षे कार्यं सदा भवेत्, यदाऽभिलष्यते ततः प्रागपि भवेत् ।

कुतः । कारणसामग्रीसम्पत्तिनिबन्धनो हि कार्योत्पत्तेः कालनियमः । तत्रादिसृष्टौ परमाणवः समवायिकारणभूतास्तावत् सदा विद्यन्ते । निमित्तकारणं चेश्वरेच्छा नित्यैव । तथा कालो दि(क्च)क् । यद्यप्यदृष्टं धर्माधर्मसमाख्यातं न नित्यं तथाऽपि प्रलयेऽस्तीत्यङ्गीक्रियत एव । वृत्तिलाभस्तदा नास्तीति चेन्न, तस्यापीश्वरेच्छादिकारणकस्य, तद्भावेऽभावानुपपत्तेः । अत एव परमाणुसंयोगस्यासमवायिकारणस्याभावान्न सदा सृ(सदादिसृ)(महदादिसृ)ष्टिरिति निरस्तम्, संयोगानुत्पादस्याप्यनुपपत्तेः । तत् असमवायिकारणकर्माभावादिति चेन्न, तदनुत्पादस्याप्ययोगात् । न चातोऽन्यद् द्व्यणुकादेः कारणमस्ति, यद्वैकल्यात् अभिलषितसमयात्प्राक् कार्याभावो भवेत् । सत्यां चाभिमतसामग्रयां कार्यानुदये पश्चादपि नोत्पद्येत, नियामकाभावादिति ।

सदात्वं सदातनत्वम् । भावात् प्रलयेऽपी ति शेषः । एव शब्दस्य सदैव इति सम्बन्धः । कार्यं भवेदि ति चाभ्युपगम्योक्तम् । वस्तुतस्तु तत्पक्षे कदाऽपि द्व्यणुकाद्युत्पत्तिर्न सम्भवति, विनाशकारणस्येश्वरेच्छादेः सदातनत्वेन सत्प्रतिपक्षत्वात् । कार्योत्पत्तिसहकृतमेवेश्वरेच्छादिकं विनाशकारणमित्यङ्गीकारेऽप्युत्पत्त्यनन्तरमेव विनाशः प्रसज्येतेति । अत एव सृष्ट्यादीति वक्ष्यति ।

२३७सु०- स्यादेवं यदि कालमात्रं सृष्टेर्वा संहारस्य वा कारणं स्यात् । न चैवम् । किन्तु कालविशेष एवातस्तद्भावाभावाभ्यां सृष्टिसंहारनियमो घटते । तथा नेश्वरेच्छामात्रं सृष्ट्यादिहेतुः किन्तु तद्विशेष एव ततस्तद्भावाभावप्रयुक्ता सृष्ट्यादिव्यवस्था स्यादिति चेन्न । किं कालदेशादेरौपाधिको भेदः, किंवा स्वाभाविकः । नाद्यः निरस्तत्वात् । द्वितीये त्वपसिद्धान्तः इत्याह न हीति

अनु०-न हि कालविभेदोऽस्ति तत्पक्षे ५५५

हि शब्देन आकाशकालदिशामेकैकत्वादि त्यादि तद्वाक्यं स्मारयति । कालेतीश्वरेच्छाया अप्युपलक्षणम् ।

२३८सु०- नन्विदं दूषणं भवतामपि समानम् । तथा हि । महदाद्युपादानकारणं प्रकृतिर्नित्यैव । तथा निमित्तकारणमीश्वरेच्छाकालादिकमपि । तदेव च प्रलयकारणम् । अतः सृष्टिप्रलयसमयनियमो भवतामपि दुर्घटः इत्यत आह अस्मन्मत इति

अनु०-अस्मन्मते हरेः । विशेषकाल एवैतत्सृष्ट्यादीच्छा सदातना ॥५५५

यद्यपि अस्मन्मते हरेरिच्छा सदातना । प्रकृत्याद्युपलक्षणमेतत् । तथाऽपि विशेषकाल एवैतस्य महदादेः सृष्ट्यादि भवतीति योजना ।

अस्माभिः काले स्वभावत एव भेदोऽभ्युपगम्यते । तथा च कालविशेषस्यैव सृष्टिं संहारं च प्रति कारणत्वात् तद्भावाभावाभ्यां सत्स्वपीतरकारणेषु सृष्ट्यादिसमयनियमो युज्यत इति भावः ।

२३८असु०- ननु कालविशेष इति वाच्यम् । मैवम् । विशिष्यत इति विशेषः, स चासौ कालश्चेति विग्रहग्रहणात् ।

ननु सदातनीति भवितव्यम् । मैवम् । नायं ट्युट्युलोरन्यतरः प्रत्ययः, किन्तु भ•)वार्थे तनप्रत्ययोऽयम् । अथवा तनोति तनोते रूपमेतत् ।

२३९सु०- ननु ते कालभेदा यदि नित्यास्तदा स प्रसङ्गस्तदवस्थः, व्यर्थश्च कालभेदाभ्युपगमः । अनित्यत्वे तत्कारणं वाच्यमिति चेत् सत्यम् । उपादानं तु प्रकृतिरेव । निमित्तमाह विशेषाश्चेति

अनु०- विशेषाश्चैव कालस्य हरेरिच्छावशाः सदा ।५५५

न केवलं महदादि किन्तु कालस्य विशेषाश्च क्षणलवादयः । एव शब्दस्य हरेरेवे ति सम्बन्धः । सदेत्यनेन न युगपत्सर्वक्षणसृष्टिर्येन तेषामपि क्षणिकत्वं स्यात्, किन्तु निरन्तरप्रवाहतयेत्युक्तं भवति ।

२४०सु०- ननु कालविशेषाणां परमेश्वराज्जन्म कुतः प्रमाणात्सिद्धमित्यत आह सर्व इति

अनु०-सर्वे निमेषा इति हि श्रुतिरेवाह सादरम् ।५५५

सर्वे निमेषा जज्ञिरे विद्युतः पुरुषादधि इति श्रुतिरेव कालविशेषाणामीश्वराज्जनिम् आह हि इत्यर्थः ।

विशेषेण द्योतत इति विद्युत्तस्मात्परमपुरुषात्सर्वे निमेषाः = कालभेदा अधिजज्ञिरे = यथास्वं जायन्त इति ।

ननु एषा श्रुतिः कालोपाधीनामीश्वराज्जननमाह, न तु कालस्य; तथा सति काष्ठाकलामुहूर्ताश्चेत्युत्तरवाक्यस्य पौनरुक्त्यप्रसङ्गात् । न हि सर्वनिमेषातिरिक्तं काष्ठाकलादिकमस्ति, उपाधयस्तु निमेषादिरूपाः पृथगेव, इति न तत्र पुनरुक्तिदोष इति अत उक्तं सादरमिति । यत्सर्वनिमेषजन्माभिधाय पुनः काष्ठादिजन्माभिधत्ते तदादरार्थमित्यतो न पुनरुक्तिदोषः । उपाधिभेदस्तु नोपपद्यत इत्युक्तमेवेति ।

२४१सु०- ननु निमेषादिशब्दा अक्षिपक्ष्मसंयोगादिवाचिनो न साक्षात्कालाभिधायिनः । अतो नेयं श्रुतिर्व्यक्तं कालस्यैवेश्वराज्जन्म प्रतिपादयितुमलमि त्यतोऽत्र स्पष्टां श्रुतिं चाह उदीरयतीति

अनु०- उदीरयति कालाख्यां शक्तिमित्यस्य वागपि ।५५५

सोऽन्तःशरीरेऽर्पितभूतसूक्ष्मः कालात्मिकां शक्तिमुदीरयाण इति अस्य ईश्वरस्य वागपि कालस्येश्वरादुत्पत्तिमाहे त्यर्थः ।

कालात्मिकां कालाख्यां सहकारिशक्तिम्, उदीरयाणः जनयन्नित्यर्थः । अत्र कालशब्दात्, ईश्वरस्य जगत्सृष्टौ शक्तित्वाभिधानाच्च, नार्थान्तरकल्पनावकाशः ।

२४२सु०- स्यादेतत् । कालस्तावत्सर्वोत्पत्तिमतां निमित्तम् । न च कालस्योत्पत्तौ कालान्तरमस्ति । तत्कथं तस्योत्पत्तिः ॥ पूर्वकालः परकालस्य निमित्तमिति चेन्न, इदानीं जातः , तदानीं जातः इत्यधिकरणतया कालस्य कारणतावधारणात् । अधिकरणस्य कार्योत्पत्तिसमानकालीनताया गेहे जातः , गोष्ठे जातः इत्यादौ निश्चितत्वात् इत्यत आह कालस्येति

अनु०- कालस्य कालगत्वेन न विरोधोऽपि कश्चन ।५५५

कालस्य उत्पत्त्यङ्गीकारे न केवलं साधकसद्भावः, किन्तु कश्चन विरोधोऽपि न अस्तीति योजना । एतच्च प्रपञ्चयिष्यते ।

२४३सु०- एवं स्वमते कालविशेषभावाभावप्रयुक्तः सृष्ट्यादेः समयनियम इति समर्थितम् । प्रकारान्तरेण तं समर्थयते असङ्ख्यातेति

अनु०- असङ्ख्यातविशेषत्वादिच्छाया अपि सर्वदा ।५५५

सर्वदा विद्यमानाया इति शेषः । सर्वदा विद्यमानाया अपि ईश्वरेच्छायाः शक्तिव्यक्तिरूपावस्थितसिसृक्षात्वा द्यसङ्ख्यातविशेष(वत्त्वा)त्वात् तद्व्यक्त्यव्यक्तिप्रयुक्तः सृष्ट्यादेः समनियमो युज्यत इत्यर्थः । यद्यपि कालभेदमात्रेण कृतसमाधानमेतत् । कालविशेषे स्रक्ष्यामीत्येवंरूपत्वाद्भगवदिच्छाया न मोघत्वमापद्यते, तथाऽपि वस्तुस्थितिरियं दर्शिता वेदितव्या ।

२४४सु०- कालस्य कालगत्वेने त्युक्तं, तत्र किं कालः स्वगतः किं वा कालान्तरगतः । नाद्यः, स्वस्कन्धारोहणवद्विरुद्धत्वात् । न द्वितीयः, तदभावात्; भावे वा कालान्तरसृष्टिवैयर्थ्यात्, तस्याप्युत्पत्तौ कालान्तराङ्गीकारप्रसङ्गात् इत्यतः सप्रमाणकमुक्तं विवृणोति ईश इति

अनु०- ईशो देशश्च कालश्च स्वगता एव सर्वदा ।५५५

देश इति अव्याकृताकाशाभिधानम् ।

२४५सु०- स्वगताः इत्युक्त्या प्राप्तां देशकालयोः स्वातन्त्र्यशङ्कां वारयति ईशाधीनाविति ।

अनु०- ईशाधीनौ च तौ नित्यं तदाधारौ च तद्गतौ । इति श्रुतिरपि प्राह काले स्वोद्दिष्ट एव तु । तत्कालसृष्टिमेवातो वाञ्छतीशः सदैव हि । स्यात्कालः स तदैवेति कालस्य स्वगतत्वतः ॥५५५

विशेषणत्रयेण सत्ताप्रतीतिप्रवृत्तीनां परमेश्वरायत्तत्वमुच्यते । श्रुतिरपीति साक्षिणं समुच्चिनोति । यतः कालस्य स्वगतत्वं श्रुतिः प्राह साक्षिणा च सिद्धम्, अतः कालस्य स्वगतत्वतः स कालस्तदैव स्यादितीशः सदैव स्वोद्दिष्ट एव काले तत्तत्कालसृष्टिमेव वाञ्छति इत्यन्वयः ।

२४६सु०- एतदुक्तं भवति । कालातिरिक्तकार्याणामेव कालोऽधिकरणतया कारणं, न कालस्य । केवलं, श्वो घटं स्रष्टाऽस्मी तिवत् कालसृष्टिं वाञ्छतः परमेश्वरस्याधिकरणतयोद्देश्यः कालः क इति प्रश्नोऽवशिष्यते । तत्र यः सृज्यः स एवेत्युत्तरम् । न हि सृज्यस्य प्राक् सत्त्वमस्ति, येनोद्देश्यत्वं सत्त्वमपेक्षेत । अधिकरणाधिकर्तव्यता चैकस्यैव श्रुत्यादिसिद्धा विशेषबलाच्चोपपद्यते । अतो न कालस्योत्पत्तौ काचिदनुपपत्तिरिति ।

२४७सु०- यदुक्तं यदेश्वरेच्छा सिसृक्षाकारा व्यज्यते तदा महदादिसृष्टिर्भवति । यदा तु सञ्जिहीर्षारूपा सम्पद्यते तदा संहारो भवती ति, तत्रेदं वैचित्र्यं किन्निमित्तमिति वाच्यम्; न च कालविशेषो निमित्तमिति युक्तम्, तस्येश्वरेच्छायत्तत्वात्; नापि पुरुषार्थायत्तम्, पारतन्त्र्यापत्तेरि त्यत आह स्वभावादेवेति

अनु०- स्वभावादेव हीच्छैषा ५५५

एषा विचित्रा । तस्मात्कालविशेषाणामीश्वराधीनत्वे नेतरेतराश्रयदोषापत्तिरिति हिशब्दार्थः ।

कुत एतदित्यत आह देवस्येति

अनु०-देवस्यैष इति श्रुतेः ।५५५

एतदवगम्यत इति शेषः ।

२४८सु०- अपर आह किमानया कालादिवैचित्र्यकल्पनया, यावता कारणानां कार्याणां च स्वभावादेव समयनियमोपपत्तेः । अन्ततोऽपि हि स्वभाववादोऽभ्युपगन्तव्यः, ततो वरमादावेव स्वभाववादाभ्युपगमः इति । अत आह स्वभावोऽपीति

अनु०- स्वभावोऽपि परेशेच्छावश इत्युदितः पुरा ।५५५

पुरा चेतनानां विशेषो य इत्यादौ । स्वभाववादमभ्युपगच्छताऽपि तन्नियामकतयेश्वरः अङ्गीकार्यः, ततस्तत्रैकत्रैव स्वभावानुसरणे प्रमाणायत्तेऽङ्गीकार्ये किमनेकत्र तदभ्युपगमेनेति भावः ।

२४९सु०- न केवलं पूर्वोक्तमेव प्रमाणं स्मर्तव्यम्, किन्तु प्रमाणान्तरमप्यस्तीत्याह नित्या इति

अनु०-नित्या अनित्याश्च ततस्तदधीना इति श्रुतिः ॥५५५

तत इत्यस्य श्रुतावेव परामर्शविषयो द्रष्टव्यः । श्रुतिः सर्वस्येश्वराधीनतामाहेति शेषः ।

२५०सु०- अनुपपत्त्यन्तरं वैशेषिकादिमते दर्शयत् ॐ रूपादिमत्त्वाच्च विपर्ययो दर्शनात् ॐ , ॐ उभयथा च दोषात् ॐ इति सूत्रद्वयं व्याचष्टे रूपेति

अनु०- रूपस्पर्शादिहेतुभ्यः परमाणोरनित्यता ।अनुमेया ५५५

परमाणोः इति जात्यपेक्षमेकवचनम् ।

पार्थिवादीनां चतुर्विधानां परमाणूनां नित्यतामुपयन्ति वैशेषिकादयः । तदनुपपन्नम्; पार्थिवाः पाथसीयास्तैजसाश्च परमाणवोऽनित्या रूपवत्त्वात् पटवत् , यद्वा चतुर्विधा अप्यनित्याः स्पर्शवत्त्वात्पटवत् , एवं पार्थिवा आप्याश्चानित्या रसवत्त्वात्पटवत् , पार्थिवा अनित्या गन्धवत्त्वात् तद्वदेवे त्याद्यनुमानविरुद्धत्वात् ।

न च सावयवत्वमुपाधिः, गुणादौ साध्याव्याप्तेः । न च द्रव्यत्वावच्छिन्ने साध्येऽस्योपाधित्वम्, यद्रूपादिमत्तत्सावयवमिति साधनव्यापकत्वात् । न च धर्मिग्राहकविरोधः, साक्षिणैव परमाणुसिद्धेरुक्तत्वात् ।

अनित्यत्वे च परमाणूनां न मूलकारणत्वसिद्धिः ।

यदि च रूपादिमन्तोऽपि परमाणवो नानित्यास्तदा घटादयोऽप्यनित्या न स्युरविशेषात्, तथा(च)ऽपि न परमाणूनां मूलकारणत्वम् । न चेश्वरे हेतूनां व्यभिचारः, भौतिकत्वेन विशेषणात् । तथाच वक्ष्यति भौतिकं त्वेव रूपादि व्याप्तं नाशेन नो मत इति ।

२५१सु०- नन्वस्माभिर्भूतसूक्ष्माणां नित्यताऽङ्गीक्रियते, तत्कथमेवमनुमीयते । मैवम् । न हि परमाणवो भूतसूक्ष्माणि, किन्नामाहं(कारो)मात्रोपचितानि, विकृताकाराश्च अनित्या एवेति ॥

२५२सु०- ॐ अपरिग्रहाच्चात्यन्तमनपेक्षा ॐ इति सूत्रं व्याचष्टे श्रुतीनां चेति

अनु०- श्रुतीनां च विरुद्धत्वान्न तन्मतम् ।

उपादेयमतश्चायमविरुद्धः समन्वयः ॥५५५

सम्बन्धमात्रे षष्ठी, अन्यथा तृतीया स्यात् । श्रुतयश्च आत्मन आकाश इत्याद्यास्तत्र तत्रोदाहृता ज्ञातव्याः ।

२५२असु०- वैशेषिकादिमतस्यानुपादेयत्वे सिद्धे किं लब्धमित्यत आह अतश्चेति अयं सकलगुणपरिपूर्णपरब्रह्मविषयः । अविरुद्ध इति न वैशेषिकादिमतविरोधेनासमञ्जसो मन्तव्य इति भावः ॥

॥ अथ समुदायाधिकरणम् ॥

ब्र०सू०-ॐ समुदाय उभयहेतुकेऽपि तदप्राप्तिः ॐ ॥५५५

१सु०- अथेदानीं सौगतमतमपाक्रियते । ते च चतुर्विधाः । वैभाषिकाः सौत्रान्तिका माध्यमिका योगाचाराश्चेति । तत्र जगत्सत्यमेव परमाणुमयमाचक्षाणानां वैशेषिकादीनां निरसनप्रसङ्गादनतिभेदं वैभाषिकसौत्रान्तिकमतमादौ तावन्निराक्रियते ॥

१असु०- विप्रतिपत्तिं दर्शयंस्तन्मतमुपन्यस्यति वैभाषिकाश्चेति

अनु०-वैभाषिकाश्च सौत्रान्ताः स्वरसक्षणिकं जगत् ।५५५

आहुः इति वक्ष्यमाणेन सम्बन्धः । क्षणिकं क्षणमात्रावस्थायि । मुद्गराभिघातादीनां विनाशहेतूनां प्रतिक्षणमनुपलम्भात् कथं क्षणभङ्गित्वमित्यत उक्तं स्वरसेति । स्वभावेनैव क्षणिकम् । स्वभाव एवायं वस्तुनो यद्विनाशित्वं, तत्र का कारणापेक्षा; मुद्गरादयोऽपि न वस्तुविनाशहेतवः, किन्नाम घटादितः कपालादेर्विसदृशकार्यस्योत्पत्तौ निमित्तभूता एवेति ।

२सु०- ननु च कारणानां क्रियया संयोगे सति तत्समवेततया तत्परिणामतया वा कार्येणोत्पत्तव्यम्, तत्कार्येणाप्येवम्; इति कथं क्षणिकत्वं जगतः इत्यत आह अणूनामिति

अनु०- अणूनां समुदायं च ५५५

जगदाहुः । अणुसमुदाया एव गोघटादिबोधबोध्याः, न तु तदतिरिक्तोऽवयवी नामास्ति, येन क्षणिकता विरुध्येत ।

अणुमात्रमिति वक्तव्ये समुदायग्रहणम् एको महानि ति प्रत्यक्षप्रत्ययविरोधपरिहारार्थम् । प्रत्येकमणूनामप्रत्यक्षत्वेऽनेकत्वेऽमहत्त्वेऽपि तत्समुदायस्य प्रत्यक्षत्वादि युज्यत इति भावः ।

३सु०- समुदायो हि मेलकेन (केनचित्) पुंसा भवति, न चास्मदादिस्तथेतीश्वरोऽभ्युपगन्तव्यः स्यात् । तथाऽवयव्यनभ्युपगमे गोघटादिविलक्षणाकारता न स्यादि त्यत आह कालेति

अनु०- कालकर्मनिमित्ततः ।उत्पत्तिकाले युक्तानां ५५५

कालकर्मणी च ते निमित्ते च, ततः । उत्पत्तिकाले आदिसृष्टौ । अन्यदा तु निमित्तान्तरमस्तीति भावः । युक्तानां सन्निकृष्टतयोत्पन्नानां अणूनां समुदायमि ति सम्बन्धः । कर्मादिवशादेव तथा तथा सन्निकृष्टाः परमाणवो जायन्ते यथा यथा गोघटादिविचित्राकारावभासः स्यात्; तत्र किमीश्वरेण, किं वाऽवयविना । सिद्धान्तिनाऽपि हि कर्मादिकं निमित्तमङ्गीकर्तव्यम्, संयोगश्चावयव्युत्पादानुगुणः; तावतैव सर्वमुपपद्यत इति ।

४सु०- किमनात्मप्रपञ्च एव क्षणिकः ? नेत्याह आत्मानमिति

अनु०- आत्मानं च क्षणस्थितम् ।५५५

क्षणिकत्वहेतोः सत्त्वस्य सर्वत्र साम्यादिति भावः ।

क्षणिकत्वे प्रत्यभिज्ञाविरोध इत्यत आह नित्यमिति

अनु०- नित्यं सन्तानमेतेषां ५५५

एतेषाम् अणूनाम् । सन्तान विषया प्रत्यभिज्ञेति भावः । न चैवं सत्त्वस्यानैकान्त्यम् । सन्तानस्य सत्त्वाभावात् ।

५सु०- एवं सामान्यतो निरूप्य विभागमाह पञ्चेति

अनु०- पञ्चस्कन्धात्मना स्थितम् ।५५५

जगद्वृक्षं पञ्चस्कन्धात्मना स्थितम् आहुः ।

पञ्चस्कन्धानाह संस्कारेति

अनु०- संस्काररूपविज्ञानसंज्ञादुःखात्मना स्थितिः ।५५५

स्थितिः स्कन्धानामिति शेषः ।

समनन्तरप्रत्ययः संस्कारस्कन्धः । रूपरसगन्धस्पर्शशब्दात्मकाः परमाणवो रूपस्कन्धः । निर्विकल्पकं ज्ञानं विज्ञानस्कन्धः । सविकल्पकं ज्ञानं संज्ञास्कन्धः । वेदनाऽपरपर्यायं दुःखं चैकस्कन्धः ॥

अत्र रूपस्कन्धो बाह्यः, अन्ये चत्वार आभ्यन्तराः । इत्याहुरिति सम्बन्धः ।

६सु०- सुखादीनां पदार्थान्तराणां विद्यमानत्वात् कथं पञ्चैव स्कन्धाः, इत्यत आह दुःखाभावमिति

अनु०-दुःखाभावं सुखं चाहुः ५५५

शब्देन केचित्सुखं वेदनास्कन्धेऽन्तर्भावयन्तीति सूचितं भवति । यद्वाऽनुक्तसमुच्चयार्थश्चशब्दः, यथा मूर्ताभाव एवाकाशं, रूपादय एव पृथिव्याद्याः, सङ्ख्यादयस्तु गुणाः पृथगनुपलम्भान्न सन्त्येव, देशान्तरोत्पाद एव कर्मप्रत्ययालम्बनं क्षणिकस्य वास्तवकर्मायोगात्, सन्निकृष्टविप्रकृष्टतयोत्पाद एव संयोगादिव्यवहारगोचरः, अतद्व्यावृत्तिरेव गोत्वादिसामान्यबुद्धिबोध्ये त्यादि ।

अनु०- अरूपज्ञानसन्ततिम् । मोक्षं ५५५

अरूपेति । सन्तन्यमानं ज्ञानमेवात्मा, तस्य विषयोपप्लवः संसारः । अरूपा निर्विषया या ज्ञानसन्ततिस्तामेव मोक्षम् आहुर्नान्यमित्यतो न पञ्चस्कन्धप्रक्रियाभङ्ग इति ।

७सु०- एवं वैभाषिकसौत्रान्तिकयोः साधारणं मतमुपन्यस्य अवान्तरभेदं तु निराकरणप्रस्ताव एव विवक्षुः, यत्तावदुक्तं परमाणुसमुदाय एव गोघटादिप्रपञ्चो न त्ववयवी कश्चिदस्ती ति तन्निराकर्तुं समुदाय उभयहेतुकेऽपि तदप्राप्तिः इति सूत्रं व्याचष्टे स इति

अनु०- स समुदायो हि नैकस्मादेव युज्यते ।५५५

योऽयं गोघटादिबुद्धिविषयत्वेनाभ्युपगतः समुदायः, स किमेकपरमाणुहेतुकः, किंवा अनेकपरमाणुहेतुकः ।

नाद्यः । एकस्मात्परमाणोः समुदायोत्पादानुपपत्तेः, न ह्येकैकस्मिंस्तरौ तरुसमुदायबुद्धिः कस्यापि विद्यते; समुदायकल्पनं वानर्थकमापद्येत, महत्त्वैन्द्रियकत्वयोरसमर्थितत्वात् । अनेन अपिशब्दलब्धोऽर्थो दर्शितः ।

७ सु०- द्वितीयं निराकरोति नेति

अनु०-नोभयोश्च ५५५

उभय ग्रहणम् नेकमात्रोपलक्षणम् । सकाशादि ति शेषः । चशब्देन समुदायो युज्यत इत्यनुकृष्यते ।

सु०- कुतो न युज्यत इति चेत् । अनेकहेतुकत्वेऽपि किमसमुदितानेकहेतुकोऽथ समुदितानेकहेतुक इति वक्तव्यम् ।

आद्ये सर्वत्र•पि) गोघटादिबुद्धिप्रसक्तिः; असमुदितपरमाणूनां सर्वत्र भावात्, समुदायस्य च तन्मात्रहेतुकत्वात्, समुदायाङ्गीकारवैयर्थ्यप्रसङ्गश्च ।

८सु०- द्वितीयानुपपत्तौ हेतुमाह उभयत्वमिति

अनु०- उभयत्वं यत्समुदायव्यपेक्षया ।५५५

यत् यस्मात् उभयत्वं समुदितानेकत्वं, समुदायसापेक्षम् । जाते हि समुदायेऽनेकेषां समुदितत्वं (सं)भवति । तस्मान्नेति सम्बन्धः ।

समुदितानेकत्वस्य समुदायसापेक्षत्वेऽपि कुतस्ततः समुदायोत्पादो न युज्यते इत्याशङ्कां परिहरत्सूत्रार्थमुपसंहरति अत इति

अनु०- अतोऽन्योन्याश्रयत्वेन समुदायो न युज्यते ।५५५

समुदायस्य समुदितानेकेषां चेतरेतरापेक्षोत्पत्तिकत्वेनेत्यर्थः । समुदायानु(त्पत्तौ)पपत्तौ चाणूनां महानेक इति प्रत्यक्षबुद्धिगोचरताऽयोगादवश्यमङ्गीकरणीयोऽवयवीति ।

८असु०- किञ्चायं समुदायः किं परमाणूनां संयोगः, किंवाऽनेकत्वसङ्ख्या, उत द्रव्यान्तरम् । नाद्यद्वितीयौ; अनङ्गीकारात्; अङ्गीकारेऽप्यतीन्द्रियाश्रितयोस्तयोरैन्द्रियकत्वानुपपत्तिः । तृतीये स एवावयवी ।

८आसु०- सांवृतोऽसाविति चेत्, तर्हि पुनर्महानित्यादिप्रमानुपपत्तिस्तदवस्थैव । भ्रान्तिरियमिति चेत् (न), भ्रान्तेरभ्रान्तिपूर्वकत्वे क्वचिन्महत्त्वादेः वास्तवत्वप्रसङ्गात् । अनादिवासनावशादनादिरेवेयं भ्रान्तिरिति चेन्न, नीलादिज्ञानस्यापि तथात्वप्रसङ्गात् ।

९सु०- ननु विषममिदमुच्यते, अवयविनि बाधकसद्भावात् । तथा हि । अवयवी किमवयवेषु प्रत्येकं कार्त्स्येन वर्तते किं वैकदेशेन ? आद्येऽनेकत्वप्रसङ्गः । न द्वितीयः, तस्यावयवान्विहायेकदेशाभावात्; भावे वा (त) अत्रापि वृत्तिविकल्पप्रसङ्गात् ।

किञ्च केषुचित्तन्तुषु चलत्सु तद्गतोऽवयवी चलति न वा । नेति पक्षे युतसिद्धिप्रसङ्गः । आद्ये तु निश्चलावयवाश्रितो न चलती ति चलाचलत्वलक्षणो विरुद्धधर्माध्यासः ॥

एवमावृतानावृतत्वरक्तारक्तत्वलक्षणावपि विरुद्धधर्माध्यासौ द्रष्टव्याविति ।

९असु०- उच्यते । नास्माभिरवयवेभ्योऽत्यन्तभिन्नोऽवयवी गृह्यते, किन्तु तत्परिणामविशेष एव; तत्र कुतो वृत्तिविकल्पावकाशः । चलाचलत्वादिविरोधस्तु भेदाभेद•दि)विरोधवदपाक्रियत इति नावयविनि बाधकसद्भावः ।

९आसु०- न च वाच्यं समुदायो भवदि्भरङ्गी(क्रिय)कृत एव, त(तश्च)त्राक्षेपसमाधानसाम्यमिति; यतोऽनेकेषामेककालदेशकार्याद्यवच्छेदेन मेलनं समुदायोऽभ्युपगम्यते, स चामिलितेभ्य एव भव(ती)ति । स्थायितायां च तत्सम्भवो न क्षणभङ्गवाद इति वक्ष्यति ।

१०सु०- उक्तमर्थमाक्षिप्य समादधत्सूत्रम् ॐ इतरेतरप्रत्ययत्वादिति चेन्नोत्पत्तिमात्रनिमित्तत्वात् ॐ इति ल२२७२(८)श । तत्राक्षेपांशं तावद्व्याचष्टे अन्योन्येति

अनु०-अन्योन्यापेक्षया पुंसः समुदायत्ववेदनम् । स्यात्तत्सदातनत्वेऽपि तच्च सामीप्यहेतुकम् । इति चेत् ५५५

भवेदिदमन्योन्याश्रयत्वं यद्ययं समुदायः कादाचित्कः स्यात्, न चैवम्, सदातनं त्विममभ्युपगच्छामः । एवं तर्हि सृष्टिप्रलयव्यवस्था न स्यादिति चेन्न, यतस्तस्य समुदायस्य सदातनत्वेऽपि पुंसः समुदायत्ववेदनं स्यात्, कदाचिदिति शेषः । ततस्तदपेक्षया सृष्ट्यादिव्यवस्थोपपद्यत इति भ•वः ॥

समुदायस्य सदातनत्वे तद्वेदनमपि कुतः कादाचित्कमित्यत उक्तं तच्चेति तत् समुदायत्ववेदनं परमाणु सामीप्यहेतुकम् । न च सामीप्यं सदाऽस्तीति वेदनस्य कादाचित्कत्वमिति ॥ समुदायत्ववेदनस्य सामीप्यहेतुकता कुत इत्यत (उक्तं) आह अन्योन्येति अन्योन्य परमाणुज्ञाना पेक्षया हि तद्भवति, न चान्योन्यज्ञानं सामीप्येन विना भवतीति ।

ननु वेदनमेव पुमानिति सौगता मन्यन्ते, तत्कथं पुंसो वेदनमिति । उच्यते । ज्ञानं हि द्विविधं भवति, प्रवृत्तिज्ञानमालयज्ञानं चेति । तत्रालयज्ञानं प्रवृत्तिज्ञानदुःखसंस्कारास्पदं पुमानित्युच्यते । प्रवृत्तिज्ञानं तु समुदायत्ववेदनमिति न विरोधः ।

एतदुक्तं भवति । अनेके परमाणव एव समुदायः । तदनेकत्वं च समुदायत्वम् । तत् मिलितेष्विव विरलेष्वपि विद्यते । किन्तु न सदा समुदायत्ववेदनं भवति, इतरपरमाणुसहितेतरपरमाणुज्ञाने सति हि समुदायत्वज्ञानं भवति, अपेक्षाबुद्धेरनेकत्वव्यञ्जकत्वात् । न चेतरेतरप्रत्ययो विरलेषु परमाणुषु सम्भवति । न हि म(थु)धुरापाटलिपुत्रस्थितयोर्वृक्षयोरितरेतरप्रत्ययो दृष्टः ।

१०असु०- किञ्चाधिपतिसहकार्यालम्बनसमनन्तरप्रत्ययाश्चत्वारो हि ज्ञानहेतवः । अधिपतिः इन्द्रियम् । न च विरलानां परमाणाूनामिन्द्रियालम्बनताऽस्ति । नापि तेष्विन्द्रियाणामाधिपत्यम् ॥ अतोऽदृष्टादिसहकारिवशादिन्द्रियानालम्बनविरलपरमाणुभ्यस्तदालम्बनतया तथातथा सन्निकृष्टाः परमाणवो जायन्ते । अनधिपतीन्द्रियेभ्यश्चाधिपतीन्द्रियाणि । अथेदानीं समनन्तरप्रत्ययबलादेको महानिति ज्ञानमुत्पद्यते । तेन नान्योन्याश्रयत्वम्, नापि सृष्ट्याद्यनुपपत्तिरिति ।

१०आसु०- एतेन पक्षान्तरमपि सूचितम् । विरलपरमाणुभ्यः सन्निकृष्टाः परमाणवो जायन्ते, तदेव तेषां समुदायत्वम्, अतो न कश्चिद्दोष इति ।

११सु०- समाधानांशं व्याचष्टे कार्येति ।

अनु०- कार्यसम्भूतिमात्रव्यापृति कारणम् । न तु कार्यविशेषेषु व्यापृतं कारणं भवेत् ॥५५५

कार्यसम्भूतिमात्रे व्यापृतिर्यस्य तत्तथोक्तम् । कारणं कार्यसम्भूतिमात्रव्यापृति यतः, ततो नेति शेषः ।

यथाश्रुतमेतन्न परिहारक्षममतोऽभिप्रायमाह न त्विति ।

विशिष्यन्त इति विशेषाः । कार्याण्येव विशेषाः कार्यविशेषाः । कारण मिति जातावेकवचनम् ॥ कारणानि खलु स्वसदृशकार्यजननव्यापाराणि, न तु विसदृशकार्यजनने व्यापृतानीत्यर्थः ।

१२सु०- किमतो यद्येवमित्यत आह अत इति

अनु०- अतोऽर्थेन्द्रियसंयोगिरूपकारणतात्मनः । संयोगिरूपराहित्यान्नैव तज्ज्ञानताऽपि हि ॥५५५

सदृशकार्यजनकत्वनियमादित्यर्थः । संयोगिरूपे = ग्राह्यग्राहकरूपे ये अर्थेन्द्रिये तयोः कार्ययोः कारणता संयोगिरूपकारणता । अर्थेन्द्रिययोः संयोगिरूपकारणता (अर्थेन्द्रियसंयोगिरूपकारणता ।) सा नैवोपपद्यते । कुतः । संयोगिरूपराहित्यात् । कारणयोरर्थेन्द्रिययोर्ग्राह्यग्राहकरूपराहित्यात् । आत्मनोऽपि, कार्यस्य तत्समुदायविषयं ज्ञानं यस्यासौ तज्ज्ञानः, त(द्भा)स्य भावस्तज्ज्ञानता, नैवोपपद्यते । कुतः । हि यस्मात्, कारणस्यात्मनो नैव तज्ज्ञानताऽस्तीति योजना ।

१३सु०- इदमुक्तं भवति । कारणं हि सदृशकार्यजननस्वभावं (वा) स्यात्, विसदृशकार्यजननस्वभावं वा, उभयस्वभावं वा, अनुभय(जनन)स्वभावं वा ।

तत्र यद्याद्यः कल्पोऽङ्गीक्रियते तदेन्द्रियानालम्बनेभ्यो विरलपरमाणुभ्यस्तथाभूता एव परमाणवो जायेरन्, न पुनः कदाचिदिन्द्रियालम्बनभूता मिलिताः । इन्द्रियेभ्यश्चार्थानधिपतिभ्यस्तथाविधान्येवेन्द्रियाण्युत्पद्येरन्, न जात्वर्थाधिपतीन्द्रियाणि । आत्मनश्चासमुदायज्ञानात् तादृश एवात्मा जायेत, न कदाचित् तज्ज्ञानवान् । अन्यथा कारणपरमाण्वादीनामपीन्द्रियालम्बनत्वादिकमभ्युपगन्तव्यं स्यात्, इतरथा सदृशकार्यजननस्वभावभङ्गापत्तेः । उभयथा समुदायवेदनस्य कादाचित्कत्वं नोपपद्यत इति ।

१४सु०- द्वितीयमाशङ्कते विशेषेति

अनु०- विशेषकार्यजनकं यदि कारणमिष्यते ।५५५

तथा च इन्द्रियानालम्बनविरलपरमाण्वादिभ्यः तदालम्बनमिलितपरमाण्वादिजनिः उपपद्यत इति भावः ।

निराकरोति कुत इति

कुतः समानरूपत्वं कार्याणामपि सर्वशः ।५५५

तर्हीति शेषः । सर्वशोऽपि कार्याणामिति सम्बन्धः । अत्र कार्यग्रहणं परमतानुसारेण । कारणस्य विसदृशकार्यजननस्वभावतायामाकपालभावात् सर्वेष्वपि घटक्षणेषु घटाकारता न स्यात्, किन्तु घटक्षणाद्गजक्षणस्ततो गर्दभक्षण उत्पद्येत । तथा नीलक्षणात्पीतक्षणस्ततः कपोतक्षणो जायेत । नीलानुवृत्तिस्तु न स्यादिति ।

१५सु०- अस्तु तर्ह्युभयस्वभावं कारणमिति तृतीयः पक्ष इति चेन्न, विरोधेनैकस्याप्यजननप्रसङ्गात् । अविरोधे त्वाह अत इति

अनु०- अतोऽनियत्या यत्किञ्चिद्यस्य कस्यापि कारणम् ।५५५

प्रकृतपक्षद्वयं समाहृत्य अत इति परामृशति । अनियत्या घटो घटस्यैव , नीलो नीलस्यैवे ति नियतिं विना । यत्किञ्चित् घटादिकं नीलादिकं वा । यस्य कस्यापि घटादेरघटादेः, नीलादेरनीलादेश्च । कारणं स्यात् ॥ घटक्षणस्योभयविधकार्यजननस्वभावत्वेऽसौ तदुभयं जनयेत्, तथा चोपलभ्येतेति यावत् ।

केचिदिदं वाक्यं पूर्ववाक्यशेषतया व्याचक्षते । सर्वशोऽपि कार्याणां समानरूपत्वं न स्यात् । किन्तु विसदृशकार्यजननस्वभावत्वाद्घटादिकं गजादेः कारणं स्यादिति ।

१५असु०- न चतुर्थः । अर्थक्रियारहितस्यासत्त्वप्राप्तेः, अर्थक्रियाकारित्वं सत्त्वमिति (हि) सौगताः ।

१५आसु०- ननु च कार्यजननमात्रं वस्तुनः स्वभाव इत्यङ्गीकुर्मो न तूक्तेषु कमपि पक्षमित्यत आह अत इति । बुद्धिस्थमिमं कल्पमत इति परामृशति । अतिप्रसङ्गस्तु न तिरोहितः ।

१६सु०- स्यादेतत् । यथा भवन्मते प्रमाजननस्वभावत्वेऽपीन्द्रियादेर्दोषसहकारिवशादप्रमाजननम्, तथा कारणस्य सदृशकार्यजनकत्वेऽप्यदृष्टादिसहकारिसामर्थ्यात् कदाचिद्विसदृशकार्यजननं भविष्यति । यद्वा यथा साङ्ख्यानामिन्द्रियादीनि प्रमाऽप्रमाजननस्वभावानि । तत्राप्रमाप्रतिपक्षाणां गुणानामुपनिपाते प्रमामेवोपजनयन्ति, प्रमाप्रतिपक्षाणां दोषाणामुपनिपाते त्वप्रमाम्, तथा कारणस्योभयस्वभावत्वेेऽप्यदृष्टादिवशात् तदन्यतरजन्मोपपत्स्यते ।

अथवा यथा नैयायिकादीनामिन्द्रियादीनि ज्ञानमात्रजननस्वभावानि, गुणादिसहकार्युपनिपातेन प्रमाद्यु(त्प)पपत्तिः; तथा कारणं कार्यजननस्वभावमेव, अदृष्टादिसहकारिसमवधानात् (तु) तत्सदृशं विसदृशं वा जनयिष्यती त्यत आह अदृष्टमपीति

अनु०- अदृष्टमपि तस्यैव विशेषापादकं कुतः ।५५५

अत्रादृष्टग्रहणमुपलक्षणं (सहकारिमात्रस्य) ।

१७सु०- अदृष्टमपि विशेषस्य; आद्ये विसदृशकार्यजनकत्वस्य, द्वितीयेऽन्यतरप्रतिबन्धस्य, तृतीये तूभयजनकत्वस्य, आपादकं कुतः इत्येकं वाक्यम् । तथा हि । पूर्वपूर्वतराद्यदृष्टक्षणा विशेषानापादकास्तदापादका वा । आद्ये त्वस्यादृष्टक्षणस्य विशेषापादकत्वं न सिद्ध्यति, कारणाभावात् । विशेषानापादकादृष्टक्षणजन्योऽप्य(यम)दृष्टक्षणः सहकारिवशात् विशेषमापादयिष्यतीति चेन्न, तत्सहकारिण्यप्यस्य साम्यात् । (अ)तत्रापि सहकार्यन्तरानुसरणे गौरवमिति ।

तस्यैव कारणस्य, विशेषापादकं कुतः इत्यपरं वाक्यम् । तथा हि । विशेषापादकमप्यदृष्टं किं विवक्षितस्यैव कारणस्य विशेषमापादयति, कारणमात्रस्य वा । नाद्यः नियामकयोः कारणाज्ञापकयोरभावादिति । येभ्य इन्द्रियानालम्बनविरलपरमाणुभ्यस्तदालम्बनमिलितपरमाणूत्पत्तिराशास्यते, यतश्चार्थानधिपतेरिन्द्रियादर्थाधिपतीन्द्रियस्य, यस्माच्च समुदायज्ञानरहितादात्मनस्तद्वदात्मोत्पादः, तदिदं तस्यैवेत्युच्यते ।

१८सु०- उभय(त्रापि द्वि)त्र द्वितीयौ कल्पौ दूषयति यस्येति

अनु०- यस्यकस्यापि यत्किञ्चिद्विशेषमुपपादयेत् ।५५५

अत्रापि यत्किञ्चिद् अदृष्टं विशेषमुपपादयेदि त्येकं वाक्यम् । यदि पूर्वपूर्वतराद्यदृष्टस्याप्यस्ति विशेषापादकत्वं तर्हि तदपि पूर्वपूर्वतरादिपरमाण्वादौ विशेषमापादयेदेव, समर्थस्य क्षेपानभ्युपगमात् । तथा च समुदायप्रतीतेः समयनियमो न स्यादिति ।

यस्य कस्यापि विशेषमुपपादयेदि ति द्वितीयम् । यदि कारणमात्रस्य विशेषापादकमदृष्टमङ्गीक्रियते तदा सर्वेषामपि कारणानां विशेषमुपपादयेत् । तथा च घटपरमाणुमेलने सर्वेषामपि मेलनं स्यात्, न तु कुत्राप्यभिलषितपरमाण्ववस्थानं भवेत्, न च युगपत्सर्वसमुदायो दृश्यत इति ।

१९सु०- अथ मतम् सर्वमिदं स्वव्याहतम् । तथा हि । तन्तवो यदि सदृशकार्यजननस्वभावास्तदा तन्त्वन्तरमेव जनयेयुर्न तु पटम् । यदि च विसदृशकार्यजननस्वभावास्तदा न तेभ्यः पार्थिवपटस्योत्पत्तिः स्यात् किन्तु पाथसीयं किमपि जायेत । उभयस्वभावत्वं तु विरुद्धम् । अनुभयस्वभावत्वे पटस्याप्यनुत्पत्तिः । सहकारिवशाद्व्यवस्थाङ्गीकारे सहकारिष्वपीदं समानम् । अथोच्येत । अस्ति(स्तु) तावत्तन्तुपटयोः कार्यकारणभावः, प्रमितस्यापह्नवानर्हत्वात्; स च यथा यथोपपद्यते तथा तथा कल्पयिष्यत इति । सममेतन्ममापीत्यत आह कार्यं चेति

अनु०- कार्यं च कारणं चैवं यत्किञ्चिद्यस्य कस्यचित् । भवेन्नियामकाभावात् ५५५

नित्यविनाशित्वे इत्येतद्वक्ष्यमाणमत्रापि सम्बध्यते । यत्किञ्चिन्नीलादिकं यस्य कस्य चिदेव पीतादेः कार्यं स्यात्, यत्किञ्चित्पीतादिकं यस्य कस्यचिदेव नीलादेः कारणं स्यात् । कुतः । नीलं नीलस्यैव कार्यं स्यात् न पीतस्य, नीलमेव नीलस्य कारणं न पीतमि(त्यत्र)ति नियामकाभावात् इति योजना । शब्दौ मिथः समुच्चये ।

२०सु०- एतदुक्तं भवति । सम्भवति स्थिरवादे परिहारोऽयम्, यद्यत्र समवेतं यद्येनाकारेण परिणतं वा, तत्तस्य कारणं कार्यं चे ति नियामकसद्भावेन कार्यकारणभावावधारणे सति तदुपपादककल्पनोपपत्तेः । क्षणभङ्गनये तु पूर्वोत्तरक्षणयोर्निरन्वयविनाशोत्पादयोः कार्यकारणभावावधारणोपाय एव नास्ति, समवायपरिणामयोरभावात् । तथा च कस्य बलादुपपादकं कल्पयिष्यत इति ।

२१सु०- समवायपरिणामयोरभावेऽपि यत् यदपेक्षया पूर्वभावि तदेव तस्य कारणम्, यच्च यदपेक्षया पश्चाद्भावि तदेव तस्य कार्यमित्यवधारणोपपत्तेर्नियामकाभावोऽसिद्ध इत्यतः कार्यनियमं तावन्निराकरोति इदमस्यैवेति

अनु०-इदमस्यैव कारणम् । इति नित्यविनाशित्वे केन मानेन गम्यते ॥५५५

इदं नीलम् अ(स्य नील)स्यैव कारणम्, न तु पीतस्य; इत्येवं नीलस्य नीलकार्यत्वं, नित्यविनाशित्वे निरन्वयविनाशोत्पादपक्षे, केन मानेन गम्यते न केनापि । पश्चाद्भावमात्रस्य नी(लस्येव पीतस्यापि)लापेक्षयेव पीतापेक्षयाऽपि सत्त्वादिति भावः ।

सादेश्यं सारूप्यं वा नियामकमिति चेन्न; विरलपरमाणुभ्यो मिलितानाम्, मिलितेभ्यश्च विरलानाम्, उत्पत्त्यङ्गीकारात् ।

२१असु०- कारणनियममप्यपाकरोति इदं नेति

अनु०-इदं न जायतेऽमुष्मादित्यत्रापि न कारणम् ।५५५

इदं नीलम् उष्मात् पीतात् न जायते, किन्तु नीलादेव इत्यत्र नीलस्य कारणत्वावधारणे अपि, कारणं प्रमाणं, अस्ति । नीलस्येव पीतस्यापि नीलापेक्षया पूर्वभावितायाः सत्त्वादिति भावः ।

२२सु०- ननु यथा भवतां समवायपरिणामयोरभावेऽपि कुविन्दपटयोः कार्यकारणभावावधारणं तथा ममापि भविष्यतीत्यत आह इदमस्येति नित्यविनाशित्वे आत्मन इति शेषः ।

युज्यतेऽस्माकं निमित्तकारणकार्ययोस्तद्भावावधारणम् अन्यत्रानुपक्षीणान्वयव्यतिरेकाभ्याम्, न तु परस्य; अस्माभिरन्वयव्यतिरेकानुसन्धातुरात्मनः स्थायित्वाभ्युपगमात्, परेण(च) क्षणिकतास्वीकारात् । न हि तथाविधः अन्वयव्यतिरेकयोरन्यत्रानुपक्षयस्य चावधृतेरीष्ट इति भावः । योजना तु पूर्ववदेव ॥

२३सु०- एवं समुदायं निराकृत्य सर्वस्य क्षणिकतामधुना प्रमाणाभावेन तद्विरोधेन चापाकर्तुमुत्तरो ग्रन्थः ।

तथा हि । न केवलं समुदायो नोपपद्यते किन्नाम सर्वस्य क्षणिकता च; तत्र प्रमाणाभावात् ।

ननु प्रत्यक्षं क्षणिकतामर्थानामवगमयति; तद्धि वर्तमानमात्रगोचरमर्थस्य वर्तमानक्षणमात्रसम्बन्धिनीं सत्तामवगाहते, न पूर्वोत्तरक्षणसम्बन्धिनीमपि; तत्कथं क्षणिकत्वमर्थानामप्रामाणिकमिति ।

उच्यते । किमिदं क्षणिकत्वं नाम । किं क्षणसम्बन्धिसत्त्वम्, किंवा क्षणमात्र एवोत्पत्तिनाशवत्त्वम्, यद्वा क्षणान्तरासम्बन्धित्वे सत्येकक्षणसम्बन्धित्वम् । आद्यस्त्विष्ट एव, स्थायिनोऽप्यर्थस्यैकक्षणसत्तास्वीकारात् । द्वितीयतृतीयौ दूषयति विनाशेति

अनु०- विनाशोत्पत्तयश्चैव न दृश्यन्ते सदातनाः ।५५५

अनेकपदार्थसम्बन्धित्वेन बहुवचनम् । शब्दस्तृतीयपक्षसमुच्चयार्थः । एव शब्दस्य नैवेति सम्बन्धः । सदातनाः प्रतिक्षणभाविन्यः ।

प्रत्यक्षं खल्वर्थानां वर्तमानकालसत्तामवगाहते; न पुनः क्षणमात्रभाविनावुत्पत्तिविनाशावपि, नापि क्षणान्तरासम्बन्धित्वम्; तथा च कथं तेन क्षणिकता सिद्ध्येदिति ।

२४सु०- ननु च प्रत्यक्षं पूर्वोत्तरक्षणवर्तित्वमप्यर्थस्य गृह्णाति न वा । नाद्यः, वर्तमानमात्रग्राहित्वात् । द्वितीये तु प्रत्यक्षानुपलम्भेन पूर्वोत्तरक्षणयोरसत्त्वसिद्धेः क्षणिकतैव सि(द्ध्येदिति)द्धे ति चेत् ।

द्वितीयं तावदुररीकुर्मः; न चैवं क्षणिकतासिद्धिः, योग्यानुपलम्भस्यैवासत्त्वगमकत्वात् । न च पूर्वोत्तरकालवर्तिता प्रत्यक्षयोग्या, वर्तमानमात्रग्राहितायाः परेणैवोक्तत्वात् ।

अस्तु वाऽऽद्यः पक्षः । कस्यचित्प्रत्यक्षस्य वर्तमानमात्रग्राहित्वेऽपि तदेवेदमिति प्रत्यभिज्ञानलक्षणस्य तदभावादि त्याशायेनाह दृश्यत इति

अनु०- दृश्यते प्रत्यभिज्ञातः स्थिरत्वं सर्ववस्तुषु ।५५५

विषयीक्रियत इत्यर्थः । तृतीयार्थे तसिः । एकस्यैवानेकक्षणसम्बन्धित्वं स्थिरत्वम् ।

२४असु०- एतेन न केवलं प्रत्यक्षं क्षणिकतां न गोचरयति । किन्तु स्थायि(तां)त्वमपि गोचरयती त्यपीति वदता, परपक्षे प्रमाणविरोधः स्वपक्षे प्रमाणसद्भावश्चोदितो भवति ।

२५सु०- अनेन अनुस्मृतेश्चे ति सूत्रं कृतव्याख्यानं वेदितव्यम् ।

२५असु०- सर्ववस्तुषु इत्यनेन सौगतानां प्रत्यभिज्ञानिराकरणं वैशेषिकादिमतमेव स्पृशति न त्वस्मन्मतमिति सूचयति ।

तथा हि । किमनया प्रत्यभिज्ञया नित्यत्वेनाभ्युपगतेषु परमाण्वादिषु स्थिरत्वं साध्यते किंवा घटादिषु । नाद्यः, तेषामतीन्द्रियत्वेन प्रत्यभिज्ञाप्रत्यक्षगोचरत्वस्याभ्युपगन्तुमशक्यत्वात् । न द्वितीयः, घटादिषु परेणापि प्रत्यभिज्ञाया भ्रान्तित्वस्य स्वीकार्यत्वात् । यदा हि घटादौ सूच्यग्रादिनैकोऽपि परमाणुरपैति तदा नष्टव्यमेव तदारब्धेन द्व्यणुकेन, विभागेनासमवायिकारणस्य संयोगस्य नष्टत्वात् । द्व्यणुकनाशे समवायिकारणनाशात् त्र्यणुकनाशः, इत्यनेन क्रमेण घटनाशोऽप्यवश्यम्भावी ।

न च परमाणुः प्रत्यक्षः, येन तदपगमानपगमौ प्रत्यक्षेण शक्यनिश्चयौ । न च वाच्यं निबिडावयवेषु स्फटिकादिषु प्रत्यभिज्ञया स्थिरत्वं सेत्स्यतीति, तत्रापि परमाण्वपगमाभावस्य प्रत्यक्षेण निश्चेतुमशक्यत्वात् । निबिडावयवत्वं च न विभागायोग्यावयवत्वम्, विभागस्य प्रत्यक्षसिद्धत्वात्; किन्तु घटादितोऽप्युत्कृष्टकारणापेक्षत्वम् । न च तद्विशेषाभावः शक्योऽस्माभिरवगन्तुम् । दृश्यते हि कालतः स्फटिकादावपि गुरुत्वापकर्षः । न चावयवानपगमे स सम्भवतीति ।

नापि गुणादौ स्थायित्वं प्रत्यभिज्ञया सिद्ध्यति, तस्यापि कस्यचिदतीन्द्रियत्वात् । कस्यचिद्घटादितुल्यत्वात् । सामान्यादिकं तु स्वरूपतो नास्त्येव, सत्त्वेऽपि रूपादिसमानमेवेति शङ्कितप्रामाण्यं प्रत्यभिज्ञानं न कुत्रापि स्थैर्यसिद्धौ प्रमाणयितुं युक्तमिति ।

२६सु०- अत्रोच्यते । स्यादयं दोषः परमाण्वारम्भवादिनाम् । न परिणामवादिनामस्माकम् । तदेव (हि) वस्त्ववयवोपचयापचयाभ्यामन्यथा विक्रियते, न पुनरन्यदेव भवती ति हि परिणामवादिनो मन्यन्ते । अतः प्रत्यक्षयोग्येषु सर्ववस्तुषु प्रत्यभिज्ञया स्थिरत्वग्रहणं युक्तमेवेति ।

ननु भवन्मतेऽपि प्रत्यभिज्ञा भ्रान्तिरेव (भ्रम एव), परिणामवादे पूर्वोत्तरवस्तुनोर्भेदाभेदाङ्गीकारात्, तदेवेदमिति च प्रत्यभिज्ञयाऽत्यन्ताभेदस्यावगाहनात् । उच्यते । यदा तु (यदि हि) पूर्वोत्तरकालभाविनोरभेदः प्रत्यभिज्ञाविषयोऽङ्गीक्रियते तदा सावधारणस्य प्रत्यभिज्ञानस्य भ्रमत्वेऽपि तदिदमि ति तु न भ्रमः, तेनैव च स्थायित्वसिद्धे(द्धि)ः । यदा तु कालादिद्वयसम्बन्धो विषयस्तदा सावधारणमपि न भ्रम इति ।

२६असु०- नन्विदं प्रत्यभिज्ञानं परिलूनपुनर्जातकुन्तलकलापादाविव भ्रान्तं किन्न स्यादिति चेत् (न), बाधकाभावात् । एवमेव भ्रान्ति(न्त)त्वाभ्युपगमे नीलादिप्रत्ययानामपि तथात्वापत्ते(त्वप्राप्ते)ः । न च प्रत्यक्षं बाधकमित्युक्तम् ।

२७सु०- प्रत्यक्षस्याबाधकत्वेऽप्यनुमानं बाधकं भविष्यतीति शङ्कते फलादीनामिति ।

अनु०- फलादीनां विशेषेण सर्वत्राप्यनुमीयते । सत्त्वेन क्षणिकत्वं चेत् ५५५

आदि पदेन देहदीपादिग्रहणम् । विशेषेण परिमाणभेदेन । क्षणिकत्वं (तावत्) अनुमीयत इति सम्बन्धः । ततस्तद्दृष्टान्तेन सर्वत्र फलादिव्यतिरिक्तेऽपि वस्तुनि, सत्त्वेन हेतुना, क्षणिकत्वमनुमीयते ॥ एतदुक्तं भवति । यत् सत् तत् क्षणिकम् यथा फलादि, सन्तश्च पञ्चस्कन्धाः इत्यनुमानं स्थिरत्वविषयप्रत्यभिज्ञाया बाधकं भविष्यति । न च फलादिदृष्टान्तः साध्यविकलः, यद्विरुद्धपरिमाणं तन्नाना दृष्टं यथा घटपटौ, विरुद्धपरिमाणं च फलादिकं पूर्वोत्तरक्षणयोः इत्यनुमानेन फलादीनां क्षणिकतासिद्धेरिति ॥

२७असु०- परिहरति आकाशस्येति

अनु०- आकाशस्याविशेषतः । अविशेषोऽखिलस्यापि सत्त्वात्किन्नानुमीयते ।५५५

अविशेषतः पूर्वोत्तर(क्षण)योर्भेदरहितत्वतः । अविशेषः पूर्वोत्तरक्षणयोर्भेदराहित्यम् । अखिलस्यापि विप्रतिपन्नस्य ।

इदमुक्तं भवति । यत् सत् तत् क्षणिकम् यथाऽऽकाशम्, सच्च नीलादी ति प्रत्यनुमानप्रतिरुद्धत्वेनानुमानस्याभासत्वान्न प्रत्यभिज्ञाबाधकत्वं सम्भवतीति । न चाकाशदृष्टान्तः साध्यविकलः, आकाशो द्वौ निरोधौ च नित्यं त्रयमसंस्कृतमि ति परेणैवाङ्गीकृतत्वात्, क्षणिकतासाधकस्य परिमाणभेदादेराकाशेऽभावाच्च ॥ तदिदमु(मप्यु)क्तम् अविशेषतः परिमाणभेदादिरहितत्वत इति ।

२८सु०- यद्वा आकाशस्याविशेषतः परिमाणभेदरहितत्वतः । तद्दृष्टान्तेन अखिलस्यापि फलादेः अविशेषः पूर्वोत्तरकालयोः परिमाणभेदाभावः, सत्त्वात् किं नानुमीयत इति योजना ॥

एतदुक्तं भवति । नानुमानं प्रत्यभिज्ञाया बाधकं भवितुमर्हति, अनुमानस्य प्रत्यक्षतो दुर्बलत्वेन तद्बाध्यत्वात् । अन्यथा फलादिकं परिमाणभेदरहितं सत्त्वादाकाशवदित्यप्यनुमानप्रसङ्गात् । न ह्यत्र प्रत्यक्षादिबाधं विना कश्चिद्दोषोऽस्ति । तथा च तद्दृष्टान्ते क्षणिकत्वसाधकस्यासिद्धत्वात् साध्यविकलता स्यात् । ततः प्रत्यक्षविरोधेनैवास्यानुमानस्याप्रामाण्यम् । अन्यथाऽन्योन्याश्रय(ता)प्रसङ्ग इत्येव वक्तव्यम् । तच्च समं प्रकृतेऽपीति ।

२८असु०- एतेन आकाशे चाविशेषादि ति सूत्रं व्याख्यातं भवति ।

२८आसु०- तदनेन क्षणिकत्व(ता)साधकानुमानस्य सत्प्रतिपक्षत्वं बाधितविषयत्वं च वदताऽऽकाशेऽ(ना)नैकान्त्यमपि सूचितम् ।

२८इसु०- भवदनुमानस्यापि फलादिनाऽनैकान्त्यमिति चेन्न । तत्रापि क्षणिकताभावस्य वक्ष्यमाणत्वात् (इति) ।

२९सु०- भवेदिदं यद्याकाशस्य सत्त्वं स्यात्, न चैतदस्ति, मूर्ताभावत्वादाकाशस्य । भावत्वं हि सत्त्वमत्र विवक्षितम् । सस्वरूपत्वेऽपि वा सत्त्वे, अभावो निःस्वरूप इत्यङ्गीकृतमि त्याशङ्क्याह यदीति

अनु०-यद्याकाशस्य सत्त्वं न कुत एव नरादिषु ।५५५

यद्याकाशस्य सत्त्वं न अस्तीत्यङ्गीकृत्य प्रत्यनुमानेऽतिप्रसङ्गानुमाने च दृष्टान्तस्य साधनवैकल्यं, स्वानुमानस्यानैकान्तिकत्वाभावश्चोच्यते; तदा देहादिषु सत्त्व• कुत एव सिद्धमिति ब्रूमः । तथा च परकयस्यापि दृष्टान्तस्य साधनवैकल्यं स्यात् ।

यदि च विधिमुखप्रत्ययवेद्यत्वात् देहादीनां भावत्वं, प्रमाविषयत्वात् सत्त्वं चोच्यते; तदा आकाशेऽपि समानमिति ।

३०सु०- प्रमाणान्तरेणाकाशस्याभावत्वं वारयितुमुपोद्घातमाह सधर्मीति ।

अनु०- सधर्मिप्रतियोगित्वमभावस्य नियामकम् ।५५५

यत्राभावः स धर्मी, यस्याभावः स प्रतियोगी, तदुभयवत्त्वम् अभावस्य नियामकं व्यापकम् । योऽभावः स सर्वोऽपि धर्मिप्रतियोगिसहित एव; यथा घटाद्यभावः, स हि भूतलादिधर्मिणा घटादिप्रतियोगिना चोपेत एवेति ।

३१सु०- नन्विदमनुपपन्नम् । अभावस्य हि धर्मिप्रतियोगिसाहित्यनियमः किं देशतः स्यात्, किंवा कालतः । आद्ये धर्मिणा सादेश्यं तावन्नास्ति; भूतलस्य स्वाश्रये, अभावस्य तु भूतले वृत्तेः । प्रतियोगिना तु विरुद्धमेव । द्वितीयस्तु यद्यपि धर्मिणा कथञ्चित्स्यात्, तथाऽपि प्रतियोगिना नास्त्येव; प्रागभावप्रध्वंसाभावयोः प्रतियोगिभिन्नकालत्वनियमादि त्याशङ्कां परिहरन्नभावस्य धर्मिप्रतियोगिसाहित्यव्याप्तत्वमुपपादयति तौ विनेति

अनु०- तौ विना न ह्यभावश्च क्वचिद्दृष्टः कदाचन ।५५५

अत्र दृष्ट इति प्रकरणात्, तौ विनेति तज्ज्ञानं विनेत्यर्थः । चशब्दोऽभावो दृश्यमानो धर्मिप्रतियोगिप्रतीतावेव दृश्यत इत्यन्वयसमुच्चयार्थः । हिशब्देनान्वयव्यतिरेकयोः प्रसिद्धत्वं सूचयति । तदनेनान्वयव्यतिरेकाभ्यामभावप्रतीतेः धर्मिप्रतियोगिप्रतीतिपूर्वकतया व्याप्तिरुपपादिता भवति ।

यद्वा तौ इत्यनेन न ज्ञानमुपलक्षणीयम् । अभावः प्रतीयमानो धर्मिप्रतियोगिघटित एव अत्रेदं नास्ती त्यादिरूपेण प्रतीयते, न तु तौ विना केवलः इत्यन्वयव्यतिरेकाभ्यामेकज्ञानसम्बन्धेन व्याप्यव्यापकभावोपपादनमेतदित्यवगन्तव्यम् ॥ प्रातर्गजाद्यभावज्ञानं त्वन्यथोपपादयिष्यामः ।

३२सु०- किमतो यद्येवमभावस्य धर्मिप्रतियोगिसाहित्यं प्रतीतौ व्यापकमित्यत आह अधर्मीति ।

अनु०- अधर्मिप्रतियोगित्वमाकाशस्यावगम्यते ।५५५

प्रतीतावभावस्य व्यापकं सधर्मिप्रतियोगित्वमाकाशात्तावद्व्यावर्त(र्त्य)ते । यस्मात् आकाशः इत्येवावगम्यते न तु अत्रेदं नास्ती ति ।

इयमपि (च) वस्तुतो मूर्ताभावगोचरैव प्रतीतिः, प्रलयादिवन्नञ्वर्जिताभिलापसम्बन्धात् अतादृशी व प्रकाशत इति चेन्न; नीलादिप्रतीतेरपि तथात्वप्रसङ्गात्, अनानुभाविकत्वस्योभयत्रापि साम्यात्; तथा च परस्याप्यसिद्ध्याद्यापातः, व्यापकनिवृत्त्या (च) व्याप्यनिवृत्तिरवश्यम्भाविनीत्याकाशस्य नाभावत्वमिति ।

तदयं प्रयोगः । आकाशो नाभावः धर्मिप्रतियोगिनौ विनैव प्रतीयमानत्वाद्रूपवदिति ।

किञ्च मूर्ताभावमाकाशं वदता यो धर्मी तस्योच्यते स एवास्माकमाकाश इति नाम्नयेव विवादोऽवशिष्यते ।

वक्ष्यते चैतद्वियदधिकरण इति ।

३३सु०- सूत्रद्वयार्थमुपसंहरति स्वीकारेति

अनु०- स्वीकारत्यागतोऽदृष्टदृष्टयोः सर्ववस्तुषु । गुणानुन्मत्त एवासौ विदधात्यधिकं पुनः ॥५५५

अदृष्टस्य क्षणिकत्वादेः स्वीकृति(कार)तः । दृष्टस्य स्थिरत्वादेः त्यागतः । असौ सौगतः । अधिकं स्वत इति शेषः । उन्मत्तमपि स्वस्मादधिकविवेकवन्तं ख्या(स्था)पयतीत्यर्थः । न ह्युन्मत्तः सर्वत्राप्रमितं स्वीकरोति नापि प्रमितं त्यजतीति ।

३३असु०- ननु (च) यदि नीलादिकं क्षणिकं न स्यात् तदा सन्न स्यात् । अर्थक्रियाकारित्वं हि सत्त्वम् । व्याप्तं च क्रमयौगपद्याभ्याम्, तृतीयप्रकाराभावात् । न च स्थिरे तत्सम्भवः प्रसङ्गतद्विपर्ययाभ्याम् ॥ तथा हि । स्थायीभावः किं स्वक(स्वी)यामर्थक्रियां क्रमेण कुर्याद्युगपद्वा । आद्ये कालान्तरभाविनीमर्थक्रियां प्रति इदानीं समर्थो न वा । प्रथमे तामपीदानीं(नीमेव) कुर्यात् । समर्थस्य क्षेपायोगात् । द्वितीये तदाऽपि न कुर्यात्, इदानीमसमर्थोऽपि तदानीं समर्थत्वात्करिष्यतीति चेत्, तदा सामर्थ्यासामर्थ्यलक्षणविरुद्धधर्माध्यासो भावं भिन्द्यात् । द्वितीये तु आद्यक्षण एव कर्तव्यस्य सर्वस्य कृतत्वात् द्वितीयादिक्षणेऽसत्त्वमवर्जनीयमेव ॥

तदेवमनुकूलतर्कबल्लब्धप्रतिबन्धस्य क्षणिकत्वानुमानस्य बलवत्त्वात् प्रत्यभिज्ञाप्रत्यनुमाने तद्बाधिते न स्थैर्यसाधनायालमिति ।

३३आसु०- मैवम् । एषां तर्काणां प्रतितर्कपराहतत्वादिनाऽऽभासत्वात् ।

तथा हि । यद्यात्मानात्मप्रपञ्चः सर्वोऽपि क्षणिकः स्यात् तदा प्रमाऽप्रमारूपः सर्वो(कलो)ऽप्यनुमानागमप्रत्यभिज्ञालक्षणो व्यवहारो लुप्येत । तर्कस्याप्यस्य नोत्थानं स्यात् ।

३४सु०- तस्य तज्जातीयस्य वा तेन तज्जातीयेन वा सह भूयःसम्बन्धावगमे (न) तादात्म्यतदुत्पत्त्यवधारणेन (वा) चोपाध्यभावा(द्य)वधारणेन वा व्यभिचाराभावनिश्चये सति व्याप्त्यवधारणम्, अवधृतव्याप्तेश्च पक्षदर्शनं लिङ्गदर्शनं च, ततोऽनुभूतव्याप्तिस्मरणम्, अथ यन्मया व्याप्तत्वेन ज्ञातं लिङ्गं तदत्र पक्षेऽस्तीत्यनुसन्धानम्, अथेदानीमनुमितिरित्यनुमानप्रक्रिया । न ह्येतत्सर्वं क्षणिकस्यात्मनः सम्भवति; येन हि सकृत् धूमो दृष्टः, नष्ट एवासौ; कस्य भूयोदर्शनं, कस्य च व्याप्त्यवधारणादि; यस्मिंश्च पर्वते धूमो दृष्टः, नष्ट एवासौ; कुत्र पुनर्व्याप्तिलिङ्गानुसन्धानम्, कुत्र च साध्याध्यवसायः ।

३५सु०- एवमागमेऽप्येकैकवर्णश्रवणानि, पदानुसन्धानम्, समयग्रहः, पुनः पदश्रवणम्, समयस्मरणम्, समयग्रहः, वाक्यार्थज्ञानमित्यनेकसंवि(कानुसन्)धानम्, नात्मनः क्षणिकतायामुपपद्यते ।

३५असु०- प्रत्यभिज्ञानमपि येन पूर्वावस्थोऽर्थो ज्ञातस्तेनैव तस्य वा तत्सदृशस्य वा दर्शने भवति, तत्कथं क्षणिकस्यात्मनः स्यात् ।

३५आसु०- अनुमानेन तर्कोऽपि व्याख्यातः ।

३५इसु०- प्रतिक्षणमात्मनोऽनात्मनश्च भेदेऽप्यनुमा(ना)द्यङ्गीकारेऽतिप्रसङ्गः स्यात्; यस्य कस्यचिद्व्याप्तिज्ञाने नारिकेलद्वीपवासिनोऽप्यग्निप्रमा स्यात् (भवेत्), पर्वते लिङ्गदर्शनेन ह्रदेऽप्यग्निरनुमीयेतेत्यादि ।

३५ईसु०- पूर्वोत्तरक्षणवर्तिनामात्मनां पर्वतादीनां च कार्यकारणभावादुपपन्नोऽनुमानादिव्यवहार इति चेत् (न), अन्यत्वस्यानपायात् । अन्यथोपाध्यायशिष्यबुद्ध्यादावपि प्रसङ्गात् ।

३६सु०- अथ मतम्, कारणक्षणाः कार्यक्षणेषु संस्कारानर्पयन्ति, अतः पूर्वपूर्वात्मसंस्कारयोगिनामुत्तरोत्तरेषामात्मनामनुमानादिव्यवहारो युज्यते, पर्वतादयोऽपि (पूर्व)पूर्वसंस्कारभाजः पक्षादित्वमश्नुवते इति । एतन्निराकरणाय सूत्रम् ॐ उत्तरोत्पादे च पूर्वनिरोधात् ॐ इति । तद्व्याचष्टे उत्तरेति

अनु०- उत्तरोत्पत्तिमात्रेण विनाशात्पूर्ववस्तुनः । न संस्कारार्पकत्वं च युज्यते कस्य चित्क्वचित् ॥५५५

कस्य चित् कारणस्य, क्वचित् कार्ये ।

ततः किमित्यत आह अत इति

अनु०- अतो ज्ञातं मयेत्यादि न ज्ञेयमनुमा कुतः ।५५५

आत्मनः क्षणिकत्वात्, संस्कारार्पणस्य च(व•सम्भवादित्यर्थः । यत् मया व्याप्तत्वेन ज्ञातं, तदत्र विद्यत, इत्यादि यथा भवति तथा, न ज्ञेयं ज्ञातुमशक्यम् । ततश्च अनुमा कुतः । आगमादेरप्युपलक्षणमेतत् ।

३७सु०- नन्वस्ति तावदनुमानादिव्यवहारः, सर्वलोकसिद्धस्यापह्नवायोगात् । तद्बलेनालौकिकमपि असहभाविनः संस्कारार्पकत्वं कल्पयिष्यत इत्यत आह एकत्वमिति

अनु०- एकत्वमनुभूतिस्थं त्यक्तवा निर्मानिका भिदा । कुत आत्मादिकेषु स्यात् ५५५

किमनुमानादिव्यवहारान्यथाऽनुपपत्तिमात्रेणालौकिकं कल्पनीयम्, किंवाऽऽत्मादेः क्षणिकत्वेऽपि सति । नाद्यः, आत्मादेः स्थायित्वेनैव तदुपपत्तेः । द्वितीयस्तु स्यात् । यद्यात्मादेः क्षणिकत्वं सिद्धं स्यात्; न च तदस्ति, प्रमाणबाधितत्वान्निष्प्रमाणकत्वाच्चेति भावः ।

एकत्वं, भिदे त्यत्र पूर्वोत्तरकालयोरिति शेषः । अनुभाूतिस्थं प्रत्यभिज्ञासिद्धम् । कुतः अङ्गीकार्ये त्यध्याहारात् समानकर्तृतासिद्धिः ।

३८सु०- ननु च प्रत्यभिज्ञानं भ्रान्तमित्युक्तम्, तत्कथमात्मादेरैक्यं ततः सिद्ध्येदित्यत आह बल्येवेति

अनु०- बल्येवानुभवो यतः ।५५५

तर्कबलेनानुमाने निरवकाशतया प्रबले सति हि तद्विरोधात् प्रत्यभिज्ञानं भ्रान्तं स्यात् । यदा तु तर्कस्योक्तविधायाऽऽभासत्वं; तदा कुतः क्षणिकत्वानुमानप्राबल्यम्, कुतश्च प्रत्यभिज्ञायास्तद्बाधः । अबाधितश्च प्रत्यभिज्ञा नुभवः, यतः बल्येव; अत आत्मादेरेकत्वं तेन सिद्धमिति सम्बन्धः ।

एतेनानुमानसिद्धस्य भेदस्य कथं निर्मानकत्वमित्यपि परास्तम्, तदुपजीव्यस्य तर्कस्याद्याप्यनवस्थानात् ।

३९सु०- नन्वस्तूत्तरोत्पाद एव पूर्वस्य निरोधस्तथाऽपि कुतः पूर्वस्योत्तरस्मिन्संस्कारानाधायकत्वमित्यत आह कार्यकारणयोश्चेति

अनु०- कार्यकारणयोश्चैककालीनत्वं विना कथम् । पूर्वसंस्कारयोगि स्यादुत्तरो नियमेन च ॥५५५

उत्तरोत्पाद एव पूर्वस्य निरोधात् कार्यकारणयोः एककालीनत्वं तावन्नास्तीति लभ्यते । एककालीनत्वं च विना पूर्वाहितसंस्कारयोगित्वमुत्तरस्य न युज्यते । नियमेन च इत्यनेन क्वचिदपि न युज्यते कुतः सर्वत्रे ति सूचयति । यद्वा एककालीनत्व एव संस्कारार्पकत्वं दृष्टं, न भिन्नकालत्व इति व्याप्तेरित्यर्थः ।

४०सु०- नन्वेककालीनत्वाभावेऽपि कुतः संस्कारार्पकत्वं न स्यादित्यत आह सम्बद्धा एवेति

अनु०- सम्बद्धा एव संस्कारमन्यत्रादधतेऽखिलाः । असम्बद्धः कथं पूर्व उत्तरे वासनाकरः ॥५५५

यस्मात् अखिलाः संस्काराधायकाश्चम्पककुसुमादयः पदार्थास्तैलादिभिः सम्बद्धा एव अन्यत्र तैलादौ संस्कारमादधते, नासम्बद्धा इत्यस्ति नियमः । न च भिन्नकालीन(ल)योः सम्बन्धो युज्यते । तस्मादुत्तरेण असम्बद्धः पूर्वः तस्मिन् उत्तरे वासनां न कुर्यादिति ।

उक्तमर्थं बुद्ध्यारोहार्थं सङ्कलय्याह एककालतयेति

अनु०- एककालतया योगं विना संस्कारतः कथम् ।५५५

अत्र एककालतया विना कार्यकारणयोर्योगो न युज्यते योगं विना कारणस्य कार्ये संस्कारार्पकत्वं च न घटते , संस्कारतो विना कथमनुमानादिव्यवहारः इत्यध्याहारेण योजना । यदीदं सङ्कलनं न क्रियेत तदा पूर्वो(क्तहेतूनां)क्तानां प्रत्येकं संस्कारानाध•यकत्वे हेतुत्वं ज्ञायेत ॥ सर्वत्र साध्यनिर्देशात् तत्र को दोषः । उक्ताकाङ्क्षाकुण्ठितत्वमेवेति ।

अत्रैते प्रयोगाः । पूर्वक्षण उत्तरक्षणे संस्काराधायको न भवति, तेनासम्बद्धत्वात्; यो येनासम्बद्धो नासौ तत्र संस्काराधायकः, यथा सम्प्रतिपन्नः ॥

यद्वा यो यत्र संस्काराधायकः स तत्सम्बद्ध एव दृष्टो यथा सम्मतः ॥ असम्बद्धस्यापि संस्काराधायकत्वे मृगमदो वसनमिव सर्वं वासयेदविशेषात् । असम्बद्धश्च पूर्व उत्तरेण, ततो भिन्नकालीनत्वात्, सम्प्रतिपन्नवत् ॥

भिन्नकालीनयोरपि सम्बन्धेऽतिप्रसङ्गः । भिन्नकालीनश्च पूर्व उत्तरेण, तदुत्पाद एव विनष्टत्वात्, सम्मतवत् । प्रागेव नष्टस्य तेनैककालीनत्वशङ्का एव व्याहतेति ।

ननु लाक्षारसाहितबीजपूरकुसुमलौहित्यवत् किन्न स्यादिति चेत् (न) । तत्रापि निरन्वयविनाशोत्पादानभ्युपगमात् । अत्र च परसिद्धन्यायेन परस्य बोधनान्नाश्रयासिद्ध्यादि शङ्कनीयमिति ।

४१सु०- भवेदेतद्यदि कारणस्य कार्योत्पाद एव विनाशः स्यात्, स एव कुतः सिद्धः इत्यत आह क्षणमात्रमिति

अनु०-क्षणमात्रमवस्थानं स्वीकृतं सर्ववस्तुषु ।५५५

कार्यकारणयोस्तावदुत्तरपूर्वत्वमावश्यकम्, यौगपद्ये कार्यकारणभावव्याघातात् । ततः पूर्वक्षणवर्ति कारणं यदि कार्यक्षणेऽपि स्यात् तदा सर्ववस्तूनामङ्गीकृतं क्षणमात्रमवस्थानं भज्येत । अतः क्षणिकत्वाभ्युपगम एवोत्तरोत्पादे च पूर्वनिरोधं गमयतीति ।

४२सु०- स्यादेतत्, कारणं क्षणस्य पूर्वविभागे लब्धसत्ताकं मध्यविभागे कार्यमुत्पाद्यापरविभागे तत्र संस्कारमाधाय नश्यतीत्यङ्गीकारे न कोऽपि दोषः इत्यत आह पूर्वेति ।

अनु०-पूर्वमध्यापरकलाविकलः क्षण इष्यते ।५५५

अत्र विभागमात्रं कलोच्यते । पूर्वापरयोरभावे तन्निरूप्यमध्याभावः सिद्धः । इष्यते सौगतैः ।

४३सु०- एवं तर्कस्य प्रतितर्कपराहतिमभिधाय इदानीं यथा स्थायिनः सत्त्वानुपपत्तिः एवं क्षणिकस्यापि तदनुपपत्तेरननुकूलता नाम तर्कदोषः इति प्रतिपादयितुं सूत्रम् ॐ असति प्रतिज्ञोपरोधो यौगपद्यमन्यथा ॐ इति । तद्व्याचक्षाणस्तावद्विकल्पेन तत्पृच्छति पूर्वेति ।

अनु०- पूर्वभावभवं कार्यमुत तन्नाशसम्भवम् ।५५५

अर्थक्रियाकारित्वं हि सत्त्वं परस्याभिमतम्, तच्च वक्ष्यमाण(वि)कल्पद्वय(येन )व्याप्तं तृतीयप्रकारानिरूपणात्; न च तत्क्षणिके सम्भवति । तथा हि क्षणिकाद्भावाद्भवत्कार्यं किं पूर्वस्य कारणस्य भावे भवति, कारणसत्तासमानकालीनसत्तमिति यावत्; उत तस्य कारणस्य नाशे सति सम्भवतीति ।

आद्ये दोषमाह यौगपद्यमिति

यौगपद्यं सति भवेदुत्पाद्यानामशेषतः ।५५५

सति कारणे । कार्यं भवति चेत्, तर्ही ति शेषः । क्षणिकं हि कारणम् । कार्यं च तत्सत्तासमानकालीनसत्तं चेत् कार्यकारणयोः सहोत्पाद इत्युक्तं स्यात् । क्षणे विभागाभावस्योक्तत्वात् तत्तत्कार्याणामप्ययमेव न्याय इति तत्सन्तानभाविना(प्य) मशेष कार्याणां यौगपद्यं स्यात्, तच्च प्रत्यक्षादिविरुद्धमिति ।

अत्र यद्यपि युगपद्भवतोः कार्यकारणभावानुपपत्तिरपि दूषणं तथाऽपि तच्छिष्यैरेव ज्ञातुं शक्यत इति, उभयथा च दोषादि ति सूत्रे कथितमिति वा(चा)त्र नोक्तम् ।

द्वितीयं निराकरोति विनाशे चेदिति

अनु०-विनाशे चेन्न तत्कार्यम् ५५५

कारणस्य, कार्यं भवेत् तर्ही ति शेषः । तत् तस्य, कार्यं, न, भवतीत्यापन्नम् । अन्यथा सर्वस्य सर्वं कार्यं स्यात् । न ह्यानन्तर्यमात्रेण कार्यकारणभावः, तथात्वे विनाशकार्यत्वप्रसङ्गात्, आनन्तर्यस्यान्यापेक्षयाऽपि सत्त्वात्, सादेश्यादेरपाकृतत्वात् ।

एवमन्यस्यापि कार्यं न भवतीति न कार्यं स्यादकारणं वा । उभयथाऽपि पूर्वस्यार्थक्रियाविरहादसत्त्वप्राप्तिरिति ।

४३असु०- सूत्रकृता सौगताभ्युपगतं पक्षं प्रधानीकृत्य दूषणमुक्तम्, भाष्यकृता त्वभावस्य भावसापेक्षत्वात् तेन क्रमेण, अतोऽर्थविरोधाभावः ।

४४सु०- नन्वस्ति तावत्प्रतिक्षणं कार्योत्पत्तिः । न च कार्यं कारणेन विनोत्पत्तुमलम्, तथा सति नित्यं सत्त्वमसत्त्वं वे(चे)त्यापत्तेः, अतः कार्योत्पत्तिरेवान्यतरपक्षदोषमाभासयिष्यति, पक्षान्तरं वा ग्राहयिष्यती त्यत आह कार्योत्पत्तौ चेति

अनु०-कार्योत्पत्तौ च का प्रमा ।५५५

स्यादेतद्यदि प्रतिक्षणं कार्योत्पत्तिः प्रमाणवती स्यात्, न चैतदस्ति; न च स्वाङ्गीकारमात्रेणार्थान्तराक्षेपसामर्थ्यम् अतिप्रसङ्गादिति ।

४४असु०- नन्वस्ति, यत् सत् तत् क्षणिकं यथा देहादि, सच्च विवादपदमि ति प्रतिक्षणं कार्योत्पत्तौ प्रमाणमिति चेन्न, अस्यैव निराक्रियमाणत्वात्, देहादीनाम(देर)पि क्षणिकत्वाभावेन दृष्टान्तस्य साध्यविकलत्वाच्च ।

४४आसु०- ननु देहादेः पूर्वोत्तरक्षणयोः परिमाणभेदेन भेदसिद्धौ क्षणिकत्वसिद्धिः इत्युक्तम्, इत्यत आह अभेदेऽपीति

अनु०- अभेदेऽपि विशेषेण देहदीपफलादिषु । विशेषदर्शनं युक्तमस्माकम् ५५५

पूर्वोत्तरक्षणयोरि ति शेषः । विशेषेण आरम्भवादाद्वैलक्षण्येन । आदि पदेनाङ्कुरादि । विशेषदर्शनं परिमाणभेददर्शनम् । अस्माकं परिणामवादिनां मते ।

अयमर्थः । आरम्भवादिनो हि परिमाणं यावद्द्रव्यभाव्यभ्युपयन्ति, अवयवसङ्ख्यातिशयानतिशयायत्तत्वात् परिमाणभेदस्य, अवयवापचये द्रव्यविनाशस्यावयवोपचये च तदुत्पादस्यावर्जनीयत्वात्; अतस्तेषां परिमाणभेदो द्रव्यं भिन्द्यादेव । अस्माकं तु अवस्थितमेव द्रव्यमवयवोपचयापचयाभ्यां त(त्त)त्परिमाणकतया विक्रियत इति दर्शनम्, तत्र परिमाणभेदो न भेदमाक्षिपतीति ।

४५सु०- किञ्च फलादीनां पूर्वोत्तरक्षणयोर्भेदः साध्यते, उताभेदाभावः । आद्ये सिद्धसाधनम्, भेदस्यास्माभिरप्यङ्गीकृतत्वात्, तावता क्षणभङ्गासिद्धेः । द्वितीये दोषमाह अनुभूतित इति

अनु०- अनुभूतितः । विशेषदर्शनं मानं यदि न स्थैर्यदृक्कुतः ॥५५५

तदिदं फलमि ति प्रत्यभिज्ञया पूर्वोत्तरक्षणयोरभेदसिद्धेर्बाधितविषयमनुमानमि ति शेषः । भ्रान्ता प्रत्यभिज्ञा नाभेदं साधयितुमलमिति चेत्, तर्हि भ्रान्तं परिमाणभेददर्शनं न भेदसाधनायालमिति ब्रूमः । परिमाणभेददर्शनं बाधकाभावात् प्रमाणमेवेति चेत् तत्राह विशेषेति

तर्हि स्थैर्यदृक्कुतो न मानम्, तस्या अपि बाधकरहितत्वात् । विशेषदर्शनं बाधकमिति चेत्, तर्हि स्थैर्यदर्शनं कुतो न बाधकम् । अतः अनुपलभ्यमानविशेषयो(रनयो)र्बाध्यबाधकभावायोगात्, अन्योन्यप्रतिपक्षताननुभवाच्च अन्यतरपक्षपातं परित्यज्य भेदाभेदविषयतयैव व्यवस्थापनं युक्तम्; अन्यथा दृष्टान्ते साध्यसन्देहेनापि परानुमानं दुष्टं स्यादिति । एवं तर्काङ्गान्तरवैकल्यं स्वयमूहनीयम् ।

४६सु०- नन्वेतानि सूत्राणि कुतो व्युत्क्रमेण(मतो) व्याख्यातानि । उच्यते । उपोद्घातप्रक्रियया सूत्रकारेणैवादौ बाधकानि निराकृत्य अन्ते निष्कण्टका प्रत्यभिज्ञोपन्यस्ता, भाष्यकारेण तु सुबोधत्वाय शिष्याकाङ्क्षाक्रमेण आदौ प्रत्यभिज्ञामभिधाय अनन्तरं तद्बाधकानि परिहृतानीति ।

४६असु०- प्रतिसङ्ख्येत्यादिसूत्रद्वयं भाष्य एव स्पष्टमिति नात्र व्याख्यातम् ।

४७सु०- दुःखाभावं सुखं चाहुरि ति यदनूदितं तन्निराकरोति दिगिति ।

अनु०- दिक्सुखे च खदृष्टान्ताद्भावौ सच्चेत्क्वचिद्भवेत् ।५५५

खदृष्टान्तादि त्याकाशस्य भावत्वे यो न्यायोऽभिहितस्तस्मादिति हेत्वतिदेशः । धर्मिप्रतियोगिनिरपेक्षमेव विधिरूपेण प्रतीयमानत्वादित्यर्थः । सत् भावः क्वचिद्भवेत् चेत् तद्दृष्टान्तेन इति शेषः ।

अनेन अन्यथा रूपादीनामपि भावत्वं न स्यादविशेषादि ति बाधकं सूचयति ।

यद्यपि दिशो नाकाशादि्भद्यन्ते, तथाऽप्याकाशस्य भागसद्भावं ज्ञापयितुं तासां ग्रहणम् । एकवचनं तु जात्यभिप्रायम् ।

एतेन आकाशे चाविशेषादि ति सूत्रं प्रकारान्तरेण व्याख्यातं भवति ।

आकाशादीनां भावत्वसमर्थनेन पञ्चस्कन्धात्मकं विश्वमि ति निरस्तम् ।

आत्मनो ज्ञानात्मकत्वं तु नास्माकं अनिष्टम् (विरुद्धम्), क्षणभङ्गिताया निरस्तत्वात् । ज्ञानस्यापि ग्राहकतायाः परेणाभ्युपगतत्वात् ।

मोक्षस्तु चतुर्थे परीक्षिष्यते ॥

४८सु०- स्यादेतत् । वैभाषिकसौत्रान्तिकयोर्यः साधारणः स्वमतविरुद्धः सिद्धान्तः, स एव सूत्रकृता निराकृतः । यस्तु सौत्रान्तिकस्य सिद्धान्तविशेषः, प्रमाणं तावद् द्विविधम्, प्रमेयद्वैविध्यात् । तत्र ज्ञानातिरिक्तः सर्वोऽपि रूपादिप्रपञ्चोऽनुमेय एव न तु प्रत्यक्षः । ज्ञानं (तु) नीलाद्याकारं प्रत्यक्षवेद्यमि ति, स कस्मान्न निराकृत इत्यत आह विश्वमिति

अनु०-विश्वं प्रत्यक्षगं त्यक्तवा तयोर्योऽनुमितं वदेत् । मायावादिवदेवासावुपेक्ष्यो भूतिमिच्छता ॥५५५

तयोः वैभाषिकसौत्रान्तिकयोर्मध्ये यः सौत्रान्तिकः, विश्वं रूपादिकं, प्रत्यक्षगं त्यक्तवा रूपादेर्विश्वस्य प्रत्यक्षवेद्यतां वैभाषिकादिभिरभ्युपगतामनभ्युपगम्येति यावत्, अनुमितं वदेत् रूपादेर्विश्वस्यानुमानवेद्यतामङ्गीकुर्यात्, मायावादिना तुल्यं वर्तत इति मायावादिवत् ।

एतदुक्तं भवति । यथा सर्वान् दुःसमयानपाकुर्वता(ऽपि) सूत्रकृता न मायावादोऽत्र पादे निराकृतः, तस्यात्यन्तनिर्दलस्योपेक्षैव कार्या । न त्वीषत्सदलैः साङ्ख्यादिसमयैः सह निरास इति ज्ञापनार्थम्, तथा बाह्यानुमेयतावादोऽपीति ।

ननु मायावादः सूत्रोत्पत्त्युत्तरकालभावी, तस्य कथं निरासप्रसक्तिः । मैवम् । अनादिकालतो वृत्ता इत्युक्तत्वात्, अन्यथा साङ्ख्यादिनिरासस्याप्यप्रसक्तेरिति ।

४९सु०- ननु अप्रतिषिद्धमनुमतं भवती ति न्यायेन नीलादेर्विश्वस्याप्रत्यक्षत्वं सूत्रकारस्याभिमतमेवे ति कुतो न कल्प्यते । न चैवं (नैवं) शक्यम् । प्रमाणाविरुद्धः प्रमाणानुसारी च सूत्रकारस्याभिप्रायः कल्पनीयः, न चायमर्थस्तथा इत्याशयवानाह सर्वेति ।

अनु०- सर्वप्रमाणसिद्धं यद्बुद्धेर्भेदेन सर्वदा । कथं नु तस्य बुद्धित्वं ५५५

अयमत्रोत्तरक्रमः । नीलादेरर्थस्याप्रत्यक्षत्वं न वक्तुं शक्यते, नीलादिप्रतीतेरपरोक्षतायाः साक्षिसिद्धत्वात्, इन्द्रियव्यापारभावभावित्वेनानुमानसिद्धत्वाच्च ।

अथ मतम् येनार्थेन यज्ज्ञानं जायते तत् तदाकारं भवति, तच्च ज्ञानं स्वप्रकाशतया स्वगतं नीलाद्याकारमपि साक्षात्कुरुते, अतोऽपरोक्षतयोपलभ्यमानस्य नीलाद्याकारनिकरस्य बुद्धिगतत्वान्न कश्चिद्दोषः इति । अत्रेदमुपतिष्ठते । यदपरोक्षतयाऽवभासमानं नीलाद्याकारचक्रं बुद्धेर्भेदेन सर्वदा सर्वप्रमाणसिद्धं, तस्य कथं नु बुद्धित्वम् अङ्गीक्रियते ।

बहिर्मुखतयेदन्त्वेन ह्ययं नीलाद्याकारोऽपरोक्षमवभासते, न जात्वन्तर्मुखतयाऽहं नीलमिति; तथा नीलापरोक्षज्ञानसमनन्तरं नीलार्थी नियमेन बहिः प्रवर्तते; तेनानुमीयतेऽनेन बहिरर्थ एव साक्षात्कृत इति । न ह्यन्यत्र ज्ञानमन्यत्र प्रवृत्तिरिति युज्यते; अतिप्रसङ्गात् ॥

मध्येऽनुमानं तु निरसिष्यते ॥

एवमाप्तोऽपि किमपरोक्षतया पश्यसी ति पृष्टः अङ्गुलिं प्रसार्य इदमि ति बाह्यमेव ब्रवीति । अतस्त्रिभिरपि प्रमाणैरपरोक्षतयाऽवभासमानस्य नीलाद्याकारस्य बुद्धितो भेद एवावसीयते । न चेदं सर्वं भ्रान्तम्, कदाऽप्यन्यथाप्रतीत्यभावात्, विनैव बाधकेन भ्रान्तित्वाभ्युपगमेऽतिप्रसङ्गात् ॥ अतोऽपरोक्षतयाऽवभासमानो नीलाद्याकारो बाह्य एव, न तु बुद्धिगत इति ।

५०सु०- किञ्च बाह्यार्थस्याप्रत्यक्षत्वे तदसिद्धिरेव स्यात्, प्रमाणाभावात्; तथा च बाह्यार्थाभ्युपगमो रिक्तः स्यादित्याह विश्वमिति

अनु०- विश्वमन्यच्च किंप्रमम् ।५५५

अन्यत् ज्ञानमिति शेषः । का प्रमा यस्य तत् किंप्रमम् ।

५०असु०- अनुमेयो बाह्याकार इति चेत् (न); सर्वथाऽसिद्धस्य पक्षीकरणायोगात्, लिङ्गाभावाद्व्याप्त्यसिद्धेश्च ।

स्यादेतत्, बुद्धिगतस्तावदाकारोऽपरोक्षमवभासते, स कादाचित्कत्वात्किमपि कारणमपेक्षमाणो बाह्यं नीलाद्यनुमापयिष्यतीति । मैवम्, बाह्यतयैव नीलाद्याकारस्य स्फुरणात् ।

कुत्र चेदमुपलब्धम् यत्कादाचित्कं तत्कारणवदि ति । ज्ञान एवेति चेत् (न) बाह्याप्रत्यक्षत्ववादे तत्रापि कारणवत्त्वानवधारणात् । ज्ञानं पूर्वज्ञानकारणकमुपलब्धमिति चेत्, तर्ह्याकारोऽपि पूर्वाकारजन्यः कल्प्यताम्, किं बाह्यार्थव्यसनेन । नीलज्ञाना(नोत्पादा)नन्तरं पीतज्ञानोत्पाददर्शनान्नेति चेत् (न), सदृशजन्यत्वस्य परेण क्वाप्यनुपलब्ध(गन्तव्य)त्वात् ।

५१सु०- किञ्च वासनादिकमान्तरमेव सहकारीकृत्य विसदृशमपि(मेव) ज्ञानं जनयतीति कल्पनीयम्, न बाह्यम्; दृष्टेनैव कथञ्चिदुपपत्तावदृष्टकल्पनानुपपत्तेः; अतो बाह्योऽ(प्य)र्थः प्रत्यक्षसिद्धः, इति शङ्कानास्पदत्वादिदं मतमत्र न दूषितमित्युक्तम् ।

५१असु०- यद्वा स्फुटतरानल्पदोषत्वेन शिष्यैरेव हेयतया ज्ञातुं शक्यत्वादित्याशयेनाह सर्वेति ।

अनु०- सर्वलोको बिभेत्यञ्जो यस्मादनुभवात्सदा । तस्यापलापिनः किन्न निष्प्रमाणकवादिनः ॥५५५

माध्यमिकादयोऽपि बाह्यार्था(द्य)नपह्नुवाना अपि ह्यनुभवाद्बिभ्यतः सांवृतसत्त्वाद्यभ्युपयन्ति, ततः सर्वैरनुसरणीय एवायमनुभवः । तमपि यः सौत्रान्तिकः; अपलपति = अनुभवसिद्धाया अपरोक्षस्य नीला(द्या)कारस्य बाह्यताया अपाकरणात्; तथा निष्प्रमाणकं वदति नीलाद्याकारस्य बुद्धिस्थतायां प्रमाणाभावात्; तस्य•प्य) अनुभवस्य, अपलापिनः निष्प्रमाणकवादिनः, तस्य सौत्रान्तिकस्य; किं, दूषणं, न, भवेत्; सर्वमपि भवेदिति ।

५२सु०- एकत्वमनुभूतिस्थं खदृष्टान्तात् तस्यापलापिन इति परपक्षे तत्र तत्र अनुभवविरोधोऽभिहितः, स कथम् इत्यतः अभिनयेन तं दर्शयति सोऽहमिति

अनु०- सोऽहं तदिदमेवाहं सुखी सद्गगनं दिशः । सत्या इत्याद्यनुभवाः सदा तत्प्रतिपक्षगाः ॥५५५

अत्र स एवाहमि त्यात्मैकत्वग्राही प्रत्यभिज्ञाऽनुभवो दर्शितः । तदिदमि त्यनात्मनः । अहं सुखी ति सुखस्य विधित्वानुभवः । सत् भावरूपं, गगनं, दिशः, सत्याः भावरूपाः इति गगनस्य (च) दिशां च भावत्वानुभवः । आदि पदात् इदं नीलं , नाहं नीलमि त्यादेः (परिग्रहः) ग्रहणम् । तत्प्रतिपक्षगाः तदभ्युपगतार्थविरुद्धविषयाः ।

५३सु०- वैभाषिकसौत्रान्तिकसमय(मत)निराकरणमुपसंहरति अत इति

अनु०- अतो निर्मानमखिलप्रमाणप्रतिपक्षगम् ।

दुर्मतं को नु गृह्णीयाद्विनाऽसुरततिं क्वचित् ॥५५५

अखिलप्रमाणप्रतिपक्षगं सर्वप्रमाणविरुद्धार्थविषयम्, अत एव दुर्मतम् । दिङ्नागप्रभृतिभिर्बहुभिर्गृहीतत्वात् कथं को नु गृह्णीयादि त्याक्षेप इत्यत उक्त• विनेति । सत्पुरुषविषय एवायमाक्षेप इति भावः । न चैवं निराकरणवैयर्थ्यम्; उक्तार्थानुसन्धाने को नु गृह्णीयादि ति व्याख्यानादिति ॥

॥ इति समुदायाधिकरणम् ॥

॥ अथ असदधिकरणम् ॥

ब्र०सू०-ॐ नासतोऽदृष्टत्वात् ॐ ॥५५५

५४सु०- माध्यमिकमतमत्रापाक्रियते ।

तस्योक्तार्थविरुद्धतां दर्शयितुं तत्तावदुपन्यस्यति अपर इति

अनु०- अपरः शून्यमखिलं मनोवाचामगोचरम् । निर्विशेषं स्वयम्भातं निर्लेपमजरामरम् । अशेषदोषरहितमनन्तं देशकालतः । वस्तुतश्च ५५५

अपरो माध्यमिक, इति ब्रूत इति वक्ष्यमाणेन सम्बन्धः । शून्यम् एव तत्त्वं न ततोऽन्यदस्ती ति शेषः ।

ननु पञ्चस्कन्धास्ततोऽतिरिक्ताः सन्तीत्यत उक्तम् अखिलमिति । पञ्चस्कन्धात्मकमखिलं जगच्छून्यमेव, न ततोऽन्यदित्यर्थः । तच्छून्यं कुतः सिद्धमित्यत उक्तं स्वयम्भातमिति । स्वयम्भातत्वं च न स्वकर्मकप्रकाशत्वम् । किन्त्वपराप्रकाश्य(श)त्वमेवेत्याशयेनोक्तं मन इति । प्रमाणमात्रोपलक्षणमेतत् । कुतः प्रमाणाविषयत्वं शून्यस्य, निर्धर्मकत्वात्, सधर्मक एव प्रमाणप्रवृत्तिः इत्युक्तं निर्विशेषमिति । निखिलजगदात्मकं चेच्छून्यम्, तर्हि तद्धर्मा लेपजरामरणदुःखपरिच्छेदादयस्तस्यैव स्युरिति कथं निर्विशेषत्वादिकमित्यत आह निर्लेपमिति लेपो धर्माधर्मसम्बन्धः । दोषा दुःखादयः । वस्तुतश्चानन्तं वस्त्वन्तरप्रतियोगिकान्योन्याभावरहितम् ।

यद्वा शुद्धं सर्वगतं नित्यं सर्वात्मकं शून्यमभिलप्यते, तत्कथं निर्विशेषमित्यु(मु)च्यत इत्यत एतदुक्तम्; लेपादिदोषाभावमात्रेण शुद्धमुच्यते, देशादिपरिच्छेदाभावमादाय सर्वगतत्वादिवादो, न तु कमपि धर्ममाश्रित्येति ।

५५सु०- उपायोपेयभावावस्थितपदार्थख्यापनं शास्त्रधर्मः । अतस्तत्त्वविषयां विप्रतिपत्तिं दर्शयित्वा विप्रतिपन्ने उपायोपेये दर्शयति तदस्मीति

अनु०-तदस्मीति नित्योपासाऽपरोक्षितम् । रागादिदोषरहितं तद्भावं योगिनं नयेत् ॥५५५

तत् शून्यम् अहम् अस्मीति नित्योपासयाऽपरोक्षीकृतम् । तत् शून्यं रागादिदोषरहितं योगिनं तद्भावं शून्यत्वलक्षणं मोक्षं नयेत् इति सम्बन्धः । यथोक्तम् । प्रदीपस्येव निर्वाणं विमोक्षस्तस्य तायिनः (तापिनः) (भाविनः) इति ।

५६सु०- यदि शून्यमुक्तरूपं कथं तर्ह्यखिलं शून्य(मित्युक्त)मित्यत आह तस्यैवेति

अनु०- तस्यैवानादिसंवृत्या नानाभेदात्मकं जगत् । सदिवाभाति ५५५

शून्यस्य एव । संव्रियतेऽनयेति संवृतिः अविद्या । संवृतेः सत्यत्वेऽद्वैतहानिः आरोपितत्वे तु संवृत्यन्तरापेक्षेत्यतः अनादि इत्युक्तम् । नानाभेदात्मकं पञ्चस्कन्धात्मकम् ।

शून्याविद्याकल्पितत्वादखिलं शून्यमित्युच्यते, न पुनस्तदेव तदिति; तत्किमसदेवेदम्; तथात्वे वा कथं सदिति प्रतिभासः । सत्त्वारोपात् ।

५७ सु०- पक्षान्तरमाह सत्यत्वमिति

अनु०- सत्यत्वं सांवृतं तस्य चेष्यते ।५५५

तस्य आरोपितस्य अपि जगतः, सांवृतं सत्यत्वमिष्यते, अतो न सत्प्रत्ययविरोधः ।

अस्ति चेत् जगतः सत्त्वं कथं तर्ह्यसत्, येन सदिवाभाती त्युक्तमित्यत आह पारमार्थिकेति ।

अनु०- पारमार्थिकसत्यत्वं शून्यादन्यस्य न क्वचित् ।५५५

सर्वथाऽबाध्यत्वं पारमार्थिक(स)त्त्वं तदभावादसदिदं जगदुद्गीयत इति ।

पारमार्थिकसत्त्वाभावे कथं जगत्यर्थक्रियादिव्यवहार इत्यत आह सांवृतेनैवेति

अनु०- सांवृतेनैव सत्त्वेन व्यवहारोऽखिलो भवेत् ॥५५५

अखिलः हानोपादानोपेक्षाऽभिज्ञाऽभिवदनार्थक्रियालक्षणः । व्यवहारस्याप्यसत्त्वात् । स्वप्न इवे ति शेषः । पारमार्थिकसत्त्वमेव व्यवहारविरोधि, तस्य सर्वक्रियारहितत्वात्, न तु तदभावः, इति भावेनोक्तं सांवृतेनैव सत्त्वेनेति

५८ सु०- सृष्टिप्रलयविष(यं)ये विगानं दर्शयति ८ शून्यादिति

अनु०-शून्यात्संवृतियोगेन विश्वमेतत्प्रवर्तते । सृष्टिकाले पुनश्चान्ते स्तिमितं शून्यतां व्रजेत् । इति ब्रूते ५५५

सृष्टिकाले प्रवर्तते जायते । शून्यस्य निाष्क्रियत्वात् कथं विश्वकर्तृत्वमित्यत उक्तं संवृतियोगेनेति अन्ते प्रलयकाले । स्तिमितं निष्क्रियम् । अनेन क्रियाविभागादिन्यायेन या विश्वस्य सत्यत्ववादिनां प्रलयप्रक्रिया सा निराक्रियते । स्वाप्नगजादिरिवे ति शेषः ।

५९सु०- एवमुपन्यस्तमतनिरासार्थत्वेनाधिकरणमवतारयति तमुद्दिश्येति

अनु०- तमुद्दिश्य जगाद जगतां गुरुः ।५५५

जगाद इदमधिकरणमिति शेषः ।

५९असु०- यत्तावदुक्तं शून्यादेवेदं जगदुत्पद्यत इति तद्यथाश्रुतमपाकर्तुं सूत्रम् ॐ नासतोऽदृष्टत्वात् ॐ इति । तद्व्याचष्टे नासत इति

अनु०- नासतो जगतो भावो ५५५

असतः सर्वविशेषविनिर्मुक्तत्वेन गगनकुसुमसमानाच्छून्यात् जगतो भावो जन्म नोपपद्यते ।

कुत इत्यत आह न हीति

अनु०- न हि दृष्टाऽसतो जनिः ।४४४सतः क्वचित् ५५५

सतो भवतः कार्यस्येति यावत् । क्वचित् असतो जनिर्न दृष्टा यतः ।

अत्र सर्वत्र शून्यस्यासत्त्वमापाद्य दूषणाभिधानमिति ज्ञातव्यम् ।

६०सु०- स्यादेतत् । प्रमाणाभावः प्रमेयाभावं साधयति । न पुनः प्रमाणविशेषाभावः । मा हि भूदस्मदादिप्रत्यक्षव्यावृत्त्या धर्माद्यभावसिद्धिः, तदत्रापि प्रमाणाभावादिति हेतुर्वक्तव्यः, अदृष्टत्वादिति प्रत्यक्षाभावकथनं तु कथम्, अनैकान्तिकत्वादि त्यत आह प्रमाणं चेति

अनु०- प्रमाणं च दृष्टिरेवाखिलाद्वरम् ।५५५

दृष्टिः प्रत्यक्षम् एव अखिलात् अनुमानादागमात् ८च वरं प्रमाणम् ।

अयमभिसन्धिः । नासतो जगतो भाव इति प्रतिज्ञाय, कुतः इत्याकाङ्क्षायां, तत्र प्रमाणाभावादि ति हेतुं मनसि निधाय, कथं तत्र प्रमाणाभावः इति जिज्ञासायाम्; अनुमानागमयोः प्रत्यक्षमूलत्वेन ततः प्रत्यक्षमेव वरं प्रमाणामिति आदौ अदृष्टत्वादि ति तदभावोऽयं दर्शितः, न तु प्रधानप्रतिज्ञायां हेतुत्वेन, येनोक्तदोषः स्यादिति ।

तर्ह्यनुमानाद्यभावो(ऽपि) वक्तव्य इत्यत आह प्रमाणं चेति । अयमाशयः । वेदादेः शून्यवादिना प्रामाण्यं नाङ्गीक्रियते, तदीयागमस्य त्वस्माभिः; इत्यतो नास्त्यत्रागमः सम्प्रतिपन्न इति शिष्यैरेव शक्यते ज्ञातुम् । प्रत्यक्षाभावेनानुमानस्याप्यभावः सिद्ध एव, प्रत्यक्षस्यानुमानोपजीव्यत्वात्, प्रत्यक्षेण क्वचिदुपलब्धमेव ह्यनुमानेन (क्वचित्) साधनीयम्; अतोऽनुमाना(द्य)भावस्यानुक्तावपि लाभात् अदृष्टत्वादि त्येवोक्तं सूत्रकृतेति । अत एव प्रागुक्तं क्वचिदिति

६१सु०- मा भूच्छून्याज्जगदुत्पत्तौ प्रत्यक्षं प्रमाणम्, मा च भूदागमः, तथाऽप्यनुमानं भविष्यति; असतः सदुत्पत्तौ प्रत्यक्षाभावेन दृष्टानुमानानुपपत्तावपि सामान्यतो दृष्टस्योपपत्तेः । कारणस्य हि सत्त्वे निषिद्धेऽसत एव जन्म सेत्स्यती त्याशङ्क्यानुमानानां तर्कप्रतिघातं वक्तुं सूत्रम् ॐ उदासीनानामपि चैवं सिद्धिः ॐ इति । तद्व्याचष्टे यद्येवमिति

अनु०- यद्येवं सप्तमरसान्मधुरादिव पीनता । भवेज्जनस्य मार्जारृङ्गं गोरिव घातकम् ॥५५५

यद्यसत एव यत्किञ्चित्कार्यं जायेत तदा मधुरादिव सप्तमरसाज्जनस्य पीनता स्यात् , गोः ृङ्गमिव मार्जारृङ्गमपि जनस्य घातकं भवेदविशेषादि त्यनेन एवं सत्युदासीनानां हेयो(पादेयो)पेक्षणीयबुद्ध्यविषयाणां सप्तमरसादीनामपि सकाशात् पीनत्वादिकार्यस्य सिद्धिः प्रसज्येतेति सूत्रं व्याख्यातं भवति ।

६२सु०- प्रकारान्तरेण व्याख्याति कार्यार्थीति ।

अनु०-कार्यार्थी कारणं सच्च नोपादद्यात्कथञ्चन ।५५५

यद्यसत एव कार्यमुत्पद्यते तदा पटादिकार्यार्थी कुविन्दादिः सत् तन्त्वादिकारणं सर्वथा नोपाददीत । असत एव पटाद्युत्पत्तेः ।

अतिप्रसङ्गान्तरमाह नेति

न प्रवर्तेत चेष्टाय शून्यादेवेष्टसम्भवात् ।५५५

न केवलमसतः कार्योत्पत्तौ सत्कारणोपादानानुपपत्तिः, किन्त्विष्टाय पटाद्युत्पादाय न प्रवर्तेत, न प्रयतेत च । कुतः । शून्यादेवेष्टसम्भवात् ।

एतेन तन्त्वाद्युपादाना दु(द्यु)दासीनानां चिकर्षादिरहितानां पुंसां पटादि सिद्धिः स्यादिति सूत्रं व्याख्यातं भवति ।

६३सु०- प्रकारान्तरेण व्याख्याति देशेति

अनु०-देशकालादिनियमो न हि शून्यात्सतो भवेत् ।५५५

शून्यात्सतः शून्यादेव भवतः कार्यस्य, देशकालवयोवस्थानियमो न भवेत् । तथा हि । यदि जगच्छून्यादेव भवेत् तदा गोधूमाः कृष्णभूमौ सम्पद्यन्ते, न पाण्डुभूमौ , वसन्ते किंशुकाः पुष्पिता भवन्ति, न वर्षासु , त्रिहायिण्येव गौर्गर्भं धत्ते, नान्यथा , सतुषा एव व्रीहयोऽङ्कुरानुत्पादयन्ति, नेतरथे त्यादिदेशकालादिनियमः कार्योत्पत्तौ न स्यात्, शून्यस्य सर्वत्राविशिष्टत्वात् ।

अनेन उदासीनानां देशकालादिनियमानपेक्षाणाम् अपि कार्याणां सिद्धिः उत्पत्तिः स्यादिति सूत्रं व्याख्यातं भवति । शून्यादेव कार्योत्पत्तौ कर्त्रुपादाननिमित्तापेक्षा न स्यादिति समुदायार्थः ।

६४सु०- नन्वादिसृष्टावेव शून्यात्कार्योत्पादं ब्रूमो न सर्वदा, अन्यदा तु कर्त्रादिकारणगणादेव, अतो नातिप्रसङ्गः; इत्यत आह पुरुषेति

अनु०-पुरुषेच्छानुसारेण यदि किञ्चित्प्रजायते । किन्नानुमीयते तद्वद्वस्तुत्वात्पुरुषोद्भवः ।४४४ सर्वस्यापि ५५५

किञ्चित् इति अधुनातनं कार्यम् । वस्तुत्वात् कार्यत्वात् । सर्वस्यापीति । आदिकालीनस्यापि कार्यस्येत्यर्थः ।

अनेन ना पुरुषः, सतः आदिकालीनस्य कार्यस्य, कर्ताऽनुमातव्यः । कुतः । दृष्टत्वात् अधुनातनानां कार्याणां पुरुषकर्तृत्वस्य निश्चितत्वादि ति प्रथमसूत्रं प्रकारान्तरेण व्याख्यातं भवति । सूत्रभाष्ययोः पुरुषग्रहणं तु उपादानाद्युपलक्षणम् ।

६५सु०- नन्विदं सर्वमपि स्वव्याहतम् । तथा हि । यदुक्तं नासतोऽदृष्टत्वादि ति तत्सतः कारणत्वेऽपि समानम् । न हि सतः कारणत्वमपि क्वाप्यावयोः सम्मतम् ।

ननु च मधुरादिव , गोः ृङ्गमिवे त्यादिना सतः सृष्टिसंहारकारित्वं निदर्शितम्, मैवम्, सर्वस्यापि जगतोऽसत्त्वेन तदन्तःपातिनो मधुरादेरपि सत्त्वाभावात् ।

यश्चायमतिप्रसङ्गः असतः कारणत्वे सप्तमरसादेरपि मधुरादि(वत्) कार्यकारित्वप्रसङ्गः इति, सोऽपि सतः कारणत्वे तन्त्वादीनां मृदादिकार्यकारित्वप्रसङ्गेन तुल्यः । तथाऽपि कारणत्वमात्रं सतोऽस्तीति चेत् (न), तत्सत्त्वासम्मतेरुक्तत्वात् । न हि सकलविक्रियातीतस्य कारणत्वं शक्यसम्भावनम् । मधुरादीनां सप्तमरसादीनां चासत्त्वाविशेषेऽपि सद्बुद्धिभावाभावाभ्यां विशेषात् ।

यदपि कार्यार्थी त्यादि । तत्, ईश्वरस्य सर्वकारणत्वे तत एव पटादिसम्भवात् तन्त्वाद्युपादानं न स्यात्, कुविन्दादेरिच्छादिकं च व्यर्थं स्यादिति समानम् ।

एतेन देशकालादीति प्रसङ्गोऽपि समीकृतो वेदितव्यः । यच्च पुरुषेच्छानुसारेणेत्युक्तं (तदपि) तन्महदादिकार्यस्य कुलालादिजन्यतासाधनसमानयोगक्षेममिति ।

६६सु०- अत्र यद्विश्वस्यासत्त्वमुक्तं तत्तावन्निराकर्तुं सूत्रम् ॐ नाभाव उपलब्धेः ॐ इति । तद्व्याचष्टे न चेति

अनु०- न चाभावो विश्वं सदिति गम्यते । यतो ५५५

भवतीति भावः, न भावोऽभावः, असदिति यावत् । सदिति गम्यते यत इत्यनेन विश्वसत्यत्वे प्रत्यक्षं प्रमाणमुक्तं वेदितव्यम् ।

प्रत्यक्षेण सदित्यनुभूयमानमपि विश्वमसच्चेत्को दोष इत्यत आह अनुभवेति

अनु०- अनुभवरोधे तु वचनं वादिनः कुतः ।५५५

अनुभव(वि)रोधे तु क्रियमाण इति शेषः । (तत्र) यदि सत्त्वेनोपलभ्यमानमप्यसत् स्यात् तदोत्तरं वदत्यपि शून्यवादिनि नोक्तं त्वयेत्यतस्तेऽप्रतिभे ति ब्रुवाणं परं प्रति शून्यवादिनः स्ववचनसाधको(नो)पायाभावात् पराजय एवापद्येत । यदि च प्राश्निकाद्यवगतं कथं मद्वचनं नास्ती ति ब्रूयात् तदा अङ्गीकृतं प्रत्यक्षस्य प्रामाण्यमि ति सत्त्वेन तदवगतं विश्वं कथमसत्स्यादिति ।

६७सु०- उक्तदोषपरिहारं शङ्कते स्वप्नेति

अनु०-स्वप्नभ्रान्तिवदेवेदं संवृत्यैवोपलभ्यते ।४४४ यदि सत्त्वेन ५५५

स्वप्नश्च भ्रान्तिश्च तयोरिव स्वप्नभ्रान्तिवत् ।

यद्यपि परस्य स्वप्नोऽपि भ्रान्तिरेव, तथाऽपि गोबलीवर्दन्यायेन लोकव्यवहारमपेक्ष्य पृथगुक्तिः । यथा स्वप्ने भ्रान्तौ चासदेव गजादिकं सर्पादिकं च सदित्युपलभ्यते, तथाऽसदेव इदं विश्वं स(त्यत्वे)त्त्वेन उपलभ्यते; एतदेव विश्वस्य शून्यकारणत्वं नाम, नापरम्; तत्र कथं सदित्युपलम्भेन विश्वस्य स(त्य)त्वसिद्धिः ।

न चैवम् अधिष्ठानस्य द्रष्टुः करणानां तद्दोषाणां च सत्त्वमङ्गीकार्यम्, अन्यथा भ्रान्तिवैचित्र्याद्यनुपपत्तिरि ति वाच्यम्, असत्प्रकाशनशक्त्या संवृत्यैव सर्वस्योपपत्तौ तदङ्गीकारवैयर्थ्यात् । एवञ्च न वचनासिद्धिः, सांवृतसत्त्वस्य वचनस्य प्रत्यक्षेणैव सिद्धेः, तावतैव व्यवहारोपपत्तौ पारमार्थिकसत्त्वस्योपयोगाभावादिति ।

६८सु०- एतत्परिहाराय ॐ वैधर्म्याच्च न स्वप्नादिवत् ॐ इति सूत्रम् । तद्व्याचष्टे किञ्चेति

अनु०- किञ्चात्र भ्रमो नैव निवर्तते ।५५५

भवेदेवं यदि प्रपञ्चे रज्जुसर्पादाविव सत्त्वप्रत्ययो भ्रमः स्यात् । न चैवम् । तथात्वे अत्र प्रपञ्चे सत्त्वभ्रमः किं इति नैव निवर्तते । ज्ञानानां भ्रमत्वावधारणं हि बाधबोधाधीनम्, सम्प्रतिपन्नस्थले तथा दर्शनात् । प्रत्ययत्वमात्राधीनत्वे प्रागपि बाधबोधोदयाद्रज्जुसर्पादिज्ञाने लौकिकपरीक्षकाणां भ्रमत्वावधारणं स्यात्, न चैवं क्वचिद्दृष्टम् । न च प्रपञ्चसत्तावगमस्य बाधकं पश्यामः । ततो न भ्रमत्वावधारणं युक्तमिति ।

स्वप्नस्य भ्रान्तित्वाभावो, भ्रमस्य चाधिष्ठानाद्यपेक्षानियमः, सांवृतसत्त्वस्य व्यवहारनिर्वाहकत्वस्याभावश्चान्यत्र समर्थितोऽत्रानुसन्धेयः ।

६९सु०- स्यादेतत् । किं प्रपञ्चप्रत्ययस्येदानीं बाधो नास्तीत्युच्यते उतोत्तरकालेऽपि । आद्ये न तावता भवतोऽपि विश्वसत्यत्वावधारणं, शुक्तिरजतादौ तदयोगात् । द्वितीयस्तु नास्ति प्रपञ्चप्रत्ययो बाधिष्यते प्रत्ययत्वात् सम्प्रतिपन्नवत् इत्यागामिबाधसिद्धेरित्यत आह अनादेरिति

अनु०- अनादेरस्य विश्वस्य निवृत्तिर्यदि चेष्यते । निवृत्तिश्च निवर्तेत तस्या भ्रान्तित्वसम्भवात् ॥५५५

अनादितोऽनुवृत्तस्येत्यर्थः । विश्वस्य तत्प्रत्ययस्य, निवृत्तिः बाधः । निवर्तेत बाध्येत । यदि प्रत्ययत्वात् प्रपञ्चप्रत्ययस्य बाधोऽनुमीयते, तदाऽवश्यं बाधप्रत्ययस्यापि बाधेन भाव्यम्, अन्यथा प्रत्ययत्वहेतोस्तत्र व्यभिचारापत्तेः । बाधकप्रत्ययस्य बाध्यत्वे प्रपञ्चप्रत्ययस्य याथार्थ्यसिद्धिः ।

तिष्ठतु तावत्परमार्थचिन्ता, व्यावहारिके तु तथा दृष्टमेव । न केवलमिदमापादनं किन्तु सम्भावितं चैतत् । यत्प्रपञ्चप्रत्ययस्य याथार्थ्यं तन्नास्तिताप्रत्ययस्य बाध्यत्वम्, अनादितोऽनुवृत्तस्यानेकसजातीयविजातीयसंवाद(व)तो याथार्थ्यसम्भवात्, कादाचित्कस्य संवादविधुर(रुद्व)त्वेन भ्रमत्वसम्भवादिति ।

७०सु०- ननु च प्रपञ्चनिवृत्तिर्नाम शून्यमेव; तच्च परमार्थरूपं, न कल्पितम्, अदृष्टत्वात्; तत्कथं तत्प्रत्ययस्य बाध्यता स्यात्; किन्तु प्रपञ्चस्य दृष्टत्वेन कल्पितत्वसम्भवात् तत्प्रत्यय एव बाध्यः, हेतुश्च प्रपञ्चप्रत्ययत्वेन विवेक्तव्य इत्यत आह दृष्टस्येति

अनु०- दृष्टस्य भ्रान्तिता चेत्स्याददृष्टे न भ्रमः कुतः ।५५५

भ्रान्तिताभ्रम शब्दाभ्यां कल्पितत्वमुच्यते ।

इदमुक्तं भवति । विपरीतमेतदुक्तं यत्सर्वप्रमाणदृष्टस्य प्रपञ्चस्य कल्पितत्वमादाय तत्सत्ताप्रत्ययस्य बाध्यत्वस्वीकरणम् । केनापि प्रमाणेनादृष्टस्य शून्यस्याकल्पितत्वं गृहीत्वा तत्सत्त्वप्रत्ययस्याबाध्यत्वोपादानम्; प्रामाणिकमकल्पितम् अप्रामाणिकं चाङ्गीक्रियमाणं कल्पितमिति सर्वसम्मतत्वादिति ।

७१सु०- एतदेव दृष्टान्तेन दर्शयति गवामिति

अनु०- गवामृङ्गिभावेन न हि स्याच्छशृङ्गिता ।५५५

अृङ्गिभावेन सहितेति शेषः ।

कश्चिद्गवां ृङ्गित्वमस्ती त्याह कश्चिच्छशस्येति । तत्र परोक्तरीत्या गवां ृङ्गिता कल्पिता, दृष्टत्वात्; शशृङ्गिता त्वकल्पिताऽदृष्टत्वादि ति स्यात् । न ह्येवं लोके प्रतीतिः, लोकानुसारेणैव च परमार्थो बोद्धव्यः, नान्यथा; लोकन्यायस्यैव तद्बोधोपायत्वादिति ।

७२सु०- तदेवं प्रत्यक्षबलेन विश्वसत्यता साधिता, तद्बाधकशङ्का च परिहृता; ततः किं सिद्धमि त्यतो यदुक्तं पूर्वपक्षिणा सतोऽपि कारणत्वे प्रमाणाभावः इति तत्परिहृतमि ति वदन् समीकरणान्तरमपि परिहरति अस्माकं त्विति ।

अनु०-अस्माकं तु प्रमाणेन प्रसादादीश्वरस्य च ।

उक्तभङ्ग्याऽऽगमानां च प्रामाण्याद्युज्यतेऽखिलम् ॥५५५

सत्कारणत्ववादिनाम् अखिलं परेणाक्षिप्तं युज्यते । कथम् । बाधविधुरेण प्रमाणेन जगतः सत्यत्वसिद्धौ मधुरादीनां पुष्ट्यादिकारणानां सत्त्वसिद्धेः । तन्त्वादीनां च विचित्रस्वभावतया प्रमाणेन सिद्धानां न मृदादिकार्यकारित्वप्रसङ्गः । न हि सत इवासतोऽपि स्वभावभेदोऽसत्त्वव्याघातात् । प्रमाणेनैव सतः कारणत्वोपलब्धेरनुपपत्तिराभासभूतैव । प्रमाणेन सत्तया प्रमितानां मधुरादीनां सद्बुद्धिमात्रवैलक्षण्यकल्पना त्वयुक्तैव, अन्यथा सद्बुद्ध्याऽवगतात्सप्तमरसादपि पीनता सती स्यात् । ईश्वरस्य सर्वकारणत्वेऽपि तन्त्वाद्यपेक्षा, पुरुषप्रयत्नाद्यपेक्षा, देशकालादिनियमश्च युज्यत एव; तन्त्वाद्यपेक्षयैव कार्यमुत्पद्यतामितीश्वरस्य प्रसादात् सङ्कल्पात् ।

न चैवं निर्विशेषस्य शून्यस्य सङ्कल्पो युज्यते । न चैतदप्रामाणिकम्, आरम्भणाधिकरणोक्तरीत्या अत्र आगमानुमानादीनां प्रमाणत्वात् । न च वेदाद्यागमप्रामाण्यमसिद्धम्, प्रथमसूत्रोक्तरीत्या आगमप्रामाण्यस्य सिद्धत्वात् । अनुमानेऽतिप्रसङ्गोऽप्यागमप्रामाण्येनैवापास्त इति । ब्रह्मादीन्सृष्ट्यादावीश्वरस्तेषु कृपयाऽपेक्षते, परमेश्वरनियोगानुष्ठाने तेषां परमपुरुषार्थलाभादि ति ज्ञापयितुं प्रसादादित्युक्तम् ।

७३सु०- प्राक् विश्व(स्य)सत्यत्वसाधनायोपन्यस्तस्य प्रत्यक्षस्यान्यथासिद्धिमाशङ्क्य तत्परिहारत्वेन ८वैधर्म्याच्च न स्वप्नादिवदि ति सूत्रं व्याख्यातम् । इदानीं विश्वमिथ्यात्वे पराभिहितस्य अनुमानस्य दूषकत्वेनापि (तद्व्या)व्याख्यातुं मिथ्यात्वेऽनुमानं तावच्छङ्कते दृश्यत्वादिति

अनु०- दृश्यत्वाद्विमतं मिथ्या स्वप्नवच्चेत् ५५५

सर्वं मिथ्ये त्युक्ते सम्प्रतिपन्नमिथ्यात्वे शुक्तिरजतादौ सिद्धसाधनता, शून्ये बाधः (च) स्यात्, अतः सत्यत्वमिथ्यात्वाभ्यां विमतमित्युक्तम् । विमतं गगनादिकं मिथ्या दृश्यत्वात् स्वप्नवदि त्यनुमानेन विश्वमिथ्यात्वसिद्धेः कथं (तत्)सत्यत्वमङ्गीक्रियत इत्यर्थः ।

७४सु०- दूषयितुं पृच्छति इयं चेति

अनु०- इयं च मा ।५५५

तिष्ठतु तावद्विश्वम्, इयं च मा इदमेव दृश्यत्वानुमानम्, मिथ्या सत्यं (त्या वे) वे ति शेषः ।

आद्यं दूषयति मिथ्येति

अनु०- मिथ्या चेत्साध्यसिद्धिर्न ५५५

न हि शब्देऽविद्यमानेन चाक्षुषत्वेन शब्दनित्यत्वं सिद्ध्यतीति भावः ।

द्वितीये दृश्यत्वं दृश्यमदृश्यं वा ॥ प्रथमं दूषयति व्यभिचार इति

अनु०- व्यभिचारो न चेद्भवेत् ।५५५

दृश्यत्वं मिथ्या न चेत्, अथ च दृश्यम्; तदा (दृश्यत्वस्य) दृश्यत्व एव व्यभिचारो भवेत् ॥ द्वितीये त्वज्ञानासिद्धता हेतोरिति भावः ।

७५सु०- स्यादेतत् । मिथ्यैव दृश्यत्वमिति ब्रूमः । न चैवं साध्यासाधकत्वम्, वर्णदैर्घ्यादीनां मिथ्याभूतानामपि साधकत्वस्योभयसिद्धत्वात्, चाक्षुषत्वादीनां त्वारोपाभावात्, आरोपेऽप्यसांव्यावहारिकत्वादसाधकत्वं, न तु मिथ्यात्वादि त्यत आह साधकत्वमिति

अनु०- साधकत्वमसत्यस्य साध्यं विप्रतिपत्तितः ।५५५

यत्रोदाहरणे मिथ्यात्वं सम्प्रतिपन्नं तत्र साधकत्वे, यत्र च साधकत्वं सम्मतं तत्र मिथ्यात्वे, विप्रतिपत्तितोऽसत्यस्य साधकत्वं साध्यम् एव; न पुनरस्माकं सिद्धमिति ।

७६सु०- विप्रतिपत्तौ साधकत्वं मिथ्यात्वं वा साधयिष्यामीति चेत् । किं सत्येन प्रमाणेनोत मिथ्याभूतेन । आद्ये तूक्तमेवोत्तरम् । द्वितीये दोषमाह तस्य चेति

अनु०-तस्य च ५५५

न हि क्वाप्यस्माकं मिथ्याभूतस्य साधकत्वं सम्मतम् । अतस्तस्यापि साधकत्वं साध्यमेव ।

तस्यापि साधकत्वं साधयिष्यामीत्यत आह इतीति

अनु०- इत्यनवस्था स्यात् ५५५

पूर्वोक्तप्रकारेणेत्यर्थः । न हि सर्वमसत्यं साधकमित्येकं प्रमाणमस्ति, नापि सद्वादी कदाऽपि सत्त्वासत्त्वोदासीनेन प्रमाणेन साध्यसिद्धिमङ्गीकुर्यात्, येनानवस्थाशान्तिर्भवेदिति ।

७७सु०- एवमसिद्धिव्यभिचाराभ्यामनुमानं निराकृत्य प्रमाणबाधं चाह सत्त्वं चेति

अनु०- सत्त्व• चास्यानुभूतितः ।५५५

अस्य प्रपञ्चस्य । अनुभूतितः सिद्धम् अतो बाधितविषयं चानुमानमि ति शेषः ।

७७असु०- न केवलं दृश्यत्वानुमानस्यानेन दोषेणाभासत्त्वं, किन्तु यदन्यदपि प्रपञ्चमिथ्यात्वेऽनुमानं जडत्वं वा परिच्छिन्नत्वं वा परैरुच्यते तस्यापीत्याह अनुभूतीति

अनु०-अनुभूतिविरोधेन मिथ्यात्वे मा न काचन ।५५५

उपलक्षणमेतत्, पूर्वोक्तव्यभिचारासिद्धिभ्यां चेत्यपि द्रष्टव्यम् । तथा हि । जडत्वादिकं सत्यं मिथ्या वा ॥ आद्ये जडत्वादिमन्न वा । प्रथमे व्यभिचारः । द्वितीयेऽपसिद्धान्तः ॥ मिथ्या चेत्साध्यसिद्धिर्नेति ।

७८सु०- भवेदसत्त्वमनुमानानां यद्यनुभवविरोधो भवेत्, न चासावस्ति । मिथ्यात्वापरपर्यायं बाध्यत्वं ह्यनुमानसाध्यम्; न च तदभावः प्रत्यक्षेण वेद्यः, तस्य वर्तमानमात्रविषयत्वेन कथञ्चिद्वर्तमानकालीनबाधाभावविषयत्वेऽपि कालान्तर(गत) भाविबाधाभावविषयत्वायोगादि त्यत आह अतीतेति

अनु०- अतीतानागतौ कालावपि नः साक्षिगोचरौ ।५५५

अत्र अतीत ग्रहणं प्रासङ्गिकम् । न केवलं वर्तमान इत्यपेरर्थः । नः सर्वेषाम् । अन्यथा तद्विशिष्टव्यवहारानुपप(त्ते)त्तिरिति भावः ।

७९सु०- किमतो यद्येवमवर्तमानोऽपि कालः साक्षिगोचर इत्यत आह तदिति

अनु०- तत्सम्बन्धितया सत्त्वमपि ५५५

कालान्तरसम्बन्धितया सत्त्वम् अबाध्यत्वम् । न केवलं वर्तमानकालीनबाधाभावोऽनुभववेद्यः, किन्तु सर्वकालगतोऽपीत्यर्थः । तत्कथमित्यत उक्तम् दृष्टस्येति

अनु०- दृष्टस्य साक्षिगम् ।५५५

प्रत्यक्षादिप्रतीतिविषयस्य । प्रत्यक्षादिप्रतीतीनां प्रामाण्यस्य साक्षिणा ग्रहणादिति भावः ।

८०सु०- न हि विषयस्य त्रैकालिकाबाध्यत्वमनन्तर्भाव्य तत्प्रतीतेः प्रामाण्यं शक्यग्रहणम् । यदि प्रतीतिं गृह्णन् साक्षी तत्प्रामाण्यग्रहणस्वभावत्वात्तद्गृह्णंस्तद्विषयस्य त्रैकालिकाबाध्यत्वं व्यवस्थापयेत् तदा शुक्तिरजतादिप्रतीतेरपि स एव ग्राहक इति तस्या अपि प्रामाण्यं गृह्णीयात् । तथा च तद्विषयस्यापि रजतादेस्त्रैकालिकाबाध्यत्वं सिद्ध्येदि त्यतो दृष्टशब्दं व्याख्याति दृढेति ।

अनु०- दृढदृष्टं तु यद्दृष्टं दृष्टाभासस्ततोऽपरम् ।५५५

यन्निर्दोषत्वेनावधृतया प्रतीत्या विषयीकृतं, तदेव दृष्टमित्युक्तम् । कुतः । इतरस्य सम्मुग्ध(स्य)दृष्टस्य दृष्टाभासत्वात् । मुख्यामुख्ययोश्च मुख्यग्रहणस्य न्याय्यत्वात् । कृतव्युत्पादनं चैतत्प्राक् ।

८१सु०- सत्प्रतिपक्षाणि च दृश्यत्वाद्यनुमानानीत्याशयवानाह भ्रान्तेरिति

अनु०-भ्रान्तेः संवृतिसत्यस्य विशेषोऽव्यभिचारवान् । तेनाप्यङ्गीकृतः सम्यक् स नः सत्यत्वमेव हि ॥५५५

भ्रान्तिविषयत्वेन सम्प्रतिपन्नाच्छुक्तिरजतादिकादित्यर्थः, संवृतिसत्यस्य तथात्वेनाभ्युपगतस्य विश्वस्य विशेषो वैलक्षण्यम्, अव्यभिचारवान् कदाचित्क्वचिदपि सम्प्रतिपन्नमिथ्याभावे अवर्तमानः, तेन शून्यवादिना अपि, सम्यगिति असन्देहेन । स एव विशेषो, नः अस्माकं, मते विश्वस्य, सत्यत्वं साधयिष्यती ति शेषः । ततः सत्प्रतिपक्षाणि दृश्यत्वाद्यनुमानानीति ।

अत्र तेनापि सम्यगङ्गीकृतः इत्यनेन पक्षधर्मता समर्थिता । अव्यभिचारवानि त्यनेन तु व्याप्तिः ।

अयमत्र प्रयोगः, विश्वं कालत्रयाबाध्यम्, प्रातीतिकविलक्षणत्वात्, व्यतिरेकेण शुक्तिरजत•दि)वदि ति ।

८२सु०- ननु च शुक्तिरजतादीनां प्राक् शून्यतत्त्वज्ञानाच्छुक्त्यादिज्ञानेनैव निवृत्तिः भवति, प्रपञ्चस्य तु शून्यज्ञानेन कदाचिन्निवृत्तिर्भविष्यती त्येवं मया प्रातीतिकसांवृतयोः वैलक्षण्यमङ्गीकृतम्, न चेदं विश्वसत्यत्वे भवता हेतूकर्तुं शक्यम्, विरोधात् इत्यत आह विज्ञानादिति

अनु०-विज्ञानाद्व्यभिचारोऽस्य कदाचित्स्यादिति प्रमा । नैव दृष्टा ५५५

व्यभिचारः निवृत्तिः । नायं विशेषोऽङ्गीकर्तुं शक्यते, अप्रामाणिकत्वात् । न ह्यप्रामाणिकेन ृङ्गेणाश्वोऽन्यतो वि(शि)शेष्यमाणो दृश्यत इति ।

८२असु०- ननु इदं कदाचिद्बाधिष्यते दृश्यत्वाच्छुक्तिरजतादिवदि त्यनुमानस्य सत्त्वात् कथमत्र प्रमाणाभाव इत्यतः (तस्यो)स्वोक्तं दोषं स्मारयति प्रमेति

अनु०- प्रमा सा च न भवेत्स्वविरोधतः ।५५५

या च शङ्क्यते सेत्यर्थः ॥ स्वविरोधत इति । स्वविषयस्य स्वस्य च बाध्यत्वापादकत्वादित्यर्थः । अन्यथा व्यभिचारापत्तेः ।

यस्य विषयोऽसन्, (यत्) स्वयं च बाध्यं, कथं तत्प्रमाणं भवेत् ।

अतोऽस्य विशेषस्याप्रामाणिकत्वेनाङ्गीकर्तुमशक्यत्वे योऽन्यो विशेषः प्रामाणिकः प्रमाणाविरोधी चाङ्गीकर्तव्यः, सोऽस्माकं सत्यत्वे हेतुर्भविष्यतीति । स च प्रमाणगम्यत्वमर्थक्रियाकारित्वं चेति हृदयम् ।

८३सु०- ननु तर्ह्येवमेव कुतो नोच्यते । तथोच्यमाने प्रमाणानां तत्त्वावेदकत्वम्, अर्थक्रियायाः सत्त्वम्, असति तदभावः इत्यादि बहु संविधेयं स्यात् । लाघवार्थं त्वेवमुक्तम् । तदपि यथावसरमुपपादितमेव ।

८४सु०- यद्वा प्रपञ्चस्याबाध्यत्वे परिशेषप्रमाणमनेनोक्तम् । तथा हि । जगतो बाध्यत्वमबाध्यत्वं च प्रसक्तम्, तृतीयप्रकाराभावात् । बाध्यत्वं च प्रसिद्धपदार्थतत्त्वज्ञानेन, अन्येन वा । तत्राद्यं वादिप्रतिवादिभ्यामनभ्युपगतम् । द्वितीयं तु प्रमाणाभावनिरस्तम् । परिशेषादबाध्यत्वमेव सिद्ध्यतीति ।

८४असु०- अथवा व्यापकानुपलब्धिलिङ्गकमनुमानम् (अनेन) एतेन श्लोकद्वयेनोक्तम् । बाध्यत्वं हि प्रसिद्धपदार्थतदितरतत्त्वज्ञाननिवर्त्यत्वेन व्याप्तम् । तच्च व्यापकमनभ्युपगमप्रमाणाभावाभ्यां जगतो व्यावर्तमानं स्वव्याप्यं बाध्यत्वमपि व्यावर्तयतीति ।

८५सु०- एवं प्रपञ्चमिथ्यात्वानुमानानि निराकृत्येदानीं तदनुग्राहकत्वेन, सत्यत्वप्रत्यक्षस्य प्रतिकूलत्वेन च, परोत्प्रेक्षितं तर्कमपि निराकर्तुमाशङ्कते भेद इति

अनु०- भेदो विशेष्यधर्म्यादिग्रहणापेक्षया यदि । अन्योन्याश्रयताहेतोर्दुर्ग्राह्य इति यत्

आदि पदेन विशेषणप्रतियोगिनोर्ग्रहणम् । यदि गृह्यत इति शेषः । तर्ही ति च ।

अयमर्थः । यदि प्रपञ्चो सांवृतो न स्यात् तदा प्रत्यक्षोऽप्यसौ न स्यात् । तथा हि । अनेकभेदभिन्नो हि प्रपञ्च इष्यते; भेदस्य चाप्रत्यक्षतायां सोऽप्यप्रत्यक्ष एव, विना भेदेन तत्प्रतीतावद्वितीयशून्यप्रतीत्यापत्तेः, न च भेदप्रतीतिरुपपद्यते । भेदो हि प्रतीयमानो घटपटौ भिन्नाविति घटपटयोर्विशेषणतया, घटपटयोर्भेद इति ताभ्यां विशेष्यतया वा प्रत्येतव्यः; भेद इत्येव प्रतीतेरभावात् । यद्वा घटात्पटो भिन्न इति, घटात्पटस्य भेद इति वा घटप्रतियोगितया पटधर्मिकतया च भेदग्रहणमेष्टव्यम् ॥

तत्रोभयत्राप्यन्योन्याश्रयत्वम् । विशेष्ययोर्घटपटयोर्ज्ञाने सति हि तद्विशेषणतया भेदो ज्ञातव्यः, न हि देवदत्तादर्शने दण्डस्य तद्विशेषणतया दर्शनं युज्यते । विशेष्यज्ञानं च भेदापेक्षम्, न हि भेदाप्रतीतौ घटपटाविति द्वित्वविशिष्टार्थप्रतीतिः सम्भवति । एवं विशेष्यतया भेदप्रतीतावपि द्रष्टव्यम् ॥

तथा धर्मिप्रतियोगिज्ञाने सति भेदज्ञानं, तन्निरूप्यत्वात्; भेदज्ञा(न एव)ने सति च धर्मिप्रतियोगिनोर्ज्ञानम् । न हि भेदाग्रहे धर्मिप्रतियोगिभावोऽवगन्तुं शक्यते, तथात्वे घटाद्घटस्य भेद(इत्यपि)प्रतीतिः स्यात् । न च परस्पराश्रयाणि कार्याणि सम्भवन्ति ।

अतो वास्तवत्वे भेदस्य प्रतीत्यनुपपत्तौ प्रपञ्चस्यापि तदापत्तेरविचारितरमणीयः संवृतिमय एवायमङ्गीकरणीय इति ।

८६सु०- निराकरोति नेति

अनु०- न तत् ।५५५

यदुक्तं भेदस्य दुर्ग्राह्यत्वं तत् नास्तीत्यर्थः । तत्कथमित्यत आह स्वरूपमिति

अनु०- स्वरूपं वस्तुनो भेदो ५५५

यत् यस्मात् भेदो वस्तुनः स्वरूपं तस्मात्, तस्य वस्तुनो ग्र(हे)हणे सति पश्चाद्भेदग्रह इति नास्ति, किन्तु वस्तुग्रह एव भेदग्रहः । तथा च क्वान्योन्याश्रयत्वं येन भेदो दुर्ग्रहः स्यादिति ।

भेदस्य वस्तुस्वरूपत्वं कुत इति चेत् । यो हि भेदमेव नाङ्गीकुर्यात्, किं तस्यार्द्रकवणिजो वहित्रचिन्तया । यस्तु भेदमङ्गीकृत्य तस्य वस्तुस्वरूपत्वं नाभ्युपैति तं प्रत्याह यदिति

अनु०-यन्न तस्य ग्रहेऽग्रहः ।५५५

यस्माद्वस्तुनो ग्रहे तस्य भेदस्य अग्रहः नास्ति तस्मात् भेदो वस्तुनः स्वरूपमिति सम्बन्धः ।

अयमत्र प्रयोगः । विमतो भेदो घटस्वरूपं भवितुमर्हति घटग्रहेऽगृह्यमाणत्वरहितत्वात् घटस्वरूपवदेवेति ।

८६असु०- यदि अत्र तस्य ग्रहे गृह्यमाणत्वादित्येवोच्येत तदा घटपटाविति घटज्ञानेन ज्ञायमानेन पटेनानैकान्तिकत्वं स्यात् । तदर्थं तस्य ग्रहेऽग्रहो ने त्युक्तम् । न हि घटग्रहे गृह्यमाणोऽपि पटो घटग्रहे सर्वथा गृह्यत एवेति नियमोऽस्ति । यज्ज्ञाने यत्सर्वथोपलभ्यते तत्तत्स्वरूपमिति व्याप्तावुच्यमानायां दण्डिज्ञाने दण्डोऽप्यवश्यं स्फुरत्येव, न चासौ दण्डिनः स्वरूपमित्यतो विशेषनिष्ठैव व्याप्तिरभिधातव्या ।

८७सु०- किञ्च विशिष्टं नाम विशेषणसम्बन्धनिमित्तो विशेष्यस्याकारभेद इति पक्षे न विशिष्टप्रत्यये विशेषणस्फुरणमस्ति, किन्नाम विशेषणज्ञानं विशिष्टज्ञानकारणम्, आशुभावाच्च न क्रमो लक्ष्यते । यद्वा घटभेदौ पक्षीकृत्य नियमेनान्यतरप्रतीतावन्यतरस्य स्फुरणेनान्योन्याभिन्नत्वं साध्यम्, न हि दण्डिप्रतीतौ दण्ड(स्य )स्फुरणेऽपि, दण्डप्रतीतौ सर्वथा दण्डि(नः )स्फुरणमस्तीति ।

८८सु०- भवेदेतद्यदि भेदो वस्तुग्रह एव गृह्येत । न चैवम् । किन्नाम वस्तुप्रतीत्युत्तरकालमेव । निर्विकल्पके (हि) च प्रत्यये वस्तुमात्रमवभासते, भेदस्तु वस्तुदर्शनोत्तरकालं प्रतियोगिस्मरणे सत्यवभासते, यथा सादृश्यमभावश्चेत्यत आह अन्यथेति

अनु०- अन्यथाऽस्यामुना भेद इति वक्तुं न शक्यते ।५५५

यदि भेदो वस्तुप्रतीतौ न प्रतीयेत तदाऽस्यामुना भेद इत्युत्तरकालं सविकल्पक(वि)ज्ञानमपि न जायेत । तथा च, तथा व्यवहारोऽपि न स्यात् । अस्यामुनेति (हि) धर्मिप्रतियोगितया वस्तुद्वयमुद्दिश्य भेदो ज्ञायते । न चागृहीतभेदं तथोद्देष्टुं शक्यते, एकस्मिन्नपि तत्प्रसङ्गात् । भेदसत्तामात्रेण तदुपपत्तिरिति चेत् (न) दूरस्थवनस्पत्योरभेदप्रत्ययाभावप्रसङ्गात् । दोषात्तत्र तथेति चेन्न, भेदस्य स्वरूपसत्तयैवोपयोगे दोषस्याकिञ्चित्करत्वादिति ।

८९सु०- न केवलं वस्तुदर्शने भेदस्फुरणमनभ्युपगच्छतः अस्यामुना भेद इति पश्चात्कालीनं सविकल्पकज्ञानं तथा व्यवहारश्च नोपपद्यते, किं तर्हि इत्यत आह अगृहीत इति

अनु०- अगृहीतो यदा भेदस्तदा स्वस्मादिति ग्रहः । स्यात् ५५५

यदि घटदर्शनोऽपि तद्भेदो न दृष्टस्तद•ऽ)नन्तरं स्मर्यमाणो गृह्यमाणो वा प्रतियोगी पटोऽपि विना भेदेनोपलब्धव्यः । भेदादर्शने चावश्यमभेदज्ञानं स्यात् । तथा चोत्तरकालं स्वस्मात्स्वयं भिन्न इति सविकल्पको भेदग्रहः स्यादिति ।

अस्त्वेवमित्यत आह प्रतीतीति

अनु०-प्रतीतिविरोधाच्च ५५५

शब्दस्योत्तरत्र सम्बन्धः ।

पटाद्घटो भिन्न इत्येव हि सविकल्पिका प्रतीतिरनुभूयते, न जातु स्वस्मात्स्वयं भिन्न इति, अतः; प्रतीतिविरोधात् एवंविधः सविकल्पकग्रहो नाङ्गीकर्तुमुचित इति शेषः ।

किञ्च यदि स्वस्मात् स्वयं भिन्न इति सविकल्पको भेदग्रहः स्यात्, तदा कदाचित् तथाविधो वाग्व्यवहारोऽपि स्यात्, न चैवमित्याह न हीति

अनु०- न हि कश्चित्तथा वदेत् ।५५५

एतेन किमेकप्रतीतिविरोधः, उत सर्वप्रतीतिविरोधः । नाद्यो व्यभिचारात् । न द्वितीयः असिद्धेः इत्यपि परास्तम्, कदाऽपि कस्यचिदपि तथा व्यवहाराभावेन विपरीतव्यवहारेण च सर्वप्रतीतिसिद्धेरिति । अतो वस्तुप्रतीतावेव भेदस्य स्फुरणात् तत्स्वरूपत्वमेवेति ।

९०सु०- नन्वेवं भेदस्य वस्तुस्वरूपत्वेन तत्प्रतीतिभेदाभावादितरेतरसापेक्षत्वस्य सुतरामभावान्नान्योन्याश्रयत्वमित्युक्तम् । तत्र किं भेदो धर्मिणः स्वरूपम्, उत प्रतियोगिनोऽपि । न तावद् द्वितीयः, एकस्यैव भेदस्योभयस्वरूपत्वेऽद्वैतप्रसङ्गात् । आद्ये तु यद्यपि धर्मिज्ञानभेदज्ञानयोर्नान्योन्याश्रयत्वं तथाऽपि प्रतियोगिज्ञानापेक्षयाऽन्योन्याश्रयत्वं कथं परिहरणीयम् ॥ मैवम् । भेदस्य स्वरूपतो ज्ञाने प्रतियोगिविशेषज्ञानानपेक्षणात्, प्रतियोगिस्वरूपज्ञाने चैतद्भेदज्ञानानपेक्षणात् ।

९०असु०- अस्तु तर्हि विशेषज्ञानेऽन्योन्याश्रयत्वम् । तद्धि घटात्पटो भिन्न इत्युत्पद्यते । तत्र धर्मिणो भेदेन प्रतिपन्नस्य वा प्रतियोगिता, अन्यथा वा । न तावद् द्वितीयः, स्वतोऽपि भेदप्रतीत्यापत्तेः । आद्ये प्रतियोगिस्वरूपभेदप्रतीतौ धर्मिणः प्रतियोगितायां स एव न्यायः । तथा च पटाद्घटस्य भेदप्रतीतौ घटात्पटस्य भेदप्रतीतिरित्यन्योन्याश्रयत्वमिति । मैवम् । वस्तुतोऽन्योन्यप्रतियोगिकयोर्घटपटस्वरूपभेदयोः प्रतीतयोः सतोरसति सादृश्यादौ प्रतिबन्धकेऽन्योन्यप्रतियोगिकतया विशिष्टभेदप्रतीतौ बाधकाभावादिति ।

९१सु०- एवं स्वमतेन भेदप्रतीतावन्योन्याश्रयत्वं परिहृत्य भिन्नभेदवादिनां परिहारमाह धर्मित्वेति

अनु०- धर्मित्वप्रतियोगित्वतद्भेदा युगपद्यदि । विशेषणं विशेष्यं च तद्भावश्चैव गृह्यते ॥५५५

उपलक्षणं चैतत् । धर्मिप्रतियोगिनौ चे(त्यपि)ति द्रष्टव्यम् ॥ तद्भावो विशेषणत्वं विशेष्यत्वं च । अत्र विशेषणविशेष्ययोरन्यतरत्वाद्भेदस्य पृथग्ग्रहणाभावः ॥

अयमर्थः । किं निर्विकल्पकप्रतीतावन्योन्याश्रयत्वमुच्यते उत सविकल्पकप्रतीतौ ।नाद्यः । तत्र धर्मिप्रतियोगिस्वरूपयोस्तद्भावयोस्तद्भेदस्य भेदयोर्वा युगप(दुभय)दवभासनात् । तथा विशेषण(विशेष्य)भूत(भाव)योर्घटपटयोर्भेदस्य च तद्भावयोश्च युगपत्प्रतीतेः । युगपदेव सर्वस्येन्द्रियसन्निकृष्टत्वात्, दर्शनयोग्यत्वाच्च ।

ननु धर्मिप्रतियोगिनोर्विशेषणविशेष्ययोः (च) तद्भावोऽपरो भिन्नभेदवादिभिर्नेष्यते, तत्कथमेतत् । मैवम् । भूषणकारादिभिस्तस्याङ्गीकृतत्वात् । तेषामेव चायं परिहार इति ।

ननु यत्र प्रतियोगी पश्चात्प्रतीयते तत्र युगपदवभासो नास्ती ति तद्दृष्टान्तेन सर्वत्राप्येवमनुमीयत इति चेन्न, असन्निहितवत् सन्निहितस्याप्यज्ञानसाधने प्रतीतिविरोधात् । यत्र (च) प्रतियोगी न सन्निहितस्तत्रापि धर्मिधर्मित्वभेदानां तावद्युगपत्प्रतीतिर्नानुपपन्ना । तदिदमुक्तं को विरोध इति

अनु०- को विरोधः ५५५

द्वितीयं निराकरोति स्वरूपेणेति

अनु०- स्वरूपेण गृहीतो भेद एव तु । अस्यामुष्मादिति पुनर्विशेषेणैव गृह्यते ॥५५५

अस्यामुष्मादिति उपलक्षणम् । अनयोर्भेदो , भिन्नाविमावि त्यपि ग्राह्यम् । निर्विकल्पकप्रतीतार्थानामन्योन्यवैशिष्ट्यमात्रं सविकल्पकज्ञानेऽवभासते नाधिकमिति न तत्रापीतरेतराश्रयत्वमिति । तथा(चा)हुर्भिन्नभेदवदिनः, एकस्यामेव निर्विकल्पिकायां संविदि भेदस्य भेदिनोश्च युगपदवभासने सति तत्रैकं भेदिनमव(धिंकृत्वै)धीकृत्यैतस्मादयं भिन्न इति सविकल्पकबोधोदया(त्कथम)न्न व्यतिरिक्तभेदपक्षेऽन्योन्याश्रयत्वमि ति ।

९२सु०- ननु किमर्थमयं परमतोपन्यासः । भेदपार्थक्यमन्तरेण विशेषप्रतीतावस्माकमप्ययमे(प्येवमे)व परिहार इति ज्ञापनार्थम् । तर्हीदमेव वाक्यं तथा व्याख्यायताम् । नै(चै)वं शक्य(ङ्क्य)म्, तद्भेदश्चे ति पृथग्भेदग्रहणविरोधात् । विशेषणविशेष्यभावेन ग्रहणमपि न धर्मिप्रतियोगिप्रकारादि्भद्यत इति वैशेषिकपरीक्षायामुक्तम् । अतो नात्र व्युत्पादनमपि कृतमिति ।

९३सु०- एवमापादकानभ्युपगमेनान्योन्याश्रयत्वप्रसङ्गं निराकृत्येदानीं दूषणान्तरं प्रतिजानीते किञ्चेति

अनु०-किञ्च ५५५

अन्यच्चेत्यर्थः ॥ कथमिति चेत् । किमत्र यदि धर्म्यादिप्रतीत्यपेक्षया भेदः प्रतीयेत तदाऽन्योन्याश्रयत्वं स्यादि(त्या)त्येवापाद्यते, किंवा यदि भेदः प्रतीयेत तदाऽन्योन्याश्रयत्वं स्यादिति ।

९३असु०- आद्ये दोषमाह भेद इति

अनु०- भेदः कथं ग्राह्य इति यः परिपृच्छति । धर्म्यादिभेदग्रहणात् तेनोक्तोऽन्योन्यसंश्रयः ॥५५५

कथम् इत्याक्षेपे । परिपृच्छति इति मृदूक्तिः, आक्षिपतीति यावत् । धार्म्यादिभेदग्रहणात् धर्म्यादिग्रहणसापेक्षभेदग्रहणात् । कथमिदं लभ्यते । धार्म्यादिपदस्य तहणोपलक्षणत्वात् । आदिपदस्य च कारणार्थस्याऽऽवृत्तेः । तदेतत्परस्परं व्याहतमिति शेषः । तथा हि । भेदो दुर्ग्रह इति प्रतिज्ञाय तदुपपत्तये हीदमुच्यते । अनेन च यदि भेदो धर्म्यादिप्रतीतिमपेक्ष्य प्रतीयेत तदाऽन्योन्याश्रयत्वं स्यात् । तथा च न प्रतीयेतेत्यापादनेन प्रतीयते चातो न धार्म्यादिग्रहणापेक्षा तत्प्रतीतिरिति लब्धं भवेत् । तथा च भेदो दुर्ग्रहः , प्रतीयते च इत्येतयोः कथं न पूर्वोत्तरविरोध इति ।

९३आसु०- द्वितीये पृच्छामः, किं परेण क्वापि भेदो न गृहीतः, किंवा क्वचिद्गृहीतः इति ।

९४सु०- आद्यं दूषयति अन्यत्वेति

अनु०- अन्यत्वाग्रहणे प्रोक्तः कथमन्योन्यसंश्रयः ।५५५

यद्यन्यत्वं क्वापि न गृहीतं तदाऽन्योन्याश्रयत्वापादनमेव न शक्यम्, निराश्रयत्वात् । तद्धि प्रतीतयोर्द्वयोः कार्यकारणभावाश्रयणे सत्यापाद्यते । अन्ततो वादिप्रतिवादिनोः दूष्यदूषकयोरापाद्यापादकयोर्भेदाग्रहेऽनुत्थानमेवापादनस्य ।

द्वितीयं दूषयति अन्यत्वमिति

अनु०- अन्यत्वं यदि सिद्धं स्यात्कथमन्योन्यसंश्रयः ।५५५

सिद्धं प्रतीतम् । अन्योन्याश्रयत्वे हि भेदप्रतीतिरेव न स्यात् । न ह्यन्योन्याश्रयाणि कार्याणि क्वापि दृष्टानि प्रकल्प्यन्ते । तथा चास्ति चेद्भेदप्रतीतिः नूनमाभासभूतमेवेदमन्योन्याश्रयत्वमप्रतिबन्धकत्वादिति ।

अस्ति भेदप्रतीतिः सा न प्रमेति तु तात्पर्यमिति चेन्न । किमन्योन्याश्रयत्वमन्योन्योत्पादं प्रतिबध्नातीति मतं, किंवा तद्धर्मम् । आद्ये कथमप्रमाऽपि भेदप्रतीतिरुत्पद्यते । न द्वितीयः, अन्ययोरन्योन्याश्रयत्वमन्यत्तु लुप्यत इत्यस्यान्यायत्वात् । सांवृती प्रतिपत्ति(तीति)रिति चेत्; तत्किं पटः सावृत इति, येभ्यस्तन्तुभ्यो जातस्तेषामेव कारणं भ(व)विष्यतीति ।

९५सु०- नन्वनेनास्य तर्कस्य किं दूषणमुक्तं स्यादित्यत आह एतादृशस्येति

अनु०- एतादृशस्य वक्तारावुभौ जात्युत्तराकरौ । मायी माध्यमिकश्चैव ५५५

९५असु०- न केवलमेतज्जात्युत्तरं किन्तु यदन्यदपि तदीयं वचनम् ।

९५अ१सु०- तथा हि । भेदस्यापि भेदान्तरभेद्यत्वेऽनवस्थेति । तथा भिन्ने भेदनिवेशश्चेत्तेनैव भेदेन भिन्नतायामात्माश्रयत्वं, भेदान्तराङ्गीकारे त्वनवस्था । अभिन्ने भेदनिवेशश्चेत्स्वतोऽपि पटस्य भेदापत्तिरिति ।

९५इसु०- तथा न तावत्प्रत्यक्षेण भेद एव दृश्यते, भेद इत्येव प्रतीतेः अननुभवात् । वस्तुनोऽपि प्रतीतौ; न तावद्भेदपूर्वं वस्तुप्रतीतिः, उक्तदोषात्; नापि वस्तुप्रतीतिपूर्विका भेदप्रतीतिः, अभेदेन प्रतीते भेदप्रतीतावतिप्रसक्तेः; न च युगपत्, भेदप्रतीतिं प्रति वस्तुप्रतीतेः कारणत्वेन यौगपद्यायोगात् । न च प्रकारान्तरमस्तीति ।

९५ईसु०- तथा सत्तावत्कारणं वा, कारणे सत्ता वा । आद्ये कारणस्यासत्त्वम् । द्वितीयेऽसत एव कारणत्वमित्यादि ।

९५उसु०- तत्सर्वं जात्युत्तरमिति ज्ञापयितुम् एतादृशस्ये त्युक्तम्; सर्वस्यापि स्वव्याघातकत्वात्, भेदस्य सत्तायाश्च स्वरूपातिरिक्तयोरयुक्तयोः एवाङ्गीकरणाच्च ।

९५ऊसु०- कतमेयं जातिरिति चेन्न; सामान्यलक्षणसद्भावेऽस्य निर्बन्धस्य व्यर्थत्वात्, ओतुप्रसङ्गनित्यसमास्वन्तर्भावाच्च ।

९५ऋसु०- मायाशब्दस्य व्रीह्यादित्वान्मायीति साधुः ।

९५ऋ१सु०- शून्यवादिनिरासे(नैव)न मायावादोऽपि निरस्तो वेदितव्यः इत्यतिदेशज्ञापनाय मायी चे त्युक्तम् ।

९५ऋ२सु०- एवशब्दस्योत्तरत्र सम्बन्धः ।

९६सु०- नन्वेतदन्योन्याश्रयत्वादिकं सूत्रकृतैव कुतो न निराकृतमित्यत आह तदिति

अनु०- तदुपेक्ष्यौ बभूषुभिः ।५५५

तस्माज्जात्युत्तराकरत्वादुपेक्ष्यावेव, न तु परिहाराय प्रतिवादीकर्तव्यौ । एतदुक्तं भवति । सदलमेव पूर्वपक्षिवचनं निराकर्तव्यं भवति न निर्दलम्, अन्यथाऽतिप्रसङ्गात् । एतच्च जात्युत्तरत्वेन निर्दलमित्युपेक्षितं सूत्रकृता ।

९६असु०- अस्माभिस्तु शिष्यव्युत्पादनाय निराकृतमिति ।

९७सु०- स्यादेतत्; शून्यवादी शून्यं जगत्कारणं मन्यते, मायावादी तु ब्रह्म, तत्कथं नासतोऽदृष्टत्वादि त्यादिशून्यवादनिरासस्य मायावादेऽतिदेशः । मतवैषम्येऽतिदेशासम्भवादित्यत आह यदिति

अनु०- यच्छून्यवादिनः शून्यं तदेव ब्रह्म मायिनः ।५५५

तस्मादतिदेशो युक्त इति शेषः । तत्कथमित्यत आह न हीति

अनु०- न हि लक्षणभेदोऽस्ति निर्विशेषत्वतस्तयोः ।५५५

लक्षणभेदेन हि विप्रतिपन्नो भेदो बोधनीयः; न (च) असौ शून्यब्रह्मणोः सम्भवति, द्वयोरपि निर्विशेषत्वाङ्गीकारात् ।

ननु निर्विशेषत्वेन बाह्यलक्षणभेदाभावेऽपि सत्यज्ञानानन्तानन्दात्मकत्वं ब्रह्मणः स्वलक्षणं मायावादिनाऽङ्गीकृतम्, न शून्यस्य शून्यवादिना; तेन ब्रह्मशून्ययोर्भेदो भविष्यती त्यत आह अनृतादीति

अनु०- अनृतादिविरोधित्वमुभयोश्च स्वलक्षणम् ।५५५

ब्रह्मणः सत्यज्ञानाद्यात्मकत्वं नामानृतजडादिविरोधित्वमेवाभिमतं मायावादिनोऽन्यस्यासम्भवात्, अनृतजडविरोधिरूपमन्तत्रयमलबन्धनदुःखताविरुद्धमि ति तद्व्याख्यानाच्च । अनृतादिविरोधित्वं च शून्यवादी शून्यस्यापि मन्यते, जाड्यसंवृतिदुःखान्तपूर्वदोषविरोधि यदि ति वचनात् । ततो नैतदपि भेदकमिति युक्त एवातिदेशः ।

९८सु०- स्यादेतत् । प्रपञ्चमिथ्यात्वानुमाननिरासार्थं वैधर्म्याच्च न स्वप्नादिवदि ति सूत्रम् । तत्र यत् भ्रान्तेः संवृतिसत्यस्ये ति दूषणमुक्तम्, तदेव वैधर्म्यादिति सूत्रे प्रतीयते; यत्पुनरुक्तं दृश्यत्वस्य सत्यत्वे तत्रैव व्यभिचारप्रसङ्गात् तस्य मिथ्यात्वं वाच्यम्, तथा चासाधकत्वमि ति, तत्सूत्रे न दृश्यते; तत्कथमेतद्व्याख्यानम् इत्यत आह स्ववाक्येति

अनु०- स्ववाक्याभावसंवादान्न कृत्यं प्रतिवादिनः । तत्पक्ष इति वैधर्म्यान्न स्वप्नादिवदित्यजः । अप्रयत्नान्निराचक्रे ५५५

अत्र वाक्यमि ति हेतुवाक्यार्थो दृश्यत्वं लक्ष्यते । तत्पक्ष इति विषयसप्तमी, तन्मिथ्यात्वसाधनविषय इति यावत् । इति शब्दो हेतौ । अप्रयत्नात् प्रयत्नमविधाय, वैधर्म्याच्च न स्वप्नादिवदि त्येव निराचक्र इति सम्बन्धः ।

एतदुक्तं भवति । दृश्यत्वस्य मिथ्यात्वं शून्यवादिनैवाभ्युपगतम् । मिथ्याभूतस्य (च) असाधकत्वं सुप्रसिद्धमेव । अत ए(वै)तद्विषये सद्वादिनः किमपि कृत्यं नास्त्येव, स्फुटदूषणव्युत्पादने सूत्रत्वव्याघातात् । तस्मादेतद्दूषणव्युत्पादने सूत्रकृता प्रयत्नो न विहितः । अस्माभिस्तु तदभिप्रायः स्फुटीकृत इति ।

९९सु०- तथाऽपि सत्त्वं चास्यानुभूतित इति यत्प्रपञ्चमिथ्यात्वस्य प्रत्यक्षविरुद्धत्वमुक्तम्, यच्च मिथ्यात्वे मा न काचने ति निष्प्रमाणत्वं, तदुभयं सूत्रे न दृश्यत इत्यत आह चेति

अनु०-चेति दृष्टिविरुद्धताम् । निष्प्रमाणत्वमप्यस्य सूचयामास विश्वकृत् ॥५५५

अस्य मिथ्यात्वस्य ।

नन्वनुक्तसमुच्चयार्थेन च शब्देनेदं दूषणद्वयं सूचितमिति यथा व्याख्यायते तथा तदपि च शब्दार्थतया व्याख्यायताम्, किमनुक्तत्वाङ्गीकारेण । मैवम्, न कृत्यं प्रतिवादिनः इत्युक्तत्वात् ।

सूत्रे हेतुविशेषस्यानुपादानान्निष्प्रमाणकत्वं ज्ञापितमित्यस्तु, किं च शब्दस्योभयसूचकत्वग्रहणेन । न, सति शब्दे सावकाशज्ञापकादरणानुपपत्तेः ।

९९असु०- स्वप्नादिवदि ति सूत्रं स्वप्नवदिति व्याख्यातम् । कोऽत्राभिप्रायः । उच्यते । बहुस्थलेषु गृहीतेयं व्याप्तिरित्यतो न व्यभिचारमर्हती ति पूर्वपक्षिणोऽभिमानं सूचयितुं सूत्रकारेण आदि पदं प्रयुक्तम्; तथाऽपि प्रयोगवेलायामेक एव दृष्टान्त उपादेयोऽन्यथाऽऽधिक्यं प्रस(ज्यते)ज्येतेति । यथाऽऽह, हेतूदाहरणादिकम् अधिकमि ति । एतज्ज्ञापनाय भाष्यकारेण स्वप्नवदि त्येवोक्तमिति सर्वं सुस्थम् ॥

॥ इति असदधिकरणम् ॥

॥ अथ अनुपलब्ध्यधिकरणम् ॥

ब्र०सू०- ॐ न भावोऽनुपलब्धेः ॐ ॥५५५

१००सु०- अत्र योगाचाराणां मतमपाक्रियते ।

तदर्थं तदुपन्यस्यति ज्ञानमेवेति

अनु०- ज्ञानमेवैकमखिलज्ञेयाकारं प्रभासते ।५५५

विज्ञानमेव तत्त्वं, न रूपादयश्चत्वारः स्कन्धाः, इति योगाचारा मन्यन्त इत्यर्थः ।

१००असु०- विज्ञानाङ्गीकारेऽपि विशेषमाह एकमिति । अद्वितीयमित्यर्थः ।

१००आसु०- ननु ज्ञेयमपि रूपादिकं प्रत्यक्षादिसिद्धं, तत्कथं विज्ञानमेव तत्त्वमि त्यत आह अखिलेति । ज्ञानमेव ज्ञेयाकारम्, न ज्ञेयं नाम ज्ञानादि्भन्नमस्तीत्यर्थः ।

१००इसु०- कुतो ज्ञेयस्य ज्ञानात्मकत्वमित्यत आह प्रभासत इति । ज्ञानं हि प्रकाशते, तेन प्रकाशमानत्वस्य ज्ञानत्वेन व्याप्तौ सिद्धायां, नीलादेरपि प्रकाशमानस्य ज्ञानत्वं सिद्धमित्यर्थः ॥ यद्वा प्रभासते नीलादिना सहैवेति शेषः । तेन सहोपलम्भनियमादभेदो नीलतद्धियोरि त्युक्तं भवति ।

१०१सु०- नन्वयुक्तो ज्ञानज्ञेययोरभेदः, भेदस्य प्रतिभासनात् । एकमिति चायुक्तम्; विज्ञानसन्ततीनां भेदस्य, एकैकस्यामपि सन्ततौ विज्ञानभेदस्य च विद्यमानत्वात् । किञ्च आस्तामन्यो भेदः, भेदाभावस्तावदभ्युपगम्यते; तेनैव विज्ञानस्य सद्वितीयत्वप्राप्तेर्नैकत्वमुपपद्यत इत्यत आह तत्रेति

अनु०- तत्र सन्ततिभेदश्च स्वभेदो(ऽ)भेद एव च । कल्पिताः प्रतिभासन्ते नानासंवृतिभूमिषु ॥५५५

तत्र ज्ञानज्ञेययोः भेद इति सम्बन्धः । सन्ततिभेदः सन्ततीनां परस्परं भेदः । स्वभेदः एकैकस्यामपि सन्ततौ पूर्वोत्तरज्ञानभेदः । कल्पिता एव इति सम्बन्धः । नानासंवृतिभूमिषु अनेकाज्ञानस्थानेष्वन्तःकरणेषु ॥

यद्वा नानासंवृतिकारणकासु वासनास्विति निमित्तसप्तमी । तदुक्तम् भेदस्तु भ्रान्तिबुद्ध्यैव दृ(दृश्य इन्दा)श्येतेन्दाविवाद्वय इति ।

१०२सु०- एवमनूदितं मतमपाकरोति इत्येतदपीति

अनु०- इत्येतदपि नो युक्तं ५५५

पूर्वमतसमुच्चयार्थोऽपिशब्दः ।

अनेन न भाव इति सूत्रांशो व्याख्यातः । जगत्, भावो = ज्ञानं, न, भवती त्यर्थः, भवतेरनुभवार्थत्वात्; उपसर्गा हि धातुलीनस्यार्थस्य व्यञ्जका एव ।

१०३सु०- कुतो न युक्तमिति चेत्; किं ज्ञेयं स्वरूपेणासदेव विज्ञाने समारोपितं विज्ञानात्मकमु(मित्यु)च्यते, किंवा परमार्थसत एव ज्ञेयस्य जगतो विज्ञानात्मकत्वं भेदमात्रं त्वसदिति । आद्यस्त्वतीताधिकरणरीत्या निरस्तः । न द्वितीयः जगतो ज्ञानाभेदे प्रमाणाभावात् ।

१०३असु०- न तावत् तत्र प्रत्यक्षमस्तीत्याह न हीति

अनु०-न हि ज्ञानतया जगत् । भासते ५५५

अनेन अनुपलब्धे रित्येतद्व्याख्यातं भवति ।

१०३आसु०- मा भूत् प्रत्यक्षेण ज्ञानार्थयोरभेदसिद्धिः प्रकाशमानत्वाद्यनुमा(नात्तु)नेन तु भविष्यतीत्यत आह अनुभवस्यैवेति

अनु०- अनुभवस्यैव विरुद्धत्वादपेशलम् । तन्मतं ५५५

सम्बन्धमात्रे षष्ठी । एव शब्देनानुभवस्यानुमानतः प्राबल्यं सूचयति । तन्मतं तदभिमतमनुमानमिति शेषः, ज्ञानज्ञेययोरैक्यमिति वा (च) । ज्ञानज्ञेययोः स्फुटं भेदस्यैव साक्षिसिद्धत्वात् कालात्ययापदिष्टत्वमनुमानस्येत्यर्थः ।

अनेन अनुपलब्धेरि त्येतदुपलब्धिविरोधादिति च व्याख्यातम् ।

१०३इसु०- ननु भेदग्राहकं प्रत्यक्षं भ्रान्तमिति चेन्न, बाधकाभावात् । अनुमानं बाधकमिति तु न वाच्यम्, प्रत्यक्षस्यानुमानतो बलवत्त्वात्; अन्यथा कालातीततोच्छेदप्रसङ्गात्; प्रत्यक्षस्य भ्रा(न्ति)न्तत्वेऽनुमानप्रामाण्यं तस्मिंश्च सति प्रत्यक्षस्य भ्रान्तत्वमित्यन्योन्याश्रयत्वाच्चेति ।

१०४सु०- अनुमानविरोधं चानुमानस्य प्रतिपादयितुं सूत्रम् ॐ क्षणिकत्वाच्च ॐ इति । तद्व्याचष्टे क्षणिकत्वाच्चेति

अनु०- क्षणिकत्वाच्च ज्ञानस्य स्थिररूपतः । ज्ञेयस्योक्तप्रकारेण ५५५

आशुतरविनाशित्वादित्यर्थः । न च ज्ञानस्य क्षणिकत्वं भ्रान्तम्, अबाधितप्रत्यय(तीति)सिद्धत्वात् । स्थिररूपतः आशुतरविनाशितारहित(त्वात्)त्वतः, अनुस्मृतेश्चे त्याद्युक्तप्रकारेण । अत्र क्षणिकत्वाक्षणिकत्वलक्षणविरुद्धधर्माध्यासं भेदहेतुं वदताऽऽन्तरबाह्यत्वादिरनेको विरुद्धधर्मसंसर्ग उपलक्षितो बोद्धव्यः ।

१०५सु०- एवं प्रत्येकं निराकृतानि बौद्धमतानि साधारणदोषेण दूषयितुं सूत्रम् ॐ सर्वथाऽनुपपत्तेश्च ॐ इति । तद्व्याख्याति सर्वेति ।

अनु०-सर्वश्रुतिविरोधतः । अनुभूतिविरुद्धत्वादपि पक्षा इमेऽशिवाः ॥५५५

श्रुतिप्रामाण्यस्य समर्थितत्वादवैदिकं प्रत्यपि श्रुतिविरोधकथनं युक्तमेव । अभ्युपगतश्रुतिप्रामाण्यं (शिष्यं) प्रति वा । तेषां पक्षाणामशिवत्वमनेन ज्ञाप्यत इति ।

नन्वनुभूतिविरोधः प्रागुक्त एव पुनः कस्मादुच्यते । उपसंहारार्थमित्यदोषः । यद्वा तदीयप्रमेयान्तरेऽपीति ॥

॥ इति अनुपलब्ध्यधिकरणम् ॥

॥ अथ नैकस्मिन्नधिकरणम् ॥

ब्र०सू०- ॐ नैकस्मिन्नसम्भवात् ॐ ॥५५५

१०६सु०- जैनमतमत्र निराक्रियते ।

निराकार्यांशज्ञापनाय तदुपन्यस्यति आहेति

अनु०- आह क्षपणको विश्वं सदसद्द्वयमद्वयम् । द्वयाद्वयमतत्सर्वं सप्तभङ्गि सदातनम् ॥५५५

द्विविधं तावद्विश्वं, जीवाजीवात्मकं, निरीश्वरम् ।

१०६असु०- तत्पुनः षड्द्रव्यात्मकम् । तानि च द्रव्याणि जीवधर्माधर्मपुद्गलकालाकाशनामानि । तत्र जीवास्त्रिविधाः, बद्धा योगसिद्धा मुक्ताश्चेति । धर्मो गतिहेतुर्जगद्व्यापी । अधर्मः स्थितिहेतुर्व्यापक एव । पुद्गलो रूपरसगन्धस्पर्शवत् द्रव्यम्; तत् द्विविधम्, परमाणुरूपं सङ्घातरूपं च । कालः अभूत् भवति भविष्यती ति व्यवहारहेतुरप्यणुरूपः । आकाश एकोऽनन्तप्रदेशश्च; स द्विविधो, लोकाकाशोऽलोकाकाशश्चेति ।

(ए)तेष्वणुव्यतिरिक्तान्यस्तिकायशब्दानि, अनेकदेशवर्तिनि द्रव्येऽस्तिकायशब्द(प्र)वृत्तेः । ते च जीवास्तिकायो धर्मास्तिकायोऽधार्मास्तिकायः पुद्गलास्तिकाय आकाशास्तिकाय इति पञ्च ।

१०६आ सु०- अत्र च मोक्षोपयोगिनः सप्त पदार्था जीवाजीवास्रवबन्धनिर्जरसंवरमोक्षाः ॥

जीवो ज्ञानदर्शनसुखवीर्यगुणः । अजीवो जीवोपभोग्यं वस्तुजातम् । आस्रवः तद्भोगोपकरणमिन्द्रियादिकम् ।

बन्धो द्विविधः, घातिकाघातिकचतुष्टयभेदात्; आद्यं जीवगुणानां ज्ञाना(नन्दा)दीनां प्रतिबन्धकम्, द्वितीयं शरीरसंस्थानतदभिमानतत्स्थितितत्प्रयुक्तसुखदुःखहेतुभूतम् ।

निर्जरो मोक्षसाधनं तपः ।

संवर इन्द्रिय(निरोधः)निग्रहः ।

मोक्षः स्वाभाविकात्मस्वरूपाविर्भावः । मोक्षग्रहणेनैव मोक्षमार्गोऽपि सङ्गृहीतः, स च म्यग्ज्ञानसम्यग्दर्शनसम्यक्चारित्र्याख्यरत्नत्रयात्मकः ।

१०६सु०- तदेतद्विश्वं, सप्तभङ्गि प्रत्येकं सप्तप्रकारकम(मित्य•ह क्षपणकः । कथम् । सत् इत्येकप्रकारः । असत् इति द्वितीयः । द्वयं सदसदात्मकमिति तृतीयः । अद्वयम् अवक्तव्यमिति चतुर्थः । द्वयाद्वयम् इति पञ्चमषष्ठौ; तत्र सदवक्तव्यं चेति पञ्चमः, असदवक्तव्यं चेति षष्ठः । अतत्सर्वम् इति सप्तमः; सर्वमिति सदसदात्मकम्, अतदिति अवक्तव्यम् ।

तत्किं कालभेदेन सप्तभङ्गि; नेत्याह सदातनमिति ।

एतच्चोपलक्षणम् । नित्यत्वानित्यत्वभिन्नत्वाभिन्नत्वादिरूपेणाप्यनेकान्तवादोऽवगन्तव्यः ।

१०७सु०- अत्र सप्तभङ्गित्वनिरासार्थं नैकस्मिन्नसम्भवादिति सूत्रं व्याचष्टे नैतदिति

अनु०- नैतत्पदार्थ एकस्मिन्युक्तं दृष्टिविरोधतः ।५५५

एतत् सप्तप्रकारत्वम् । कुतः, असम्भवात् । सोऽपि कथं, दृष्टिविरोधतः ।

सर्वं हि स्वोपाधौ सत् परोपाधावसत्, स्वरूपेण भावोऽन्यात्मत्वादिनाऽभावः, द्रव्यरूपेण नित्यमवस्थाभेदेन अनित्यम्, स्वरूपादिनाऽभिन्नं स्वगुणादिना भिन्नाभिन्नमित्येव प्रतीयते । नातोऽन्येन प्रकारेण । अतो व्यवस्थया नियमग्राहकप्रत्यक्षादिविरोधेन असम्भवादयुक्तमेवानेकान्तमतमिति ।

१०८सु०- नन्वेकान्तदर्शनस्य मिथ्यादृष्टित्वेन न तद्विरोधोऽसम्भवमावहतीत्यत आह भावेति

अनु०- भावाभावतया विश्वं येन रूपेण मीयते । तद्रूपमेव तदिति नियमः केन वार्यते ॥५५५

येन रूपेणेत्यस्यैव विवरणं भावाभावतयेति । तच्च व्यवस्थितसदसत्त्वाद्युपलक्षणं बोद्धव्यम् । यद्वा भावाभावतया अन्येन च येन सत्त्वादि(ना )रूपेणेति योजना । अथवा येन भावाभावतया रूपेणेति सामानाधिकरण्येन योज्यम् । यदि वा भावाभावतये त्यस्य विशेषणमेतत् । येन व्यवस्थितेन रूपेणेति । केन प्रमाणेनेत्याक्षेपः ।

भवेदेतन्नियमदर्शनस्य मिथ्यादृष्टित्वम्, यदि दृष्टस्य नियमस्य निवारकमनेकान्तसाधकं प्रबलप्रमाणं स्यात्, न चैतदस्ति । न च बाधकेन विना प्रत्ययानां मिथ्यात्वं कल्पयितुं युक्तम्, अतिप्रसङ्गादिति ।

१०९सु०- नियमस्य बाधकमाशङ्कते तत्तदिति

अनु०- तत्तद्दोषनिवृत्त्यर्थं स्वीकृता तत्तदात्मता । यदि ५५५

सद्वादिनो हि सत्त्वं विश्वस्य प्रमाणैः प्रातिष्ठिपंस्तदनङ्गीकारे दोषांश्च न्यरूरुपन् । एवमसद्वादिनोऽप्यसत्त्वस्थापनं तदनङ्गीकारे दूषणं च व्युत्पादितवन्तः, तथाऽन्येऽपि स्वपक्षसाधनं तदनभ्युपगमे बाधनं च कृतवन्तः । तथा च यदि स(त्य)त्वं नाङ्गीक्रियते तदा तु तदुपन्यस्तं प्रमाणमुपरुध्येत दूषणं चानुषज्जेत । एवमसत्त्वाद्यनङ्गीकारेऽपि । अतस्तद्दोषपरिहारार्थं तत्तत्प्रमाणानुसरणार्थं च तत्तदात्मता विश्वस्य मया स्वीकृता । तथा चानेकान्ते प्रबलप्रमाणसद्भावात् कथं नियमे बाधकाभाव इति ।

११०सु०- परिहरति तैरिति ।

अनु०-तैरखिलैर्दोषैर्लिप्यते(ऽ)चलदर्शनः ।५५५

तर्ही ति शेषः । इदमत्र वक्तव्यम् सद्वादिमतानुसरणसमयेऽसत्त्वादिभङ्गीरङ्गीकरोषि (वा) न वेति । एवमसद्वादिचरणशरणप्रवेशवेलायां सत्त्वादिप्रकारानूरीकरोषि वा न वेति । एवमन्येष्वपि पक्षेषु विकल्पः ।

यद्याद्यस्तदा असौ अचलदर्शनः , सदा सकलपक्षाङ्गीकारवान् तैर्दोषैरखिलै(तैरखिलैर्दोषै)र्लिप्यते । तथा हि । सद्वादिनो हि न केवलं सत्त्वे प्रमाणं तदनङ्गीकारे च दूषणं च व्युत्पाद्य निवृत्ताः किन्त्वसत्त्वादिपक्षेषु दोषानपि व्युत्पादितवन्तः । एवमसद्वादिनोऽपि नासत्त्वे प्रमाणं तदनभ्युपगमे बाधकं चाभिधायैवोपरताः, किन्नाम सत्त्वादिपक्षेषु दोषानपि उपपादितवन्तः ।

एवमन्येऽपि । तथा च सकलपक्षकक्षीकारे (तु) तत्तद्वाद्युक्तपक्षान्तरदोषलेपः कथं न स्यात् ॥

अथ मन्यसे न ते दोषाः किन्त्वाभासाः, ते च नानेकान्तवादं बाधन्त इति । तदा कथं तानि प्रमाणानि । अनङ्गीकारे दोषाश्च नाभासाः, येनानुस(ये नानुस)रणीयाः । तस्मात्तत्तद्वादिव्युत्पादितप्रमाणाद्यनुसारेण सप्तभङ्गीकुर्वाणेन तदुक्तविपक्षदोषानुसारेण तत्परित्यागोऽपि कार्यः स्यात् । तथा चाङ्गीकारपरित्यागाभ्यामुभयत आकृष्टोऽयं कष्टां दशामाविष्टः स्यात् ॥

ननु अनेकान्तो द्वेधा, क्रमाक्रमभेदात् । तत्र क्रमानेकान्ते तावन्नाङ्गीकारपरित्यागौ विरुद्धौ, अक्रमानेकान्तेऽपि येन रूपेण नित्यत्वं तेनैवानित्यत्वमित्याद्यनङ्गीकारान्न विरोधः; तथा च सप्तभङ्ग्यङ्गीकारिणा मया तानि प्रमाणानि दूषणानि च व्यवस्थापितानि भवन्ती ति नोक्तदोषः ।

मैवम्, तत्तत्प्रमाणादीनां व्यवस्थानर्हत्वात् । न खलु तत्त(त्प्रमाणवा)द्वादिभिस्तानि तानि प्रमाणादीनि सावकाशान्युपन्यस्तानि, तस्मात्सर्वेष्वपि (वादिषु) वादेषु परमास्तिकस्य कथितैव गतिः ॥

अपि चैवमपि सप्तभङ्ग्यङ्गीकारो निर्मूल एव, न ह्येवंवादिनो वादिनः प्रसिद्धाः । सम्भावनया तदङ्गीकारे च न सप्तत्वपरिनिष्ठा, सम्भावनावका(को)शस्य निःसीमत्वात् ॥

किञ्च सर्वाङ्गीकारपक्षे स्यादस्ति च नास्ति चेति पक्षात्स्यादस्ति स्यान्नास्तीति पक्षद्वयं न भिद्यते ।

द्वितीयपक्षे तु चलदर्शन इत्येव दूषणम्, अपसिद्धान्ती स्यात् इति ।

तदेवं सप्तभङ्ग्यङ्गीकारः प्रमाणविरुद्धोऽप्रामाणिकश्चेत्युक्तम् ।

अखिलैर्दोषैर्लिप्यत इत्यनेन परस्परव्याहतिश्चेत्यपि सूचितम् ।

१११सु०- एवम्भूतस्यापि सप्तभङ्गिनयस्य स्वीकारेऽतिप्रसङ्गं चाह अतिहायेति

अनु०- अतिहाय प्रमाणाप्तनियमं सदसत्तया । अशेषमाविरुद्धं च निर्मानं व्याहतं सदा । सर्वप्रकारं वदतो ५५५

अशेषमाविरुद्धं वदत इत्यस्योपपादनं व्यवस्थितया सदसत्तया प्रमाणाप्तनियममतिहायेति । सर्वे प्रकारा यस्य विश्वस्य तत्तथोक्तम्, सर्वश्चासौ प्रकारश्चेति वा ।

ननु क्रमानेकान्ते तावत्कालभेदेन न व्याघातः, अक्रमानेकान्तेऽपि रूपभेदेने त्यत उक्तं सदा सर्वप्रकारं वदत इति । सदेति रूपाभेदस्याप्युपलक्षणम् ।

११२सु०- अयमाशयः । यदि क्रमेण वा रूपभेदेन वाऽनेकप्रकारत्वं तदा नायमनेकान्तवादः समर्थनीयः; सर्वैरपि वादिभिरङ्गीकृतत्वात्, न हि कोऽपि वादी पदार्थानां कालतो रूपतश्चावस्थावैचित्र्यमनङ्गीकुर्वाणोऽस्ति यं प्रत्यनेकान्तवादावतारः सङ्गच्छेत, केवलं क्षणभङ्गो वाऽत्यन्तसत्कार्यवादो वाऽवस्थावस्थावतोरत्यन्तभेदो वाऽपाकरणीयः । अतः अनेकान्तवादमवतारयता क्षपणकेन, सदा, रूपाभेदेनैव च, सर्वप्रकार(क)त्वमि त्येव वक्तव्यम् । तथा च न व्याघातनिस्तार इति ।

११३सु०-

अनु०-दृष्टहानिरमग्रहः । स्वव्याहतत्वमित्याद्या दोषाः सर्वे भवन्ति हि ॥५५५

अशेषमाविरुद्धं सदा सर्वप्रकारत्वं वदतो दृष्टहानिः स्यात् । निर्मानं च सदा सर्वप्रकारं वदतो अमग्रहो अप्रामाणिकस्वीकारः स्यात् । व्याहतं सदा सर्वप्रकारं वदतः स्वव्याहतत्वं स्यादिति योजना । दृष्टहानाद्यनुषङ्गिदोषान्तरसङ्ग्रहार्थ मित्याद्या इत्युक्तम् ॥ हिशब्दः सर्वत्र प्रसङ्गहेतुसूचनार्थः ।

अयमर्थः । यदि प्रमाणविरुद्धमपि सर्वप्रकारत्वं विश्वस्य स्वीक्रियते तदा दहनशैत्यं वा गवालम्भनादेर्धर्मसाधनत्वादिकं वा(चा)ऽङ्गीकार्यं स्यात्, प्रमाणविरोधेन प्रतिपक्षनिराकरणं च न स्यात् किन्तु प्रत्यभिज्ञादिविरुद्धमपि क्षणिकत्वादिकमङ्गीकर्तव्यं स्यात्; अविशेषात् । यदि चाप्रामाणिकमपि सर्वप्रकारत्वमुररीक्रियते तदा खरविषाणादिकं वा गोमांसादिभक्षणस्य धर्मसाधनत्वं चोररीकरणीयं स्यात्, प्रमाणाभावेन परमतनिरासोऽपि न कार्यः स्यात् । तद(प्य)भ्युपगमनीयमेव भवेदविशेषात्, तथा च दूष्योपादेयहीनस्य शास्त्रनिर्माणमपि न स्यात् ।

यदि च व्याहतमपि सर्वप्रकारत्वमङ्गीकुर्यात् तदा मातुरपि वन्ध्यात्वं, जिनोपदेशस्य प्रमाणतयाऽभ्युपगतस्याप्यप्रामाण्यं, बद्धस्यापि मुक्तत्वं, मुक्तस्यापि बद्धत्वं, सिद्धस्यापि रागित्वं, श्वपचस्यापि सिद्धत्वमि त्यादि सर्वमप्यङ्गी(कुर्यात्)कार्यं स्यात्, अन्यथाऽनेकान्तभङ्गप्रसङ्गात् । एवञ्च न शास्त्रप्रणयनप्रयासः कार्यः, मत्तोन्मत्तादिभिरेवास्य कृतत्वादिति ।

११४सु०- एवं विश्वस्य क्षपणकोक्तं सर्वप्रकारत्वं निराकृत्य तदुक्तमर्थान्तरमपि निराकर्तुमनुवदति वक्तति ।

अनु०- वक्ति स्वप्रभमात्मानं देहमानम् ५५५

क्षपणक इति वर्तते । स्वप्रभं स्वप्रकाशम् । देहस्य मानं परिमाणमिव मानं यस्यासौ तथोक्तः । अत्र देहमानत्वमेव विप्रतिपन्नोऽर्थः, स्वप्रभत्वं तु सम्मतमेवास्माकम् ।

यद्वा स्वप्रभमिति क्रियाविशेषणम्, विना प्रमाणेन स्वीयया प्रभयोत्प्रेक्ष्यैव वक्तति ।

अथवाऽनेन देहपरिमाणत्वे जैनोक्तं प्रमाणाभासमनुवदति । तत्र स्वशब्देन स्वीयो देह उच्यते, तत्र प्रभा यस्यासौ तथोक्तः । तथा च प्रयोगः । देवदत्तात्मा, तद्देह एव तत्र सर्वत्रैव च विद्यते, तत्रैव तत्र सर्वत्रैव च स्वासाधारणगुणाधारतयोपलम्भात्, यो यत्रैव यत्र सर्वत्रैव स्वासाधारणागुणाधारतयोपलभ्यते स तत्रैव तत्र सर्वत्र (एव) च विद्यते, यथा देवदत्तगृह एव तत्र सर्वत्रैव चोपलभ्यमानस्वासाधारणभास्वरत्वादिगुणः प्रदीपः, तथा चायं, तस्मात्तथेति; अन्यथा कमनीयतनयालिङ्गनेन सर्वत्राल्हा(दाक)दकरस्य (स्व)सुखस्याननुभवप्रसङ्गः, तथा च सर्वाङ्गीणरोमाञ्चादिकार्यानुदयः स्यादिति ।

यद्वा प्रदीपस्येव स्वानपायिनी प्रभा यस्यासौ स्वप्रभ इति ।

११५सु०- अत्रात्मनः कायपरिमाणत्वनिरासार्थं सूत्रम् ॐ एवञ्चात्माकार्त्स्न्यम् ॐ इति, तस्य तात्पर्यमाह तदपीति

अनु०- तदप्यलम् । दुष्टं नानाशरीरेषु प्रवेशादन्यथाभवात् ॥५५५

कुतः, अकार्त्स्न्यादिप्रसङ्गादिति शेषः । पिपीलिकादिदेहस्थस्य तत्परिमाणस्यात्मनः कर्मविपाकवशाद्गजगवयादिदेहप्राप्तौ तत्राकार्त्स्न्यं स्यात्, गजादिदेहगतस्य च तत्परिमाणस्य पिपीलिकादिदेहेऽतिरेकः स्यात्, इत्युभयथा कायपरिमाणत्वानुपपत्तिरेवेति । एतदर्थत्वेन (वा) च नानाशरीरेष्वि ति वाक्यं योज्यम् । तत्र अन्यथाभवात् इति कायपरिमाणत्वाभावापत्तेरित्यर्थः ।

११५असु०- स्यादेतत्, यं यं देहं प्राप्नोत्यात्मा तत्तत्परिमाणो भवत्यतो नोक्तदोष इत्याशङ्कानिरासार्थं सूत्रम् ॐ न च पर्यायादप्यविरोधो विकारादिभ्यः ॐ इति । तस्य तात्पर्यमाह तदप्यलमिति

चित्तस्थं परिमाणपर्यायं तत् शब्देन परामृशति । नानाशरीरेषु प्रवेशादन्यथाभवादि ति स्थूलसूक्ष्मशरीरेषु प्रवेशात् स्थूलसूक्ष्मपरिमाणोपज(न)ने सति परिमाणतद्वतोरत्यन्तभेदानभ्युपगमादात्मन एवान्यथाभावप्रसङ्गादित्यर्थः ।

११६सु०- अस्त्वात्मन एवान्यथाभावस्ततः को दोष इत्यत आह अन्यथेति

अनु०- अन्यथाभावि यद्वस्तु तदनित्यमिति स्थितिः । तन्मते ५५५

स्थितिः व्याप्तिः । तन्मते जैनदर्शने । अङ्गीकृते ति शेषः ।

ततोऽपि किमित्यत आह तदिति

अनु०- तदनित्यत्वं ५५५

यत एवं व्याप्तिर्यतश्चान्यथाभावित्वमङ्गीकृतं तत् तस्मात्, आत्मनः अनित्यत्वं आपततीति शेषः ।

११६असु०- अत्र दृष्टान्तः पुद्गलस्येति

अनु०- पुद्गलस्य ५५५

इवशब्दोऽध्याहार्यः, पुद्गलस्य देहस्येवेति ।

यद्वा पुद्गलशब्दो जरज्जैनैरात्मवाचित्वेन स्वीकृत इत्यत्रात्मवाची ।

(यद्वा) यदि वा स्वमतेनायमात्मनि प्रयुक्तः, यथाऽऽहुः पुद्गलो निरयं गिरन्नि ति ।

११६आसु०- नन्ववस्थापर्यायरूपेणा(प्या)त्मनोऽप्यनित्यत्वमङ्गीक्रियत एव, तत्कथमनित्यत्वापादनमि त्यतो वा पुद्गलस्य देहस्येवेत्युक्तम्; यथा देहस्य देहाकारनामपरित्यागेन भस्मीभावलक्षणानित्यत्वं तथाविधमात्मनोऽप्यापाद्यत इति ।

११६इसु०- ननु अन्यथाभावस्यैवंविधानित्यत्वेन व्याप्तिर्नास्ति, परमाण्वादौ व्यभिचारात् । तत्कथमापादनम्; मैवम्, परिमाणव्यत्ययलक्षणस्यान्यथाभावस्यैवंविधानित्यत्वव्याप्तत्वेन देहादौ दृष्टतया तद्वतोऽप्यात्मनस्तथाविधानित्यत्वस्य निवारयितुमशक्यत्वात्; तदिदमुक्तम् अनिवारितमिति

अनु०- अनिवारितम् ।५५५

११७सु०- नन्वस्मन्मतवद्भवन्मतेऽप्यात्मनोऽन्यथाभावोऽस्त्येव सुखदुःखाभ्यामुच्चनीचत्वाभ्युपगमात् । अन्यथाभाविनश्च देहादेरनित्यतोपलब्धा । तस्माद्भवन्मतेऽप्यात्मनोऽनित्यता दुर्वारा इत्यत आह नेति

अनु०- नानित्यताऽस्मत्पक्षे तु ५५५

अन्यथाभाववतोऽप्यात्मनः प्रसज्यत इति शेषः ।

११७असु०- तत्कथमित्यत आह चैतन्यादेरिति

अनु०- चैतन्यादेर्विशेषिणः । लक्षणस्य निवृत्तौ तु स्यात् ५५५

अस्मन्मत इति वर्तते, अनित्यते ति च । तुशब्दोऽवधारणे; अस्मन्मते चैतन्यादेर्लक्षणस्य निवृत्तौ एव विशेषिणः लक्षणवतः अर्थस्य अनित्यता स्यात्, न तु जैनानामिवान्यथाभावमात्रेण ।

एतदुक्तं भवति । यस्य वस्तुनो यल्लक्षणं तन्निवृत्तिरूपोऽन्यथाभाव एव तदनित्यतानिबन्धनं, नान्यथाभावमात्रमिति ।

एवं तर्हि शब्दादिलक्षणाभावाद्गगनादीनां महाप्रलये विनाशः स्यात्, चेष्टाश्रयत्वाभावाच्छरीरस्य सुप्त्यादौ विलयो भवेदित्यत उक्तं विशेषिणो लक्षणस्येति । विशेषवतो लक्षणस्य, न तु लक्षणमात्रस्येत्यर्थः ।

किमतो यद्येवमित्यत आह नेति

अनु०- न तच्चेतने क्वचित् ।५५५

तत् इति सामान्येन वाक्यार्थं परामृशति । अनित्यत्वकारणत्वेनोक्तं विशेषिणो लक्षणस्य निवर्तनं चेतने क्वचित् अपि स्यात्, अतस्तस्यानित्यताऽपि न स्यात् ।

यद्वा तत् इति लक्षणपरामर्शः । चेतने क्वचिन्न । निवर्तत इति शेषः ।

११८सु०- विशेषिणो लक्षणस्य निवृत्तौ लक्ष्यस्यानित्यता स्यादित्युक्तम् । तद्विशदयति ओतेति

अनु०- ओतप्रोतात्मकत्वं तु पटे देहेऽङ्गसंस्थितिः । इत्यादिलक्षणस्यैव निवृत्तौ स्यादनित्यता ॥५५५

ओतप्रोतात्मकत्वं नाम तन्तूनां संयोगविशेषः, पटे लक्षणमि ति शेषः । अङ्गसंस्थितिः करचरणाद्यङ्गानां सन्निवेशविशेषः । आदि शब्दः प्रकारवचनः । अनित्यता लक्ष्यस्येति शेषः । यावल्लक्ष्यभाविनां लक्षणानां निवृत्तिरेव लक्ष्यानित्यत्वनिमित्तम्, तादृशं चात्मनश्चैतन्यम्, तच्च कदाऽपि न निवर्तते; इति कथं तस्य विनाशप्रसङ्ग इति ।

११९सु०- यदुक्तम् आत्मा स्वप्रभ इति तदप्यसत्; स्वप्रभावतः प्रदीपादेरिव रूपस्पर्शापत्तेः, रूपादिमत्वाच्च विनाशित्वापत्तेः, यद्रूपादिमत्तदनित्यत्वमिति परेणैव व्याप्तेरङ्गीकृतत्वात् इति ।

ननु सिद्धान्तेऽप्यात्मनो रूपादिमत्त्वमङ्गीक्रियत एव, रूपादिमतोऽनित्यत्वमिति व्याप्तिश्च, रूपादिमत्त्वाच्च विपर्ययो दर्शनादि त्युक्तत्वात्, तत्कथमनित्यत्वपरिहारः इति ।

११९असु०- अत आह भौतिकं त्विति ।

अनु०- भौतिकं त्वेव रूपादि व्याप्तं नाशेन नो मते ।५५५

तुशब्दो विशेषार्थः । स एव भौतिकम् इति विवृतः । न रूपादिमात्रमिति एवार्थः । न च भौतिकं रूपादिकमात्मन्यस्ति, तस्मान्नानित्यताप्रसङ्ग इति भावः ।

११९आसु०- यथा भवदि्भरन्यथाभावो विशेष्यते । यावल्लक्ष्यभावि(विशेष)लक्षणव्यावृत्तिरूपोऽन्यथाभावोऽनित्यत्वव्याप्त इति, रूपादिमत्त्वं च भौतिकत्वेन; तथाऽस्मन्मतेऽपि विशेषणप्रक्षेपे नोक्तदोषः इत्यत आह नैवमिति

अनु०-नैवं तस्य ५५५

तस्य क्षपणकस्य मते नैवम् अन्यथाभावो रूपादिमत्त्वं च विशेष्यते, किन्तु सामान्यमेवानित्यत्वव्याप्ततयाऽङ्गीक्रियते; ततो नोक्तदोषपरिहार इत्यर्थः ।

तत्कथमित्यत आह अन्यथेति

अनु०- अन्यथाभावो यस्यानित्यत्वमीरितम् । रूपादियुक्तस्य तथा जगन्नाशित्वसिद्धये ॥५५५

भूभूधरादेः जगतो नाशित्वसिद्धये यस्यान्यथाभावः तस्य अनित्यत्वमीरितं क्षपणकेन । तथा शब्दः समुच्चये । रूपादियुक्तस्य अपि अनित्यत्वमीरितम् इति ।

यद्वा यत् रूपादियु(क्तं तत्त)क् तत् तथा अनित्यम् ईरितम् इति योजना । तस्य इत्यस्य यस्य इत्यनेनान्वयः ।

अन्यथा तु यच्छब्दश्रवणात् तच्छब्दाध्याहारः ।

पूर्ववाक्यात् तस्येत्यनुवर्तते वा ।

११९इसु०- एतच्चोपपादयिष्यते ।

१२०सु०- उक्तमुपसंहरति व्याप्त्येति

अनु०-व्याप्त्या तयाऽन्यथाभावादात्मनोऽनित्यता भवेत् ।५५५

यदन्यथाभावि तदनित्यं , यच्च रूपादिमत्तदनित्यमि ति व्याप्त्या । अन्यथाभावात् इत्युपलक्षणम्, रूपादिमत्त्वाच्चेत्यपि द्रष्टव्यम् ।

१२०असु०- स्यादेतत्; सम्प्रतिपन्नव्याप्तिकव्याप्यारोपे(ण) अनिष्टव्यापकारो(पः)पणं तर्कः, अत्र च न चेद्व्याप्तिः सम्मता, कथं तर्हि तर्कत्वम् ।

मैवम्, व्याप्यवद्व्याप्तेरपि पराभ्युपगतत्वेऽपि तर्कत्वाविरोधात् । एवमेव क्वचिदाश्रयस्योभयासम्मतावपि न दोषः ।

वक्ष्यति चैतत् परन्यायैस्तु दूषणमि ति ।

१२१सु०- क्षपणकोक्तं प्रमेयान्तरं निराकर्तुं सूत्रम् ॐ अन्त्यावस्थितेश्चोभयनित्यत्वादविशेषात् ॐ इति ॥ तत्र अन्त्यावस्थितेश्चे त्येतावत् तावद्व्याख्याति नित्येति

अनु०-नित्योर्ध्वगतिरप्येेषा या मुक्तिरिति कथ्यते । अलोकाकाशमाप्तस्य कथं न विकृतिश्च सा ॥५५५

अपि शब्दः प्रमेयान्तरनिराकरणसमुच्चयार्थः । शब्दः परिमाणपर्यायेण सह समुच्चये । या एषा नित्योर्ध्वगतिर्मुक्तिरिति जैनैः कथ्यते सा च कथम् आत्मनो विकृतिर्नो भवेत् । भवेदेव ।

तत्कथम्, अलोकाकाशमाप्तस्य । प्राक् लोकाकाशस्थो ह्ययमात्मा निरन्तरोर्ध्वगत्याऽलोकाकाशमाप्नोति, तथा चान्यथाभावादात्मनोऽनित्यत्वापत्तिरिति भावः ।

अनेन अन्त्या (या) अवस्थितिः सन्ततोर्ध्वगतिलक्षणा, ततश्च आत्मनोऽनित्यत्वापत्तिरि ति सूत्रखण्डस्यार्थ उक्तो भवति ।

१२२सु०- नन्वन्यथाभावमात्रमनित्यत्वस्य प्रयोजकमिति न तावद्भवदीयः पक्ष इत्युक्तम्, नापि मदीयः पक्षः; तत्कथं प्रदेशविशेषसंयोगमात्ररूपान्यथात्वेन मुक्तात्मनोऽनित्यत्वप्रसञ्जनमि त्यतो जैनपक्षोऽयमि ति समर्थयितुं तावत्पृच्छति कदृशश्चेति

अनु०- कदृशश्चान्यथाभावो नाशहेतुतयेष्यते ।५५५

क्षपणकेन हि क्षित्यादेः सर्वस्य नित्यत्वाद्यनेकान्तं समर्थयमानेन द्रव्यपर्यायाभ्यां नित्यत्वमनित्यत्वं चेत्युक्तम्; द्रव्याकारस्य कदाऽप्यनपायान्नित्यत्वम्, पर्यायोऽन्यथाभावः तस्मादनित्यत्वमि ति । तत्र वक्तव्यम् । कदृशोऽत्रान्यथाभावो नाशं प्रति हेतुतयेष्यते, किं संस्थानादिलक्षणापगमरूपो वा, साधारणो वेति भावः ।

१२३सु०- आद्यं शङ्कते संस्थानेति

अनु०- संस्थानापगमश्चेत्

संस्थानग्रहणं लक्षणोपलक्षणम् । नाशहेतुतयेष्यत इति सम्बन्धः ।

प्रतिषेधति स नेति

स न हि भूसागरादिषु ।५५५

वक्तुं शक्यत इति शेषः । कुतो नेत्यत आह स न हीति । यावल्लक्ष्यभाविलक्षणापगमलक्षणोऽन्यथाभावो भूसागरादिषु पक्षैकदेशभूतेषु, न हि, इदानीं प्रमितः, ततो हेतोः सन्दिग्धासिद्धत्वं स्यादित्यर्थः । प्रमितत्वे तु तस्यानित्यत्वेऽपि संशयो नास्तीत्यनुमानं व्यर्थमापद्यते ।

१२४सु०- तर्हि द्वितीयोऽस्त्विति शङ्कते यः कश्चिदिति

अनु०-यः कश्चिदन्यथाभावो यदि ५५५

पूर्ववदेव सम्बन्धः । अविवक्षितविशेष इत्यर्थः ।

एवं तर्हि मुक्तात्मनोऽप्यनित्यत्वापादनं सुस्थितमिति भावेनाह मुक्तिश्चेति

अनु०-मुक्तिश्च तादृशी ।५५५

तादृशी अन्यथाभावस्वरूपा ।

एवमप्यात्मनो नित्यत्वे भूभूधरादीनामपि नित्यत्वं स्यात्, अन्यथा हेतोरनैकान्त्यात् । तदिदमुक्तं सूत्रकृता उभयनित्यत्वादिति ।

अवयवोपचयापचयलक्षणोऽन्यथाभावोऽनित्यत्वे हेतुरिति चेत् (न), स्फटिकादौ पक्षैकदेशे सन्दिग्धत्वात् । रूपादिमत्त्वं सविशेषणमुपादीयते चेत् को दोष इति चेन्न, परस्य वैयर्थ्यप्रसङ्गात्, न हि परो रूपादिमत्किञ्चिन्नित्यमभ्युपैति । आत्मनस्तु प्रभया रूपादिमत्त्वमापादितमेव; यद्वा आत्मनो रूपादिमत्त्वं स्वसिद्धान्त एव । रूपादिमतोऽनित्यत्वमिति व्याप्त्यङ्गीकारे पूर्वोक्तानित्यत्वप्रसङ्गो व्याख्यातव्यः ।

१२५सु०- क्षपणकोक्तमर्थान्तरं दूषयितुमनुवदति देहेति

अनु०- देहमाने विकारः स्यादिति स्थास्नूननात्मनः । आह ५५५

देहमाने देहमानत्वे । प्रमिते( सती) ति शेषः । विकारः स्यात् स्थावराणां सात्मकत्वाङ्गीकृतावात्मन इति शेषः । इति स मा भूदित्येवमर्थम् । स्थास्नून् वृक्षादीन् । अनात्मनः आत्मानधिष्ठितान् । आह क्षपणकः ।

अत्र क्षपणकः स्थावराननात्मन आहे त्येतावत्येव वक्तव्ये यद् आत्मनो देहपरिमाणत्वस्य प्रमितत्वात्, वृक्षादीनामपि सात्मकत्वे तत्परिमाणत्वापत्तौ, अङ्कुरावस्थायामणुमात्रस्य महावृक्षावस्थायां च महतो विकारित्वं विकारित्वादनित्यत्वं च प्रसज्येत तन्मा प्रसाङ्क्षीदित्येतद(प्रसञ्जीत्येवम)र्थमि ति हेतुकथनं, तत्पूर्वोक्तप्रमेयदृढीकरणार्थम् । यदि विकारित्वमात्रमनित्यत्वे प्रयोजकं जैनो नाभ्युपेयात्, तदा विकारित्वेनानित्यत्वप्रसङ्गाद्बिभ्यता स्थावराणामनात्मत्वं यत्तेनाभ्युपगतं तदनुपपन्नं स्यात्; न हि स्थावराणां सात्मकतायामात्मनो लक्षणापगमो भवति, किन्त्वन्यथाभावमात्रमिति ।

यद्वा दूषणसौकर्यार्थं हेत्वनुवादः ।

१२६सु०- तदिदं विकारित्वापत्तिभयात् स्थावराणामनात्मत्वाङ्गीकरणमयुक्तम्, तथा सति हस्त्यादिशरीराणामप्यनात्मत्वस्याङ्गीकार्यत्वप्रसङ्गात् । तत्कथमित्यत आह हस्त्यादीति

अनु०- हस्त्यादिदेहेषु ह्यपि स्यादन्यथाभवः ।५५५

पिपीलिकादिदेहस्थस्य तत्परिमाणस्य हस्त्यादिदेहेषु प्राप्तेषु अन्यथाभवः स्यात् हि तस्मात् इति ।

अथवा शरीरमात्रस्यानात्म(क)त्वमापाद्य तदुपपादनमिदं क्रियते । हस्त्यादिसर्वदेहेष्वपि आत्मनः अन्यथाभावः स्यात्; उत्पत्तिसमये देहानां हस्तवित(स्त्यादिमा)स्तिमात्रपरिमाणत्वात्, यौवने तूत्कृष्टपरिमाणत्वादिति ।

अनेन अविशेषादि ति सूत्रखण्डस्यार्थ उक्तो भवति ।

१२७सु०- ननु च विषमोऽयमुपन्यासः । अल्पैव हि हस्त्यादिदेहेष्वात्मनो विकृतिः, वृक्षादौ तु महती; ततो वृक्षादीनामनात्मत्वे हस्त्यादीनामपि त(दुप)दापादनमनुचितमि त्यत आह अणुदेहस्येति

अनु०- अणुदेहस्य जीवस्य गजत्वे विकृतिर्हि या । देहव्याप्तौ विशेषः कस्तस्याः स्थास्नुतनौ च नुः ॥५५५

अणुदेहस्य पिपीलिकादिदेहस्य जीवस्य गजत्वे प्राप्ते, यद्वोत्पत्तिसमये अणुदेहस्य हस्तवितस्त्यादिपरिमितदेहस्य, महा गजत्वे प्राप्ते, देहव्याप्तौ (या) यावती विकृतिः, स्थास्नुतनौ च, नुः पुरुषस्य, या विकृतिः, तस्याः तस्याः परस्परं को विशेषः । न कोऽपि ।

अयमर्थः । आत्मनः किं महती विकृतिरनित्यत्वहेतुत्वादनभ्युपगन्तव्या, किंवा विकृतिमात्रम् । नाद्यः; महत्त्वस्यापरिनिष्ठितत्वात्, परिनिष्ठाकल्पनेे केषुचिद्वृक्षादिषु तदभावात्, तदनुरोधेनापि परिनिष्ठाङ्गीकारे हस्त्यादावपि तद्भावात् । द्वितीये तूभयोर्विकारित्वेनाविशेषात् वृक्षादिवत् हस्त्यादावपि अनात्मत्वमङ्गीकार्यम् । हस्त्यादिवद्वृक्षादीनामपि सात्मकत्वं न परित्याज्यमिति ।

एतेन अविशेषादि त्यस्यार्थान्तरमुक्तं वेदितव्यम् ।

१२८सु०- स्यादेतत् । न वयं विकारित्वापत्तिभयाद्वृक्षादीनामनात्मकत्वमाचक्ष्महे, किन्तु सात्मकत्वे प्रमाणाभावात्, बाधकप्रमाणसद्भावाच्च । वृक्षादीनां देहत्वे तद्व्यापकमिन्द्रियवत्त्वमपि स्यात्; न च तदस्ति, तत्कार्यस्य श्रवणादेरभावात्, सोऽपि तज्ज्ञापकस्याभावात् । ओहत्वे च न सात्मकत्वं शिलादिवदि त्यत आह गीतादिति

अनु०- गीतात्पुष्पफलावाप्तिः स्पर्शात्कार्श्यं रसात्स्थितिः । अपि वृक्षस्य दृश्यन्त इति नानात्मता भवेत् ॥५५५

गीतात् तावद्वृक्षस्यापि पुष्पफलावाप्तिः दृश्यते, तया श्रवणमनुमीयते विमतः श्रवणवान् गीतसान्निध्ये सति लब्धविकासत्वाद्राजादिवदि ति; न चायं स्वभाव एव, राजादेरपि तत्प्रसङ्गात् । श्रवणेन च श्रोत्रसद्भावोऽनुमीयते । एवं शीतोष्णस्पर्शविशेषात् कार्श्यं दृश्यते; तेन सुकुमारशरीरवत् स्पर्शज्ञानमनुमीयते, तेन च त्वगिन्द्रियसत्त्वम् । तथोदकादिरसात्स्थितिरशुष्यतोऽवस्थानं दृश्यते; तेन सम्मतदेहवद्रसज्ञानं ततो रसनेन्द्रियसद्भावोऽनुमीयते । एवं कमनीयकान्तावलोकनेनोत्कोरकत्वं तिलकवृक्षस्योपलभ्यते; तेन दर्शनकामौ, ततो नयनमनसी सिद्ध्यतः । धूपोपयोगेन चातिशयदर्शनाद् घ्राणसिद्धिः । इति प्रसिद्धशरीराविशेषात् स्थावराणामनात्मता न सिद्ध्येत् ।

केचिन्मूले निषिक्तानामपामुपरि सर्पणादाध्यात्मिकवायुसम्बन्धमनुमाय सात्मकत्वमनुमिमते । तदसत्, भस्मगुलिकादौ व्यभिचारात् ।

एतेन अविशेषादि त्येतत्प्रकारान्तरेण व्याख्यातं भवति ।

१२९सु०- वक्ति स्वप्रभमि त्यादिकमुत्सूत्रितं कस्माद्वर्णितमिति मन्दाशङ्कां निवारयितुं सूत्रारूढं करोति एवञ्चेति

अनु०-एवञ्चात्माकार्त्स्न्यमिति तत एवाह वेदवित् ॥५५५

इति त्रिसूत्रीमिति शेषः । तत एव तदर्थमेव, उक्तस्यार्थस्य प्रतिपादनार्थमेव । एवमन्यत्रापि सूत्रानुपन्यासेन व्याख्यानेऽपि नैवमाशङ्कनीयमिति ज्ञापयितुमिदमभिहितमिति ॥

॥ इति नैकस्मिन्नधिकरणम् ॥

॥ अथ पत्युरधिकरणम् ॥

ब्र०सू०- ॐ पत्युरसामञ्जस्यात् ॐ ॥५५५

१३०सु०- इह महादेवं पुरस्कृत्य प्रवर्तमानानां मतमपाक्रियते ।

ते चतुर्विधाः- शैवाः, पाशुपताः, कालामुखाः, महाव्रताश्चेति । तेषां सत्यप्यवान्तरभेदे साधारणमेव प्रमेयं वेदवादस्यातिविरुद्धत्वादपाकर्तुमनुवदति सर्वज्ञत्वादिकैरिति

अनु०- सर्वज्ञत्वादिकैः सर्वैर्गुणैर्युक्तं सदाशिवम् । जगद्विचित्ररचनाकर्तारं दोषवर्जितम् । आहुः पाशुपताः ५५५

पशुपतेरिमे पाशुपता इति चतुर्विधा अपि गृह्यन्ते । ते, सदाशिवं जगद्विचित्ररचनाकर्तारम् आहुः । ततो जन्माद्यस्य यतः इत्युक्तमसदिति ।

अज्ञानादिदोषयुक्तं कथं जगत्कर्तारमाहुरित्यत उक्तं दोषवर्जितमिति

सार्वज्ञाद्यभावेऽज्ञानादिवर्जनं चेतनस्य नोपपद्यत इत्यतः सर्वज्ञत्वादिकैः सर्वैर्गुणैर्युक्तम् इत्युक्तम् ।

यद्वा सर्वज्ञत्वादिकैः सर्वैर्गुणैर्युक्तं दोषवर्जितमि ति प्रधानलक्षणविरुद्धार्थोपन्यासः, जगद्विचित्ररचनाकर्तारमि ति श्रौतब्रह्मलक्षणविरुद्धार्थोक्तिः, इत्यवगन्तव्यम् ।

१३१सु०- तदेतद्दूषयितुं पत्युरसामञ्जस्यादिति सूत्रतात्पर्यमाह तच्चेति

अनु०- तच्च बहुश्रुतिविरोधतः । नोपादेयं मतं हि ५५५

शब्दः पूर्वतनैः (मतैः) सह समुच्चयार्थः । हि शब्दो हेतौ । तत् पशुपतेः सर्वजगत्कारणत्वादिकं, मतं नोपादेयम् । कुतः । पत्युः पशुपतेः । असामञ्जस्यात् दोषित्वात् । तदनङ्गीकारे च बहुश्रुतिविरोध इति योजना ।

कास्ताः श्रुतय इत्यतस्ता उदाहरति अस्येति

अनु०-अस्य देवस्य स्तुहि गर्तगम् । उत्पिपेष शिरस्तस्य गृणीषे सत्पतिं पदम् । यद्विष्णोरुपमं हन्तुं रुद्रमाकृष्यते मया । धनुर्यं कामये तं तमुग्रं मा शिश्नदेवताः । घ्नंच्छिश्नदेवानेकोऽसावासीन्नारायणः परः । तस्माद्रुद्रः सम्प्रसादश्चाभूतां वैष्णवं मखम् । यज्ञेन यज्ञमयजन्ताबध्नन्पुरुषं पशुम् । यो भूतानामधिपती रुद्रस्तन्तिचरो वृषा ॥५५५

अनेन अस्य देवस्य मीळ्ळुषो वया विष्णोरेषस्य प्रभृथे हविर्भिः । विदे हि रुद्रो रुद्रियं महित्वं यासिष्टं वर्तिरश्विनाविरावदि ति श्रुतिमुपादत्ते ।

स्तुहि गर्तगमित्यनेन स्तुहि श्रुतं गर्तसदं युवानं मृगं न भीममुपहत्नुमुग्रम् । मृला जरित्रे रुद्र स्तवानोऽन्यं ते आस्मन्निवपन्तु सेनाः इति (ऋ. २३३११) ।

उत्पिपेषे त्यनेन रुद्रस्य त्वेव धनुरार्त्निः शिर उत्पिपेषे ति ।

गृणीष इत्यनेन कुमारश्चित्पितरं वन्दमानं प्रति नानाम रुद्रोपयन्तम् । भूरेर्दातारं सत्पतिं गृणीषे स्तुतस्त्वं भेषजा रास्यस्मे इति (ऋ. २३३१२) ।

पदमि त्यनेन तव श्रिये मरुतो मर्जयन्त रुद्र यत्ते जनिम चारु चित्रम् । पदं यद्विष्णोरुपमं निधायि तेन पासि गुह्यं नाम गोनामि ति (ऋ. ५३३) ।

हन्तुमि त्यनेन अहं रुद्राय धनुरातनोमि ब्रह्मद्विषे शरवे हन्तवा उ इति (ऋ. १०१२५६) ।

यं कामये इत्यनेन यं कामये तं तमुग्रं कृणोमि तं ब्रह्माणं तमृषिं तं सुमेधामि ति (ऋ. १०१२५५) ।

मे त्यनेन मा शिश्नदेवा अपि गुर्ऋतं न इति ।

घ्नन् इत्यनेन घ्नंच्छिश्नदेव अभिवर्पसाऽभूदि ति ।

एकोसावि त्यनेन एको नारायण आसीन्न ब्रह्मा न च शङ्कर इति ।

तस्मादि त्यनेन स रुष्टः स प्रसन्नो यद्रुष्टो यत्प्रसन्नस्तस्माद्रुद्रसम्प्रसादावभूतामि ति ।

वैष्णवमि त्यनेन तेषां मखं वैष्णवं यश आर्छदि ति ।

यज्ञेनेति , अबध्नन्निति, यो भूतानामिति प्रसिद्धम् ।

कथमेताभिः श्रुतिभिः पशुपतेर्निर्दोषत्वं विरुद्धमित्यतस्तासां तात्पर्यमाह इत्यादीति

अनु०- इत्यादिश्रुतिसामर्थ्यात्पारतन्त्र्यं जनिर्मृतिः । पराधीनपदप्राप्तिरज्ञत्वं प्रलयेऽभवः । प्रतीयन्ते ५५५

अभवः अभावः । प्रतीयन्ते पशुपतेरिति शेषः ।

१३२सु०- अस्य देवस्ये त्यनेन पराधीनापदप्राप्तिः प्रतीयते । मीळ्ळुषः सेचकस्य, एषस्य इच्छारूपस्य, अस्य विष्णोर्देवस्य, प्रभृथे प्रभरणे पूजायामिति यावत्, हविर्भिः कृते सति, वया बन्धको रुद्रो, रुद्रियं महित्वं रौद्रं पदं, विदे विविदे लेभे, हि यथा तथा, हे अश्विनौ युवामपि, इरावत् अन्नवत्, वर्ति वर्तनं, यासिष्टं अयासिष्ट प्राप्तवन्तौ स्थ इति ।

स्तुही त्यनेन स्तावकतया पारतन्त्र्यम् । हे रुद्र, त्वं, श्रुतं प्रसिद्धं, गर्तसदं हृदयगुहानिवासं, युवानं, मृगं न भीमं सिंहमिव भीषणम्, उग्रम् उग्राणां दैत्यानाम्, उपहत्नुम् उपहन्तारं, नृहरिं, स्तुहि स्तौषि । स एवं स्तवानः स्तुवंस्त्वं, जरित्रे स्तोत्रे, त्वां स्तुवन्तं माम् । मृल मृडय सुखय । ते सेनाश्चास्मदन्यमेव निवपन्तु घ्नन्त्विति ।

रुद्रस्ये त्यनेनाज्ञत्वं पारतन्त्र्यं मृतिश्च । आरोपितं धनुर्हनाववष्टभ्यावस्थितस्य रुद्रस्य शिरो ज्यायां (वम्रिरू)कामरूपेणेन्द्रेण छिन्नायामुत्क्षिप्ता धनुरार्त्निः उत्पिपेष चिच्छेदेति ।

कुमार इत्यनेनापि पारतन्त्र्यं जनिश्च । हे रुद्र, कुमारः पुत्रो भवान्, जगद्व्यामोहनाय कैलासमुपयन्तं, त्वां वन्दमानं पितरं कृष्णं प्रति, ननाम । तेन स्तुतस्त्वं, भूरेः पुरुषार्थस्य, दातारं, सत्पतिं, गृणीषे स्तौषि स्तुतवानसि । एवम्भूतः त्वम् अस्माभिः स्तुतः , अस्मे अस्मभ्यं, भेषजा भेषजानि, संसारव्याधिनिरसनानि ज्ञानानि, रासि ददासि देहीति ।

तव श्रिय इत्यनेन पराधीनपदप्राप्तिर्जनिः पारतन्त्र्यं च । हे रुद्र यत् येभ्यः ते जनिम जन्माभूत्, ते मरुतो ब्रह्माणोऽतीतवर्तमानाः, तव श्रिये सम्पदे, चारु सुन्दरं, चित्रम् आश्चर्यं, उपमं उप समीपे मा लक्ष्मीर्यस्य संवहनकर्त्री तत्तथोक्तम्, यत्, विष्णोः पदं, मर्जयन्तः शोधितवन्तः क्षालितवन्तः । तत्, त्वया हृदि, निधायि न्यधायि । तेन कारणेन, त्वं, गोनां गवां (वाचां) मध्ये, गुह्यं नाम नारायणादिकं, पासि जपोपदेशादिना पालयसीति ।

अहमि त्यनेन मृतिः । अहं, ब्रह्मद्विषे ब्रह्मद्विषां दैत्यानां, शरवे हिंसकाय हिंसकं, रुद्राय रुद्रं, हन्त वै हन्तुमेव, प्रलये, धनुः, आतनोमि विस्तारयामीति ।

यमि त्यनेन पराधीनपदप्राप्तिः । अहं यं यं रुद्रं कर्तुं कामये, तं तम्, उग्रं रुद्रं, कृणोमि करोमि, एवं, तं ब्रह्माणं तमृषिं तं सुमेधां सुमेधसं, करोमीति ।

मे त्यनेन अज्ञत्वम् । अतीतानागतवर्तमाना गुह्याभिमानिनो देवा रुद्रा अपि नः अस्माकमुपास्यम् ऋतं ज्ञानरूपं ब्रह्म, मा गुः न ज्ञातवन्त इति ।

घ्नन्नित्यनेन मृतिः । गुह्याभिमानिदेवान् घ्नन् ईश्वरो वर्पसा बलेन सर्वम् अभ्यभूत् अभिभूतवानिति ।

एक इत्यनेन प्रलयेऽभावो जनिश्च ।

तस्मात् इत्यनेन जनिः । परमेश्वररोषजो रुद्र इत्यर्थः । सम्प्रसादो ब्रह्मा ।

तेषामि त्यादिवाक्यैः पारतन्त्र्यम् । तेषां देवानां, यशो, वैष्णवं मखं विष्णुमखे पशुत्वेन नियुक्तं रुद्रम् आर्छत् प्राप्तवदिति ।

देवा यज्ञेन रुद्रेण पशुना यज्ञं विष्णुम् अयजन्त इति ।

देवाः पुरुषं रुद्रं पशुमबध्नन् इति ।

यो भूतानामधिपती रुद्रः स विष्णोराज्ञारूपायां तन्त्यां चरति वृषा प्रसिद्धतन्त्यामिवेति ।

१३३सु०- एतासां श्रुतीनामेतदर्थत्वोपपादनं त्वाचार्येणैवान्यत्रोदाहृतेभ्यो वाक्येभ्यष्टीकातश्चावगन्तव्यम् । अत एव सामर्थ्यात् इत्युक्तम् ।

१३४सु०- सूत्रार्थमुपसंहरति सदोषत्वादिति

अनु०- सदोषत्वान्नेशः पशुपतिस्ततः ।५५५

ततः श्रुतिबलेन सदोषत्वात् पशुपतिः ईश ः जगत्कर्ता भवति, दोषि(णो)यज्ञदत्तस्येव जगत्कर्तृत्वानुपपत्तेरिति ।

१३५सु०- युक्त्यन्तरेण शिवस्य जगत्कर्तृत्वमपाकर्तुं सूत्रम् ॐ सम्बन्धानुपपत्तेश्च ॐ इति । तस्यार्थमाह अशरीरत्वत इति

अनु०-अशरीरत्वतस्तस्य सम्बन्धो जगता क्वचित् । कर्तृत्वेन न युज्येत ५५५

तस्य शिवस्य । अशरीरस्यापि गगनादेर्जगता सम्बन्धदर्शनात् कथमेतदित्यतः सम्बन्धमेव व्याख्याति, क्वचित् कार्ये, कर्तृत्वेन इति कार्यकर्तृत्वलक्षणः सम्बन्धो न युज्यत इत्यर्थः । क्वचित् इत्यनेन कुतः सर्वकर्तृत्वमिति सूचयति ।

अयमत्र प्रयोगः । शिवो न कर्ताऽशरीरत्वात् सुप्तप्रलीनवदिति ।

ननु शिवः सिद्धो न वा । न द्वितीयः, आश्रयासिद्धेः । आद्ये तु कर्तृत्वेनैव सिद्ध इति धर्मिग्राहकमानविरोधः ।

किञ्च भवन्मते(ऽपि) शिवस्य कर्तृत्वं शरीरित्वं चाङ्गीक्रियत एव, तथा चापसिद्धान्तान्यतरासिद्धी स्यातामिति । उच्यते । इदमत्राकूतम् । पशुपतेर्जगत्कारणत्वं वदन् प्रष्टव्यः, किं पाशुपतादिशास्त्राण्यनुमानानि (चा)वाऽऽश्रित्येदमुच्यते, उत श्रुत्यादिकम् । आद्ये त्वतिप्रसङ्गोऽयमुच्यते, यदि पाशुपताद्याश्रित्येदमुच्यते तर्हि तस्याशरीरत्वमपि ततः सिद्धमिति तदप्यङ्गीकार्यं स्यात्, तथा च कर्तृत्वानुपपत्तिरि ति, अत एव न युज्येतेति लिङ्प्रयोगः । द्वितीये तु वक्ष्यत इति । एवञ्च न कश्चिद्दोषः; शिवस्वरूपस्य अस्माकं श्रुत्यादितः सिद्धेराश्रयासिद्ध्यभावात्, परसिद्धेनाशरीरत्वेन कर्तृत्वाभावापादनाद्धर्मिग्राहकविरोधाद्यभावात् ।

एतेन पाशुपतादिविरोधात् श्रुतयोऽन्यथा योज्या इति निरस्तम् ।

१३६सु०- ननु अशरीरस्यापि कर्तृत्वे बाधकाभावाद्व्याप्तिविधुरोऽयं प्रसङ्गः, कारकप्रयोक्तृत्वं हि कर्तृत्वं न शरीरित्वमि त्यत आह देहिन इति

अनु०-देहिनो ज्ञानदृष्टितः ।५५५

सत्यं कारकप्रयोक्तृत्वमेव कर्तृत्वं न शरीरित्वमिति । तच्च न प्रयत्नेन विना सम्भवति, न चेच्छामन्तरेण प्रयत्नः, न च ज्ञानाद्विनेच्छा, न च शरीरादृते ज्ञानम्, देहिनामेव जाग्रतां ज्ञानदर्शनात्, ओहिनां सुप्तप्रलीनानां चादर्शनात् । ततः कर्तृत्वस्य व्यापकं शरीरं शिवाद्व्यावर्तमानं तदपि व्यावर्तयतीति ।

१३७सु०- ननु ज्ञानजन्मन्येव शरीरस्योपयोगः, ज्ञानस्येन्द्रियजन्यत्वात्, इन्द्रियाणां च शरीरसंयोगनियमात्; नित्यज्ञानश्च भगवान् शिव इति किं तस्य शरीरेणेति । एवं तर्हि प्रयत्नजन्मन्येवेच्छोपयोगिनीति नित्यप्रयत्नस्येच्छाऽपि न स्यात्, तथेच्छोत्पत्तावेव ज्ञानमुपयुज्यत इति नित्येच्छस्य ज्ञानमपि न स्यात् ।

अथ न प्रयत्नमात्रं कर्तृत्वम्, अपि तर्हि ज्ञानेच्छे अपि । परिदृष्टसामर्थ्यकारकप्रयोक्तृत्वं कर्तृत्वमिति हि वृद्धा इति चेत्, तथाऽपीच्छात्यागे बाधकाभावात् । कुतश्चैवं कल्पनीयम् । कुलालादौ तथा दर्शनादिति चेत्; किं तत्र शरीरं न दृष्टम् । दृष्टमप्यनुपयुक्तमिति चेत्; किन्नियमाभावादेवमाश्रीयते, अन्यत्रोपक्षयाद्वा । नाद्यः, व्यभिचाराभावात् । शरीरप्रेरणेऽपरं शरीरं नास्तीति चेन्न, तेनैव सशरीरत्वात् । न द्वितीयः, निरस्तत्वात्; अन्यथा ज्ञानादीनामप्यनुपयोगप्रसङ्गः ।

कुतश्चास्य नित्यज्ञानत्वसिद्धिः । आगमादिति चेन्न, परस्पराश्रयप्रसङ्गात्; सिद्धे ह्यागमप्रामाण्ये नित्यज्ञानेश्वरसिद्धिः, तत्सिद्धौ चागमस्य तत्प्रणीतत्वेन प्रामाण्यसिद्धिरिति ।

१३८सु०- उक्तदोषपरिहारमाशङ्क्य तन्निरासाय सूत्रम् ॐ करणवच्चेन्न भोगादिभ्यः ॐ इति । तन्नेत्यन्तं तावद्व्याचष्टे न चेति

अनु०- न च देहादिवद्विश्वमस्य स्यात् ५५५

यदुक्तमशरीरत्वाच्छिवस्य कर्तृत्वानुपपत्तिरिति, तदसत् । कुलालादयो हि कर्तारो दण्डादिकं साक्षात्प्रयत्नेनाधिष्ठातुमनीशानास्तदधिष्ठानाय साक्षात्प्रयत्नाधिष्ठेयं शरीरमपेक्षन्ते । अस्य तु विश्वं कार(क)चक्रमेव, देहवत्स्यात् साक्षात्प्रयत्नाधिष्ठेयं स्यात्, ततः किमपरेण शरीरेण । अत एव भगवान्विश्वमूर्तिरिति गीयते । न चादिसृष्टेः प्राक् कारकाभावः, मायादेरनादेर्विद्यमानत्वात्, अन्यथा सृष्ट्यनुपपत्तेरिति । आदि पदेनेन्द्रियाणां वक्ष्यमाणस्याधिष्ठानस्य च सङ्ग्रहः । तदिदं नोपपद्यत इत्यर्थः ।

१३९सु०- कुतो नेत्यतः सौत्रहेतुं व्याख्याति भोगेति

अनु०- भोगसम्भवात् ।५५५

यदि शिवस्य कारकग्रामः साक्षात्प्रयत्नाधिष्ठेयः स्यात् तदा स तस्य सुखदुःखानुभवलक्षणभोगहेतुः स्यात्, साक्षात्प्रयत्नाधिष्ठेयेऽस्मदादिशरीरे तथा दर्शनात् । कर्मार्जितस्यैव तथात्वमिति चेन्न, साक्षात्प्रयत्नाधिष्ठेयत्वेन तथाभावस्याप्यापत्तेः । भोगादिमतश्च नेश्वरत्वम् । अतः शिवस्य भोगादिप्रसङ्गान्नेयं कल्पना युक्तेति ।

१४०सु०- हेत्वन्तरेण शिवस्य विश्वकर्तृत्वं निराकुर्वत् ॐ अधिष्ठानानुपपत्तेश्च ॐ इति सूत्रं व्याचष्टे अधिष्ठान इति

अनु०- अधिष्ठाने स्थितः कर्ता कार्यं कुर्वन्प्रतीयते ।५५५

यः कर्ता कुलालादिः स पृथिव्यादौ अधिष्ठाने स्थित एव घटादि कार्यं कुर्वन् प्रतीयते, न तु निरधिष्ठानः कश्चित्किञ्चित्कुर्वाणः । अनेन व्यतिरेकाविनाभावेन निरधिष्ठानत्वस्याकर्तृत्वेन व्याप्तिरुपपादिता भवति । ततः किमित्यत आह नास्येति

अनु०- नास्याधिष्ठानयोगोऽस्ति भूतानां प्रलये तदा ।५५५

अस्य शिवस्य । तदा आदिसृष्टिसमये । कुतो नास्ति । प्रागुत्पन्नानां पृथिव्यादीनां महा भूतानां प्रलये सति । तस्मात्कर्तृत्वमपि तस्य नोपपद्यत इति शेषः ॥ ननु कारकाणामेव अधिष्ठानत्वं भविष्यति; मैवम्, साधिष्ठानस्य चेतनस्य भोगादिप्रसक्तेरुक्तत्वात् ।

नन्वयं निरधिष्ठानत्वहेतुः कर्तुर्विपक्षात्कुलालादिव अकर्तुः सपक्षाद्घटादेरपि व्यावृत्तत्वादसाधारणः; मैवम्, गगनादौ सपक्षे वृत्तेः ।

नन्विदं सूत्रद्वयं व्युत्क्रमेण कुतो व्याख्यातम् । सम्बन्धानुपपत्त्यधिष्ठानानानुपपत्त्योरुभयोरपि परिहारः करणवच्चेदित्यनेन निरस्यत इति ज्ञापनार्थम् । यदि खलु यथाक्रममेव व्याख्यायेत तदा सन्निहिताधिष्ठानानुपपत्तिपरिहारनिरासकमेवेदं ज्ञायेत, व्युत्क्रमेण तु उभयमध्ये व्याख्याने सत्युभयसम्बन्धि विज्ञायत इति । अत एव भाष्येऽधिष्ठानादिरूपमित्युक्तमत्र तु देहादिवदिति ।

१४१सु०- ननु युक्तं कुलालस्याधिष्ठानसापेक्षत्वं शरीरित्वात् । शरीरं हि गुरुत्वात् प्रसक्तपतनं तत्प्रतिबन्धाय स्पर्शवदधिष्ठानमपेक्षते, अनवस्थितशरीरस्य कर्तृत्वायोगात् । ईश्वरस्य तु शरीरविधुरस्य किमधिष्ठानेन । इहेदं जातमित्यादिव्यवहारस्तु गगनादिकमाश्रित्योपपत्स्यत इत्यत आह ओहश्चेदिति

अनु०- ओहश्चेदसर्वज्ञः शिलाकाष्ठादिवत्सदा ।५५५

सदा इत्यनेन व्याप्तिमुपपादयति, अत एव शिलाकाष्ठादिवत् इत्यनेकदृष्टान्तोपादानम् । तथा च कुतः सार्वज्ञम्, कुतश्च सर्वकर्तृत्वमिति भावः ।

स्यादेतत् न सर्वथा सदाशिवः अशरीरः, किन्तु लीलया शरीराण्यपि गृह्णाति, ततो नायं दोषः; न च भोगादिप्राप्तिः, लीलया गृहीतस्य विग्रहस्य तदहेतुत्वादि त्यत आह देही चेदिति

अनु०- देही चेदन्तवानेव यज्ञदत्तनिदर्शनात् ॥५५५

अन्तवान् मरणवान् स्यात् । उपलक्षणं चैतत्, दुःखादिमांश्च स्यादित्यपि द्रष्टव्यम् ।

नन्वसौ विग्रहो न तद्धेतुरित्युक्तम् । मैवम्, शरीरं, न भोगायतनं चे त्यस्य व्याहतत्वात्, शरीरत्वेनैव तदनुमानाच्च । तदिदमाह एवेति

एतेन अन्तवत्त्वमसर्वज्ञता वे ति सूत्रं व्याख्यातं भवति ।

पाठक्रमादर्थक्रमो गरीयानित्यतो व्युत्क्रमेण व्याख्यानम् ।

१४२सु०- ननु एवं शिवस्य जगत्कारणत्वमपाकुर्वतां कोऽभिप्रायः; किमकर्तृकमेवेदं विश्वमिति, किंवा विष्णुकर्तृकमिति । नाद्यः; कार्यस्याकर्तृकत्वे विरोधात्, अपसिद्धान्तप्रसक्तेश्च ।

न द्वितीयः, विष्णावपि कर्तर्यभ्युपगम्यमाने दोषाणामेषां समानत्वेन (स्व)व्याहतत्वात् । तथा हि यदुक्तमसामञ्जस्यं शिवस्य तत्तावद्विष्णावपि समम्, जनितोत विष्णोः इत्यादौ जन्मादिदोषश्रवणात् । सम्बन्धानुपपत्त्यादिकं तु स्फुटमेवे त्यत आह न चेति

अनु०-न चैतदखिलं विष्णौ ५५५

एतदखिलं दोषजातं, विष्णौ अपि विश्वस्य कर्तर्यभ्युपगते समानमिति न वाच्यम् । कुतः, श्रुत्यैव सकलदोषपरिहारेण विष्णोर्विश्वकारणत्वस्य प्रतिपादितत्वात् ।

१४३सु०- ननु पशुपतेरप्येवमागमैरनुमानैश्च जगत्कारणता प्रतिपादितैव, ततः को विशेष इत्यत आह श्रुतीति

अनु०- श्रुतिप्रामाण्यगौरवात् ।५५५

पाशुपतादितोऽपि श्रुतीनां प्रामाण्यस्य गुरुत्वात् ।

एतदुक्तं भवति । पाशुपतादिकं हि शिवे जगत्कर्तरि सर्वज्ञे सिद्धे तत्प्रणीतत्वेन प्रमाणत्वेन निश्चीयेत, निश्चिते च तत्प्रामाण्ये शिवस्यैवंविधस्य सिद्धिरि त्यन्योन्याश्रयतया दुरवधारणप्रामाण्यम् । अन्यतः शिवस्यैवंविधतासिद्धावलमनेन । न चान्यत्तादृशं प्रमाणमस्ति, अनुमानानां दूषितत्वात् । न चैवं श्रुतिप्रामाण्यम्; अपौरुषेयत्वेन करणदोषाणां, बाधकप्रत्ययस्य चाभावे सति, तस्य निष्कम्पमेव स्वतो निश्चितत्वात् । अतो निश्चितप्रमाणभावया श्रुत्या विधूतावद्यगन्धं विष्णोर्जगत्कारणत्वं सिद्ध्यत्येवेति ।

१४४सु०- कास्ताः श्रुतय इत्यतस्ता उदाहरति मन इति

अनु०- मनोबुद्ध्यङ्गितां विष्णोर्लक्षयामो य एव सः । स एव देहो विज्ञानमैश्वर्यं शक्तिरूर्जिता । देहो विष्णोर्न ते विष्णो वासुदेवोऽग्रतो भवेत् । एको नारायण आसीन्न ब्रह्मा न च शङ्करः । अजस्य नाभावध्येकमर्पितं मात्रया परः । सद्देहस्सुखगन्धश्च ज्ञानभाः सत्पराक्रमः । ज्ञानज्ञानः सुखसुखः स विष्णुः परमोऽक्षरः । आनन्द एक एवाग्र आसीन्नारायणः प्रभुः । प्रियं तस्य शिरो मोदप्रमोदौ च भुजौ हरेः । आनन्दो मध्यतो ब्रह्म पुच्छं नान्यदभूत्क्वचित् । मनसोऽस्याभवद्ब्रह्मा ल्लाटादपि शङ्करः । पक्षयोर्गरुडः शेषो मुखादासीत्सरस्वती । सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ॥५५५

अनेन बुद्धिमनोऽङ्गप्रत्यङ्गवत्तां भगवतो लक्षयामहे । बुद्धिमान्मनोवानङ्गवान्प्रत्यङ्गवानि ति श्रुतिमुपादत्ते ।

य एवे त्यनेन यदात्मको भगवांस्तदात्मिका व्यक्तिः, किमात्मको भगवान् ज्ञानात्मक ऐश्वर्यात्मकः शक्त्यात्मक इति ।

ऊर्जिता बलवती, सर्वत्राप्रतिबद्धा । एतदात्मको भगवांस्ततस्तस्य देहोऽप्येतदात्मक इति श्रुतिलब्धोऽर्थः ।

न ते विष्णवि त्यनेन न ते विष्णो जायमानो न जातो देवमहिम्नः परमन्तमापे ति ।

वासुदेव इत्यनेन वासुदेवो वा इदमग्र आसीदि ति ।

कथमेताभिः श्रुतिभिरभिप्रेतार्थसिद्धिरित्यतस्तासां तात्पर्यमाह इत्यादीति

अनु०-इत्यादिश्रुतिसन्दर्भबलान्नित्यगुणात्मनः । विष्णोर्देहाज्जगत्सर्वमाविरासीदितीयते ॥५५५

नित्यश्चासौ गुणात्मा चेति तथोक्तः, तस्मात् ।

तत्र बुद्धी ति श्रुत्या विष्णोर्देहवत्त्वमवगम्यते । अङ्गं देहः, प्रत्यङ्गानि हस्तादीनि, लक्षयामहे ज्ञापयामः । कथं, बुद्धिमानित्यादि ।

यदात्मको भगवान् इत्यनया भगवतो देहस्य ज्ञानादिगुणात्मकत्वम् । व्यक्तिः देहः ।

न ते विष्णो इत्यनया भगवतो देहस्य ज्ञानादिगुणात्मकत्वमनादिनित्यत्वम् । जातादिभिरप्राप्यमहित्वस्यान्यथाऽनुपपत्तेः ।

वासुदेव इति श्रुतिद्वयेनानादिनित्यदेहत्वम् ।

अजस्य इत्यनया देहवत्त्वं तस्याप्यजत्वम् ।

परो मात्रया इत्यनया देशकालगुणैरपरिच्छिन्नतनुत्वम् ।

सद्देह इत्यादिश्रुतिद्वयेन जन्मादिदोषरहितगुणात्मदेहवत्त्वम् । सद्देहः जन्मादिदोषरहितदेहः । सुखगन्धः सुगन्धः । ज्ञानभाः न तु तैजसभाः । ज्ञानज्ञान इत्यादेरतिशयितज्ञान इत्यादिरित्यर्थः ।

प्रियादिशब्दाः सुखविशेषवाचिनः । अन्यत् प्राकृतादिकम् ।

मनस इत्यादिश्रुतिद्वयेन देहवत्त्वं ततो जगतो जन्म च । ब्राह्मणोऽस्ये त्यादिवाक्यशेषात् । पक्षयोः पार्श्वयोः ।

अत्र कासुचिच्छतिषु विवक्षितार्थो न स्फुटं प्रतीयते, किन्तूपपत्तिसाध्य इत्याशयवतोक्तं बलादिति आविरासीत् इत्यनेन सत्कार्यवादं सूचयति । ईयते ज्ञायते ।

अत्र सकलजगत्कारणत्वस्यैव श्रुतिसिद्धत्वे सर्वदोषपरिहारः सिद्ध्यत्येव; न हि दोषेषु सत्सु तत्सम्भवति, तथाऽपि दोषाभावोऽपि श्रौतोऽस्ति किमुपपत्तिगवेषणयेत्याशयेन सोऽपि दर्शितः । तत्र देहवत्त्वेन देहाभावप्रयुक्तानि दूषणानि प्र(त्)युक्तानि, तस्य च देहस्य ज्ञानानन्दादिगुणात्मकत्वेन जननादिदोषपरिहारोऽपि सिद्धः । जनितोतेत्यादिवाक्यं तु बह्वीभिर्निरवकाशादिभिः श्रुतिभिः विरुद्धमन्यथाव्याख्येयम् । तदिदमुक्तं सन्दर्भबलादिति

१४५सु०- स्यादेतत् देहो ज्ञानानन्दादिगुणात्माऽनादिनित्यश्चेत्येतच्छशो विषाणवानितिवद्विरुद्धम्, यो देहः स भौतिको जन्मादिमानिति नियमदर्शनात्; ततो विष्णोर्देहमङ्गीकृत्य तस्याभौतिकत्वाद्यङ्गीकारे शशस्यापि विषाणित्वमङ्गीकार्यमि त्यतो देहस्याभौतिकत्वादिना विरोधं तावदपाकरोति मानवत्त्वादिति

अनु०- मानवत्त्वाद्विरोधः को ५५५

इत्याक्षेपे । नास्ति विरोध इत्यर्थः । इदानीं शशविषाणप्रतिबन्दीं मोचयति नेति

अनु०-नामानं क्वचिदिष्यते ।५५५

अङ्गीकुर्मः शशविषाणमपि यदि परमेश्वरविग्रहस्यानन्दाद्यात्मकत्वमिव प्रामाणिकं, स्यात् । न चैवम् । न ह्यप्रामाणिकं केनापि कदाऽपि क्वचिदप्येष्टुं शक्यत इति ।

ननु प्रामाणिकत्वेऽपि विरोधाभावः कथमित्यत आह अविरोध इति

अनु०- अविरोधो विरोधश्च मानेनैव हि गम्यते ।५५५

ययोः क्वचित्सहदर्शनं तयोरविरोधः, ययोस्तु नियमेन व्यधिकरणतयैव दर्शनं तयोः विरोध इत्येवं सहदर्शनासहदर्शनलक्षणेन मानेन (हि) वस्तूनामविरोधविरोधाववगन्तव्यौ, तन्नियामकस्यान्यस्याभावात् । अतः प्रमाणेन सह दृष्टेऽर्थे विरोधः कथं स्याद्व्याघातादिति ।

उपसंहरति अत इति

अनु०- अत उक्तं समस्तं च वासुदेवस्य युज्यते ।५५५

प्रमाणैः सह दृष्टेऽर्थे विरोधस्यानाशङ्कनीयत्वात् । उक्तम् उदाहृताभिः श्रुतिभिः । समस्तं चिदानन्दाद्यात्मकनिरवद्यविग्रहेण जगत्कारणत्वम् । एतच्चारूपवदेवेत्यादिना वक्ष्यमाणं शिष्यहितैषिणाऽऽचार्येणात्रोक्तमिति ज्ञातव्यम् ।

१४६सु०- ननु एतदस्माकमपि समानम् । तथा हि । यद्यपि पाशुपतादिकमशक्यावधारणप्रमाणभावं तथाऽपि ज्ञात्वा शिवं शान्तिमत्यन्तमेति , एको रुद्रो न द्वितीयाय तस्थे , स इमान् लोकानीशत ईशनीभिः इत्याद्याः श्रुतयस्तावच्छिवस्य जगज्जन्मादिहेतुतामाचक्षते, शिवादिनामोपेतत्वात्; न च तथाविधस्यासमञ्जसत्वं सम्भवतीत्युदाहृताः श्रुतयोऽन्यथा योज्याः । अतः सम्बन्धानुपपत्त्यादिकं श्रुतिरेवाभासयिष्यति, तद्घटकं वा किमपि कल्पयिष्यती त्यत आह शिवादीति

अनु०- शिवादिनामयुक्ताश्च श्रुतयो विष्णुवाचकाः ।५५५

भवेदेवं यद्येताः श्रुतयः शिवपराः स्युः, न चैवम्, किन्तु शिवादिनामयुक्ता अपि विष्णुविषया एव ।

नन्वेतत्कुतः, एवं सत्यस्माभिरपि वक्तुं शक्यत एव एको नारायण इत्याद्या अपि श्रुतयः शिवपरा इति; मैवम्, शिवादिनाम्नां विष्णौ शक्तिमत्त्वात् । नारायणादिनाम्नां शिवे शक्त्यभावात् । अत्रापि किं मानमित्यत आह नामानीति

अनु०- नामानि सर्वाणि च यमेको यो देवनामधाः । विष्णुनामानि नान्यस्य सर्वनामा हरिः स्वयम् । न नारायणनामानि तदन्येष्वपरे हरौ । इत्यादिश्रुतयस्तत्र मानं चोक्तः समन्वयः ॥५५५

अनेन नामानि विश्वाभि न सन्ति लोक इत्यादिकां श्रुतिमुपादत्ते ।

एक इत्यनेन यो देवानां नामधा एक एवे ति । नामानि धत्त इति नामधाः ।

नान्यस्य वाचकानि । न तदन्येषु वर्तन्ते । अपरे शिवादिशब्दाः ।

उक्तः समन्वयश्च तत्र मानम् इति सम्बन्धः ।

समन्वयग्रहणेनैतदपि परिहृतम्, एता अपि श्रुतीरहं शिवादिवि(ववि)षयतया व्याख्यास्यामी ति, उपक्रमादिभिर्लिङ्गादिभिश्च भगवत्परतया निश्चितत्वादिति ।

१४७सु०- मा भूच्छतिभिः शिवस्य जगत्कारणत्वावधारणं शैवपुराणैस्तु भविष्यति । न च तान्यपि विष्णुपराणि, उपक्रमादिबलेन शिवविषयतया निश्चितत्वादि त्यत आह पुराणानीति

अनु०-पुराणानि पुराणाद्यैर्विरुद्धत्वान्न तत्प्रमा ।५५५

पुराणाद्यैः वैष्णवैः । विरुद्धत्वात् प्राक् प्राबल्यचिन्तायाः सत्प्रतिपक्षत्वात्, तदुत्तरं बाधितत्वाच्च । तत् तत्र, शिवस्य जगत्कारणत्वे ।

१४८सु०- न केवलं वैष्णवादिपुराणादिविरुद्धत्वादप्रमाणं शैवपुराणम्, किन्तु शैवप्रमाण(पुराण)विरुद्धत्वादपी त्याह तदिति

अनु०- तद्विरुद्धेषु नो मानं पूर्वापरविरोधतः ।५५५

तद्विरुद्धेषु शैवपुराणादिविरुद्धेषु शिवजगत्कारणादिषु, नो मानं शैवपुराणमिति शेषः । कथं शैवपुराणस्य शैवपुराणविरोध इत्यत आह पूर्वेति । एतच्चान्यत्र दर्शितम् ।

किञ्च शैववैष्णवपक्षपातशून्यब्राह्मपुराणविरुद्धत्वाच्च शैवपुराणं विमतेऽर्थे न मानमित्याह समेति

अनु०- समब्राह्मविरोधाच्च ५५५

इदमप्यन्यत्र दर्शितम् ।

एवं तर्हि वैष्णवानामपि पुराणादीनामप्रामाण्यं स्यात्, तेषामपि शैवब्राह्मपुराणविरुद्धत्वात् पूर्वापरविरोधाच्चे त्यत आह नियमादिति

अनु०- नियमाद्वैष्णवेष्वपि ।५५५

एकप्रकारत्वात् । पूर्वापरविरोधाभावात् । शैवादिपुराणानामेतत्प्रतिबन्धकत्वाद्यसामर्थ्यादिति अपेरर्थः । तेषां नाप्रामाण्यमिति शेषः ।

ननु वैष्णवेष्वपि पुराणादिषु शिवादीनां जगत्कारणत्वादिकं विष्णुना तदीयस्तुत्यादिकरणं च प्रतीयत एव, तत्कथं नियम उच्यत इत्यत आह मोहार्थमिति

अनु०- मोहार्थमुक्तितश्चैव ५५५

शिवादीनां जगत्कारणत्वादेरयोग्यजनव्या मोहनार्थं एव उक्तितः, च शब्दाद्विष्णाुना शिवस्तुत्यादेः मोहार्थं कृतस्यानुवादतश्च नियमो न विरुद्ध इति ।

कथं शैवपुराणादीनां प्रतिरोधकत्वाद्यसामर्थ्यमित्यत आह मोहार्थमिति । शैवपुराणादीनां मोहार्थमेव उक्तितः कृतत्वात् । चशब्देन वैष्णवानां तत्त्वज्ञानार्थमेव कृतत्वात् । अत्र चार्थेऽन्यत्र प्रमाणान्युक्तानि ।

१४९सु०- अधिकरणार्थमुपसंहरति विष्णुरिति

अनु०- विष्णुरेको गुणार्णवः ।५५५

तस्मादिति सिद्धमिति शेषः ।

ननु स्कन्दादिमतान्यप्युक्तार्थविरोधीनि सन्ति तानि कुतोऽत्र न निराक्रियन्त इत्यत आह स्कन्देति

अनु०- स्कन्दसूर्यगणेशादिमतानि न्यायतोऽमुतः ।

निराकृतानि ५५५

अमुतो न्यायतः पाशुपतमतनिराकरणन्यायतः । अतो न निराक्रियन्त इति शेषः ।

कथमनेन न्यायेन तन्निराकरणमित्यत आह अशेषेणेति

अनु०- अशेषेण सिद्धान्तस्याविशेषतः ॥५५५

कार्त्स्न्येन तदीयसिद्धान्तानां पाशुपत सिद्धान्तस्य अविशेषतः । केवलदेवतान्तरपरिग्रहेणैव सिद्धान्तभेदः, प्रक्रिया तु सर्वत्र समानैव; अतः पूर्वनिराकरणन्यायेनैव तन्निराकरणं युक्तमेवेति भावः ॥

॥ इति पत्त्युरधिकरणम् ॥ ॥

॥ अथ उत्पत्त्य(शक्त्य)धिकरणम् ॥

ब्र०सू०- ॐ उत्पत्त्यसम्भवात् ॐ ॥५५५

१५०सु०- शाक्तं मतमत्रापाक्रियते ।

न निराकर्तव्यमेवैतत्, स्कान्दादिमतवदस्यापि पूर्वन्यायेनैव निरस्तत्वात् । यथा हि पत्युरित्यस्य स्थाने स्कन्दस्येत्यादि पठित्वाऽसामञ्जस्ये तदनुसारिण्यः श्रुतय उदाह्रियन्ते सम्बन्धानुपपत्त्यादिकं च तद्विषयं योज्यते, तथा शक्तावपि वक्तुं शक्य(ते )मेव; अन्यथा स्कन्दादिदर्शनमपि पृथगपाकरणीयं स्यात् ।

अथोच्येत शाक्तमते पाशुपतादाचारभेदादेर्विद्यमानत्वात् तत्सिद्धान्ताविशेषो नास्तीति, तन्न सौरादिमतेष्वपि तस्य विद्यमानत्वात् । अथ किं तेन; देवताविशेषपरिग्रहमन्तरेणोक्तार्थविरुद्धो दूष्योऽर्थः सर्वत्र समान एवेति ब्रूषे, तच्छाक्तेऽपि समानम्; इत्यतो नैतदपि पृथगपाकरणीयमित्यत आह निराकृताविति ।

अनु०- निराकृतौ विशेषस्य भावाच्छक्तिमतं पृथक् । दूष्यते ५५५

सत्यम्, स्कान्दादिवच्छाक्तस्यापि मतस्य न पाशुपताद्विशेषः । अत एवोक्तदोषग्रासविषयत्वमपि; तथाऽपि तत्रासाधारणस्य दूषण(स्यापि वि)स्य विद्यमानत्वात् तद्विवक्षया शक्तिमतं पृथग्भङ्ग्या दूष्यते सूत्रकारेण ।

उत्पत्त्यसम्भवो हि शाक्तस्यैवासाधारणदोषो न तु पुरुषदैवतानाम् । एतच्च वक्ष्याम इति ।

१५१सु०- एवमधिकरणारम्भमुपपाद्येदानीं शाक्तमत(स्थिति)मुपन्यस्यति महतीति

अनु०- महती देवी ह्रीङ्कारी सर्वकारणम् । त्रिपुराभैरवीत्यादिनामभिः साऽभिधीयते ॥५५५

शक्तिमतमिति वर्तते । सर्वस्यागामिना इतिशब्देन सम्बन्धः । देवी महती सर्वोत्कृष्टेति शक्तिमतमिति ।

कथं महतीत्यत उक्तं सर्वकारणमिति । सकलजगत्सृष्ट्यादिकारणत्वात् सार्वज्ञादिसर्वगुणवती समस्तदोषदूरा भ(ग)वतीत्यतः सर्वोत्कृष्टेति ।

ननु इदं शास्त्रमन्योन्यव्याहतं कथं प्रमाणं स्यात् । भुवनेश्वरीतन्त्रे हि सैव महती सर्वकारणमिति चोच्यते, त्रिपुरातन्त्रे तु त्रिपुरैव, तथा भैरवीतन्त्रे भैरवी, एवं कुब्जिकादितन्त्रेष्वन्या चान्या च । न च बह्वीनां सर्वोत्तमत्वमुपपद्यत इत्यत उक्तं ह्रीङ्कारी, त्रिपुरा, भैरवीत्यादिनामभिः सा भगवत्येकैव अभिधीयते । अतो न (नान्योन्य)व्याघात इति ।

शाक्ताश्च त्रिविधाः । महावामा मध्यवामा अणुवामाश्चेति । एत एव क्वचिच्छाक्तशाम्भवाणवशब्दैरुच्यन्ते ।

१५१असु०- तत्राद्यानां मतविशेषं दर्शयति तस्या इति

अनु०-तस्याः सदाशिवाद्याश्च जायन्ते देवमानवाः ।

भूतभौतिकमप्येतदिति

तस्याः केवलाया एव शक्तेः । सदाशिव ग्रहणेन मतान्तराद्भेदो दर्शितः, तत्र सदाशिवस्य शाक्तितो जन्मानभ्युपगमात् ।

एवमुपन्यस्तं महावाममतं तावदयुक्तमित्याह तदिति

अनु०- तन्नोपपद्यते ।५५५

निरन्तरोपन्यस्तं महावाममतं तत् इति परामृशति ।

१५२सु०- कुत इत्याकाङ्क्षायां सूत्रम् उत्पत्त्यसम्भवादि ति । तद्व्याख्यातुं तावद्व्याप्तिमुपपादयति दृष्टेति ।

अनु०- दृष्टा पुंभ्यः सदा सृष्टिः स्त्रीपुंभ्यो वा विशेषतः । केवलाभ्यो न हि स्त्रीभ्यस्तत उत्पत्त्यसम्भवात् । नार्च्यं महावाममतं ५५५

अत्र सृष्टि शब्देनापत्त्योत्पत्तिर्विवक्षिता न सृष्टिमात्रम्, तस्य केवलाभ्योऽपि स्त्रीभ्यो दर्शनात् । सदा इति व्यभिचाराभावं सूचयति । वा शब्दस्तुशब्दार्थः । विशेषतः प्राचुर्येण ।

केषाञ्चिदेव हि द्रोणादीनां सृष्टिः केवलेभ्यः पुरुषेभ्यो दृष्टा ।

ननु अचतुरा दिसूत्रेण स्त्रीपुंसेभ्य इति भवितव्यम्, स्त्रीपुंभ्य इति कथम् । समासान्तो विधिरनित्य इति भविष्यति । यद्वा द्वन्द्वात्परः समासान्तोऽसौ निपातितः । अत्र तु स्त्रीभिः पुमांसः (स्त्रीपुमांसः) तेभ्य इति न द्वन्द्व इति न भविष्यति ।

केवलाभ्यः पुरु(षानुग्रहहीनाभ्यः)षाननुगृहीताभ्यः ।

ततः किमित्यतः सूत्रं व्याख्याति तत इति । यत एवं व्याप्तिर्यतश्च प्रकृता(तिः) केवला, शिवादीनां ततो जन्माङ्गीकारात् । ततः कारणात्, ततः शक्तेरपत्योत्पत्त्यसम्भवात् इत्यर्थः ।

१५३सु०- अयमत्र प्रयोगः । आदिकालीनापत्त्योत्पत्तिर्न केवलस्त्रीकृता(कर्तृका) अपत्योत्पत्तित्वात्; याऽपत्त्योत्पत्तिः सा न केवलस्त्रीकर्तृका, यथा सम्प्रतिपन्ना । सा हि कदाचित् पुरुषमात्रात्क्वचित्पुरुषानुगृहीताभ्यः स्त्रीभ्यो दृष्टा, न पुनः क्वापि केवलाभ्यः स्त्रीभ्यो दृष्टा; येनोक्तव्याप्तेर्व्यभिचारः स्यादिति ।

यद्वा शक्तिर्नापत्त्यप्रसवित्री केवलस्त्रीत्वात्सम्प्रतिपन्नकेवलस्त्रीवत् । अत्र केवलाभ्यो न हि स्त्रीभ्य इत्यन्वयकथनं दृष्टे त्यादि तद्व्यभिचारपरिहारार्थमिति ज्ञातव्यम् ।

यदि वा केवलस्त्रीत्वान्नापत्यप्रसवित्री चेच्छक्तिः स्यात् तदा केवलपु(लात्पु)रुषत्वात् पुरुषोत्तमोऽपि तथा न स्यादित्याक्षेपमपाकर्तुं प्रागेव दृष्टे त्याद्युक्तम् । असिद्धं च केवलत्वं तस्य लक्ष्मीपतेरित्याशयेन स्त्रीपुंभ्य इत्युक्तम्, केवलाभ्य इति तु व्याप्त्युपपादकम् ।

अथवा यत् निराकृतौ विशेषस्य भावादि त्यनेनास्य दोषस्यासाधारणत्वमुक्तम् तदुपपादनाय दृष्टे त्याद्युपन्यासः ।

१५४सु०- इदानीमधिकाशङ्कया मतान्तरमुत्थापयति वामैरिति

अनु०- वामैरन्यदुदीर्यते ।५५५

मध्यवामैरित्यर्थः । अन्यत् महावामसिद्धान्तात् ।

किं तदित्यत आह शिवेति

अनु०- शिवोपसर्जना शक्तिः ससर्जेदं समन्ततः । इति ५५५

शिव उपसर्जनं यस्याः सा शिवोपसर्जना इदं इत्यस्यैव व्याख्यानं समन्ततः देशे काले च वर्तमानं कार्यमिति ।

एतदुक्तं भवति । नोत्पत्त्यसम्भवोऽस्मन्मतेऽस्ति, अस्माभिः शिवसहितायाः शक्तेर्विश्वप्रस(भ)वस्याङ्गीकृतत्वात् । न चैवं (त)द्वयोः सर्वोत्कृष्टत्वं विरुद्धमापद्यते, शिवस्य शक्तिं प्रत्युपसर्जनत्वाङ्गीकारादिति ।

एतत्प्रतिषेधति तच्चेति

तच्चोपपन्नं न

अत्राप्युत्पत्त्यसम्भवस्यापरिहारादिति भावः ।

१५५सु०- तत्कथमित्यत्र सूत्रम् ॐ न च कर्तुः करणम् ॐ इति । तद्व्याचष्टे शिवस्येति

अनु०- शिवस्याकरणत्वतः । ओहत्वात् ५५५

अकरणत्वत इत्यस्यैव स्वपदस्य वर्णनम् ओहत्वात् इति । यद्वा अकरणत्वतः ज्ञानादिकरणाभावादित्यर्थः । तदेव कथमित्यतः अकरणत्वतः निरिन्द्रियत्वादित्युक्तम् । तदपि कुत इत्यत उक्तम् ओहत्वादिति

एतदुक्तं भवति । देहवता हि शिवेनापत्योत्पत्तौ शक्तेः साचिव्यमाचरणीयम्, न विदेहेन; तस्य प्र(वि)लीनवदिन्द्रियादिविज्ञानादिविकलस्य तदनुपपत्तेः । न च शिवदेहोत्पत्तौ केवलायाः शक्तेः शक्तिरस्ति, प्रागुक्तदोषात्; अन्यथाऽत्रापि तथोपपत्तौ शिवाङ्गीकारवैयर्थ्यापत्तेश्च । न च शिवसहितायाः, विदेहस्य साहाय्यकरणानुपपत्तेः । अतः अङ्गीकृतस्यापि शिवस्याजागलस्तनायितत्वेनात्राप्युत्पत्त्यसम्भव एवेति ।

१५६सु०- मतान्तरमुत्थापयति अपि हीति

अनु०- अपि ह्यन्ये ब्रूयुः सर्वज्ञमीश्वरम् । अणुवामा ५५५

अन्येऽपि इत्यन्वयः । तानेव विशेषनाम्नाऽऽह अणुवामा इति । अस्य मतस्य लोके प्रचुरतां सूचयितुं हि शब्दः । सर्वज्ञं इत्युपलक्षणं जगत्सृष्ट्याद्युपयुक्तसकलकरणोपेतम् । इदमुक्तं भवति शिवसहिता शक्तिर्जगज्जननीत्यभ्युपगच्छतो मम नोक्तदोषः, शिवस्य स्वाभाविकसार्वज्ञादिमत्त्वेन देहेन्द्रियानपेक्षणात्, लीलाविग्रहग्रहणेन शक्तिसाहाय्यकरणस्या(सम्भोगस्या)प्युपपत्तेरि ति । तदिदं दूषयति न तदिति

अनु०- न तद्युक्तम् ५५५

१५७ सु०- कुत इत्यत्र सूत्रम् ॐ विज्ञानादिभावे वा तदप्रतिषेधः ॐ इति । तस्यार्थः । शिवस्य विज्ञानादिभावे अङ्गीकृते तस्य प्रतिषेधो न क्रियत इति ।

नन्विदं मतमनुमतं न वा । नाद्यः, उक्तार्थविरुद्धत्वात्, न तद्युक्तमि त्यस्य चायोगात् । द्वितीये कथं तदप्रतिषेध इत्युक्तम् । कथं च न तद्युक्तमि त्यत्रास्य हेतुत्वमित्यतः तदप्रतिषेध इति निवेशयितुमुत्सूत्रं तावद्धेतुमाह ईशेति

अनु०- ईशवादप्रवेशनात् ।५५५

शैवमतप्रवेशापत्तेरित्यर्थः ।

१५८सु०- ननु शैवाः सार्वज्ञादिगुणोपेतं शिवमेकमेवाभ्युपयन्ति, शाक्तास्तु शिवं शक्तिं चेत्यस्ति महान् सिद्धान्तभेदः; तत्कथं शाक्तानां शैवमतानुप्रवेश इत्यत आपादितदोषोऽयमित्याशयवानाह सार्वज्ञादीति

अनु०- सार्वज्ञादिगुणैर्युक्तं गुरुकल्पनया द्वयम् । न युज्यते ५५५

सत्यं शाक्तैः सार्वज्ञादिगुणैर्युक्तं शिवशक्त्याख्यं द्वयमभ्युपगतमिति, तत्तु न युज्यते, कल्पनागौरवात् । तथा हि । न तावत् सार्वज्ञाद्युपेतं प्रत्यक्षेण सिद्धम्, परचित्तवृत्तीनां परं प्रत्यतीन्द्रियत्वात्; नाप्यागमेन, शाक्तागमस्य प्रामाण्यसन्देहात्, अपौरुषेयागमस्य परेण प्रामाण्यानादरणात्, आदरणे वा तत एव स्वमतहानेः । ततः प्रपञ्चरचनानुपपत्त्यैव तथाविधं वस्तु कल्पनीयम् । एकेनैव सार्वज्ञादिमता सर्वं निर्वहत्येव, तथा च वृथा तथाभूत(वस्तु)द्वयकल्पने कल्पनागौरवमेव । अत एकमेव तादृशं वस्त्वङ्गीकार्यमिति ।

ततः किमित्यत आह तत इति

अनु०-ततस्त्वीश एक एव प्रयोजकः ।५५५

उक्तहेतोरेकस्यैव सार्वज्ञादिमतोऽङ्गीकार्यत्वे केवलशक्तेरङ्गीकृतावुत्पत्त्यसम्भवप्रसङ्गात् ईश एव सार्वज्ञाद्युपेतः प्रपञ्चरचनायाः प्रयोजकः शाक्तैरङ्गीकर्तव्यः स्यात् । एवञ्च कथं न शैवमतप्रवेशः शाक्तमतस्येति ।

१५९सु०- किमतो यद्येवम् । शाक्तस्यापसिद्धान्तेन पराजयः स्यादि ति चेत्सत्यम्, तावताऽपि भवत्सिद्धान्तानवक्लृप्तिरेव । शैवमतस्यापि भवत्सिद्धान्तविरोधित्वेन निराकर्तव्यत्वादित्यतः तदप्रतिषेध इति सूत्रांशं सोपपत्तिकं निवेशयति उक्तेति ।

अनु०- उक्तदोषश्च तत्पक्ष इति नैवात्र दूष्यते ।५५५

यतः शैवपक्षो निरन्तरातीताधिकरण एव उक्तदोषः अतः अत्र न पुनः दूष्यते पुनरुक्तिदोषभयादिति ।

१६०सु०- एवं प्रत्येकमपाकृतानि त्रीण्यपि मतानि साधारणदूषणेन निराकर्तुं सूत्रम् ॐ विप्रतिषेधाच्च ॐ इति । तद्व्याचष्टे श्रुतीति

अनु०- श्रुतिस्मृतीतिहासानां सामस्त्येन विरोधतः । सतां जुगुप्सितत्वाच्च नाङ्गीकार्यं हि तन्मतम् ।५५५

सतां मध्ये जुगुप्सितत्वात् गोप्तुमिष्टत्वात् । यद्वा कर्तृकर्मणोः कृती ति कर्तरि षष्ठी, सदि्भर्निन्दितत्वादित्यर्थः । हि शब्देन श्रुत्यादीनां प्रसिद्धतां द्योतयति ।

१६१सु०- केचिदिमां चतुःसूत्रीं भागवतमतनिराकरणपरतया व्याचक्षते । तथा हि । पाञ्चरात्रिकाः वासुदेवात् सङ्कर्षणो नाम जीवो जायते, सङ्कर्षणात् प्रद्युम्नसंज्ञकं मनो जायते, प्रद्युम्नादनिरुद्धसंज्ञकोऽहङ्कारो जायते इति प्रक्रियामाहुः ॥

तत्र सूत्रम् उत्पत्त्यसम्भवादिति । वासुदेवात् सङ्कर्षणो नाम जीवो जायते इति तावदयुक्तम्, जीवस्य उत्पत्त्यसम्भवात् । उत्पत्तिमतो हि जीवस्यानित्यत्वादयो दोषाः प्रसज्येरन्, ततश्च नैवास्य भगवत्प्राप्तिर्मोक्षः स्यात्; न जायते (न) म्रियत इत्यादिश्रुतिस्मृतिविरोधाच्च ॥

न च कर्तुः करणम् । सङ्कर्षणसंज्ञकाज्जीवात् प्रद्युम्नसंज्ञकस्य मनसो जन्म अपि पञ्चरात्रोक्तं नोपपद्यते । हि लोके कर्तुः देवदत्तादेः (करणं) परश्वधाद्युत्पद्यमानं करणं दृश्यते । यदा चोत्पद्यते तदा कर्मैव न करणम् । जीवश्च कर्ता मनश्च करणम् । ततस्तन्न ततो जनिमद्भवितुमर्हति । एतस्माज्जायते प्राणो मनःसर्वेन्द्रियाणि चे तीश्वरादेव मनोजननश्रवणाच्च । एतेन प्रद्युम्नादनिरुद्धसंज्ञकोऽहङ्कारो जायते इत्यपि प्रत्युक्तम् ॥ अथापि स्यात् । नैवैते सङ्कर्षणादयो जीवादिभावेनाभिप्रेयन्ते, किं तर्हीश्वरा एवैते सर्वे ज्ञानैश्वर्यशक्तिबलवीर्यतेजोभिरैश्वरैर्धर्मैरन्विता अभ्युपगम्यन्ते । तस्मान्नायं दोष इति ॥

अत्र परिहारं पठति विज्ञानादिभावे वा तदप्रतिषेधः । परमात्मनो वासुदेवस्येव सङ्कर्षणादीनामपि विज्ञानादि षाड्गुण्यसद् भावे तत एव चेश्वरत्वेऽभ्युपगम्यमानेऽपि तस्यो त्पत्त्यसम्भवदोषस्य अप्रतिषेधः प्रकारान्तरेण प्राप्नोत्येवायमुत्पत्त्यसम्भवदोषः । तथा हि । न तावदेते चत्वारः परस्परं भिन्नाः, अनेकेश्वरकल्पनायां गौरवादिदोषापत्तेः । अभेदे तु कथं स्वत एव स्वस्योत्पत्तिः सम्भवेत्, निरतिशयत्वात् । न चैते भगवद्व्यूहाश्चतुःसङ्ख्यायामेवावतिष्ठेरन्, तद्व्यूहानामनन्तत्वाभ्युपगमात् ॥

विप्रतिषेधाच्च । परस्परविरोधश्च पञ्चरात्रे भवति; ज्ञानैश्वर्यबलवीर्यशक्तितेजांसि भगवतो गुणा इति क्वचिदुच्यते, आत्मान एवैते भग(वतो)वन्तो वासुदे(वा इ)वस्येति क्वचिद्भगवत्स्वरूपत्वमित्यादि ॥

वेदप्रतिषेधश्चात्र भवति; भगवाञ्छाण्डिल्यः षडङ्गं वेदमधीत्य तस्मिन्महत्याम्नाये निष्ठामनधिगच्छन् यः सर्वपरो धर्मो यस्मान्न भूयोऽस्ति कथं तं विद्यामित्येवं बलवद्विवेकमातिष्ठमानो बभूव । तत्र भगवते शाण्डिल्याय भगवता सङ्कर्षणेन व्यक्तेन शब्दवच्छास्त्रं प्रोक्तमिति वेदनिन्दादर्शनात् । तथा चान्यत्र

अधीता भगवन् वेदाः साङ्गोपाङ्गाः सविस्तराः ।

श्रुतानि च मयाऽङ्गानि वाको वाक्ययुतानि च ।

न चैतेषु समस्तेषु संशयेन विना क्वचित् ।

श्रेयोमार्गं प्रपश्यामि येन सिद्धिर्भविष्यती ति ।

तस्मादयुक्तं पञ्चरात्रशास्त्रमिति ।

तामिमामपव्याख्यां प्रत्याख्याति पञ्चरात्रेति

अनु०-पञ्चरात्रनिषेधार्थमेतान्याचक्षते यदि । सूत्राण्यतिविरुद्धं तत् ५५५

आचक्षते व्याचक्षते । यदित्यस्यार्थे यदि शब्दः । तद्व्याख्यानमति (अति) शयेन विरुद्धं स्वव्याहतं प्रमाणान्तरप्रतिहतं चेत्यर्थः ।

तत्कथमित्यतः स्वव्याहतिं तावदुपपादयति यत इति

अनु०- यत आह स भारते ।५५५

यस्मात्सूत्रकार एव पञ्चरात्रस्य प्रामाण्यम् आह । तस्मादत्र तन्निराकरणे सूत्रकारस्य स्ववचनव्याहतिः स्यादित्यर्थः ।

१६२सु०- तद्भारतवचनमुदारहरति पञ्चरात्रस्येति

अनु०- पञ्चरात्रस्य कृत्स्नस्य वक्ता नारायणः स्वयम् । ज्ञानेष्वेतेषु राजेन्द्र सर्वेष्वेतद्विशिष्यते । पञ्चरात्रविदो ये तु यथाक्रमपरा नृप । एकान्तभावोपगता वासुदेवं विशन्ति ते । इति ५५५

साङ्ख्यं योगः पाशुपतं वेदारण्यकमेव च । ज्ञानान्येतानि भिन्नान्युताहो नेति चोच्यतामि ति ज्ञानकरणत्वाज्ज्ञानशब्दवाच्यानि साङ्ख्यादीनि शास्त्राण्यन्योन्यविरुद्धान्युताविरुद्धानीति प्रश्नस्य साङ्ख्यं योगः पाशुपतं वेदारण्यकमेव च । ज्ञानान्येतानि भिन्नानि नात्र कार्या विचारणे ति परिहारोऽभिहितः । ततः पुनर्वस्तुविकल्पानुपपत्तेः परस्परविरुद्धानां सर्वेषां प्रामाण्यायोगादेतेषु किं प्रमाणमिति जिज्ञासायां, साङ्ख्यस्य वक्ता कपिल इत्यादिना साङ्ख्यादीनामनाप्तकर्तृत्वमभिधाय प्राग्वेदारण्यकपदोपलक्षितस्य पञ्चरात्रस्य परमाप्ततमेन नारायणेन प्रणीतत्वात् प्रामाण्यमित्यनेन वाक्येनोच्यते । वेदानां त्वपौरुषेयतया स्वत एव प्रामाण्यं सिद्धमेवेति नोक्तम् । फलवत्प्रवृत्तिजनकत्वादपि पञ्चरात्रस्य प्रामाण्यमिति पञ्चरात्रविद इत्यनेन वाक्येनोच्यते । यथाक्रमपरा देवतातारतम्यपराः । एकान्तभावोपगताः अव्यभिचारिणीं भक्तिं प्राप्ताः ।

प्रकारान्तरेण स्वव्याहतिमाह गीता चेति

गीता च तच्छास्त्रसङ्क्षेप इति हीरितम् ।५५५

तच्छास्त्रसङ्क्षेपः पञ्चरात्रसङ्क्षेप इति हीरितम् ब्रह्मरुद्रेन्द्रसूर्याणां यद्दत्तं विष्णुना पुरा । पञ्चरात्रात्मकं ज्ञानं व्यासोऽदात्पाण्डवेषु तत् । तेषामेवावतारेषु सेनामध्येऽर्जुनाय च । प्रादाद्गीतेति (वि)निर्दिष्टं (विज्ञातं) (विख्यातं) सङ्क्षेपेणायुयुत्सवे (ते) इत्यादिना पुराणवाक्येनेति शेषः । ततः प्रमाणतया पञ्चरात्रसङ्क्षेपरूपां गीतां प्रणीतवतो बादरायणस्य पञ्चरात्रप्रामाण्यमनुमतमेवेति पुनरत्र तन्निराकरणे कथं स्वव्याहतिर्न भवेदिति ।

स्वव्याहतिं प्रकारान्तरेण दर्शयति वेदेनेति

अनु०- वेदेन पञ्चरात्रेण भक्त्या यज्ञेन चैव हि । दृश्योऽहं नान्यथा दृश्यो वर्षकोटिशतैरपि । इति वाराहवचनं ५५५

एवं वराहपुराणे भगवद्दर्शनसाधनत्वेन वेदवत्पञ्चरात्रस्य प्रामाण्यमभ्युपगम्येह पुनस्तन्निराकरणे व्याघात एवेति ।

१६३सु०- एवं स्वव्याहतिमुपपाद्य प्रमाणान्तरविरोधं दर्शयति श्लोका इति

अनु०-श्लोका इति वचः श्रुतौ ।५५५

वचः अस्तीति शेषः । ऋग्वेदो यजुर्वेदः सामवेदोऽथर्वाङ्गिरस इतिहासपु(सःपु)राणं विद्या उपनिषदः श्लोकाः सूत्राण्यनुव्याख्यानानि व्याख्यानानी त्यस्यां श्रुतौ ऋग्वेदादिप्रमाणोद्देशप्रसङ्गे श्लोका इति पञ्चरात्रमुपात्तम् ।

पञ्चरात्रविदो मुख्या इति प्रकृतपञ्चरात्रविषयत्वेन ऋषीनुवाच तान्सर्वानदृश्यः पुरुषोत्तमः । कृतं शतसहस्रं हि श्लोकानां हितमुत्तममि ति श्लोकशब्दस्य भारते प्रयोगात् ।

छन्दोगश्रुतौ ऋग्वेदो यजुर्वेद इत्यारभ्यैकायनमिति पञ्चरात्रमुच्यते । तत्समाख्यया श्लोकशब्दः पञ्चरात्रमुच्यते । तत्समाख्यया श्लोकशब्दः पञ्चरात्रविषयोऽशेषो(ऽवगम्यते) ज्ञायते । अतः श्रुत्या पञ्चरात्रप्रामाण्यं सिद्धमिति तदप्रामाण्यवादः श्रुतिविरुद्धः ।

स्पष्टश्रुतिविरोधं च दर्शयति वेदैश्चेति

अनु०- वेदैश्च पञ्चरात्रैश्च ध्येयो नारायणः परः ।५५५

वेदपञ्चरात्रोक्तप्रकारेणेत्यर्थः । संहिताभेदात् पञ्चरात्रैः इति बहुवचनम् । परस्परविरुद्धशास्त्रद्वयानुसारेण कथं ध्यानमित्यत उक्तं पञ्चरात्रं चेति

अनु०- पञ्चरात्रं च वेदाश्च विद्यैकैव द्विधेयते ।

इत्यादिवेदवचनैः ५५५

इत्यादिवेदवचनैश्च पञ्चरात्राप्रामाण्यकथनं विरुद्धमिति शेषः ।

ततः किमित्यत आह पञ्चरात्रमिति

अनु०- पञ्चरात्रमपोद्यते । कथमेव ५५५

यत एवं पञ्चरात्रनिराकरणं स्वव्याहतं प्रमाणान्तरव्याहतं च, अतोऽत्र सूत्रकारेण पञ्चरात्रं अपोद्यत े दूष्यत इति कथमे(वं)व वक्तुं शक्यते । न हि व्याहतभाषी भगवानिति ।

१६४सु०- स्यान्मतम् । नास्त्ययं व्याघातः, योऽसौ नारायणः परोऽव्यक्तात् प्रसिद्धः परमात्मा स आत्मनाऽऽत्मानमनेकधा व्यूह्य व्यवस्थितः । तमित्थम्भूतं षाड्गुण्यविग्रहं भगवन्तमभिगमनोपादनेज्यास्वाध्याययोगैः पञ्चकालाभि(धैर)धानैरनेककालमिष्ट्वा क्षीणक्लेशो भगवन्तमेव प्रतिपद्यत इत्यादेः पञ्चरात्रोदितस्यार्थस्य स्वीकृतत्वात्, तत्परतयैव भारतादिवाक्यानामुपपत्तेरिति । मैवम् । एवं सति साङ्ख्यादिशास्त्रेष्वप्युपादेयांशस्य विद्यमानत्वेन विशेषतः पञ्चरात्रप्रामाण्याभिधानानुपपत्तेः, कृत्स्नस्ये ति विशेषणानुपपत्तेश्च, ऋगाद्या भारतं चैव पञ्चरात्रमथाखिलम् । वेदार्थपूरकं ज्ञेयं पञ्चरात्रं यतोऽखिलमि त्यखिलशब्दविरोधाच्चेति ।

१६५सु०- इतश्च न पञ्चरात्रदूषणं युक्तमित्याह अत्रेति

अनु०- अत्र दोषः कः ५५५

अत्र पञ्चरात्रे को दोषो येन तन्निराक्रियेत, न कोऽपीत्यर्थः ।

ननु कथं दोषो नास्ति जीवोत्पत्तेरसम्भावितायास्तत्रोक्तत्वादित्यतोऽङ्गीकारवादेनाह उत्पत्तिरिति

अनु०- उत्पत्तिर्ज्ञोऽत इत्यपि । इहैवोक्ता ५५५

किं जीवोत्पत्त्यभिधानमात्रं पञ्चरात्राप्रामाण्यहेतुतयोपादीयते उताभूतभवनरूपजीवोत्पत्त्यभिधानम् । आद्ये तूत्पत्तिमात्रं इहैव , प्रमाणतयाऽभ्युपगते मीमांसाशास्त्रे, ज्ञोऽत एव इति सूत्रेणोक्तम् । अपि पदेन सर्व एव (वै) त आत्मानो व्युच्चरन्ती ति श्रुतौ उक्ता इति समुच्चिनोति । ततो वेदतन्मीमांसयोरप्यप्रामाण्यं स्यात्, अन्यथा हेतोरनैकान्त्यापत्तेरिति भावः । ज्ञोऽत एवे ति सूत्रार्थे विप्रतिपन्नं प्रति श्रुतिरेवोदाहर्तव्या ॥

स्यादेतत् । द्वितीय एव हेतुरुपादीयते । न चासौ श्रुतिसूत्रयोर्वर्तते । तत्र हि प्राग्विद्यमानस्यैव जीवस्य देहाद्युपाध्यपेक्षयैवोत्पत्तिरुच्यते । न त्वभूतभावलक्षणेत्यत आह न चेति

अनु०- न चाभूतभावस्तत्रापि कथ्यते ।५५५

तत्रापि पञ्चरात्रेऽपि । यथा हि श्रुतिसूत्रयोः प्रतीतमपि जीवजननमभूतभवनं विहाय उपाधिविषयं व्याख्यायते तथा पञ्चरात्रोक्तमपि तत्तथा व्याख्यायताम्, ततश्च स्वरूपासिद्धो हेतुरिति भावः ।

१६६सु०- ननु विषमोऽयमुपन्यासः । श्रुतिसूत्रयोः खलु अनादिमायया सुप्तः , नानादित्वादि त्यादिनाऽनादिकर्म(कर्मादि)सम्बन्धोऽभिधीयते, न ह्यभूत्वा(भवतो)भाववतो जीवस्यासावुपपद्यते, अतस्तदनुरोधात् तत्र प्रतीतमपि जीवजननमन्यथा नेतव्यमेव । न च तथाविधं बाधकमिहास्ति, येन मुख्यार्थं परित्यज्यामुख्यार्थं प्रतिपद्येमहि । ततो मुख्यार्थे ग्राह्ये न हेतोरसिद्धिरित्यत आह अनादीति

अनु०- अनादिकर्मणा बद्धो जीवः संसारमण्डले । वासुदेवेच्छया नित्यं भ्रमतीति हि तद्वचः ॥५५५

तद्वचः पञ्चरात्रवाक्यम् । श्रुतिसूत्रवत् पञ्चरात्रेऽपि जीवस्यानादिकर्मसम्बन्धाभिधानात् तदनुरोधेन तत्रोक्तं जीवजननमप्यन्यथाव्याख्यातव्यमेव, । पक्षपाते कारणाभावात् । तथा च हेतोरसिद्धिस्तदवस्थेत्यर्थः ।

१६७सु०- अथापि स्यात् । न कुत्रापि वेदादौ संसारसादित्वादिकं जीवानामभूत्वाभवनज्ञापकं स्पष्टमुक्तम्, अतः सावकाशमिदमन्यथा योज्यमेवेति चेत् । एतदपि समानमत्रेति भावेनाह न हीति

अनु०- न हि संसारसादित्वं पञ्चरात्रोदितं क्वचित् ।५५५

अनेनैव न्यायेन न च कर्तुः करणमि त्येतदप्यपाकरणीयम् इति । तथा हि । किं करणं कर्तुर्न जायत इति व्याप्तिः किं वा यस्यां क्रियायां यत्करणं तत्तत्क्रियाकर्तुर्न जायत इति । नाद्यः, व्यभिचारात्, अन्यथा करणानामनुत्पत्तिप्रसङ्गात् । न द्वितीयः, प्रकृतेऽपि तथाभावासिद्धेः । एतस्माज्जायत इति श्रुतिविरोधोऽपि किं जीवान्मनसो जननमात्राभ्युपगमे स्यात् उत जननविशेषाभ्युपगमे । नाद्यः, अन्नमशितं त्रेधा विधीयत इत्यादिश्रुतेः प्रत्यहं मनसो जीवादुत्पत्तेः । न द्वितीयः, तथात्वस्य प्रकृतेऽप्यसम्मतेः । एवं मनसोऽप्यहङ्कारजन्मनि दोषः परिहरणीयः ।

१६८सु०- एवं जीवादिपदानां यथाश्रुतार्थाभ्युपगमेन सूत्रद्वयारोपितदोषपरिहारोऽ(वि)भिहितः । इदानीं वासुदेवात् सङ्कर्षणो नाम जीवो जायत इत्यादिवाक्यस्य परकल्पितादर्थादर्थान्तरमाह जीवेति

अनु०- जीवाभिमानिशेषस्य नाम्ना सङ्कर्षणस्य तु । वासुदेवाज्जनिः प्रोक्ता प्रद्युम्नस्य ततस्तथा । मनोभिमानिनः कामस्यैवं ५५५

जीवशब्दस्य प्रवृत्तिनिमित्तमुपपादयितुं जीवाभिमानी त्युक्तम् । सङ्कर्षणस्य भगवतो जनेरभावात् तद्व्युदासाय नाम्ना सङ्कर्षणस्य शेषस्ये त्युक्तम् । प्रोक्ता वासुदेवादित्यादिना वाक्येन । ततः सङ्कर्षणात् । तथा शब्दः समुच्चये । जनिः प्रोक्तेत्यर्थः । मनोभिमानिनः कामस्ये त्यस्य पूर्ववदेव प्रयोजनम् । एवंशब्देन प्रद्युम्नादनिरुद्धसंज्ञकोऽहङ्कारो जायते इत्यत्राप्युक्तव्याख्यानन्यायमतिदिशति । प्रद्युम्नादहङ्काराभिमानिनः कामपुत्रस्यानिरुद्धस्य जनिः प्रोक्तेति ।

१६९सु०- नन्वेवमप्युत्पत्त्यसम्भवदोषस्तदवस्थः, शेषादीनामपि जीवत्वादिति । मैवम् । न ह्यत्र सङ्कर्षणादीनामुत्पत्तिरुच्यते, किन्तु जायत इति जनिरुच्यते । जनिश्च प्रादुर्भावः, जनी प्रादुर्भाव इति पठन्ति । प्रादुर्भावश्च शरीरोत्पत्तौ जीवस्य सुप्रसिद्धः । तदिदमुक्तं जनिः प्रोक्तेति । अत एव पूर्वोऽभ्युपगमवादः ।

अर्थान्तरमप्याह साक्षादिति

अनु०- साक्षाद्धरेः क्वचित् । सङ्कर्षणादिनाम्नैव नित्याचिन्त्योरुशक्तितः । व्यूह उक्तो ५५५

शेषादयोऽपि (हि) भगवदंशत्वाद्धरित्वेनोच्यन्ते । तद्व्युदासाय साक्षात् इत्युक्तम् । साक्षाद्धरेरेव सङ्कर्षणादिनाम्ना व्यूह उक्त इत्यन्वयः । नन्वत्रोक्तं तदप्रतिषेधो हरेरुत्पत्त्यभावादित्यत उक्तं व्यूहो विभाग एव उक्तः न तूत्पत्तिरिति । यदप्युक्तं किमेतेऽन्योन्यं भिन्ना उत नेति, तस्योत्तरं हरेः एकस्य एव इति । नन्वेवं तर्हि निरतिशयत्वात् कथं स्वस्मादेव स्वस्य विभाग इत्यत उक्तं नित्येति । किन्नाम दुर्विभाव्यं भगवति यत्प्रमितमित्यर्थः ।

यदप्युक्तं नैवेते भगवद्व्यूहाश्चतुःसङ्ख्यायामेव परिनिष्ठिताः अनन्तत्वादिति । तत्रोत्तरं क्वचिदिति । कालविशेषे प्रयोजनविशेषे चेत्यर्थः ।

अनभिज्ञो भ(ग)वान् भागवतसम्प्रदायस्य । आदिकाले हि भगवान्नारायणो निजमुक्तिपदप्रदानाद्यर्थं वासुदेवादिचतुर्व्यूहो बभूव, ततः कालान्तरे प्रयोजनान्तरार्थं दशद्वादशादिव्यूहो जातः, सेयं शुद्धसृष्टिरिति पाञ्चरात्रिकैरभिधीयते; तदपेक्षया चतुर्व्यूहवर्णनं कथं नामानुपपन्नमिति ।

एवमधिकारिविशेषाराधनार्थमियमुक्तिर्युक्तैव, यथोक्तम् एकमूर्तिश्चतुर्मूर्तिरथवा पञ्चमूर्तिकः । द्वादशादिप्रभेदो वा पूज्यते सज्जनैर्हरिरि ति ।

अनु०- अन्यथाऽनूद्य कथं दुष्टत्वमुच्यते ।५५५

एवमर्थान्तरविवक्षया प्रयुक्तस्य वाक्यस्य अन्यथा अनुवादं विधाय दूषणाभिधानं कथं क्रियते, छलप्रसङ्गादिति । न च जीवादिशब्दानामनुपपत्तिः, भगवत एव मुख्यतः प्राणधारणादिमतस्तदर्थत्वात् । यच्च विप्रतिषेधाच्चेति सूत्रार्थतया कल्पितं परस्परव्याघातोऽस्ति पञ्चरात्र इति तदपि नित्याचिन्त्योरुशक्तित इत्यनेनैव परिहृतम्, भगवच्छक्त्यैव गुणगुण्यादिव्यवहारोपपत्तिरिति । समर्थितश्च भेदपदेऽभिषिक्तः प्रमितसर्वनिर्वाहहेतुर्विशेषः ।

१७१सु०- यदप्युक्तं शाण्डिल्यवृत्तान्तकथने पञ्चरात्रस्य वेदविद्वेषः प्रतीयत इति । तत् निराकरोति यदीति

अनु०- यदि विद्याच्चतुर्वेदानितिवद्वेदपूरणम् ।

पञ्चरात्रादिति कुतो द्वेषः शाण्डिल्यवर्तने ॥५५५

यदि विद्याच्चतुर्वेदान् साङ्गोपनिषदान् द्विजः । न चेत् पुराणं संविद्यान्नैव स स्याद्विचक्षण इत्यत्र वाक्ये यथेतिहासपुराणादितो वेदपूरणमभिप्रेयते तथाऽत्रापि पञ्चरात्राद्वेदपूरणम् एवाभिप्रेतं इति व्याख्याने सति, शाण्डिल्यवर्तने अभिधीयमाने पञ्चरात्रस्य वेदविद्वेषः प्रतीयत इति कुतः न प्रतीयत इत्यर्थः । यद्वैवं वाक्यद्वये समाने सति शाण्डिल्यवर्तनाभिधायिन्येव वाक्ये भवतो द्वेषः कुतो येन यदि विद्यादि त्येतदितिहासपुराणयोर्वेदपूरकत्वाभिप्रायमादाय भगवान् शाण्डिल्य इत्यादिकं पञ्चरात्रस्य वेदविरोधित्वाभिप्रायमिति व्याख्यायत इति ।

अयमत्रोत्तरक्रमः । यद्येतद्वाक्यबलात् पञ्चरात्रस्य वेदविरोधित्वं कल्प्यते । तदा यदि विद्यादि ति वाक्यबलादितिहासपुराणयोरपि तत्कल्प्यतां विशेषाभावात् (मविशेषात्) । अथ तत्र इतिहासादेर्वेदपूरकत्वमभिप्रायः, अत्रापि स एव कल्प्यतां विशेषाभावात् । इतिहासपुराणाभ्यां वेदं समुपबृंहयेदि त्युत्तरवा(क्यविरो)क्यानुरोधात् तथा कल्पनं युक्तमिति चेत्, अत्रापि वेदार्थपूरकं ज्ञेयं पञ्चरात्रमि त्यादिवाक्यानुरोधात् तथा कल्पनमिति न कश्चिद्विशेषः । अन्यत्र विद्वेषादिति (?) परमसंहितावाक्यमप्येवमेव व्याख्यातव्यम् ।

१७२सु०- अपव्याख्याननिराकरणमुपसंहरति अतः परमेति

अनु०- अतः परमशास्त्रोरुद्वेषादुदितमासुरैः । दूषणं पञ्चरात्रस्य वीक्षायामपि न क्षमम् ॥५५५

वीक्षायामपि न क्षमं व्यधिकरणमित्यर्थः । तर्हि कस्मादुदितमित्यत उक्तं परमेति परमशास्त्रं पञ्चरात्रम् । द्वेष एव किं निबन्धन इत्यत उक्तं आसुरैरिति । भागवतशास्त्रे हि स्वाभाविक एव हि विद्वेषोऽसुराणाम्, न तु दोषदर्शननिमित्तः । एते चासुरसम्बन्धिनस्तत्स्वभावाश्च वृत्तिकाराः । आसुरैः एव उक्तं न तु सूत्रकारेण इत्यनेन तस्मान्नायं सूत्रार्थः, किन्तु शाक्तमतनिरास एवेत्युक्तं भवति ।

१७३सु०- एतेनैतदपि प्रत्युक्तम्, यत्केचिदिदमधिकरणं साङ्ख्यादिवत् पञ्चरात्रस्याप्यप्रामाण्यमाशङ्क्य तन्निरासार्थमिति वर्णयन्ति । तथा हि । उक्तरीत्या उत्पत्त्यसम्भवात् , न च कर्तुः करणम् इति सूत्रद्वयेन पञ्चरात्राप्रामाण्यं पूर्वपक्षयित्वा विज्ञानादिभावे वा तदप्रतिषेध इति सिद्धान्तितम् ।

वाशब्दात् पक्षो विपरिवर्तते । विज्ञानं चादि चेति परंब्रह्म विज्ञानादि, सङ्कर्षणप्रद्युम्नानिरुद्धानामपि परब्रह्मभावे सति तत्प्रतिपाद(कस्य)नस्य शास्त्रस्य प्रामाण्यं न प्रतिषिद्ध्यते ।

विप्रतिषेधाच्च । प्रतिषिद्धा हि जीवोत्पत्तिरस्मिन्नपि तन्त्रे । यथोक्तं परमसंहितायाम् । अचेतना परार्था च नित्या सततविक्रिया । त्रिगुणा कर्मणां क्षेत्रं प्रकृते रूपमुच्यते । प्राप्तिरूपेण सम्बन्धस्तस्याश्च पुरुषस्य च । स ह्यनादिरनन्तश्च परमार्थेन निश्चित इति (इति) ।

पञ्चरात्राप्रामाण्यशङ्कायां प्राप्तायामेव हि तन्निरासाय प्रयासः सार्थकः स्यात् । न च व्यधिकरणानि दूषणानि तच्छङ्कां प्रापयितुमीशते । न हि छलोत्तराण्येतावदधिकरणं प्रयोजयन्ति । अतिप्रसङ्गात् ॥

प्रकरणाननुगुणं चैतत् । परमतनिरासो ह्यत्र प्रकृतो न तु स्वमतसमर्थनम् । कृतं च तत् न विलक्षणत्वात् इत्यादिना ॥

सूत्राक्षराननुरूपं चैतद्व्याख्यानम् । न ह्यत्र विज्ञानादिपदं ब्रह्मणि क्वचित्प्रयुक्तम् । तदप्रतिषेध इति च व्यर्थम्, न प्राज्ञत्वादित्येव वक्तव्यम् । लघु चैवं सूत्रं व्यक्तं च स्यात् ॥ तस्मादुक्त एव सूत्रार्थ इति स्थितम् ।

मात्रये त्यनेन परो मात्रया तन्वा वृधान न ते महित्वमन्वश्नुवन्ति इति ।

१७४सु०- पादार्थमुपसंहरति अतोऽशेषेति

अनु०- अतोऽशेषजगद्धाता निर्दोषोरुगुणार्णवः । नारायणः श्रुतिगणतात्पर्यादवसीयते ॥५५५

साङ्ख्यादिविरोधिसमयानां निरस्तत्वात्, प्रथमाध्याये यत्सकलश्रुतिसमन्वयेन भगवतो लक्षणद्वयं साधितं तन्निर्णीतमेवेत्यर्थः ।

१७५सु०- स्यादेतत् । न निगृह्य कथां कुर्यादि त्यादिस्मृतिनिषिद्धं परनिराकरणमिदं न कार्यमेव, तत्कुतः साङ्ख्यादिनिराकरणं कृतमिति चेन्न, अस्य निषेधस्य सद्विषयत्वात् । कुतः सङ्कोच(?) इति चेत्, श्रुतिस्मृत्योः श्रुतेर्बलवत्त्वात् । श्रुतौ च परनिराकरणस्य कर्तव्यतया अवगतत्वादित्याशयवान्

अन्धन्तमः प्रविशन्ति येऽविद्यामुपासते । ततो भूय इव ते तमो य उ विद्यायां रताः ॥ विद्यां चाविद्यां च यस्तद्वेदोभयं सह । अविद्यया मृत्युं तीर्त्वा विद्ययाऽमृतमश्नुते इति मन्त्रद्वयमर्थतोऽनुवदति अन्धमिति

अनु०- अन्धन्तमः प्रविशन्ति ये त्वविद्यामुपासते । ततो भूय इवायान्ति एतस्या नैव निन्दकाः । ततो विद्यामविद्यां च यो जानात्युभयं सह । दोषज्ञानादतीत्यैतां विद्ययाऽमृतमश्नुते ॥५५५

इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रानुव्याख्याने द्वितीयाध्यायस्य द्वितीयः पादः ॥

अविद्याम् अविद्याकल्पितमविद्यमानार्थम् । आयान्ति तमः । इव शब्दः किञ्चिदर्थः । उ शब्दोऽवधारणार्थः । ये केवलं विद्यायामेव रताः इत्युक्त्या लब्धस्यार्थस्य कथनम् एतस्या नैव निन्दका इति , अन्यथा विद्ययाऽमृतमश्नुत इत्यनेन विरोधः स्यात् । ततः अविद्यानिराकरणाभावे दोषसद्भावात् । सह इति समुच्चयनियमं द्योतयति । दोषज्ञानादतीत्यैताम् इत्यनेन अविद्यया दुष्टत्वेन ज्ञातया मृत्युं तामेवाविद्यां तत्कार्यं दुःखादिकं चातीत्य तीर्त्वा इत्यर्थो ज्ञायते ।

यद्यपि तत्त्वज्ञानं न स्वपक्षप्रमाणमात्रेण भवति यावत्परपक्षप्रमाणं न निराक्रियते, सत्प्रतिपक्षस्य प्रमाणस्य निर्णयानङ्गत्वात्; अतस्तत्त्वज्ञानं कामयमानेनावश्यं स्वपक्षसाधनमिव परपक्षनिरासोऽपि विधेय एवे त्युपपत्तिसिद्धोऽयमर्थः, तथाऽप्यागमावष्टम्भेन प्रत्यवतिष्ठमानस्तथैव बोधनीय इत्याशयवता मन्त्रावुदाहृताविति सर्वमनवद्यम् ॥

इति श्रीमत्पूर्णाप्रमतिभगवत्पादसुकृते रनुव्याख्यानस्य प्रगुणजयतीर्थाख्ययतिना । कृतायां टीकायां विषमपदवाक्यार्थविवृतौ द्वितीयेऽध्यायेऽयं समयचरणः पर्यवसितः ॥

॥ इति द्वितीयाध्यायस्य द्वितीयः पादः ॥

॥ अथ वियदधिकरणम् ॥

१सु०- न वियदश्रुतेरित्यादि पादप्रतिपाद्यं साङ्गतिकं दर्शयति अथेति

अनु०- अथाशेषसमाम्नायविरोधापाकृतिं प्रभुः । करिष्यन्नधिदैवाधिभूतजीवपरात्मनाम् ॥५५५

प्रभुः सूत्रकारः, अनेन व्याचिख्यासिततया बुद्धिसन्निहितेन तृतीयेन पादेन, वैदिकानां वचनानां परस्परं अविरोधं विरोधाभावं, दर्शयती ति प्रतिपाद्यकथनम् । अस्यान्तर्भावलक्षणां सङ्गतिं दर्शयितुमुक्तम् अशेषेति । अशेषाश्च ते समाम्नायविरोधाश्चेति विग्रहः । करिष्यन् इत्यध्यायोपक्रमसमयापेक्षया ।

सूत्रकृता खलु सर्वानपि वेदविरोधान् परिहर्तुं द्वितीयोऽयमध्याय आरब्धः, वैदिकानां वचनानां परस्परविरोधोऽपि तदन्तर्भूत एवेत्यतः तदपाकरणमिह सङ्गतमेवेति । आनन्तर्यलक्षणां सङ्गतिं दर्शयितुम् अथ इत्युक्तम्, अवसरप्राप्तौ, प्राधान्यात् युक्तिविरोधपरिहारस्य प्राथम्ये, तत्प्रपञ्चात्मकत्वेन समयविरोधपरिहारस्य तदानन्तर्ये सति, श्रुतीनां परस्परविरोधपरिहारस्य भवत्ययमवसर इति ।

नन्वेवं तर्ह्यस्य पादस्य चतुर्थपादाद्भेदो न स्यात् । तत्रापि वेदवचसां परस्परविरोधस्य अपाक्रियमाणत्वादित्यत उक्तम् अधिदैवेति । अधिदैवानि अव्यक्ताद्यभिमानिदेवताः, अधिभूतानि कार्यकारणोपेतानि वियदादिभूतानि ।

२सु०- इदमुक्तं भवति । यद्यपि पादद्वये वेदवाक्यानां परस्परविरोध एव निरस्यते तथाऽपि विषयभेदाद्भेदो भविष्यति; इहाधिदैवादिविषयवाक्यानां, चतुर्थे त्वध्यात्मविषयाणामिति । न चैवमस्य पादस्यानेकविषयत्वेनानेकत्वापत्तिः, अध्यात्मेतरविषयत्वेनैकत्वोपपत्तेः इति । अत्रापि क्रमनियमे हेतुमाचार्य एव वक्ष्यति ।

ननु च वेदवाक्यानां परस्परविरोधपरिहारः किमर्थः; मिथो विरुद्धानां प्रामाण्यानिश्चयात् तत्प्रामाण्यनिश्चयार्थ इति चेन्न, एवं सत्यस्य तर्कशास्त्रत्वप्रसङ्गेन मीमांसात्त्वव्याघातादिति । उच्यते । ब्रह्मणोऽशेषजगत्कारणत्वनिश्चयो ह्यशेषजगत्स्वरूपनिर्णये तस्य कार्यत्वादिनिर्णये च सति स्यान्नान्यथा, न च तद्विषयाणां वाक्यानां मिथो व्याघाते तत्स्वरूपनिर्णयो भवति; अतोऽधिदैवादिवस्तुतत्त्वावधारणार्थ एवायं मिथो विरोधपरिहारः । तदिदमप्युक्तं स्वरूपनिर्णयायैवेति

अनु०- स्वरूपनिर्णयायैव वचनानां परस्परम् । पादेनानेनाविरोधं दर्शयत्यमितद्युतिः ॥५५५

ननु किं कतिपयवचनानामन्योन्यविरोधः परिह्रियते उत सर्वेषाम् । नाद्यः, वैयर्थ्यात्, तत्रैव वचनान्तरविरोधसद्भावेनानिर्णयतादवस्थ्यात् । न द्वितीयः, वेदवाक्यानामनन्तत्वेन ज्ञातुमशक्यत्वादि त्यत उक्तम् अमितद्युतिरिति । सर्वज्ञ इत्यर्थः ।

३सु०- एतत्पादाधिकरणपूर्वपक्षसिद्धान्तयुक्तः सङ्गृह्याह अनुभूतीति

अनु०-अनूभूतियुक्तिबहुवाग्वैलोम्यं च ततोऽधिकम् । एतत्सर्वं ततः साम्यं द्वारवैयर्थ्यमेव च । दृष्टयुक्त्यनुसारित्वमुक्तान्यार्थाविरोधतः । प्रसिद्धनामस्वीकारो बहुवाक्यानुवर्तिता । लोकदृष्टानुसारित्वं जीवसाम्यमनादिता । तत्र तत्र परिज्ञानं गुणसाम्यश्रुती तथा । उत्पत्तिमत्त्वं स्वगुणाननुभूत्यल्पकल्पने । नानाश्रुतिश्च वैचित्र्यं युक्तयः पूर्वपक्षगाः । व्यवस्थाऽनुपपत्तिश्च स्वातन्त्र्यमनुसारिता । मुख्यता शक्तिमत्त्वं च वैरूप्यं सर्वसङ्ग्रहः । गत्यादिरीशशक्तिश्च सर्वमानविरोधिता । अभीष्टासिद्धिसुव्यक्त शास्त्रसिद्धिर्विपर्ययः ॥ विशेषकारणं चेति सिद्धान्तस्यैव साधिकाः ।

४सु०-

ब्र०सू०-ॐ न वियदश्रुतेः ॐ ॥

अत्राधिकरणे अनादिर्वाऽयमाकाश इत्यादिश्रुतीनां गौणत्वम् आत्मन आकाशः सम्भूत इत्यादिश्रुतीनां मुख्यत्वमुपादाय वियत उत्पत्तिः समर्थिता । तत्र वियत्पदं नाकाशमात्रपरं किन्नाम, अथ ह वाव नित्यानि पुरुषः प्रकृतिरात्मा काल इत्यादिश्रुतिविगानविषयाणां परमात्मातिरिक्तानां प्रकृत्यादीनामुपलक्षणार्थं ज्ञातव्यमित्याशयवानाह प्रकृतिरिति

अनु०- प्रकृतिः पुरुषः कालो वेदास्तदभिमानिनः । महदाद्याश्च जायन्ते ५५५

प्रकृतिः अचेतना, पुरुषः जीवः, तदभिमानिनः प्रकृत्याद्यभिमानिनः । महदाद्या इति महदहङ्कारमनोबुद्धीन्द्रियभूतसूक्ष्मतन्मात्राण्युच्यन्ते । प्रकृतस्योत्पत्त्यसम्भवस्य नेति प्रतिषेधे लब्धमर्थमाह जायन्त इति

अयमभिसन्धिः । न तावत्प्रकृत्यादयो जन्मरहिता एवाभ्युपग(म्यत)ता इति युक्तम्, प्रतिज्ञाहानिरव्यतिरेकाच्छब्देभ्यः , यावद्विकारन्तु विभागो लोकवदि त्युक्तानां प्रतिज्ञाहान्यादीनामत्रापि साम्यात्, अन्यथा तेषामनैकान्तिकत्वापातात्; नाप्यविगीतजन्मानः, श्रुतिविगानस्य दर्शितत्वात्; न चाधिकरणान्तरं तत्परमस्ति; तस्मादत्रैव वियत्पदेन तेषामुपलक्षणं युक्तम् ।

मातरिश्वप्रभृतिषु पुनरधिकाशङ्कानिरासाय अधिकरणान्तरारम्भ इति ।

५सु०- इह आकाशस्योक्तं जन्म घटादेरिवाभूत्वाभवनलक्षणमि ति केचिदास्थिताः । तत् निराकरिष्यन् स्वमतं तावदाह पराधीनेति

अनु०- पराधीनविशेषिता । इदं सर्वं ससर्जेति जनिमत्त्वमिहोदितम् ।५५५

आत्मन आकाशः सम्भूतः स इदं सर्वमसृजते त्यादिश्रुतिं, विभक्तत्वादियुक्तिं चाश्रित्य यत् इह अधिकरणे वियतो जनिमत्त्वमुदितं तत्पराधीनातिशयलाभलक्षणं प्रतिपत्तव्यम् । अपूर्वविशेषोपजनने हि विशिष्टाकारोपजनोऽवश्यम्भावी, विशिष्टाकारश्च वस्तुस्वरूपाभिन्न इति तस्यैवासावुपजनो भवति । देवदत्तः शरीरी जातो, विद्वान् जात इति, घटः संयुक्तो जातो, विभक्तो जात इति चावस्थितस्वरूप एव वस्तुनि विशेषावाप्तिमात्रेण जननव्यवहारो दृश्यत एव ।

ननु परिणामवादे घटादेरप्येषैवोत्पत्तिर्यदवस्थितस्वरूपस्यैव मृदादेरप्याकारान्त(रावाप्तिः)रतापत्तिः, परैरपि परिणामवाद एवाङ्गीकृतो नारम्भवादः, अतो विवादाभावाद्व्यर्थोऽयमारम्भः । यथा न व्यर्थस्तथा आचार्य एव विवादविषयं स्पष्टयिष्यति ।

अत्र इदं सर्वं ससर्जे ति श्रु(त्याद्युदा)त्युदाहारणं श्रुत्यादावप्येवमेव जन्म व्याख्येयमिति ज्ञापनार्थम् । यच्च वियत्पदं प्रकृत्याद्युपलक्षणपरमित्यभिप्रेतं तत्रोक्तरीत्योपपत्तिसूचनार्थं चेति ।

६सु०- परोक्तरीत्या घटादिवदभूत्वाभवनलक्षणैवोत्पत्तिर्वियतः श्रुतिसूत्रविवक्षिता किन्न स्यादिति चेदत्र पृच्छामः, आकाशशब्देन किं विवक्षितं परेषां, (किं) वैशेषिकादिवदवकाशमात्रमुत बाह्यानामिव मूर्ताभावः ।

आद्यं दूषयति अवकाशमात्रमिति ।

अनु०- अवकाशमात्रमाकाशः कथमुत्पद्यतेऽन्यथा ॥५५५

अन्यथा पराधीनविशेषाप्तिर्जन्मे त्यनङ्गीकृत्य अभूत्वाभवनं जन्मे त्यङ्गीकारे अवकाशमात्रमाकाश इति चाङ्गीकारे, कथम् असौ उत्पद्यते; तस्योत्पत्तिर्नोपपद्यत इति यावत् ।

६असु०- सोपादाना हि स(र्वा)र्वसृष्टिर्दृष्टा, न चाकाशोत्पत्तावुपादानमस्ति ।

न च ब्रह्मण उपादानत्वमुपपद्यत इति प्रकृत्यधिकरणे (निष्टङ्कितम्) निर्दिष्टम् ।

यस्य चोत्पत्तिस्तस्य प्रागभावेन भाव्यम्; न चाकाशस्य प्रागभावः सम्भवति अनुपपन्नप्रतीतिकत्वात् ।

अभावो हि प्रतीयमानः अस्यात्रे ति प्रतीयते न तु निराश्रयः । न चाकाशाभावस्याश्रयप्रतीतिरुपपद्यते, यदेवेहेति निर्दिश्यते तस्यैवाकाशत्वात् । उपादानाश्रिताभाववादेऽपि तदभावान्नाभावप्रतीत्युपपत्तिः, तथा च श्रुतिः । अभावो हि प्रदेशस्य न ह्यत्राभाव इत्यपी ति ।

अनवकाशरूपं ब्रह्मैवाकाशस्य पूर्वावस्था प्रागभावश्चोच्यत इत्यपि ब्रह्मणोऽनुपादानत्वेन प्रत्युक्तम् ।

प्रतियोग्याश्रय एवाभावाश्रयः, न चाकाशस्याश्रयोऽस्ती ति तदभावोऽपि निराश्रयोऽस्त्विति चेन्न निराश्रयत्वे कार्यत्वानुपपत्तेः ।

किञ्च प्रतीतावाकाशः स्वाश्रय इत्यतः तदभावोऽप्याकाशाश्रयः प्रतीयेतेति विरुद्धमापद्यते ।

प्रकृतिराकाशस्य कारणमिति कश्चित्, तन्मते प्रकृतेरजन्मप्रसङ्गः । अथ तत्र पराधीनविशेषावाप्तिर्जन्माङ्गीक्रियते, तदाऽसम्भावितोत्पत्तिके वियदादावप्येवमेवाङ्गीकरणीयमिति ।

७सु०- द्वितीयेऽपि किं प्रदेशरूपमाकाशमङ्गीकृत्येदमुच्यते, उत अनङ्गीकृत्य । प्रथमे यस्य कस्यचिन्मूर्तद्रव्याभावस्योत्पत्तिर्वा, सर्वस्य वा विवक्षिता । नाद्यः, तस्याः प्रत्यक्षादिसिद्धत्वेनाधिकरणानारम्भकत्वात् । द्वितीयं दूषयति यदीति

अनु०- यद्यनाकाशता पूर्वं किं मूर्तनिबिडं जगत् ॥५५५

सर्वस्यापि मूर्ताभावस्य सृष्टावुत्पत्त्यङ्गीकारे प्रलयेऽवश्यं तदभावोऽभ्युपगन्तव्यः स्यात्, अत्यन्तसतो जन्मासम्भवात् । यदि च सृष्टेः पूर्वं प्रलये अनाकाशता सर्वस्य मूर्तद्रव्याभावस्याभावः अङ्गीक्रियते तर्हि किं तदा मूर्तनिबिडं जगदङ्गीक्रियते ।

एतदेव स्पष्टयति मूर्तेति ।

अनु०-मूर्तसम्पूर्णता चैव यद्यनाकाशता भवेत् ।५५५

यदि उक्तलक्षणाकाशाभावः प्रलये भवेत ् तदा मूर्तसम्पूर्णता भवेदेव; अभावाभावस्य भावानतिरेकात्, तद्व्याप्तत्वाद्वा । चशब्दोऽनुक्तसमुच्चयार्थः सृष्ट्युत्तरकालं मूर्तमात्रं च न स्यात् । एवं च सर्गप्रलयविपरिवर्तः स्यात् । अधिका च प्रलये मूर्तसम्पूर्तेरापत्तिः ।

मूर्तद्रव्याभाव एवाकाशो न ततोऽतिरिक्तोऽस्तीति द्वितीयं निराकरोति मूर्तद्रव्याणीति

अनु०-मूर्तद्रव्याणि चाकाशे स्थितान्येव हि सर्वदा ॥५५५

तदभावश्चेति चार्थः । यो मूर्तद्रव्याणि तदभावांश्चाङ्गीकरोति तेनावश्यं तदतिरिक्ताकाशोऽङ्गीकर्तव्य एव । यस्मात्तानि सर्वदा आकाशे स्थितानि तेनेति योजना ।

८सु०- इदमुक्तं भवति । एकस्मिन् पतत्रिणि पतति द्वितीयेन पतत्रिणा कुत्र पतितव्यमिति वाच्यम् । यत्रासौ नास्ति तत्रेति चेत् तर्हि येनाधिकरणेनैकस्य पतत्रिणोऽभावः परस्य च भावो विशिष्यते तदर्थान्तरमङ्गीकरणीयम् । स एव प्रदेशरूप आकाश इति कथं तदनभ्युपगमः ।

किञ्चेह पक्षी नेह पक्षीति मूर्ततदभावाश्रयतया प्रदेशः साक्षिसिद्धः कथमपह्नोतुं शक्यते ।

अपि च किं मूर्तद्रव्यस्य प्रागभाव आकाशः किंवा प्रध्वंसो यद्वाऽत्यन्ताभावः अथवाऽन्योन्याभावः । न प्रथमद्वितीयौ, सृष्ट्युत्तरकाले निराकाशत्वप्रसङ्गात्, प्रागभावप्रध्वंसाभावयोरुपादाननिष्ठत्वेन तत्राकाशबुद्धेरन्यत्र तदभावस्य चापत्तेः । न तृतीयः, क्वचित्कदाचिन्मूर्तसद्भावे तदत्यन्ताभावानुपपत्तेः ।

न चतुर्थः, घटान्योन्याभावो हि पटः तन्निष्ठो वेति तत्राकाशबुद्धिप्रसङ्गात् । मूर्तद्रव्यसंसर्गाभावमात्रमाकाश इति चेत्, तर्हि उत्पततः पतत्रिणः केन संसर्गो त(य)दभावस्याकाशत्वं स्यादित्यवश्याश्रयणीयः प्रदेश इति ।

तदेवमाकाशस्याभूत्वाभवनरूपोत्पत्तिरयुक्तेति सिद्धम् ।

९सु०- अस्त्वेवं परकृतमपव्याख्यानम्; कस्तर्ह्याकाशशब्दार्थः, का च तस्य पराधीनविशेषाप्तिरित्यत आह अत इति

अनु०- अत आकाशशब्दोक्तस्तद्देवोऽत्र विनायकः । देहोत्पत्त्या समुत्पन्न इति श्रुत्याऽभिधीयते ॥५५५

परकयव्याख्यानस्यायुक्तत्वादित्यर्थः । तद्देवो भूताकाशाभिमानीति विनायकस्याकाशशब्दवाच्यत्वोपपादनम् । अत्र आत्मन आकाश इत्यादिश्रुतौ । देहोत्पत्त्या इति पराधीनविशेषा(वा)प्तेर्विवरणम् ।

वाक्यद्वयमेतदित्यतोऽत्रेति श्रुत्येति च युज्यते ।

श्रुतेर्विषयान्तरं चाह भूतमपीति

अनु०-भूतमप्यसितं दिव्यदृष्टिगोचरमेव तु । उत्पद्यते ५५५

भूतमपि आकाशशब्दोक्तं, तच्च घटादिवत् उत्पद्यते, इति श्रुत्याऽभिधीयत इति सम्बन्धः । कुतो भूताकाशस्योत्पत्तिमत्त्वमित्यत उक्तम् असितमिति रूपित्वादित्यर्थः, तथा च श्रुतिः आकाशो नीलिमोदेती ति । तथा सति चाक्षुषत्वप्रसङ्ग इत्यत उक्तं दिव्येति तु शब्देनानुद्भूतत्वविशेषं सूचयति ।

इदमुक्तं भवति । किं चाक्षुषत्वमात्रमापाद्यम् उत अस्मदादीन् प्रति । आद्ये त्विष्टापादनम्, दिव्यदृष्टिगोचरत्वाभ्युपगमात् । द्वितीये तु भूतादिशरीरेषु व्याप्तिभङ्गः । तत्रानुद्भूतादिकल्पने अत्रापि तत्समानं श्रुतिप्रामाण्यादिति ।

१०सु०- नन्वाकाशस्याभूत्वाभवनलक्षणामुत्पत्तिमधुनैव निराकृत्य अत्र पुनः तदङ्गीकारे कथं पूर्वोत्तरव्याघातो न भवेदित्यत आह अव्याकृतमिति

अनु०- अव्याकृतं हि गगनं साक्षिगोचरम् । प्रदेश इति विज्ञेयं नित्यं नोत्पद्यते हि तत् ।५५५

यतः अव्याकृतं एव गगनं नोत्पद्यत इत्युक्तं न तु भूतमतो न विरोधः ।

तस्यानुत्पत्तौ हेत्वन्तरमप्याह नित्यं हि तदिति

न चैतदसिद्धम्, विनाशकारणाभावात् । न हि किरणान्तरमनपेक्ष्येश्वरेच्छा विनाशहेतुर्दृष्टा । उत्पत्तिश्रुतेस्तदपि कल्पनीयमिति चेन्न, तस्या भूततदभिमानिविषयत्वेन सावकाशत्वात् । अवश्यं चैतदेवम्, आत्मन आकाशः सम्भूत इत्यादेर्भूतप्रकरणत्वात् । नन्वव्याकृताकाशे प्रमाणमेव नास्ति, कस्यानुत्पत्तिरुच्यत इत्यत उक्तम् साक्षीति । तत्कथमित्यत आह प्रदेश इति

नन्वेतदेव भूताकाशमिति चेन्न, रूपित्वारूपित्वव्याकृतत्वाव्याकृतत्वपरिच्छिन्नत्वापरिच्छिन्नत्वश्रुतीनां सत्त्वात् ।

किञ्चोत्पत्त्यनुत्पत्तिश्रुत्योर्विरोधोऽप्याकाशद्वैतमवगमयति, व्यवस्थयाऽविरोधोपपत्तावनुत्पत्तिश्रुतेरौपचारिकत्वकल्पनायोगात् । न च प्रदेशस्योत्पत्तिरुपपद्यत इत्युक्तं प्राक् ।

ननु सूत्रकृतैव गौण्यसम्भवादि त्युक्तम् । सत्यम्, व्याख्यातं तद्भाष्यकृता, विवृतं चास्माभिः ।

११सु०- नन्वव्याकृताकाशस्योत्पत्त्यभावे मा भूत् आकाशः सम्भूत इति विरोधः, इदं सर्वमसृजते त्यादिश्रुतिविरोधस्तु भविष्यतीति चेन्न; तस्य अभूत्वाभवनलक्षणोत्पत्त्यसम्भवेऽपि पराधीनविशेषाप्तिरूपोत्पत्तिसद्भावादित्याह तथाऽपीति

अनु०- तथाऽपि मूर्तसम्बन्धपरतन्त्रविशेषयुक् । खमेवोत्पत्तिमन्नाम श्रुतिशब्दविवक्षितम् ॥५५५

मूर्तसम्बन्धश्चासौ परतन्त्रविशेषश्चेति विग्रहः । यदनादित्वेनोक्तं तत् एव खम् इत्यर्थः । इदं सर्वमसृजते ति श्रुतिवाक्यं श्रुतिशब्दः ।

१२सु०- एवं श्रौता(सौत्रा)काशोत्पत्तिं व्याख्यायोपलक्षितप्रकृत्याद्युत्पत्तिं व्याख्याति प्रकृतिरिति ।

अनु०- प्रकृतिः पुरुषः काल इत्येते च समस्तशः । ईशाधीनविशेषेण जन्मा इत्येव शब्दिताः ॥५५५

इत्येते च एतदादयश्च । ईश्वराधीनविशेषेणैव नाभूत्वाभावित्वेनेत्यर्थः ।

कालस्य त्वभूत्वाभवनमप्यस्तीत्याशयेनाह कालेति

अनु०- कालप्रवाह एवैको नित्यो न तु विशेषवान् ।५५५

विशेषवान् क्षणलवादिरूपः । उपपादितं चैतत् प्रागेव ।

१३सु०- प्राक् परिगणितानां प्रकृत्यादीनामीश्वराधीनविशेषावाप्तिरेव जन्मेत्युक्तम्, तत्र कस्य कदृशी विशेषावाप्तिरित्यतः प्रकृत्यादित्रयाभिमानिदेवतायाः पराधीनविशेषावाप्तिं विशदयति पुरुषेति

अनु०-पुरुषाव्यक्तकालानां रमैवैकाभिमानिनी । सिसृक्षुत्वविशेषं तत्साक्षाद्भगवदिच्छया । प्राप्तैव सृष्टेत्युदिता ५५५

यस्मात् पुरुषादीनां रमा अभिमानिनी । सा च एकैव देहदेह्यादिभेदरहिता । तत् तस्मात् साक्षाद्भगवदिच्छया सिसृक्षुत्वविशेषं प्राप्तैव सृष्टेत्युदिता न तु विनायकाद्यभिमानिवद्देहोत्पत्तिमतीत्यर्थः ।

यद्यपि भगवत्या इच्छाऽपि नित्या तथाऽपि (तदीय)व्यक्तिरूपस्येश्वरा(परा)धीनत्वाभिप्रायेणेदमुक्तमिति ज्ञातव्यम् ।

१४सु०- प्रकृतेः पराधीनविशेषावाप्तिं विवृणोति प्रधानमिति ।

अनु०-प्रधानं विकृतेरपि ।५५५

प्रधानमपि विकृतेः ईश्वराधीनायाः कारणात् इदं सर्वमसृजते त्यादौ सृष्टमित्युदितमित्यर्थः । यथोक्तं विकारोऽव्यक्तजन्म ही ति ।

पुरुषाणां पराधीनविशेषावाप्तिं स्पष्टयति पुमांस इति

अनु०- पुमांसो देहसम्बन्धात् सृष्टिमन्त इतीरिताः ॥५५५

कालप्रवाहस्य प्रवाहिजन्म, महदादीनां चोपचयावाप्तिर्विशेषलाभः, इति स्पष्टत्वा(न्नात्रो)न्नोक्तम् ।

एतेन ज्ञोऽत एव , तथा प्राणाः इत्यादिकमपि व्याख्यातं वेदितव्यम् ॥

ब्र०सू०- ॐ एतेन मातरिश्वा व्याख्यातः ॐ ॥

१५सु०- अतीताधिकरणे वियदादिविषयाणां उत्पत्त्यनुत्पत्तिश्रुतीनां व्यवस्थया विरोधः परिहृतः । इदानीं तेजोबन्नान्याकाश इति तान्यनित्यानि वायुर्वाव नित्य इति श्रुतौ व्यवस्थितनित्यत्वानित्यत्ववन्तमप्याकाशमनित्यपक्षे निक्षिप्य वायोर्नित्यत्वाभिधानात्, आकाशदेवताया विनायकस्येव वायुदेवतायाः स्वरूपेण नित्यत्वं देहोत्पत्त्यादिना जन्मादिमत्त्वमिति व्यवस्थानुपपत्तेः, मुख्यैवानुत्पत्तिरि त्यधिकाशङ्कया पूर्वपक्षिते व्यवस्थातिदेशेनैव सिद्धान्तितम् । तत्र कदृशी वायौ श्रुतीनां व्यवस्था यया अधिकाशङ्कापरिहारः स्यादित्यतः तां दर्शयति एवमिति ।

अनु०- एवं प्रलयकालेऽपि प्रतिभातपरावरः । मुख्यवायुर्नित्यसमः शरीरोत्पत्तिकारणात् । पराधीनविशेषेण जनिमानेव शब्दितः ॥५५५

यथा वियदनादि जन्मवच्चोक्तम एवम् इत्यर्थः । प्रतिभातपरावरः शरीराभावेऽपि प्रातिभेनैव ज्ञानेन विषयीकृतातीतानागतो यतः तस्मात् नित्यसम इति शब्दितः । शरीरोत्पत्तिकारणात् पराधीनविशेषेण इत्येतयोर्हेतुहेतुमद्भावः । एव शब्दस्य पराधीनविशेषेणैवेत्यन्वयः । मुख्यवायुः इत्यनेन भूतप्रकरणेऽपि न भूतवायुविषयमिदं सूत्रम्, तत्राधिकाशङ्काभावात्, अत एव नावान्तराभिमानिविषयम्; किन्नाम तत्परमाभिमानिविषयमेवेति सूचयति ।

स्वरूपातिरिक्तस्य प्रातिभज्ञानस्याप्यनुपप्लवादाकाशदेवतातो विशेषो युज्यत इति भावः ।

१६सु०- यदुक्तमत्र प्रकरणे पराधीनविशेषावाप्तिरेव जनिः न अभूत्वाभवनमि ति तदुपपत्त्यन्तरेणोपपादयन्नधिकरणार्थमुपसंहरति नैवेति

अनु०- नैव किञ्चित्ततो जन्मवर्जितं परमादृते । पराधीनविशेषत्वे जन्मनः स्थूलताभवः । पूर्वशब्दविलोपश्च यदि जन्मेति कर्त्यते । रमाया नैव जन्मास्ति चैतन्यस्यापि केवलम् । प्रधानस्य च वेदस्य ५५५

इति सिद्धमिति शेषः । एतच्च जन्मनः पराधीनविशेषलाभ(स्वरूप)त्व एवाङ्गीकृते सिद्ध्यति, न त्वभूत्वाभवनरूपत्व इत्यर्थः ।

नन्वव्याकृताकाशस्य अभूत्वाभवनानुपपत्तेरस्तु तत्र पराधीनविशेषावाप्तिर्जन्मशब्दार्थः, अन्यत्र त्वभूत्वाभवनमेवाङ्गीक्रियते चेत् को दोषः, बाधकभावाभावाभ्याम् अनेकार्थत्वकल्पनाविरोधादित्यत आह स्थूलतेति

उपादानधर्मिणो धर्म्यन्तरात्मना परिवर्तः स्थूलताभवः । अत एव पूर्वशब्दविलोपश्च पूर्वशब्दनिवृत्तौ शब्दान्तरप्रवृत्तिश्चेत्यर्थः । उदाहृतं चैतत् प्रकृत्यधिकरणे ।

अभूत्वाभवनं यदि जन्मेति कर्त्यत इत्युक्ते असदनुवादः स्यात्, परिणामवादिभिः क्वाप्यभूत्वाभवनानभ्युपगमात्, अतो विमतिपदं दर्शयितुं स्थूलतेत्याद्युक्तम् । तर्हि रमाया जीव चैतन्यस्यापि प्रधानस्य वेदस्य च एवंविधं जन्म नैवास्ति इत्यतः परमेश्वरादृते सर्वं जनिमदिति न सिद्ध्येत्; तथा च इदं सर्वमसृजते त्यादिप्रतिज्ञाहानिः, आत्मा वा इत्यादिशब्दविरोधो, विभक्तत्वहेतोरनैकान्त्यं च स्यात् इति वाक्यशेषः ।

एष चेतनया युक्तो जीव इत्यभिधीयते इत्यादिवचनाज्जीवशब्दो भूतादिसङ्घाते वर्तते, तस्य चोक्तविधोत्पत्तिरस्त्येवेत्यतः केवलं चैतन्यस्य इत्युक्तम् । न हि क्षीरं दधि जातमि तिवदिदं द्रव्यं रमादित्वेन परि(णतमि)वृत्तमित्यत्र प्रमाणमस्ति; किन्तु द्वावेतौ नित्यमुक्तौ नित्यौ सर्वगतौ , अजो नित्यः , अजामेकां , यावद्ब्रह्म विष्ठितं तावती वागि त्यादिश्रुतिभ्योऽनादित्वमेवावगतम् ।

१७सु०- ननु वेदस्य कदृशी पराधीनविशेषाप्तिर्येन भवत्पक्षे प्रतिज्ञाहान्यादिकं न स्यादित्यत आह वेदस्यापीति

अनु०- वेदस्यापीश्वरेच्छया । व्यक्तिर्नाम विशेषोऽस्ति ५५५

नियतविशिष्टानुपूर्वीकत्वेनार्थबोधकत्वशक्त्याविर्भावो व्यक्तिः ।

कालप्रवाहस्य नास्तित्वे दोषो वक्ष्यते ।

महदादिसूक्ष्मरूपनित्यता च श्रुत्या(दिप्र)पि प्रसिद्धा ।

अतोऽपि प्रतिज्ञाहान्याद्यनिस्तार इत्याशयवानुपसंहरति तस्मादिति

अनु०- तस्मात्तद्वशतैव हि । उत्पत्तिरत्र कथिता ॥५५५

तद्वशता परमेश्वरवशत्वविशेषलाभः । अत्र श्रुतिसूत्रयोः ॥

ब्र०सू०-ॐ असम्भवस्तु सतोऽनुपपत्तेः ॐ ॥

१८सु०- असम्भाव्यमानजन्मनोर्गगनपवनयोरुत्पत्तावुक्तायामिदमाशङ्क्यते । सदजायते त्यादिश्रुतेर्ब्रह्मणोऽपि जन्मास्ति, न च श्रुत्यादिविरोधः । स्वरूपोत्पत्त्यभावेऽपि परायत्तविशेषावाप्तिरूपोत्पत्तिसम्भवाद् गगनपवनवत् इति । तन्निवृत्त्यर्थमिदमधिकरणमारब्धम् । एतच्चायुक्तमिवाभाति, असम्भव इत्यनुत्पत्तिमात्रप्रतिज्ञानात्, तस्य च परेणाप्यङ्गीकृतत्वात् ॥

नन्ववधारणार्थस्य तुशब्दस्य प्रयोगान्नायं दोषः । सत्यम्, तथाऽपि तत्र हेतोरनभिधानादयुक्तमेव ॥ नन्वनुपपत्तेरित्युक्तम् । सत्यम्, किं तस्यार्थो न ह्यसतः सदुत्पत्तेरदृष्टत्वादनुपपत्तेरिति; न चैतत् सर्वथाऽप्युत्पत्त्यभावमुपपादयितुमलम्, कारणविशेषप्रतिषेधात् । मैवम्, प्रसक्तकारणनिरासात्, अन्यस्याप्रसङ्गात्, कारणाभावस्यैव सिद्धेरिति स्थिते विभवादनुपपत्तेरिति हेतुं प्रकारान्तरेण व्याचक्षाणः सूत्रार्थमाह स्वतन्त्रत्वादिति

अनु०- स्वतन्त्रत्वात्परमात्मनः । नैवोत्पत्तिः कथमपि ५५५

कथमपीति । स्वरूपतो विशेषतश्चेत्यर्थः ।

कुतः परमात्मनः स्वातन्त्र्यमिति चेन्मैवम्, किं स्वतन्त्रमेव वस्तु नाङ्गीक्रियते किं वा अतोऽन्यत्स्वतन्त्रमङ्गीकृत्य तस्य स्वातन्त्र्यं निराक्रियते । नाद्यः, अनवस्थितेरसम्भवाच्च । द्वितीयं प्रत्याह नेति

अनु०- न स्वतन्त्रं ततोऽपरम् ॥५५५

प्रमाणाभावात् । भावे वा तदेवास्माभिः परमात्मतयाऽङ्गीकरिष्यत इति भावः ।

१९सु०- केचिदिदं सूत्रमन्यथा व्याचक्षते प्राग्गुणिनां वियदादीनामुत्पत्तिरुक्ता, इदानीं रूपादीनां गुणानां दिक्कालादेश्चोत्पत्तिरुच्यते, सतो गुणादेरसम्भवो नोपपद्यते प्रतिज्ञाहान्यादिनाऽनुपपत्तेरि ति ।

तदसत्, वियत्पदेनैव सर्वस्योपलक्षणात्, अभ्यधिकाशङ्काभावाच्च । वियत्पदस्य सजातीयभूतमात्रोपलक्षकत्वं न्याय्यम्, विजातीयगुणाद्युपलक्षकत्वमयुक्तमिति चेन्न; सङ्गतिरेषा नाभ्यधिका शङ्का । रूपादीनामुत्पत्त्यश्रवणादिति चेन्न, प्रतिज्ञादिभ्यस्तदवगतेः । सङ्कोचस्तत्र कल्प्यत इति चेन्न, बाधकानुपन्यासादिति ।

२०सु०- अन्ये त्वेवं व्याकुर्वते ब्रह्मण एवासम्भवो न तु तद्व्यतिरिक्तस्य, प्रतिज्ञाहान्यादिप्रसङ्गेनानुपपत्तेरि ति । एतदप्यसत्, पूर्वेणैवास्यार्थस्य लब्धत्वात् । वियन्मातरिश्वनोरुत्पत्तिप्रतिपादनमुपलक्षणार्थमिति ज्ञापयितुमेतदिति चेन्न, प्रतिज्ञाहान्याद्युपन्यासेनैव तज्ज्ञापनसिद्धेः, समानन्यायोपलक्षणस्य मीमांसायां सर्वत्र प्रसिद्धत्वात् । अन्यथाऽतिदेशेऽभ्यधिकाशङ्काभ्यूहनवैयर्थ्यात् । इत्युक्त एव सूत्रार्थः ।

एतदेव ज्ञापयितुं भगवता आचार्येण प्रागेव नैव किञ्चिदि त्युपसंहृतम् ॥

ब्र०सू०- ॐ व्यतिरेको गन्धवत्तथा च दर्शयति ॐ ॥

२१सु०- अत्र योगिनां स्वरूपेणैवानेकत्वमुपपाद्यते । तस्य च अविरोधश्चन्दनवत् इत्युक्तार्थोपपादकतया सङ्गतौ स्थितायां असम्भवस्तु सतोऽनुपपत्तेः इति यदीश्वरस्य सर्वस्वातन्त्र्यमुक्तं तदुपपादकत्वेनापि सङ्गतिं ज्ञापयंस्तथा सूत्रं व्याचष्टे अच्छेद्यस्यापीति

अनु०- अच्छेद्यस्यापि जीवस्य विभागं बहुधा हरिः । कृत्वा भोगान् प्रदायैव चैक्यमापादयेत् पुनः । अत ईशवशं सर्वं चेतनाचेतनं जगत् ॥५५५

भोगांश्च इति सम्बन्धः । ऐक्यमेव इति एवशब्दान्वयः । ऐक्यं एकरूपत्वम्, स्वरूपैक्यस्य विभागेऽपि सत्त्वात् । सर्वमीशवशम् । तथा च स एव स्वतन्त्र इति वाक्यशेषः ।

२२सु०- नन्वन्यैश्छेत्तुमशक्यं छित्त्वा तेषामपि भागानां भोगशक्तिं प्रदाय यदि पुनरेकतामापादयति हरिः तर्हि तत्र तस्य सामर्थ्यं ज्ञायताम्, कार्यस्य कारणशक्तिं विनाऽनुपपत्तेः । सर्वं जगदीशवशमि ति तु कथमित्यत आह अविभागमिति

अनु०-अविभागं विभागाय यदा नयति केशवः । किमशक्यं परेशस्य तदेति ह्यभिधीयते ॥५५५

यथा लोके किञ्चिदद्भुतं कार्यं कृतवतः तथाभूतेऽन्यत्रापि कार्यशक्तिः सम्भाव्यते तथा अत्यन्ताघटितमिदं घटयतो जगन्नाथस्य सर्वत्रापि शक्तिसम्भावना युक्तैवेति भावः ।

नन्वत्र सूत्रे जीवस्यानेकत्वापत्तिमात्रमुच्यते न तु तस्याः परमेश्वरायत्तत्वम् । तत्कथमनेन तस्य सर्वैश्वर्यावगतिरित्यत आह इति हीति । तं यथा यथेश्वरः प्रकुरुते तथा तथा भवति । सोऽचिन्त्यः परमो गरीयान् , अचिन्त्ययेशशक्त्यैव ह्येकोऽवयवविवर्जितः । आत्मानं बहुधा कृत्वा क्रडते योगसम्पदे ति सूत्रोपात्ताभ्यां श्रुतिस्मृतिभ्यां यस्मादेवम् अभिधीयते, तस्मात् सूत्रेणाप्येवमेवमभिधीयते; प्रतिज्ञाप्रमाणयोरेकार्थताया आवश्यकत्वादिति ॥

ब्र०सू०-ॐ पृथगुपदेशात् ॐ ॥

२३सु०- अत्र जीवात्मनः परमात्मना आत्यन्तिको भेदः समर्थ्यते ।

स्यादेतत् । यथा हि प्रत्यक्षादिप्रमा(णैरव)णावधृत(देवदत्त)सिंह(देवदत्त)भेदस्य पुंसः सिंहो देवदत्त इति वाक्यश्रवणेऽपि न सिंहदेवदत्तस्वरूपैक्यप्रतिपत्तिर्भवति किन्नाम गौण एवायं प्रयोग इत्यध्यवस्यति तथा अथातो ब्रह्मजिज्ञासा इत्यादिभिः व्यतिरेको गन्धवत् इत्यन्तैः सूत्रैः जीवात्मपरमात्मभेदस्य प्रत्यक्षादिप्रमाणबलेनोपपादितत्वात् तत्त्वमस्यादिश्रुतिशतेनापि न तदभेदप्रतिपत्तिरुत्पत्तुमलम्, किन्तु गौणार्थ एव श्रुतय एव इति निश्चयो भवेत्, अतः प्रापकाभावान्नेदमधिकरणमारम्भणीयमि त्यतोऽधिकाशङ्कां दर्शयन् पूर्वपक्षयति एवं स्थितेऽपीति

अनु०- एवं स्थितेऽपि जीवैक्यं केचिदाहुः परात्मना । तद्योऽहमिति पूर्वाभिः श्रुतिभिश्चानुमाबलात् ॥५५५

एवम् अतीतग्रन्थोक्तन्यायेन जीवात्मपरमात्मनोर्भेदे निश्चिते अपि इत्यर्थः । स्मृतिभिश्चेति चार्थः, अनुमानबलाच्चेति वा सम्बन्धः ।

एतदुक्तं भवति । यद्यपि भेदः प्राक् समर्थितः तथापि जीवः परमात्मना अभिन्न एव । तद्योऽहं सोऽसौ योऽसौ सोऽहम् , तत्त्वमसि , अहं ब्रह्मास्मी त्यादिश्रुतेः । अहं हरिः सर्वमिदं जनार्दनो नान्यत् ततः कारणकार्यजातम् । ईदृङ्मनो यस्य न तस्य भूयो भवोद्भवा द्वन्द्वगदा भवन्ती त्यादिस्मृतेश्च । न चैताः श्रुतयः स्मृतयश्च गौणार्था योज्याः; उपक्रमादिबलेन तात्पर्यावधारणात्, बलवद्बाधकाभावाच्च । उपन्यस्तानि तु प्रमाणान्याविद्यकमिथ्याभेदविषयतयाऽपि सम्भवन्ति । तथा चानुमानम् विमतो भेदो मिथ्या भेदत्वाच्चन्द्रवदि ति ।

न च अस्मिन्नस्य च तद्योगं शास्ति इति मुक्तावपि भेदोक्तिर्बाधिका, तस्या अवान्तरविषयत्वोपपत्तेः । न च परममुक्तौ भेदे प्रमाणमस्ति, यत्र त्वस्य सर्वमात्मैवाभूत् । विभेदजनके ज्ञाने नाशमात्यन्तिकं गते । आत्मनो ब्रह्मणो भेदमसन्तं कः करिष्यति । आविमुक्तेस्तु भेदः स्याज्जीवस्य परमस्य च । ततः परं न भेदोऽस्ति भेदहेतोरभावत इत्यादिश्रुतिस्मृतयोऽपवदन्ति च परममुक्तौ जीवपरभेदमित्येवं केचिद्वादिनो वदन्ति । अतो युक्तस्तन्निराकरणायाधिकरणारम्भ इति ।

२४सु०- एवं पूर्वपक्षयित्वा सिद्धान्तयत् सूत्रं व्याचष्टे न तदिति

अनु०- न तद्युक्तं यतो विष्णुः पृथगेवाभिधीयते ।५५५

तत् जीवस्य परमात्मैक्यम्, न युक्तम्, किन्तु पृथगेव जीवात्मपरमात्मानौ । कुतः, यतो विष्णुः जीवाज्जीवश्च विष्णोः भिन्नोऽचिन्त्यः परमो जीवसङ्घादि त्यादिश्रुति(स्मृति)भिः पृथगेव अभिधीयते, तस्मादित्यर्थः ।

नन्वेताः श्रुतिस्मृतयोऽविद्याकल्पितभेदविषयतयाऽन्यथासिद्धाः न तात्त्विकभेदसिद्ध्यै प्रभवन्तीत्युक्तमिति चेत् मा त्वरिष्ठाः, निराकरिष्यामः श्रुत्यादेः अतत्त्वावेदकत्वम् इत्याशयवानकल्पितभेदविषयां श्रुतिमुदाहरति प्रज्ञेति

अनु०-प्रज्ञानेत्रोऽलोक इति मुक्तौ भेदोऽभिधीयते ।५५५

एष ब्रह्मैष प्रजापतिरिन्द्र इत्यादिना विश्वप्रपञ्चमनूद्य सर्वं तत्प्रज्ञानेत्रमिति तस्य प्रज्ञाख्याब्रह्मनेतृकत्वमभिधाय नेतृनेतव्यभावस्य कल्पितत्वादि त्याशङ्कानिवृत्त्यर्थं प्रज्ञानेत्रोऽलोक इति श्रुत्या मुक्तौ अपि जीवपरयोः भेदोऽभिधीयते । अलोको मुक्तोऽपि प्रज्ञानेत्रो ब्रह्मनेतृक इति । नीयतेऽनेनेति नेत्रम्, दाम्नीत्यादिसूत्रात् । प्रज्ञा च ब्रह्म, प्रज्ञा प्रतिष्ठा प्रज्ञानं ब्रह्मे ति वाक्यशेषात् ।

न चात्र लोक इति पदं छेद्यम्, जनभुवनदेहरूपस्य लोकस्य प्रागेव ब्रह्मनेतृकत्वस्योक्तत्वेन पुनरुक्तिप्रसङ्गात् । न च नेतृनेतव्ययोरभेदः क्वचिदस्ति । न चावान्तरमुक्तिविषयेयं श्रुतिः, तत्र लोकातीतताऽयोगात्, देहेन्द्रियादिवैकल्यं खल्वलोकत्वम् । परममुक्तौ चानुवर्तमानो भेदो नाविद्याकल्पितो भवितुमर्हति अतिप्रसङ्गादिति ।

२५सु०- ननु मु(क्तौ भेदाभावेने)क्तावभेदेऽनेकाः श्रुतयः स्मृतयश्च सन्ति, तत्कथमेकाकिनीयं श्रुतिः मुक्तौ भेदसाधनायालमित्यतो बह्वीः श्रुतिस्मृतीरत्रोदाहरति एतमिति ।

अनु०- एतमानन्दमित्यन्या परमं साम्यमित्यपि ।५५५

एतदानन्दमय मात्मानमुपसंक्रम्ये त्यन्या श्रुतिः मुक्तस्य परस्माद्भेदमाह, सामीप्यप्राप्तेरभिधानात् । न चेयमवान्तरमुक्तिः, अस्माल्लोकात्प्रेत्ये ति विदेहत्ववचनात् ।

तदा विद्वान् पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैतीत्यपि श्रुतिः मुक्तौ जीवस्य ब्रह्मणो भेदमाचष्टे, साम्यस्य भेदसमानाश्रयत्वात् । पुण्यपापाञ्जनाख्याविद्याविधूननाभिधानादस्यापि परममुक्तिविषयत्वं ज्ञायते ।

अनु०- इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः । सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च ॥५५५

इदं ज्ञानमि ति भगवद्वाक्येऽपि मम साधर्म्यमागता इति भेदो ज्ञायते, सर्गप्रलययोरप्युपजननव्यथाऽभावोक्त्या परममुक्तित्वं च ।

अनु०- उपसम्पद्यते ज्योतिः स्वरूपेणाभिपद्यते ।

तत्र पर्येति जक्षंश्च क्रडन्नपि सदा सुखी ॥५५५

उपसम्पद्यत इत्यनेन परञ्ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते । स तत्र पर्येति जक्षन्क्रडन्रममाण इत्येतां श्रुतिमर्थतोऽनुवदति ।

अत्रापि सामीप्यप्राप्त्यादिना भेदोऽवगम्यते, अस्माच्छरीरात्समुत्थाय स्वेन रूपेणाभिनिष्पद्यत इत्युक्त्या परममोक्षत्वं च ।

अनु०- आचक्ष्व मे परं मोक्षं धीरा यं प्रवदन्ति तम् । इत्युक्त आह वाग्देवी परं मोक्षं प्रजापतेः । शाखां शाखां महानद्यः संयान्ति परितः स्रवाः । धानापूपा मांसकामाः सदा पायसकर्दमाः । यस्मिन्नग्निमुखा देवाः सेन्द्रा सहमरुद्गणाः । ईजिरे क्रतुभिः श्रेष्ठैस्तदक्षरमुपासते । प्रविशन्ति परं देवं मुक्तास्तत्रैव भोगिनः । निर्गच्छन्ति यथाकामं परेशेनैव चोदिताः ॥५५५

शाखां शाखामिति महाभारतवाक्ये भेदावभासः स्फुट एव । तस्य च परममोक्षविषयताप्रदर्शनार्थम् आचक्ष्वे त्यादिपूर्ववाक्यार्थसङ्ग्रहकथनम् ।

इत्युक्ते प्रजापतिनेति पृष्टे । तस्य मध्ये वेतसः पुण्यगन्धः सहस्रशाखो विमलो विभाति ।

तस्य वेतसस्य शाखां शाखां आश्रित्य; धानापूपवत्यः, मांसकामवत्यः; अर्शआदिभ्योऽच् । पायसं कर्दमस्थानीयं यासां ताः तथोक्ताः ।

यस्मिन् लोके । ईजिरे यजन्ते च । तदक्षरं परमं ब्रह्म ।

तत्रैव परमेश्वरान्तर एव ।

अनु०- भेददृष्ट्याभिमानेन निस्सङ्गेनापि कर्मणा । कर्तृत्वात्सगुणं ब्रह्म पुरुषं पुरुषर्षभम् । स सङ्गत्य पुनः काले कालेनेश्वरमूर्तिना । जाते गुणव्यतिकरे यथापूर्वं प्रजायते ॥५५५

भेददृष्ट्येति भागवतवाक्यस्यायमर्थः । आद्यः स्थिरचराणां यो वेदगर्भः सहर्षिभिः । योगेश्वरैः कुमाराद्यैः सिद्धैर्योगप्रवर्तकैः । , जीवेश्वरादिभेदज्ञानेन, अभिमानेन ईश्वरबहुमानेन, निवृत्तकर्मणा च, जगत्कर्तृत्वात् सार्वज्ञादिगुणोपेतं परमपुरुषाख्यं परं ब्रह्म सङ्गत्य मुक्तः सन् प्रविश्य पुनः काला ख्यपरमेश्वरमूर्त्या सृष्टिकाले जाते सत्यगुणव्यतिरेके सत्त्वादिगुणविक्रियाहीने विष्णुलोके, पूर्ववत् सर्वमुक्ताधिपतिः जायत इति ।

अत्र तु भेदः स्फुट एव । हिरण्यगर्भमुक्तित्वादेव परममुक्तित्वं च सिद्धम् ।

अनु०- ऋचां त्वः पोषमास्ते च परेण प्रेरिताः सदा ।५५५

ऋचां त्वः पोषमास्ते पुपुष्वान् गायत्रं त्वो गायति शक्वरीषु । ब्रह्मा त्वो वदति जातविद्यां यज्ञस्य मात्रां विमिमीत उ त्व इति मन्त्रस्यायमर्थः,

मुक्तिस्थाने त्वः कश्चिद् ब्रह्मा ऋचां पोषं पुपुष्वानास्ते ऋचः पुष्टाः कुर्वन्नास्ते, त्वो ब्रह्मा शक्वरीषु ऋक्ष्वारूढं गायत्रं साम गायति, त्वो ब्रह्मा जातविद्यां पौरुषेयविद्यां वदति , त्वो ब्रह्मा यज्ञस्य विष्णोः मात्राम् अंशमेव विमिमीते ध्यायतीति ।

अत्रापि भेदः स्फुट एवावभासते, ब्रह्मबाहुल्यश्रवणात् परममोक्षत्वं च । न चास्य ऋत्विग्विषयत्वम्, ब्रह्मणो जातविद्यावादित्वस्याप्रसिद्धत्वात्, चतुर्णामपि पादानां होत्रादिभिन्नविषयत्वे तृतीयपादे त्व इति च व्यर्थं स्यात् । चशब्दो वाक्यशेषसमुच्चये ।

परेण प्रेरिताः सदे त्यनेन स वा एष ब्रह्मनिष्ठ इदं शरीरं मर्त्यमतिमृज्य ब्रह्मणा(ऽभि)पश्यती त्यादिश्रुतीः, यथेष्टं परिवर्तन्ते तस्यैवानुग्रहेरिता इत्यादिस्मृतीश्चोपादत्ते ।

अनु०-यत्कामस्तत्सृजत्यद्धैवात्मना तत्सृजत्यपि ।५५५

यत्काम इत्यनेन न हास्य कर्म क्षीयतेऽस्माद्ध्येवात्मनो यद्यत्कामयते तत्तत्सृजत इति श्रुतिरुपादीयते । मुक्तो यद्यत्कामयते तत ् तद्वस्तु तत्कर्म सृजते । कथम् । यत्सृजते तत् अस्मादात्मन एव परमेश्वरानुग्रहद्वारैवेत्यर्थः । अद्धैवेति ह्येवशब्दार्थः । अत्रेश्वरात् जीवस्य भेदः स्पष्ट एव, कर्माक्षयवचनात् परममुक्तित्वं च ।

अनु०-सहैव ब्रह्मणा कामान् भुङ्क्तेनिस्तीर्णतद्गुणः ।५५५

सहैवे त्यनेन सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चिते ति श्रुतिमुपादत्ते । ब्रह्मणा ब्रह्मात्मकतया सर्वान् कामान् सह यौगपद्येन भुङ्क्त इति व्याख्यानं तु श्रौताक्षराननुगुणं तत्सिद्धान्ताननुगुणं च ॥

निस्तीर्णे त्यनेन तीर्णो हि तदा सर्वान् शोकान् हृदयस्य भवती ति श्रुतिर्गृह्यते । तदा सर्वान् शोकांस् तीर्णो मुक्तो हृदयस्य ब्रह्मणः शेषभूतो भवतीत्यर्थः । हृदयनत्वाद् हृदयं ब्रह्म । तद्गुणा हृद्गुणा दुःखाद्याः । अत्र सर्वशोकतरणात्परममुक्तित्वमवगम्यते ।

अनु०- दुःखादींश्च परित्यज्य ५५५

दुःखादींश्च परित्यज्ये त्यनेन ज्योतिर्मयेषु देहेषु स्वेच्छया विश्वमोक्षिणः । भुञ्जते सुसुखान्येव न दुःखादीन् कदाचने त्यादि(कं) ब्रह्मवैवर्तवाक्यं गृह्यते । अत्र बहुवचनेन भेदो, दुःखाद्यभावेन परममुक्तित्वं चाव(सीयते)भासते ।

अनु०-जगद्व्यापारवर्जितः । भुङ्क्ते भोगान् सदैवोच्चान् ५५५

जगद्व्यापारे त्यनेन स्वाधिकानन्दसम्प्राप्तौ सृष्ट्यादिव्यापृतिष्वपि । मुक्तानां नैव कामः स्यादन्यान् कामांस्तु भुञ्जत इति वाराहवचनं गृह्यते । अत्र चैश्वर्यमर्यादया भेदो गम्यते ।

स्वपक्षसाधनमुपसंहरति इत्यादीति

अनु०-इत्याद्यागममानतः । मुक्तस्य भेदावगतेः कथमेव ह्यभिन्नता । जीवेशयोः ५५५

मुक्तस्य परब्रह्मण इति शेषः ।

२६सु०- इदानीं परपक्षं निराकरिष्यन् यदुक्तं श्रुतिभिश्चानुमाबलादि ति श्रुतिसाचिव्येन अनुमानम्, तत्तावन्निराकर्तुमुपक्रमते नानुमा चेति

अनु०-नानुमा च तदभेदं प्रमापयेत् ।५५५

शब्दः स्वपक्षसाधनपरपक्षनि(रसन)राससमुच्चयार्थः । प्रमापयेत् प्रमितं कुर्यात् । यद्वा जीवेश्वराभेदे परोपन्यस्तसमस्तप्रमाणनिरसनप्रतिज्ञेयम् । तथा च श्रुतिस्मृती चेति चार्थः ।

२७सु०- तत्कथमित्यतोऽनुमानं तावदनुवदति मिथ्यैवेति

अनु०- मिथ्यैव भेदो विमतो भेदत्वाच्चन्द्रभेदवत् । इति चेत् ५५५

भेदो मिथ्ये त्येतावत्युक्ते चन्द्रभेदादिना सिद्धसाधनं स्यादित्यतो विमत इत्युक्तम् । जीवब्रह्मणोर्भेद इति यावत् । स्तम्भकुम्भादिभेदस्य पक्षतुल्यत्वान्न तत्र भेदत्वहेतोर्व्यभिचारः शङ्कनीय इति ज्ञापनार्थं वा, यावान् कश्चिद्विमतो भेदः स सर्वोऽपीति । भेदग्रहणं (वि)स्पष्टार्थम् । साध्यावधारणेनासिद्ध्याद्याभासोद्धारं सूचयति । भेदमिथ्यात्वसिद्धावभेद एव वास्तवः सिद्ध्यतीति भावः ।

२८सु०- दूषयितुं पृच्छति साध्येति

अनु०-साध्यधर्मोऽयं सन्नसन्वा न वोभयम् ।५५५

अयं जीवब्रह्मभेदस्य मिथ्यात्वलक्षणः ।

सन्नि ति स्वमतानुसारेण । ननु मिथ्यात्वं सच्चेत्तद्यस्य तदपि सत्स्यात्; न हि सम्भवति नास्ति धर्मी, धर्मश्चास्ती ति, तथा च वैपरी(त्यमेव)त्यम् । मैवम् । मिथ्यात्वं खल्वत्यन्ताभावप्रतियोगित्वं तच्च बुद्धिद्वारेणैव । अत्यन्तासतोऽपि प्रतीतिरङ्गीक्रियते । तथा च मिथ्यात्वमस्तीत्यस्य तत्प्रतियोगिकोऽत्यन्ताभावः सन्नित्यर्थः । न चात्र कोऽपि विरोधः ।

असन्वे ति माध्यमिकमतानुरोधेन । न हि प्रतिवादिन्याश्वासोऽस्ति, येनासौ स्वमतमतिप(ती)त्य न वदेदिति निश्चिनुमः ।

उभयं न वे ति प्रतिवादिमतानुसारेण । सदसद्विलक्षण इत्यर्थः ।

ननु सदसत्त्वमपि जैनादिरीत्या कुतो न विकल्पितम् । सदादिपक्षदूषणसाम्यादिति ब्रूमः ।

यद्वोभयं (वेति) चेति तृतीयः पक्षः । नेति चतुर्थः, उभयं न वेत्यर्थः ।

२९सु०- आद्यं दूषयति यदीति

अनु०- यदि सन्नपसिद्धान्तः ५५५

यदि अयं साध्यधर्मः सन् इत्युच्यते तदा मायावादिनः अपसिद्धान्तः स्यात् । न हि जीवब्रह्मणोर्भेदस्य मिथ्यात्वं ब्रह्म, येन तस्य सत्त्वेऽपि सदद्वैतवादिनो नापसिद्धान्तः स्यात्, ब्रह्मणो निर्विकल्पकत्वात् ।

द्वितीये दोषमाह स एवेति

अनु०-स एवासन्नितीरिते ।५५५

अपसिद्धान्त एव । मिथ्यात्वस्यासत्त्वे (अपि) सत्त्वमेव जीवब्रह्मभेदस्य स्यात् । न चासत् प्रमाणविषय इति तेषां पक्षः । अनेन सदसत्त्वपक्षोऽपि निरस्तो वेदितव्यः । अन्तिममपाकरोति नोभयं चेदिति

अनु०- नोभयं चेन्न सिद्धं तत् ५५५

तत् उभयविलक्षणत्वं च जीवब्रह्मभेदमिथ्यात्वेऽन्यत्र वा क्वापि न सिद्धम् ।

३०सु०- नन्वनेन किमुक्तं स्यात् । अप्रसिद्धविशेषणत्वमिति चेन्न; सदसद्वैलक्षण्यस्य पक्षविशेषणत्वाभावात्; मिथ्यात्वमेव पक्षविशेषणमुपन्यस्तम्, तद्धर्म एव सदसद्वैलक्षण्यम् ।

न च विमतं बुद्धिमत्कर्तृपूर्वकमितिवद्विशेषणविशेषणेनापि प्रसिद्धेन भाव्यमिति वाच्यम्, वैषम्यात् । यद्धि व्यापककोटिनिविष्टं विवादपदं च, तस्य प्रसिद्धताऽवश्यम्भाविनी, अन्यथा व्याप्तिग्रहणपक्ष(त्व)योरसम्भवात् । अस्ति च बुद्धिमत्त्वस्यापि व्यापककोटि(टौ) निवेशादि न तु सदसद्वैलक्षण्यस्येति ।

उच्यते । यो ह्यर्थः प्रमाणसाध्यः स सम्भावितप्रकारेष्वन्यतमप्रकारवानुपलब्धः, इदं च जीवब्रह्मभेदस्य मिथ्यात्वं न सदादिप्रकारवदङ्गीकर्तुं शक्यं प्रकारत्रयस्यापसिद्धान्तपराहतत्वात्, चतुर्थस्याप्रामाणिकत्वात्; न ह्यप्रामाणिकेन प्रकारेण प्रकारवत्किञ्चिद्भवति । अतो व्यापकानुपलब्धिबाधितं जीवब्रह्मणोर्भेदस्य मिथ्यात्वं न साधयितुं शक्यमि ति समुदायार्थो विवक्षित इति न काचिदनुपपत्तिः ।

अनेनैवाभिप्रायेण टीकाऽपि नेतव्येति ।

३१सु०- दूषणान्तरमाह इति मानस्येति

अनु०- इति मानस्य दूषणम् ।५५५

मीयत इति मानम्, कृत्यल्युटो बहुलमिति वचनात् । मिथ्याशब्दार्थं विकल्प्याप्येवं दूषणमभिधानीयमित्यर्थः । तथा हि । किं मिथ्येत्यसत्त्वमुच्यते, किंवाऽनिर्वाच्यत्वम् । आद्येऽपसिद्धान्तः, द्वितीयेऽप्रसिद्धविशेषणता पक्षस्येति । सत्त्वाभावो मिथ्यापदार्थ इति चेन्न । तस्यैवासत्त्व(शब्दार्थ)पदार्थत्वेनापसिद्धान्तानिस्तारादिति ।

३२सु०- दोषान्तरमाह इतीति मानस्य लिङ्गस्य । भेदत्वहेतुरपि सन्नसन्वा सदसन्वा अनिर्वाच्यो वेति विकल्प्याद्येऽद्वैतवादिनोऽसिद्धिः, दृष्टान्तश्च साधनविकलः; द्वितीयतृतीययोर्द्वयोरपि; चतुर्थे द्वैतवादिनः इति दूषणम् अभिधातव्यमित्यर्थः । न च सदसदादौ भेदत्वसामान्यमस्ति, येन धूमवत्त्ववदयं हेतुः स्यात् ।

३३सु०- जीवो ब्रह्मणो न भिद्यते आत्मत्वाद्ब्रह्मवदि त्यादावनुमानान्तरेऽप्येवमेव विकल्प्य दूषणान्तरमभिधातव्यमित्याह इति मानस्येति

३३असु०- यद्वाऽद्वैतवादिप्रयुक्तेषु विरुद्धविषयेषु सर्वेष्वपि अनुमानेष्वेवं साध्यं हेतुं च विकल्प्य दोषो वक्तव्य इत्यतिदिशति इतीति

३४सु०- न सिद्धं तदि त्ययुक्तम्; पक्षीकृते भेदे वा, प्रपञ्चे वा, अविद्यायां वा, शुक्तिरजतादौ वा, अनिर्वचनीयत्वस्य प्रमाणेन साधयितुं शक्यत्वात् इत्यत आह न चेति

अनु०-न च मानान्तरेणैतच्छक्यं साधयितुं क्वचित् ।५५५

यदा भेदमिथ्यात्वस्य सत्त्वादिविकल्पेन दूषणाभिधानं तदा अन्तर शब्दो विशेषवचनः । यदा तु मिथ्याशब्दा(र्थं)र्थविक(ल्प्य दू)ल्पेन दूषणाभिधानं तदाऽन्यन्मानं मानान्तरम् । एतत् अनिर्वाच्यत्वम् । क्वचित् इत्युक्तस्थलेषु ।

३५सु०- तत्कथमिति चेदित्थम् । कस्यचित्पदार्थस्यानिर्वाच्यत्वे प्रत्यक्षं वा प्रमाणमुच्यते, अनुमानं वा, आगमो वा, अर्थापत्तिर्वा, उपमानं वा, अभावो वेति मनसि विकल्पान्निधाय पराङ्गीकारप्राचुर्यानुरोधेनानुमानं तावदपाकरोति अनुमानेन चेदिति

अनु०- अनुमानेन चेत्सैव ह्यनवस्था भविष्यति ।५५५

विमतमनिर्वाच्यं बाध्यत्वादि त्या द्यनुमानेन शुक्तिरजतादेरनिर्वाच्यत्वं साध्यते चेदनवस्था भविष्यति । कथम् । सैव हि अप्रसिद्धविशेषणतापरिहारार्थानुमानपरम्पराद्वारिका प्रसिद्धैवेत्यर्थः ।

यदत्र वक्तव्यं तत्प्रथमसूत्र एवास्माभिरभिहितम् ।

३६सु०- आगममपाकरोति न चेति

अनु०- न चागमस्तदर्थोऽस्ति ५५५

तदर्थः अनिर्वचनीयार्थः, अनुपलम्भादिति भावः ।

ननु कथं नास्ति, नासदासीन्नोसदासीत्तदानीमि त्यागमस्य विद्यमानत्वादित्यत आह नासदिति

अनु०- नासदासीन्न तद्वदेत् ॥५५५

इत्यागम इति शेषः । तत् अनिर्वाच्यं वस्तु । अयं भावः । पदसमन्वयबलेन प्रतीतः पदार्थसंसर्गो हि वाक्यार्थो नापरः, अन्यथाऽर्थापत्त्यादेरप्यागमान्तर्भावप्रसङ्गात् । अत्र च प्रलये सदाद्यभावमात्रं वाक्यात्प्रतीयते, न पुनरनिर्वाच्यं वस्तु; ततो नायमागमोऽनिर्वाच्यार्थ इति ।

३७सु०- मा भूदयमागमोऽनिर्वचनीयार्थः, तथाऽप्येतद्वचनबलेनानिर्वचनीयार्थः सेत्स्यति । तथा हि । अत्र तावत् प्रलये सदसदभावः प्रतिपाद्यते, तत्सामर्थ्यात् तदा विद्यमानस्यार्थस्य सत्त्वासत्त्वप्रतिषेधावगतौ परिशेषादनिर्वाच्यत्वावगतेः । न च तदा वस्तुमात्राभावः, पुनः सृष्ट्यनुपपत्तेः । अभावस्याङ्गीकार्यत्वाच्च ।

परिशेषश्चार्थापत्तिरनुमानं वेत्याशङ्कते परिशेषादिति

अनु०-परिशेषादनिर्वाच्यं यदि सिद्ध्येत् ५५५

परिशेषादनिर्वाच्यं वस्तु सिद्ध्येत् इति यदि उच्यत इति सम्बन्धः ।

अत्र ब्रूमः । भवेदिदं यद्यत्र सदसच्छब्दौ प्रतीतार्थौ स्याताम्; न चैवम्, प्रत्यक्षाप्रत्यक्षपञ्चमहाभूतपरत्वात्, न सत्तन्नासदुच्यत इत्यादौ तत्र प्रयोगात् । कुत एतदिति चेत् प्रतीतार्थत्वेऽनिष्टप्रसङ्गादित्याशयवानाह परात्मन इति

अनु०- परात्मनः । अनिर्वाच्यत्वमेव स्यात् ५५५

तर्हि सत्त्वेनाङ्गीकृतस्य परमात्मन एव अनिर्वाच्यत्वं स्यादित्यर्थः ।

कुत इत्यत आह परिशिष्टो हीति

अनु०- परिशिष्टो ह्यसौ तदा ।५५५

सदसत्प्रतिषेधसामर्थ्यात् सर्वकार्य(प्र)लयेऽवशिष्टस्य खल्वनिर्वाच्यत्वमेवेष्टव्यम् । असौ परमात्मा, यस्मात्, तदा प्रलयवेलायाम् अलीनतयाऽवशिष्टः, तस्मात् तस्यानिर्वाच्यत्वं भवेदिति ।

३७असु०- न च वाच्यं यद्यपि प्रलये परमात्मा विद्यत एव, तथाऽपि तम आसीदि त्यादिसन्निहितवाक्यात् तमोऽविद्याख्यं बुद्धिसन्निहितमिति तदुपरक्तायां बुद्धौ परिशेषप्रमाणमपि तमस एव अनिर्वाच्यतामाधास्यती ति, आनीदवातमि ति वाक्येन ब्रह्मणोऽपि बुद्धिसन्निधानात् । सत्यं ज्ञानमि ति तस्य सत्यत्वावगमादपवाद इति चेन्न, आसीदि ति तमसोऽपि सत्त्वावगमादपवादः स्यात् । सांव्यावहारिकं सत्त्वं तदिति चेत्, ब्रह्मणोऽपि तथा किन्न स्यात् ।

किञ्चास्मिन्व्याख्याने तदानीमिति व्यर्थं, सदा तमसोऽनिर्वाच्यत्वात् । अन्यपरं वाक्यमिति चेत्, तथाऽपि असन्नासीदि ति व्यर्थमेव । प्राप्त्यभावात् ।

३८सु०- न तं विदाथ य इमा जजानान्यद्युष्माकमन्तरं बभूव । नीहारेण प्रावृता जल्प्या चासुतृप उक्थशासश्चरन्ति । त इमे सत्याः कामा अनृता पिधाना इत्याद्यागमस्तर्ह्यज्ञानस्यानिर्वाच्यत्वे प्रमाणमित्यत आह न चेति

अनु०- न चान्य आगमस्तत्र ५५५

तत्र अनिर्वाच्येऽर्थे, मानमि ति शेषः ।

अन्यानृतशब्दाभ्यामनिर्वचनीयाज्ञानाभिधानात् कथं नेत्यतोऽनिर्वाच्यत्वं निर्वक्ति सदसदिति

अनु०- सदसत्प्रतियोगिनि ।५५५

सदसती प्रतियोगिनी यस्य तत्तथोक्तम् ।

यन्न सन्नाप्यसत्तद्ध्यनिर्वाच्यम् । न चात्र तत्प्रतिपादकः शब्दोऽस्ति, अनृतादिशब्दस्य त्वन्यथा व्याख्यानादिति ।

३९सु०- प्रत्यक्षं प्रतिक्षिपति न चेति

अनु०-न च प्रत्यक्षमत्रास्ति ५५५

न हि इदमनिर्वाच्यमि ति कश्चिल्लौकिकः परीक्षको वा चक्षुरादिनेक्षते । बाधोत्तरकालं मिथ्यैव रजतं प्रत्यभादि त्यनुवादात् कथं नेक्षत इति चेन्न, मिथ्याशब्दस्यासदर्थत्वात् ।

४०सु०- अर्थापत्तिमपाकरोति न चेति

अनु०- न चार्थापत्तिरिष्यते ।५५५

अनुमानात्पृथक् प्रामाणिकैरिति शेषः ।

अनुमानं चाप्रसिद्धविशेषणतया निरस्तमिति भावः ।

४१सु०- किञ्च नास्त्यसावनुपपद्यमानोऽर्थो येन कस्यचिदर्थस्य अनिर्वाच्यतापत्तिः स्यात् ।

अथ मतम् यदि वियदादिविश्वं वा शुक्तिरजतादिकं वा सत्स्यात् तदा न बाध्येत, सतो बाधायोगात्, न हि (संश्चिदात्मा) सन्नात्मा बाध्यते । यदि वाऽसत्स्यात् तर्हि न प्रतीयेत, असतः प्रतीत्ययोगात्, नहि नरि ृङ्गं भाति गवीव । अतो बाधप्रतीत्योरनुपपत्त्या अनिर्वाच्यत्वं गम्यत इत्यत आह बाधेति

अनु०-बाधायोगात् सत इति ५५५

अर्थापत्तिर्नेष्यते इति वर्तते । एकदेशोत्कीर्तनेनोक्तं सर्वमुपात्तं वेदितव्यम् । सतो बाधायोगादि त्याद्युक्तार्थापत्तिर्नानिर्वाच्यत्वं गमयितुमलमित्यर्थः । वियदादेः सत्त्वे शुक्तिरजतादेश्चासत्त्वेऽनुपपत्त्यभावादिति भावः ।

ननु यदि वियदादिकं सत्स्यात् तदा बाधो न स्यादि त्युक्तमित्यत आह बाधाभावत इति

अनु०- बाधाभावत एव हि । इष्टापत्तिः ५५५

वियदादेर्विश्वस्य बाधाभावत एव, सत्त्वे बाधो न स्यादितीष्टापादनमेतत् । नेह नानाऽस्ती ति श्रौतनिषेधात्मा बाधोऽस्तीति चेन्न, तस्य प्रा(ङ्निषि)गेव निषिद्धत्वात् । तदिदमाह हि शब्देन ।

अनेनाक्षेपकासिद्धिश्चोक्ता भवति ।

४२सु०- विमतं बाध्यं दृश्यत्वाद् भ्रान्तिवदि ति वियदादौ बाधः प्रमित, इत्यत आह न हीति

अनु०-न हि भ्रान्तावपि बाधोऽवगम्यते ।५५५

तस्माद् दृष्टान्तः साध्यविकल इत्यर्थः ।

४२असु०- कथमिति चेत् । वक्तव्यं (हि क) तर्हि कस्य बाध इति, किं ज्ञानस्योत विषयस्य ।

नाद्यः, अधिष्ठानज्ञाननाश्यत्वलक्षणस्य पराभिमतस्य बाधस्य तत्र स्वभावभङ्गुरेऽभावात्, अन्यथा प्रमितेरपि तत्प्रसङ्गात्, परमते ज्ञानस्य साक्षित्वेन विनाशायोगाच्च ।

द्वितीयं प्रतिषेधति विषयस्येति

अनु०-विषयस्य कुतो बाधो ५५५

न कुतोऽपीत्यर्थः ।

४२आसु०- कुतो नेति चेत् । विषयः कोऽभिमतः; किं शुक्त्यादिः किंवा रजतादिः । आद्ये हेतुमाह विद्यमानं हीति

अनु०- विद्यमानं हि बाध्यते ।५५५

न हि भ्रान्तावित्य तो मण्डूकप्लुत्या नेत्यनुवर्तते । विद्यमान ं यथार्थज्ञानोदयानन्तरमप्यनुवर्तमानं न हि बाध्यते । तथा सत्यात्मनोऽपि बाधप्रसङ्गादिति भावः ।

द्वितीये (युक्तिमा)हेतुमाह विद्यमानं हीति । यत्पूर्वं विद्यमानं तदेव केनचिन्नाश्यते (न त्ववि) नाविद्यमानम्, शुक्तिरजतादिकं चाविद्यमानमि ति तस्य नाश्यत्वायोगात् तद्विषयो बाधः सुतरामयुक्त इति ।

४२इसु०- असतो नाश्यत्वं नास्ति किन्तु विद्यमानस्यैवेत्यत्र दृष्टान्तावाह न हीति

अनु०-न हि वन्ध्यासुतो बा(व)ध्यो यज्ञदत्तो हि बा(व)ध्यते ।५५५

अयमत्र प्रयोगः । शुक्तिरजतं न नाश्यमसत्त्वात्; यदसत् तन्न नाश्यं यथा वन्ध्यासुतः, यद्वा यन्नाश्यं न तदसत् यथा यज्ञदत्त इति ।

४३सु०- स्यादेतत्, बाधानभ्युपगमे लौकिकवैदिकव्यवहारविरोधोऽपसिद्धान्तश्च स्यादित्यतः सर्वथाऽङ्गीकर्तव्ये बाधे तद्दृष्टान्तेन वियदादेरपि बाधायोगात् सत्त्वानुपपत्तिरित्यत आह बाधेति

अनु०- बाधायोगात् सत इति व्याप्तिरेषा क्व दृश्यते ।५५५

क्वेत्याक्षेपे ।

इदमुक्तं भवति । सत्यमङ्गीक्रियत एव बाधोऽस्माभिः, किन्त्वन्यथाविज्ञातस्य सम्यग्विज्ञानगोचरत्वलक्षणः । स तु भ्रान्ताविव वियदादावप्यस्त्येव, क्षणिकत्वब्रह्मपरिणामत्वादिरूपेण विज्ञातस्य स्थायित्वादिरूपेणावगमात्, अधिष्ठानयाथात्म्यज्ञाननाश्यत्वस्यैव प्राङ्निरस्तत्वात्, तत्साधने सिद्धसाधनता स्यात् । न च तेन वियदादौ सत्त्वप्रतिक्षेपः सम्भवति, यत् सत् तत् न बाध्यत इति व्याप्तेरनवगतत्वात्, स(तोऽप्या)त्यस्याप्यात्मनोऽन्याकारेण विदितस्य सम्यग्विज्ञानगोचरत्वस्योभयसिद्धत्वात् ।

न चार्थापत्तेः पृथक् प्रमाणत्वे किं व्याप्त्येति वाच्यम् । न हि वयमनुपपद्यमानस्यार्थस्योपपादकेनार्थेन व्याप्तेरभावं चोदयामः, किन्तु सत्त्वस्य बाधाभावेन बाधस्य वा सत्त्वाभावेन; न हि बाध एवानुपपद्यमानोऽर्थः, किन्तु प्रतीतत्वे सति बाधः; तस्य चान्यथाऽनुपपत्तिं व्युत्पादयता सर्वथाऽसत्त्वे बाधो न स्यादि ति प्रसङ्गो वा बाधात् सन्न भवती त्यनुमानं वा वाच्यम्, तदुभयं च व्याप्त्यपेक्षमेव । यदा तु प्रमाणद्वयविरोधोऽर्थापत्तिः तदा स्पष्ट एव व्याप्त्यभावो दोष इति ।

ननु बाधायोगादि ति पञ्चमी किमर्था । उच्यते । सतो बाधायोगात् बाध्यमानमिदं न सत् इति अनुमाने व्याप्तिरेषा क्व दृश्यत इति व्याख्यायते । यद्वाऽस्मदभिमतबाधाभ्युपगमे बाधायोगात् सत इत्यादिकं नोपपद्यत इति नञोऽनुवृत्त्या व्याख्या । कुत इत्याशङ्कायां व्याप्तिः इत्यादिकं व्याख्येयम् ।

४४सु०- एवं विनाशलक्षणं बाधं सिद्धवत्कृत्य शुक्तिरजतादौ वियदादौ च बाधस्यासिद्धिरभिहिता, इदानीं तामेव विवरितुं बाधस्वरूपं परं पृच्छति कश्चेति

अनु०- कश्चायं बाध उद्दिष्टो ५५५

यः अयं वियदादेः शुक्तिरजतादेश्च सत्त्वाभावसिद्ध्यर्थं बाध उद्दिष्टोऽयं कः । किं (वि)ज्ञानेन विनाशः, किंवा निवृत्तिः, यद्वा नासीन्नास्ति न भविष्यती ति कालत्रयसत्तानिषेध इति भावः ।

४४असु०- ननु विनाशनिवृत्त्योः को भेदः । उच्यते ।

केचित् खलु मायावादिनो वदन्ति, अधिष्ठानयाथात्म्यज्ञानेन सविलासाऽविद्या विनश्यति, यावन्ति ज्ञानानि तावत्यो ह्यविद्या इति, तन्मतरीत्या विनाश इत्युक्तम् ॥

अपरे तु एकैवाविद्या, तदवस्थाविशेषा एव रजताद्युपादानानि भवन्ती ति मन्वाना अधिष्ठानतत्त्वज्ञानेन, सहकार्यैरविद्या तिरोधत्त इति; तत्समयानुसारेण निवृत्तिरिति ।

यद्वा अविद्याया विद्यया विनाशो भवति, कार्यं तु रजतादिकमुपादानविनाशे स्वयमेव विलीयत इति परेषां मतम् । तदुभयानुसारेणेदं कल्पद्वयम् ।

अथवाऽलौकिकरजतोत्पादवादिनां मतमनुसृत्य विनाश इति । मायावादिनां तु मतमनुरुद्ध्य निवृत्तिरिति ।

यदि वा, विनाश इति मायावादिनां मतम् । विवेकाग्रहात्प्रवृत्तस्य विवेकग्रहे सति निवृत्तिरिति प्राभाकरमतमिति ।

४५सु०- आद्यं दूषयति न हीति

अनु०- न हि नाशोऽसतो भवेत् ।५५५

असत इत्युपलक्षणम् । असदेव रजतं प्रत्यभादि त्युत्तरानुभवबलादसदेव तावच्छुक्तिरजतम् । असतः शशविषाणवत् वि नाशः सम्भवति । स्वरूपनिवृत्तिर्हि विनाशः । न चासतः स्वरूपमस्ति, व्याघातात् । नापि वियदादेर्विनाशः सम्भवति, नित्यत्वात् । घटादेरपि मुद्गराभिघातादिनैव विनाशो नाधिष्ठानतत्त्वज्ञानेने ति पूर्वोक्तं स्मारयितुमेतदुक्तमिति हि शब्दः ।

४६सु०- द्वितीयं निराकरोति निवृत्तिश्चेति

अनु०- निवृत्तिश्चाप्रवृत्तस्य कथमेवोपपद्यते ।५५५

तिरोभावादिरूपा निवृत्तिः खल्वाविर्भावादिरूपप्रवृत्तिमतो भवेत्, सद्धर्मश्चाविर्भावः, शुक्तिरजतादिकं चासदित्युक्तम् । अतः अप्रवृत्तस्य तस्य निवृत्तिश्च कथमेवोपपद्यते ।

यद्वा अविद्यया प्रवृत्तस्य तदुपादानकस्य हि विद्यया निवृत्तिरुक्तरूपोपपद्यते । न च शुक्तिरजतादिकमविद्योपादानकं असत्त्वात् । अतः अप्रवृत्तस्य निवृत्तिश्च कथमेवोपपद्यते ।

एतेन वियदादावपि बाधासिद्धिरुक्ता वेदितव्या ।

प्राभाकरं प्रति रजतार्थिताऽभावादिना अप्रवृत्तस्य पुरुषस्य निवृत्तिः नोपपद्यत इति तत्राव्याप्तेर्नेदं बाधलक्षणमिति व्याख्येयम् ।

४७सु०- तृतीयं दूषयितुमनुवदति नासीदिति

अनु०- नासीदस्ति भविष्यच्च तदिति ज्ञानमेयता । यदि बाधः ५५५

यदेतावन्तं कालं प्रत्यभात् तत् नासीत् अस्ति भविष्यतीति त्रैकालिकसत्त्वनिषेधरूप ज्ञान विषयता (यदि) बाध इत्यर्थः ।

यद्यप्येवंविधं ज्ञानं बाध इति वक्तव्यं तथाऽपि तस्य रजतादिसम्बन्धिताज्ञापनार्थं ज्ञानमेयते त्युक्तम् ।

दूषयति तदेति

अनु०-तदाऽसत्त्वं तेनैवाङ्गीकृतं पुनः ।५५५

यद्येवं त्रैकालिकसत्त्वनिषेधलक्षणो बाधो वियदादेः शुक्तिरजतादेश्चाङ्गीक्रियते तदा असद्वैलक्षण्यमुररीकुर्वता तेनैव पुनरसत्त्वमङ्गीकृतं स्यात् । सत्ताविरहव्यतिरेकेण शशविषाणादीनामप्यसत्त्वस्यानिरूपणात्, अपसिद्धान्तप्रसङ्गान्नायं बाधः परेणाङ्गीकर्तुं शक्यत इत्याशयः ।

असिद्धश्चायं बाधो वियदादाविति प्रागेवोक्तम् ।

४८सु०- (ननु) यदुक्तं शुक्तिरजतादेरसत्त्वान्न विनाशादिलक्षणो बाधः सम्भवतीति तद(सत्)सिद्धम्, विमतं नासत् प्रतीयमानत्वात्, यत्प्रतीयते तन्न असत् यथा पटः, यच्च असत् न तत् प्रतीयते यथा शशविषाणमि ति प्रमाणेन असत्त्वविरहस्य निश्चितत्वात् ।

अत एवासत्त्वेऽनुपपत्त्यभावादर्थापत्तेरन्यथैवोपपत्तिरित्यपि प्रत्युक्तम्, प्रतीतेरेवानुपपत्तेः ।

यच्चोक्तं त्रैकालिकसत्त्वनिषेधे असत्त्वाङ्गीकारप्रसङ्ग इति तदप्यसत्, प्रतीतत्वेनासत्त्वानुपपत्तौ निषेधस्य सत्त्वोत्सारणमात्र एव पर्यवसानोपपत्तेः ।

यदप्यत्रोक्तं सत्ताविरहव्यतिरेकेणासत्त्वं नाम दुर्निरूपमिति तच्चायुक्तम्, निरुपाख्यत्वमसत्त्वमिति निरूपणात् इति चेन्न, असतः प्रतीत्यभावे खल्विदं सर्वं स्यात्, न चैवम्, असतः प्रतीतिं निराकुर्वता त्वयैव तस्या अङ्गीकार्यत्वादित्याशयवानाह प्रतीतिरिति ।

अनु०- प्रतीतिर्नासत इति वदन्नङ्गीकरोति ताम् ।५५५

वदन् इत्युपलक्षणम्, जानन्नित्यपि द्रष्टव्यम् ।

असतः प्रतीतिः न अस्ति इति निषेधं कुर्वता कुतः असतः प्रतीतिरङ्गीकार्या इत्यत आह निषेधो हीति

अनु०- निषेधो ह्यप्रतीतस्य कथञ्चिन्नोपपद्यते ।५५५

प्रतीतिर्नासत इति किमसतः प्रतीतिर्निषिध्यते किंवा प्रतीतेरसद्विषयत्वम्; आद्ये प्रतिषेधविषयतया, द्वितीये प्रतिषेध्यनिविष्टतया, अवश्यमसतः प्रतीतिरङ्गीकरणीया; तस्मात् कथञ्चित् उक्तप्रकारद्वयेन अप्रतीतस्य सम्बन्धी निषेधो नोपपद्यते । न ह्यप्रतीते भूतले घटे वा, भूतले घटो नास्ती ति प्रतिषेधो दृष्टः ।

तदनेन विमतोऽसत्प्रतीतिमांस्तत्सम्बन्धिनिषेधकर्तृत्वात् तद्व्यवहर्तृत्वाद्वा सम्मतवदि ति प्रमाणं सूचितं भवति । अवश्यं च प्रामाणिकं परीक्षकेणाभ्युपगन्तव्यम् ।

मनस्यभ्युपगमो वाचि निषेध इति स्वक्रियाविरोधो वाऽनेन सूचित इति ।

४९सु०- एवमर्थापत्तिं निरस्योपमानं च निरस्यति न चेति

अनु०-न चोपमा भवेदत्र ५५५

अत्र अनिर्वचनीयार्थसद्भावे, प्रमाणमिति शेषः । तस्याः सादृश्यादिनियतविषयत्वादीति भावः ।

५०सु०- अभावमपाकरोति प्रत्यक्षादिति

अनु०- प्रत्यक्षात्सत्त्वमेव च ।५५५

वियदादौ शुक्तिरजतादौ वा प्रत्यक्षेणानुपलम्भेन वा सत्त्वासत्त्वयोरभावसिद्धावनिर्वचनीयार्थसिद्धिरिति वक्तव्यम् । न च तद्युक्तम्; यतो वियदादौ प्रत्यक्षात्सत्त्वमेव निश्चीयते, शब्दाच्छुक्तिरजतादावसत्त्वं च निश्चीयत इति गृह्यते । प्रत्यक्षं विपरीतमनुपलम्भश्चासिद्ध इत्यर्थः ।

५१सु०- एवमनुमानादीनां प्रत्येकं दूषणमभिधाय साधारणं दूषणमाह प्रत्यक्षादिति । प्रत्यक्षेण गगनादौ सत्त्वमेव शुक्तिरजतादौ त्वसत्त्वमेव निश्चीयते । सद्गगनम् , अस्ति मेऽज्ञानम् , असदेव रजतं प्रत्यभादि ति सर्वलोकसाक्षिणः साक्षात्कारिप्रत्ययस्य दुरपह्नवत्वात् । अतस्तदनिर्वाच्यतायामाशङ्क्यमानान्यनुमानादीनि प्रत्यक्षापहृतविषयाणीति नोभयं चेन्न सिद्धं तदि ति युक्तम् ।

यद्वा जीवश्वरयोर्भेदो मिथ्या भेदत्वादि त्याद्यनुमानस्य दूषणान्तरमाह प्रत्यक्षादिति । जीवेश्वरभेदस्यावधार्यत इति शेषः । ततः प्रत्यक्षविरुद्धत्वेन कालात्ययापदिष्टत्वं जीवेश्वरभेदमिथ्यात्वादिसाधकानुमानस्येति भावः ।

५२सु०- स्यादेतत् । ईश्वरस्तावन्न प्रत्यक्षसिद्धः, शास्त्रयोनित्वस्याभ्युपगतत्वात्; नापि सर्वे जीवाः, परात्मनां परात्मानं प्रति प्रत्यक्षत्वस्यानभ्युपगमात् । न चाप्रत्यक्षवस्तुभेदः प्रत्यक्षसिद्धो दूरे तत्सत्यत्वमित्यत आह शास्त्रेति

अनु०-शास्त्रगम्यपरेशानाद् भेदः स्वात्मन ईयते ।५५५

ईयते प्रत्यक्षेणेति शेषः । उक्तं तावन्नैक एव भेदोऽनेकत्र व्यासज्य वर्तते किन्त्वेकप्रतियोगिकोऽपरधर्मिक इति; तत्प्रत्यक्षतायां च धर्मिण एव प्रत्यक्षतोपयुज्यते, प्रतियोगिनस्त्ववगममात्रं, तथा लोके दर्शनात् । तत्रेश्वरस्यात्मान्तराणां चाप्रत्यक्षत्वेन तद्धर्मिकस्य भेदस्य प्रत्यक्षेण ज्ञातुमशक्यत्वेऽपि परमेश्वरप्रतियोगिकः स्वात्मधर्मिको भेदः प्रत्यक्षेण ज्ञातुं शक्यत एव, स्वात्मनः प्रत्यक्षत्वात्, परेशानस्य च शास्त्रेणावगतत्वात् । यस्तु शास्त्रेणेश्वरं न जानाति तेन मा विज्ञायि तत्प्रतियोगिकः स्वात्मनो भेदः, शास्त्राद्विदितेश्वरस्यैव प्रत्यक्षं ततः स्वात्मनो भेदे प्रमाणमुक्तमिति ।

५३सु०- तथाऽपि कथमनुमानस्य कालात्ययापदिष्टत्वं, भेदग्राहकस्य प्रत्यक्षस्य प्राबल्यानिरूपणादि त्यत आह अनुभूतीति

अनु०- अनुभूतिविरोधेन कथमेकत्वमुच्यते ।५५५

अत्र अनुभूति शब्देन साक्षी गृह्यते । उच्यते अनुमीयते । परार्थानुमानप्रयोगस्य वचनात्मकत्वात् उच्यत इत्युक्तम्, अनुमानेनेत्यध्याहारो वा ।

एतदुक्तं भवति । साक्षिप्रत्यक्षं खलु स्वात्मनः परमात्मभेदग्राहकमिष्टम्; तच्चानुमानतः प्रबलमेव, तत्स्वरूपप्रामाण्ययोर्धर्मिकोटिनिविष्टस्य जीवस्य च ग्राहकत्वेनोपजीव्यत्वात् । अतः तद्विरोधेन कारणेन जीवब्रह्मणोरेकत्वं नानुमातुं शक्यत इति ।

५४सु०- अस्तु साक्षिप्रत्यक्षं अनुमानात्प्रबलं, तस्य ईश्वरात्स्वात्मनो भेदग्राहकत्वं तु कुतो निश्चितं, येनानुमानं बाधितविषयं स्यात् इत्यत आह किञ्चिदिति

अनु०- किञ्चित्कर्ता च दुःखीति सर्वैरेवानुभूयते । सर्वज्ञो भगवान् विष्णुः सर्वशक्तिरिति श्रुतः ॥५५५

उपलक्षणमेतत्, अल्पज्ञोऽल्पशक्तिश्चे त्यपि पूर्वार्धे ग्राह्यम्, तथा सर्वकर्ता निर्दुःख इत्यपरार्धे । अनुभूयते स्वात्मेति शेषः । श्रुतः यः सर्वज्ञः , पराऽस्य शक्तिः , स हि सर्वस्य कर्ता , निरनिष्ट , इत्यादौ इति शेषः ।

अयमभिसन्धिः । यो हि यमर्थमव(धि)गम्य तद्विरुद्धधर्माणं यमध्यक्षीकरोति स तस्मात् तस्य भेदं प्रत्यक्षतः पश्यत्येवेति सर्वसाक्षिकम् । यद्यपि भेदः प्रत्यक्षसिद्धः तथाऽपि प्रतियोगिनो वैधर्म्य दर्शनं प्रत्यक्षसाचिव्यमाचरतीति न दोषः, दृष्टं हि रत्नतत्त्वसाक्षात्कारे शास्त्रीयलक्षणज्ञानस्य साचिव्यम्, तदिहापि शास्त्रावगतसार्वज्ञादिमदीश्वरः पुरुषः स्वात्मानं तद्विरुद्धाल्पज्ञत्वादिधर्मवन्तं साक्षिणाऽनुभवंस्ततः स्वात्मनो भेदं कथं नाध्यक्षीकुर्यादिति ।

अस्त्वेकस्य जीवस्येश्वराद्भेदः साक्षिसिद्धः । तथाऽपि तं विहायान्यत्रेश्वरभेदानुमाने न प्रत्यक्षबाध इत्यत उक्तं सर्वैरेवेति । एकप्रत्यक्षबाधाभावेऽपि तत्तत्प्रत्यक्षबाधो दुष्परिहर इति भावः ।

५५सु०- ननु जीवं पक्षीकृत्येश्वराभेदसाधने भवेदयं प्रत्यक्षविरोधः, न चैवमनुमीयते, किन्त्वीश्वरं पक्षीकृत्य जीवाभेद इत्यत आह अनुभूताद्धीति

अनु०- अनुभूताद्धि भेदेन श्रुतिरेषा वदत्यमुम् ।५५५

ईश्वरं पक्षीकुर्वता हि तत्सिद्धिरवश्यं वक्तव्या । न च प्रत्यक्षादिना स सिद्ध्यतीति श्रुतिरेव ताहिका ग्राह्या । एषा (हि) च धर्मिप्रमाणभूता यः सर्वज्ञ इत्यादिका श्रुतिः अमुम् ईश्वरम् अल्पज्ञत्वादिना अनुभूतात् जीवात् भेदेन वदति । तस्मात् प्रत्यक्षबाधाभावेऽप्युपजीव्यश्रुतिविरोधेन कालात्ययापदिष्टता दुष्परिहरैव । सदावगताल्पज्ञत्वादिमज्जीवस्वरूपं प्रति सार्वज्ञादिमदीश्वरस्वरूपं प्रतिपादयन्ती श्रुतिः ततस्तं भिन्नमेव प्रतिपादयति, अनुभवस्यापलपितुमशक्यत्वात् ।

अनेनैवोभयपक्षीकारोऽपि परास्तः, उपजीव्यप्रत्यक्षश्रुतिबाधितत्वादिति ।

५६सु०- एवमनुमानं निराकृत्येदानीं तद्योऽहमि त्यादिश्रुतिं निराकरोति उपजीव्येति

अनु०- उपजीव्यविरुद्धं तु कथमैक्यं श्रुतिर्वदेत् ॥५५५

तु शब्दो विशेषार्थः; दुष्टं ह्यनुमानमप्रमा(णमेव भ)णं भवति, श्रुतेस्तु प्रतीतार्थप्रच्यावनमात्रमिति । ऐक्यं जीवेश्वरयोः ।

श्रुत्या हि यदि जीवमनूद्य तस्येश्वरैक्यं बोध्यते तदा जीवग्राहकं साक्षिप्रत्यक्षमुपजीव्यं स्यात्, तच्च भेदग्राहकमित्युक्तम्, इत्युपजीव्यविरोधः । यदि चेश्वरानुवादेन तस्य जीवाभेदो विधीयते तदा यः सर्वज्ञ इत्यादिकं श्रुत्यन्तरमेवोपजीव्यं भवेत्, तच्च भेदग्राहकमित्युक्तत्वात्, उपजीव्यविरोध एव । यदि चोभयानुवादेनाभेदमात्रबोध्यं तदोभयमुपजीव्यम्, इत्युपजीव्यप्रमाणविरोधः स्फुट एव ।

यद्यप्येतत्सर्वं प्रथमसूत्र एवोक्तम् । तथाऽपि प्रपञ्चनार्थं पुनरारभ्यत इत्यदोषः ।

५७सु०- ननूपजीव्यविरोधेनोपजीवकं बाध्यत इत्यत्र किं नियामकम्, येन प्रत्यक्षागमविरोधादनुमानागमयोरप्रामाण्यमुक्तम् ।

उच्यते । इह हि भेदाभेदविषययोरुपजीव्योपजीवकयोरुभयोरपि प्रामाण्यमेव वाऽप्रामाण्यमेव वा, एकस्य प्रामाण्यमपरस्याप्रामाण्यं वा, तत्राप्युपजीवकस्य प्रामाण्यमुपजीव्यस्याप्रामाण्यं वा, उपजीव्यस्य प्रामाण्यमुपजीवकस्याप्रामाण्यमिति पक्षाः सम्भवन्ति । तत्र न तावत्प्रथमः; विरुद्धयोः प्रामाण्यानुपपत्तेः, उपपत्तौ वा वस्तुनो द्वैरूप्यापत्तेः, भ्रान्तिबाधव्यवस्थाऽभावप्रसङ्गाच्च । न च भेदाभेदाभ्यामुपपत्तिः, निराकरिष्यमाणत्वात्, असार्वत्रिकत्वाच्च । न चानैकान्तवादेन निस्तारः, द्वयोरपि सावधारणत्वासम्भवात् ॥

नापि द्वितीयः वस्तुनो निस्स्वभावत्वापत्तेः । न चानिर्वाच्यतास्वीकारेण निर्वाहः । ब्रह्मण्यपि सम्भवादि ति पक्षद्वयम् अतिस्फुटदोषत्वात् अनिराकृत्य तृतीयं दूषयति अप्रामाण्यमिति ।

अनु०- अप्रामाण्यं यदा भेदवाचकस्य भविष्यति । स एव धर्मिणो ग्राही तदभेदः कथं भवेत् ॥५५५

भेदवाचकस्य आगमस्येत्युपलक्षणम्, भेदग्राहिणः प्रत्यक्षस्ये त्यपि द्रष्टव्यम् । एवं तदा स एव इत्यत्रापि व्याख्यातव्यम् । धर्मिणः जीवस्येश्वरस्य च । इति शब्दोऽध्याहार्यः । कथं बोध्य इति शेषः ।

इदमुक्तं भवति । यद्यज्ञानादिविशिष्टस्य जीवस्य सार्वज्ञादिविशिष्टस्य परमात्मनो ग्राहकं प्रत्यक्षमागमवाक्यं वाऽप्रमाणं स्यात् तदा जीवेश्वरयोरसिद्धौ तत्त्वमस्याद्यागमैरनुमानैश्च तदभेदबोधनं न स्यात्, निर्विषयत्वात्; तथा च कस्य विरोधात् प्रत्यक्षादेरप्रामाण्यं स्यात् । ज्ञापकश्चायमर्थो न कारकः । अखण्डार्थबोधनमपि लौकिकवाक्यन्यायमनुसृत्य पश्चाल्लक्षणया परेणाभ्युपगतम्, न पुनरेवमेव, अलौकिकप्रकारस्य बोधानङ्गत्वात् । तस्मादुपजीवकविरोधेनोपजीव्यस्याप्रामाण्यायोगात् परिशेषतश्चतुर्थप्रकार एव च सिद्ध्यतीति ।

५८सु०- भवेदेवोपजीवकादुपजीव्यं बलवत् तद्विरोधे चोपजीवकस्याप्रामाण्यम्, किन्नामास्ति तत्र विशेषः; अनेकप्रकारो ह्युपजीव्योपजीवकभावः; क्वचिद्धर्मिग्राहक(तयेति)त्वेन, क्वचित्साध्यग्राहकतया, क्वचित्तहणोपयुक्ततया, क्वापि स्वरूपग्रहणेन, कुत्रचित्प्रामाण्योपपादनेन, क्वचिद्व्याप्त्याद्यङ्गप्रतिपादकत्वेनेति । तत्र सर्वत्रोपजीव्यविरुद्धमुपजीवकं बाध्यत एव, आश्रयादिहीनस्योत्थानविरहापत्तेः । यत्र पुनः प्रतिषेधकस्योपजीवकस्य प्रतिषेध्यसमर्पकमुपजीव्यं भवति, तदा नायं न्यायः; तत्र चोपजीवकेनैवोपजीव्यस्य बाधः, निषेधार्थमेव तेन तदुपजीवनात्; दृष्टं हीदं रजतमिति ज्ञानस्य नेदं रजतमिति ज्ञानेन बाध्यत्वम् ।

तदिहापि यदुक्तम् अभेदप्रमाणयोरनुमानागमयोरुपजीव्याभ्यां प्रत्यक्षागमाभ्यां विरोधादप्रामाण्यमि ति तदयुक्तम्, प्रत्यक्षागमयोरनुमानागमौ प्रति निषेध्यसमर्पकतयोपजीव्यत्वात् । भेदनिषेधो हि न तत्प्राप्तिं विना सम्भवति, तेनात्रोपजीवकविरोधिनोरुपजीव्ययोः प्रत्यक्षागमयोरेवाप्रामाण्यमुचितम्, इत्यतो यः सर्वज्ञ इत्यादेरागमस्य तावदप्रामाण्यमपाकरोति अप्रामाण्यमिति ।

भेदवाचकस्य भेदकसार्वज्ञादिविशिष्टपरमात्मप्रतिपादकस्यागमस्य ।

एतदुक्तं भवति । समुत्थानवता खल्वनुमानेनागमेन वा विरोधिना यः सर्वज्ञ इत्याद्यागमस्याप्रामाण्यमेष्टव्यम् । अस्याप्रामाण्ये त्वनुमानादेरुत्थानमेव दुर्लभम्, दूरे तद्बाधनम्, परमात्मलक्षणस्य धर्मिणस्तदेकगम्यत्वात् । निराश्रयस्यानुमानादेः प्रवृत्त्यनुपपत्तिरिति ।

नन्वेवं तर्हि नेदं रजतमि ति ज्ञानविरोधेन इदं रजतमि ति ज्ञानस्याप्रामाण्यं न स्यात् । न न स्यात् । न हि नेदं रजतमि ति ज्ञानं रजतताविशिष्टं वस्तु धर्मीकृत्योत्पद्यते किन्तु स्वरूपमात्रम् । सर्वमपि हि, ज्ञानं धर्मिणि प्रमाणं प्रकारे तु विपर्ययः । (धर्मिण्यभ्रान्तमखिलं ज्ञानमिच्छन्ति वादिनः । विपर्ययं प्रकारे तु वदन्ति रजतादिके इति सायनशिक्षाभाष्ये वार्तिकसारवचनम् । अत्रापि तृतीयाध्याये चतुर्थपादे तथाऽन्येप्याहुः सर्वं ज्ञानं धर्मिणि प्रमाणं प्रकारे तु विपर्यय इति ।) । तदत्रापि इदं रजतमि ति ज्ञानमिदमंशे प्रमाणमिति तत्सिद्धमिदमाकारमाश्रित्य प्रवृत्तेन बाधकप्रत्ययेन विरोधात्, रजतांशे पूर्वज्ञानस्याप्रामाण्यं युज्यत एव ।

५९सु०- नन्वनेनैव न्यायेनाभेदानुमानागमविरोधेन यः सर्वज्ञ इत्यादिश्रुतेरप्रामाण्यं शक्योपपादनम् । इयमपि श्रुतिर्ब्रह्मस्वरूपमात्रे प्रमाणमिति तन्मात्रमुपजीव्यानुमानागमाभ्यां सार्वज्ञादिभेदकधर्मवैशिष्ट्यांशेऽप्रमाणीकरिष्यते; तथा च यद्धर्मिग्राहकं न तद्विरोधोऽनुमानादेः, यच्च विरोधि न तद्धर्मिप्रमाणमि त्यत आह यदिति

अनु०-यत्स्वरूपग्रहे मानं तद्धर्मे न कथं भवेत् ।५५५

यत् श्रुतिवाक्यं ब्रह्म स्वरूपग्रह णार्थं मानम् अङ्गीक्रियते, तद्धर्मे सार्वज्ञादिधर्मवैशिष्ट्याकारे कथं न मानं भवेत् ।

अयमभिसन्धिः । शुक्तिरजतादिज्ञानं हीदमंशे प्रमाणं रजतवैशिष्ट्यांशे त्वप्रमाणमिति युक्तम्, वैशिष्ट्यांशस्य बाधकप्रमाणविरुद्धत्वात्, इदमाकारस्योत्तरत्राप्यनुवृत्तेः, इदं न रजतमि ति बाधकज्ञानमुत्पद्यते न पुनः नेदं, न रजतं चे ति । न चायमत्र न्यायः, स्वरूपवद्विशिष्टांशेऽपि बाधकाभावात्; न चाभेदानुमानागमौ बाधकौ, अन्योन्याश्रयत्वात्, बाधितत्वेन श्रुतेरप्रामाण्ये सत्युपजीव्यविरोधरहितस्यानुमानादेर्बाधकत्वं, सति च तस्मिंस्तद्विरोधिन्याः श्रुतेरप्रामाण्यमिति ।

कथं चानुमानादेः श्रुतिबाधकत्वम् । न तावद्विरोधित्वमात्रेण, वैपरीत्यस्यापि सुवचत्वात्; नापि विरोध्युत्तरज्ञानत्वेन, शुक्तिरियमिति ज्ञानानन्तरं रजतमिदमिति ज्ञानस्य दर्शनात्; अनुत्तरविरोधिज्ञानं बाधकमिदं तु सोत्तरमित्यपि न, कदाचिदनुत्तरस्यापि रजतज्ञानस्य सम्भवात्; किन्तु यावच्छक्ति परीक्षितमुत्तरं विरोध्यपरीक्षितस्य पूर्वस्य बाधकं भवति । न चैवमत्रास्तीति ।

६०सु०- न केवलं बाधकाभावसाम्यादयं विभागो न युक्तः किं तर्हीत्यत आह एकेति ।

अनु०- एकविज्ञानविज्ञप्त्या द्वयं मानं भविष्यति । न चेदेकं प्रमाणं तद्द्वयमप्यत्र नो भवेत् ॥५५५

एकविधमेवेदं यः सर्वज्ञ इत्यादिश्रुतिजनितं विज्ञानं, न पुनः शुक्तिरजतादिज्ञानमिव स्वरूपमात्रे प्रमाणं, विशिष्टाकारे त्वप्रमाणमि त्यनेकविधम्; इत्येवं परीक्षासहकृतसाक्षिरूप विज्ञप्त्या ऽपीदं ज्ञान द्वयं धर्मधर्मिद्वयगर्भं विशिष्टाकारं प्रत्यपि मानं भवत्येव । वक्ष्यते चायमर्थः प्रपञ्चेन ।

यद्वा द्वयं प्रतीतिद्वयं स्वरूपवद्धर्मेऽपीति योज्यम् ।

६१सु०- अथवा यः सर्वज्ञ इत्यादिश्रुतेर्ब्रह्मस्वरूपमात्रे प्रामाण्यमप्रामाण्यं तु सार्वज्ञादिविशिष्टाकार इति वदतः कोऽभिप्रायः; किं शुक्तिरजतादिज्ञानमिवैकमेवेदं ज्ञानं विषयभेदेन प्रमाणमप्रमाणं चेति; किंवा ज्ञानद्वयमेतत्, तत्रैकं प्रमाणमपरं चाप्रमाणमिति ।

आद्यं दूषयति यदिति । पूर्व एवाभिप्रायः ।

द्वितीयं निराकरोति एकेति । एकमेवेदं विज्ञानमिति साक्षि विज्ञप्त्या नानेकत्वं कल्प्यमिति शेषः । अन्यथा स्तम्भोऽयमित्यादावपि ज्ञानद्वयकल्पनापत्तिः । तथा च सामानाधिकरण्यं न केनापि ज्ञायेत ।

६२सु०- अस्तु वेदं ज्ञानद्वयं, तथापि नैकस्याप्रामाण्यं वक्तुं शक्यते, स्वरूपज्ञानस्येव धर्मज्ञानस्याप्यबाधितत्वादित्याह द्वयमिति । ज्ञानद्वयमपीत्यर्थः । धर्मज्ञानमपीति (च) वक्तव्ये द्वयमि ति वचनं न्यायसाम्यसूचनार्थम् ।

६३सु०- एवं बाधाभावपरीक्षितत्वसाम्येऽपि श्रौतमेकं ज्ञानद्वयं वाऽङ्गीकृत्यांशतः प्रामाण्याप्रामाण्ये वदतोऽतिप्रसङ्गमाह न चेदिति तत् श्रौतं ज्ञानं, द्वयं विशिष्टाकारं प्रति, प्रमाणं न चेत्, तदा अत्र विषये एकं स्वरूपांशं प्रति अपि प्रमाणं न भवेत्, अविशेषात् । तथा च पुनरनाश्रययोरनुमानागमयोरनुत्थानमेव ।

यद्वा तत् विज्ञानम् अत्र विषये एकं विशिष्टाकारं प्रति प्रमाणं न चेत् तदा द्वयं प्रति अपि नो भवेत्, विशिष्टाकारवत् स्वरूपेऽपि प्रमाणं न भवेत्, अविशेषादिति यावत् ।

ज्ञानद्वयाङ्गीकारवादे तु अत्र ज्ञानद्वये तत् विशिष्टविषयं ज्ञानं प्रमाणं न चेत् तर्हि ज्ञान द्वयमपि प्रमाणं न भवेत्, विशिष्टज्ञानमिव स्वरूपज्ञानमप्यप्रमाणं स्यादविशेषादिति ।

६४सु०- एवमभेदानुमानागमौ प्रति यः सर्वज्ञ इति श्रुतेर्निषेध्यसमर्पकत्वेनोपजीव्यत्वं प्रत्युक्तम् । तथाऽपि नानुमानागमयोरुपजीव्यप्रमाणविरोधोऽस्ति, यः सर्वज्ञ इत्यादिश्रुतिसिद्धब्रह्मस्वरूपमात्राश्रयणेन प्रवृत्तत्वात् । न हि सार्वज्ञादिविशिष्टाकारमवलम्ब्यानुमानादिना प्रवर्तितव्यमित्यत्र नियामकमस्ति । ततो विरुद्धाकारस्यानुपयोगितयाऽनुपजीवनादुपजीव्यस्य च स्वरूपमात्रस्याविरोधित्वान्नोपजीव्यप्रमाणविरोधोऽनुमानादेः, प्रमाणविरोधस्तु कथञ्चित्स्यादि त्याशङ्कां परिहरन्नुपसंहरति धर्मीति ।

अनु०- धर्मिग्राहिविरोधस्तु तस्मान्मानस्य दूषणम् ।५५५

तु शब्दो विशेषार्थः, प्रमाणमात्रविरोधाद्व्यवच्छिनत्ति । धर्मिग्राहिण्या श्रुत्या विरोधः । मानस्य अभेदप्रमाणस्यानुमानागमरूपस्य ।

अयमाशयः । परमाणवः सावयवा इत्यादेरनुमानस्य वाक्यस्य च कथमुपजीव्यविरोधः इति वक्तव्यम् । परमाणुग्राहकेण प्रमाणेन निरवयवतयैव तेषां सिद्धत्वादिति चेन्न, तत्रापि परमाणुत्वस्यानुपयोगिनोऽनुपजीव्यत्वं किन्तु स्वरूपमात्रस्येति वक्तुं शक्यत्वात् ।

नैवं युक्तम्, निरवयवत्वादिना विना परमाणोर्धर्मीकरणासम्भवात् । स्वरूपमात्रधर्मीकरणे सिद्धार्थतापत्तिरिति चेत्, समं प्रकृतेऽपि । न हि ब्रह्मापि सार्वज्ञादिना विना शक्यं धर्मीकर्तुम्, स्वरूपमात्रधर्मीकरणे सिद्धसाधनात् । आरोपितेन सार्वज्ञादिना व्यावृत्तस्य धर्मीकरणे को दोषः, योऽयं स्थाणुः स पुरुष इतिवदिति चेन्न, आरोपितेन निरवयवत्वादिना व्यावृत्तस्य तत्रापि धर्मीकरणसम्भवात् । निरवयवत्वादिग्राहकं प्रमाणतयाऽवधृतम्, नारोपितं इति चेत्; तुल्यमत्रापि, श्रुतेरपि प्रामाण्यनिश्चयात् । तदेवं प्रमाणसिद्धेन निरवयवत्वादिना विशिष्टस्यैव यथा धर्मीकरणं तथाऽत्रापि सार्वज्ञादिना पारमार्थिकेनैव विशिष्टस्यैव धर्मीकरणमित्यतो धर्मिग्राहिविरोधो दुष्परिहर इति ।

६५सु०- स्यादेतत् । यथा खल्वभेदप्रमाणयोरनुमानागमयोरुपजीव्यविरोधान्नाभेदसाधकत्वं तथोदाहृताया भिन्नोऽचिन्त्य इत्यादिभेदश्रुतेरप्युपजीव्यविरोधान्न भेदसाधकत्वं सम्भवति । तादात्म्यप्रतियोगिकः प्रतिषेधो हि भेदो नाम, न चाप्राप्ते तादात्म्ये तत्प्रतिषेधबोधनं युक्तमि त्यभेदप्रापकं प्रमाणमुपजीव्य प्रवृत्ता भेदश्रुतिः कथं नोपजीव्यविरुद्धा ॥ किञ्च निर्भेदं स्वरूपमाश्रित्य तस्य भेदो बोधनीयः, तथा च कथं नोपजीव्यविरोधः । यथोक्तम् अभेदं नोल्लिखन्ती धीर्न भेदोल्लेखनक्षमा । तथा चाद्ये प्रमा सा स्यान्नान्त्ये स्वापेक्ष्यवैशसात् इत्यत आह नेति

अनु०-नोपजीव्यो ह्यभेदोऽत्र क्वचिद्भेदश्रुतेर्बलात् ।५५५

हि शब्दो युक्तिसूचकः, अभेद इति ताहकम् । अत्र क्वचिदिति । धर्मित्वादावित्यर्थः ।

तदयमर्थः । भेदश्रुतेर्हि न धर्मिसमर्पकत्वेनाभेदज्ञानोपजीवकत्वं तावत्, जीवेश्वरस्वरूपस्यैव धर्मित्वात्; नापि स्वरूपप्रामाण्यग्राहकत्वेन, प्रत्यक्षेणैव तत्सिद्धेः; अतो निषेध्यप्रापकतयैवेति वक्तव्यम् । न च तद्विरोधोऽप्रामाण्यमावहति, निषेधशास्त्रापलापप्रसङ्गात् ।

न च प्रमाणप्राप्तस्यायं प्रतिषेधः, किन्तु तत्त्वमस्यादिश्रुतितात्पर्यापरिज्ञानप्राप्तस्यैव ॥

यदपि निर्भेदं स्वरूपमादाय भेदो बोद्धव्य इति, तत्रापि न ययोर्भेदो बोधनीयः तयोरभेद आश्रयणीयः, किन्तु स्वगताभेदं वस्तु धर्मितयोपादाय तस्यान्यतो भेदो बोध्यते ॥ अतो जीवेशभेदश्रुतेस्तदभेदोपजीवनाभावादनपेक्षत्वलक्षणाद्बलाद्युक्तं भेदसाधकत्वमिति शेषः ।

६६सु०- किञ्च तिष्ठतु तावत् यः सर्वज्ञ इत्यादिश्रुतेरुपजीव्यत्वम्, तथाऽप्यभेदानुमानागमबाधकत्वं भवेदेव; इयं खलु श्रुतिः सार्वज्ञादिविशिष्टमीश्वरं प्रतिपादयन्ती न किञ्चिदपेक्षते, अनुमानागमौ तु सापेक्षौ, सापेक्षनिरपेक्षयोश्च निरपेक्षस्य प्राबल्यात् इत्याशयवानाह नोपजीव्यो हीति

अत्र भेदाभेदप्रमाणयोर्मध्ये । भेदश्रुतेः भेदकधर्मविशिष्टधर्मिश्रुतेः । अभेद इत्यभेदप्रमाणम्, अनपेक्षत्वोपलक्षणमेतत्, अतो बलादभेदप्रमाणबाधकत्वमि ति शेषः ।

६७सु०- स्यादेतत्, यः सर्वज्ञ इत्यादिश्रुतिर्न जीवभेदकधर्मविशिष्टं ब्रह्म प्रतिपादयति, किन्त्वनुवदत्येव; अतो नानुमानादेस्तद्बाध इत्यत आह न चेति

अनु०- न च मानान्तरोपेयं ब्रह्म तद्भवति क्वचित् ।५५५

उपेयं ज्ञेयम् । तत् इति सार्वज्ञाद्युपेतम् । क्वचित् इति भ्रान्तिप्रतिपन्नमपि न भवतीति सूचयति ।

न तावत् सार्वज्ञादिविशिष्टं ब्रह्म श्रुतिव्यतिरिक्तप्रमाणगम्यम्, शास्त्रैकयोनित्वस्य समर्थितत्वात्; नापि भ्रान्तिप्रतिपन्नम्, क्वचित्प्रमितस्यैवान्यत्रारोपात्, न च प्रमाणेन भ्रान्त्या वाऽप्राप्तस्यानुवादः सम्भवति; अतो नेयं श्रुतिरनुवादिनी, किन्नाम प्रतिपादयत्येवोक्तरूपं ब्रह्मेति ।

ननु तथाऽपि नोपजीव्यप्रमाणविरोधोऽनुमानादेः । श्रुत्युपजीवने हि स स्यात् । न चैवम्, तद्व्यतिरिक्तप्रमाणोपजीवनादि त्यत आह न चेति । वस्तुव्यवहितो वह्निरधूमस्थले प्रत्यक्षाद्यवेद्योऽपि क्वचिद्देशे प्रत्यक्षेणानुमानेन वाऽवगम्यते, प्राक् पतनोत्पत्तेरगम्यमपि गुरुत्वं क्वचित्कालेऽनुमानेन गम्यते; न चैवं ब्रह्म क्वचिन्मानान्तरोपेयम्, येन तदुपजीव्यानुमानादिप्रवृत्तिः स्यात् ।

६८सु०- अस्तु वा ब्रह्म प्रमाणान्तरवेद्यं तथाऽप्यभेदानुमानादेरुपजीव्यप्रमाणविरोधो दुष्परिहरः, श्रुतिवत् तस्यापि प्रमाणस्य भेदप्रत्यायकत्वादि त्यभिप्रायवानाह येनेति

अनु०-येन मानेन चोपेयं भेदस्तेनावगम्यते ।५५५

उपेयं ब्रह्मेति शेषः ।

तत्कथमित्यत आह स(सा)र्वज्ञेति

अनु०- सर्वज्ञानुमयैवेशो यद्युपेयः कथञ्चन । सर्वज्ञत्वगुणेनैव तया भेदोऽवगम्यते ॥५५५

धर्मादिकं कस्यचित्प्रत्यक्षं प्रमेयत्वात् घटवदि त्यादिकया सा(स)र्वज्ञसाधकया अनुमया सर्वकर्तृत्वाद्यनुमानोपलक्षणं चैतत् । एव इति प्रत्यक्षं व्यावर्तयति । कथञ्चन इत्यभ्युपगमवादोऽयमिति सूचयति । सर्वज्ञत्वे त्युपलक्षणम् । तयैवे त्यन्वयः । ईश्वरे तावत्प्रत्यक्षं शङ्कार्हमेव न भवति; अतोऽनुमानमेव वक्तव्यम्, प्रतिपक्षादिना पराहतस्यापि तस्य कथञ्चिच्छङ्कार्हत्वात् ।

अनुमानं च किञ्चित्केनचिद्विशिष्टमेव प्रतिपादयति, न तु निष्कृष्टं वस्तु । न च जीवादिसाधारणधर्मविशिष्टार्थसिद्धावीश्वरः सिद्ध्यति, तस्माद्भेदकधर्मवैशिष्ट्येेनैव तत्सिद्धिर्वक्तव्या । तथा चानुमानादेरुपजीव्यविरोधो वज्रलेपायितः ॥ यद्यप्यनुमानं स्वतः श्रुतितो दुर्बलं तथाऽपि उपजीव्यतया बाधकं भवत्येवेति ।

६९सु०- तदनेनेश्वरग्राहिकायाः श्रुतेर्भेदकधर्मविशिष्टे तस्मिन्प्रामाण्यमुपपादितम्, इदानीं जीवग्राहकस्य प्रत्यक्षस्येश्वरभेदक(वि)धर्मिणि जीवे प्रामाण्यं समर्थ्यते । तथा हि । भवतु श्रुतिरदुःखित्वसार्वज्ञादिमदीश्वरे प्रमाणम्, तथाऽपि नाभेदानुमानागमयोरुपजीव्यप्रमाणविरोधेनाप्रामाण्यम् । दुःखित्वादिरूपे हि जीवस्य तात्त्विके सति तथा स्यान्न चैवम्, अहं दुःखी त्यादेरनुभवस्य मिथ्यानुभवत्वात् । अन्तःकरणगतो हि दुःखादिरनर्थः स्वरूपतो मिथ्याभूतो जपाकुसुमारुणिमेव स्फटिके चैतन्ये चकास्ति । न च भ्रान्तिप्रतिपन्नेन भेदकेन (भ्रान्तिप्रतिपन्नभेदकेन) वस्तु भिद्यते इति अत आह नेति

अनु०- न दुःखानुभवः क्वापि मिथ्यानुभवतां व्रजेत् ।५५५

क्वापीति सर्वथेत्यर्थः । भवेदेतद्यदि अहं दुःखी त्याद्यनुभवो मिथ्यानुभवः स्यात्, न च तथा, अपि तु प्रमाणमेव । यद्यपि दुःखादिकमन्तःकरणगतं, तथाऽपि स्वरूपेण सदेव; जीवात्मनश्च तद्भोक्तृत्वेन तद्वत्त्वं तात्त्विकमेव, अल्पशक्तित्वपारतन्त्र्यादिकं तु स्वरूपगतमेवेत्याशयः ।

७०सु०- कुत इत्यत आह न हीति

अनु०- न हि बाधः क्वचिद् दृष्टो दुःखाद्यनुभवस्य तु ।५५५

तु शब्दोऽवधारणे, एवेति सम्बन्धः । असञ्जातबाधभ्रमेषु व्यभिचारपरिहाराय क्वचिद् इत्युक्तम् । न हि कदाचित् कुत्रचित् कश्चित् नाहं दुःखी किन्त्वन्तःकरणगतेनैव मिथ्यादुःखेन दुःखितया आत्मानममनि(षी)षमि ति बाधकप्रत्ययवान् दृश्यत इत्यर्थः ।

ननु विमुक्तश्च विमुच्यते तत्त्वमसी त्यादिश्रुतिरेवास्यानुभवस्य बाधिकाऽस्तीति कथं न दुःखानुभूतिर्भ्रान्तिः, अत्र हि दुःखाद्युपप्लवरहितमेवास्यात्मनस्तात्त्विकं रूपमिति प्रतिपाद्यते; इत्यत आह यदीति

अनु०- यदि दुःखानुभूतिश्च भ्रान्तिरित्यवसीयते । अदुःखिताश्रुतिः केन न भ्रान्तिरिति गम्यते ॥५५५

अवसीयते श्रुतिमाश्रित्येति शेषः । केन कारणेन । भ्रान्तिः स्वरूपतोऽर्थतश्च । गम्यते अभ्युपगम्यते, अनुभवमाश्रित्ये ति शेषः ।

इदमुक्तं भवति । भवेदेषा श्रुतिरस्यानुभवस्य बाधिका यदि निश्चितप्रमाणभावा भवेत्; न च तथा, धर्मिग्राहकानुभवविरोधेनास्माभिः तदप्रामाण्यस्य प्रतिपाद्यमानत्वात् । परस्य च तत्परिहारायाद्यापि समुद्यतत्वात् । तथा च सति श्रुतिप्रामाण्यनिश्चयेऽनुभवस्य भ्रान्तित्वं, तस्मिंश्च सति श्रुतिप्रामाण्यनिश्चय इति परस्पराश्रयत्वप्रसङ्गः ।

नन्वनुभवविरोधेन श्रुत्यप्रामाण्याभिधानेऽपि समानमेतत् । न समानम्; अनुभवस्यानपेक्षत्वात्, श्रुतेस्तदपेक्षत्वात्, अन्यथा सर्वत्र धर्मिग्राहकविरोधोच्छेदाप(त्ते)त्तिरिति ।

ननु तर्हि नेदं रजतमि त्यस्यापि रजतमिदमि ति ज्ञानं प्रति बाधकत्वमयुक्तं स्यात् । न स्यात्, नेदं रजतमि ति ज्ञानप्रामाण्यस्य साक्षिणा परीक्षया निश्चितत्वात्, इदं रजतमि ति ज्ञानस्य तदभावात् । परीक्षितप्रामाण्येनोपजीवकेनोपजीव्यस्यातथाभूतस्य बाधोपगमात्, उपजीव्योपजीवकन्यायस्य तदन्यविषयत्वात् । प्रामाण्यसन्देहे खलु न्यायानुसरणम्, निश्चिते तु प्रामाण्ये किमनेन ।

वक्ष्यति चैतदाचार्यः ।

७१सु०- एवं तर्हि श्रुतेरपि प्रामाण्यं परीक्षासहकृतेन साक्षिणा निश्चितमित्यनुभवबाधकत्वमुपपत्स्यत इत्याशयवानाशङ्कते श्रुतीति

अनु०-श्रुतिस्वरूपमर्थश्च मानेनैवावसीयते ॥५५५

स्वरूपमर्थश्च इति विवक्षाभेदेन प्रामाण्यमेवोक्तम्; जीवस्य निर्दुःखब्रह्मात्मताप्रतिपादकश्रुतिस्वरूपम् अस्याः श्रुतेः सोऽर्थः, इत्युभयत्र फलतोऽर्थभेदाभावात् । एतदेव हि प्रामाण्यमपि । मानेन साक्षिणा ।

परिहरति तच्चेदिति

अनु०-तच्चेन्मानं गृहीतं ते किं दुःखानुभवे भ्रमः ।५५५

इत्यव्ययं तृतीयार्थे । ते मत इत्यध्याहारो वा । किं किन्निमित्तम् । दुःखानुभवे भ्रम इति दुःखानुभवस्य भ्रमत्वमिति (इति) यावत्, अङ्गीक्रियत इति शेषः ॥ तत् साक्षिलक्षणं मानं दुःखानुभव विषये भ्रमः कुतोऽङ्गीक्रियत इति वा ।

एतदुक्तं भवति । साक्षिणा श्रुतिप्रामाण्यं निश्चितमिति न परेणाङ्गीकर्तुं शक्यते, तथा सति तत्प्रामाण्यस्य अङ्गीकर्तव्यत्वप्रसङ्गात् । इष्यते तदिति चेन्न, तथा सति अहं दुःखी ति दुःखादिविषयोऽपि स एवेति तत्रापि तस्य प्रामाण्यमेव ग्राह्यं स्यान्न भ्रमत्वम्; न चेत् श्रुतिप्रामाण्यग्रहणेऽपि भ्रमः स्यादिति ।

७२सु०- नन्वेकत्र प्रामाण्ये विषयान्तरेऽपि प्रामाण्येन भाव्यं, तत्राप्रामाण्ये चान्यत्रापि अप्रामाण्येन भवितव्यमि ति कुत एतत्, मा हि भूदेकस्य नियम इत्यत आह न चेति

अनु०- न च बाधविशेषोऽस्ति यदबाधितमेव तत् ।५५५

भवेदेवैकस्यापि क्वचित्प्रामाण्ये परत्राप्रामाण्यम्, कारणविशेषात् । स चोत्पत्तौ दोषो ज्ञप्तौ बाधः । दोषोऽपि बाधोन्नेय एव, यथोक्तं बलवत्प्रमाणतश्चैव ज्ञेया दोषा न चान्यथे ति, ततो बाध एव विशेषः । न च दुःखादिविषयस्य साक्ष्यनुभवस्य बाधरूपो विशेषोऽस्ति येनासौ श्रुतिप्रामाण्ये प्रमाणभूतोऽपि दुःखादौ भ्रमः स्यात् ॥

यत् यस्मादेवं, तत् तस्मात्, श्रुतिप्रामाण्यमिव, तत् आत्मनो दुःखित्वादिकमपि अबाधितमेव सत्यमेवाङ्गीकार्यमिति । यद्वा यदि अस्मादेवं (तत्) तस्मात् किं दुःखानुभवे भ्रम इति पूर्वे(णैव)ण सम्बन्धः ।

७३सु०- नन्वेतत् श्रुतिप्रामाण्यं दुःखादिकं च साक्षिगृहीतमेव, न चोभयत्र प्रामाण्यं साक्षिणो युक्तम्, परस्परविरोधात्; तत एकत्राप्रामाण्यावश्यम्भावे दुःखादावेव तदिति ग्राह्यम्, श्रुतिप्रामाण्यस्यापौरुषेयत्वादिपरीक्षासहकृतेन गृहीतत्वात्; अतो मिथ्यैव दुःखित्वादिकमिति चेन्न; दुःखादावपि सजातीयविजातीयसंवादरूपपरीक्षासद्भावात् । एवं तर्हि सन्देहान्न दुःखादिसत्यतानिश्चयो भवतां युक्त इति न श्रुतेरनुभवबाधो वक्तुं शक्यत इत्यत आह अबाधितमेवेति

तद् दुःखं सत्यमेवेत्यवधारयतोऽयमभिसन्धिः । सत्यम् । श्रुतिप्रामाण्यं दुःखादिकं च साक्षिगृहीतमेव, न चैकत्रापि बाधकमस्ति इत्युभयत्रापि प्रमाणं साक्षी । न च विरोधः, औतसत्तामन्तरेणापि श्रुतिप्रामाण्यसत्तायाः सम्भवात्; न ह्यपौरुषेयत्वादियुक्तयो विषयविशेषनियतप्रामाण्यनिश्चये (साक्षिणः) साचिव्यमाचरन्ति, किन्तु प्रामाण्यमात्रनिश्चयो । उपक्रमाद्यास्तु तत्र तत्राभासीकृता एव । न च दुःखसत्तामन्तरेण तत्र प्रामाण्यस्य सम्भवोऽस्ति; न च दुःखसत्तया श्रुतिप्रामाण्यमात्रस्य विरोधोऽस्ति, विषयान्तरेऽपि तस्य सम्भवात् । अतः सत्यमेव दुःखादिकमिति ।

७४सु०- श्रुतिरनुभवस्य बाधिका न भवति, किन्तु धर्मिग्राहकतया प्रबलेनानुभवेनैव बाध्यत इत्युक्तम् । न केवलं धर्मिग्राहकतयाऽनुभव(स्य)प्राबल्यम्, किन्नाम श्रुतिस्वरूपप्रामाण्यग्राहकत्वेनापीत्याशयवानाह श्रुतीति अर्थ इति अर्थवत्त्वं, प्रामाण्यमिति यावत् । स्वरूपतः प्रामाण्यतश्चावसिता हि श्रुतिरभिप्रेतसिद्धये प्रयोक्तव्या नान्यथा, श्रुतिस्वरूपं तत्प्रामाण्यं च मानेनैव साक्षिलक्षणेनावसीयते नान्येन । यद्यपि श्रुतिस्वरूपं श्रोत्रवेद्यं तथाऽपि श्रोत्रजनिततद्वृत्तिप्रामाण्यं यावन्न साक्षिणा गृह्यते तावन्न तत् सिद्ध्यतीत्यतः श्रुतिस्वरूपावसायोऽपि साक्षिण्येवायतते ।

यद्वा श्रुतिशब्दे(नै)न तज्जनितं ज्ञानमुच्यते । तत्र पृच्छामः । तस्य साक्षिणः प्रामाण्यं भवताऽप्यभ्युपगतं न वेति । नेति पक्षे श्रुतिस्वरूपाद्यसिद्धेर्न तद्विरोधेन दुःखाद्यनुभवस्य भ्रमत्वं वक्तुं युक्तम् । आद्यं दूषयति तच्चेदिति तत् साक्षि(स्व)रूपं प्रमाणं त्वया गृहीतं चेत् तदा दुःखानुभवस्य भ्रमत्वं किं (कथं) न कथञ्चित् । श्रुतिविरोधेन खलु तदुच्यते, सा तु स्वरूपप्रामाण्यग्राहकतयोपजीव्येनानुभवेन बाधिता कथं तद्बाधनाय प्रभवतीति ।

स्यादेतत् । श्रुतिस्वरूपप्रामाण्ययोः साक्षिणः प्रामाण्यमङ्गीक्रियते, दुःखादौ तु विषयान्तरे श्रुतिविरोधेनाप्रामाण्यमाश्रीयते, तत्कथमुक्तदोष इत्यत आह न चेति । बाधस्य बाधकत्वेन अभिमतायाः श्रुतेः विशेषो बाध्यतयाऽभिमतात्साक्षिणोऽतिशयो नास्ति । अस्ति चोक्तवक्ष्यमाणरीत्या साक्षिण एव विशेष इति । शिष्टं स्पष्टम् ।

७५सु०- किञ्च अहं दुःखी त्यादिसाक्षिणो भ्रमत्वं वदन् प्रष्टव्यः, किं सर्वत्रापि साक्षिणो भ्रमत्वमङ्गीक्रियते उत क्वचित्प्रामाण्यमपि ।

आद्ये दोषमाह श्रुतिस्वरूपमिति मानेन साक्षिणैव । तथा च तस्य भ्रान्तित्वे तन्न सिद्ध्येदिति भावः । परमार्थतो मा सैत्सीदिति च न वाच्यम्, तत्त्वावेदकत्वस्याङ्गीकृतत्वात् ।

अथ श्रुतिस्वरूपादिविषये तन्मानत्वं स्वीक्रियत इति द्वितीयमनूद्योत्तरमाह तच्चेदिति । एकत्र प्रामाण्ये परत्रापि प्रामाण्यमङ्गीकर्तव्यमित्येतत् कुत इत्यतोऽविशेषादित्याह न चेति । पूर्ववत् व्याख्यानम् ।

७६सु०- एवं साक्षिणः प्रमाणान्तरसाधारणरूपता(त्व)मुपेत्य बाधकाभावेन अहं दुःखी त्यादेर्भ्रमत्वं नोपपद्यत इत्युक्तम् ।

इदानीं साक्षिणो यथार्थत्वनियमाच्च न दुःखादिविषये भ्रमत्वशङ्कोपपद्यते, किं बाधकगवेषणादिने त्याशयवान् साक्षिणो यथार्थत्वनियमं विपक्षे बाधकेन समर्थयते बाध इति

अनु०-बाधो यद्यनुभूतेऽर्थे कथं निर्णय ईयते ।५५५

अनुभूते साक्षिप्रतीतेऽर्थे यदि बाधः प्रवर्तेत, साक्षी यदि कुत्रचिदयथार्थः स्यादिति यावत् । अयथात्वर्थस्य बाधोन्नेयत्वादेवमुक्तम् । तदा कथं स्तम्भोऽयं , कुम्भोऽयमि ति पदार्थानां निर्णय ईयते उपेयते ।

एतदेव प्रपञ्चयति कोऽपीति

अनु०- कोऽपि ह्यर्थो न निश्चेतुं शक्यते भ्रमवादिना ।५५५

भ्रमवादिना साक्षिणः क्वचिद्भ्रमत्वं वदता । (यदि) साक्षी क्वचिदयथार्थः स्यात् तदा पदार्थनिर्णयो न स्यादित्यर्थः । यथाऽऽहुरन्येऽपि ज्ञानस्य व्यभिचारित्वे विश्वासः किन्निबन्धन इति ।

७७सु०- ननु च निर्णयो निश्चय इति चावधारणात्मकं ज्ञानमुच्यते, तच्च स्तम्भकुम्भादिष्वर्थेषु तत्तत्कारणसामग्रीवशादेवोत्पद्यते । निर्णायकाभावसहकृतसमानधर्मदर्शनादिना ह्यनवधारणात्मकं ज्ञानं संशयपदवेदनीयं जन्यते, तद्विलक्षणया च सामग्रया अवधारणज्ञानम् । तत्र कः साक्षिणो याथार्थ्यनियमस्योपयोगः, किञ्च तदभावेनापनेष्यते ।

उच्यते । न स्तम्भोऽयमि त्येकाकारप्रतिनियतं ज्ञानं इह (हि) निर्णयादिशब्दैरभिधीयते, अपि तर्हि तदनन्तरभावी वस्तुतथात्वाश्वासः । तथा हि; वक्तारो भवन्ति, स्तम्भ इति (च) प्रतीयते, भवति चायं स्तम्भ इति वा वस्तुतत्त्वं तु न विद्म इति वेति । तत्कस्य हेतोः । एकाकारप्रतिनियतेष्वपि ज्ञानेषु केषाञ्चिद्भ्रमत्वस्य केषाञ्चिदभ्रमत्वस्य बहुलमुपलब्धत्वेनेदानीं जायमानेऽप्ये(ष्वे)काकारनियते ज्ञाने वस्तुतथात्वविश्वासायोगात् ।

७८सु०- भवतु वस्तुतथात्वाश्वासो वस्तुदर्शनपृष्ठभावी निर्णयः, सोऽपि तस्य दर्शनस्य भ्रमत्वाभ्रमत्वनिर्णयमेवापेक्षते यदि ज्ञानं भ्रमः स्यात् तदा वस्त्वतथाभूतमित्यवसीयते, यदि त्वभ्रमः तदा तथाभूतमि ति । एवञ्च किं साक्षिणो याथार्थ्यनियमेनोपनीयते, किञ्च तस्य भ्रमत्वेनापनीयत इत्यत आह भ्रमत्वमिति ।

अनु०- भ्रमत्वमभ्रमत्वं च यदैवानुभवोपगम् । एकस्य भ्रमता तत्र परस्याभ्रमता कुतः ॥५५५

सत्यं प्रत्ययानां भ्रमत्वाभ्रमत्वनिर्णयायत्तो वस्तुनिर्णय इति । सैव तत्र प्रत्ययेषु एकस्य स्तम्भादौ पुरुषादिप्रत्ययस्य भ्रमता (अ)परस्य स्तम्भादिप्रत्ययस्य अभ्रमता कुतो निर्णेतव्या न कुतोऽपि । कुतो यदा यतः । प्रत्ययानां भ्रमत्वमभ्रमत्वं च, अनुभवोपगं साक्षिणैवाध्यवसेयमिति ।

७९सु०- स्यादेतत्, करणदोषबाधकप्रत्ययाधीनं प्रत्ययानां भ्रमत्वमभ्रमत्वं च संवादायत्तं भविष्यति, तत्कथं तदनवधारणमित्याशङ्कां परिहरन्नुक्तमर्थं स्पष्टमाचष्टे भ्रमत्वमिति ।

अनु०-भ्रमत्वमभ्रमत्वं च सर्वं वेद्यं हि साक्षिणा । स चेत्साक्षी क्वचिद्दुष्टः कथं निर्णय ईयते ॥५५५

प्रत्ययानां भ्रमत्वमभ्रमत्वं तदवधारणोपयुक्तं च सर्वं करणदोषादिकं साक्षिणा निश्चेयम्, अनिश्चितस्य भ्रमत्वाद्यवधारणाप्रसङ्गात् । स चेत् साक्षी, क्वचित् विषये, दुष्टः अयथार्थः, स्यात्, तदा कथं कारणदोषादेर्भ्रमत्वादेर्वस्तुतथात्वादेर्वा निर्णय ईयते ।

एतदुक्तं भवति । प्रत्ययानां भ्रमत्वावधारणं का(क)रणदोषाद्यायत्तं, तथाऽपि साक्षिणो याथार्थ्यनियमाभावे न सिद्ध्येत् । न हि तत्स्वरूपेणोपयुक्तम्, अतिप्रसङ्गात्, किन्तु निश्चितमेव; तन्निश्चयश्च साक्षात् परम्परया वा साक्षिण्यायतते; स हि का(क)रणदोषादिकं स्वयमेव (वा) ताहकप्रामाण्यग्रहणेन वा निश्चित्य भ्रमत्वं निश्चिनोति । ततश्च तस्य क्वचिदयथार्थत्वेऽविश्वसनीयत्वापत्त्या न निर्णयः स्यात् । अभ्रमत्वनिश्चयस्तु न संवादाधीनः, तथा सत्यनवस्थादिदोषाः प्रादूष्युरित्युक्तम्; किन्तु केवलसाक्षिण्यायत्तः; विपर्ययशङ्कानिरासे तु संवादस्यानुप्रवेशः ।

न च संवादोऽप्यनिश्चितोऽङ्गम्, तन्निश्चयश्च साक्ष्यधीन एव, तस्य च क्वचिदयथार्थत्वे तदुभयनिर्णयोऽपि न भवेदिति ।

८०सु०- ननु साक्षिणो यथार्थत्वनियमेऽपि प्रत्ययानां भ्रमत्वाभ्रमत्वनिर्णयो नोपपद्यते । न हि याथार्थ्यं स्वरूपेणैवोपयुक्तम्, अतिप्रसङ्गात्, किन्तु निश्चितमेव । न च तन्निश्चयोपायोऽस्ति । अतस्तदनिश्चयात् का(क)रणदोषादेर्भ्रमत्वादेः स्तम्भत्वादेरनिश्चय एवे त्यत आह विशेषा इति

अनु०- विशेषाः सर्व एवैते साक्षिप्रत्यक्षगोचराः ।५५५

विशिष्यन्ते एतैरिति विशेषाः का(क)रणदोषादयः, साक्षिप्रत्यक्षगोचरा एवेति सम्बन्धः । साक्षियाथार्थ्यस्य साक्षिणैव उ(निश्चयो)पपत्तेः । अस्यार्थस्य च वक्ष्यमाणव्यवहारान्यथाऽनुपपत्तिसिद्धत्वादिति भावः ।

८१सु०- यदि साक्षी क्वचिद्व्यभिचरेत् तदा तेन अविश्वसनीयेन का(क)रणदोषादिनिश्चयो न स्यात्, तदभावे च प्रत्ययानां भ्रमत्वादि न निश्चीयेत, तथा च वस्तुनिर्णयो न स्यात्, कारणाभावे कार्या(कार्योदया)योगादित्युक्तम् । तत्र मा भूदेतत्सर्वमिति चेन्न । तथा सति हानोपादानादिसर्वव्यवहारविलोपप्रसङ्गात् । कथम् । सर्वव्यवहाराणामेतत्कार्यत्वादित्याह ऊरीकृत्य चेति

अनु०- ऊरीकृत्य च तान् सर्वान् व्यवहारः प्रवर्तते ।५५५

निश्चित्येत्यर्थः । चो ऽवधारणे । तान् सर्वान् का(क)रणदोषा(दी)न् ऊरीकृत्य व्यवहारः प्रवर्तत इति गौणं समानकर्तृकत्वम् ।

यद्वा ऊरीकृत्य कारणतयोपादाय कारणीकृत्वेति व्याख्येयम् । तथा हि इदं रजतमि ति भ्रान्त्या प्रवृत्तः, का(क)रणदोषं बाधकप्रत्ययं (चा)वावधार्य, तस्य ज्ञानस्य भ्रमत्वं निश्चित्य, नेदं रजतं, किन्तु शुक्तिरेवे ति वस्तु व्यवस्थाप्य, जहाति । तथा जलमेतदि ति प्रतीत्य, तस्य प्रत्ययस्यापातत एवान्यथात्वशङ्कायां, संवादं निवेश्य, तत्स्वरूपप्रामाण्ये गृहीत्वा, (च) अभ्रमत्वं निश्चित्य, जलमेतद्भवत्येवे त्यवधार्य, तदुपादत्त इति ।

८२सु०- ननु नायमस्ति नियमो यदुक्तरीत्या अर्थतथात्वाध्यवसायपूर्वक एव व्यवहार इति, तत्सन्देहादिनाऽपि(दपि) व्यवहारदर्शनात्; इत्यत आह साक्षिण इति

अनु०- साक्षिणो व्यवसायी तु व्यवहारोऽभिधीयते ।५५५

व्यवसायी निश्शङ्कोऽविसंवा(दिव्य)दी च व्यवहारः अस्माभिरुक्तरीत्या साक्षिणः कार्यः अभिधीयते, न तु व्यवहारमात्रम् । न च विशिष्टो व्यवहारोऽर्थतथात्वाध्यवसायपूर्वकतां व्यभिचरतीति ।

अस्तु व्यवहारविलोपः, किन्नश्छिन्नमि त्याशङ्कां परिहरन्नुक्तप्रसङ्गानां विपर्ययपर्यवसानमाह तस्मादिति

अनु०- तस्मात् सर्वप्रसिद्धस्य व्यवहारस्य सिद्धये । साक्षी निर्दोष एवैकस्सदाऽङ्गीकार्य एव न ः ॥५५५

यस्मात् साक्षिणः क्वचिदयथार्थत्वेऽविश्वसनीयत्वापत्त्या का(क)रणदोषाद्यनिश्चयप्रसङ्गेन ज्ञानानां भ्रमत्वाभ्रमत्वनिर्धारणाभावप्रसक्त्या अर्थतथात्वातथात्वनिर्णयाभावानुषङ्गेण निश्शङ्कोऽविसंवादी व्यवहारो लुप्येत, न च तल्लोपोऽङ्गीकर्तुं शक्यः, सर्वलोकप्रसिद्धत्वात्, तथाविधस्य (च) लौकिकैः परीक्षकैश्चोल्लङ्घनायोगात्, प्रमितार्थाननुमतावुन्मत्तत्वप्रसङ्गात्, तस्मात् सर्वलोकप्रसिद्धस्य निश्शङ्कस्याविसंवादिनो व्यवहारस्य कार्यभूतस्य सिद्धये वस्तुतथात्वातथात्वनिश्चयः कारण(करणी)भूतः अङ्गीकार्यः । तत्सिद्धये का(क)रणदोषादिनिश्चयद्वारा साक्षिणा ज्ञानानां भ्रमत्वाभ्रमत्वनिर्णयः अङ्गीकार्यः । तत्सिद्धये (च) साक्षिणो विश्वसनीयत्वं, तत्सिद्धये च साक्षी सदा निर्दोषो यथार्थ एव नः परीक्षकाणाम् अङ्गीकार्य इति ।

नन्वेवं तर्हि प्राभाकरादिदिशा सर्वेषामपि प्रत्ययानां यथार्थत्वनियमोऽस्त्वित्यत आह एक एवेति । एकस्यैव याथार्थ्यनियमेन सर्वस्योपपत्तौ किमप्रामाणिकेन प्रमाणविरुद्धेन सर्वप्रत्यययाथार्थ्यनियमेनेति भावः ।

किमतो यद्येवं साक्षी नियमेनार्थाव्यभिचारीत्यत आह शुद्ध इति

अनु०-शुद्धः साक्षी यदा सिद्धो दुःखित्वं वार्यते कथम् ।५५५

दुःखित्वं तेन प्रतीतं जीवस्ये ति शेषः ।

ततश्च किमित्यत आह उपजीव्येति

अनु०- उपजीव्यप्रमाणं तद्भेदग्राहकमेव हि ।५५५

श्रुत्यनुमानयोः उपजीव्यप्रमाणं तत् तस्मात् भेदग्राहकं भेदप्रमापकम् । तथ• च उपजीव्यविरोधादभेदश्रुत्यादेरप्रामाण्यमिति भावः ।

ततोऽपि किमित्यतः सूत्रार्थमुपसंहरति अत इति

अनु०- अतो जीवेशयोर्भेदः श्रुतिसामर्थ्यसुस्थिरः ।५५५

श्रुतिः भिन्नोऽचिन्त्य इत्यादिका । सामर्थ्यम् अप्रति(सत्प्रति)पक्षत्वम् ।

८३सु०- यद्येवं जीवेश्वरयोर्भेद एव पारमार्थिको व्यवस्थितः तदा तत्त्वमसी त्याद्यद्वैतश्रुतीनाम् अहं हरिरि त्यादिस्मृतीनां च का गतिः; न हि तासामनुमानवत् सर्वथा अप्रामाण्यं युक्तम्, अपौरुषेयत्वेनाप्तोक्तत्वेन च तत्कारणाभावादि त्याशङ्कापरिहाराय सूत्रम्-

ब्र०सू०-ॐ तद्गुणसारत्वात्तु तद्व्यपदेशः प्राज्ञवत् ॐ ॥

तद्व्याचष्टे तथाऽपीति

अनु०- तथाऽपि तु चिदानन्दपूर्वास्तत्सदृशा गुणाः । सारस्स्वरूपमस्यापि मुक्तावप्यवशिष्यते । अतोऽभेदवदेवैताः श्रुतयः प्रवदन्ति हि । पौराणानि च वाक्यानि सादृश्याभेदसंश्रयात् ॥५५५

यद्यपि जीवब्रह्मणोर्भेद एव तथाऽप्यभेदवत् इति सम्बन्धः । तु शब्दो विशेषार्थः, तं च वक्ष्यामः । तत्सदृशाः परमात्मगुणसदृशाः । सार इत्यनुवादेन स्वरूपमिति व्याख्यानम् । अस्य जीवस्य । कुतः । मुक्तावपि कैवल्येऽपि अवशिष्यते यतः । अभेदवत् अभेदमिव तत्र तस्येव इत्यत्रोपसङ्ख्येयमेतत् । शिष्टप्रयोगात् ।

८३असु०- यद्वा अभेद इति तत्प्रतिपादकमुपलक्ष्यते, अत एवेति सम्बन्धः । एताः परोदाहृताः । हीति मुख्ये बाधकं सूचयति । अत एवे त्यस्यैव विवरणं सादृश्येति । सादृश्यमेवाभेदः सादृश्याभेदः । सिंहो देवदत्त इत्यादिवद्गौणोऽयं व्यपदेश इति वाक्यार्थः ।

८३आसु०- औतवादिभिः खलु तत्त्वम्पदयोर्विरुद्धस्वार्थैकदेशत्यागेनैकदेशलक्षणया सामानाधिकरण्यमात्रं मुख्यमङ्गीकृतम्, ततो वरं पदद्वयस्य मुख्यार्थत्वमभ्युपगम्य सामानाधिकरण्यमात्रस्य गौणत्वमभ्युपगन्तुम्; तात्पर्यलिङ्गानि च तत्र तत्रान्यथा नीतानि ।

८४सु०- उपलक्षणं चैतत् सौत्रमभेदागमव्याख्यानम् इत्याशयवान् उक्तानुवादेन अर्थान्तरमप्याह सादृश्याच्चेति

अनु०-सादृश्याच्च प्रधानत्वात्स्वातन्त्र्यादपि चाभिदाम् ।

आहुरीशेन जीवस्य ५५५

प्रधानत्वादपि इत्यन्वयः । आहुः श्रुतयः, पौराणानि (च) वाक्यानी ति वर्तते । उक्तानुवादः प्रतिपत्तिसौकर्यार्थः । प्रधानत्वं वैशिष्ट्यम् । तत्त्वमसीत्यादिव्यपदेशः सादृश्याद्गौण इत्युक्तम् । नान्योऽतोऽस्ति द्रष्टे त्यादि निर्देशस्तु स्वातन्त्र्यप्राधान्याभ्यां लाक्षणिकः । द्रष्टृपदेन तत्रारोपितवैशिष्ट्यं स्वातन्त्र्यं चोपलक्ष्यते । तथा च द्रष्टा विशिष्टः स्वतन्त्राश्चान्यो नास्ति इत्यर्थः सम्पद्यते ।

यद्वा तत्त्वमसीत्यादिनिर्देशोऽपि प्राधान्यस्वातन्त्र्याभ्यां लाक्षणिको व्याख्यायते । तथा हि; तच्छब्देन तदीये स्वातन्त्र्यप्राधान्ये लक्ष्येते, पुनस्ताभ्यां तद्विषयता लक्ष्यते; ततश्च तत्प्रधानकस्तत्तन्त्रश्चेति वाक्यार्थो भवति ।

एतदप्युपलक्षणम् । अतत्त्वमसीत्यादिव्याख्यानान्तरमप्यत्र द्रष्टव्यम् ।

स्यादेतत् । तुशब्दो हि सौत्रोऽवधारणार्थः तेन च सादृश्यातिरिक्तोऽर्थो निवर्त्यते, तत्कथमर्थान्तरवर्णनमित्यतोऽन्यथा व्याचष्टे नेति

अनु०- न स्वरूपाभिदां क्वचित् ।५५५

क्वचित् प्रदेशे । स्वरूपाभिदां नाहुरिति तुशब्दार्थः, न तु प्राधान्यादिनिवृत्तिरिति ।

अस्त्वेवं जीवस्य ब्रह्मैक्यं, मुक्तस्य तत्कथं व्याख्येयम् । न च तदप्युक्तन्यायेनेति युक्तम्, तथा सति यत्र त्वस्ये त्यादिविशेषोक्त्यनुपपत्तेरित्यत आह स्थानैक्यमिति

अनु०- स्थानैक्यमैकमत्यं च मुक्तस्य तु विशिष्यते ।५५५

ईशेने ति वर्तते । न केवलमुक्तनिमित्तत्रयं, किन्नामैतन्निमित्तद्वयं विशिष्यते; अतो विशेषेणाभेदोक्तिरुपपद्यते । तत्र स्थानैक्येन ऐक्यव्यपदेशो लाक्षणिकः, स्थानगतस्यैकस्य स्थानिषु प्रयोगात् । ऐकमत्यनिमित्ते तु प्रयोगे लक्षितलक्षणा, विषयैक्यान्मत्यैक्यं ततश्च मतिमतामिति ।

८५सु०- किञ्च यत्सादृश्यं सज्जीवमात्रसाधारणतयोक्तं तत्संसारिण्यनभिव्यक्तं मुक्ते तु व्यक्तमि ति तदभिप्रायेणापि विशेषतोऽभेदोक्तिर्युक्तेत्याशयवानाह सादृश्यं चेति

अनु०-सादृश्यं च विशेषेण ५५५

मुक्तस्येशेने ति वर्तते ।

ननु सादृश्यादिकं जडेष्वपि विद्यते, तत्कथं तेषां सर्वं खल्विदं ब्रह्म , भूतानि विष्णुर्भुवनानि विष्णुर्वनानि विष्णुर्गिरयो दिशश्चे त्यादौ क्वचिदेव परमात्मैक्यव्यपदेशो न पुनर्जीववत् प्राचुर्येणेत्यत आह जडानामिति

अनु०- जडानां द्वयमेव तु ।५५५

तत्प्रधानकं तत्तन्त्रत्वमेव । जडानां तु इति सम्बन्धः ।

सादृश्यस्यापि तृतीयस्य विद्यमानत्वात् कथं द्वयमेव इत्यत आह भवेदिति

अनु०-भवेत्सादृश्यमत्यल्पं तृतीयं परमात्मना ।५५५

जडानामिति वर्तते । सत्यमस्ति सादृश्यं, किन्तु तत्सत्त्वा(त्ता)दिनैव, न तु जीववदानन्दादिना; अतो द्वयस्यैव सत्त्वादुपपन्नाऽप्रचुरोक्तिः ।

नन्वानन्दादिना सादृश्यं जीवेष्वपि नास्ति, केषाञ्चिज्जीवानामतद्रूपताभ्युपगमादिति चेन्मा भूत्; न हि जीवमात्रं प्रति तत्त्वमसीत्युच्यते, तस्य वेदानधिकारित्वात्; किन्तु मोक्षयोग्यं प्रतीत्यदोषः ।

अत्र स्थानैक्यं च क्षीराब्ध्यादिस्थितभगवद्रूपापेक्षयोक्तमिति न जीवजडसाधारणम् । जडाभेदव्याख्यानेन प्राज्ञवदिति दृष्टान्तोऽपि व्याख्यातो भवति ।

८६सु०- सूत्रे प्राज्ञवदित्युक्तम्, तस्या(यम)र्थः, प्राज्ञे यथाऽभेदव्यपदेशोऽमुख्यस्तथे ति । तत्र प्रतियोगिविशेषानुक्तेर्विज्ञानमानन्दं ब्रह्मेत्यादिरखिलोऽप्यभेदव्यपदेशो नित्यत्वादिसादृश्येनामुख्य इति ज्ञायेत, तन्मा विज्ञायीत्याशयवानाह ईशेति

अनु०- ईशरूपक्रियाणां च गुणानामपि सर्वशः ।

तथैवावयवानां तत्स्वरूपैक्यं तु मुख्यतः ॥५५५

रूपाणि मत्स्यादीनि । क्रियाः सृष्ट्याद्याः । गुणाः ज्ञानादयः । सर्वश इति प्रत्येकं सम्बन्धः । तथा शब्दः समुच्चये । एव शब्दस्य मुख्यत इत्यनेनान्वयः । अवयवाः हस्ताद्याः । तत्स्वरूपैक्यम् ईश्वरस्वरूपेणै(पै)क्यं तत्प्रतिपादकं वाक्यमिति यावत् । मुख्यत एव व्याख्येयमिति शेषः । तु शब्दो जडव्यावृत्त्यर्थः । तथा च जडविशेष एवायं दृष्टान्त इति भावः । न चैवं साध्यसमत्वदोषः, जीवमात्राभेदवादिनं प्रति अस्याधिकरणस्यारब्धत्वादिति ।

कुत एतदिति चेत् (न), तत्र भेददर्शने प्रत्यवायस्योक्तत्वादित्याह यथेति

अनु०- यथोदकं दुर्गे वृष्टं पर्वतेषु विधावति । एवं धर्मान् पृथक् पश्यंस्तानेवानुविधावति । इति श्रुतेः ५५५

पर्वतेषु दुर्गे शिखरे वृष्टमुदकं यथा अधो (वि)धावति, एवं पारमेश्वरान् धर्मान् ततः पृथक् पश्यंस्तानेव तद्दर्शनं अन्वेव अविलम्बेन नरकं विधावती त्यर्थः ।

८७सु०- नन्वीश्वरधर्माणां भेदाभेदौ भवताम्, तथा चात्यन्ताभेदोक्तिरमुख्या; इति सौत्रो दृष्टान्तोऽसङ्कुचितवृत्तिर्भविष्यति, इयं च श्रुतिरत्यन्तभेददर्शननिन्दापरा भवतु इत्यत आह नोभयं चेति

अनु०- नोभयं च भेदाभेदाख्यमिष्यते ।५५५

इष्यते सूत्रकृतेति शेषः । भेदाभेदौ नेष्यते इति वक्तव्ये भेदाभेदाख्यामुभयमि ति वचनं वक्ष्यमाणश्रुतिव्याख्यानानुसारेणेति ज्ञातव्यम् ।

कुतो नेष्यत इत्यत आह एकमेवेति

अनु०- एकमेवाद्वितीयं तन्नेह नानाऽस्ति किञ्चन । मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति । इति श्रुताविवेत्यस्माद्भेदाभेदनिराकृतिः ॥५५५

एकम् अभिन्नम् । एकमपि घटादिकमवयवभेदवदुपलब्धमत एव इत्युक्तम् । अद्वितीयं समाधिकरहितम् । इह ब्रह्मणि किञ्चन गुणादिकमिति नाना भूतं नास्ति । यः तु इह ब्रह्मणि विद्यमानं गुणादिकं, नाना भिन्नं, इव शब्दादभिन्नं च पश्यति, स मृत्योः अनन्तरं मृत्युं नरकम् आप्नोति । इति श्रुताविवेत्यस्मा च्छब्दात् ।

उपलक्षणं चैतत्, एवशब्दाच्च, भेदाभेदनिराकृतिः कृता ज्ञायते । अतो नेष्यत इति योजना ।

इव शब्दप्रयोगात् कथमेतल्लभ्यत इत्यत आह इवेति

अनु०- इवोभये च सादृश्य इति वाक् शब्दनिर्णये ॥५५५

उभये यदुक्तं पूर्वपदेन तत्प्रतियोगिनि द्वितीये वर्तत इत्यर्थः । अत्र च नानो(क्त्वा)क्त्या प्रयुक्त इवशब्दोऽनाना (सं)गृह्णातीति भेदाभेदाख्यमुभयं निराकृतं भवति । वाक् अस्ती ति शेषः । शब्दनिर्णयो नाम ग्रन्थविशेषः ॥

ब्र०सू०- ॐ अंशो नानाव्यपदेशादन्यथा चापि दाशकितवादित्वमधीयत एके ॐ ॥

८८सु०- केचिदिदमेवं व्याचक्षते । जीवः परमात्मनः अंशः । अंशत्वं च नारम्भकत्वम्, परमात्मनोऽनारब्धत्वात्; नापि खण्डत्वम्, अच्छेद्यत्वात्; न च प्रदेशत्वम्, प(घ)टादिवदनित्यत्वप्रसङ्गात्; किन्नाम भिन्नाभिन्नत्वम् । अत्र भेदः औपाधिकः अभेदस्तु स्वाभाविकः, उपाधिश्च अनाद्यनिर्वाच्याऽविद्येत्येके; अन्ये तु सत्यमेवान्तःकरणादिकमिति ॥

कुत एतत् । द्वा सुपर्णा , नित्यो नित्यानामि त्यादि नानाव्यपदेशात् । अन्यथा चापि तत्त्वमसि , अहं ब्रह्मास्मी त्याद्यभेदव्यपदेशात् । न चैकस्यैव जीवस्य ब्रह्मणा भेदाभेदौ, किन्तु सर्वेषाम्, यतो ब्रह्मदाशा ब्रह्मकितवा इति एके ब्रह्मणो दाशकितवादित्वमधीयत इत्यादि ।

तदिदमयुक्तम् । तथा हि । कोऽयमभेदः, किं मुख्य एवोतामुख्यः सादृश्यादिलक्षणः ।

आद्यं निराकरोति भेदस्येति

अनु०-भेदस्य मुक्तौ वचनादपि तत्पक्षनिग्रहः ।५५५

मुक्तावपि इति सम्बन्धः । तत्पक्षः मुख्याभेदपक्षः ।

जीवस्यौपाधिक एव परमात्मनो भेदः । अभेदस्तु स्वाभाविक इति वदता मुक्तौ भेदाभावः(वोवाच्यः) वाच्यः, तत्राविद्याया अन्तःकरणादेश्चाभावात् । न च तद्युज्यते, मुक्तावपि जीवब्रह्मभे(णोर्भे)दस्य प्रागुदाहृताभिः श्रुतिस्मृतिभिरभिहितत्वात् । अतः प्रमाणविरुद्धत्वादस्य पक्षस्य हेयत्वमेव ।

द्वितीयं निराचष्टे चेतनत्वादीति

अनु०-चेतनत्वादिसादृश्यं यद्यभेद इतीष्यते । अङ्गीकृतं तदस्माभिर्न स्वरूपैकता क्वचित् ॥५५५

सादृश्यम् इत्युपलक्षणम्, तत्प्रधान(क)त्वाद्यपीति द्रष्टव्यम् । अभेदोऽङ्गीकृतश्चेत् कथं तत्पक्षनिग्रह इत्युक्तम् ? इत्यत आह नेति क्वचिदिति । संसारे मुक्तौ वे(चे)त्यर्थः ।

८९सु०- न केवलं युक्तिविरुद्धो जीवब्रह्मणोर्भेदाभेदाङ्गीकारः, किं तर्हि श्रुतिविरुद्धोऽपीत्याह न केनचिदिति

अनु०-न केनचिदभेदोऽस्ति भेदाभेदोऽपि वा क्वचित् । समुदायमृते विष्णोः स्वगुणादीन्विनाऽपि वा । इति श्रुतेर्न तस्यास्ति भेदाभेदोऽपि केनचित् ॥५५५

भेदेन सहितोऽभेदो भेदाभेदः क्वचिदपी ति सम्बन्धः । वा शब्दः समुच्चये । ऋतेयोगे द्वितीयाऽप्युपसङ्ख्यातव्या, श्रौतप्रयोगात् । अपि शब्दः समुच्चये । वा शब्दो विकल्पार्थः; स च व्यवस्थितो विकल्पः; समुदायमृते(न) केन चिद्भेदाभेदो(दोऽस्ति) नास्ति, स्वगुणादीन् विनाऽभेदो नास्तीति । केन चिदपीत्यन्वयः ।

एतेन जीवब्रह्मणोर्भेदाभेदौ द्वावपि स्वाभाविकौ, न तु भेदोऽविद्याद्युपाधिनिबन्धनः, अतो मुक्तावपि भेदसद्भावान्नास्माकं मुक्तभेदवचनविरोध इति वदन् यादवप्रकाशोऽपि निरस्तः ।

क्वचित्केनचिदिति विशेषश्रुतिविरोधादिति ।

९०सु०- यद्येवं जीवब्रह्मणोर्न भेदाभेदौ कथं तर्हि सौत्रं भेदाभेदश्रुत्युदाहरणमित्यतः स्वमतेन सूत्रतात्पर्यमाह अभेदेति

अनु०-अभेदश्रुतयोंऽशत्वात् ५५५

उपलक्षणमेतत्, भेदश्रुतयश्चेत्यपि द्रष्टव्यम् । अंशत्वादेव हि उपपद्यन्त इति शेषः ।

अयमर्थः । जीवः परमात्मनोंऽश इति प्रतिज्ञातार्थे, नानाव्यपदेशादि ति पुत्रभ्रातृत्वादि नानाविधसम्बन्धव्यपदेशहेतुमभिधाय अन्यथा चापी त्यादिना अर्थापत्तिरप्युच्यते । तथा हि । जीवब्रह्मणोर्भेदमभेदं च वदन्त्यः श्रुतयस्तावद्विद्यन्ते, ताश्च जीवस्य ब्रह्मांशत्वादेव हि उपपद्यन्ते, नान्यथा । यदि जीवो ब्रह्मणो घट इव पटादत्यन्तभिन्नः स्यात् तदा अभेदश्रुतय उपरुध्येरन्, यदि वा ब्रह्माभिन्नः स्यात् तर्हि भेदश्रुतयो बाध्येरन् । न च भेदाभेदाश्रयणेन श्रुतिद्वयसामञ्जस्यं वाच्यम्, न केनचिदि त्युदाहृतश्रुतिविरोधात् । अतो भेदाभेदश्रुत्यन्यथाऽनुपपत्त्या जीवो ब्रह्मां(णों)शोऽङ्गीकार्य इत्येव सूत्रार्थ इति ।

एतदर्थं च न केनचिदि त्याद्येकवाक्यतया वा योज्यम्, यथोक्तं यतो भेदेन तस्या(य?)मभेदेन च गीयते । अतश्चांशत्वमुद्दिष्टं भेदाभेदौ न मुख्यत इति ।

९१सु०- परमात्मांशत्वं चेदुपगतं जीवस्य कथं तर्हि न भेदाभेदाङ्गीकारः; प्रकारान्तरेणांशत्वस्य निर्वक्तुमशक्यत्वात्, मत्स्यादिषु परमेश्वरांशेष्वभेदस्याङ्गीकृतत्वाच्चेत्यत आह सादृश्यं चेति

अनु०- सादृश्यं चांशताऽस्य तु ।५५५

अस्य जीवस्य, परमेश्वरांशता तु, तत् सादृश्यम् । च शब्दात् तदधीनसत्तादिमत्त्वं चेत्यर्थः ।

एतेन पुंस्त्वादिवदि त्यनेनैवेदं गतार्थमधिकरणमित्यपि निरस्तम् ।

यद्वा चशब्दोऽवधारणार्थः । सत्यम्, मत्स्यादिष्वभेदनिमित्तकोंऽशशब्दः, तथाऽपि मुख्यांशसादृश्यं तत्सत्तयैव, सत्तावत्त्वलक्षणमेव जीवस्यांशत्वं, गौणोऽयमंशशब्द इति यावत् ।

अंशशब्दस्यानेकार्थत्वं, तत्र मत्स्याद्याः स्वरूपांशा एव जीवाः भिन्नांशा एवे त्यत्र असम्भावनानिरासाय (मत्स्यादीनां स्वरूपांशत्वं जीवानां त्वतथाभूतांशत्वमि त्येतत् कुत इत्यतोऽत्र) आगमवाक्यं पठति अंशस्त्विति ।

अनु०-अंशस्तु द्विविधो ज्ञेयः स्वरूपांशोऽन्य एव च । विभिन्नांशोऽल्पशक्तिः स्यात्किञ्चित्सादृश्यमात्रयुक् । अंशिनो यत्तु सामर्थ्यं यत्स्वरूपं यथा स्थितिः । स एव चेत् स्वरूपांशः प्रादुर्भावा हरेर्यथा ।५५५

द्विविध एव न त्वेकविध एवेत्यन्वयः । किञ्चित्सादृश्यमात्रयुगिति पुरोवदुभयथा व्याख्येयम् । सामर्थ्यं सृष्ट्यादिकर्तृत्वादिलक्षणम् । स्वरूपं पूर्णानन्दादिकम् । स्थितिः सर्वगतत्वादिपरिमाणम् । स एव चेत् तत्सामर्थ्यादियुक्तश्चेदंशः तदासौ तत्स्वरूपांशो ज्ञातव्यः । प्रादुर्भावा इति तस्यैवोदाहरणम् । एवं जीवा यथे त्याद्यस्याप्युदाहरणं द्रष्टव्यम् ।

अनेन प्रकाशादिवन्नैवं पर इत्यस्य तात्पर्यमुक्तं भवति ।

९२सु०- मत्स्यादीनां जीवानां च परमेश्वरांशत्वसाम्येऽपि नैकप्रकारता, किन्तु मत्स्याद्याः स्वरूपांशा एव, जीवा विभिन्नांशा एवे त्यत्र असम्भावनानिरासाय प्रकाशवदि ति सूत्रकृता दृष्टान्ता दत्ताः; ते चायुक्ता इव प्रतीयन्ते, उभयत्र भेदाभेदसाम्या(सद्भावा)दि त्याशङ्कानिरासार्थं(य) भाष्यम् अभिमानिदेवतापेक्षयैतदि ति । तदविस्पष्टमित्यतः सौत्रान् दृष्टान्तान् स्पष्टयति सूर्येति ।

अनु०-सूर्यमण्डलमान्येकस्तत्प्रकाशाभिमानवान् । सूर्योऽथ सप्तमाब्धेश्च बाह्योदस्य च वारिपः । कठिनत्वेन मेर्वादेः पृथिव्या अपि देवता । धरादेवी ५५५

सूर्यमण्डलमान्यंशी सूर्यः तत्प्रकाशाभिमानवां स्तदंशश्चैक एव । यथे ति सर्वत्रान्वीयते । अथ शब्दः समुच्चये ।

बाह्योदस्या भिमान्यंशी वारिपः सप्तमाब्धे रभिमानी तदंशश्चैक एव ।

पृथिव्याः पञ्चाशत्कोटिविस्तीर्णाया अभिमानिन्यंशिभूता (देवता) धरादेवी मेर्वा(देर)द्यभिमानिनी देवताऽप्यं शरूपैकैव । मेरुहिमवदादेः पुरुषा अभिमानिनः पुराणेषु (प्र)सिद्धा इत्यत उक्तं कठिणत्वेनेति । यत्कठिनं(णं) सा पृथिवी ति श्रुतेर्धरादेव्येव सर्वस्याः पृथिव्या अभिमानिनी । अवान्तराभिमानिनस्त्वन्ये इति ।

अनेन स्वरूपांशो निदर्शितः ।

दार्ष्टान्तिकं दर्शयति एवमेवेति

अनु०- एवमेवैको भगवान्विष्णुरव्ययः । नानावताररूपेण स्थितः पूर्णगुणः सदा ॥५५५

भगवान् विष्णुः अंशी नानावताररूपेण स्थितः, अंश श्च एक एवेति योजना । अव्ययः सदा पूर्णगुणइत्यागामिसूत्रानुसारेणाभेदोपपादनम् ।

विभिन्नांशदृष्टान्तविवरणपूर्वकं दार्ष्टान्तिकं विवृणोति विण्मूत्रेति

अनु०- विण्मूत्राद्यभिमानिन्यो यथाऽपभ्रष्टदेवताः । सूर्यादिभ्यस्तथैवार्यं संसारी परमात्पृथक् ॥५५५

अपभ्रष्ट नामका देवता अंशरूपाः सूर्यादिभ्यः सूर्यवरुणपृथिवीभ्योंऽशिभ्यो व्युत्क्रमेण यथा पृथक् ।

९३सु०- जीवांशानामंशिनः परमेश्वरात् पृथक्तवं युक्तितः समर्थयितुं सूत्रम् अनुज्ञापरिहारौ देहसम्बन्धाज्ज्योतिरादिवदि ति । अत्रापि दृष्टान्तानामसङ्गतिमाशङ्क्याभिमानिविषयतया व्याख्याति देहेति

अनु०-देहदोषैश्च दुष्टत्वादपभ्रष्टाख्यदेवताः । अन्यास्सूर्यादिदेवेभ्यो ह्यनुग्राह्याश्च तैस्सदा । एवमेव पराद्विष्णोः पृथक् संसारिणो मताः । अनुग्राह्याश्च तेनैव तत्प्रसादाच्च मोक्षिणः । न तु मत्स्यादिरूपाणामनुग्राह्येवमिष्यते ॥५५५

पर देहगतदोषैः । देवतात्वं त्वन्तर्धानादिशक्तियोगः । चश(ब्दौ)ब्दो हेत्वोः समुच्चये । हि यस्मात्, अनुग्राह्याश्च, तैः सूर्यादिभिः, तत्प्रसादायत्तप्रतिबन्धनिवृत्तित्वाच्चेत्यपि द्रष्टव्यम् । अनुग्राह्यश्चे त्यादौ यत इति शेषः । देहदोषलिप्तत्वादित्यपि ग्राह्यम् ।

नन्वनुज्ञादिहेतुत्रयं स्वरूपांशेषु मत्स्यादिष्वस्तीत्यनैकान्तिकं, न जीवांशानां परमेश्वराद्भेदं साधयितुमलमित्यत आह न त्विति ।

अनुग्राह्यत्वमि त्युपलक्षणम् । नेष्यते नैव ते जायन्ते इत्यादिश्रुतिबलेनेति शेषः ।

९४सु०- अत्रैव सूत्रम् असन्ततेश्चाव्यतिकर इति

ब्र०सू०-ॐ असन्ततेश्चाव्यतिकरः ॐ ॥

तज्जीवांशानां परमेश्वराद्भेदमेव साधयत् प्रतीयते, न तु मत्स्यादीनामभेदमपि । अत उ(तदु)पलक्षणत्वेन व्याचष्टे गुणैरिति

अनु०- गुणैरशेषैः पूर्णत्वान्मुख्याभेदोऽपरैर्न च ।५५५

मत्स्यादिरूपाणामिति वर्तते । मुख्याभेदोंऽशिना । अपरैः जीवैः, ईश्वरस्य, अभेदः न, च तेषामपरिपूर्णगुणत्वाच्चेति ।

अनुज्ञापरिहारावि त्येतदप्येवमुपलक्षणतया व्याख्येयम् । तदर्थं वा न तु मत्स्यादिरूपाणामि ति वाक्यं योज्यम् ।

९५सु०-

ब्र०सू०-ॐ आभास एव च ॐ ॥

एवमंशस्यापि जीवस्येश्वराद्भेदः प्रमाणैः समर्थितः । यस्त्वंशत्वादभेदं साधयेत् तस्यांशशब्दवाच्यत्वमात्रत्वं चेद्धेतुस्तदाऽनैकान्तिकत्वमुक्तमेव, मुख्यांशत्वं चेद्धेतुस्तदाऽसिद्धिरिति प्रतिपादयत्, आभास एव चे ति सूत्रं व्याचष्टे अंशेति

अनु०- अंशाभासाश्च सर्वेऽपि परस्यांशा न मुख्यतः ।५५५

सर्वेऽपि जीवाः ।

जीवानामंशाभासत्वं श्रुत्यन्तरेण दृढयति यथेति

यथैषा पुरुषेच्छा या एतस्मिन्नेतदाततम् ।५५५

तथा एतस्मिन् पुरुषोत्तमे एतत् जीवजातं आततम्, एतदेवास्य तदंशत्वमिति भावः ।

नन्वेतत् श्रुतिविरुद्धं पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवी त्यस्मिन्मन्त्रे अनन्तासनश्वेतद्वीपवैकुण्ठेषु द्युशब्दवाच्येष्ववस्थितरूपत्रयवद्भूतशब्दावाच्यानां जीवानामपि परमपुरुषपादत्वाभिधानात्, इत्याशङ्क्य विशेषश्रुतिबलेन पादशब्दस्यानेकार्थत्वकल्पनं न्याय्यमित्याशयवानाह न त्विति ।

अनु०-न तु पुम्पादवत्पादा जीवा एते परात्मनः ।पूर्णास्तस्य गुणा एव प्रादुर्भावतया स्थिताः ।एवं जगाद परमा श्रुतिर्नारायणं परम् ॥५५५

पुम्पादवत् पुरुषस्यामृतपादत्रयमिव । कुतः, पूर्णाः । नारायणं प्रादुर्भावरूपम् । जीवांशेभ्यः परं विलक्षणम् । जगाद ।

९६सु०- अधिदैवादिस्वरूपनिर्णयाय पादोऽयमारब्ध इत्युक्तम्, तत्र कदृशोऽत्र निर्णयो जात इत्यतस्तं बुद्ध्यारोहाय पिण्डीकृत्याह अक्षय इति

अनु०-अक्षयो भगवान् विष्णुर्लक्ष्म्यावासो लये स्थितः ।५५५

देहादिक्षयरहित एव प्रलये स्थितः ।

अनेन असम्भवस्तु सतोऽनुपपत्तेः , नात्माश्रुतेर्नित्यत्वाच्च ताभ्यः इत्यधिकरणतात्पर्यमुक्तं भवति ।

लक्ष्म्यावास इति । देव्या अपि प्रलयेऽवस्थानोक्त्या वियत्प(देनोप)दोपलक्षितायास्तस्या न जीववज्जननमिति ।

वियदादिपदोपादानेन तदभिमानित्वदशायामेव ब्रह्मादीनां देहाद्युत्पत्तिर्न मुक्ताविति सूचितम् । तत्सूचयति मुक्तैरिति ।

मुक्तैस्सदा चिन्त्यमानो ब्रह्माद्यैस्तारतम्यगैः ।५५५

तथाऽपि सृष्टि(प्र)लयक्रमसमर्थनेन सूचितं तारतम्यं तु तत्रापि नापैतीत्याशयेनोक्तं तारतम्यगैरिति ।

विपर्ययेण तु क्रमोऽत इति सृष्टिक्रमविपर्ययेण (प्र)लये क्रमोऽभिहितः । कः तत्र सृष्टौ क्रम इत्यतस्तं दर्शयन् वियदधिकरणतात्पर्यमाह प्रकृतिरिति ।

अनु०-प्रकृतिः पुरुषः कालो वेदाश्चेति चतुष्टयम् । नित्यं स्वरूपते विष्णोर्विशेषावाप्तिमात्रतः । उत्पत्तिमदिति प्रोक्तं लक्ष्मीस्तदभिमानिनी । ततो जातः पुमान्नाम ब्रह्माऽस्यां वासुदेवतः । सूत्रात्मा प्राणनामा च देव्यौ प्रकृतिमानिनी । ततो रूपं महन्नाम ब्रह्मणोऽहङ्कृतिः शिवः । ब्रह्मणो बुद्धिनाम्नोमा तत इन्द्रो मनोभिधः ।स्कन्दश्च तत एवान्ये सर्वे देवाः प्रजज्ञिरे ॥५५५

तदभिमानिनी लक्ष्मीश्चैवमित्यर्थः । ततः तदनन्तरम् । प्राणनामा सङ्कर्षणात् । देव्यौ सरस्वतीभारत्यौ । प्रकृतिमानिनी प्रकृतिमानिन्यौ । सुपां सुलुगिति पूर्वसवर्णेति पूर्वसवर्णः । ततः प्रकृतिपुरुषाभ्याम् । ब्रह्मणः महत्तत्त्वरूपात् । ततः अहङ्कारात् । तत एव इन्द्रस्कन्दाभ्याम् । अन्ये तत्त्वाभिमानिनः ।

अत्रोपलक्षितानामप्यधिकाशङ्कानिरासाय तथा प्राणः इत्यादिना निर्णयः करिष्यत इत्यदोषः ।

सृष्टिप्रलययोः क्रमविपर्ययसमर्थनस्य तात्पर्यमाह तत्रेति

अनु०- तत्र पूर्वतनः श्रेयान् गुणैस्सर्वैस्समस्तशः ।५५५

समस्तशः समस्तेषु । तेजोऽतः , तदभिध्यानात् इत्यादेस्तात्पर्यमाह तेभ्यश्चेति ।

अनु०- तेभ्यश्च भगवान् विष्णुः५५५

श्रेयानि ति वर्तते । समस्तश इति पञ्चम्यन्तम्, अत्र वा सम्बध्यते ।

सर्वस्य जन्मलयौ परमेश्वरायत्तावित्युक्तम्, परात्तु तच्छतेरि त्यादिना प्रकृत्तिश्च, तत्तात्पर्यमाह तदधीना इति

अनु०- तदधीना इमे सदा । जन्मस्थितिलयाज्ञाननियतिज्ञानसंसृतिः । मोक्षश्च ५५५

इमे जन्माद्या मोक्षान्ता भावाः । एतेषामि ति वक्ष्यमाणमत्रापि सम्बध्यते द्वन्द्वैकवद्भावेऽपि नपुंसकत्वाभावश्छान्दसः । युवोरनाकावि ति यथा ।

मुक्तौ जन्माभावेऽपि स्थित्यादौ भगवदधीनत्वमस्त्येवेत्याह तदधीनत्वमिति ।

अनु०- तदधीनत्वमेतेषां नैव हीयते । मुक्तावपि ५५५

एतेषां ब्रह्मादीनाम् ।

परमप्रमेयमाह स एवेति

अनु०- स एवैकः स्वतन्त्रः पूर्णसद्गुणः ।५५५

उपसंहरति इतीति

इति श्रुत्युपपत्तिभ्यां पादेऽस्मिन् प्रभुणोदितम् ॥५५५

इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रानुव्याख्याने द्वितीयाध्यायस्य तृतीयः पादः ॥

इति श्रीमत्पूर्णप्रमतिभगवत्पादसुकृतेरनुव्याख्यानस्य प्रगुणजयतीर्थाख्ययतिना । कृतायां टीकायां विषमपदवाक्यार्थविवृतौ द्वितीयेऽध्यायेऽस्मिन् गगनचरणः पर्यवसितः ॥

॥ इति द्वितीयाध्यायस्य तृतीयः पादः ॥

द्वितीयाध्यायस्य चतुर्थः पादः

१सु०- यद्यपि चतुर्थपादेऽपि श्रुतिवचनानां परस्परविरोध एव परिह्रियते, तथाऽप्यध्यात्मविषयत्वेन भेदसिद्धिरिति प्रागेव सूचितम् । प्रकारान्तरेण पादभेदं दर्शयितुमाह श्रुत्यर्थ इति

अनु०- श्रुत्यर्थः श्रुतियुक्तिभ्यां विरुद्ध इव दृश्यते । यत्र तन्निर्णयं देवः सुविशिष्टोपपत्तिभिः । करोत्यनेन पादेन ५५५

यद्यपि श्रुतिरित्येवोक्तेऽपि सिद्ध्यत्यर्थ इति । वाक्यानामर्थद्वारैव विरोधस्थितेः । तथाऽप्यर्थनिर्णयायैव पादारम्भो न प्रामाण्यनिर्णयाय, अतो न मीमांसात्वहानिरिति दर्शयितुं अर्थ इत्युक्तम् ।

यद्यपि युक्तयः पूर्वपादेऽपि सन्ति तथाऽप्यागमगृहीतव्याप्त्यादिमत्त्वेनात्र प्रबला इति विशेषः । पारमार्थिके विरोधे निर्णयो दुष्कर इत्यत इवेत्युक्तम् । यत्र प्राणादिविषये, श्रुत्यर्थः जन्मादिः, युक्त्युपसर्जनाभिः श्रुतिभिः विरुद्ध इव दृश्यते, तन्निर्णयं इति योजना । युक्तिसहितश्रुतिभिः पूर्वपक्षिते कथं श्रुतिमात्रेण तद्विपरीतार्थनिर्णय इत्यत उक्तं सुविशिष्टेति अनेन बुद्धिसन्निहितेन ।

तथा प्राणाः इत्यादीनां सूत्राणां भाष्य एवार्थो विस्पष्ट इत्यतः पूर्वोत्तरप(क्षीययु)क्षयुक्तः सङ्गृह्याह तत्रेति

अनु०-तत्र स्पष्टार्थवच्छतिः । विशेषश्रुतिवैरूप्यं माहात्म्यं व्यक्तसद्गुणः । दृष्टा युक्तिः समानत्वं कर्तृशक्तिर्विमिश्रिता । युक्तयः पूर्वपक्षेषु सुनिर्णीतास्तु तादृशाः । युक्तयो निर्णयस्यैव स्वयं भगवतोदिताः ॥५५५

इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रानुव्याख्याने द्वितीयाध्यायस्य चतुर्थः पादः ॥

तत्र चतुर्थपादे । तादृशाः तच्छब्दवाच्याः । निर्णयस्य सिद्धान्तस्य । तादृशाश्चेत् कथं निर्णयं कुर्युरित्यत उक्तं सुनिर्णीतास्त्विति । तादृशाः अर्था इति शेषः । कुत एतदित्यत उक्तं स्वयमिति स्वयमेवेति सम्बन्धः ।

इति श्रीमत्पूर्णप्रमतिभगवत्पादसुकृते रनुव्याख्यानस्य प्रगुणजयतीर्थाख्ययतिना । कृतायां टीकायां विषमपदवाक्यार्थविवृतौ द्वितीयेऽध्यायेऽस्मिंश्चरणचरणः पर्यवसितः ॥ २४ ॥

॥ इति श्रीमन्न्यायसुधायां द्वितीयाध्यायस्य चतुर्थः पादः सम्पूर्णः ॥

॥ इति द्वितीयाध्यायः ॥

अथ तृतीयाध्यायः

अथ तृतीयाध्यायस्य प्रथमः पादः

१सु०-कुपिताहिफणच्छाया समीकृत्यापरं सुखम् । सेवन्ते यत्पदं धीरास्तं भजे वल-लभं श्रियः ।।५५५

साधनविचारोऽयमध्यायः ।। वैराग्यार्थे गत्यादिनिरूपणा प्रथमपाद इत्यध्यायपाद प्रतिपाद्यं भाष्य एव स्फुटम् । सङ्गतिं तु लाघवायैककृत्योपरि वक्ष्याम इत्याशयवांस्तृतीया(ध्याय)द्यपादाधिकरणपूर्वपक्षसिद्धान्तयुक्तः सङ्ग्रहेणाह स्वाभाविकेति ।

अनु०-स्वाभाविकान्यथानामसहभावान्यथोक्तयः ।अविशेषविशेषौ च सहभावो विमिश्रता ।विरुद्धोक्तिः सहस्थानं वैयर्थ्यं चान्यथागतिः ।युक्तयः पूर्वपक्षस्य गुणाधिक्यार्थतो भवौ ।उपपत्तिर्द्विरूपत्वमाधिक्यमनुरूपता ।योग्यता बलवत्वं च विभागः कारणाभवः ।क्ऌप्तिरन्या गतिश्चैव सिद्धान्तस्यैव साधकाः ।५५५

साधका इति वक्ष्यमाणं पूर्वपक्षस्ये त्यत्रापि सम्बध्यते । पूर्वपक्षस्य सिद्धान्तस्येति जातावेकवचनम् । साधका इति छान्दसो निर्देशः ।

यद्वा युक्तयः पूर्वपक्षस्ये त्यत्र साधका इति नाकृष्यते । पूर्वपक्षसम्बन्धिन्यो युक्तय इत्येवार्थः । सिद्धान्तस्यैव साधका इत्यत्र तु न्याया इति शेषः ।

२सु०- अत्र सूत्रं योनेः शरीरमिति

ब्र०सू०- ॐ योनेः शरीरम् ॐ ।।

तद्व्याख्यातं भाष्ये । स्वर्गादवाग्गतो जीवो वृष्टिद्वारा व्रीह्यादिबीजेषु सङ्क्रान्तो रेतस्सिक्पुरुषं प्रविश्य सह रेतसा मातृयोनिद्वारेण जठरं प्रविष्टः कललबुद्बुदादिक्रमेणोत्पन्नं शरीरमाप्नोतीति प्रसिद्धम् । तत्किं तथ्यमुतातथ्यमिति सन्देहः । न तथ्यमिति पूर्वः पक्षः । कुतः । देहं गर्भस्थितं क्वापि प्रविशेत् स्वर्गतो गत इत्यादिवचनात् । मान्धातृद्रोणद्रुपदकृपशुकादीनामितिहासपुराणेषु विनैव बीजादिसम्बन्धेन जननदर्शनाच्च । अन्यथासिद्धे चार्थे न बहुकल्पना युक्ता । अतस्ते वैराग्यजनना(यैवा)र्थमेवाध्यात्मविदां वादा इति । तथ्यमिति सिद्धान्तः । कस्मात् । मेघो भूत्वा वर्षति । त(द्य) इह व्रीहि यवा ओष(धिवनस्पतय)धयस्तिलामाषा इति जायन्ते । यो यो ह्यन्नमत्ति । यो वा रेतः सिञ्चति तद्रूपाद्भूय एव भवति । तद्य इह रमणीयचरणा अभ्याशो ह यत्ते रमणीयां योनिमापद्यन्ते इत्यादिश्रुतेः । न चादृष्टेऽर्थेऽन्यथासिदि्धरवकाशवती । न च वचनान्तरलिङ्गदर्शनविरोधः । क्वचिद् बीजादिसम्बन्धाभावस्यापि विद्यमानत्वेन तद्विषयत्वात् । यथोक्तम् । दिवः स्थास्नून् गच्छति । स्थावराणि दिवः प्राप्त इति श्रुतिस्मृतिभ्यामिति ।

तदिदमयुक्तं व्याख्यानम् । उत्सूत्रत्वात् । यद्यप्यत्र योनिशब्दो बीजाद्युपलक्षणः शक्यो व्याख्यातुं, तथाऽपि तत्सम्बन्धनियम एव सूत्रे प्रतीयते । न तु क्वाचित्कस्तदभावोऽपि । यदि च क्वचिद् बीजादिसम्बन्धाभावः स्यात् तदा आकस्मिकत्वं स्यादित्यत आह बीजेति

अनु०-बीजपूरुषयोनीनां सङ्गातिनियमोज्खितिम् । अथशब्देन भगवानाह ५५५

बीजशब्देन व्रीह्यादिकं रेतश्चोच्यते । सङ्गातिनियमोज्खितिं सम्बन्धातिनियमाभावम् । अयमर्थः । रेतःसिग्योगोऽथेति पूर्वसूत्रात् अथ शब्दोऽत्राप्यनुवर्तते । स च प्रकृतादर्थादर्थान्तरे

वर्तते । तथा च योनेः शरीरमापद्यते । क्वचित्तदभावेनापीति अथशब्देन भगवान् सूत्रकारो बीजादिसम्ब(न्धे नि)न्धनियमाभावं सूत्रितवानित्यतो नोत्सूत्रत्वपर्यनुयोगो युक्त इति ।

यदुक्तमेवं सत्याकस्मिकत्वप्रसङ्ग इति तत्परिहरति कारणश्चेति

अनु०- कारणतश्च ताम् ।।५५५

।। इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रानुव्याख्याने तृतीयाध्यायस्य प्रथमः पादः ।।

सु०- तां च बीजादिसम्बन्धनियमोज्खितिं कारणत आह । एतदुक्तं भवति । जन्मकारणादृष्टाकृष्टो जन्तुर्बीजादिसम्बन्धेन शरीरमापद्यत इत्युत्सर्गः । स च क्वचिज्ज्ञानतपोयोगाद्यतिशयलक्षणेन कारणविशेषेणापोद्यते । यथा क्षुद्रजन्तुयातनाशरीरोत्पत्तावपवाद इति । तथा चोक्तम् । विशेषकारणादेव विशेषाज्जनिरिष्यते । सामान्यजननं चैव नॄणां सामान्यहेतुत इति । अतो युक्तमेतद्व्याख्यानमिति ।।

इति श्रीमत्पूर्णप्रमतिभगवत्पादसुकृतेरनुव्याख्यानस्य प्रगुणजयतीर्थाख्ययतिना । कृतायां टीकायां विषमपदवाक्यार्थविवृतौ तृतीयेऽध्यायेऽयं प्रथमचरणः पर्यवसितः ।। ३१ ।।

।। इति श्रीमन्न्यायसुधायां तृतीयाध्यायस्य प्रथमः पादः ।।

अथ तृतीयाध्यायस्य द्वितीयः पादः

१सु०- भक्तिरस्मिन्पाद उच्यते । भक्तयर्थं हि भगवन्महिमोक्तिरि ति पादप्रतिपाद्यं भाष्य एव स्फुटम् । सङ्गतिं तु उत्तरत्र वक्ष्याम इत्याशयवानेतत्पादाधिकरणेषु पूर्वपक्षसिद्धान्तयुक्तः सङ्ग्रहेणाह पश्चादिति

अनु०-पश्चाददृष्ट्यविज्ञानकालदुःखपृथग्भवाः ।। स्थानभेदो विरुद्धत्वं न्यायसाम्यं स्वतो भवः ।। गुणसाम्यमयोगाश्च तर्कबाधो विलोमता ।। नानाभावः प्रलोभश्च युक्तयः पूर्वपक्षगाः । अशक्यकर्तृताशक्तिः स्वतो बोधस्तथैव च ।। अमानक्ऌप्तिसन्मानव्यवस्थाऽत्यल्पता भवाः ।। विशेषदृष्टिवाक्ये च पुंशक्तिः सुनिदर्शनम् ।।अलौकिकत्वमाधिक्यं स्वातन्त्र्यं निर्णयप्रमाः ।।

पूर्वपक्षगाः पूर्वपक्षसम्बन्धिन्यः । निर्णयप्रमाः । सिद्धान्तनिर्णयार्थानि प्रमाणानि ।

२सु०- योनेः शरीरमित्येतदवसानैः सूत्रैर्जीवस्य जन्मावगतम् । जातस्य च स्वप्नाद्यवस्थासम्बन्धः प्रसिद्धः । तत्र स्वप्नावस्थाप्रवर्तकत्वलक्षणो महिमा भगवतोऽत्राधिकरणे निर्णीयते । तथा हि । स्वप्नो नामार्थज्ञानात्मकः । तत्र तावत् स्वाप्नार्थानां करितुरगादीनां परमेश्वरायत्तता नोपपद्यते । असत्यत्वात् । न तावदिमेऽनादिनित्याः । स्वप्नावस्थातः प्रागूर्ध्वं चोपलब्धिप्रसङ्गात् । न हि विद्यमाना अपि उपलब्धिसाधनेषु चक्षुरादिष्वनुपरतेषु नोपलभ्यन्ते, उपलभ्यन्ते च उपरतेष्विति सम्भवति । न चान्यत्र गताः । अन्यैरप्यनुपलम्भात् । मध्यमपरिमाणाश्चैते दृश्यन्ते । न च तथाविधमनादिनित्यं किमपि दृष्टम् ।

नाप्युत्पत्तिनाशवन्तः । तथात्वेऽपि प्रागूर्ध्वमुपलम्भप्रसक्तेः । न च वाच्यं विद्युदादिवत्तदैवोत्पत्तिर्विनाशश्चेति । इत्थम्भावे प्रमाणाभावात् प्राङ्मृदादीनामूर्ध्वं कपालादीनां चोपलम्भापत्तेश्च । न चैतेषां (तात्कालिक)तत्कालीनजन्मन्युपादानं निमित्तं च पश्यामः ।

कर्ता च न तावज्जीवात्मा । द्रष्टुर्निर्व्यापारत्वात् । अपरस्य चादर्शनात् ।

नापीश्वरः । प्रमाणाभावात् । भ्रान्तित्वं चैतेषाम्, स्वप्नमायासरूपे ति स्वप्नमनोरथो यथे त्यादिश्रुतिस्मृतिभ्यामावेद्यते । शिष्टमपव्याख्यानानुवादे वक्ष्यामः । तदेवं न स्वाप्नानामर्थानामीश्वराधीनत्वम् । नापि तज्ज्ञानस्य । तस्यापि निमित्ताभावेनापरमार्थत्वात् । न तावच्चक्षुरादीनां त(त्र निमि)न्निमित्तत्वम् । तेषामुपरतत्वात् ।

नापि मनसः । रूपादिमत्यर्थे स्वातन्त्र्याभावात् । अत एव न साक्षिणः । इन्द्रियाप्रवृत्तौ लिङ्गशब्दयोरपि नावकाशः । अपरोक्षाकारं चेदमवभासते । अतोऽर्थज्ञानरूपा स्वप्नावस्था नेश्वराधीनेति प्राप्ते तत्प्रतिविधानाय उपोद्घातमाह वासना इति

ब्र०सू०-ॐ सन्ध्ये सृष्टिराह हि ॐ ।। ।

ॐ निर्मातारं चैके पुत्रादयश्च ॐ ।। ।

ॐ मायामात्रं तु कार्त्स्न्येनानभिव्यक्तस्वरूपत्वात् ॐ ।।।

अनु०-वासनाः सर्ववस्तूनामनाद्यनुभवागताः । सन्त्येवाशेषजीवानामनादिमनसि स्थिताः ।५५५

भावनाऽपरनामकाः संस्काराः । सर्वग्रहणप्रयोजनमुत्तरत्र भविष्यति । ननु भावनाख्यसंस्कारोऽनुभवजन्यः । न च सर्वजीवानां सर्ववस्त्वनुभवोऽस्ति । तत्कथमशेषजीवानां सर्ववस्तुवासनाः सन्त्येवेत्यत उक्तम् अनादीति । अनाद्यनुभवप्रवाहोत्पन्नाः । वासनानामात्मसमवेतत्वं वैशेषिकादिभिरभ्युपगतम् । तन्निरासार्थमुक्तं मनसि स्थित्वा इति । जातावेकवचनम् । सादिनो मनसः कथमनादिवासनासम्बन्ध इत्यत उक्तम् अनादीति

३सु०- एतदेव प्रपञ्चयति त्रिगुणात्मकमिति

अनु०-त्रिगुणात्मकं मनोऽस्त्येव यावन्मुक्तिस्सदातनम् ।तत्रैवाशेषसंस्काराः सञ्चीयन्ते सदैव च ।५५५

मनस एव संस्काराश्रयत्वं नात्मन इत्यत्रोपपत्तिसूचनाय त्रिगुणात्मकमित्युक्तम् । गुणात्मकमित्येवोक्ते परिमाणादिगुणात्मकमित्यपि प्रतीतिः स्यात् । तदात्मनोऽपि समानमित्यतः त्रिग्रहणम् । तथा च जीवात्मा न भावनाश्रयः सत्त्वादिगुणानात्मकत्वादीश्वरवत् । भावना वा सत्त्वादिगुणात्मकद्रव्याश्रया संस्कारत्वाद्वेगादिवत् । तच्च परिशेषान्मन एवेत्युक्तं भवति । सत्त्वादिगुणानभ्युपगन्तारं प्रति तु तत्स्थानेऽचेतनपदं प्रयोक्तव्यम् । त्रिगुणात्मकग्रहणं (च) स्वरूपकथनम् । अस्त्येव सर्व(दैवेति)देति शेषः । तथा सति मोक्षेऽपि सत्त्वात् स्वप्नाद्यवस्थापत्तिरित्यत उक्तं विवृणोति यावदिति

यद्यपि मनः स्वरूपेण नित्यमेव तथाऽपि जीवसम्बन्धस्तस्य मोक्षावधिरित्यत इदमुक्तम् । (तद्वै देवं) तद्वै जैवं मनो येनानन्द्येव भवतीति मुक्तावप्यात्मनो मनःसम्बन्धश्रवणात् कथं यावन्मुक्तिरित्युक्तमित्यतो वा त्रिगुणात्मकमित्युक्तम् । आत्मस्वरूपमनसो मुक्तौ सत्त्वेऽपि जडमनोऽभिप्रेत्यायमवधिरुक्त इति । चः तस्मादित्यर्थे । तत्रैव न त्वात्मनि ।

४सु०- एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि चे ति मनसो जन्मश्रवणात् कथमनादित्वमुच्यत इत्यत आह सूक्ष्मत्वेनेति

अनु०-सूक्ष्मत्वेन लये सच्च प्राकृतैरुपचीयते । सृष्टिकाले यदा तन्न कुतः संसारसंस्थितिः ।५५५

शब्द एवार्थे । प्राकृतैः। अहङ्काराद्यैः । मन इति वर्तते । प्रलये सतोऽप्युपचयापेक्षया जन्मश्रुतिरिति भावः । कुत एषा कत् तदा प्रलये तन्न स्यात् । यदि च प्रलये तन्न स्यात् तदा आत्मनः संसारावस्थानं न स्यात् । न च मा भूत् प्रलये संसारावस्थानमिति युक्तम् । मुक्तानां पुनः संसारानुपपत्त्या सृष्ट्यनुपपत्तिप्रसङ्गात् । अविद्याकामकर्माद्यधीनः संसार इति चेन्न । अविद्यादेरेव संसारत्वात्, मनः परं कारणमामनन्ती त्यादिस्मृतिविरोधाच्च ।

तथा च श्रुतिः । नित्यं मनोऽनादित्वान्न ह्यमनाः पुमांस्तिष्ठती ति । पुमान् संसारीत्यर्थः ।

५सु०- किमतो यद्येवं सर्ववस्त्वनुभवाहितसंस्कारसद्भाव इत्यत आह संस्कारैरिति

अनु०-संस्कारैर्भगवानेव सृष्ट्वा नानाविधं जगत् ।।५५५ स्वप्नकाले दर्शयति ५५५

अत्र सृष्ट्वा इत्यनेन अनादिनित्यत्वपक्षदोषा अनभ्युपगमेनैव निरस्ताः । स्वप्नकाल एव सृष्ट्वा । इत्यनेन प्रागूर्ध्वं चोपलम्भप्रसङ्गो निराकृतः । सृष्टेः संहारोपलक्षणत्वात् । संस्कारैः। इत्युपादानकर्तनम् । न च तेषां गुणत्वेनोपादानत्वानुपपत्तिः । मनोवृत्तित्वेन द्रव्यत्वात् । संस्काराणां चातीन्द्रियत्वेन त्र्यणुकजन्मविनाशयोरिव प्रागूर्ध्वं चानुपलम्भो न दोषाय । भगवान् । इति कर्तृनिर्देशः । तदैव सृष्टिसंहारकरणमसम्भावितमित्यतः अशक्यकर्तृताशक्तिसूचनाय भगवान् । इत्युक्तम् ।

एवं च सत्यदृष्टादिनिमित्तं प्रसिद्धमेव । न केवलमेवमर्थानां सत्यत्वसम्भवेन भगवदधीनत्वम्, अपि तु तज्ज्ञानस्यापीत्युक्तं दर्शयतीति । जीवायेति शेषः । दर्शनसाधनं च मन एवेति वक्ष्यति । दर्शनं चानुभवो विवक्षितः । तेन स्मरणमेवैतदिति मतं निरस्तं भवति ।

स्मरणत्वं खल्वस्य तच्चिह्नस्य तदित्युल-लेखस्य सद्भावाद्वा कल्प्यते । असन्निहितगोचरत्वाद्वा संस्कारप्रभवत्वाद्वा ।

नाद्यः । इदमित्युल-लेखेन तदभावात् । अत एव स्मृतिविपर्यासोऽयमिति चेन्न । स्मृतित्वस्यैवासिद्धेः ।

न द्वितीयः । विषयसान्निध्यस्योपपादितत्वात् ।

न तृतीयः । पदार्थजन्मनि संस्कारस्योपक्षीणत्वेनासिद्धेः । तस्मात् यथा मनोरथे ध्याने वा संस्कारयोनीनर्थान्मनसाऽनुभवति एवं स्वप्नेऽपीति किमनुपपन्नम् । इयांस्तु विशेषः । मनोरथादौ प्रयत्नपूर्विका पदार्थसृष्टिः । स्वप्ने पुनरीश्व(रेच्छाधी)राधीनैवेति ।

६सु०- अपरे तु भवत्येवायमनुभवः । किन्तु जागरानुभूतस्मर्तव्यार्थ एवेति मन्यन्ते । तदप्यसत् । तथा हि । किमयमनुभवो यथार्थ उत अयथार्थः । नाद्यः । बाह्यार्थानां देशकालविप्रकृष्टत्वेन तदनुपपत्तेः । द्वितीये वक्तव्यं, किमयमगजे गजत्वोल-लेखीत्ययं अयथार्थः, किंवा गज एवासन्निकृष्टे सन्निकृष्टत्वोल-लेखीति अयथार्थः । आद्ये नायं गजः किन्तु गवय एवेति बाधोदयः स्यात् । द्वितीये नायं सन्निकृष्टः किन्नाम विप्रकृष्ट इति बाधो भवेत् । न चैतदस्ति । तस्मात्संस्कारप्रभवसन्निकृष्टसत्यार्थप्रमितिरेवेयमिति युक्तम् । कथं तर्हि श्रुतिस्मृतिषु स्वप्नप्रतीतेर्भ्रान्तित्वमुच्यत इत्यत आह भ्रान्तिरिति ।।

अनु०- भ्रान्तिर्जाग्रत्त्वमेव हि ।५५५

जाग्रत्त्वं। इति तत्प्रतीतिमुपलक्षयति । एव । इति पदार्थस्वरूपं व्यावर्तयति । जाग्रत्वं । जागरानुभूतपदार्थैरेकत्वम् । स्वप्ने हि तात्कालिकतयाऽदृष्टचरानेव तनयादीन् दृष्टचरतयाऽनुसन्धत्ते । यद्वा जाग्रत्त्वं नाम गगनादीनां नित्यत्वादिकम् । घटादीनां मृदाद्युपादानकत्वं बाह्यार्थक्रियाक्षमत्वमित्यादि ग्राह्यम् । जाग्रत्त्वप्रतीतेर्भ्रान्तित्वात् तद्विषयं श्रुत्यादिकमिति भावः ।

स्यादेतत् । जाग्रत्त्वस्यापि संस्कारोऽस्त्येवेति सोपादानत्वसम्भवात् कथं तत्प्रतीतिः भ्रान्तिरित्युच्यते । अन्यथाऽर्थप्रतीतिरपि भ्रान्तिः स्यादविशेषादिति ।

मैवम् । न हि वयं कारणसामग्रीसम्पादनसम्भवमात्रेणार्थानां सत्यतामातिष्ठामहे । किन्तु बाधाभावेनेति वक्ष्यामः । सामग्रयभावेनासत्यत्वं ब्रुवाणं प्रति तु तदसिदि्ध(रा)रेवावेदिता । अस्ति च जाग्रत्ता(त्त्व)प्रतीतेर्बाधः । स्वाप्न एवायं न जागरानुभूत इत्याद्युदयात् । तदिदमुक्तं हि शब्देन ।

७सु०- जाग्रत्त्वप्रतीतिरेव भ्रान्तिरित्ययुक्तम् । अर्थानामपि केषाञ्चिदसत्त्वेन तत्प्रतीतेरपि भ्रान्तत्वात् । स्वप्नेऽपि स्वशिरश्च्छेदादयोऽपि प्रतीयन्ते । न च तदुत्पत्तावुपादानमस्ति । अननुभूतत्वेन संस्कारोदयायोगात् । अननुभूतेऽपि संस्कारोदयाभ्युपगमे अदृष्टे चाश्रुते इत्यादिश्रुतिस्मृतिविरोधः स्यात् । कदाचिदननुभूतार्थस्मृतिरप्यापद्येत । ततो यद्यपि साक्षात्स्वशिरश्च्छेदादेर्बाधो नास्ति तथाऽपि कारणानुपपत्त्याऽसत्त्वमङ्गीकार्यमेवेत्यत आह अदृष्टे चेति

अनु०-अदृष्टे चाश्रुते भावे न भाव उपजायते । अदृष्टादश्रुताद्भावान्न भाव उपजायते । इति श्रुतिपुराणोक्तिरनादित्वात्तु युज्यते ।५५५

भावे पदार्थे । भावो वासना । पञ्चमी सप्तम्यर्थे । उक्तिरित्यतः परस्तुशब्दो बोद्धव्यः । अनादित्वात् संसारस्येति शेषः । संसारस्यानादित्वात् क्वचिज्जन्मनि स्वशिरश्च्छेदादेरप्यनुभवसम्भवेन संस्कारोपपत्तेः । सत्यत्वेऽपि श्रुतिपुराणोक्तिर्युज्यत एव, न तु विरुध्यते । विनाप्यनुभवेन संस्कारोदयाभ्युपगमे हि सा विरुध्येतेति । अत्राश्रुतग्रहणेनात्रापि जन्मनि श्रवणजनितसंस्कारः सम्भवतीति सूच्यते । यत्र तु श्रवणाद्यपि नास्ति तत्रानादित्वं निवेशितम् । अनेन यत्पूर्वं सर्वग्रहणं कृतं तदुपपत्तये वा अनाद्यनुभवपरम्परोक्ता तस्य सर्वस्योपयोगः

कथितो भवति ।

८सु०- ननु (च) शशविषाणादिप्रतीतौ कथम् । न हि भवान्तरेऽपि तदनुभवः सम्भवति । यथापूर्वमिति सर्वकल्पानामेकविधत्वश्रवणात् । मैवम् । शशविषाणादिप्रमाऽभावेऽपि शब्दादिना भ्रान्तिसम्भवेन संस्कारोपपत्तेः । येन तु शशविषाणादिकं भ्रान्त्याऽपि न प्रतिपन्नं तस्य कथम् । न हि (सर्वोऽपि) सर्वत्र भ्राम्यतीति नियमोऽस्ति । नापि स्वप्ने न तत्पश्यतीति नियन्तुं शक्यते । उच्यते । किमत्र शशादीनां विषाणादीनां चोपादानासम्भवेनासत्त्वमुच्यते । उत शशत्वादिविषाणित्वादिसामानाधिकरण्यादेः ।

आद्यं निराकरोति कदाचिदिति

अनु०-कदाचिद्दर्शनायोग्यं यत्तत्रापि विभागतः । दृष्टं ५५५

यत्स्वप्ने दृश्यत इति शेषः । विभागतः सामानाधिकरण्येन विना दृष्टं जागरे । यद्यपि शशत्वविषाणित्वादीनां सामानाधिकरण्यं शशविषाणादिसम्बन्धविशेषो वा जागरे नानुभूतस्तथाऽपि विविक्तं शशत्वादिकमनुभूतमेवेति तत्संस्कारसम्भवे(न) न शशादीनामसत्त्वं वाच्यमिति ।

द्वितीये सम्प्रतिपत्तिमुत्तरमाह समेति

अनु०- समाधिकरणं दृश्यतेऽत्र स च भ्रमः ।५५५

भावप्रधानो निर्देशः । उपलक्षणं चैतत् । दृश्यत इत्यत्र प्रकृत्यर्थं स इति परामृशति । यदित्यनुवर्तते । अत्र स्वप्ने न केवलं जाग्रत्त्वमिति चार्थः । यस्योपादानं सम्भवति बाधश्च नास्ति तदेव हि प्रागेवशब्देन व्यवच्छिन्नमिति भावः ।

९सु०- भवेदेतत्सर्वं यदि स्वाप्नार्थानां वासनोपादानत्वादौ प्रमाणं स्यात् (भवेत्) ।

न चैतत्पश्याम इत्यत आह वासनेति

अनु०-वासनामात्रमूलत्वाज्जाग्रद्वत्स्पष्टता न च ।५५५

वासनामात्रोपादानत्वादेव हि स्वाप्नार्थानां जागरोपलब्धानामिव स्पष्टता बाह्यार्थक्रियासामर्थ्यलक्षणा नास्ति । अन्यथा सा स्यादित्यर्थः ।

अयमभिसन्धिः । स्वाप्नास्तावद्घटादयो नासन्तो बाधाभावात् । नाप्यनादिनित्याः । पूर्वोत्तरमनुपलम्भात् । न (च) निरुपादानोत्पत्तिरुपपन्ना । ततोऽवश्यमुपादानेऽनुसरणीये । न तावद्बाह्य(त्ते बाह्य)मृदाद्युपादानाः । बाह्यार्थक्रियासामर्थ्यरहितत्वात् ।

विमतो घटो न बाह्यमृदाद्युपादानको बाह्यमृदाद्युपादानकार्यक्रियारहितत्वात् (पटवत्) इति प्रयोगात् । अन्यथा तत्प्रसङ्गात् ।

न चोपादानान्तरमस्ति । ततः परिशेषाद्वासनोपादानका एवेति । चशब्देन भगवत्कर्तृकत्वे तात्कालिकोत्पत्तिविनाशित्वे च परिशेषम् य एष सुप्तेषु जागर्ति एतस्माद्ध्येव पुत्रो जायते न तत्र रथा इत्यादिश्रुतिं च प्रमाणं समुच्चिनोति ।

तदनेन प्रबन्धेन सन्ध्ये सृष्टिराह हि , निर्मातारं चैके पुत्रादयश्च , मायामात्रं तु कार्त्स्न्येनानभिव्यक्तस्वरूपत्वात् इति त्रिसूत्री व्याख्याता भवति ।

१०सु०- अन्ये पुनरन्यथैतानि सूत्राणि व्याचक्षते ।

तथा हि । न तत्र रथा न रथयोगा न पन्थानो भवन्त्यथ रथान् रथयोगान् पथः सृजत इत्यादि श्रूयते । तत्र संशयः । किं प्रबोध इव स्वप्नेऽपि पारमार्थिक सृष्टिराहोस्विन्मायामयीति । तत्र तावत्प्रतिपद्यन्ते । सन्ध्ये सृष्टिराह हि । प्रबोध(स्वापस्थान)सम्प्रसाद(योः सं)स्थानयोः सन्धौ, भवतीति सन्ध्यं स्वाप्नस्थानम् । तत्र तथारूपैव सृष्टिः । कुतः । यतः प्रमाणभूता श्रुतिरेवमाह । अथ रथान्रथयोगान्पथः सृजत इत्यादि ।

निर्मातारं चैके पुत्रादयश्च ।। अपि चैके शाखिनः सन्ध्ये कामानां निर्मातारमात्मानमामनन्ति । य एष सुप्तेषु जागर्ति कामं कामं पुरुषो निर्मिमाण इति । पुत्रादयश्च तत्र कामा अभिप्रेयन्ते काम्यन्त इति, न पुनरिच्छाविशेषाः । शतायुषः पुत्रपौत्रान्वृणीष्वे ति प्रकृतेषु पुत्रादिषु कामानां त्वा कामभाजं करोमी ति कामशब्दस्य प्रयुक्तत्वात् ।

प्राज्ञं चैनं निर्मातारं प्रकरणवाक्यशेषाभ्यां प्रतीमः । अन्यत्र धर्मादन्यत्राधर्मादि त्यादेः प्राज्ञस्य हीदं प्रकरणम् । वाक्यशेषोऽपि तदेव शुक्रं तद्ब्रह्मे त्यादिः । प्राज्ञकर्तृका च सृष्टि(स्तथाभूता )र्यथारूपा समधिगता जागरिताश्रया तथा स्व(स्वा)प्नाश्रयाऽपि भवितुमर्हति ।

तस्मात् तथाभूतैव सन्ध्ये सृष्टिरिति ।

एवं प्राप्ते प्रत्याह मायामात्रं तु कार्त्स्न्येनानभिव्यक्तस्वरूपत्वात् ।।

तु शब्दः पक्षं व्यावर्तयति । मायेत्यनादिरनिर्वाच्याऽविद्योच्यते । मायैव सन्ध्ये सृष्टिर्न परमार्थगन्धोऽप्यस्ति । कुतः । कार्त्स्न्येनानभिव्यक्तस्वरूपत्वात् । देशकालनिमित्तसम्पत्तिरबाधश्च कार्त्स्न्यं तेनाभिव्यक्तस्वरूपत्वाभावात् ।

तथा हि । न तावत्स्वप्ने रथादीनामुचितो देशः सम्भवति । न हि संवृते देहदेशे रथादयोऽवकाशं लभेरन् ।।

न च वाच्यं बहिः कुलायादमृतश्चरित्वे ति श्रुतेः स्थितिगतिप्रत्ययभेदाच्च बहिर्देहात्स्वप्नं पश्यतीति ।। सुप्तस्य जन्तोर्योजनशतान्तरितं देशं क्षणमात्रेण पर्येतुं विपर्येतुं च ततः(सर्वतः)सामर्थ्या(भावा)सम्भवात् ।

क्वचिच्च प्रत्यागमनवर्जितः स्वप्नो भवति । कुरुष्वहमद्य शयानः स्वप्ने पाञ्चालानधिगतश्च प्रतिबुद्धश्चेति । देहाच्चेदपेयात्पाञ्चालेषु प्रतिबुध्येत । कुरुष्वेव तु प्रतिबुध्यते । येन चायं देहेन देशान्तरमश्रुवानो मन्यते तं अस्याभ्याशस्थाः शयनदेश एव पश्यन्ति । यथाभूतानि चायं देशान्तराणि स्वप्ने पश्यति, न तानि तथाभूतान्येव भवन्ति । परिधावंश्चेत्पश्येज्जाग्रद्वद्भूतमर्थमाकलयेत् । दर्शयति च श्रुतिरन्तरेव स्वप्नं स्वे शरीरे यथाकामं परिवर्तत इति । अतश्च श्रुत्युपपत्तिविरोधाद्बहिःश्रुतिरनुपकारित्वसाम्याद्गौणी व्याख्येया ।।

स्थितिगतिप्रत्ययभेदश्च भ्रान्तोऽभ्युपेयः ।

कालविसंवादोऽपि स्वप्ने भवति । रजन्यां सुप्तो हि वासरं भारते वर्षे मन्यते । तथा मुहूर्तमात्रमपि वर्षम् । निमित्तान्यपि (च) स्वप्ने न बुद्धये कर्मणे वोचि(चोचि)तानि विद्यन्ते । बाध्यन्ते चैते रथादयः स्वप्ने दृष्टाः प्रबोधे । स्वप्ने एव चैते सुलभबाधा भवन्ति । आद्यन्तयोर्व्यभिचारदर्शनात् । रथोऽयमिति हि कदाचित् स्वप्ने निर्धारितः क्षणेन मनुष्यः सम्पद्यते । मनुष्योऽयमिति निर्धारितः क्षणेन वृक्षः ।

स्पष्टं चाभावं रथादीनां स्वप्ने श्रावयति शास्त्रम् । न तत्र रथा न रथयोगा न पन्थानो भवन्ती त्यादि । तस्मान्मायामात्रं स्वप्नदर्शनम् ।

११सु०- अपर आह कार्त्स्न्येनानभिव्यक्तस्वरूपत्वाद् ।

द्रष्टुर्भिन्नत्वादिना निर्वक्तुमशक्यत्वात् । तथा हि । स्वाप्नानां रथादीनां द्रष्टुर्भेदोऽभेदो भेदाभेदो वा । न तावद्भेदः । पार्श्वस्थानामपि तदुपलम्भप्रसङ्गात् । आन्तरत्वस्य चानुचितत्वात् । नाप्यभेदः । एकस्याविचित्रस्य विचित्रानेकात्मकताया विना भ्रान्तिमनुपपत्तेः । भेदप्रत्ययविरोधाच्च । न च भेदाभेदौ । व्याघातात् । अतोऽनिर्वाच्याविद्याविलास एवायमिति ।

सूचकश्च हि श्रुतेराचक्षते च तद्विदः । ।

मायामात्रत्वात् तर्हि न कश्चित् स्वप्ने परमार्थगन्ध इति नेत्युच्यते । सूचकश्च स्वप्नो भवति भविष्यतोः साध्वसाधुनोः । कुतः । यदा कर्मस्वित्यादिश्रुतेः । आचक्षते च स्वप्नाध्यायविदः । तत्र भवतु सूच्यमानस्य सत्यत्वम् । सूचकस्य

तु वैतथ्यमेवेति भावः ।

यदुक्तं आह ही ति । तदेवं सति भाक्तं व्याख्येयम् । सुप्तौ हि स्वप्नदर्शननिमित्तसुकृतदुष्कृतकर्तृत्वात् रथादीनां कर्तेत्युच्यते । निर्माणश्रुतिरप्येवं भाक्ता व्याख्येया ।

यदप्युक्तं प्राज्ञमेनं निर्मातारमामनन्तीति तदप्यसत् । श्रुत्यन्तरे स्वयं विहृत्य स्वयं निर्माये ति जीवव्यापारश्रवणात् ।

अपरस्त्वेतदर्थमेव सूचकश्चेति सूत्रं व्याख्यातवान् । शुभाशुभसूचको हि स्वप्नः । न हि प्राज्ञस्य शुभाशुभयोगोऽवकल्पत इति । जीवस्यैव तदेव शुक्लमिति वाक्यशेषे जीवभावं व्यावर्त्य ब्रह्मभाव उपदिश्यते तत्त्वमसीत्यादिवदिति न ब्रह्मप्रकरणं विरुद्ध्य(तो)ते ।

अस्तु वा स्वप्नेऽपि प्राज्ञव्यापारः । न (च) तावता वियदादिवत् स्वप्नस्य सत्यत्वम् । वैषम्यस्योक्तत्वात् । वियदादिप्रपञ्चोऽप्यसत्य एवेत्युपपादितं च आरम्भणाधिकरणे । ब्रह्मात्मत्वदर्शनात् वियदादिप्रपञ्चो बाध्यते । सन्ध्याश्रयस्तु प्रतिदिनमित्यतो वैशेषिकमिदं सन्ध्यस्य मायामात्रत्वमु(पपा)दितम् ।

पराभिध्यानात्तु तिरोहितं ततो ह्यस्य बन्धविपर्ययौ ।। नन्वग्नेरंशस्य विस्फुलिङ्गस्य

यथा दहनप्रकाशनशक्त भवतस्तथेश्वरांशस्य जीवस्यापि ज्ञानैश्वर्यशाक्तिभ्यां भाव्यम् । ततश्च साङ्कल्पिक सृष्टिः स्यादित्यस्येदमुत्तरम् । सत्यमस्त्येवेश्वरसाधर्म्यं जीवस्य किन्तु तिरोहितम् । तत्तु परमेश्वराभिध्यानादेवाविर्भवति । कुतः ततो हीश्वराद्धेतोरस्य जीवस्य बन्धमोक्षौ भवतः ।

देहयोगाद्वा सोऽपि । । कस्माज्जीवस्य ज्ञानैश्वर्यतिरस्कारो भवति । विस्फुलिङ्गवदतिरस्कारो हि युक्त इत्यत्रेदमुत्तरम् । सोऽपि तिरस्कारो जीवस्य देहयोगात् । अविद्याप्रत्युपस्थापितनामरूपकृतदेहेन्द्रियमनोबुदि्धविषयवेदनाद्युपाधियोगात् तदविवेकभ्रमकृतो भवति । यथाऽरणियोगादग्नेः । किमनया कल्पनया । अन्य एवास्तु जीवः परमेश्वरादित्येतद्वाशब्देन । व्यवच्छिनत्ति । मैवम् । तत्त्वमस्यादिश्रुतिविरोधादिति ।

१२सु०- तदिदमनुपपन्नं व्याख्यानम् । तथा हि । यत्तावत्स्वप्नसृष्टेः पारमार्थिकत्वप्रतिपादकं सूत्रद्वयं पूर्वपक्षानुवादपरमिति तत्तदा प्रतीमो यदि मायामात्रमित्यनिर्वाच्यत्वप्रतिज्ञा स्यात् । न चैवम् । तत्प्रतिपादकप्रमाणाभावात् ।

ननूक्तं कार्त्स्न्येनानभिव्यक्तस्वरूपत्वादिति देशकालनिमित्तसम्पत्त्यबाधराहित्यं तथा भिन्नत्वादिना निरूपयितुमशक्यत्वं च । मैवम् । तस्यानुपपन्नत्वात् । तत्र यद्देशादिराहित्यमुपपादितम् । तत्सूत्रार्थस्पष्टीकरणेनैवाभासीभविष्यतीत्याशयवान् भेदादिविकल्पप्रश्नेन यत् दूषणमुक्तं तत्र प्रश्न एवासावनुपपन्नो दूरे दूषणाभिधानमित्याह भेद इति

अनु०-भेदोऽभेदोऽथवा द्वन्द्वमिति प्रश्नो न युज्यते । द्रष्टुः स्वप्नस्य ५५५

द्रष्टुः देवदत्तात् स्वप्नस्य स्वप्नोपलभ्यस्य रथादेः किं भेदः अथ अभेदः द्वन्द्वं भेदाभेदौ वा इति विकल्प(ल्प्य )प्रश्नो न युज्यते ।

कुत इत्यत आह दृष्टत्वादिति

अनु०-दृष्टत्वाद्भेदस्यैवाखिलैर्जनैः ।५५५

द्रष्टुः स्वप्नस्येत्यनुवर्तते । सन्देहमूलो हि विकल्पप्रश्नः । न च प्रकृते सन्देहः सम्भवति । स्वप्नतद्द्रष्ट्रोर्भेदस्यैवाखिलैर्जनैर्दृष्टत्वेन विप्रतिपत्तेरभावात् ।

१३सु०- स्यादेतत् । मा भूद्विप्रतिपत्तिमूलोऽयं संशयः । समानधर्मजस्तु भविष्यति । किञ्चिद्वस्तु द्रष्टुर्भिन्नं भवति, किञ्चिदभिन्नम्, किञ्चिदि्भन्नाभिन्नम् । वस्तु चेदमतो भिन्नमभिन्नं वेत्यादिसंशयो भवेदिति ।

मैवम् । संशयो हि किं समानधर्मदर्शनमात्राद्भवति उत निर्णायकाभावसहकृतात् । नाद्यः । सर्वत्र सन्देहोत्पादप्रसङ्गात् । अस्ति हि सर्वत्र किञ्चित् साधर्म्यम् । तदनिवृत्तिप्रसङ्गाच्च । न हि समानो धर्मः कदाऽपि निवर्तते । द्वितीये तु कथमत्र सन्देहः । भेदस्यैवाखिलैर्जनैर्दृष्टत्वेन निर्णायकाभावस्यैवासिद्धेः ।

१४सु०- अथ मतम् । भेदो हि कश्चित्परमार्थो दृष्टो यथा स्तम्भकुम्भयोः । कश्चि(च्चाप)दपरमार्थो यथा चन्द्रमसोः । दृश्यते चायं भेदस्ततो भवेदेव सन्देह इति । एतदपि न । तथा सति यथासंशयं विकल्पप्रश्नस्य कार्यत्वात् । न एवानया वाचोभङ्ग्या क्रियत इति चेन्न । प्रतीतिरपि हि न केवला संशयहेतुर्भवति । सर्वत्र (संशय)प्रसङ्गात् । तदनिवृत्तिप्रसङ्गाच्च । विशेषप्रतीत्या हि तन्निवृत्तिरेष्टव्या । तत्रापि च सन्देहोऽवस्कन्दत एव । किन्तु विप्रतिपत्त्यादिकलुषिता । न चात्र तदस्तीत्युक्तम् । औत्सर्गिकं हि प्रतीतीनां याथार्थ्यम् । अन्यथात्वं त्वपवादात् । तदेवं सिद्धविषयत्वात् प्रश्न एवायमनुपपन्नः ।

१५सु०- ननु च भेदपक्षमेवाङ्गीकृत्य तत्रोक्तो दोषः शक्यत एव परिहर्तुम् । मनोयोनित्वेन सुखादिवत् पार्श्वस्थानुपलम्भसम्भवात् । तत्किमनेन प्रश्नखण्डनेन । सत्यम् । तथाऽपि प्रतिवादिस्खलितं नोपेक्षामर्हतीति शिष्यांच्छिक्षयितुमेतत् । तथा च वक्ष्यति । युक्तिपादव्युत्पादितन्यायशेषं प्रसङ्गेन व्युत्पादयितुं च । इह च तद्व्युत्पादनस्योपयोगं लेशतो दर्शयिष्यामः ।

१६सु०- सिद्धेऽर्थे संशयो न युज्यते । ततो विकल्पप्रश्नोऽपीत्युक्तम् । तत्र न युज्यत इति कोऽर्थः । न तावन्नोत्पद्यत इति । संशयविकल्पप्रश्नोत्पत्तेः प्रमितत्वात् । न चोत्पन्नोऽपि निष्कारण इति । अकारणकार्योत्पत्तेः प्रमाणविरुद्धत्वात् । नाप्यतत्कारणादुत्पन्न इति । यत उत्पन्नस्तस्यैव कारणत्वेन व्याहतत्वात् । न चान्यदनुपपन्नत्वमस्तीत्यत आह प्रश्नेति

अनु०-प्रश्नदोषा हि चत्वारः स्वव्याहतिरसङ्गतिः । सिद्धार्थता च वैफल्यं ५५५

विकल्पप्रश्नदोषाः । प्रमाणव्याहतिः सिद्धार्थतैवेति न पृथगुक्तः । स्वव्याहतिर्यथा । वन्ध्या किं पुत्रवती न वेति । असङ्गतिर्यथा । ईश्वरः सुखीत्युक्ते प्रपञ्चस्य क्षणिकत्वे किं प्रत्यक्षं प्रमाणमुतानुमितिरिति । सिद्धार्थता तु प्रकृतैव । वैफल्यं यथा । काकस्याष्टौ दश वा दन्ता इति । वैफल्यमित्यतःपरं इतिशब्दोऽध्याहार्यः ।

१७सु०- अयमभिसन्धिः । स्वव्याहत्यादिकं तावत् त्रयं प्रश्नदूषणं भवत्येव । प्रतिज्ञाविरोधार्थान्तरादेर्निग्रहस्थानत्वेन प्रामाणिकैः परिगणितत्वात् । तस्यानुपपन्नता कदृशी येन दूषणत्वमिति वक्तव्यम् ।

अथ मन्येत । अव्या(घातादि)हत्यादिकमर्थप्रत्ययनाङ्गम् । व्याहतादिकं च ब्रुवाणस्तन्न प्रत्येति विपरीतं च प्रत्येतीत्यनुमीयते । अतोऽप्रतिपत्तिविप्रतिपत्तिलिङ्गत्वादनुपपन्नमिति । एवं तर्हि सिद्धार्थताऽप्येवमेवेति कथं न दोषः । विकल्पप्रश्नो हि सन्देहमूलः । सन्देहश्च समानधर्मदर्शनादिना निर्णायकाभावसहकृतेन भवति । समानधर्माद्यभावे वा निर्णायकसद्भावेऽपि वा यः सन्दिग्धे विकल्पांश्च पृच्छति स नूनमविद्यमानमेव समानधर्मादिकं प्रतिपन्नो न प्रतिपन्नश्च निर्णायकसद्भावमित्यनुमीयते । न च कार्यमकारणं भवितुमर्हति । दृश्यते हि सर्पभ्रमादिनाऽपि भयकम्पादिकार्योत्पाद इति ।

१८सु०- ननु ग्रन्थास्तावदिमे वादकथाप्रक्रियया प्रवृत्ताः । न च वादे निग्रहस्थानमस्ति । तस्य तत्त्वनिर्णयावसानत्वात् । न हि वादिप्रतिवादिनोरन्यतरस्मिन्प्रतिज्ञाहान्यादिना निगृहीते सत्यन्यतरपक्षनिर्णयः सिद्ध्यति । पुनः सम्यक् प्रतिपद्य प्रत्यवस्थानसम्भवात् । यत्तु वादसूत्रे सिद्धान्ताविरुद्धः पञ्चावयवोपपन्न इत्यपसिद्धान्तादेर्निग्रहस्थानत्वं सूचितम् । तदपि वादस्यान्यतरपक्षनिर्णयावसानत्वविरोधादनुपपन्नम् ।

यदि च वादेऽपसिद्धान्तादीनि कानिचिन्निग्रहस्थानानि स्युस्तदापराण्यपि कस्मान्न स्युः । तत्त्वनिर्णयावसानत्वविरो(धित्वस्यो)धस्योभयत्र साम्यात् । प्रतिज्ञाहान्यादिना निग्रहे वीतरागत्वाहा(निरिति)निः स्यादिति चेत् । सममपसिद्धान्तादावपीति । अतो वादे निग्रहस्थानाभावात् कथं प्रश्नदोषोद्भावनमित्यत आह न तैरिति

अनु०- न तैः स्यात्तत्त्वनिर्णयः ।५५५

तैः स्वव्याहतादिप्रश्नैः । स्वव्याहतादिप्रश्नास्तत्त्वनिर्णयविरोधिन इत्यर्थः । न हि सिद्धेऽप्यर्थे सन्दिहानः शतेनापि प्रमाणानां तत्त्वं प्रतिपादयितुं शक्यते । (तत्र) तत्रापि सन्देहानिवारणात् ।

१९सु०- ततः किमित्यत आह तत्त्वेति

अनु०-तत्त्वनिर्णयवैलोम्यं स्याद्वादेऽपि हि निग्रहः ।५५५

न केवलं जल्पवितण्डयोरेव निग्रहस्थानसद्भावः किन्तु वादेऽपि । निगृह्यतेऽनेनेति निग्रहो निग्रहस्थानं स्यादेव । अयं तु विशेषः । न जल्पवितण्डयोरिव समस्तम् । अपि तु यावत्तत्त्वनिर्णयविरोधि तावदेव । सिद्धप्रश्नादिकं च तत्त्वनिर्णयविरोधीत्युक्तम्, तत्कुतो वादे न निग्रहस्थानमिति । यो हि यदर्थं प्रवर्तते स तद्विरुद्धमाचरन् कथं नापराधी स्यादिति हिशब्दार्थः । निग्रहनिमित्तनिष्कर्षार्थं वैलोम्यमिति भावप्रत्ययः ।

२०सु०- नन्वेवं तर्हि वादस्य तत्त्वनिर्णयार्थत्वं व्याह(न्येत)न्यते । तथा च विजयार्थत्वेन जल्पादितो व्यावृत्तिश्च न स्यात् । तद्वदेव सर्वनिग्रहस्थानसद्भावोऽपि स्यादित्यत आह उद्भावनीयमेवेति

अनु०-उद्भावनीयमेव स्यान्न कथावसितिर्भवेत् । विजिगीषुकथायां तु कथावसितिकारणम् ।५५५

तत्त्वनिर्णयवैलोम्यं वाद इत्यनुवर्तते । अवसीयतेऽनेनेति अवसितिः । विजिगीषुकथायां जल्पवितण्डालक्षणायाम् । कथावसितिकारणं सर्वमपि निग्रहस्थानमिति शेषः ।

२१सु०- एतदुक्तं भवति । वादे(पि) किञ्चिदसम्भावितमेव । यथा विक्षेपादि । तस्याज्ञानसङ्गूहनाद्यर्थत्वात् । तत्त्वनिर्णिनीषोश्च तत्रानर्थित्वात् । किञ्चित्सम्भावितमप्यनुद्भाव्यम् । यथाऽननुभाषणादि । तस्योभयाभिलषिततत्त्वनिर्णयाविरोधित्वेन तदुद्भावनस्य व्यर्थत्वात् ।

किञ्चिदुद्भाव्यमात्रं यथा प्रतिज्ञाविरोधादिकं प्रकृतम् । तस्य तत्त्वनिर्णयविरोधित्वेन तदुद्भावनस्य त्याजनेन तत्त्वनिर्णयाङ्गत्वात् । वादावसानं त्वन्यतरस्य साधनदूषणयोः स्थितयोरन्य(तर)स्मिंश्च निस्साधनदूषणे सति भवति । स एव हि तत्त्वनिर्णय इति । जल्पवितण्डयोस्तु सर्वमपि निग्रहस्थानं सम्भावितं चोद्भाव्यं च । उद्भावितं च कथां चावसाययति । तयोर्विजयार्थत्वात् । सर्वस्य विजयसाधनत्वात् । अतो न कश्चिद्दोष इति ।

२२सु०- एवं सिद्धार्थविषयत्वं प्रश्नस्य दूषणमुद्भाव्यं चेत्युपपाद्य तद्दूषणत्वानभ्युपगमेऽतिप्रसङ्गं सूचयितुमाह परिहारेऽपीति

अनु०-परिहारेऽपि सिद्धत्वं दूषणं प्रतिवादिनः । प्रतिज्ञायां ५५५

न केवलं सिद्धविषयत्वं प्रश्नदूषणं किन्नाम परिहारेऽप्युत्तरेऽप्यर्थस्य सिद्धत्वं दूषणम् । इयांस्तु विशेषः । प्रश्ने तु पृच्छ्यमानार्थस्य प्रष्टुः सिद्धत्वं दूषणम् । प्रतियोगिनस्तु सिद्धत्वं न्याय्यमेव । अन्यथा तं प्रति प्रश्नानुपपत्तेः । अन्यथा प्रतिपादकत्वानुपपत्तेरिति । तत्किमुत्तरवाक्यार्थस्य सर्वस्यापि प्रतिवादिसिद्धत्वं दूषणम् । नेति ब्रूमः । किन्तु प्रतिज्ञार्थस्यैव, परिहारेऽपि प्रतिज्ञायामर्थस्य प्रतिवादिनः सिद्धत्वं दूषणमिति सम्बन्धः । इदमुक्तं भवति । यदि स्वसिद्धा(र्थे प्र)र्थप्रश्नकरणं न दूषणं स्यात् । तदा प्रतिवादिसिद्धार्थप्रतिज्ञाऽपि न दूषणं स्यात्, अविशेषात् ।

२३सु०- ननु परं प्रति साधनाय पक्षवचनं प्रतिज्ञा । न च सिद्धं साधनमर्हति । अतः प्रतिज्ञात्वव्याघातात् । प्रतिवादिसिद्धार्थत्वं दूषणमेवेति । एवं तर्हि ज्ञीप्सापूर्वकं वाक्यं प्रश्नः ।

न च ज्ञाते ज्ञीप्सा सम्भवति । अतः प्रश्नत्वव्याघातात् स्वसिद्धार्थविषयत्वं कथं न दूषणमिति । अथ किमर्थं प्रतिज्ञायामित्युच्यत इत्यत आह तदन्यस्येति

अनु०- तदन्यस्य सिद्धतैव हि साधिका ।५५५

व्यापकधर्मस्य साध्यधर्मिणा सम्बन्धस्तदपर्यवसानलभ्यश्चार्थः प्रतिज्ञा(ता)र्थः । तदन्यस्य हेत्वाद्यर्थस्य सिद्धतैव हि साध्यसाधिका भवति । असिद्धस्य लिङ्गादेः साध्यसाधकत्वेऽतिप्रसङ्गात् । अतः प्रतिज्ञायामित्युक्तम् । प्रतिज्ञातार्थव्यतिरिक्तस्योत्तरवाक्यार्थस्य सिद्धतैव साधिकेत्यनेन तदसिद्धेर्दूषणत्वं लब्धम् । सा चानेकप्रकारा । तथा हि । साध्यधर्मिणोऽसिदि्धराश्रयासिदि्धः । यथा नृ(शश)ृङ्गमस्ति ृङ्गत्वाद्गोृङ्गवदिति ।

साध्यधर्मासिदि्धरप्रसिद्धविशेषणताऽपरसंज्ञा । यथा शुक्तिरजतादिकं सदसद्विलक्षणं बाध्यत्वादिति ।

लिङ्गासिदि्धः । यथा विमतमचेतनं सदसद्विलक्षणत्वादिति ।

लिङ्गस्य पक्षधर्मताऽसिदि्धः । यथा शब्दो नित्यश्चाक्षुषत्वादिति ।

व्यधिकरणासिदि्धः । यथा शब्दोऽनित्यो घटस्य कृतकत्वादिति ।

व्याप्त्यसिदि्धः । यथा यत् सत् तत् क्षणिकं यथा प्रदीपः; संश्च प्रपञ्च इति ।

एवं विशेषणासिद्ध्यादयोऽपि द्रष्टव्याः ।

२४सु०- तत्र सर्वासामप्यसिद्धीनां दूषणत्वे प्राप्तेऽपवादमाह आश्रयेति

अनु०-आश्रयव्याश्रयासिद्धी साध्यासिदि्धश्च दूषणम् । केषाञ्चित् ५५५

आश्रयासिदि्धर्व्यधिकरणासिदि्धः साध्यासिदि्धश्च यद्यपि केषाञ्चिन्नैय्यायिकादीनां मते दूषणम् । तथाऽपि तत्त्वतो न च ते दोषाः । आश्रयासिदि्धरनेकप्रकारा । असदाश्रयत्वमभावाश्रयत्वमप्रतीताश्रयत्वं पक्षीकृताकारेणासत्त्वं सिद्धसाध(कत्वं)नत्वं चेति । तत्राद्ययोर्द्वयोरदोषत्वं प्रतिजानीते न चेति

अनु०- न च ते दोषा व्याप्तौ सत्यां कथञ्चन ।५५५

अप्रतीताश्रयत्वादेर्दोषत्वस्य सिद्धत्वात् । अत एवोक्तमन्यत्र असदाश्रयस्येत्यादि ।

न चात्यन्ताभावोऽपी ति । एवमुत्तरत्रापि ज्ञातव्यम् । आश्रयासिदि्धशब्देन दृष्टान्तस्याश्रयहीनताऽपि सङ्ग्राह्या । कुतस्ते न दोषा इति चेत् । किं व्याप्त्यादिभङ्गहेतुत्वेन दोषत्वमुत सत्येव व्याप्त्यादौ प्रकारान्तरेण । नाद्यः । आश्रयासिद्ध्यादावपि व्याप्त्यादेः सत्त्वात् । द्वितीये त्विदमुपतिष्ठते । व्याप्तौ सत्यां कथञ्चन केनापि प्रकारेण न दोषा इति । व्याप्तिग्रहणमबाधितविषयत्वाद्युपलक्षणम् । वस्तुतो व्याप्तावेव तस्योपयोगान्न पृथगुक्तम् । अस्यैवार्थस्य प्रपञ्चार्थमुत्तरः प्रबन्धः ।

२५सु०- तत्र भाववदभावस्यापि प्रामाणिकत्वं सधर्मकत्वं च प्रागेव साधितम् । असदाश्रयस्य तु कुतो दुष्टत्वमिति वाच्यम् । किं नरविषाणमस्ति विषाणत्वादित्यादेरपि साधनत्वप्रसङ्गात् उत असतो निर्धर्मकत्वेन साध्यधर्माश्रयत्वानुपपत्त्या बाधितविषयत्वेन । अथ साधनधर्माश्रयत्वानुपपत्त्या स्वरूपासिद्धत्वेन । यद्वा असतः सकलव्यवहाराभाजनत्वेन । यदि वा अप्रामाणिकस्य प्रमाणाङ्गताऽसम्भवेन । अथवा असदाश्रयस्य व्याप्त्यनुपपत्त्येति । आद्यं निराकरोति दोष इति

अनु०- दोषा व्याहतिरेवास्ति नृृङ्गास्तित्वसाधने ।५५५

व्याहतिः प्रमाणविरोधः । ृङ्गशब्दो हि महतः शिरस्संयुक्तस्य रूपवतोऽवयवविशेषस्य वाचकोऽभिप्रेतः स्यात् । अतीन्द्रियस्य वा कस्यचित् । आद्ये प्रत्यक्षेण तस्य नास्तिताऽवधारणात् । प्रमाणबाधितत्वेनैव विषाणत्वस्यासाधनत्वान्नातिप्रसङ्गः । द्वितीये त्विष्टापादनमिति ।

२६सु०- स्यादेतत् । ृङ्गत्वं तावदसाधनमित्यविवादम् । अस्ति च तत्र बाधितविषयत्वमसदाश्रयत्वं च । तत्र बाधितविषयत्वमेव तदीयासाधनत्वे प्रयोजकं नासदाश्रयत्वमिति कुतो नियम्यत इत्यत आह यत्रेति

अनु०- यत्र व्याहतता नास्ति कोऽतिसङ्गोऽस्य साधने ।५५५

यस्मिन्साध्ये व्याहतता प्रमाणबाधो नास्ति । अस्य साधनेऽसदाश्रयेणापि हेतुना क्रियमाणे कोऽतिप्रसङ्गः । न कोऽपि दोषः । व्याहततेत्युपलक्षणम् । व्यभिचारादिकं चेत्यपि द्रष्टव्यम् ।

एतदुक्तं भवति । अस्ति तावद्बाधितविषयत्वस्य दूषणत्वे कृशानुशैत्यादिसाधनं कृतकत्वादिकं दोषान्तरसङ्कीर्णमुदाहरणम् । तेन । तस्य दूषणत्वं निश्चिनुमः ।

न चासदाश्रयत्वस्य दोषत्वे बाधितविषयत्वाद्यसङ्कीर्णमुदाहरणमस्ति । येन तस्य दोषत्वं प्रतीमः । बाधितविषयत्वादिदोषान्तराभावे केवलासदाश्रयस्य हेतुत्वे बाधकाभावात् । दृश्यते च तथाविधस्य हेतुत्वम् । यथा वन्ध्यासुतो न वक्ताऽचेतनत्वात् पाषाणवदिति । अतो बाधितविषयत्वेनैव शृङ्गत्वमसाधनं नासदाश्रयत्वेनेति निश्चीयते ।

२७सु०- अथ मतम् । वन्ध्यासुतो वक्ता सुतत्वात् सम्मतवदिति सत्प्रतिपक्षमेतत् किन्न स्यात् । असदाश्रयताभयस्य भवतैव त्याजितत्वादिति । मैवम् । तदीयवक्तृताकार्यस्य कदाऽपि केनाप्यनुपलब्धत्वेन बाधितविषयतया दुर्बलस्य अप्रतिपक्षत्वात् । न हि भवति तरक्षोः प्रतिपक्षो हरिणशावः । अवक्तृत्वमपि वचनेतरक्रियाकर्तृत्वमित्यतः अचेतनत्वमपि बाधितविषयमिति चेन्न । वक्तृत्वाभावमात्रस्य साध्यत्वात् ।

२८सु०-नन्वभावोऽप्यसति कथं, तस्य धर्माभावादिति चेन्न । धर्माणामनेकविधत्वात् । केचिदि्ध धर्मिसमवेता भवन्ति । यथा रूपादयः । केचिदन्यसमवेता अप्यन्यमुपरञ्जयन्ति । यथा ज्ञानादयो घटादीनाम् । केचिदाश्रयसमवायमपि नापेक्षन्ते केवलं केनचिन्निरूप्यन्ते । यथाऽभावः । न च वाच्यमभावोऽपि सद्भ््यां निरूपणीय इति । प्रागभावाद्यनिरूपणप्रसङ्गात् । घटादेः कदाचित्सत्त्वान्नैवमिति चेन्न । तस्य निरूपणसमयेऽनुपयोगात् । प्रतीत्या निरूपकत्वमिति चेत् । समं प्रकृतेऽपि । शब्दाभासादिना वन्ध्यासुतस्यापि प्रतीतिसम्भवात् ।

२९सु०- असिद्धं च सुतत्वं वन्ध्यासुतस्य । न चैवं स्ववचनव्याघातः । काल्पनिकानुवादेन वास्तवनिराकरणात् । काल्पनिकस्य कथं पक्षत्वमिति चेन्न । निषेधं प्रति पक्षत्वे बाधकाभावात् । अन्यथा परपक्षप्रतिक्षेपायोगात् । अथाचेतनत्वमप्यसिद्धम् । तस्य चेतनातिरिक्तस्वभावत्वादिति चेन्न । चैतन्यव्यावृत्तिमात्रस्य हेतुत्वात् । अभावस्य चासतो(ता)ऽपि निरूपणमुपपद्यत इत्युक्तम् ।

३०सु०- मूकेऽनैकान्तिकश्च सुतत्वहेतुः । अमूकत्वेन विशेषणे तस्य वक्तृत्वानतिरिक्तत्वेन साध्याविशिष्टता स्यात् । एतेन विकल्पिताः पक्षाः समस्ता अपि निरस्ता भवन्तीत्यास्तां विस्तरः ।

३१सु०- प्रमाण(बाधे)विरोधेन शृङ्गत्वहेतुराभास इत्युक्तम् । अथ प्रमाणविरोधस्यापि कुतो दूषणत्वम् । व्याप्त्याद्यङ्गसाकल्ये साध्यसिद्धेरावश्यकत्वात् । तदभावे तत एवाभासत्वम् । किं प्रमाणबाधेनेत्यत आह प्रत्यक्षेति

अनु०-प्रत्यक्षागममूलास्तु न्यायास्सर्वे भवन्ति हि ।न्यायाभासा अमूलाः युः ५५५

तु शब्दोऽवधारणे । हिशब्दः प्रसिद्धौ, यस्मादित्यर्थे च । यद्यपि निषेधकहेतोर्निषेधात्मनोऽप्रामाणिकमप्याश्रयो दृष्टान्तधर्मी च क्वचिद्भवतीत्युक्तम् । तथाऽपि विधायकानां विधिरूपाणां चाश्रयेणावश्यं प्रत्यक्षागमगृहीतेन भाव्यम् । क्वचिन्निषेधकस्य निषेधात्मनश्च निषेधे साध्ये क्वचित्प्रतियोगिना प्रत्यक्षादिगृहीतेन भवितव्यम् । लिङ्गं च न स्वरूपेण साध्यप्रमितिमुपजनयितुमलम् । किन्तु प्रत्यक्षागमाभ्यां निश्चितस्वरूपव्याप्तिकम् । इत्येवमनेकधा सर्वेऽपि न्यायाः प्रत्यक्षागममूला एव भवन्तीति तावत्प्रसिद्धम् ।

यत एवं, तस्मादमूलाः स्वमूलभूतप्रत्यक्षागमविरुद्धा न्यायाभासा एव स्युः । यथा (खलु) नैशत्यादिसम्पन्नोऽपि परशुरविषये गगनादौ न छिदां जनयति एवमनुमानान्यप्युपजीव्यत्वादिना प्रबलाभ्यां प्रत्यक्षागमाभ्यां बाधितत्वेनाविषये न प्रमामुपजनयितुमलमित्याभासभूतान्येवेति ।

३१ असु०- नन्वनुमानमूलोऽपि न्यायोऽस्ति । यथा चक्षुरादिपक्षीकारेण प्रवृत्तः । तत्कथं प्रत्यक्षागममूलाः स्युरित्युक्तमित्यत आह न्यायस्येति

अनु०- न्यायस्यान्यस्य तौ पुनः ।५५५

प्रत्यक्षागममूलान्न्यायादन्यस्यापि न्यायस्य तौ प्रत्यक्षागमावेव मूलम् । कथम् । यतो मूलभूतस्याप्यन्यस्य न्यायस्य तौ पुनर्मूलमित्यन्ततः सर्वथा प्रत्यक्षागमानतिक्रमात् तथोक्तमिति । यद्यप्यागमोऽपि प्रत्यक्षमूलस्तथाऽपि क्वचित् प्रत्यक्षस्यापि मूलं भवतीत्यतो द्वयोर्ग्रहणम् । अनुमानस्यापि क्वचित् तन्मूलत्वेऽपि न स्वतन्त्रस्येत्यतस्तत्परित्यागः ।

३२सु०- एवं व्याप्तिभङ्गाद्यनपेक्षमेवाविषयवृत्तित्वेन बाधितस्य दुष्टत्वमुपपादितम् । प्रकारान्तरमप्याह अदृष्ट इति

अनु०-अदृष्टे व्यभिचारे तु साधकं तदिति स्फुटम् ।ज्ञायते साक्षिणैवाद्धा ५५५

तुशब्दोऽवधारणो । तलि-लङ्गं धूमादिकं दहनादिसाध्यव्यभिचारेऽद्धा सर्वथाऽप्यदृष्ट एव सति तस्य साधकं न तु व्यभिचारदर्शन इति तावत् साक्षिणैव स्फुटं ज्ञायते ।

३३सु०-किमतो यद्यदृष्टव्यभिचारस्यैव लिङ्गस्य साध्यसाधकत्वं साक्षिसिद्धमित्यत आह मानेति

अनु०-मानबाधे न तद्भवेत् ।यत्साक्षिणैव मानत्वं मानानामवसीयते ।५५५

प्रमाणबाधे सति तददृष्टव्यभिचारित्वं न भवेत् । प्रमाणबाधेनाग्न्यादेः शैत्याद्यपहारे सति तत्रैव लिङ्गस्य कृतकत्वादेः साध्यव्यभिचारदर्शनात् । तदनेन व्याप्तिभङ्गहेतुतया बाधस्य दूषणत्वमित्युक्तं भवति । तत्रायं विवेकः । परार्थप्रयोगोत्तरकालमविषयवृत्तित्वमेवोद्भाव्यम् ।

न व्याप्तिभङ्गः । व्याप्तिभङ्गोपपादनायोपजीव्येनाविषयवृत्तित्वेनैवानुमानस्य दुष्टत्वे जघन्यप्रतिपत्तिकस्य व्याप्तिभङ्गस्यानुसरणस्यान्याय्यत्वात् । व्याप्तिग्रहणसमये तु तद्भङ्गहेतुत्वेनैव । तदानीं विषयस्य बुद्धावनारूढत्वात् । व्याप्तिभङ्गस्यैव पुरस्फूर्तिकत्वाच्चेति साक्षिणैवेत्युक्तम् । तत्प्रसङ्गादुपपादयति यदिति

यस्मात् सर्वेषां मानानां ज्ञानानां मानत्वं साक्षिणैवावसीयते । अन्यथाऽनवस्थादिप्रसङ्गात् । तस्मादनुमानस्यापि प्रामाण्यं तेनैव ज्ञायत इत्युक्तमेव ।

३४सु०- यदि तर्हि प्रामाण्यं साक्षिवेद्यं साक्षिणः प्रागुपपादितो याथार्थ्यनियमो भज्येत । कदाचिदमानस्यापि हि मानत्वं गृह्यते । अन्यथा विपर्ययादविशङ्का प्रवृत्तिर्न स्यात् । तस्य च अयथार्थत्वं बाधेनावेद्यते इत्यत आह अमानस्येति

अनु०- अमानस्य तु मानत्वं मानसत्वाच्चलं भवेत् ।५५५

मानत्वं मानत्वग्रहणं चलं बाधितम् । अमानस्य तु यन्मानत्वं गृह्यते तन्मनसैव । न साक्षिणा । अतस्तस्य बाध्यत्वं न दोषमावहतीति ।

अत्रैषा प्रक्रिया । सर्वमपि ज्ञानं साक्षी गृह्णाति । यद्यस्य बाधो भविष्यति तदाऽप्रमाणं न चेत् प्रमाणमेवेति तत्प्रामाण्यमपि गृह्णाति । सति प्रयोजने प्रामाण्यादिजिज्ञासायां परीक्षामनुसृत्य प्रामाण्यमप्रामाण्यं वा व्यवस्थापयति । अलाभे तु परीक्षाया विशेषावधारणादुदास्ते ।

अस्यामवस्थायां रागादिकलुषितं मनः परीक्षाऽऽभाससहायं प्रामाण्यादिकमवधारयति । तच्च कदाचिद्बाध्यते कदाचिन्नेति । कुत एषा कल्पनेति चेत् साक्षिणो याथार्थ्यनियमस्यैवोपपादितत्वात् । वक्ष्यते चैतदिति ।

३५सु०- अदृष्टे व्यभिचार इति साध्यव्यभिचारिलिङ्गमप्रमाणमित्युक्तम् । तत्र दृष्टव्यभिचारिलिङ्गमप्रमाणमित्युक्तं (भवति) । तत्र विशेषमाह उत्सर्गतोऽपीति

अनु०-उत्सर्गतोऽपि यत्प्राप्तमपवादविवर्जितम् । व्यभिचार्यपवादेन मानमेव भविष्यति ।५५५

यलि-लङ्गमुत्सर्गतः स्वभावेनापवादविवर्जितं साध्यव्यभिचारवर्जितं प्राप्तं निश्चितमप्यपवादेन कारणविशेषेणैव व्याभिचारि तन्मानमेव भविष्यति । एतदुक्तं भवति । यथा साधनस्य साध्यसाहित्यमात्रं न प्रामाण्योपयोगि । किन्तु निरुपाधिकमेव । अन्यथा सोपाधिकसाध्यसम्बन्धस्य मैत्रीतनयत्वादेरपि श्यामतासाधनत्वप्रसङ्गात् । तथा व्यभिचारोऽपि निरुपाधिक एवासा(कोऽसा)धनत्वे हेतुः । यथा प्रमेयत्वस्य नित्यत्वेन । न हि प्रमेयत्वं स्वभावेन नित्यत्वाव्यभिचारि, व्यभिचारि तु निमित्तान्तरेणेत्यत्र नियामकं पश्यामः । यस्तु स्वभावेन साध्याव्यभिचारिणोऽपि साधनस्यौपाधिको व्यभिचारो नासावप्रामाण्यकारणमिति ।

३६सु०- कुत एतदित्यत आह अतो हीति

अनु०-अतो हि भोजनादीनामिष्टसाधनताऽनुमा । मानं व्यवहृतौ नित्यं ५५५

एवशब्दोऽत्र अध्याहार्यः । सोपाधिक(स्य)व्यभिचारस्याप्रामाण्यकारणत्वाभावादेव ह्यागामिभोजनादीनामिष्टसाधनतानुमानम् । यदि सोपाधिकोऽपि व्यभिचारोऽप्रामाण्यहेतुः स्यात् तदा विमतं भोजनमिष्टसाधनं भोजनत्वात् ह्यस्तनभोजनवदित्यनुमानममानं प्रसज्येतेति । अप्रमाणमेव तदस्त्वित्यत आह व्यवहृताविति । कारणमिति शेषः । यदि व्यभिचारेणेदममानं स्यात् तदा प्रमेयत्वमिव व्यवहर्तृभिरमानतया निश्चीयेतापि । तथा च ततो भोजने प्रेक्षावतां प्रवृत्तिर्न स्यात् । ननु व्यभिचारिसाधनं सन्देहमावहति । सन्देहोऽपि भवति प्रवृत्तिहेतुरिति । सत्यम् । सन्देहः साशङ्कां प्रवृत्तिमुपजनयति न निरङ्कुशाम् । इयं तु निरङ्कुशा सर्वानुभवसिद्धेति । तदिदमुक्तं नित्यमिति । पूर्वेणैव सम्बन्धः ।

३७सु०-भवतीदमनुमानं प्रमाणं किन्तु व्यभिचाराभावादेवेत्यत आह व्यभिचारो हीति

अनु०- व्यभिचारो हि तत्र च ।५५५

तत्र भोजनत्वादौ साधने साध्येष्टसाधनत्वव्यभिचारः स्फुट एव । क्वचिदनिष्टसाधनत्वस्याप्युपलम्भात् । किन्त्वपथ्यत्वाद्युपाधिनिबन्धन एव । न च पथ्यत्वादिविशिष्टमेव भोजनत्वादिकं साधनमिति वाच्यम् । तस्य प्रवृत्त्युत्तरकालं फलानुमेयस्य प्रागसिद्धेः । न खलु फलमूलादीनां विषपत्रिकाद्यनुपहतत्वमस्मदादिभिरवधारयितुं शक्यते । तस्मान्निरुपाधिक एव व्यभिचारोऽसाधनत्वहेतुरिति । तदेवं प्रमाणबाधस्य दूषणत्वे प्रकारसम्भवान्नासदाश्रयत्वस्यादूषणत्वे तत्प्रतिबन्दी युक्तेति ।

३८सु०- एवमसदाश्रयत्वस्य हेतुदूषणत्वं निराकृत्य व्यधिकरणत्वस्यापि तन्निराकुर्वाणो यदि व्यधिकरणोऽपि हेतुः स्यात् तदाऽऽत्मा(ऽनि) नित्यः काकस्य कार्ष्ण्यादित्ययमपि हेतुः स्यादित्यतिप्रसङ्गाद्वा व्यधिकरणत्वस्य हेतुदूषणत्वमङ्गीकर्तव्यम् । व्याप्त्यभावाद्वा पक्षधर्मताऽभावाद्वेति विकल्पं मनसि निधायाद्यं निराचष्टे व्याप्तत्व इति

अनु०-व्याप्तत्वे व्याश्रयत्वं तु कथमेव हि दूषणम् ।५५५

साधनस्य साध्येन व्याप्तत्वे सति तेन विभिन्नाश्रयत्वं कथमेव हि दूषणम् । न कथञ्चित् । इदमुक्तं भवति । काकस्य कार्ष्ण्यं व्याप्त्यभावादेव हि नित्यत्वासाधकं न पुनर्व्यधिकरणत्वात् । अतो नातिप्रसङ्गः । कुत एतत् । व्याप्त्याद्यङ्गसाकल्ये व्यधिकरणत्वमात्रेणासाधकत्वस्य क्वाप्यनुपलम्भात् । घटस्य कृतकत्वात् । शब्दोऽनित्य इत्यादौ दृष्टमिति चेत् । घटस्येत्येतद्धेतुविशेषणं न वा । आद्ये वैयर्थ्यम् । द्वितीये कथमसाधकत्वम् । (अथ) अनित्यत्वव्याप्तमपि कृतकत्वं घटवृत्ति न शब्देऽनित्यत्वं साधयतीति चेन्न । व्याप्त्यभावात् । तथा च वक्ष्यामः ।

३९सु०- न केवलं व्याप्त्याद्यङ्गसाकल्ये व्यधिकरणत्वमात्रेण दुष्टत्वं न दृष्टम् । किन्तु दृष्टं च व्यधिकरणस्यापि व्याप्त्यादिसम्पत्तिमतः साधकत्वमित्याह रोहिणीति

अनु०-रोहिण्युदय आसन्नः कृत्तिकाऽभ्युदिता यतः । इत्युक्ते साधनं नो किं ५५५

नदीपूरदर्शनेनोत्तरदेशे वृष्ट्यनुमानं प्रत्यग्रशरावचक्रभ्रमदर्शनेन कुलालासत्त्यनुमानं चाशङ्क्य केनचिदुक्तं नोत्तरदेशोऽत्र पक्षः किन्नाम नदी । तद्धर्मेणैव पूरेण तद्धर्मस्यैव वृष्टिमदुत्तरदेशसम्बन्धस्य साध्यत्वम् । एवं शरावचक्रधर्माभ्यां प्रत्यग्रत्वभ्रमाभ्यां तद्धर्मस्यैव कुलालासत्तेरनुमानमिति । अत इदमुदाहरणान्तरमुदितम् । न हि त(थेह रो)त्रेवेह रोहिण्याः कृत्तिकाया वा द्वौ धर्मौ सम्पादयितुं शक्यौ ।

नन्विहापि कालं पक्षीकृत्य प्रयोक्तव्यम् । विमतः कालो रोहिण्युदयासत्तिमान् कृत्तिकोदयवत् कालत्वादतीतकालवदिति । (मैवम्) एवं सति देशं कालं वाऽऽदाय सामानाधिकरण्यस्य सर्वत्र सत्त्वाद्व्यधिकरणासिद्ध एव न स्यादिति व्यर्थं तत्परिसङ्ख्यानम् । एवमप्रयोगे व्यधिकरणत्वं सावकाशमिति चेन्न । तथा सत्यसिद्धेरुक्तिदोषत्वेनार्थदोषत्वाभावप्रसङ्गात् ।

न चोक्तिदोषत्वमपि । व्यधिकरणतयोक्तेरपि साध्यसिध्यङ्गत्वानुभवात् । एवमेव हि लौकिकानामुक्तयः । परीक्षका अपि हि तत्प्रामाण्यमाप्तप्रामाण्यादि त्यादि प्रयुञ्जते । तदिदमुक्तम् इति व्यधिकरणतया उक्तेऽप्येतद्वाक्यं, साधनं साध्यसिध्यङ्गं नो किं भवत्येवेति ।

४०सु०- किञ्च कालादिकमादाय प्रयोगविपरिणामः कार्य इत्यत्र (किं) नैयायिकादिसमयो नियामकः, किंवा(ऽत्र) प्रमाणमस्ति । आद्यं दूषयति न हीति

अनु०- न ह्याज्ञैवात्र साधिका ।५५५

अत्र उपपत्ति(सिद्धेऽर्थे)साध्येऽर्थे । आज्ञैव समयमात्रम् । तथा सति सर्वं वाङ्मात्रेणैवोपदेष्टव्यम् । न पुनः क्वापि प्रमाणं वाच्यम् । विपरीताज्ञया सत्प्रतिपक्षता च स्यादिति हि शब्दार्थः । आज्ञा खलु प्रमाणान्तराविषये धर्मादौ भवति । सा चावगताप्तभावानाम् । नापि द्वितीयः । तदनुपलम्भात् ।

४१सु०- स्यादेतत् । व्याप्तिस्तावदनुमानाङ्गम् । सम्बन्धविशेषश्च व्याप्तिः । न च व्याश्रययोः सम्बन्धो युज्यते । अतो व्याश्रयत्वस्य दोषत्वात् सम्म(तवि)ते विषये विपरिणाम इति । मैवम् । अविनाभावमात्रस्य व्याप्तित्वात् ।

अविनाभावश्च क्वचिदेकाश्रयतामन्तर्भाव्य भवति । यथा कृतकत्वस्यानित्यत्वेन । अत एवान्यगतेन तेन नान्यत्रानित्यतासिदि्धः ।

क्वचिद्विभिन्नाश्रययोरेव । यथा धूमस्याग्निना । धूमाग्नी खलु न समवायवृत्त्या समानाश्रयौ ।

नापि संयोगवृत्त्या । ऊर्ध्वाधोदेशसंयोगित्वात् । (धूमस्याधोदेशसंयोगस्य सिद्धत्वात्) । तथाऽप्येकपर्वतसंयोगिता द्वयोरस्तीति चेन्न । तथा सत्यग्न्यर्थिनो नियमेन प्रदेशविशेषे प्रवृत्त्यनुपपत्तेः । धूम एव धूमत्वेन मूलेऽग्निमान् साध्यत इति चेत् । किमेषा लौकिक प्रतीतिः । आहोस्वित्समयसिद्धये विपरिणामः क्रियते ।

न प्रथमः । लौकिका ह्यूर्ध्वदेशं धूमवन्तमवलोक्याधोदेशं वह्निमन्तमवगच्छन्ति ।

न द्वितीयः । निर्मूलत्वात् ।

अपि च देहादीनां तावत्परेण क्षणिकता(ऽऽस्थीयते) स्वीक्रियते । तत्र पतनकर्मणा गुरुत्वानुमानं दुर्घटं स्यात् । न हि तयोः कालतः सामानाधिकरण्यम् । कार्यकारणभावात् ।

नापि देशतः । विभिन्नद्रव्याश्रयत्वात् । अतः कस्यचिद्विभिन्नाश्रयेणैवाविनाभावः ।

४२सु०- ननु व्यधिकरणस्य पक्षधर्मता नास्तीति चेन्मा भूत् । तन्नियमस्य निर्निबन्धनत्वात् । तथा सति साध्य(स्य )नियतदेशता कथं सिद्ध्येदिति चेद्व्याप्तिस्वभावादिति ब्रूमः ।

यथा हि । यत्कृतकं तदनित्यमिति सामानाधिकरण्यमन्तर्भाव्य व्याप्तेः कृतकत्वं स्वाश्रय एवानित्यत्वं गमयति । तथा कृत्तिकोदयो व्यधिकरणयैव रोहिण्युदयासत्त्या व्याप्त इति तां तथैव गमयति । यथा च सामानाधिकरण्येऽप्यस्ति प्रदेशादिनियमस्तथा वैयधिकरण्येऽपीति को दोषः । तस्माद्यत्रेदं तत्रेदमितिवत् यदेदं तदेदमितिवत् यदेवं तदेवमितिवच्च यदीदं तर्हीदमिति व्याप्तिसम्भवात् । व्याप्त्यनुरोधेनैव हेतुसिद्धेरावश्यकतया पक्षधर्मतानावश्यकत्वाद्युक्तं व्यधिकरणस्यापि हेतुत्वमिति ।

४३सु०- तथा साध्यविशेषणस्याप्रसिद्धावपि । तथा हि । साध्यविशेषणाप्रसिद्धेः कुतो दूषणत्वम् । किं विश्वं सदसद्विलक्षणं बाध्यत्वादित्यादेरपि प्रामाण्यप्रसङ्गात् । उत साध्यविशेषणाप्रसिद्धौ तत्सन्देहानुपपत्तौ पक्षत्वानुपपत्तेर्हेतोः पक्षधर्मत्वानुपपत्तिप्रसक्तेः । अथवा साध्यविशेषणाप्रसिद्धौ तेन साधनस्य व्याप्तिप्रतीत्यनुपपत्तिप्रसङ्गात् । यद्वा प्रतिज्ञावाक्यस्याप्रतीतपदार्थकत्वेनाबोधकत्वापत्तेः । आद्यं दूषयति अन्यदिति

अनु०- अन्यत्सदसतोर्विश्वमिति च व्याहतेरमा ।५५५

सन्न भवतीत्युक्तेऽसत्त्वमुक्तं भवेत् । (स्यात्)सत्त्वप्रतिक्षेपरूपत्वादसत्त्वस्य । पुनरसन्न भवतीत्युक्ते स्ववचनव्याहतिः । एवमसन्न भवतीत्युक्तया द्वौ नञौ प्रकृतमर्थं सातिशयं गमयत इति सत्त्वं लभ्यते । पुनः सन्न भवतीत्युक्ते स्वव्याहतिरेव । तदेवं विश्वं सदसतोः सकाशात् अन्यत् सदसच्च न भवतीत्येषा प्रतिज्ञा स्वव्याहतेरेव अमा(ऽप्रमा) साधनाङ्गं न भवति । न तु विशेषणस्य सदसद्वैलक्षण्यलक्षणस्याप्रसिद्धत्वेन । कुतः । स्वव्याहतिर्हि मे माता वन्ध्येत्यादौ दूषणत्वेन सम्प्रतिपन्ना । स्ववचनस्वन्यायस्वक्रियास्वसिद्धान्तप्रमाणान्तराप्रतिहताया एवोक्तेः साधनदूषणाङ्गत्वात् । न हि स्वविषविमूर्छिता भुजङ्गी परं दशति । न च दोषान्तरासङ्कीर्णं साध्यविशेषणासिद्धेरुदाहरणं पश्यामो येन दोषत्वं प्रतीमः । कस्यचिदसाधारणधर्मेण शशविषाणादिमत्त्वसाधनमपि प्रमाणं किन्न स्यादिति चेन्न । तत्रापि दृश्यानुपलम्भबाधस्य विद्यमानत्वात् । अतीन्द्रियसंसर्गसाधने न कोऽपि दोष इति चेन्न । ईश्वरादिसंसर्गेण सिद्धसाधनत्वात् । एवमन्यत्रापि सम्प्रतिपन्नाप्रामाण्ये दोषान्तरमन्वेषणीयम् । तदिदमुक्तं शब्देन । अत एव व्याहतेरित्युपलक्षणम् ।

४४सु०- द्वितीयं पराचष्टे असिद्धेति

अनु०-असिद्धसाधने दोषः को व्याप्तिर्यदि विद्यते ।५५५

साध्याप्रसिद्ध्या यत्र पक्षधर्मत्वासिदि्धरुच्यते (हेतौ) तत्र व्याप्त्यादीतराङ्गसाकल्यमस्ति न वा । न चेत् तत एवानुमानं दुष्टं किं साध्यविशेषणाप्रसिद्ध्या । यदि व्याप्त्यादिकं विद्यते तदाऽसिद्धसाधने को दोषः । न कोऽपि । अयमभिसन्धिः । हेतोर्हि पक्षधर्मत्वासिदि्धस्तदा स्यात् । यदि धर्मी वा हेतोस्तद्धर्मत्वं वा न स्यात् । सन्देहाभावेन पक्षत्वानुपपत्त्या पक्षधर्म(त्व)ताभावे तु स्वार्थानुमानविशेषविलोपः स्यात् । यदा हि यो धूमवानसावग्निमानिति गृहीतव्याप्तिको गिरिशिखरे धूमं सहसैव पश्यन् व्याप्तिं स्मरति । तदोत्पद्यत एवास्यानुमितिः ।

न च तस्याग्निसन्देहोऽस्ति । यदा चाप्तवचनाद्विनिश्चितपर्वताग्निसम्बन्धः पर्वतं प्रत्यासीदन् धूममवलोकयति । तदाऽपि तस्य विना सन्देहेनाग्न्यनुमितिर्भवत्येव । न हि सामग्री बुदि्धमती । येन यन्मया कर्तव्यं तदन्येन कृतमिति पर्यालोच्योदासीत । नापि छिन्ने छिदाया इव परिच्छिन्ने परिच्छेदान्तरोत्पादो( वक्तुं न शक्यः)ऽयुक्तः । नापि परार्थानुमाने सन्देहनियमः । विपर्यस्तस्यापि प्रतिवादित्वोपपत्तेः । अत एव सिद्धसाधकोऽसङ्गत एव नाश्रयासिद्ध इत्युक्तम् ।

किञ्च विदिततत्त्वोऽपि यदा परपरीक्षा(द्यर्थे)र्थं तत्र प्रमाणं पृच्छति । तदा प्रयुक्तमनुमानममानं स्यात्, सन्देहाभावात्, तस्मात् सन्दिग्धसाध्यः पक्ष इत्याद्याः प्राचां वाचः सम्भावनाभिप्रायाः । परमार्थतस्त्वनुमितिविषय एव पक्षः । अतः सन्देहाभावे पक्षत्वानुपपत्त्यभावान्नाप्रसिद्धसाधने पक्षधर्मत्वासिदि्धरूपो दोष इति ।

४४असु०- तृतीयं निराकरोति व्याप्तिश्चेति

अनु०- व्याप्तिश्च व्यतिरेकेण तत्र तैश्चावगम्यते ।५५५

तत्र जीवच्छरीरजातं सात्मकं प्राणादिमत्त्वात्, भूरितरेभ्यो भिद्यते गन्धवत्त्वात्, ईश्वरः सर्वज्ञः सर्वकर्तृत्वादित्यादौ केवलव्यतिरेकिणि साधनसमूहे । तैः अप्रसिद्धैरपि सात्मकत्वादिभिः साध्यैः । व्याप्तिश्च अस्ति । न केवलं पक्षधर्मता । व्यतिरेकेण साध्याभावस्य साधनाभावव्याप्तत्वेन लिङ्गेन अवगम्यते च सा ।

इदमुक्तं भवति । साध्यविशेषणाप्रसिद्ध्या व्याप्तिप्रतीत्यभावं प्रसञ्जयतो व्याप्त्यभावः । तथा हि । केवलव्यतिरेक्यनुमानं प्रमाणं न वा । नेति पक्षे वक्ष्यामः । आद्ये तस्य व्याप्तिसद्भावो व्याप्त्यवगमश्चा(वश्यम)ङ्गीकार्यः । अन्यथाऽनुमानत्वव्याघातात् । न च केवलव्यतिरेकिणि साध्यं प्रसिद्धम् । पक्षे प्रसिद्धौ सिद्धसाधनत्वात् । अन्यत्र प्रसिद्धौ तत्र हेतोर्वृत्तौ केवलव्यतिरेकित्वानुपपत्तेः । अवृत्तावसाधारण्यप्रसङ्गात् । अतः (प्र)शिथिलमूलः प्रसङ्गः । व्यतिरेकिणः क्व व्याप्तिः केन चावगम्यत इति चेत् । पक्ष एव व्यतिरेकेणावगम्यत इति ब्रूमः । पक्षादिप्रविभागात् प्रागवगता तत्रैव विप्रतिपत्त्योपदर्शयितुमशक्या व्यतिरेकेणोपपाद्यत इति । तैरिति बहुवचनेनातिप्रसिद्धतां प्रसङ्गव्याप्तिभङ्गस्य सूचयति ।

४५सु०- न केवलं केवलव्यतिरेकिसाधनस्य साध्येन व्याप्तिर्व्यतिरेकेण तदवगमश्च अस्माभिरेवाङ्गीक्रियते । किन्त्वप्रसिद्धविशेषणत्वदूषणत्ववादिभिरपि कैश्चिदित्याह तैश्चेति अवगम्यते अभ्युपगम्यते । यथाऽऽहुः । यदि साध्येनास्य क्वचिदप्यन्वयो नास्ति तदा विरुद्ध एवायमित्याशङ्क्य नोपेयत्वमन्वयस्य व्यासेधामोऽपि तूपाय(त्व)मित्यादि ।।

तथा, यथा च व्यतिरेकबलादन्वयसिदि्धस्तथा वैशेषिकैरप्युपपादनीयम् । अन्यथा साध्यसाधनयोरव्याप्तौ व्यतिरेकिणो गमकत्वभङ्गादित्यादि । तथा च अप्रसिद्धविशेषणस्यापि केवलव्यतिरेकिणो व्याप्त्युपपादनमप्रसिद्धविशेषणत्वे व्याप्त्यप्रतीतिप्रसञ्जनं च कथं न व्याहतमिति भावः ।

४६सु०- यदुक्तं केवलव्यतिरेकिणो व्याप्त्यवगमात् परैरभ्युपगमाच्च नाप्रसिद्धविशेषणत्वेऽपि व्याप्त्यनवगतिरिति तदयुक्तम् । यतः केवलव्यतिरेकिण्यस्यैव गतिः । ये हि सम्प्रतिपन्नप्रमाणभावाः केवलव्यतिरेकिणः तेषु सामान्यतोऽन्वयव्याप्तिरेवाभिधातव्या । तथा हि प्राणादिमत्त्वेन जीवच्छरीरस्य सात्मकत्वे साध्ये यद्यत्कार्यवत् तत्तत्कारणवद्यथाऽङ्कुरवती भूमिर्बीजगर्भेति । (य)तथा गन्धवत्त्वेन भुवोऽन्यभेदसाधने यद्यदसाधारणधर्मवत् तत् ततो भिद्यते यथा अबादीति । एवमीश्वरस्य सर्वकर्तृत्वेन सार्वज्ञसाधने यो यस्य कर्ता स तस्य कारणं प्रयोजनं च जानाति । यथा कुलाल इति ।

एवं शाब्दः पृथिव्याद्यष्टद्रव्यातिरिक्तद्रव्याश्रितः पृथिव्यादिवृत्तौ बाधकोपपन्नत्वे सति गुणत्वादित्यादौ यो यद्वृत्तौ बाधकोपपन्नत्वे सति गुणः स ततोऽन्यद्रव्यवृत्तिर्यथा गन्ध इत्यादिरूपेण सामान्यतो व्याप्तिरभिधातव्या ।

यद्वा सामान्यतो विशेषणप्रसिदि्धं विधाय केवलव्यतिरेक प्रयोक्तव्यः । यथा ज्ञानतारतम्यं क्वचिद्विश्रान्तं तारतम्यत्वात् इत्यनेन सामान्यतः सार्वज्ञसिद्धौ तस्येश्वरसम्बन्धः केवलव्यतिरेकिणा साध्यते । तथेच्छादयः क्वचिदाश्रिता गुणत्वाद्रूपवत् । यश्चेच्छादीनामाश्रयः स एवात्मेति सामान्येनात्मसिद्धौ तत्सम्बन्धो जीवच्छरीरस्य केवलव्यतिरेकिणा साध्यते । एवमन्यत्रापि यथासम्भवमूह्यम् ।

क्वचित् पक्षैकदेश एव विशेषणप्रसिदि्धमाश्रित्य केवलव्यतिरेक प्रवर्तते । यथा पृथिवी इतरेभ्यो भिद्यते पृथिवीत्वान्न यदेवं न तदेवं यथा जलादीत्यत्र घटादावेव विशेषणप्रसिद्धेर्नाप्रसिद्धविशेषणता । न चैवं सपक्षसम्भवेन केवलव्यतिरेकित्वभङ्गः । घटादेः पक्षैकदेशत्वात् । न चांशे सिद्धसाधनता । एकैकत्र प्रसिद्धावप्यापरमाणोः आ च भूगोलकादसिद्धेरिति ।

अभावो वा केवलव्यतिरेकिणा साध्यः । भावे हि प्रतिपाद्ये व्यतिरेकव्याप्तौ तदभावस्य प्रतियोगिप्रतीतिसापेक्षतया विशेषणप्रसिद्ध्यपेक्षा । अभावे तु साध्ये नायं दोषः । अभावाभावस्य भावत्वेन प्रतियोगिनिरपेक्षत्वात् । एवमन्येऽप्युक्तिविशेषप्रकारा द्रष्टव्याः ।

४७सु०- एतेष्वन्यतमस्याप्यभावेऽप्रसिद्धविशेषणता दूषणमेव । अतो न केवलव्यतिरेकिप्रामाण्यमवलम्ब्याप्रसिद्धविशेषणतादूषणत्वं निरसनीयमित्यत आह अप्रसिद्धस्येति

अनु०-अप्रसिद्धस्य साध्यस्य साधकत्वं यदेष्यते । लिङ्गस्योक्तौ विशेषोऽयं केन मानेन गम्यते ।५५५

साध्यस्येति कर्मणि षष्ठी लिङ्गस्येति कर्तरि । अयमिति बुदि्धस्थपरामर्शः । भवेदेतद्यद्ययं केवलव्यतिरेकिण्युक्तिविशेषः कार्य इत्यत्र नियामकं स्यात् । न चैतदस्ति ।

तथा हि । किमनेनोक्तिविशेषेण केवलव्यतिरेकिसाध्यमन्वयितां नीयत उत नेति वक्तव्यम् । नाद्यः । उक्तेरर्थतथात्वपरिवर्तकसम्भवात् । न हि सहस्रेणाप्युक्तनां नरो वानरीकर्तुं शक्यते । शक्यत्वे वा केवलव्यतिरेकिप्रामाण्यं त्यक्तं स्यात् । द्वितीयस्येदमुत्तरम् । यदा लिङ्गस्याप्रसिद्धस्य साध्यस्य साधकत्वमिष्यते । यद्युक्तिविशेषेणापि लिङ्गं केवलव्यतिरेकिसाध्यसाधकमेव नान्वयितामापद्यत इतीष्यत इति यावत् । तदाऽयमुक्तौ विशेषः केन मानेन कर्तव्यतया ज्ञायते । न केनापि । अतोऽप्रसिद्धविशेषण एव केवलव्यतिरेक साधकश्चेति नाप्रसिद्धविशेषणत्वस्य दोषत्वमिति ।

४८सु०-अस्येवोक्तिविशेषस्य कर्तव्यतायां नियामकम् । तथा हि । यद्यप्युक्तिविशेषो न व्यतिरेकिणमन्वयिनं करोति । तथाऽपि लिङ्गस्य साध्येन व्याप्तिस्तावदवश्यम्भाविनी । न च सा केवलव्यतिरेकिणि साक्षादुपदर्शयितुं शक्या । अन्वयग्रहणस्थलस्य विप्रतिपत्त्या प्रतिरुद्धत्वात् । अतः साध्यव्यतिरेकस्य साधनव्यतिरेकेण विपक्षे व्याप्तिं प्रदर्श्योपपादनीया ।

४९सु०- यदि वा व्यतिरेकव्याप्तिरेव साध्यसिद्धेरङ्गम् । तथाऽपि तहोऽवश्यम्भावी । व्यतिरेकश्च प्रतियोगिप्रतीत्यधीनप्रतीतिक एव । प्रतियोगिनौ च लिङ्गसाध्यधर्मौ । तत्र लिङ्गं पक्षे प्रतीतमेव । साध्यधर्मश्च न पक्षे प्रतीतो नाप्यन्यत्र । तत्कथं व्यतिरेकयोरपि व्याप्तिर्गृह्यताम् । एतैस्तूक्तिविशेषैः कथञ्चित्प्रतियोगिनः साध्यधर्मस्य बुदि्धस्थतायां सुकरो व्याप्तिग्रहः स्यात् ।

५०सु०-प्रतिज्ञावाक्यं चैवमविदितपदार्थकं न प्रसज्यत इत्यत आह साधनमिति

अनु०-साधनं परमाण्वादेर्यद्यसिद्धस्य चेष्यते । यथानुभवमेवैतन्नाङ्गीकार्यं कुतस्तदा ।५५५

परमाणुकारणकतां कार्याणामभ्युपगच्छता वैशेषिकादिना परमाणुसद्भावः साध्यते । तथा प्रधानोपादानतां वदता साङ्ख्येन प्रधानसद्भावः । एवमन्यदपि समवायादिकं तदङ्गीकारिभिः समर्थ्यते । तत्र पृच्छामः । यः परमाण्वादिकमभ्युपैति तं प्रति तत्सद्भावः साध्यते, उत न सन्ति परमाणव इति तदभावमभ्युपगच्छन्तं प्रति । नाद्यः । सिद्धस्य साधनायोगात् । द्वितीये त्वबुद्ध्यारूढस्य परमाण्वादेः साधनाय कथं वादिनः प्रयत्नः कथं च तदभावं परो मन्येत । प्रतियोगिनोऽविदितत्वात् ।

अथ मन्यसे कणादाद्युपदेशेन, सामान्यतो दृष्टस्वार्थानुमानेन वा स्वयमवगतं परमाण्वादिकं वादिना शक्यत एव साधयितुम् । वादिवाक्येन च प्रतियोगिनः परमाण्वादेरवगमे तदभावा(नुम)भिमतिः प्रतिवादिनो युक्तैव । न हि प्रमाणेनैव प्रतियोगी ज्ञाताव्य इति नियमोऽस्ति, शशविषाणाद्यभावप्रतीत्यनुपपत्तिप्रसङ्गादिति ।

यद्येवमत्यन्ताप्रसिद्धस्यापि परमाण्वादेरनुभवमार्गमनतिक्रम्य साधनमिष्यते । तदैतद्व्यतिरेकिसाध्यसाधनमप्यनुभवानुसारेणैव कुतो नाङ्गीकार्यम् । तथा हि । प्रत्यक्षेणोपदेशेन वाऽसाधारणौ(णध) धर्मावेकत्रोपलब्धवतः ततोऽन्यत्र सर्वत्रापि तदभावोपलम्भसम्भवे व्यतिरेकव्याप्तिग्रहः तावद् वादिनः सुकर एव । प्रतिवादिनोऽपि वादिवाक्यावगतप्रतियोगिनः तदभावावगमसम्भवात् । व्यतिरेकव्याप्तिग्रहः सम्भवत्येव । तथा च प्रागुक्तरीत्याऽन्वयसमर्थनेन अप्रसिद्धसाध्यसाधने सम्भवति किमेताभिः क्लिष्टकल्पनाभिः । एवञ्च न प्रतिज्ञावाक्यस्याविदितपदार्थकत्वप्रसङ्गः । वादिना तदर्थस्य व्युत्पादितत्वा(द्यत्वा)दिति ।

५१सु०-उपसंहरति यत्रेति

अनु०-यत्र नातिप्रसङ्गोऽस्ति मानं न च विपर्यये । क्लिष्टकल्पनयैवात्र साध्यमित्यतिदुर्वचः ।५५५

यत्र विषये केवलव्यतिरेकिणि । एवं सामान्यान्व(वमन्व)याभिधानादिना साधनं कार्यमिति नियामकं (मानं ना) नास्ति । व्याप्तिप्रतीत्यादेरन्यथासिद्धत्वात् । ऋजुनाऽनुभवानुसारिणा मार्गेण सिद्ध्यतोऽर्थस्य वक्रेणानानुभाविकेन साधनायोगात् । विपर्यये तथा साधनाकरणे, अतिप्रसङ्गश्च नास्ति । स्वव्याहत्यादिनैवापरस्याभासत्वात् । अत्र क्लिष्टकल्पनयैव साध्यसाधनं कार्यमित्यतिदुष्टं वाक्यमिति । अनेन विशिष्टव्यतिरेकमाश्रित्य या महाऽविद्यादिवक्ररीतिः साऽप्यपास्ता वेदितव्या ।

भवेदेतद्यदि केवलव्यतिरेक्यनुमानं भवोत् । न चैवम् । पक्षधर्मत्वं, सपक्षे सत्त्वं, विपक्षाद्व्यावृत्तिरबाधितविषयत्वमसत्प्रतिपक्षत्वं चेति पञ्चरूपोपपन्नं खल्वनुमानं भवति । न च केवलव्यतिरेकिणस्तदस्ति । सपक्षाभावेन सपक्षे सत्त्वाभावात् ।

५२सु०- न चैवं केवलान्वयिनोऽपि विपक्षाभावेन विपक्षाद्व्यावृत्तेरभावादननुमानत्वप्रसङ्ग इति वाच्यम् । अन्वयव्यतिरेकवत एव अनुमानत्वेनानिष्टाभावादिति । द्वितीयमाशङ्क्याह परिशेष इति

अनु०- परिशेषो मिथस्सिदि्धश्चक्रकस्वाश्रयादयः । असिद्धसाधकत्वेन पञ्चावयवतां विना । अङ्गीकार्याः समस्तैः ५५५

प्रसक्तप्रतिषेधे परिशिष्यमाणे बुदि्धः परिशेषः । द्वयोः परस्परापेक्षयोत्पत्तिर्ज्ञप्तिर्वा मिथःसिदि्धः । बहूनां चक्रवदितरेतरापेक्षयोत्पत्त्यादिकं चक्रकम् । स्वापेक्षं स्वोत्पत्त्यादि स्वाश्रयः । आदिपदेनानवस्था । सा चानवस्थितासिद्धोत्पादकादिपरम्परापेक्षा । असिद्धसाधकत्वेन हेतुना । पञ्चावयवतां पञ्चरूपोपपन्नताम् । अङ्गीकार्याः अनुमानत्वेन समस्तैर्वादिभिः । न खलु कोऽपि वादी परिशेषादीननादृत्य परीक्षायां प्रवृत्तोऽस्ति ।

एतदुक्तं भवति । परिशेषादीनि तावदनुमानानि, व्याप्यज्ञानाद्व्यापकज्ञानमिति तल-लक्षणाक्रान्तत्वात् । प्रमाणप्रपञ्चरुचिभिरप्यनुमानाद्बहिर्भावेन तत्प्रामाण्यस्यानभ्युपगतत्वाच्च । तानि चासिद्धस्यैव साध्यस्य साधकानि । शब्दस्य हि पृथिव्याद्यष्टसंसर्गे प्रतिषिद्धे परिशेषात् तदतिरिक्तद्रव्याश्रितत्वं सिद्ध्यति ।

न च प्रागाकाशसिद्धेः पृथिव्याद्यतिरिक्तं द्रव्यं सिद्धम् । येन तदाश्रितत्वं क्वचित् प्रसिद्धं स्यात् । यत् यस्य कार्यं प्रमितं परेणाङ्गीकृतं वा तस्य तत्कार्यतामङ्गीकुर्वाणं प्रति मिथःसिदि्धरुच्यते । न च सा क्वचित् प्रसिद्धा । द्वयोरपि परस्परापेक्षया पूर्वभावित्वं (से त्वे) सेति पक्षेऽपि तथा । एतेन चक्रकं व्याख्यातम् । अस्यैव घटस्यैतत्कार्यत्वमभ्युप(मुप)गच्छन्तं प्रति स्वाश्रयत्वमभिधीयते । (तच्च) स्वस्यैव स्वापेक्षया पूर्वभावित्वं पश्चाद्भावित्वं चाप्रसिद्धमेव । असिद्धस्यैव कारणतां ब्रुवाणं प्रत्यनवस्थोच्यते । न च क्वचित्कार्येऽनवस्थितासिद्धकारणपरम्परा सिद्धा । सामान्यतः प्रसिदि्धस्तु केवलव्यतिरेकिण्यपि समाना । असिद्धसाधकत्वेन चैषा पञ्चरूपोपन्नता नास्ति । तथा चानुमानानामप्येषां पञ्चरूपोपपन्नत्वाभावात् । व्यतिरेकि नानुमानं पञ्चरू(पोपपन्नता)पतावैधुर्यादित्यनैकान्तिकमिति ।

५३सु०- दूषणान्तरमप्याह तन्नियम इति ।

अनु०-तन्नियमः किन्निबन्धनः ।५५५

अनुमाने पञ्चरूपोपपन्नतानियमस्य निर्निबन्धनत्वादतादृशस्याप्यनुमानत्वे बाधकाभावाच्चाप्रयोजकोऽयं हेत्वाभासः । नन्वेषां रूपाणां व्याप्तिपक्षधर्मतौपयिकत्वादसिद्ध्यादिहेत्वाभासपञ्चक(स्य )व्युदासार्थत्वाच्च कथं निर्निबन्धन(त्वम्)ता । कथं च विपक्षे बाधकाभावः । उक्तप्रयोजनासिद्धेरेव बाधकत्वात् । सपक्षे सत्त्वं विनाऽप्यनुमानत्वे भूर्नित्या गन्धवत्त्वादित्यादेरसाधारणस्याप्यनुमानत्वं स्यादिति चेन्न । सपक्षहीनस्य विपक्षव्यावृत्तिमात्रेण व्याप्त्यादिसिद्धेः । साधारणस्याभासत्वासम्मतेः । सम्मतौ वा सपक्षसद्भावासद्भावाभ्यां भेदसिद्धेरिति ।

५४सु०- एवमाश्रयासिद्ध्यादेरदूषणत्वमुपपाद्य यदुक्तं परिहारेऽपि सिद्धत्वं दूषणमि ति तदयुक्तम् । वादे निग्रहस्थानाभावस्योक्तत्वादित्याशङ्कां परिहरति सिद्धेति

अनु०-सिद्धसाधनतायां च न कथावसितिर्भवेत् ।५५५

यथा सिद्धप्रश्नादौ न वादकथावसितिर्भवेत्, किन्तु तत्त्वनिर्णयविरोधित्वादुद्भाव्य त्याजनीयमेव । एवं सिद्धसाधनतायां चेत्यर्थः । तदन्यस्य सिद्धतैव हि साधिके त्यनेन हेतोर्व्याप्त्यसिदि्धः स्वरूपासिदि्धश्च दूषणमिति सूचितम् ।

५४असु०-तत्र केचिदाचक्षते । द्विविधं व्याप्त्यभावादिकम् । वादिप्रतिवादिनोरन्यतरमतेनोभयमतेन चेति । अन्ये तु मन्यन्ते । अन्यतराव्याप्त्यादिकं नाम नास्त्येव । वस्तुनि विकल्पासम्भवादिति । तत्र किंतत्त्वमित्याकाङ्क्षायामाह व्यभिचार इति

अनु०- व्यभिचारो हेत्वसिदि्धरेकपक्षेऽपि दूषणम् ।५५५

अत्र व्यभिचार इत्यव्याप्तिमात्रोपलक्षणम् । न केवलमुभयपक्षे, किन्तु वादिप्रतिवादिनोरेकस्य पक्षेऽपि व्यभिचारो हेत्वसिदि्धश्च हेतोर्दूषणमेव ।

यद्यपि वस्तुतोऽन्यतरव्यभिचारादिकं न सम्भवति तथाऽपि प्राग्वस्तुतत्त्वावधारणादाभिमानिकं सम्भवत्येव । तथा च हेतुसामर्थ्यसन्देहेऽपि ओतुत्वमावश्यकमेव । व्याप्त्यादिमत्तया निश्चितस्यैव हेतुत्वादिति । तदन्यस्येत्यनेन दृष्टान्तस्यापि साध्यादिमत्त्वेनासिदि्धर्दूषणमिति सूचितम् ।

५५सु०- केचिदाचक्षते । दृष्टान्तदोषा नाम न सन्ति तेषां यथायोगं हेतुदोषेष्वेवान्तर्भूतत्वादिति । तान्प्रत्याह साध्येति

अनु०-साध्यसाधनवैकल्यं दृष्टान्तस्य ५५५

दूषणमिति वर्तते । साध्यवैकल्यादेर्हेत्वाभासान्तर्भावेऽपि दृष्टान्ताश्रयतया स्पष्टप्रतिभासत्वात् । प्रतिभासानुसारेणैवोद्भाव्यत्वादुद्भावनार्थत्वाच्च व्युत्पादनस्य दृष्टान्तदोषत्वं युक्तमिति भावः ।

दृष्टान्तदोषांश्च केचिदष्टावाचक्षते । साध्यवैकल्यं साधनवैकल्यमुभयवैकल्यमाश्रयहीनत्वमिति चत्वारः साधर्म्यदृष्टान्तदोषाः । साध्याव्यावृत्तिः साधनाव्यावृत्तिरुभयाव्यावृत्तिराश्रयहीनत्वमिति चत्वारो वैधर्म्यदृष्टान्तदोषा इति । तन्नेत्याह साध्येति । सिद्धे सत्यारम्भो नियमार्थः । साध्यसाधनवैकल्यमेव दृष्टान्तस्य दूषणं नापरमित्यर्थः । तथा हि । उभयवैकल्यं तावत् पृथङ् न वाच्यम् । एकैकवैकल्येनैव दृष्टान्तस्य दुष्टत्वे समुदितकल्पनावैयर्थ्यात् । अन्यथैकैकवैकल्यस्य दूषणत्वाङ्गीकारभङ्गात् । सम्भवमात्रेण पृथग्वचनेऽनैकान्तिककालातीतत्वं नाम हेत्वाभासान्तरं वाच्यं स्यात् । आश्रयहीनत्वं चाश्रयासिदि्धसमानम् । वैधर्म्यदृष्टान्तो नाम नास्त्येवेति प्रागेव प्रपञ्चितमिति ।

यद्वा दृष्टान्तस्य साध्यसाधनवैकल्यमपि व्यभिचारादिवदुभयान्यतररीत्या द्विविधं प्रतिपत्तव्यं न पुनरेकविधमेव । अभिमानतो द्वैविध्यस्यापि सम्भवादित्याह साध्येति । एकपक्षेऽपि दूषणमित्यनुवर्तते ।

५६सु०- हेतोर्व्यर्थविशेषणत्वं व्यर्थविशेष्यत्वं च न दूषणम् । व्याप्तिपक्षधर्मतयोरप्रतिहतेरिति केचित् । तान्प्रत्याह विशेषण इति । विशेषणे दत्ते सति यद्वैयर्थ्यं विशेष्यस्य विशेषणस्य वा तदपि हेतोर्दूषणमेव । व्याप्त्युपयोगितया हि हेतौ विशेषणमुपादीयते । वैयर्थ्ये तु विशिष्टस्य व्याप्यत्वाभावाद्युक्तं (तस्य) हेतुदोषत्वमिति ।

यद्वा सिद्धप्रश्नादिकमिति वक्ष्यमाणत्वादाधिक्यान्तर्गतमेतत् । सर्वथा हेतुदोषत्वं सि(द्धमिति)द्धम् । व्यर्थविशेषणत्वादिकमप्युभयान्यतररीत्या द्विविधं प्रतिपत्तव्यम् । न पुनरेकविधमेवेत्याह विशेषण इति

अनु०- विशेषणे ।वैयर्थ्यम् ५५५

एकपक्षेऽपि दूषणमिति वर्तते ।

५७सु०- विशेषणासिदि्धर्विशेष्यासिदि्धश्च हेतुदोषो न भवति । न हि विशेषणमात्रं विशेष्यमात्रं वा हेतुर्येन तदसिदि्धहेतोर्दूषणं स्यादित्येके । तान्प्रत्याह एकासिद्धौ चेति

अनु०- एकासिद्धौ च विशिष्टासिदि्धरेव हि ।५५५

विशिष्टो (हि) हेतुर्न विशेषणादिमात्रम् । विशेषणविशेष्ययोरेकस्यासिद्धावपि विशिष्टस्यासिदि्धरेव प्रसिद्धा । दण्डमात्राभावे पुरुषमात्राभावे वा दण्डिनोऽभावदर्शनात् । अतो विशेषणासिद्ध्यादावपि विशिष्टहेत्वसिद्धेरवर्जनीयत्वाद्युक्तं तस्य हेतुदोषत्वम् । तच्चोभयान्यतररीत्या द्विविधमिति पूर्ववत्सिद्धमेवेति । एकाभावे चेत्याद्यनुक्तवैकासिद्धौ चेति वचनमसिदि्धश्च द्विविधा स्वरूपतोऽज्ञानतश्चेति सूचनार्थम् । तदेवं व्यर्थविशेषणासिद्ध्यादेर्हेतुदोषत्वाद्युक्तं परपरिगणितासिदि्धभेदेष्वाश्रयासिद्ध्यादित्रयस्यैवादोषत्वकथनमिति ।

५८सु०- यदुक्तं प्रश्नदोषाश्चत्वार इति तत्र वैफल्यस्यासङ्गतेश्च दोषत्वमयुक्तम् । अशक्योद्भावनत्वात् । तथा हि शब्दोऽनित्योऽस्मदादिबाह्येन्द्रियग्राह्यत्वादिति प्रयुक्ते परः पृच्छति सामान्यं नित्यमनित्यं वेति । तत्र वैफल्योद्भावने निरनुयोज्यानुयोगेन परो निगृह्णीयात् । सामान्यनित्यत्वमुभयसम्मतं कृत्वा तत्रानैकान्तिकत्वोद्भावनस्य प्रयोजनस्य परेणाभिसन्धातुमप्युचितत्वात् । तत्रैव प्रयोगे परः पृच्छति सामान्यमनुगतं न वेति । तत्रासङ्गत्युद्भावने निरनुयोज्यानुयोगः स्यात् । अनुगतत्वेन नित्यत्वं प्रसाध्य तत्रानैकान्तिकत्वं वक्ष्यामीत्येवमुपोद्घातलक्षणायाः सङ्गतेरपि परेणाभिप्रेतुमुचितत्वात् । न च अशक्योद्भावनं दूषणं नामेत्यत आह अप्रयोजनतेति

अनु०-अप्रयोजनता तत्र प्रथमप्रश्नदूषणम् ।५५५

तत्र प्रश्नदोषेष्वप्रयोजनता यद्यप्यु(त्तरो)त्तरप्रश्नेष्ववधारयितुमशक्या । तथाऽपि प्रथमप्रश्ने सम्भाविता दूषणत्वेनोद्भावयितुं शक्यत एव । न हि कथोपक्रमे प्रधानप्रमेयप्रश्नमपहायैवंविधः प्रश्नः सम्भवतीति । अनेनैव न्यायेनासङ्गतिरपि सर्वथा सङ्गत्यनुपलम्भ एवोद्भाव्येति द्रष्टव्यम् ।

५८असु०- नन्वेवं सति षडेव निग्रहस्थानानीति नियमो भज्येत । स्वव्याहत्यसङ्गत्योर्विरोधासङ्गत्यन्तर्भावेऽपि सिद्धार्थतावैफल्ययोरतिरिक्तत्वादित्यत आह सिद्धेति

अनु०-सिद्धप्रश्नादिकं यत्तदाधिक्यान्तर्गतं भवेत् ।५५५

५९सु०-दूषणान्तर्भावकथनप्रसङ्गेन प्रागुक्तप्रमाणत्रित्वनियमसिद्धये परैः पृथक्प्रमाणत्वेनाङ्गीकृतानामर्थापत्त्यादीनामुक्तान्तर्भावमाह अर्थापत्तीति

अनु०-अर्थापत्त्युपमाऽभावा अनुमान्तर्गताः ५५५

अनुपपद्यमानदर्शनादुपपादके बुदि्धरर्थापत्तिः । यथा जीवतो गृहाभावदर्शनाद्बहिर्भावबुदि्धः । तत्र जीवतो गृहाभावस्यानुपपद्यमानता नाम किं सर्वथाऽसम्भवः किं वा बहिर्भावेन विनाऽनवस्थानम् । आद्ये दहनशैत्यमप्यनुमानाभासात्प्रतीतं किं कमप्यर्थं न बोधयेत् । तत्प्रतीतिर्भ्रान्तिरिति चेत् । सर्वथाऽसम्भवतो गृहाभावस्यापि प्रतीतिः कथं न भ्रान्तिः । दहनशैत्यस्योपपादकं नास्तीति चेन्न । सर्वथाऽप्यसम्भवतो गृहाभावस्यापि तदनुपपत्तेः । द्वितीये व्याप्तिरेव सेति व्याप्यदर्शनाद्व्यापकबुदि्धरर्थापत्तिरनुमानमेव ।

प्रमाणद्वयविरोधोऽनुपपत्तिरिति चेन्न । प्रकृतोदाहरणे तदभावात् । विरोधो हि तदा स्याद्यदि जीवतीत्यस्य गृहेऽस्तीत्यर्थः स्यात् । यदि वा गृहे नास्तीत्यस्य न जीवतीत्यर्थः स्यात् । न च तदस्ति । स्वस्मिन्नेव अन्यथाभावदर्शनात् । यो हि मातापितृभ्यां सु(रक्षी)शिक्षितो न जातु गृहान्निर्गच्छति सोऽन्यानपि तथा मन्यमानो जीवनप्रमाणस्य गृहे सत्त्वमेवार्थं प्रतिपद्यत इति । एवं तर्हि सन्दिहानोऽवतिष्ठेत न तु बहिर्भावं निश्चिनुयात् । अन्यथा प्रकरणसमेनापि किञ्चिदवधारयेत् ।

एतेनैतदपि निरस्तम् । यदाहुः । अनुमानत्वपक्षे किं बहिर्भावे जीवनमात्रं लिङ्गमुत गृहाभावमात्रम्, अथवा विशिष्टम् । न प्रथमद्वितीयौ । व्यभिचारात् । न तृतीयः । विरुद्धयोर्विशेषणविशेष्यभावानुपपत्तेः । अविरोधप्रतीतेश्च बहिर्भावकल्पनोत्तरकालीनत्वेनेतरेतराश्रयापत्तेरिति । जीवनगृहाभावयोर्विरोधस्य अभावात् । भावे वाऽर्थापत्तेरप्यनुपपत्तेः । अतोऽविनाभावबलेनार्थप्रतीतिहेतुत्वादर्थापत्तिरनुमानमेव ।

एतेन केवलव्यतिरेक परिशेषश्चार्थापत्तिरेव नानुमानमित्यपि निरस्तम् ।

६०सु०- गृह्यमाणे वस्तुनि स्मर्यमाणप्रतियोगिकसादृश्यदर्शनात् स्मर्यमाणे गृह्यमाणप्रतियोगिकसादृश्यप्रतीतिरुपमानम् । यथा गामनुभूय वनं गतो गवये गोसादृश्यमुपलभ्य गवि गवयसादृश्यं प्रत्येति । यद्यपि नैतत्स्मरणम् । प्रतियोगिनो गवयस्य प्रागननुभूतत्वेन गोगतसादृश्यस्याननुभूतत्वात् । न हि सामग्रयभावे योग्येन्द्रियसन्निकर्षसद्भावमात्रेणानुभवः शक्योऽङ्गीकर्तुम् । प्रतियोगिज्ञानस्यान्वयव्यतिरेकाभ्यां सादृश्यप्रतीतौ हेतुत्वमवधृतमेव ।

निर्विकल्पकप्रतीत्यभ्युपगमस्त्वप्रामाणिक एव । तथाऽपि यो यत्सदृशः स तत्सदृश इति व्याप्तिबलेन गमकत्वादनुमानमेव । व्यधिकरणत्वान्नेति चेत् तस्यादोषताया निरूपितत्वात् । एकाधिकरणतायाः शक्यसम्पादनत्वाच्च । तस्माद्वैसादृश्यदर्शनवत् सादृश्यदर्शनमपि न पृथक् प्रमाणम् ।

६१सु०- अन्ये तु संज्ञासंज्ञिसम्बन्धप्रमितिफलमनधिगतसङ्गतिसंज्ञास्मरणसहायं तत्समभिव्याहृतातिदेशवाक्यार्थप्रत्यभिज्ञानमुपमानम् । अतिदेशवाक्यार्थश्च क्वचित्साधर्म्यं क्वचिद्वैधर्म्यं क्वचिद्धर्ममात्रमिति त्रिविधो भवति । यथाऽव्युत्पन्नगवयपदार्थो गोसदृशो गवय इत्यतिदेशवाक्यानुभूतमर्थं प्रत्यक्षे(ण) गवये प्रत्यभिजानन् गवयपदं स्मरन् गवयपदस्य गवये सङ्गतिमवगच्छति ।

तदिदं साधर्म्योपमानम् । वैधर्म्योपमानं तु गवादिवद् द्विशफो न भवत्यश्व इति वाक्यार्थप्रत्यभिज्ञानादश्वेऽश्वपदसङ्गतिग्रहणम् । धर्ममात्रोपमानपि दीर्घग्रीवत्वादिधर्मवान् पशुरुष्ट्र इति वाक्यार्थप्रत्यभिज्ञानादुष्ट्रपदव्युत्पत्तिरिति मन्यन्ते ।

तत्र यद्यपि संज्ञासंज्ञिसम्बन्धप्रतिपत्तिः प्राग्गवयादिदर्शनादतिदेशवाक्येन प्रयोगादिना लिङ्गेन वा भवितुं नार्हति । सम्बन्धिनोऽनवगमे सम्बन्धस्यावगन्तुमशक्यत्वात् । तथाऽपि गवयादिदर्शनोत्तरकालं साधर्म्यादिना लिङ्गेनैव भविष्यति । एतस्यां दशायामतिदेशवाक्यं व्याप्तिग्राहकत्वेनोपयुज्यते । यथा हि पृथिवीत्वाभिसम्बन्धात् पृथिवीति व्यवहर्तव्येति लक्षणवाक्यं श्रुतवतः पृथिवीत्वाभिसम्बन्धं क्वचिद्द्रव्ये पश्यतोऽनुमानेनैव संज्ञासंज्ञिबन्धप्रतिपत्तिरभ्युपगता । तथा प्रकृतेऽपीति कथमिदं पृथक् प्रमाणं स्यादिति ।

६२सु०- घटादिप्रत्यक्षयोग्यार्थप्रतियोगिकाभावप्रतीतिसाधनं प्रमाणमभावः । तच्चानुपलब्धिलक्षणं लिङ्गमेवेत्यभावोऽपि नानुमानादि्भद्यते । अतो युक्तं त्रीण्येव प्रमाणानीति । तत्किमभावो नियमेनानुमानान्तर्गत इत्यत आह क्वचिदिति

अनु०-क्वचित् । प्रत्यक्षान्तर्गतोऽभावः ५५५

कदाचिद्घटाद्यभावग्राहकं प्रत्यक्षमपि भवतीत्यर्थः । किं तर्हि प्रत्यक्षयोग्यार्थानां सर्वेषामप्यभावः प्रमाणद्वयवेद्य इत्यत आह सुखादेरिति

अनु०- सुखादेर्नियमेन च ।५५५

चस्त्वर्थः । सुखादेरान्तरस्य साक्षिवेद्यस्याभावस्तु नियमेन साक्षिप्रत्यक्षेणैव ग्राह्य इत्यर्थः । यद्वाऽभाव इति प्रमाणमेवोच्यते । तस्य सुखादेरिति परम्परया सम्बन्धः । नियमेन प्रत्यक्षान्तर्गत इति सम्बन्धः । अनेन बाह्यानां प्रत्यक्षयोग्यानां घटादीनामभावः प्रत्यक्षानुमानवेद्य इत्युक्तम् । तदयुक्तम् । एकस्यैव ज्ञानस्य स्वतन्त्रकारणद्वयजन्यत्वानुपपत्तेः । परस्परविरुद्धपरोक्षापरोक्षत्वलक्षणाकारद्वयप्राप्तेश्चेत्यत उक्तं क्वचिदिति

६३सु०- तथाऽपि अनुपपत्तिरेव; प्रत्यक्षग्राह्येऽर्थे अनुमानानवकाशात् इत्यत आह अन्यत्रेति

अनु०-अन्यत्र खटिति प्राप्तः ५५५

सुखादेरन्यत्र घटादौ प्रतियोगिनि सति, योऽभावोऽभावप्रमाणं खडिति प्राप्नोति, तत्प्रत्यक्षम् । यत्तु विलम्बेन जायते तदनुमानमिति । एतदुक्तं भवति । घटाद्यभावग्राहकं योग्यानुपलब्धिरूपं प्रमाणं पृथगेवेति मीमांसकाः । अनुपलब्धिलिङ्गकमनुमानमेव तदिति सौगताः । तदुभयमप्यनुपपन्नम् । प्रतियोगिस्मरणवतः पुरोवर्तिनि भूतले घटाद्यभावस्य प्रत्यक्षेणैव (चाव)गम्यमानत्वात् । इन्द्रियान्वयव्यतिरेकानुविधायिनोऽभावप्रत्ययस्याप्रत्यक्षफलत्वानुपपत्तेः । अपरोक्षाकारत्वस्यानुभवसिद्धत्वात् । बाधकाभावाच्चान्यत्रोपक्षयकल्पनानुपपत्तेः । अन्यथा रूपादिज्ञानेऽपि प्रमाणान्तरकल्पनाप्रसङ्गात् । लिङ्गदर्शनव्याप्तिस्मरणादिविलम्बेन विना खडिति जायमानस्यानुमानफलत्वानुपपत्तेः । लिङ्गस्य ज्ञातस्यैव करणत्वादनुपलब्धेरप्यभावत्वेनानुपलब्ध्यन्तरापेक्षायामनवस्थाप्रसङ्गाच्च ।

६४सु०- ननु च प्रातश्चत्वरादौ प्रतियोगिस्मरणाभावेन गजाद्यभावमननुभूय देशान्तरं गतो गजस्मृतिमान् प्रातश्चत्वरे गजो नासीदिति प्रतिपद्यते । न तत्र प्रत्यक्षस्यावकाश इत्यनुपलब्धिलक्षणं पृथक् प्रमाणं तत्राङ्गीकार्यमिति । मैवम् । तत्राभावस्याप्रत्यक्षत्वेऽप्यनुपलब्धिलिङ्गकानुमानवेद्यताऽभ्युपगमात् । अनुपलब्धेश्च स्मरणाभावलिङ्गानुमेयत्वात् । अत एव तत्र क्षणं ध्यात्वा नासीच्चत्वरे गज इति प्रतिपद्यते । स्मरणाभावोऽप्यनुपलब्ध्यन्तरानुमेय इत्यनवस्थेत्यपि नास्ति । साक्षिग्राह्याणां बुदि्धसुखादीनामभावस्य नियमेन साक्षि(प्रत्यक्ष)वेद्यत्वादिति ।

६५सु०- तथाऽप्युपक्रमोपसंहारावभ्यासापूर्वताफलार्थवादाः प्रमाणानि सन्तीति कथं तत्त्रित्वनियम इत्यत आह प्रारम्भाद्याश्चेति

अनु०-प्रारम्भाद्याश्च युक्तयः ।५५५

युक्तयः अनुमानानि । कुत इत्यत आह आगमेति

अनु०-आगमार्थावसित्यर्था नियतव्याप्तयोऽखिलाः ।५५५

यतोऽखिलाः प्रारम्भाद्या नियतव्याप्तयो, यो यत्र प्रारभ्यते स तत्र प्रतिपाद्य इत्यादिरूपां व्याप्तिमपेक्षमाणा एवागमार्थावसित्यर्था भवन्त्यतो युक्तय एवेत्यर्थः । एतेनागमान्तर्भावोऽपि निरस्तः । उपक्रमाद्या आगमविषया एव न चार्थापत्त्युपमाभावा इति योगविभागः ।

६६सु०- वाक्यादीनामपि प्रमाणानामनुमानान्तर्भावमाह वाक्यमिति

अनु०- वाक्यं प्रकरणं स्थानं समाख्या च तथाविधाः ।५५५

यतो वाक्यादयोऽपि तथाविधा व्याप्तिमपेक्ष्यैव आगमार्थावसित्यर्थाः ततस्तथाविधा युक्तय एवेत्यर्थः । उपक्रमादीनामुत्तरोत्तरं प्राबल्यं वाक्यादीनां तु पूर्वपूर्वमिति ज्ञापनाय योगविभागः ।

यद्युपक्रमादयो वाक्यादयश्चानुमानेऽन्तर्भवन्ति तर्हि कथम् उपक्रमोपसंहारावभ्यासोऽपूर्वता फलम् । अर्थवादोपपत्ती च लिङ्गं तात्पर्यनिर्णये इत्युपक्रमादीनामनुमानापरपर्या(याया उप)योपपत्तेः पृथक्तवेनोक्तिः । तथा श्रुतिर्लिङ्गं समाख्या च वाक्यं प्रकरणं तथे ति वाक्यादीनां लिङ्गादित्यत आह कुरुपाण्डववदिति

अनु०-कुरुपाण्डववत्तेषामुपपत्तेः पृथग्वचः ।५५५

यथा पाण्डवानां कुरु(विशेष)त्वेऽपि सामान्यविशेषापेक्षया सन्तानबीजं कुरुपाण्डवानामि त्यादौ कुरुभ्यः पृथग्वचनं तथा तेषामुपक्रमादीनां वाक्यादीनां चानुमानत्वेऽप्युपपत्तेर्लिङ्गाच्च पृथग्वचनं युक्तमित्यर्थः ।

६७सु०- ननु तथाऽपि शाकुनलिप्यक्षरचेष्टासम्भवैतिह्यपरिशेषाः पृथक् प्रमाणानि सन्तीति चेत् (न) । शाकुनलिप्यक्षरचेष्टानामन्तर्भावस्य नविलक्षणाधिकरणे सूचितत्वात् । सम्भवैतिह्ययोरनुमानागमान्तर्भावस्य सर्ववादिसम्प्रतिपन्नत्वात् । परिशेषस्य च परिशेषो मिथःसिदि्धरि त्यनेनैवानुमानत्वस्य स्थितत्वात् ।

६८सु०- ननु तथाऽपि जैनास्तर्कं पृथक् प्रमाणमाहुः । सत्यम् । मिथस्सिदि्धरित्यादिना सोऽप्यनुमानान्तर्गत इति सूचितमेव ।

अत्राह तर्कः प्रमाणमेव न भवति । कुतोऽनुमानम् । तथा हि । अनिष्टप्रसञ्जनं तर्कः । अनिष्टं च द्विविधम्(धा), प्रामाणिकपरित्यागोऽप्रामाणिकस्वीकारश्चेति ।

स पञ्चविधः । आत्माश्रयान्योन्याश्रयचक्रकानवस्थाप्रमाणबाधितार्थप्रसङ्गभेदात् । तत्र प्रसङ्गो नाम व्याप्याङ्गीकारेऽनिष्टव्यापकप्रसञ्जनम् ।

६९सु०-सोऽयं तर्कः प्रमाणानामनुग्राहकः । अनुग्रहश्च प्रमाणविषमसम्भावनादिरूपः । तथा हि । भूतले घटः किन्न स्यादिति विपरीतशङ्कया कुण्ठितशक्तिकं प्रत्यक्षं न तावद्घटाभावं निश्चिनुयात् यावत् यद्यत्र घटोऽभविष्यत् तदा भूतलमिवाद्रक्ष्यत तत्तुल्यदर्शनसामग्रीकत्वादिति तर्केण विपरीतशङ्का नापनीयते । तर्को हि दुर्जन इव पराभिलषितं वि(व्यव)च्छिद्य घटाभावं सम्भावयति । अथेदानीं प्रत्यक्षं सुजन इव स्वप्रमेयं निश्चिनोति ।

एवं क्वचिद्व्यभिचाराशङ्कयोपाधिशङ्कया वा धूमवानपि पर्वतोऽग्निमान् मा भूदिति पक्षे विपक्षशङ्कयाऽनुमाने कुण्ठिते यदि निरग्निकः स्यात् पर्वतः तदा निर्धूमोऽपि स्यादित्यादिरूपस्तर्कः प्रवर्तते । स ह्युपाधिकोटौ तदायत्तव्यभिचारकोटौ वाऽनिष्टमुपजनयन्विपरीतेच्छां विच्छिनत्ति । ततश्च निश्चिताविनाभावमनुमानं निष्कम्पमेवाग्निमत्त्वं निश्चाययति ।

तथा स्वर्गकामो यजेते त्यत्र लिङा प्रतीयमानाया भावनाया भाव्यापेक्षायां, किं भाव्यो धात्वर्थो भवतु, भवतु वा स्वर्ग, इति सन्देहे समानपदोपात्तत्वाद्धात्वर्थ एव भाव्य इति शङ्कया कुण्ठितशक्तिः शब्दो जोषमेवास्ते । यदि धात्वर्थो भाव्यः स्यात् तदा विधेरिष्टाभ्युपायत्वं शास्त्रस्य च तद्बोधकत्वं तत्प्रणेतुश्चाप्तत्वं प्रेक्षावतां प्रवृत्तिश्चेत्येतत्सर्वं न स्यादिति तर्केणापनीतायां शङ्कायां शब्दः स्वर्गमेव भाव्यतयाऽवधारयति ।

एवं नानाविधस्तर्कसाध्योऽनुग्रहः स्वयमेव बोद्धव्यः ।

६०सु०- सोऽयं प्रमारूपं वा प्रमाणं स्यालि-लङ्गदर्शनवदप्रमारूपं वेन्द्रियादिवत् । न तावदाद्यः । त(र्क)स्याहार्यरूपत्वात् । न तत्करणमपि प्रमाणम् । प्रमाफलत्वाभावात् । न द्वितीयः । आरोपितविषयत्वात् ।। विपर्ययप्रामाण्योपगतौ तु तेनास्य नियामकः सम्बन्धो नास्ति । असम्बद्धस्य गमकत्वे चातिप्रसङ्गः ।।

अनुमानत्वे चास्यापादकं लिङ्गमापाद्यं साध्यमिति वक्तव्यम् । न च तद्युक्तम् । आपादकस्याहार्यत्वेनान्यतरासिद्धत्वात् । आपाद्यस्य चानिष्टत्वेन बाधितत्वात् । न ह्यसिद्धं लिङ्गं भवति ।

नापि बाधितं साध्यम् । सति चाश्रयेऽनुमानं भवति । न (हि) च भूतले घटोऽस्ति यः साध्यसाधनयोराश्रयः स्यात् । व्यधिकरणता चापाद्यापादकयोर्बहुलमुपलभ्यते । आपाद्यस्य साध्यत्वेऽपसिद्धान्तश्च स्यात् । धूमसद्भावस्य स्वयमभ्युपगतत्वात् । तस्माद्विपर्ययपरतन्त्रत्वादप्रमाणमेव प्रमाणानामनुग्राहकस्तर्क इति कुतोऽस्यानुमानेऽन्तर्भाव इत्यत आह स्वन्यायैरिति

अनु०-स्वन्यायैः साधनं कार्यं परन्यायैस्तु दूषणम् । स्वन्यायैर्दूषणं च स्यात् साधितैः प्रतिवादिनः ।५५५

न्यायशब्देन धर्मिलिङ्गव्याप्तिदृष्टान्ता उच्यन्ते । न केवलं परस्य, किन्तु स्वस्यापि ये सिद्धा न्यायास्ते स्वन्यायाः । साधनमिति दूषणस्याप्युपलक्षणम् । परस्यैव सिद्धा न्यायाः परन्यायाः । स्वस्यैव सिद्धा न्यायाः स्वन्यायाः । चशब्देन साधनं च प्रतिवादिनः प्रति ।

७१सु०- एतदुक्तं भवति । द्विविधं हि कार्यं कथकस्य, स्वपक्षसाधनं परपक्षदूषणं चेति । तत्र साधनं स्वपरसम्मतैरेव न्यायैः कार्यं नान्यतरमात्रसिद्धैः । यथा पर्वतोऽग्निमान् धूमवत्त्वाद्यो यो धूमवानसावग्निमान् यथा महानस इति । क्वचित्पुनः साधनं स्वमात्रसिद्धैरेव न्यायैः क्रियते । तत्र च परेणान्यतरासिद्ध्यादावुदाहृते तं प्रति तत्साधनं क्रियते । यथा शब्दोऽनित्यः कार्यत्वात् । कार्यश्चासावव्यञ्जकप्रयत्नानन्तरोपलब्धेरित्यादि । सर्वथा साधनमुभयसिद्धन्यायसाध्यम् ।

दूषणं तु द्विविधम् । इदमित्थं न भवतीति वाऽनिष्टोपदर्शनेन वा । तत्राद्यमुभयसिद्धन्यायैरेव कार्यम् । यथा शब्दो न द्रव्यं श्रोत्रग्राह्यत्वात् सामान्यवदिति । क्वचित्पुनः स्वमात्रसिद्धैर्न्यायैः साधनमिव दूषणमपि कृत्वा परं प्रति तत्साधनं क्रियते । यथा तत्रैव प्रयोगे कालेनानैकान्त्योद्भावने तस्य अतीन्द्रियत्वसाधनमित्यादि । सर्वथाऽऽद्यं दूषणमुभयसिद्धन्यायसम्पाद्यमेव । द्वितीयं तु परसिद्धैरेव न्यायैः कार्यम् । यथा यदि पर्वतो निरग्निकस्तदा निर्धूमः स्यादिति । अत्र ह्यापादकस्य परसिद्धत्वमेव भाव्यं न स्वसिद्धत्वम् । तदतिरिक्ताङ्गानां तु स्वसिदि्धः सती असती वा न विवक्षिता परसिदि्धरेवोपयुज्यते । तदेव च तर्क इति व्यवह्रियते । तेन तत्राश्रयासिद्ध्यन्यतरासिद्धी भूषणे एव न दूषणे ।

७२सु०- व्यधिकरणत्वं तु न क्वापि दूषणमित्युक्तम् । शक्यसम्पादनं च तर्केऽपि सामानाधिकरणत्वम् । अवश्यं चैतदेवम् । अन्यथा केवलान्वयिधर्मस्य केवलव्यतिरेकिण्यभावात् तस्याननुमानत्वापत्तेः । सामान्यलक्षणसद्भावात्, विशेषलक्षणाभावेऽपि न दोष इति चेत्समं प्रकृतेऽपि । व्याप्त्यपेक्षया गमकत्वस्य तर्केऽपि विद्यमानत्वात् । विद्यमान एवाश्रये विद्यमानस्यैवेत्यपि सामान्यलक्षणे निवेश्यत इति चेत् । तर्हि विपक्षाभावो वा सप(क्षे स)पक्षसद्भावोऽपि वा निवेश्यताम् । प्रयोजनाभावान्नेति चेन्न । प्रकृतेऽपि समत्वात् ।

तर्कनिरासः प्रयोजनमिति चेत् तत्रापि केवलव्यतिरेकिनिरासः प्रयोजनं भविष्यति । निर्निबन्धनोऽसाविति चेत् । समं प्रकृतेऽपि । साधनेऽप्यसिद्धस्यानुमानत्वं स्यादिति चेत् तर्हि विपक्षवतः सपक्षेऽसतोऽपि केवलान्वयित्वं स्यात् । तद्विशेषलक्षण एव निक्षेप्यमिति चेत् समानमत्रापि । अत एव स्वन्यायैः साधनमित्यादिना व्यवस्था दर्शितेति ।

७३सु०- मा भूदाश्रयासिद्ध्यन्यतरासिद्ध्योरत्र दूषणत्वम् । तथाऽपि बाधापसिद्धान्तसद्भावान्न तर्कस्यानुमानत्वमिति चेन्न । तयोरप्यसिदि्धवत् साधनदूषणविशेषयोरेव दूषणत्वेन प्रसङ्गानुमाने तदभावादिति पूर्ववत् परिहारः सिद्ध एव । तथापि, साधनेऽप्यवान्तरभेदकल्पनया तर्हि बाधादेरदूषणत्वं कल्प्यतामित्यतिप्रसङ्गनिरासाय परिहारान्तरमाह प्रसङ्गेति

अनु०-प्रसङ्गार्थतया प्रोक्ता न सिद्धान्तस्य दूषकाः ।५५५

प्रसङ्गः आपादनं, तदर्थतया तद्विषयतया प्रसञ्जनीयतयेति यावत् । प्रोक्ताः निर्धूमत्वादयोऽर्थाः । न सिद्धान्तस्य दूषका इत्युपलक्षणम् । न बाधिता इत्यपि द्रष्टव्यम् ।

एतदुक्तं भवति । किमापाद्यतोपेतस्य निर्धूमत्वादेर्बाध्यत्वं तत्प्रोक्तौ चापसिद्धान्त उच्यते, उत केवलस्य । नाद्यः । यत आपादनं नामाङ्गीकर्तव्यताज्ञापनम् । न पुनः सद्भावप्रतिपादनम् । न च तत्प्रमाणादिविरुद्धम् । यदि विषं भक्षयिष्यसि तर्हि मरिष्यसीति यथा । द्वितीये तु स्यादेव बाधादि । न च तदत्रोच्यते । तथा सति (तर्हि) स्यादिति न स्यादिति ।

असिदि्धरप्येवमेव परिहर्तव्या । तथा हि । किं यद्यलङ्कृतस्य निरग्निकत्वादेरसिद्धत्वमुच्यते । किं वा केवलस्य । न प्रथमः । असिद्धेः । यदि निरग्निकः स्यादित्य(स्य हि य)पि यदि निरग्निकत्वेनाङ्गीक्रियेतेत्यर्थः । न चायमसिद्धः । तथा सति तर्कस्याप्यनुत्थानापत्तेः । अत एव भगवानाचार्यो यदि विद्येत इत्येतत् विद्यत इत्यङ्गीकारो भवेद्यदी ति व्याख्यातवान् । न द्वितीयः । तस्यात्रानुपादानात् । तथात्वे (हि) यदीति न स्यादिति ।

७४सु०- अस्मिन्परिहारे सति पूर्वोक्तव्यवस्थाश्रयणेऽपि न कश्चिदतिप्रसङ्गः ।

७५सु०- स्यादेतत् । द्विविधमेवानुमानं साधनं दूषणं च । तत्र तर्को न साधनमिति तावद्भवतामपि सम्मतम् । नापि दूषणम् । दुष्टिप्रमाजनकं हि दूषणं नाम । न च तर्कस्य तत्सम्भवति । परसिद्धेन हि न्यायेन परस्य तत्र दुष्टिर्ज्ञापनीया । न चासौ साधुः । तथात्वे हि परसिद्ध इत्येव न स्यात् । असाधुना च ज्ञाप्यमाना दुष्टिराभासभूतैवेति कथं तर्कोऽनुमानमित्यतः छलजात्योर्दुष्टत्वमूलव्युत्पादनेनैवैतत्समानयोगक्षेममित्याशयवांस्तत्स्वरूपं निरूपयति छलमिति

अनु०-छलं जातिरिति द्वेधा व्याहत्यन्तरमिष्यते ।५५५

व्याहत्यन्तरं व्याहतिप्रभेदः । इष्यते प्रामाणिकैः । यद्वा व्याहतिविरोधः । अन्यदसङ्गतं चेति व्याहत्यन्तरम् । छलं असङ्गतं जातिविरोध इत्यर्थः ।

७६सु०- तत्र जातेर्लक्षणमाह जातिरिति

अनु०-जातिः स्वव्याहतिर्ज्ञेया ५५५

ज्ञेयेत्यनेनोत्तरत्वविशेषणे न कार्यम् । साधनेऽपि स्वव्याहतेः सम्भवात् । वृथा प्रभेदकल्पनस्याप्रामाणिकत्वात् । स्वव्याहतिश्च स्ववचनविरोधस्वक्रियाविरोधस्वन्यायविरोधभेदेन विविधेति । छल-लक्षणमाह छलमिति ।

अनु०- छलमर्थान्तरोत्तरम् ।५५५

परोक्तस्यार्थान्तरं परिकल्प्य तस्यार्थान्तरस्योत्तरमित्यर्थः ।

७७सु०- अयं भावः । अस्ति तावत् सर्वव्याहतिलक्षणा जातिः, अर्थान्तरोत्तरलक्षणं छलं चेति द्विविधं निग्रहस्थानम् । न च तदङ्गीकारे षडेव निग्रहस्थानानीति नियमभङ्गः । जातेर्विरोधभेदत्वाच्छलस्यासङ्गतिप्रभेदत्वाद्द्वयोरपि वा विरोध एवान्तर्भावयितुं शक्यत्वात् । तत्र जातिं वा छलं वा प्रयुञ्जानो दुष्टमेतदिति कथं प्रतिपादनीय इति वाच्यम् । जातौ तावद्युक्ताङ्गहीनत्वादयुक्ताङ्गाधिकत्वादविषयवृतित्वा(द्वा )द्दुष्टमेतदिति । छले च मदविवक्षितदूषणेनासङ्गतत्वादित्येवमिति चेत् । तत्र जातिवादी नेदमयुक्ताङ्गमिति वा नेदमयुक्तमिति वा नायमविषय इति वा नेदमयुक्तमिति वा (प्रति)ब्रूयादेव । छलवादी च किं त्वद्विवक्षया, त्वद्वचनेन प्रतीतोऽर्थो मया दूषणीय इति । तौ दुष्टत्वं प्रतिबोधनीयौ ।

७८सु०- अथ मन्यसे । द्विविधं दुष्टत्वमूलं साधारणमसाधारणं च (चेति) । तत्रासाधारणं युक्ताङ्गत्यागादिकम् । साधारणं तु स्वव्याहतिः । तत्रासाधारणदूषणोपन्यासेऽपि पुनश्शङ्कमानः स्वव्याहत्या बोधनीयः । यदि व्याप्त्याद्यङ्गमनपे(क्ष्यैव)क्ष्य प्रसङ्गस्तदा जातिवाक्यार्थोऽपि तथा दूषयितुं शक्यत इत्यादि । यदि (च) वक्तुर्विवक्षामनपेक्ष्यैव शब्दप्रतीतत्वमात्रेण दूषणं तदा छलवाक्येऽपि तथा शक्यमिति । एवं तर्हि परसिद्धेनैव न्यायेन परश्छलजात्योर्दुष्टिं बोधनीयः । ततःपरं न शङ्क्यत एव । व्याघातावधित्वादाशङ्काया इत्युक्तं भवति । तथा च परन्यायस्तावदसाधुः । तेन बोध्यमाना दुष्टिराभासभूतैवेति छलादेर्वास्तवमदुष्टत्वं स्यात् । न स्यात् । न ह्यत्र परन्यायः प्रमाणत्वेनोपन्यस्यते किन्त्वसाधुरयं त्वदीयो न्यायो यतः स्वात्मानमपि व्याहन्तीत्यभिप्राय इति चेत्तुल्यमेतत्प्रकृतेऽपि । न ह्यत्रापि निरग्निकत्वं प्रमाणतयोपन्यस्यतेऽपि तु असाधुरयं त्वदीयो निरग्निकत्वाङ्गीकारो यतः प्रमाणविरुद्धं निर्धूमत्वमप्यङ्गीकारयतीत्यभिप्राय इति । जात्यादौ स्वविरु(द्धताप)द्धापत्तिस्तर्के तु प्रमाणविरुद्धापत्तिरिति वैलक्षण्यमात्रम् । अस्ति च स्वविरुद्धापत्तिरन्ततस्तर्केऽपि । यथोक्तम् । व्याघातावधिराशङ्का तर्कः शङ्कावधिर्मत इति । तदेवं तर्कस्य दूषणानुमानेऽन्तर्भावाद्युक्तमुक्तमिति ।

७९सु०- तदनेन प्रबन्धेनोक्तार्थस्य प्रकृतोपयोगं दर्शयन्नपव्याख्यानस्य दूषणान्तरमाह एवमिति

अनु०-एवं संशोधितन्यायसदागमविरोधतः ।नानिर्वाच्यमिदं प्रोक्तं मायामात्रपदेन हि ।५५५

संशोधितः आभासात्सम्यग्विवेचितः । न्यायोऽनुमानम् । निर्दोषत्वस्यागमपदेनैव लब्धत्वात् सच्छब्देन निरवकाशत्वमुच्यते । इह सूत्रे । प्रोक्तं सन्ध्यमिति शेषः । तत्र न्यायविरोधोऽनुपदमेव प्रदर्शयिष्यते । स्वप्नस्य सत्यतां प्रतिपादयन् सदागमस्तु भाष्यादावुदाहृतः प्रसिद्ध एवेति हिशब्देनाह । न केवलं प्रमाणाभावान्मायामात्रमितीयं न स्वप्नस्यानिर्वाच्यताप्रतिज्ञा किन्नाम प्रमाणविरोधादपीत्यर्थः ।

८०सु०- न केवलं प्रमाणव्याहता इयं प्रतिज्ञा अपि तर्हि स्वव्याहता अपि इत्याह विलक्षणमिति

अनु०-विलक्षणं सदसतोरिति हि व्याहतं स्वतः ।५५५

अनिर्वाच्यमिति न वाच्यताविरहः परस्याभिमतः स्वक्रियाविरोधापत्तेः । किन्तु सदसद्वैलक्षण्यं सदसतोः सकाशाद्विलक्षणमिति प्रतिज्ञानं च स्वव्याहतम् । सन्न भवतीत्युक्तेऽसत्त्वमेव लब्धम् । पुनरसन्न भवतीत्यभिधाने कथं न स्वव्याहतिः । एवमसन्न भवतीत्यभिहिते सति सत्त्वमेवाभिहितम् ।

पुनः सन्न भवतीत्युक्तौ कुतो न स्वव्याहतिरिति हिशब्दार्थः । तृतीयप्रकाराङ्गीकारिणां न स्वव्याहतिरिति चेन्न । अस्यां प्रतिज्ञायां सिद्धायां तृतीयप्रकारसिदि्धः तत्सिद्धौ च प्रतिज्ञासिदि्धरिति परस्पराश्रयदोषात् । सदादिप्रका(र)रैः दुर्निरूपतामात्रं प्रतिज्ञायते न पुनरसदादिप्रकारो विधीयते, अतो न स्वव्याहतिरिति चेन्न । सदादिप्रकारप्रतिषेधोऽसदादिप्रकारविधिः इत्येतयोः अनर्थान्तरभावस्योक्तत्वात् । अन्यथैवं मम माता वन्ध्या इत्यादावपि स्वव्याहतिः समाहिता स्यात् ।

८१सु०- किञ्च सदसद्विलक्षणमित्यत्र सच्छब्देन किमबाध्यमभिधीयते उत ब्रह्मस्वरूपम् । वैलक्षण्यमपि तद्धर्मविपरीतधर्म(व)त्त्वं वा तत्प्रतियोगिकान्योन्याभावो वा तत्त्वानधिकरणत्वं वा । सर्वेष्वपि दूषणान्याह प्रतियोगित्वमपीति

अनु०-प्रतियोगित्वमप्यस्य ब्रह्मणोऽङ्गीकृतं भवेत् ।५५५

अस्य स्वाप्नप्रपञ्चस्य । स्वाप्नप्रपञ्चं प्रतीति यावत् । अपिपदं दोषान्तरसमुच्चयार्थम् ।

अस्य निराकारतयाऽङ्गीकृतस्यापि ब्रह्मण इति वा । सदसद्विलक्षणं सन्ध्यमिति प्रतिजानतेति वाक्यशेषः ।

ततश्चायमर्थः । सच्छब्देनाबाध्यमङ्गीकृत्य वैलक्षण्यमपि तद्धर्मविपरीतधर्मत्वमङ्गीक्रियते चेत् तदा अबाध्यस्यापि धर्मवत्त्वमङ्गीकृतं स्यात् । अबाध्यं च न ब्रह्मणोऽन्यदस्तीति ब्रह्मैव सद्धर्मकमु(मित्यु)क्तं स्यात् । तथा चापसिद्धान्तः । एतेन सच्छब्दस्य ब्रह्मार्थो, वैलक्षण्यं च तद्धर्मविपर्यय इति पक्षोऽप्यपास्तः ।

अथाबाध्यं सत्, वैलक्षण्यं च तत्प्रतियोगिकोऽन्योन्याभाव इति मतम् । तदा ब्रह्मातिरिक्तस्याबाध्यस्याभावाद्ब्रह्मणः प्रपञ्चं प्रति प्रतियोगित्वलक्षणो धर्मः स्वीकृतो भवेत् । अनेन सच्छब्दो ब्रह्मार्थ इति (इत्यपि) प्रत्युक्तम् ।

अथ सच्छब्दोऽबाध्यार्थो, वैलक्षण्यं च तत्त्वानधिकरणत्वं तर्हि बाध्यमिति प्रतिज्ञार्थः स्यात् । कार्त्स्न्येनानभिव्यक्तत्वं च तदेवेति साध्यहेत्वोर्भेदो न भवेत् । अबाध्यस्य धर्मित्वं चाभ्युपेतं स्यात् । अन्यथा त्वप्रत्ययवैयर्थ्यात् । एतेन ब्रह्मपक्षोऽप्यपोढः ।

न च वाच्यं सकलमप्येतदयुक्तम् । यतोऽत्र मायामात्रत्वमेव प्रतिज्ञातं न तु सदसद्वैलक्षण्यमिति । मायामात्रपदस्य सदसद्वैलक्षण्यार्थतयैव परस्याभिमतत्वात् । तच्च किं स्वप्ने पारमार्थिक सृष्टिराहोस्विन्मायामयी ति संशयोपपादनेन सन्ध्ये तथारूपैव सृष्टिरि ति पूर्वपक्षोत्थापनेन न परमार्थगन्धोऽप्यस्ती ति सिद्धान्तोपक्रमेण चावगम्यते न ह्यसत्त्वं स्वीक्रियत इति ।

८२सु०- स्यादेतत् । ब्रह्मणः प्रतियोगित्वाद्यङ्गीकारेऽपि नापसिद्धान्तः । परमार्थतो हि ब्रह्म निर्धर्मकं ब्रूमः । प्रतियोगित्वादिकं चाङ्गीक्रियमाणं मिथ्यैव । न ह्यारोपितेन नीलिम्ना नभसो नीरूपत्वं व्याहन्यत इत्याशङ्क्याह मिथ्या चेदिति

अनु०-मिथ्या चेत्प्रतियोगित्वं वैलक्षण्यं ततो न हि ।५५५

प्रतियोगित्वं इत्युपलक्षणम् । ब्रह्मणः प्रतियोगित्वादि यदि मिथ्या स्यात् तर्हि ततो ब्रह्मणः स्वाप्नप्रपञ्चस्य वैलक्षण्यं उक्तविधं न स्यात् । यस्य यदपेक्षया न प्रतियोगित्वं न ततः तस्य वैलक्षण्यमपि । यथा तत एव घटात् तस्यैव घटस्येति व्याप्तिसूचनार्थो हिशब्दः । मिथ्याशब्दोऽनिर्वचनीयवचनो नासद्वचन इति तु प्रागनिर्वचनीयसिद्धेर्दुर्वचनम् ।

८३सु०- ननु च वैलक्षण्यं न स्यादितीदमिष्टापादनम् । मया तस्यापि मिथ्यात्वाङ्गीकारादित्यत आह अविलक्षणत्वमिति

अनु०-अविलक्षणत्वं सत्यं स्यात् ५५५५

यदि स्वाप्नप्रपञ्चस्य ब्रह्मवैलक्षण्यं मृषा स्यात् तदा तत् अविलक्षणत्वं सत्यं स्यात् । घटादौ तथा दर्शनात् ।

यद्यप्यत्र न परेण तथाऽस्त्विति वक्तुं (न) शक्यम् । अपसिद्धान्तापत्तेः स्फुटत्वात् । तथाऽप्यधिकं विवक्षुराह मिथ्यात्वमिति

अनु०-मिथ्यात्वं ब्रह्मणस्ततः ।अनिर्वाच्यस्य सत्त्वं वा ५५५

ततः ब्रह्मस्वप्नयोरवैलक्षण्यस्य सत्यत्वात् । अनिर्वाच्यस्य अनिर्वाच्यतयाऽङ्गीकृतस्य स्वप्नस्य । सत्त्वं भवेदित्यनुवर्तते । प्रसङ्गस्यानिष्टता(प्र)दर्शनाय स्वप्नस्येति वक्तव्येऽनिर्वाच्यस्येत्युक्तम् । एवं ब्रह्मणः सत्यस्येत्यपि ग्राह्यम् । ब्रह्मस्वप्नयोरवैलक्षण्यस्य सत्यत्वेऽपि कुतो मिथ्यात्वादिप्रसङ्ग इत्यतो वेदमुदितम् । उपलब्धं हि घटस्य घटान्तरेण सालक्षण्यसद्भावे पार्थिवत्वादिसाम्यम् ।

अत्र सामान्येन विशेषापादनान्नापाद्यापादकयोरभेदः शङ्कनीयः । भावत्वे द्रव्याद्यन्यतमत्वापत्तिरिति यथा । ब्रह्मप्रतियोगिकं स्वप्नस्य सालक्षण्यं सत्यं चेद्ब्रह्मणोऽपि मिथ्यात्वं स्यादित्यसङ्गतम् । व्यधिकरणत्वादिति न वाच्यम् । यत्प्रतियोगिकं यत्र सालक्षण्यं स तद्धर्मेति व्याप्तेः सुग्रहत्वात् । यस्तु मन्दमतिस्तं प्रति समानाधिकरणमप्यनिष्टं सुवचनमिति प्रसङ्गान्तरमभिहितम् ।

९०सु०- स्यादेतत् । ब्रह्मणः प्रतियोगित्वाभावेऽनुयोगित्वं स्यात् । तथा च स्वप्नस्य ततो वैलक्षण्यं न स्यात् । तदभावे च सालक्षण्यापत्त्या ब्रह्मस्वप्नयोर्मिथ्यात्वादि प्रसज्येतेत्युक्तमयुक्तम् । सधर्मके हि वस्तुन्येकस्य धर्मस्याभावेन तद्विरुद्धस्य धर्मस्य भावो भावेन चाभावो(न्यस्य भावो) वक्तुं शक्यते ।

यथा परिमाणवत्त्वाद्द्रव्यस्य महत्त्वाभावेऽणुत्वस्य अणुत्वभावे वा महत्त्वाभावस्यापादनम् । यथा (वा) वक्तुर्मन्दवचनाभावे तीव्रवचनम् । तद्भावे वा तदभावः शक्यापादनः । ब्रह्म तु सकलधर्मविकलमिति कथं तत्रापादनं प्रतियोगित्वादेरिवायोगित्वादेरप्यभावात् । न हि परिमाणरहिते गुणादौ वक्तृत्वशून्ये काष्ठे चोक्तप्रसङ्गावकाशोऽस्ति । तथा स्वप्नेऽपि नोक्तप्रसङ्गावकाशः । स्वयमसत्यस्य वैलक्षण्यवदवैलक्षण्यस्याप्यभावात् । न हि भ्रान्तसर्पविसर्पणादयः सत्या भवेयुरित्याशङ्क्य ब्रह्मणो निर्धर्मकत्वं दूषयति यदीत्यादिना ईशतज्ज्ञानेत्यतः प्राक्तनेन प्रकरणेन ।

अनु०-यदि धर्मा न केचन ।ब्रह्मणो नैव जिज्ञास्यं

यदि ब्रह्मणः केऽपि धर्मा न स्युस्तर्हि तत् जिज्ञास्यं नैव स्यात् । भवति हि (च) जिज्ञास्यम् । अथातो ब्रह्मजिज्ञासेति वचनात् । अतो न तन्निर्धर्मकमिति ।

९१सु०- निर्धर्मकत्वेऽपि ब्रह्मणः कुतो न जिज्ञास्यतेत्यत आह जिज्ञासेति

अनु०-जिज्ञासा धर्मनिर्णयः ।५५५

विचारो हि जिज्ञासा नाम । स च धर्मस्य निर्णयो धर्मनिर्णयः । व्याप्यधर्मदर्शनमिति यावत् । शशविषाणवन्निर्धर्मके कथमसौ स्यात् । अङ्गीकारे च व्याघातः कथं न स्यात् ।

इतोऽपि न निर्धर्मकस्य जिज्ञास्यतेत्याह इदमित्थमिति

अनु०-इदमित्थमिति ज्ञानं जिज्ञासायाः प्रयोजनम् ।५५५

न खल्वनुमानविचारापरपर्यायायाः जिज्ञासाया वस्तुस्वरूपमात्रज्ञानं प्रयोजनम् । तस्य प्रागेव सिद्धत्वात् । असिद्धौ वा(चा)ऽऽश्रयासिद्धस्यानुमानस्यानुत्थानात् । किन्नामेदमिति स्वरूपानुवादेनेत्थमिति व्यापकधर्मविशिष्टधर्मिज्ञानम् । धूमानुमानादौ तथा दर्शनात् । तथा च कथं निर्धर्मकस्य जिज्ञास्यतेति । एतेन स्वप्नेऽपि प्रसङ्गानवकाशो(ऽपि) निरस्तः । तथा सति मायामात्रमित्यनुमानासम्भवात् । आरोपिताभ्यां व्याप्यव्यापकाभ्यां तत्सम्भवं इति चेन्न । स्वरूपासिदि्धबाधप्रसङ्गादिति ।

९२सु०- यद्यपि न ब्रह्मनिष्ठेन केनचिद्धर्मेण तत्र धर्मान्तरं विधित्सितं तथाऽपि कस्यचिद्धर्मस्य निवृत्त्या धर्मान्तरस्य भ्रान्तिप्रसक्तस्यान्यत्र सतो निवृत्तिर्ज्ञाप्यते । यथोक्तम् । सिद्धं तु निवर्तकत्वादिति । एवञ्च निर्धर्मकस्य कथं जिज्ञास्यताऽनुपपत्तिरित्यत आह इत्थम्भावो हीति

अनु०-इत्थम्भावो हि धर्मोऽस्य न चेन्न प्रतियोगिता ।५५५

अस्य ब्रह्मणः प्रतियोगिता विरोधिता । प्रपञ्चधर्मव्यावृत्तिमत्तेति यावत् । न खलु निराधारया कस्यचिद्धर्मस्य निवृत्त्या निराधारैव धर्मान्तरव्यावृत्तिरनुमातुं शक्या । एवंविधानुमानप्रवृत्तेरलौकिकत्वात् । अतो ब्रह्मनिष्ठयैव ब्रह्मनिष्ठेति वाच्यम् । यदि चास्य धर्मो न स्यान्न तर्हि व्यावृत्तिमत्ताऽपि स्यादिति । इत्थमिति ज्ञानं जिज्ञासाफलं चेद्ब्रह्मणीत्थम्भाव एव स्वीकार्यः स्यात् । तत् किं धर्मेणेति मन्दाशङ्कानिरासाय इत्थम्भावो हि धर्मोऽस्ये त्यनुवादेन परिहारोऽभिहितः । यद्वाऽस्तु व्यावृत्तिमत्ता ब्रह्मणः किं धर्मेणेत्यत इदमुक्तम् । न विधिरूप एव धर्मः किन्नामेत्थम्भावमात्रं प्रकृतमिति । तदनेन ब्रह्म न निर्धर्मकं जिज्ञास्यत्वात् पर्वतवदित्यनुमानं (च) सूचितं भवति ।

९३सु०- इतोऽपि न निर्धर्मकं ब्रह्मेत्याह इत्थम्भावात्मकानिति ।

अनु०-इत्थम्भावात्मकान्धर्मानाहुश्च श्रुतयोऽखिलाः ।५५५

श्रुतयश्चेति सम्बन्धः । भव(न्तु स)न्ति सत्यकाम इत्याद्याः श्रुतयो धर्मवादिन्यो न त्वपहतपाप्मेत्याद्यास्तत्कथमखिला इत्युच्यत इत्यत उक्तं इत्थम्भावात्मकानिति । अखण्डनिष्ठता तु प्रागेव निराकृता निराकरिष्यते चेति । न केवलं श्रुत्यनुमानविरुद्धं ब्रह्मणो निर्धर्मकत्वं किन्तु सूत्रविरुद्धं चेत्याह अदृश्यत्वादयोऽपीति

अनु०-अदृश्यत्वादयोऽप्यस्य गुणा हि प्रभुणोदिताः ।५५५

प्रभुणाऽपीति सम्बन्धः । अदृश्यत्वादिगुणको धर्मोक्तेरि त्यादिनेति शेषः । यद्वा न विधिरूप एव धर्मः किन्नामेत्थम्भावमात्रमित्यत्र प्रयोगमनेन प्रमाणयति । अत्र चापिशब्दो न भिन्नक्रमः । गुणशब्दश्च धर्मवचनो न पारिभाषिकवचनः । अदृश्यत्वादीनां तदभावात् ।

नन्वस्माभिर्भावरूपा एव धर्मा ब्रह्मणो नाङ्गीक्रियन्तेऽभावात्मकास्तु स्वीक्रियन्त एव । अतो न सूत्रविरोध इत्यत आह यदीति

अनु०-यदि स्युस्तादृशा धर्माः सार्वज्ञत्वादयो न किम् ।५५५

तादृशा अभावात्मकाः । यथाऽदृश्यत्वाद्याः प्रमाणावगतास्तथा सर्वज्ञत्वादयो भावरूपा अपि यः सर्वज्ञ इत्यादिश्रुतिसिद्धा इति तेऽप्यङ्गीकार्याः । अथ तदङ्गीकारे नेह नानाऽस्तीत्यादिश्रुतिविरोध इत्युच्यते सोऽदृश्यत्वाद्यङ्गीकारेऽपि समानः । अतोऽर्धचर(जर)तीयस्य अप्रामाणिकत्वात् सर्वज्ञत्वादयोऽपि स्वीकार्याः । अदृश्यत्वादयोऽपि वा त्याज्या इति ।

९४सु०- स्यादेतत् । सर्वज्ञत्वादयः सर्वनिरूप्यत्वात् सर्वापेक्षाः । वियदादिकं च सर्वं भ्रान्तिसिद्धमसत्यमेव । असत्यसापेक्षास्तु कथं परमार्थतो ब्रह्मधर्मतया स्वीकर्तुं शक्यन्त इत्यत आह अन्येति

अनु०-अन्यापेक्षा यदि स्युष्टे ५५५

ते सर्वज्ञत्वादयोऽन्यापेक्षा इति यदि नाङ्गीक्रियन्ते तर्हि तेऽदृश्यत्वादयोऽपि न दृश्यमदृश्यमित्येवमन्यापेक्षाः स्युरिति नाङ्गीकार्या एव । तथा च सूत्रविरोधस्तदवस्थ एव । विषयतयाऽन्यापेक्षत्वं प्रतियोगितयाऽन्यापेक्षत्वमिति (तु) वैषम्यमात्रम् । स्युष्ट इति सुषामादिषु द्रष्टव्यम् ।

९५सु०- किञ्च परापेक्षतया सर्वज्ञत्वादिकं ब्रह्मणोऽनङ्गीकुर्वाणेन सत्ताऽपि नाङ्गीकरणीया । यतः सत्ताऽप्येवं परापेक्षेत्याह सत्तैवमिति

अनु०- सत्तैवं ५५५

नास्त्येव स्वरूपातिरिक्ता सत्तेति चेत् स्वरूपसत्ताऽपि न स्यात् । न हि मिथ्याभूतपरापेक्षं सत्यस्वरूपं भवितुमर्हतीति त्वदीयन्यायप्राप्तत्वात् । तथा च सदेव सोम्येत्यादिश्रुतिविरोधः ।

कथं सत्ता परापेक्षेत्यत आह देशेति

अनु०-देशाकालगा ।५५५

यतस्तस्मात् सत्तैवमिति सम्बन्धः । ननु देशकालगा इति कोऽर्थः । देशकालसम्बद्धेति वा देशकालजन्येति वा । नाद्यः । तावता परापेक्षाऽसिद्धेः । न हि गगनं घटेन संयुक्तमित्येतावता तदपेक्षम् । न द्वितीयः । अनादिनित्यत्वादिति चेदेवं तर्हि सार्वज्ञादेरपि नान्यापे(क्षा)क्षता । न हि सर्वेण सह विषयविषयिभावमात्रेण सर्वापेक्षत्वं सौरप्रकाशस्यापि घटापेक्षताप्रसङ्गात् । न (हि स) च सर्वेण जन्यत्वम् । नित्यसिद्धत्वात् ।

९६सु०- ननूत्पत्तौ सार्वज्ञादेः सर्वासापेक्षताभावेऽपि ज्ञप्तौ साऽस्त्येव । विदित एव सर्वस्मिन् सार्वज्ञादि विज्ञायते नाविदित इति । एवं तर्हि सत्ताऽपि मा भूदुत्पत्तौ परापेक्षा । ज्ञप्तौ तु भवत्येवेत्याह देशेति

अनु०- देशकालानपेक्षा हि न सत्ता क्वापि दृश्यते ।५५५

देशकालानपेक्षा देशकालप्रतीत्यनपेक्षा । देशकालप्रतीत्यपेक्षैव । दृश्यत इत्यन्वयोऽपि द्रष्टव्यः । यदि कश्चिद्वैयात्यात् क्वचिद्देशकालप्रतीत्यनपेक्षाऽपि सत्ता दृश्यत इति ब्रूयात् तदा व्याघातः स्यात् । देशकालव्यतिरेकेण (क्वचित्सत्ताश) किंशब्दार्थानिर्वचनात् । सत्ताप्रतीताववर्जनीयतया देशकालौ दृश्येते न तु तदपेक्षेति चेन्न । अभूद्भवति भविष्यतीत्यादिप्रतीतिमवधूय सत्ताया अप्रतिभासात् । नियतविशिष्टप्रतीतिकेऽ(तदन)नपेक्षायां न कुत्राप्यपेक्षा स्यात् । तदिदमुक्तं क्वापीति

९७सु०- न केवलं ब्रह्मणो निर्धर्मकत्वे मीमांसाविषयत्वानुपपत्तिः किन्नाम शास्त्रयोनित्वादित्युक्तं शास्त्रविषयत्वमप्यनुपपन्नं स्यादित्याह सर्वेति ।

अनु०-सर्वधर्मोज्खितस्यास्य किं शास्त्रेणाधिगम्यते ।५५५

किमाक्षेपे । स्वरूपं तावत् स्वप्रकाशत्वान्न शास्त्रप्रतिपाद्यम् । संसर्गभेदयोरेव वाक्यार्थत्वाच्च । धर्मास्तु न सन्ति । येन संसर्गभेदौ शास्त्रविषयौ स्याताम् । तस्मादस्य ब्रह्मणः किं शास्त्रेणाधिगम्यते न स्वरूपं नापि धर्मसंसर्गादीति ।

९८सु०- इत्थम्भावात्मकानिति ब्रह्मणो निर्धर्मकत्वे श्रुतिविरोधोऽभिहितः । साम्प्रतं तु श्रुतीनां निर्विषयत्वापत्त्यादिकमिति महान् भेदः । ब्रह्मणि परमार्थतो धर्माभावेऽपि मिथ्याभूता धर्माः शास्त्रस्य विषया भविष्यन्तीत्यत आह मिथ्येति

अनु०-मिथ्याधर्मविधातुश्च वेदस्यैवाप्रमाणता ।५५५

चस्त्वर्थः । अप्रमाणतैवेति सम्बन्धः । वेदान्तानां(दानां) विषयाभावेन प्रसक्तमबोधकत्वलक्षणमप्रामाण्यं परिहर्तुमङ्गीकृतं मिथ्याधर्मप्रतिपादकत्वं विपरीतबोधकत्वलक्षणमप्रामाण्यमेवापादयति । इयांस्तु विशेषः । अबोधकानामुपेक्षणीयतैव केवलं विपरीबोधकानां तु हेयता स्यादिति ।

९९सु०- भवेदप्रमाणं वेदो यदि मिथ्याधर्मान् प्रतिपाद्यैवोपरमेत् । न चैवं किन्नाम नेह नानाऽस्तीत्यादिना (तु तत्प्रति) प्रतिषेधति चेत्यत आह आप्राप्तामिति

अनु०-आप्राप्तां भ्रान्तिमापाद्य किं वेदो मानतां व्रजेत् ।५५५

आपाद्येत्यतःपरं निषेधं कुर्वन्निति शेषः । यः सर्वज्ञः सर्ववित् । य आत्माऽपहतपाप्मे त्यादिना वेदो यदि भ्रान्तिं ब्रह्मणि मिथ्याभूतसार्वज्ञ्यादिप्रतीतिमुत्पाद्य स्वयमेव नेह नानाऽस्तीत्यादिना तत्प्रतिषेधं कुर्यात् तदा मानतां व्रजेत् किम् । परस्परविरुद्धत्वेनोन्मत्तवचनवदप्रामाण्य(प्रमाण)मेव स्यात् ।

नन्वेतदनाकलितपराभिसन्धेरसदनुवादेनोक्तम् । न हि वयं वेदो धर्मान्विधाय स्वयमेव निषेधतीति ब्रूमः । किन्त्वनूद्य निषेधतीति । तथा च कथमप्रामाण्यापत्तिरित्यत उक्तं आप्राप्तामिति । अनुवादो ह्यन्यतः प्राप्तस्य भवति । न च ब्रह्मणि मिथ्याभूतधर्मप्रतीतिः केनचित्प्राप्ता । ततोऽनुवादासम्भवात् विधायैव प्रतिषेधतीति वक्तव्ये पूर्वोक्तो दोष इति ।

१००सु०- कथमप्राप्तिर्ब्रह्मधर्माणामित्यत आह न हीति

अनु०-न हि वेदं विना ब्रह्म वेद्यं धर्माश्च तद्गताः ।५५५

वेदेन विना ब्रह्म न वेद्यमिति तावत्समर्थितं प्रथमाध्याये । तथा च कथं तद्गतत्वेन सार्वज्ञादयोऽन्यतो वेद्या भवेयुः । वेदविदितेऽपि ब्रह्मण्यनुमानेन सार्वज्ञादिप्रतीतिरिति चेन्न । तस्या विनाऽपि वैदिकेन प्रतिषेधेन प्रत्यनुमाने(नादि)नैवापास्तत्वात् । अन्यथाऽतिप्रसङ्गात् ।

१०१सु०- अथ मतम् । मिथ्याधर्मविधातुश्च वेदस्यैवाप्रमाणतेति यदुक्तं तन्नानिष्टम् । द्विविधो (हि) वेदभागः । तत्त्वावेदकोऽतत्त्वावेदकश्च । तत्र जीवेश्वरयो(वब्रह्मणो)रैक्यं प्रतिपादयंस्तत्त्वावेदकोऽपरोऽतत्त्वावेदक इत्यस्माभिरङ्गीकृतत्वादित्यत आह वेदेति

अनु०-वेदवेद्यस्य मिथ्यात्वं यदि नैक्यस्य तत्कथम् ।५५५

तत् तर्हि तन्मिथ्यात्वमिति वा । सत्यमेव त्वयाङ्गीकृतमिति । न च तदुपपद्यते(द्युज्यते) ।

सर्वोऽपि हि वेदोऽपौरुषेयः स्वतःप्रमा(णं च)णभूतश्च । तत्र चैकस्य भागस्याप्रामाण्ये परस्यापि तत्स्यात् तस्य प्रामाण्येऽस्यापि कथं तन्न स्यात् । तात्पर्यलिङ्गभावाभावाभ्यां व्यवस्थेति चासङ्गतम् । तथात्वे ह्यस्य भागस्यान्यत्र तात्पर्यं वाच्यं स्यात् ।

न च निषेधायानुवाद इत्युपपादितम् । अहिंसादिश्येनादिविधिवद्विद्वदविद्वद्विषयतया व्यवस्थाऽस्त्विति चेन्न । वैषम्यात् । न हि श्येनादिविधयोऽप्रमाणभूताः । तात्कालिकेष्टसाधनत्वस्य सत्त्वात् । आत्यन्तिकेष्टसाधनत्वस्य चानभिधानात् । अथैक्यं प्रतिपादयितुं बुदि्धशुद्धये सार्वज्ञाद्यविद्यमानमपि प्रतिपाद्यते । सर्वत्र प्रसृता हि बुदि्धः सगुणे ब्रह्मणि दत्तपदा क्रमेणैक्ये प्रविशतीति चेन्न । प्रतिकूलत्वात् । सार्वज्ञादिप्रतिपादनेन हि भेदवासनैव दृढनिरूढा स्यादित्येषा दिक् ।

१०२सु०- यदुक्तं ब्रह्मणि धर्माणामप्राप्तिरिति तन्न । प्रमाणतोऽप्राप्तावप्यारोपतस्तत्सम्भवात् । आत्मैव हि ब्रह्म स च स्वप्रकाशतयाऽवभासत एवेति तस्मिन् धर्मारोपो नानुपपन्नः । ततश्चारोपितधर्मानुवादेन प्रतिषेधो युज्यत इति चेत् । स्यादप्येवं यदि ब्रह्मणि धर्मारोपो युज्येत । न चैवम् । तस्य सर्वधर्मरहितत्वात् । प्रधानाभावाच्च । अथ धर्मरहितत्वादावपि कुतो नारोप इत्यतो व्यतिरेकव्याप्तिं दर्शयति धर्मेति ।

अनु०-धर्मारोपोऽपि सामान्यधर्मादीनां हि दर्शने ।५५५

न केवलं प्रमाणतः प्राप्त्यभावः किन्तु धर्मारोपोऽपि नोपपद्यत इत्यपिशब्दः । सामान्यं चासौ धर्मश्च सामान्यधर्मः । आदिपदेन प्रधानदर्शनम् । दृष्ट इति शेषः ।

१०३सु०- एतदेव प्रपञ्चयति इदमिति

अनु०-इदं तदादिधर्मित्वे धर्मोऽन्यः कल्प्यतेऽत्र हि ।५५५

इदं तदिति भावप्रधानो निर्देशः । आदिपदेन साधारणधर्मग्रहणम् । धर्मित्वे दृष्ट इति शेषः । प्रधानज्ञानमप्यत्र सङ्ग्राह्यम् । अत्र लोके । शुक्तिकायां रजतत्वधर्मारोपो हि न शुक्तिकावभासमात्रेण भवति । किन्नाम वस्तुतो रजतत्वधर्मवतः प्रधानस्य, अधिष्ठाने शुक्तिकाशकले पुरोवर्तित्वादेः, प्रधानसाधारण(धर्मस्य)स्य च शुक्लभास्वरत्वादेर्धर्मस्य दर्शन एव । तथा स्फटिके लौहित्यारोपोऽपि वस्तुतो लौहित्यवतो जपाकुसुमस्य, स्फटिके च(चे)दन्तादेः, प्रधानसन्निधानस्य च दर्शन एव दृष्ट इति ।

१०४सु०- सहदर्शनमात्रेण न व्याप्तिनिश्चय इत्यत आह सर्वेति ।

अनु०-सर्वधर्मविहीनस्य धर्मारोपः क्व दृश्यते ।५५५

अत्रापि प्रधानदर्शनमुपलक्षणीयम् । क्व दृश्यते येनोक्तव्याप्तेर्व्यभिचारः स्यादिति शेषः । उपाधिव्यभिचारयोरदर्शने (सहचार)साहचर्यदर्शनं व्याप्तिनिश्चायकमेवेति भावः । अयं(मत्र) समुदायार्थः । धर्मारोपस्य प्रधानदर्शनादिकं व्यापकमुपलब्धम् । न च प्रकृते तदस्ति । सार्वज्ञादीनामपहतपाप्मत्वादीनामन्यत्रानभ्युपगमात् । ब्रह्मणि च प्रधानसाधारणधर्मादेरनङ्गीकारात् । अतो व्याप्यस्य धर्मारोपस्याभाव इति । नन्वत्र प्रधानादर्शनेन धर्मारोपासम्भवः शक्यानुमानः । सार्वज्ञादिकं न ब्रह्मण्यारोपितं प्रागन्यत्रानुपलब्धत्वादिति प्रयोगसम्भवात् । धर्माभावलिङ्गकमनुमानं तु कथम् । भवतामसिद्धत्वादिति । मैवम् । धर्मराहित्यवादिनैवमनुमायोपरन्तव्यमित्यभिप्रायात् ।

१०५सु०- ननु (च) धर्मारोपोऽधिष्ठानधर्माणां प्रधानस्य च प्रतीतावेवायतते न तु सत्तायाम् । इदन्त्वादिप्रतीतौ हीदं रजतमित्यादिरूपा प्रतीतिः स्यात् । साधारणधर्मप्रतीतिरेव च प्रधानं बुदि्ध(स्थं क)स्थीकरोति । प्रधानप्रतीतिरेव चान्वयव्यतिरेकाभ्यामारोपोपयोगिनी । सत्ताया उपयोगाङ्गीकारेऽतिप्रसङ्गः । उभयोपयोगे तु गौरवम् । अस्ति चाप्यत्राधिष्ठानधर्मादिप्रतीतिरारोपरूपा । न हीदं पूर्वोऽयं ब्रह्मणि धर्मारोपः । तथा च पूर्वारोपितधर्मप्रतीत्यधीनोऽयमुत्तरारोपो भविष्यति । पूर्वमेव चोत्तरस्य प्रधानमिति किमनुपपन्नमित्यत आह तदर्थमिति

अनु०-तदर्थं यदि धर्माणामारोपः साऽनवस्थितिः ।५५५

यदि ब्रह्म(णो)णि धर्मारोपसिद्ध्यर्थमन्यो धर्माणामारोपः कल्प्यते । तदा सोऽपि धर्मारोपो धर्मारोपान्तरायत्त इत्येवं प्रसक्तानवस्थितिः स्यात् । सिद्धविषयत्वान्नेयमनवस्था दूषणमिति चेन्न । धर्मसद्भावतत्प्रतीत्योः पूर्वसिद्धत्वेऽप्यारोपत्वकल्पनायामनवस्थाऽनिवारणात् । अस्या धर्मप्रतीतेरारोपत्वं पूर्वप्रतीतेरारोपत्वकल्पनाधीनं तस्या अपि तथेति । तदेवं ब्रह्मणि धर्मारोपासम्भवात् स्वतो निर्धर्मकत्वे वेदाप्रामाण्यादिप्रसङ्गान्न निर्धर्मकं ब्रह्मेति सिद्धम् ।

१०६सु०- यदुक्तं सार्वज्ञादेर्मिथ्यात्वसिद्धये विश्वस्य भ्रान्तिकल्पितत्वं तद्दूषयितुमीशतज्ज्ञानेत्यादिको ग्रन्थः । तथा हि । विश्वस्य भ्रान्तिसिद्धत्वं वदता तत्र प्रमाणं वक्तव्यम् । तत्किं प्रत्यक्षं स्यादनुमानं वाऽऽगमो वा । न तावत्प्रत्यक्षम् । तस्य सत्य(तत्सत्य)त्वग्राहित्वस्य वक्ष्यमाणत्वात् ।

१०७सु०- नाप्यनुमानम् । शून्यसमयनिरासे (न) निरस्तत्वात् । अधिकं च दूषणं वक्तुमाह ईशेति

अनु०-ईशतज्ज्ञानवेदाक्षजानुमामातृपूर्विणः ।भ्रान्तिर्विश्वस्य येनैव मानाभासेन कल्प्यते ।तन्मात्रस्यान्यथाभावे किन्न स्याद्विश्वसत्यता ।५५५

यद्यप्यत्र भ्रान्तिर्विश्वस्ये त्यादिनैवालम् । तथाऽपि ये विश्वं प्रमाणप्रमेयप्रमातृप्रमितिभेदेन चतुर्विधमाचक्षते तन्निराकरणप्रस्तावनाय प्रमाणप्रमेयप्रमातृभेदेन त्रिविधमेव विश्वमिति प्रतिज्ञातुमीशे त्याद्युक्तम् । तात्रेशमातृपदाभ्यां परापरप्रमात्रोर्ग्रहणम् । यद्यपि मातृपदेनैवेश्वरोऽपि लभ्यते । तथाऽपि तस्य नियतं प्रमातृत्वमन्येषां तु विपर्ययादिसम्भवादनियतमित्यादिविशेषद्योतनाय पृथग्ग्रहणम् । वेदाक्षजानुमापदैः करणफलरूपप्रमाणस्वीकारः । वेदपदमागमो(मात्रो)पलक्षणम् । अक्षजत्वं ज्ञानसन्निकर्षयोरस्त्येव । ईश्वरादि(र)ज्ञानं न वेदादिपदैः सङ्गृह्यते । अकरणत्वादफलत्वाच्च । भवति च प्रमाणमित्यतस्तज्ज्ञानेति पृथगुक्तम् । नित्यज्ञानमात्रोपलक्षणं चैतत् । पूर्वशब्देन कर्मधारयं विधाय तत इनिप्रत्ययः । प्रत्ययार्थस्तु प्रमेयम् । तथा च प्रमातृप्रमाणप्रमेयरूपस्येत्यर्थः । यद्वेशमातृशब्दाभ्यां तद्वाक्यं गृह्यते । वेदशब्दश्चापौरुषेयवाक्यवचन एव । पूर्वशब्दः (क)कारणार्थः । प्रमाध्याहारेण तत्सम्बन्धः । ततश्चेशवाक्येशादिज्ञानवेदाक्षजानुमानानि ईश्वरप्रमातृवाक्यरूपप्रमाणवतः सर्वप्रमाणसिद्धस्येत्युक्तं भवति । भ्रान्तिः भ्रान्तिकल्पितत्वम् । येनेत्यतो लब्धमेकत्वमेवेत्यवधार्यते मानाभासेनेति । स्वभावतो दुर्बलेनानुमानेनेत्यर्थः । अन्यथाभावे अप्रामाण्ये । किमाक्षेपे ।

एतदुक्तं भवति । विश्वं तावत् स्वभावतो बहुत्वेन च प्रबलैरीशवाक्यादिभिः सर्वैः प्रमाणैः सत्यतयाऽवगतम् । तेषां असत्यमप्रतिष्ठं त इत्यादीनामन्यत्र दर्शितत्वात् । विवादपदं मिथ्या, दृश्यत्वाज्जडत्वात्परिच्छिन्नत्वाच्छुक्तिरजतवत्, अयं पट एतत्तन्तुनिष्ठात्यन्ताभावप्रतियोगी पटत्वात्पटान्तरवदित्यादिकं विश्वमिथ्यात्वानुमानं तु स्वभावैकत्वाभ्यां दुर्बलम् । तथा च प्रबलप्रमाणविरुद्धस्यानुमानस्याप्रामाण्योपपत्तेर्विश्वस्य सत्यत्वमेव युक्तमिति ।

१०८सु०- नाप्यागमः । स हि गौडपादादिपुरुषप्रणीतो वा वेदादिर्वा । आद्यं दूषयति येनेति

अनु०-येनेदं कल्प्यते भ्रान्तं भ्रान्तिस्तस्यैव किन्न सा ।५५५

येन गौडपादादिना इदं प्रागुक्तमीशादिकं विश्वं, भ्रान्तं भ्रान्तिसिद्धं कल्प्यते, कल्पयित्वा च तथा वाक्यं प्रणीयते । तस्यैव सा कल्पना भ्रान्तिरयथार्था किन्न भवेत् ।

एतदुक्तंभवति । ईशवाक्यादिप्रमाणैस्तावदीशादिविश्वं सत्यतयाऽवगतम् । तद्विरुद्धा च गौडपादादीनां विश्वमिथ्यात्वप्रतीतिर्भ्रान्तिरेवेति ।

ततः किमित्यत आह भ्रान्तत्व इति

अनु०-भ्रान्तत्वे तस्य विश्वारेरीशाद्यभ्रान्तमेव हि ।५५५

विश्वारेर्विश्वमिथ्यात्वं प्रतिपादयतस्तस्य गौडपादादेः भ्रान्तत्वे सिद्धे तन्मूलस्य तद्वाक्यस्याप्रामाण्यात् तेन विश्वमिथ्यात्वासिद्धावीशवाक्यादिभिः प्रमाणैः ईशादिविश्वमभ्रान्तं सत्यमेव सिद्धमिति । नन्वीश्वरवाक्यविरोधाद्गौडपादादीनां भ्रान्तत्वं कुतः कल्पनीयम् । गौडपादादिवाक्यविरोधादीश्वरादीनां विश्वसत्यत्वप्रतीतिरेव भ्रान्तिः कुतो न कल्पनीयेत्यत आह भवेयुरिति

अनु०-भवेयुर्भ्रान्तयो नॄणां नैवेशादेः कथञ्चन ।५५५

बाह्या(भ्य)न्तरकारणसामग्रीसत्त्वादिति शेषः । कथञ्चनेन्द्रियदोषादेर्बाह्यकारणस्य अधर्मादेः अज्ञानादेरान्तरकारणस्याप्यत्यन्तमसम्भवादित्यर्थः । ईशादयो विप्रलम्भका इति चेन्न । कल्पकाभावादिति ।

१०९सु०- अस्तु तर्हि नेह नानाऽस्तीत्यादिरद्वैतपरो वेदादिरागमः सर्वस्यापि मिथ्यात्वे प्रमाणमिति चेन्न । तस्य विश्वसत्यत्वग्राहकप्रत्यक्षबाधितत्वेनातदर्थत्वात् ।

अथ मतम् । प्रत्यक्षं खलु तात्कालिकं प्रमाणं न पुनरात्यन्तिकम् । वेदस्तु न तथा । स्वतः प्रमाणं च । अतो बलवता वेदेन बाधितत्वात् प्रत्यक्षप्राप्तमपि विश्वसत्यत्वं भ्रान्तिसिद्धमित्येवाङ्गीकर्तुमुचितमित्यत आह सत्यत्वमिति

अनु०-सत्यत्वमक्षजप्राप्तं यदि भ्रान्तमितीष्यते ।५५५

सत्यत्वं विश्वस्येति शेषः । आगमबलमाश्रित्य । तन्नेति वाक्यशेषः । कुतो नेत्यत आह प्रामाण्यमिति

अनु०-प्रामाण्यमागमस्यापि प्रत्यक्षादन्यतः कुतः ।५५५

कुतः सिद्धम् । न कुतोऽपि । न केवलं प्रत्यक्षस्य किन्त्वागमस्यापि प्रामाण्यं प्रत्यक्षेणैव सिद्धं न त्वन्येनेत्यर्थः । तत्कथमित्यत आह साक्षीति

अनु०-साक्षिप्रत्यक्षतो ह्येव मानानां मानतेयते ।५५५

आद्यादिभ्य उपसङ्ख्यानात्तृतीयार्थे तसिः । मानानां सर्वेषां ईयते श प्रतीयते । हि शब्दः सर्वप्रमाणप्रामाण्यस्य साक्षिसिद्धत्वोपपादकप्रमाणसूचनार्थः । तद्विवृणोति साक्षिण इति

अनु०-साक्षिणः स्वप्रकाशत्वमनवस्था ततो न हि ।५५५

प्रमाणानां प्रामाण्यं हि न सत्तामात्रेण निश्शङ्कव्यवहारहेतुः । अपि तु प्रमितमेव । न च बाह्यप्रत्यक्षादिकमेव प्रामाण्यप्रमितिसाधनम् । तत्प्रामाण्यप्रमितेरप्युक्तन्यायेनावश्यकत्वात् । न च तत्प्रामाण्यं स्वग्राह्यम् । अचैतन्यज्ञानस्य स्वप्रकाशत्वाभावात् । प्रत्यक्षाद्यन्तरान्वेषणे चानवस्था स्यात् । साक्षिवेद्यत्वे तु सर्वप्रमाणप्रामाण्यस्य न कश्चिद्दोषः । साक्षी हि चैतन्यरूपतया स्वप्रकाशः । प्रामाण्यं च ज्ञानग्राहकग्राह्यमिति स्वप्रामाण्यं स्वयमेव गृह्णातीति नानवस्थाऽऽपद्यते । अतः साक्षिवेद्यमेव सर्वप्रमाणप्रामाण्यमङ्गीकार्यमिति ।

११०सु०- अस्त्वेवं साक्षिप्रत्यक्षवेद्यं प्रत्यक्षागमप्रामाण्यम् । तथाऽप्युक्तरीत्या प्रबलेनागमेन विरोधे दुर्बलस्य प्रत्यक्षस्य कुतो न बाध इति चेत् । इत्थम् । स्यादयं प्रत्यक्षागमयोर्बाध्यबाधकभावः, यदि व्युत्पादिते दौर्बल्यप्राबल्ये युक्ते स्याताम् । न चोभयप्रामाण्यस्य साक्षिवेद्यत्वे ते युज्येते इत्याशयवान् प्रत्यक्षस्य तात्कालिकं प्रामाण्यमागमस्यात्यन्तिकमिति विभागं तावदपाकरोति तात्कालिकमिति

अनु०-तात्कालिकं प्रमाणत्वमक्षजस्य यदा भवेत् । ऐक्यागमस्य किन्न स्यात् ५५५

यदि साक्षिगृहीतमपि विश्वसत्यत्वग्राहिणोऽक्षजस्य प्रामाण्यं तात्कालिकमेव भवेत् तर्ह्यैक्यागमस्यापि प्रामाण्यं साक्षिगृहीतत्वाविशेषात् तात्कालिकं स्यादेवेति न विभागः सिद्ध्यति ।

१११सु०- नन्वैक्यागमप्रामाण्यमपि तात्कालिकमेव । किन्तु प्रत्यक्षमाभासीकृत्य निवर्तते । यथोक्तम् । वेणुसङ्घर्षजो वह्निर्दग्ध्वा शाम्यति तद्वनम् । एवं गुणव्यत्ययजो वेदः शाम्यति तद्यथे तीत्यत आह तस्यापीति

अनु०-तस्याप्येतादृशं यदि ।५५५

ऐक्यागमस्यापि प्रामाण्यं यदि तात्कालिकं स्वीक्रियेत तदा विश्वस्य सत्यतैव स्यात् ।

अनु०-ऐक्यप्रमाणमिथ्यात्वं य(त)दा विश्वस्य सत्यता ।५५५

ननूक्तमत्र प्रत्यक्षमाभासीकृत्य पश्चादैक्यागमप्रामाण्यं निवर्तत इति भवति तात्कालिकम्, न च विश्व(स्य )सत्यत्वापत्तिरित्यतः तस्याप्येतादृशं यदी त्येतत् ऐक्यप्रमाणमिथ्यात्वं यदे ति व्याख्यातम् । ऐक्यागमप्रामाण्यस्य बाध्यत्वं यदेत्यर्थः ।। न केवलं प्रामाण्यमात्रस्य बाध्यत्वम् । किन्तु धर्मिणो वाक्यस्यापीति ज्ञापनायैवमुक्तम् ।

एतदुक्तं भवति । स्यादिदं यदि प्रामाण्यस्य तात्कालिकत्वं नामानित्यत्वमिह विवक्षितं स्यात् । न चैवम् । क्षणमात्रवर्तिनोऽपि प्रामाण्यस्य विषयसत्यत्वाव्यभिचारित्वेनानित्यताया दौर्बल्यहेतुत्वासम्भवात् । किन्तु बाध्यत्वमेव । तच्चेदैक्यागमप्रामाण्यस्याभ्युपगतं तदा कथं विश्वस्य सत्यता न स्यादिति ।

११२सु०- ननु साक्षिणो विषयाव्यभिचारित्वात् तद्गृहीतमैक्यागमप्रामाण्यमबाध्यमेवेत्याशङ्क्याह ऐक्यवाक्यस्येति

अनु०-ऐक्यवाक्यस्य मानत्वं यद्यबाध्यमितीष्यते ।अक्षजस्यापि मानत्वं नाबाध्यं किमितीष्यते ।५५५

साक्षिगृहीतत्वाविशोषादिति भावः । साक्षिगृहीतत्वाविशेषात् विश्वसत्यताग्राहकप्रत्यक्षप्रामाण्यस्य बाध्यतायामैक्यागमप्रामाण्यमपि बाध्यं स्यात् । तदबाध्यत्वे वा प्रत्यक्षप्रामाण्यमप्यबाध्यमेवैष्टव्यमिति समुदायार्थः ।

११३सु०- नन्वद्वैतब्रह्मावस्थानं मोक्षः । स च प्रत्यक्षप्रामाण्यस्याबाध्यत्वे व्याहन्येत । प्रपञ्चसत्यत्वेन सद्द्वैततापत्तेः । अतः साक्षिवेद्यत्वाविशेषेऽप्यनेन विशेषेण प्रत्यक्षप्रामाण्यं साक्षिणा तात्कालिकमेव गृह्यत इति कल्प्यत इत्यत आह औतेति

अनु०-औतहानिसामान्यात् ५५५

एवं तर्ह्यैक्यवाक्यप्रामाण्यमपि तथाविधमेव (मन्तव्यम्) । तदबाध्यत्वेऽप्यद्वैतहानिसामान्येनोक्तलक्षणमोक्षासिद्धेः । न हि वाक्यं वा तत्प्रामाण्यं वा तदर्थो भेदाभावो वा ब्रह्मेति ।

प्रत्यक्षप्रामाण्यस्याबाध्यत्वे बहुप्रपञ्चापत्तिः । आगमप्रामाण्याबाध्यतायां तु नैवमिति चेन्न । अस्य विशेषस्य व्यर्थत्वादित्याशयवानाह नेति

अनु०- न विशेषश्च कश्चन ।५५५

११४सु०- यदप्यद्वैतागमस्य प्राबल्योपपादनाय स्वतःप्रामाण्यमुक्तं तत्राह यदीति

अनु०-यदि स्वतस्त्वं प्रामाण्ये विश्वसत्ता कथं न ते ।५५५

स्वतस्त्वधर्मस्य प्रामाण्यं धर्मि, अधिकरणतया विवक्षितमिति सप्तम्युपपत्तिः । यद्यागमप्रामाण्यस्य स्वतस्त्वमुच्यते तदा प्रत्यक्षप्रामाण्यमपि स्वत एवेति ब्रूमः । सम्यङ्मिथ्याज्ञानसाधारणकारणमात्रजन्यत्वं वा सम्यङ्मिथ्याज्ञानसाधारणज्ञापकमात्रज्ञेयत्वं वा प्रामाण्यस्य स्वतस्त्वम् । तदागमजन्यज्ञानवत् प्रत्यक्षजन्यस्याप्यविशिष्टमेव । तथा चागमप्रामाण्यस्य स्वतस्त्वमङ्गीकुर्वतो यथा तद्विषयसत्यता सम्मता तथा स्वतःप्रमाणप्रत्यक्षविषयविश्वसत्ता(त्यता)ऽपि कथं न ते सम्मतेति ।

११५सु०- स्यादेतत् । प्रत्यक्षागमयोः स्वतःप्रामाण्येऽप्यस्ति विशेषः । यत्प्रत्यक्षं तात्कालिकमेव ज्ञानस्य प्रामाण्यं जनयति वाक्यं त्वात्यन्तिकम् । तथा ज्ञानग्राहकः साक्षी प्रत्यक्षज्ञानस्य तात्कालिकमेव प्रामाण्यं गृह्णाति वाक्यजन्यज्ञानस्य त्वात्यन्तिकमिति । मैवम् । अस्यां व्यवस्थायां नियामकाभावस्योक्तत्वात् । दोषान्तरं चाह प्रामाण्यस्य चेति

अनु०- प्रामाण्यस्य च मर्यादा कालतो व्याहता भवेत् ।५५५

कालतो मर्यादा व्यवच्छेदः । तात्कालिकत्वमिति यावत् । कथं व्याहतिरित्यत आह कालान्तरेऽपीति

अनु०-कालान्तरेऽप्यमानं चेदिदानीं मानता कुतः ।५५५

अमानं बाधितमानत्वं(नं) चेत् प्रत्यक्षम् । तात्कालिकशब्देन हीदानीमस्ति कालान्तरे तु बाध्य(त्व)मिति परस्याभिमतम् । तत्र यदि च प्रत्यक्षं कालान्तरेऽपि बाधितप्रामाण्यं स्यात् तर्हीदानीं तस्य मानताऽस्तीति कुतः स्यात् । कालत्रयसत्तानिषेधरूपत्वात् बाधस्य यदि च प्रत्यक्षप्रामाण्यमिदानीं सत् स्यात् कथं कालान्तरेऽपि तर्हि बाध्येतेति व्याहतमेव तात्कालिकत्ववचनम् । अप्रमाणमेव भवतु तर्हि प्रत्यक्षमिति चेत् । सत्यम् । भवति भवतोऽयं

मनोरथः । तत्सिदि्धरेवेदानीमपि क(पो)फोणिगुडायते ।

११६सु०- अद्वितीयब्रह्मावस्थानलक्षणं मोक्षमभ्युपेत्य प्रत्यक्षप्रामाण्याबाध्यतावदागमप्रामाण्याबाध्यतायामपि तद्धानिः समानेत्युक्तम् । इदानीं तु स एवानुपपन्न इत्याशयवान् पृच्छति मिथ्यात्वमानमिति ।

अनु०-मिथ्यात्वमानं मोक्षेऽपि मानं किन्नेति भण्यताम् ।५५५

विश्वमिथ्यात्वप्रतिपादकमानमागमोऽनुमानं वा मोक्षेऽपि मानमिति मोक्षसमयेऽप्यबाधितस्वरूपप्रामाण्यमित्यर्थः । नेति बाधितस्वरूपप्रामाण्यमित्यर्थः । किं शब्दः पूर्वेण परेण च सम्बध्यते । यद्वा काक्वैव मानमित्ययं प्रश्नो ज्ञातव्यः । इति पृष्टस्योत्तरं, भण्यताम् ।

आद्ये दोषमाह मानत्व इति

अनु०-मानत्वेऽद्वैतहानिः स्यात् ५५५

अबाधितस्वरूपप्रामाण्यपक्षे तैनैव सद्द्वितीयत्वादद्वैतहानिः स्यादित्युक्तलक्षणो मोक्षो न सिद्ध्येत् । द्वितीये दूषणमाह अमानत्वेऽपीति

अनु०-अमानत्वेऽप्यमोक्षता ।।५५५

अमोक्षता विवक्षितावस्थाया इति शेषः । विश्वमिथ्यात्वमानस्य तत्प्रामाण्यस्य च बाध्यत्वपक्षेऽपि मोक्षो न सिद्ध्यति । कथमित्यत आह विश्वस्येति

अनु०-विश्वस्य पुनरापत्तिर्मिथ्यामानं यदा न मा ।५५५

विश्वमिथ्यात्वमानं यदा न मा बाधितस्वरूपप्रामाण्यं स्यात् तदा विश्वस्य पुनरापत्तिः स्यात् । नास्तित्वप्रमाणबाधस्यास्तित्वाव्यभिचारात् । विश्वसद्भावे च कथमुक्तलक्षणो मोक्षः स्यादिति । आदौ तावत्प्रत्यक्षेण विश्वं प्राप्तम् । तदागमादिनाऽऽपाततोऽपनीतम् । आगमादेश्च बाधे पुनस्तदापतितमिति प्रतीत्यपेक्षया पुनःशब्दः । विश्वं तद्बाधकं चोभयमपि बाधितमिति चेन्न । उत्तरत्र दूषणात् ।

११७सु०- किञ्च मुक्तिः सती वाऽसती वा । पक्षद्वयेऽपि नोक्तलक्षणा मुक्तिः सिद्ध्यति । कथमिति । आद्यं प्रत्याह अस्ति चेदिति

अनु०-अस्ति चेन्मुक्तयवस्था च द्वैतापत्तिः५५५

आत्मस्वरूपमेव मुक्तिः । यथोक्तम् । आत्मैवाज्ञानहानिरि ति । अविद्यास्तमयो मोक्ष इति च । तत्कथं द्वैतापत्तिरित्यतो मुक्तयवस्थेत्युक्तम् । अवस्थैवैषाऽऽत्मनो न त्वात्मैव । तथात्वे हि प्रागेव सिद्धत्वात् । प्रयत्नवैयर्थ्यम् । न चात्मा ज्ञानस्य साध्योऽनादित्वात् । अविद्याध्वंसविशिष्टो न प्राक्सिद्धो ज्ञानसाध्यश्चेति चेत् तत्किं स एव मुक्तिः । अद्धेति चेत् । तर्हि विशिष्टस्य सत्त्वाभावेन सती मुक्तिरित्ययुक्तं स्यात् । किञ्च मुक्तिर्नाम धर्मः । स कथमात्मैव स्यादिति ।

११८सु०- द्वितीयं प्रत्याचष्टे अतोऽन्यथेति ।

अनु०- अतोऽन्यथा ।। ४४४अमुक्तत्वं ५५५

सत्त्वपक्षात् पक्षान्तरे । यदि मुक्तिरसती स्यात् तदाऽऽत्मनोऽमुक्तत्वं स्यात् । विषाणासत्त्वे शशो ह्यविषाणी दृष्टः । तथा च कुत उक्तलक्षणत्वम् ।

अथ मतम् । न मुक्तिः सती नाप्यसती किन्त्वनिर्वचनीयेति । तदाऽप्यमुक्ततैव (तदप्ययुक्तमेव) । संसारेऽप्यनिर्वचनीयेनैव हि द्वितीयेन सद्द्वितीयत्वम् । तदुत्तरमपि तच्चेत्स्यात्कथममुक्तत्वं न भवेत् ।

एतेन पञ्चमप्रकारताऽपि निरस्ता । अनिर्वचनीयताऽपरिहारात् । न हि चतुर्थप्रकारतावस्थितिरनिर्वचनीयत्वम् । तथा सति निर्वचनीयतापत्तेः । अनिर्वचनीयाविद्यानिवृत्तिः कथमनिर्वचनीया स्यादिति चेत् । घटप्रध्वंसो यथा तथेति जानीथाः । तदेतत्सङ्ग्रहाय अतोऽन्यथेत्युक्तम् । अन्यथाऽसती चेदित्यवक्ष्यत् ।

११९सु०- एवमेव मुक्तेरद्वितीयब्रह्मावस्थानरूपतानिरासाय कालेऽपि विकल्प्य दोषोऽभिधातव्य इत्याह तथा काल इति

अनु०-तथा काले ५५५

ननु च मोक्षदशायां कालोऽस्ति न वेति विकल्प्य अस्ति चेद् द्वैतापत्तिरि ति दूषणं

चास्तु । अतोऽन्यथाऽमुक्तत्वमि ति कथमतिदेश इत्यत आह कालाधीना हीति

अनु०-कालाधीना हि मुक्तता ।५५५

कालाधीना नियमेन कालाधिकरणा । यद्वस्तु तत्कालसम्बन्ध्येवेति व्याप्तेरिति हिशब्दार्थः ।

न केवलमनुमानसिद्धो मुक्तेः कालाधिकरणतानियमः किन्तु तदा विद्वान् , दृष्ट्वैव तं मुच्यत इत्यागमसिद्धोऽपीत्याह काल एवेति

अनु०-काल एवागमोऽप्याह मुक्तिं ५५५

१२०सु०- किं ततो यद्येवमधिकरणेन कालेन व्याप्ता मुक्तिरित्यत आह कालेति

अनु०- कालनिवर्तने ।मुक्तेरपि निवृत्तिः स्यात् ५५५

कालासत्त्वे मुक्तेरप्यसत्त्वं स्यात् । व्यापकनिवृत्तौ व्याप्यनिवृत्तेरावश्यकत्वात् । तथा चातिदेशो युक्त इति । एतदुक्तं भवति । यदि मोक्षः कालसम्बन्धी न स्यात् तदा शशृङ्गादिवदसत्त्वापत्तिः इति । ननु च न मुमुक्षुर्न वै मुक्त इत्येषा परमार्थते ति मुक्तेरसत्त्वस्येष्टत्वान्नेयमनिष्टापत्तिरित्यत आह संसारित्वमिति

अनु०-संसारित्वमतो भवेत् ।।५५५

१२१सु०- चैतन्यस्य सतो बन्धाभावलक्षणे मोक्षेऽसति देवदत्तवन्मुक्ताभिमतस्यापि संसारित्वं भवेत् । बन्ध(स्य )मिथ्यात्वात् संसारो मुक्तिश्च न स्त एवेति चेन्नानङ्गीकृतत्वमेवानिष्टत्वं किन्त्वप्रामाणिकत्वादिकम् । न च बन्धमिथ्यात्वं प्रामाणिकमित्युक्तं प्राक् । तदेवमागमादितः प्रत्यक्षस्य दौर्बल्यं निराकुर्वता तन्मिषेण प्राबल्यं च व्युत्पादितम् । साक्षिप्रत्यक्षस्यागमादिप्रामाण्यग्राहकत्वेनोपजीव्यतायास्तदितरस्य साक्षिनिश्चितप्रमाण(प्रामाण्य)तायाश्च सूचितत्वात् । ततस्तद्विरुद्धस्यागमादेरेवाप्रामाण्यं युक्तमिति ।

न केवलमुपजीव्यत्वादिगुणेनान्यतः प्रबलं प्रत्यक्षम् । किन्तु स्वभावतोऽपीत्याशयवानाह क्व चेति

अनु०- क्व च प्रत्यक्षतः प्राप्तमनुमागमबाधितम् ।५५५

प्रत्यक्षतः प्राप्तमिति साक्षात्कारसिद्धम् । अनुमानागमशब्दौ लिङ्गवचनवचनौ । प्रामाण्यनिर्णयस्येदानीं क्रियमाणत्वात् । दृष्टमिति शेषः । यदि हि प्रत्यक्षप्राप्तं क्वचिदनुमानागमाभ्यां बाधितमुपलब्धवन्तः (स्मस्)तदा प्रतीमोऽनुमानादितः प्रत्यक्षस्य दौर्बल्यम् । न च तथा । ईश्वरे दोषग्राहिप्रत्यक्षमागमादिबाधितं दृष्टमिति चेत् । सत्यम् । तत्रागमादेरुपजीव्यतया बाधकत्वमिति वक्ष्यामः । प्राबल्यमागमस्यैव जात्या तेषु त्रिषु स्मृतमि त्यस्य वैदिकार्थविषयत्वादत्र च पृथिव्यादिप्रपञ्चस्य प्रस्तुतत्वान्न विरोधः ।

१२२सु०- दृष्टं च दहनशैत्यानुमानस्य, मम कर्णे प्रविश्य गजो गर्जतीत्यादिवाक्यस्य च प्रत्यक्षबाधितत्वम् । तत्रापि प्रत्यक्षमुपजीव्यत्वाद्बाधकं न तु स्वभावेनेति चेत् । न । धर्मिव्यापकव्याप्यव्याप्तिग्राहकत्वाभावाद्दहनौष्ण्यादिग्राहिणः प्रत्यक्षस्य अनौष्ण्यमुष्णताऽभावः । स च प्रतियोगिज्ञानाधीनज्ञानः प्रतियोगिभूतं चौष्ण्यं तेजस्येव प्रत्यक्षेण प्रत्येतव्यमिति तस्योपजीव्यत्वमिति चेन्न । उक्तोत्तरत्वात् । अनुष्णतासाधने हीदमुपपा(दितम्)दनम् । केनचिद्धेतुना शैत्यसाधने त्वस्यानवकाशः । यदा च समस्तस्यापि तेजसोऽनौष्ण्यं साध्यते तदा भवत्विदं व्युत्पादनम् । अग्निमात्रपक्षीकारे तु नेदमुपयुज्यते । सौरादौ तेजस्युष्णतां स्पर्शनेनोपलभ्य चक्षुषोपलब्धेऽग्नावनौष्ण्यसाधनस्य तु स्वभावप्रबलेनैव प्रत्यक्षेण बाध इत्येषा दिक् ।

१२३सु०- देहस्यात्मत्वं प्रत्यक्षप्राप्तमपि देहो नात्मा भूतत्वात्कार्यत्वाद्घटवदित्यानुमानेन तं स्वाच्छरीरात्प्रवृहेदि त्यागमेन च बाधितं दृष्टम् । अन्यथा बाधकान्तराभावाद्देहात्मत्वस्य वास्तवतापातात् । तत्कथमेतदित्यत आह देहात्मत्वमिति

अनु०-देहात्मत्वं यदि ५५५

देहात्मत्वं प्रत्यक्षतः प्राप्तमनुमानागमबाधितं दृष्टमिति यदि ब्रूयात् तदा तन्नेति ब्रूम इत्यर्थः । न तदिति पूर्वेणोत्तरेण च सम्बध्यते । कुतो नेत्यत आह न तदिति

अनु०-न तत्प्राप्तं प्रत्यक्षतः क्वचित् ।५५५

देहात्मत्वं प्रत्यक्षप्राप्तमेव न भवति । अतः प्रत्यक्षप्राप्तस्यानुमानादिना बाध इत्यत्र नेदमुदाहरणम् । अयमभिसन्धिः । नास्त्येव देहात्मत्वप्रतीतिः, याऽनुमानादिना बाध्यते, येषां चास्ति नास्तिकादीनां तेषामपि नेन्द्रियजा, किन्त्वनुमानागमाभासजन्यैवेति ।

मा भूत्पण्डितरूपाणां देहात्मत्वप्रतीतिः, पामराणां त्वस्त्येव; सैवास्माकमुदाहरणं भविष्यतीत्यतः क्वचिदित्युक्तम् ।

१२४सु०- तदुपपादयति ममेति

अनु०-मम देह इति ह्येव न देहोऽहमिति प्रमा ।५५५

सर्वस्यापि जन्तोर्मम देह इत्येव हि प्रमा प्रतीतिर्न तु कस्यापि देहोऽहमिति । यद्वा यस्मात् सर्वेषां मम देह इत्येव प्रमा सम्यक्प्रतीतिः स(र्व)दानुवर्तते तस्माद्देहोऽहमिति प्रतीतिर्नावकाशमासादयतीति । देहात्मत्वप्रतीत्यभावेऽपि देहधर्माणां कार्ष्ण्यादीनामात्मनिष्ठत्वप्रतीतिस्तावदस्त्येव कृष्णोऽहमित्यादिव्यवहारसन्दर्शनात् । सा च लिङ्गाद्यनपेक्षैव जायमाना प्रत्यक्षजन्यैव । बाध्यते चानुमानादिनेति सैवोदाहरणं भविष्यतीत्यत आह उपचारश्चेति

अनु०-उपचारश्च कृष्णोऽहमिति ५५५

कृष्णोऽहमिति च प्रतीतिर्नास्तीत्यनुवर्तते । कथं तर्हि व्यवहारः । कृष्णोऽहमिति व्यवहारस्तूपचार एवेति योजना । अथ यो व्यवहारबलेन तथाविधां प्रतीतिमप्यनुमिनोति । तस्यानैकान्तिकत्वं स्यादित्याशयवानुक्तार्थे दृष्टान्तमाह कर्दमेति

अनु०- कर्दमलेपने ।५५५ वस्त्रस्य यद्वदेवं स्यात् ५५५

यथा वस्त्रस्य कर्दमलेपने सति कृष्णं वस्त्रमित्युपचारव्यवहारो भवत्येवं प्रकृतेऽपि

स्यात् । अयमभिसन्धिः । यो हि वस्त्रस्य शौक्ल्यं कर्दमलेपनं च सम्यगवगच्छति न तस्य वस्त्रे कार्ष्ण्यप्रतीतिरस्ति । व्यवहरति च कृष्णं वस्त्रमिति । अतः कृष्णोऽहमिति व्यवहारात् तथाविधज्ञानानुमानं तत्र व्यभिचरति । उपचारव्यवहारोऽसाविति चेत् । प्रकृतेऽपि तथा किन्न स्यादिति ।

१२५सु०- ननु कृष्णं वस्त्रमिति नोपचारः । स्वतः शुक्लेऽपि वस्त्रे कर्दमोपाधिककार्ष्ण्यसद्भावेन प्रतीतिसम्भवादिति चेन्न । किमिदमौपाधिकं नाम । साधनाभिमते व्याप्तिरिव कर्दमसन्निधानादारोप्यमाणमिति चेन्न । आरोपासम्भवस्योक्तत्वात् । जपाकुसुमसन्निधानात् स्फटिके लौहित्यमिव प्रतिफलतीति चेन्न । वस्त्रस्यास्वच्छत्वात् । घृतादिना कुंकुमगन्धादि(वत्कर्द)रिव कर्दमेनाभिव्यक्तमिति चेन्न । प्राग्वस्त्रे कार्ष्ण्यसद्भावे मानाभावात् ।

अथाग्निसंयोगात् पार्थिवद्रव्ये रूपादिकमिव कर्दमोपाधिना कृतमिति मतम् । तत्र पृच्छामः । किं कर्दमः शौक्ल्यं निवर्त्य कार्ष्ण्यं वस्त्रे करोति, उतानिवर्त्यैव । नाद्यः । कर्दमापगमे शौक्ल्यानुपलब्धिप्रसङ्गात् । न च पुनः शौक्ल्यमुत्पन्नम् । कारणाभावात् । न द्वितीयः । युगपद्रूपद्वयाधिष्ठानविरोधात् । औपाधिकस्यापि सत्यत्वेन स्वाभाविकाविशेषात् ।

१२६सु०- भवतु वा वस्त्रे कथञ्चित्कार्ष्ण्यमौपाधिकं किं तदुपन्यासेनाभ्यर्थ्यते । न चोक्तव्यभिचारपरिहारः । एकोदाहरणनिराकरणेऽपि मञ्चाः क्रोशन्तीत्यादेरनेकस्य व्यभिचारोदाहरणस्य सम्भवात् । अथ वस्त्रे कर्दमेनेवात्मनि देहोपाधिना कृतं कार्ष्ण्यमस्तीति प्रतीतिसम्भावना विवक्षिता तत्राह यदीति

अनु०- यद्युपाधिकृतं तदा ।।५५५

यदि वस्त्र इवात्मनि देहोपाधिकृतं कार्ष्ण्यमस्तीति तत्प्रतीतिः सम्भाव्यते तदा प्रत्यक्षप्रतीतस्यानुमानादिना बाध इत्यत्र नेदमुदाहरणमिति शेषः । कथमित्यत आह स्वत इति

अनु०-स्वतः शुक्लत्ववत्कार्ष्ण्यं न ममेति प्रतीयते ।।५५५

अत्र दृष्टान्ते दार्ष्टान्तिके चैकदेशोत्कर्तनेनान्यदप्युपलक्ष्यते । तथा चायमर्थः । वस्त्रे खलु कार्ष्ण्यं कर्दमोपाधिकृतं (औपाधिकं) प्रतीयमानमेवं प्रत्येतव्यम् । स्वतः शुक्लमेवेदं वस्त्रं न कृष्णम् । कार्ष्ण्यं तूपाधिकृतमिति । तथाऽत्रापि स्वतो नीरूप एवाहम् । कार्ष्ण्यं तु न मम स्वभावः । किन्तु देहोपाधिकृतमिति प्रतीयत इत्यङ्गीकर्तव्यम् । तथा चास्याः प्रतीतेर्यथार्थत्वान्नानुमानादिना(तो) बाध इति ।

१२७सु०- यदुक्तं देहात्मताप्रतीतिर्नास्ति देहोऽहमिति प्रतीत्यननुभवादिति । तदसत् । अहमिति प्रतीतेरेव तत्प्रतीतित्वात् । इदमनिदंरूपवस्तुगर्भो ह्यहङ्कारः ।

यच्चोक्तं मम देह इति भेदप्रती(तेर)त्यनुवृत्तेर्देहात्मत्वप्रतिभासोऽनुपपन्न इति । तदयुक्तम् । भेदप्रतीत्यसम्प्रतिपत्तेः । मम देह इति व्यवहारस्य मम स्वरूपमितिवदौपचारिकत्वोपपत्तेः । न खलु केवले देहे आत्मत्वप्रतीतिः । किं तर्हि देहेन्द्रियान्तःकरणादिसङ्घाते । तत्र सङ्घातापेक्षया देहमात्रे सम्बन्धप्रतीतिरपि न बाधिका । प्रासादस्य स्तम्भो, वृक्षस्य शाखेति यथा । न च, देहेन्द्रियादेरात्मनश्च भेदावभासे स्फुटं प्रमाणमस्ति । येन देहाद्यात्मप्रतीतिर्विरुध्येत ।

यदप्युक्तं कृष्णोऽहमित्यादिरूपदेहादिधर्माणामात्मनिष्ठताप्रतीतिर्नास्ति प्रमाणाभावादिति । तन्न । कृष्णोऽहमिति व्यवहारदर्शनात् । ज्ञानमूलता खलु व्यवहारस्योत्सर्गतः सिद्धा । तदनुपपत्तौ तूपचारत्वकल्पना । न च, नाहं कृष्ण इत्यादिरूपा प्रतीतिरस्ति । यद्भयादुपचारत्वं कल्पयामः । अतो भेदादिप्रतीत्यभावादस्त्येवोभयी प्रतीतिः । यथाऽऽह । अन्योन्यस्मिन्नन्योन्यात्मकतामन्योन्यधर्मांश्चाध्यस्ये ति ।

१२८सु०- प्रत्यक्षजा चेयं प्रतीतिरिति कथं प्रत्यक्षसिद्धस्य नानुमानादिना बाध इत्यत आह कथं चेति

अनु०-कथं च भेदो देहादेरात्मनो न प्रतीयते ।५५५

भेदशब्देनासंसर्गोऽपि गृह्यते । देहादिशब्देन सङ्घातस्तद्धर्माश्च । यदा देहादेरिति पञ्चमी तदा आत्मन इति षष्ठी । यदा चात्मन इति पञ्चमी तदा देहादेरिति षष्ठी । अन्योन्यारोपस्य परेणोक्तत्वात् । देहादिसङ्घातस्यात्मनश्चान्योन्यं भेदः तद्धर्माणां च परस्परमसंसर्गः प्रतीयत एवेत्यर्थः । तत्कथमित्यत आह जातमात्रा इति

अनु०-जातमात्रा मृगा गावो हस्तिनः पक्षिणो खषाः ।।४४४ भयाभयस्वभोगादौ कारणानि विजानते ।५५५

जाता एव न तु व्यापारान्तरं कृतवन्तः । भुज्यत इति भोगः सुखम् । आदिपदेन दुःखम् । सिंहव्याघ्रादीनि भयकारणानि, मात्रादीन्यभयकारणानि, स्तनपानादीनि सुखकारणानि, शंक्वादिना नयनान्तःकण्डूयनादीनि दुःखकारणानीति विजानते । अत एव सिंहादिध्वनिमात्रेण पलायन्ते, मात्रादीनि चोपसर्पन्ति, स्तनपानाद्यर्थं प्रवर्तन्ते, वर्जयन्ति शंकुकण्डूयनादीनि ।

१२९सु०- ततः किमित्यत आह अस्मृताविति ।

अनु०-अस्मृतौ पूर्वदेहस्य विज्ञानं तत्कथं भवेत् ।५५५

तद्विज्ञानं भयादिकारणमेतदिति विज्ञातम् । पूर्वदेहास्मरणे तद्विज्ञानं (कुतो) कथं न भवेदित्यत आह अन्वयेति

अनु०-अन्वयव्यतिरेकादेरनुसन्धानविस्मृतौ ।५५५

आदिपदेन दृष्टान्तधर्मिणोर्ग्रहणम् । यद्वा आदिग्रहणेनोपदेशो गृह्यते । अन्वयव्यतिरेकादेर्विस्मृताविति सम्बन्धः । न केवलमेतावत् । किन्तु तथा चायमित्यनुसन्धानस्य च विस्मृतौ सत्यां विज्ञानं तत्कथं भवेदिति सम्बन्धः ।

एतदुक्तं भवति । अस्ति तावन्मृगादीनां स्तनपानादौ प्रवृत्तिः शङ्कुकण्डूयनादितो निवृत्तिश्च । ततोऽनुमीयते विद्येते तत्र तेषां रागद्वेषाविति । रागद्वेषयोरेव प्रवृत्तिकारणत्वेन अस्मदादौ निर्णीतत्वात् । रागद्वेषाभ्यां चेष्टानिष्टसाधनत्वज्ञानम् । तस्यैव रागादिकारणतया निश्चितत्वात् । न च तज्ज्ञानं प्रत्यक्षसाध्यम् । कार्यकारणभावस्यातीन्द्रियत्वात् । किन्त्वनुमानोपदेशसाध्यमेव । न च मृगादीनामुपदेशः सम्भवति । अनधिकारात् । तस्मात्प्राग्भवीयोपदेश इति वाच्यम् । न चास्मृतोऽसौ तत्कारणमिति तत्स्मृतिसद्भावोऽङ्गीकार्यः ।

यद्वाऽनुमानम् । न च तत्, यद्यत् स्तनपानं तदिष्टसाधनं, यदिष्टसाधनं न भवति तत् स्तनपानं न भवति, यथाऽमुकम्, स्तनपानं चेदमित्यन्वयादिस्मरणेन विना भवति । न चाननुभूते स्मृतिरुत्पद्यते । न च अस्मिञ्जन्मन्यन्वयाद्यनुभवोऽस्ति । जातमात्राणामुदाहृतत्वात् । अतो जन्मान्तरानुभूतान्वयादिस्मरणमेष्टव्यम् ।

प्राग्भवीयस्योपदेशस्यान्वयादेश्च स्मरणे पूर्वदेहस्मरणमप्यङ्गीकर्तव्यम् । समानयोगक्षेमत्वात् । न चेद्देहान्तरस्मरणं मृगादीनां तदा तदविशिष्टान्वयादिस्मरणमपि न स्यात् । तदभावे चानुमानाद्यभावेनेष्टानिष्टकारणताज्ञानं नोत्पद्येत । तदनुत्पादे च रागाद्यनुत्पादात् प्रवृत्त्याद्यनुत्प(द्यत)द्यते । कारणाभावे कार्याभावस्य सुलभत्वात् । अदृष्टवशात् प्रवृत्त्यादीति चेन्न । दृष्टातिक्रमदोषात् ।

एतावांस्त्वदृष्टस्योपयोगो यज्जन्मान्तरानुभूतं सर्वमस्मरन्नेतावत्स्मरति । यादृच्छिकं प्रवृत्त्यादि भवत्विति चेन्न । अनन्तानां तदनुपपत्तेः । अत एव मृगा इत्यादिबहुवचनम् । अस्तु जातिस्वभावोऽयम् । न । भिन्नजातीयानामप्युपलम्भात् । अत एव मृगा गाव इत्याद्युक्तम् । दृष्टातिक्रमदोषश्चापरिहार्यः ।

तस्मादस्ति मृगादीनां पूर्वदेहस्मरणम् । तथैव मानुषादीनामपीति सिद्धमिति ।

१३०सु०- तथाऽपि किं प्रकृत इत्यत आह यदेति

अनु०-यदा देहान्तरज्ञानं देहैक्यावसितिः कुतः ।।५५५

यदैवमेतद्देहवर्तिनो मम न केवलमयमेव देहः किन्तु तत्प्रागन्योऽप्यभूदिति देहान्तरस्मरणं प्रमितम्(णमापतितम्) । तदैतद्देहेन स्वस्यैक्या(ध्य)वसायः कुतः स्यात् । किं तु अनेकमणिष्वनुस्यूतं सूत्रमिवानेकदेहानुस्यूतमात्मानं पश्यतः स्वस्य ततोऽत्यन्तभेदावसितिरेव युक्ता । तथा च कार्ष्ण्यादीनामसंसर्गज्ञानमपि सुस्थमेव । परेण देहाद्यारोपनिबन्धनत्वाभ्युपगमात् तदारोपस्य । अहंप्रत्ययस्तु नारोप इति प्रागेवोक्तम् । अतो मम देह इति प्रत्ययो नान्यथयितव्यः कृष्णोऽहमित्यादिश्चोपचारोऽङ्गीकरणीय इति ।

१३१सु०- स्यादेतत् । न मुख्यार्थानुपपत्तिमात्रादुपचारो लभ्यते । किन्तु सादृश्ये सम्बन्धे वा प्रयोजने च सति । न चात्र सादृश्यादिकमस्ति । तत्कथमयमुपचारः । किञ्च मृगादीनां पामराणां मनुष्याणां च यदि देहात्मभेदज्ञानं स्यात् तर्हि नैषां ममाहमिति धीः श्वसृगालभक्ष्य इत्यादयः पुराणादिव्यवहाराः कथं सङ्गच्छन्ते । कथं च देहात्मविवेकार्थानामुपदेशानामानर्थक्यं न स्यात् । देहानुकूलप्रतिकूलार्थयो रागद्वेषौ च देहात्मभेदज्ञाने सति न स्याताम् । ततश्च संसारानुपपत्तिरित्यत आह व्याप्तत्वादिति

अनु०-व्याप्तत्वादात्मनो देहे व्यवहारेष्वपाटवात् । भेदज्ञानेऽपि चाङ्गारवह्निवत्स्वाविविक्तवत् । भवन्ति व्यवहाराश्च ५५५

भेदज्ञानेऽपि चेति चशब्दो व्यवहारेष्वपाटवाच्चेति सम्बध्यते । अङ्गारवह्निवदिति । अङ्गारव्याप्तवह्नाविवेत्यर्थः । स्वाविविक्तवत् स्वाभिन्ने स्वसंसृष्टे च यथा तथेत्यर्थः । व्यवहाराश्चेति चशब्दोऽनुक्तसमुच्चयार्थः । आत्मनो (देहे) व्याप्तत्वात् स्वाविविक्तवद्व्यवहारा भवन्ति इत्यनेनैकदेशत्वलक्षणं सादृश्यं सम्बन्धोऽप्यभिहितः । भेदज्ञानेऽप्यभिन्नवद्व्यवहारे किं प्रयोजनमित्यस्योत्तरं भेदज्ञानेऽपि लोकानां व्यवहारेष्वपाटवात् स्वाविविक्तवद्व्यवहारा भवन्तीति ।

न प्रयोजनमुद्दिश्य लोकास्तथा व्यवहरन्ति । किन्तु विविक्तव्यवहारेषु पाटवाभावादेवेति । अपाटवे हेतुर्व्याप्तत्वादात्मनो देह इति । रूढत्वाच्चैतेषां व्यवहाराणां न प्रयोजनापेक्षेत्याशयेन उक्तम् अङ्गारवह्निवदिति । भेदज्ञानेऽप्यात्मनो देहव्याप्तत्वादङ्गारवह्निवल-लोकानां व्यवहारेषु अपाटवादत्यन्तविविक्तवेदनेष्वसामर्थ्यात् पुराणादिव्यवहाराश्च स्वाविविक्तवद्भवन्ति । विशदविवेकाभावविवक्षयैव ते व्यवहारा इत्याशयः । अत एव विवेकार्थानामुपदेशानां च सार्थक्यमुपपद्यते । विशदो हि विवेकः पुरुषार्थाय कल्पते न त्वौत्पत्तिकः । आत्मनो देहे व्याप्तत्वादत्यन्तं प्रेमास्पदत्वात् रागादयो युज्यन्त एवेति ।

१३२सु०- ननु ज्ञानमेव व्यवहारकारणं तच्चेदस्ति कथं तर्हि व्यवहारेष्वपाटवमित्यत आह न हीति

अनु०-न हि प्रत्यक्षगानपि । अर्थान्यथाऽनुभवतः प्रतिपादयितुं क्षमाः । लोकाः ५५५

यथानुभवतः अनुभवानुसारेण प्रतिपादयितुं व्यवहर्तुम् । यमलयोरत्यन्तविवेकं पश्यन्तोऽपि मात्रादयः कथमेतौ विविक्ताववगन्तव्याविति पृष्टा एवमिति स्वप्रत्यक्षानुभवानुसारेण न परान् प्रतिपादयितुं क्षमन्त इत्याद्यनुभवसिद्धम् । का नामात्र कथन्ता । अथ तत्रात्यन्तसादृश्यं प्रतिबन्धकं तर्ह्यत्राप्यङ्गारवह्निवदात्मनो देहे व्याप्तत्वं प्रतिबन्धकमुक्तमेव । शुक्तिरजतादिप्रत्यक्षाणामनुमानादिना बाधो नास्तीत्यन्यत्रोपपादितमित्याशयवान् क्व च प्रत्यक्षतः प्राप्तम् इत्यादिनोक्तमुपसंहरति ततो हीति

अनु०-ततो हि प्रत्यक्षसिद्धं नान्येन केनचित् । शक्यं वारयितुं क्वापि ५५५

क्वचित्प्रतीतेरेवाभावात् क्वचित्प्रतीतिसद्भावेऽपि प्रत्यक्षजत्वाभावात् क्वचित्प्रत्यक्षप्रतीतिभावेऽपि यथार्थत्वात् क्वचिदयथार्थत्वेऽपि प्रबलप्रत्यक्षेणैव बाधादित्यर्थः । अत एव क्वापीत्युक्तम् । अन्येनेति । अनुपजीव्येनागमादिनेत्यर्थः । तदेवं स्वभावतः प्रबलेन प्रत्यक्षेण विरुद्धावनुमानागमावाभासावेवेति ।

१३२असु०- भवत्वागमादितः प्रत्यक्षं प्रबलं मा वा भूत् । तद्विरोधस्त्वागमादेर्नास्ति । भिन्नविषयत्वात् । तथा हि । आगमादिकं खल्वागामिनं विश्वस्य बाधं प्रतिपादयति न तु अधुनातनम् । स एव च मिथ्यादिपदेन वेदनीयः । तस्य च प्रत्यक्षविरोधस्तदा स्यात् । यद्यागामिनमपि विश्वस्य बाधं प्रत्यक्षं प्रतिक्षिपेत् । न चैवम् । तस्य वर्तमानमात्रग्राहित्वेन आगामिबाधाभावग्रहणे सामर्थ्याभावात् । यथोक्तम् । सम्बद्धं वर्तमानं च गृह्यते चक्षुरादिना इति । इदानीन्तनबाधाभावग्रहणेऽपि न विरोधः । न च भिन्नविषययोर्विरोधोऽस्ति । तथा सतीदानीन्तनघटाभावग्राहिणा प्रत्यक्षेण भविष्यति घट इत्यागमादेर्विरोधः स्यादिति ।

उच्यते । अस्ति तावत् प्रत्यक्षं वर्तमानकालीनं बाधाभावमावेदयतीति परस्यापि सम्प्रतिपत्तिः । आगमश्च नेह नानाऽस्तीत्यादिरूपो वर्तमानमेव विश्वस्य बाधं प्रतिपादयतीति कथं न प्रत्यक्षविरुद्धः । अस्तु वाऽऽगामिबाधबोधकत्वमागमादेस्तथाऽपि बाधो नाम त्रैकालिकसत्तानिषेधः । स च वर्तमानकालीनसत्ताग्राहिणा प्रत्यक्षेण विरुद्ध्यत एवेति तत्प्रतिपादकस्यागमादेः कथं न प्रत्यक्षविरोधः ।

एतेनास्मत्प्रत्यक्षमस्मन्निष्ठमेव बाधं प्रतिक्षेप्तुं क्षमते न पुरुषान्तरगतमिति निरस्तम् । घटादिसत्तानिषेधरूपस्य बाधस्य तत्सत्ताग्राहिणा प्रत्यक्षेण विरोधावश्यम्भावात् ।

१३३सु०- तदेवं प्रत्यक्षस्य वर्तमानमात्रग्राहित्वेऽप्यागमादेस्तद्विरोधो दुष्परिहर एव । तथाऽपि प्रसक्तौ वस्तुस्थितिर्वक्तव्येत्याशयवान् प्रत्यक्षस्य वर्तमानमात्रग्राहितानियममपाकर्तुम् उत्तरं प्रकरणमारभमाणः साक्षिप्रत्यक्षस्य तावत् तन्नियममपाकरोति तच्चेदिति

अनु०-तच्चेन्नोत्तरगोचरम् । कथमेवोत्तरः कालस्तद्गो मोक्षश्च गम्यते ।।५५५

गम्यत इति वक्ष्यमाणेन सम्बन्धः । तदिति प्रत्यक्षविशेषसाक्षिणमेवाधिकुरुते भगवान् भाष्यकारः । चेच्छब्दश्रवणात् तर्हीत्यध्याहार्यम् । नोत्तरगोचरमिति । वर्तमानमात्रगोचरमित्यर्थः । प्रमाणान्तराणां प्रागेव दूषितत्वादित्येवार्थः । उत्तर इत्यतीतस्याप्युपलक्षणम् । येषां चाखण्ड एव कालस्तैरप्युपाधिभेदोऽङ्गीकर्तव्य एव । अन्यथा सर्वाख्यातप्रत्ययानामैकार्थ्यप्रसङ्गात् । अतः स्वाभाविको वौपाधिको वाऽस्त्युत्तरः कालः । माऽवगाम्युत्तरः काल इदानीम् । किन्नश्छिन्नमित्यत आह तद्ग इति । कथमेवेत्यनुवर्तते । उत्तरकालानवगताविति चार्थः । गम्यते अवगम्यते । अत्रातीतस्य कण्ठतोऽसङ्कीर्तनं कैश्चिदतीतमोक्षस्यानङ्गीकृतत्वात् । उत्तरकालानवगतौ तत्सम्बन्धितया मोक्षोऽपि नावगम्यत एव । विशेषणानवगमे विशिष्टानवगमस्य प्रसिद्धत्वात् । भविष्यति मोक्ष इत्यवगमाभावे च तदर्थः प्रयत्नो न स्यात् । मोक्षे सर्वस्य बाधो भविष्यतीत्येतदपि न स्यादिति ।

१३४सु०- शुकवामदेवादयो ज्ञानेन मुक्ता अभूवन्नहमपि मुक्तो भविष्यामीत्याद्यवगतिः आगमादेव भविष्य(तीति)ति किमत्र साक्षिणोऽतीतानागतार्थगोचरत्वेनेत्यत आह आगमोऽपीति

अनु०-आगमोऽपि हि सामान्ये सिद्धे प्रत्यक्षतः पुनः ।

विशेषं गमयेदेव

एषा खल्वागमस्य स्थितिः । यत् सामान्ये अन्वयसामान्यवति पदार्थसमूहे, प्रत्यक्षतः प्रमाणान्तरेण, सिद्धे सति, पुनः पश्चाद्विशेषमन्वयविशेषवन्तं तमेव पदार्थसमूहं, गमयेदित्येव न पुनः पदार्थानपि गमयेदिति । नद्यास्तीरे पञ्चफलानि सन्तीत्यादौ तथा दर्शनादिति हि शब्दार्थः । किं प्राक् पदार्थसिद्ध्येत्यत आह कथमिति

अनु०-कथं शक्तिग्रहोऽन्यथा ।।५५५

यदि पदार्थाः प्राङ् न सिद्धास्तर्हि पदानां तेषु वाचकत्वशक्तिग्रहणं न स्यात् । अविदितविषयायाः शक्तेर्गृहीतुमशक्यत्वात् । न हि काष्ठमजानन् कुठारस्य तच्छेदनशक्तिं ज्ञातुं शक्नोति ।

१३५सु०- अस्तु पदानां शक्तिग्रहाय पदार्थज्ञानमावश्यकम् । अथ शक्तिग्रह एव किमर्थ इत्यत आह अतीतेति

अनु०-अतीतानागतार्थेषु जाते शक्तिग्रहेऽखिलम् ।।न ४४४विशेषं ज्ञापयेद्वाक्यं न तदज्ञातशक्तिके ।।५५५

अत्र अतीतानागतग्रहणं प्रकृतापेक्षम् । अखिलमपि वाक्यं पदानां पदार्थेषु वाचकत्वशक्तिग्रहे जात एव अन्वयविशेषं गमयेत् । न तु तद्वाक्यं पदार्थेषु पदसमूहेऽज्ञातशक्तिके सति विशेषं गमयेदित्यन्वयव्यतिरेकाभ्यां, वाक्यस्य वाक्यार्थावगतौ कर्तव्यायां, शक्तिग्रहोऽङ्गमिति ज्ञायतेऽतोऽसावर्थनीयः । प्रकृतवाक्यानां चातीतानागतार्थसंसर्गबोधकत्वादतीतानागतार्थेषु लुङ्लृङाद्यन्तपदानां शक्तिर्ज्ञातव्येत्यर्थः ।

१३६सु०- अस्तु शक्तिग्रहावश्यम्भावः किन्तु वर्तमानेष्वेवार्थेषु नातीतानागतेष्वनुपयोगादित्यत आह शक्तिश्चेदिति

अनु०-शक्तिश्चेद्वर्तमाने स्यान्नातीतानागतं वदेत् ।५५५

यदि वर्तमान एवार्थे पदानां शक्तिर्गृहीता स्यात् तदा वाक्यम् अतीतानागतम् अतीतानागतार्थसंसर्गं न वदेत् न प्रतिपादयेत् । सहकारिविरहात् । सर्वो द्वन्द्वो विभाषयैकवद्भवतीत्येकवद्भावः । अतीतानागतार्थेष्वित्युक्तस्याभिप्रायकथनमेतत् ।

१३७सु०- अस्त्वतीतानागतार्थेष्वपि पदानां शक्तिग्रहः । ततः किमित्यत आह यदीति

अनु०-यदि शक्तिग्रहोऽन्यत्र कथं स स्यात् तदग्रहे ।।५५५

वर्तमानादन्यत्रातीतानागतयोरपि पदशक्तिग्रहो यद्यङ्गीकृतस्तदा सः अतीतानागतार्थेषु पदशक्तिग्रहस्तदग्रहेऽतीतानागतार्थाग्रहे कथं स्यात् । न कथञ्चित् । निर्विषयायाः शक्तेर्ज्ञातुमशक्यत्वात् । अतोऽतीतानागतार्थज्ञानमप्यङ्गीकार्यम् ।

अयमत्र समुदायार्थः । वाक्यं तावत् पदार्थसंसर्गविशेषलक्षणं वाक्यार्थमेव बोधयति न पदार्थमात्रम् । तच्चापेक्षते पदानां पदार्थेषु वाचकत्वशक्तिग्रहम् । शक्तिग्रहश्च पदार्थग्रहम् । पदार्थग्रहश्च प्रमाणान्तरायत्तो न पदवाक्यजन्यः । इतरेतराश्रयादिदोषप्रसङ्गात् । यत्र चातीतानागतार्थसंसर्गो वाक्यार्थः तत्र अतीतानागतार्थग्रहणमावश्यकम् । शुकवामदेवादयो मुक्ता अभूवन्नहं च मुक्तो भविष्यामीत्यादिकं च तथा । तस्माल-लुङ्लृङाद्यन्तपदवाच्यानामतीतानागतकालतत्सम्बन्धिपदार्थानां च ग्रहणमागमेनोक्तार्थप्रतिपत्तिमभिलषताऽपि परेणैष्टव्यम् । न च तत्साक्षिणा विना भवतीति कथमतीतानागतार्थग्राहिणस्तस्य वर्तमानविषयत्वमिति ।

१३८सु०- मीमांसकमतानुसारेण शङ्कते सामान्यमिति

अनु०-सामान्यं दृष्टमेवासावन्यत्र गमयेद्यदि ।।५५५

असाविति प्रकृतवाक्यैकदेशस्य शब्दस्य परामर्शः । सकलमपि वस्तु सामान्यविशेषात्मकम् । तत्र सामान्याकार एव शब्दवाच्यो विशेषस्तु लक्ष्य एवेति तावन्निष्टङ्कितम् । सामान्यं चातीतानागतविशेषेष्वेकमेव । तच्च वर्तमानं चक्षुरादिना दृष्टं शब्दशक्तिविषयतया अवगतमेव, अन्यत्र कालान्तरेऽपि, शब्दो बोधयति । तत्र किमतीतानागतार्थज्ञानेन । विशेषाणां हि शब्दवाच्यत्वे तेषामतीतादिरूपत्वात् शक्तिग्रहणायातीतादिज्ञानमपेक्षितं स्यात् ।

न च लुङ्लृङादिशक्तिग्रहणायातीतानागतादिकालग्रहणमपरिहार्यमिति वाच्यम् । तत्रापि कालत्वजातेरेव वाच्यत्वात् । न हि वैशेषिकादिवन्मीमांसकानां निस्सामान्यं किमप्यस्ति । अतो न शक्तिग्रहायातीतादिग्रहापेक्षेति ।

१३९सु०- उत्तरमाह सामान्येति

अनु०-सामान्यवर्जितं वस्तुस्वरूपं गमयेत् कथम् ।।५५५

अस्तु तावत् सर्वविशेषा(षया)नुगतं नित्यं गोत्वादिसामान्यमेव गवादिशब्दवाच्यं सास्नादिमन्तो विशेषास्तु लक्ष्या एव । तथाऽपीदं वक्तव्यम् । स्वरूपशब्दो वस्तुस्वरूपाण्यवगमयति न वेति । नेति पक्षेऽनुभवविरोधः । आद्ये कथं कया वृत्त्येति वाच्यम् । न तावल-लक्षणया । वाच्यार्थद्वारैव(रेणैव) लक्षणासम्भवा(लाभा)त् सामान्यस्यैव वाच्यत्वात् । स्वरूपाणां च सामान्यवर्जितत्वात् । अतः स्वरूपशब्दो वस्तुस्वरूपाणां वाचक इत्येवाङ्गीकार्यमिति ।

१४०सु०- ननु सर्वसामान्यानां वस्तुस्वरूपाबहिर्भावात् सामान्यवर्जितं (वस्तु)स्वरूपमिति कथमित्यत आह नेति

अनु०-न स्वरूपत्वसामान्यं केनाऽप्यङ्गीकृतं क्वचित् ।५५५

सत्यम् । सन्ति स्वरूपे सामान्यानि । न च तानि स्वरूपशब्दवाच्यानि । न हि सास्नादिमति पिण्डे वर्तमानं पशुत्वं गोशब्दवाच्यम् । किन्तु गोत्वमेव । तदत्रापि स्वरूपशब्दस्य वाच्यं सामान्यमभ्युपगच्छता स्वरूपत्वमेवाङ्गीकार्यम् । तच्च नास्ति । केनापि परीक्षकेण, क्वचिदप्यनङ्गीकृतत्वात् ।

१४१सु०- मा अङ्गीकारि केनापि स्वरूपत्वसामान्यम् । मया तु अङ्गीकरिष्यते । न हि

सर्वैरङ्गीकृतमेवाङ्गीकरणीयमित्यस्ति नियमः । तथात्वे दर्शनभेदासम्भवादिति वैयात्याद्वदन्तं

प्रत्याह स्वरूपं चेदिति

अनु०-स्वरूपं चेदनुगतं व्यावृत्तं तत्र किं भवेत् ।।५५५

स्वरूपं इति भावप्रधानो निर्देशः । तत्र वस्तुनि । किं शब्दः प्रश्ने । एवं सत्ययं प्रश्नो निरुत्तरः स्यादिति भावः । तत्कथमित्यत आह सर्वेति ।

अनु०-सर्वानुगतधर्माणामन्ते हि स्वत्वमिष्यते ।किं व्यावृत्तमिति प्रश्ने स्वरूपमिति केवलम् । स्यादुत्तरं ५५५

यस्मात् सर्वेषामनुगतधर्माणामन्तेऽवसाने स्वत्त्वं स्वरूपत्वमिष्यते मीमांसकेन । तस्मात् किं तत्र व्यावृत्तमिति प्रश्ने कृते स्वरूपत्वमित्येवोत्तरं वक्तव्यं स्यात् । एतदुक्तं भवति । द्रव्येष्वत्यन्तं व्यावृत्ता धर्मा अन्त्या विशेषा इति वैशेषिकैरङ्गीकृतम् । विशेषेष्वपि विशेषान्तराङ्गीकारेऽनवस्थानात्( स्यात् ) । तत्र यथा स्वरूपत्वमेव व्यावृत्तं तथा द्रव्येष्वपि तदेवास्तु किं विशेषैरिति विशेषानवज्ञाय तत्स्थाने स्वरूपत्वमभिषिञ्चता मीमांसकेन किं व्यावृत्तमिति प्रश्नेऽन्त्या विशेषा इति वक्तुं न शक्यत एव । अपसिद्धान्तापातात् । गुणादयस्तु व्यावृत्तत्वेऽप्यनुगताधारतयाऽङ्गीकृता अनुगतकल्पा एव । अतः स्वरूपत्व(मित्ये)मेव वक्तव्यम् । तस्य चेदानीमनुगतत्वाङ्गीकारे कथमयं प्रश्नो निरुत्तरो न भवेदिति ।

१४२सु०- ननु भेद एव व्यावृत्तो भविष्यति । तस्यानुगतेरनुगताधारतायाश्चाभावादित्यत आह तत इति

अनु०- ततोऽन्यच्चेत्तदेव स्वयमेव नः ।।५५५

एकस्य एवशब्दस्य तर्हीत्यर्थः । ततः स्वरूपत्वादन्यद्भेदलक्षणं व्यावृत्तं यद्यङ्गीक्रियते । तर्हि तदेवास्माकं स्वयं स्वरूपम् पदार्थ(यदर्थं)स्वरूपमुदाहृतं तत्र भेद एवोदाहरणं भविष्यतीत्यर्थः । एतदुक्तं भवति । उदाहरणस्यानादरणीयत्वाद्भेदस्तावन्निस्सामान्योऽपि शब्दबोध्यो वचनवृत्त्यैवेत्यङ्गीकरणीयम् । न च वाचकः शब्दः शक्तिग्रहेण विनाऽर्थं बोधयतीति तत्र तस्य शक्तिग्रहोऽप्येष्टव्य इति ।

ततः किं प्रकृत इत्यत आह एवमिति

अनु०-एवं व्यावृत्तरूपेऽपि यदा शक्तिग्रहो भवे ।।५५५ तस्य ५५५

एवमुक्तप्रकारेण व्यावृत्तरूपे निस्सामान्येऽपि स्वरूपे वा भेदे वा स्वरूपभेदादिशब्दानां वाचकत्वशक्तिग्रहो यदाऽङ्गीकृतो भवेत् तदा स च शक्तिग्रहः तस्य स्वरूपादेर्ज्ञानं विना कुतो भवेत् । सम्बन्धज्ञानस्य सम्बन्धिज्ञानपूर्वकत्वनियमान्न भवेदेवेति तज्ज्ञानमङ्गीकरणीयम् । सर्वेषां स्वरूपाणां भेदानां च ज्ञाने (च) सार्वज्ञमापतितमित्यत आह सामान्यत इति

अनु०- सामान्यतो ज्ञानं विना स च भवेत् कुतः ।।५५५

सामान्यतो ज्ञानेनैव व्युत्पत्त्युपपत्तिः, विशेषतो ज्ञानाभावाच्च सार्वज्ञानापत्तिरित्यर्थः ।

ननु सामान्यवर्जितस्य स्वरूपादेः कथं सामान्यतो ज्ञानमित्यत आह अत इति

अनु०-अतो विशेषसामान्यरूपं सर्वमपीष्यते ।।५५५

सर्वमपि वस्त्वस्माभिर्विशेषसामान्यरूपं व्यावृत्तरूपं सामान्यरूपं चेष्यतेऽतो न काचिदनुपपत्तिः । कुत एवमिष्यते । अतः पूर्वन्यायात् । यदि व्यावृत्तमेव स्यात् तदोक्तप्रकारेण सार्वज्ञमापद्येत शक्तिग्रहाभावो वा स्यात् । यदि च सामान्यरूपमेव भवेत् तदा व्यावृत्तबुद्ध्यनुपपत्तिरेवेति ।

१४३सु०- नन्विदं पूर्वोक्तविरुद्धमुच्यते । यावता प्राक् स्वरूपादिकं निस्सामान्यमेवेति प्रसाध्येदानीं सर्वमपि विशेषसामान्यरूपमिष्यत इत्युच्यत इत्यत आह व्यावृत्तमिति

अनु०-व्यावृत्तं यच्च सामान्यं तदेव स्याद्विशेषतः ।।४४४ न चैकधर्मता तेन पदार्थानां परस्परम् ।।५५५

यदेव व्यावृत्तं स्वरूपं तदेव विशेषबलेन सामान्यं च स्यात् यतः तेन कारणेन पदार्थानां परस्परमेकधर्मता नास्तीति ।

एतदुक्तं भवति । यत्प्राक् स्वरूपभेदादौ सामान्यं नास्तीत्युक्तं तत्पदार्थस्वरूपाणां परस्परमनुगतैकधर्मता नास्तीत्यभिप्रायेण । तदभावेऽपि व्यावृत्त(स्य)स्वरूपाभिन्नस्य प्रतिनियतस्य सामान्याकारस्याभ्युपगमे विशेषसामान्यरूपं सर्वमपीष्यत इत्युक्तमिति न पूर्वोक्तविरोधः । न चैतदयुक्तम् । एकस्यैव वस्तुनो विशेषबलेन व्यावृत्तानुवृत्तबुदि्धजनकत्वेन विशेषसामान्यरूपतोपपत्ते(त्ति)रिति ।

१४४सु०- एवं गोत्वादिसामान्यस्यानुगतत्वमङ्गीकृत्य स्वरूपत्वादिसामान्याभावात् तत्र शब्दशक्तिग्रहार्थं तत्स्वरूपज्ञानमपेक्षितमित्युक्तम् । इदानीं गोत्वादिकमपि नानुगतमित्याह धर्माणामिति

अनु०-धर्माणां भेददृष्ट्यैव ५५५

पदार्थानां परस्परमेकधर्मता नेत्येतावदनुवर्तते । समुदायव्यतिरिक्तानां शौक्ल्यादि धर्माणां भेददृष्ट्या प्रतिधर्मिव्यावृत्तत्वदर्शनात् तद्दृष्टान्तेन गवादिपदार्थानामपि परस्परमेकधर्मता अनुगतगोत्वादिधर्मवत्ता नेत्यनुमातव्यम् । अयमत्र प्रयोगः । गोत्वादिकं प्रतिव्यक्तिव्यावृत्तं समुदायातिरिक्तधर्मत्वाच्छौक्ल्यादिवदिति । एवशब्दः प्रतिज्ञया सम्बध्यते । तेनानुगतबुदि्धबाध इति निराकरोति । अनुगतबुद्धेरन्यथैवोपपादितत्वात् ।

१४५सु०- अथवा यथान्यासमेवास्तु सम्बन्धः । प्राभाकरा मन्यन्ते । रूपादयोऽपि धर्मा अनुवृत्ता एव न तु प्रतिव्यक्ति भिद्यन्ते । अतः साध्यविकलतेति । तन्निरासाय भेददृष्ट्यैवेत्युक्तम् । अन्यथा भेदादित्येवावक्ष्यत् । शौक्ल्यादेर्व्यावृत्तत्वेऽनुवृत्तप्रत्ययो विरुद्ध्येतेत्यत आह तदिति

अनु०- तत्सादृश्यस्य दर्शनात् ।।५५५

शौक्ल्यमिदं शौक्ल्यमिदमिति प्रतीतौ हिमशौक्ल्यसादृश्यमेव हिमांशुशौक्ल्ये प्रतीयते न तु तेनैक्यमित्यतो न विरोधः । मा भूदनुगतं सामान्यं ततः किं प्रकृत इत्यत आह अत इति

अनु०-अतः सर्वे पदार्थाश्च सामान्यात् साक्षिगोचराः ।।५५५

अनुगतसामान्याभावेनातीतानागतवर्तमानव्यक्तनामेव वाच्यत्वादगृहीतशक्तनां च पदानामबोधकत्वात् शक्तिग्रहणस्य च पदार्थज्ञानेन विनाऽसम्भवाद्विशेषतो ज्ञाने सार्वज्ञापत्तेरित्यर्थः ।। सर्व इति । वर्तमानातीतानागताः । अस्त्वतीतादिज्ञानापेक्षा शक्तिग्रहस्य । तच्च साक्षिणेति कुत इत्यत आह सर्वमिति

अनु०-सर्वमित्येव विज्ञानं सर्वेषां कथमन्यथा ।।५५५

एवशब्दो विशेषाकारव्यवच्छेदार्थः । प्रमाणान्तराभावादिति भावः । अनुमानेनातीतादिसर्वसामान्यज्ञानं भविष्यतीत्यस्य चेदमुत्तरम् । अतीतानागतवर्तमानं सर्वमपि लिङ्गमनेन साध्येन व्याप्तमिति ज्ञानापेक्षं खल्वनुमानम् । न चैतज्ज्ञानं साक्षिणा विना सम्भवतीति ।

यद्वा साक्षिणोऽतीतादिसर्वसामान्याकारगोचरत्वे प्रमाणान्तरमेवानेनोच्यते । अतीतादिकं सर्वं धूमादि तथाविधेनाग्न्यादिना व्याप्तमिति ज्ञानपूर्वकं खल्वनुमानम् । तथा च साक्षिणोऽतीतादिगोचरत्वाभावेऽन्यस्य तथाविधस्याभावादनुमानमात्रोच्छेदः स्यादिति ।

किञ्चास्ति तावत् सर्वेषां सर्वशब्दशक्तिग्रहः । अन्यथा सर्वं खल्विदं ब्रह्मे ति व्यवहारविलोपप्रसङ्गात् । शक्तिग्रहश्चार्थग्रहापेक्ष इति सर्वेषां सामान्यतः सर्वमिति ज्ञानमङ्गीकार्यम् । साक्षिणश्चातीतादिसर्वगोचरत्वाभावे तन्न स्यादिति ।

१४६सु०- नन्वनुगतसामान्याभावे व्यक्तनामानन्त्याद्व्यभिचाराच्च शब्दशक्तिग्रह एव

न सङ्गच्छते । कुतस्तदन्यथाऽनुपपत्त्या साक्षिणोऽतीतादिगोचरत्वसिदि्धः इत्यत आह किञ्चिदिति

अनु०-किञ्चित्सादृश्यविज्ञानादखिलस्यापि वस्तुनः । शब्दशक्तिग्रहश्च स्यात् ५५५

तदेतद्वैशेषिकपरीक्षायां व्याख्यातप्रायम् । नन्वेवं सति गोशब्दस्य गवयेऽपि शक्तिं गृह्णीयात् । सादृश्यसद्भावादित्यत आह तत्तदिति

अनु०-तत्तत्सादृश्यमानतः ।।५५५

पूर्वेणान्वयः । न यत्किञ्चित्सादृश्यज्ञानं शब्दशक्तिग्रहणकारणम् । किन्त्वतिव्याप्तिविधुरम् । यथा गोशब्दे सास्नादिमत्त्वमेवमन्यत्रान्यदिति भावः । एतेन पूर्वः किञ्चित् शब्दो व्याख्यातो भवति ।

१४७सु०- एवं साक्षिप्रत्यक्षस्य वर्तमानमात्रग्राहित्वम् अपाकृत्य मानसप्रत्यक्षस्यापि तदपाकरोति प्रत्यक्षमिति

अनु०-प्रत्यक्षं मानसं चैव यदाऽतीतार्थगोचरम् ।।५५५

मानसं प्रत्यक्षं चातीतार्थगोचरमेव यत्स्मृतिकारणमिति । यदेत्युत्तरवाक्ये सम्बध्यते । पूर्वानुभवानधिकविषयायाः स्मृतेः प्रामाण्यमेव दुर्लभं कुतो मानसप्रत्यक्षजत्वमित्यत आह (यदेति) तदेति

अनु०-तदा स्मृतिप्रमाणत्वमतीतत्वविशेषितम् ।।५५५

यदा यस्मात् अतीतत्वविशेषितम् अर्थं स्मृतिर्विषयीकरोतीति शेषः । तदा तस्मात् स्मृतिप्रमाणत्वं सिद्धम् । अतीतत्वविशेषितार्थविषयत्वेऽपि कथं स्मृतेः प्रमाणत्वमित्यत आह आधिक्यमिति

अनु०-आधिक्यमनुभूतात्तु यदाऽतीतत्वमिष्यते ।मानता च कथं न स्यात् स्मृतेः ५५५

यस्मात् स्मृतिविषयीकृतमतीतत्वं वर्तमानतयाऽनुभूतार्थादाधिक्यमिष्यते सर्वैः तस्मात् स्मृतेर्मानता कथं न स्यात् । मानत्वे च मानसप्रत्यक्षजत्वं कथं न स्यादिति चार्थः ।

अपि च अनधिगतार्थगन्तृत्वं प्रमाणलक्षणमङ्गीकृत्य इदं स्मृतेरनुभवाधिकविषयत्वं व्युत्पादितम् । वस्तुतस्तु नेदं लक्षणम् । किन्तु यथार्थत्वमेव । तच्चास्ति स्मृतेरनुभवसिद्धम् । बाधकप्रत्यये हि सति तन्न भवेत् । न चासावत्रास्तीत्याह बाधश्चेति

अनु०- बाधश्च नात्र हि ।५५५

चाक्षुषादिप्रत्यक्षेऽपि न वर्तमानमात्रग्राहित्वनियम इति भावेनाह मानत्वमिति

अनु०-मानत्वं प्रत्यभिज्ञाया अपि सर्वानुभूतिगम् ।५५५

सर्वेऽपि हि परीक्षकास्तद्बलेनात्मादेः स्थायित्वं साधयन्ति । ततः किं प्रकृत इत्यत आह अतीतेति

अनु०-अतीतवर्तमानत्वधर्मिणी सा च दृश्यते ।।५५५

अतीतत्ववर्तमानत्वधर्मविशिष्टार्थविषयेत्यर्थः । दृश्यते साक्षिणा । सोऽयमिति हि प्रत्यभिज्ञाकारोऽनुभूयते । सा च चक्षुरादिनैव जायत इति भावः ।

१४८सु०- अथ मतम् । प्रत्यभिज्ञायां चत्वारः पक्षाः सम्भवन्ति । अनुभव एवेति वा स्मृतिरेवेति वा स्मृत्यनुभवरूपं ज्ञानद्वयमिति वैकमेव ज्ञानमंशे स्मृतिरंशेऽनुभव इति वेति । तत्र न तावदाद्यः । तथात्वे ह्ययमित्येव स्यान्न तु स इति ।

नापि द्वितीयः । तथा सति स इत्येव स्यान्न त्वयमिति । वक्ष्यमा(ण)णो दोषश्च स्यात् । अत उत्तरं पक्षद्वयमेवाङ्गीकरणीयम् । तथा च स इत्यंशस्य स्मृतित्वान्न चाक्षुषादिप्रत्यक्षस्यातीतविषयत्वमित्यत आह न चेति

अनु०-न च सा स्मृतिमात्रार्धा ५५५

स्मृतिरेव (मात्रा) स्मृतिमात्रा, स्मृतिमात्राऽर्धं यस्याः सा तथोक्ता स्मृत्यनुभवरूपैकदेशसमुदायरूपा तथा स्मृत्यनुभवात्मकैकज्ञानरूपा च नेत्यर्थः । कुतो नेत्यतः प्रथमप्रतिज्ञायां हेतुमाह तदिदन्त्वेति

अनु०- तदिदन्त्वग्रहैकतः ।५५५

तत्त्वेदन्त्वग्रहयोरेकत्वानुभवात् । ग्रहग्रहणेनानुभवत्वं सूचयति । द्वितीयप्रतिज्ञायां हेतुमाह तदिदन्त्वेति । तत्त्वेदन्त्वग्रहस्यैकत्वान्निरंशत्वात् ।

एतदुक्तं भवति । प्रत्यभिज्ञा न स्मृतिरेवेति परेणाप्युक्तम् ।

नापि ज्ञानद्वयरूपा । तत्तावत एवेदन्तायां मानाभावप्रसङ्गेन क्षणभङ्गभङ्गासिद्धेः । न च स्मृत्यनुभवरूपमेकमेव ज्ञानम् । एकत्वे द्विरूपताविरोधात् । तस्मादनुभवरूपमेकमेव विज्ञानं संस्कारसचिवेन चक्षुरादिना जातत्वात् सोऽयमित्याकारं भवति । यथा खलु शुक्लहरितपीतादिरूपाणां चित्ररूपारम्भकत्वम् । यथा वा दोषसहकृतानामिन्द्रियाणां विपर्ययहेतुत्वम् । तथा संस्कारसचिवानामिन्द्रियाणां प्रत्यभिज्ञाहेतुत्वं भविष्यतीति को दोषः । न च संस्कारस्य स्वतन्त्रस्य ज्ञानहेतुत्वम् । स्मृतेर्मानसप्रत्यक्षजत्वाङ्गीकारादिति ।

तच्चेन्नोत्तरगोचरमि त्यादिनोक्तमर्थमुपसंहरति अत इति

अनु०-अतो न वर्तमानैकनियमः स्याद् ग्रहेऽक्षजे ।।५५५

वर्तमानैकनियमः वर्तमानमेकमेव विषयीकरोतीत्येवंरूपो नियमः ।

१४९सु०- प्रमाणप्रमेयप्रमातृभेदं विश्वमबाध्यमिति यदुक्तं तदुपसंहरिष्यन् अर्थगताया ज्ञा(ततायाः प्राकट्यापरपर्यायाः)तताप्राकट्यसमाख्यायाः प्रमितेश्चतुर्थ्या विद्यमानत्वात् कथं त्रिविधं विश्वमित्याशङ्कां तावत्परिहरति न चेति

अनु०-न च प्रमाणतोऽन्या स्यात्प्रमितिर्नाम कुत्रचित् ।मानाभावाद्गौरवाच्च कल्पनायाः किमेतया ।।५५५

प्रमितिर्नाम वस्तु नास्त्येव तत्र मानाभावात् । ननु कथं मानाभावः । प्रमाता च प्रमेयं च प्रमाणं प्रमितिस्तथे त्यादेरागमस्य विद्यमानत्वादित्यत उक्तं प्रमाणतोऽन्येति । द्विविधं प्रमाणं करणं फलं च । (अत्र) तत्र प्रमाणशब्देन करणमभिधाय प्रमितिशब्देन फलरूपप्रमाणमेव उच्यते । न तु ततोऽन्या प्रमितिरिति । अस्ति तावदर्थज्ञानयोर्विषयविषयिभावनियमः । न चासौ सत्तया कारणत्वेन वाऽतिव्याप्तेः ।

नापि तादात्म्यसारूप्याभ्याम् । असम्भवात् । यत्र ज्ञाने योऽर्थोऽवभासते त(त्रासौ)स्यासौ विषय इत्यत्र सप्तम्यर्थानुपपत्तिः । तस्माद्येन यस्यातिशय उत्पद्यते तस्यासौ विषय इत्यङ्गीकार्यम् । तथा चार्थस्य विषयत्वसिद्धये ज्ञानजन्योऽर्थगतोऽतिशयः सर्वथाऽङ्गीकार्य इति कथं मानाभावः ।

मैवम् । तथा सत्यतीतानागतयोर्ज्ञानविषयताभावप्रसङ्गात् । न ह्यसति धर्मिणि तत्र धर्मोत्पत्तिः सम्भवति ।

अथ करणसम्भवात् तत्र विषयत्वमित्युच्यते तर्हि वर्तमानेऽपि तथा सम्भवान्न ज्ञातता कल्पनीयेति । तदिदमुक्तं कुत्रचिदिति । अतीतादिवद्वर्तमानेऽपि नास्तीत्यर्थः ।

किञ्च ज्ञानं स्वविषये ज्ञाततामुपजनयति यत्र क्वचिद्वा । द्वितीयेऽतिप्रसङ्गः । आद्ये ज्ञाततोपजननात्प्रागेव अर्थस्य विषयत्वसिद्धेर्व्यर्थं तत्कल्पनमित्याह किमेतयेति

अपि च ज्ञाततायामपि ज्ञाततोत्पादोऽङ्गीक्रियते न वा । नेति पक्षे ज्ञानविषयत्वं न

स्यात् । आद्ये अनुभवानारूढं ज्ञातताप्रवाहमङ्गीकुर्वाणस्य कल्पनागौरवं स्यादित्याह कल्पनाया गौरवाच्चेति

अथ ज्ञातता ज्ञाततान्तरमन्तरेणैव विषय इति कल्प्यते । तदाऽपि कल्पनागौरवमेव ।

एतेन ज्ञानं स्वविषये किञ्चित्करोति क्रियात्वाद्गमनवदित्यनुमानमपि निरस्तम् । ज्ञानमात्रपक्षीकारेऽतीतानागतज्ञातताज्ञानेषु बाधात् । अन्यथा तत्रैव व्यभिचारादिति ।

१५०सु०- ननु ज्ञातो घटः प्रकटो घट इत्यर्थविशेषणतया ज्ञातता प्रत्यक्षमीक्ष्यत इत्यत आह मयेति

अनु०-मयैतज्ज्ञातमिति तु साक्षिगं ज्ञानगोचरम् । ज्ञानमेव ५५५

ज्ञानमेव मयैतज्ज्ञातमिति ज्ञानगोचरम् । क्रिया हि कर्तृस्थैव यदा कर्तृप्राधान्येन व्यवह्रियते तदा कर्तृधर्मतया प्रतीयते । यथा देवदत्तो घटमिच्छति द्वेष्टीति । यदा तु कर्मप्राधान्येन तदा तद्धर्मतया । यथेष्टो द्विष्ट इति । यदा पुनः स्वप्राधान्येन तदा स्वतन्त्रैव । यथेच्छा द्वेष इति । एवमात्मगतमेव ज्ञानं विषयधर्मतयाऽवभासत इति किमनुपपन्नम् ।

ननु च ज्ञानं तावन्न प्रत्यक्षम् । तथा हि । न तावत्पूर्वभाविनो ज्ञानस्य ज्ञानं विषयः ।

तथा सति ज्ञास्यामीत्येव(मेव) स्यान्न तु जानामीति ।

नाप्यागामिनः । तथात्वे ह्यज्ञासिषमित्येव स्यात् । न च सहभाविज्ञानान्तरमस्ति । ततो ज्ञाततालक्षणकार्येणैवानुमातव्यमिति कथं सा नाभ्युपगम्यत इत्यत उक्तं साक्षिगमिति । साक्षिणो नित्यत्वान्नोक्तदोषः । स च स्वप्रकाश इति । अनुपलम्भबाधिता च ज्ञाततेत्याह ततोऽन्येति

अनु०-ततोऽन्या न प्रमितिर्नाम दृश्यते ।५५५

प्रथमज्ञाने हि शुद्ध एवार्थो ज्ञायते न ज्ञातताविशिष्टः । तदानीं तस्या अजातत्वात् । तामुत्पाद्य पुनस्तद्विशिष्टमर्थं विषयीकरोतीति पक्षे विरम्यव्यापारप्रसङ्गात् । न च प्रथमज्ञानविषयीकृतादधिकोऽर्थ उत्तरज्ञानेषु चकास्ति । ज्ञात इत्यत्र तु ज्ञानं विषय इत्युक्तमेवेति ।

१५१सु०- इदानीं ईशतज्ज्ञाने त्यादिनोक्तमर्थमुपसंहरति मानेति

अनु०-मानमातृप्रमेयाणां तदुच्छित्तिर्न हि क्वचित् ।५५५

तत्तस्मान्मानादिभेदेन त्रिविधमेव विश्वं तस्य क्वचिदप्युच्छित्तिर्बाधो ना(स्ती)स्त्येवेत्यर्थः । प्रकृत(मनुस)मुपसंहरन् स्वप्नस्य मिथ्यात्वं हेत्वन्तरेण दूषयति स्वाप्नानामपीति

अनु०-स्वाप्नानामपि चैतेषां न बाधो दृश्यते क्वचित् ।५५५

चः हेतौ । यस्मात्स्वाप्नानामप्ये(ते)षां मानमातृप्रमेयाणां क्वचित्काले न बाधो दृश्यते अतः स्वप्नो मिथ्या नैवेति सम्बन्धः । न केवलं बाह्यप्रपञ्च इत्यपेरर्थः । स्वप्नादुत्थितस्य नात्र गजोऽभूदित्यादिना बाधदर्शनात् कथमेतदित्यत आह जाग्रत्त्वमात्रमिति

अनु०-जाग्रत्त्वमात्रमत्रैकमन्यथा दृश्यते स्फुटम् ।अतो मिथ्या न च स्वप्नो ५५५

अन्यथा अविद्यमानत्वेन । व्याख्यातप्रायमेतत् । यत्तूक्तं रथोऽयमित्यादि, तत्परिणामितामावेदयति । न बाधमिति वक्ष्यते । न तत्र रथा इत्यादिश्रुतिस्तु तत्प्रागभावम् ।

ननु स्वाप्नपदार्थानां जाग्रत्त्वं यदि भ्रमसिद्धं बाधितं च तदा तेषां मिथ्यात्वमवर्जनीयम् । स्वाप्नगजादयो मिथ्या भ्रमविषयत्वाद्बाधविषयत्वाच्च शुक्तिरजतवदित्यनुमानादिति चेत्किमिदं भ्रमविषयत्वमारोप्यतया वाऽऽरोपाधिष्ठानतया वा साधारणं वा । तथा बाधविषयत्वमपि किन्निषेध्यतया उत निषेधाधिकरणतया अथ साधारणम् । उभयत्रापि द्वितीयतृतीययोर्दोषमाह जाग्रद्वदिति

अनु०-जाग्रद्वत् ५५५

जाग्रता दृष्टं शुक्तयादिकं यथा तथेत्यर्थः । यथा शुक्तिकादेरारोपबाधाधिष्ठानत्वेऽपि

न मिथ्यात्वं तथा स्वाप्नानामपीत्यनैकान्त्यमित्यर्थः । ननु जागरोपलब्धस्य शुक्तयादेरप्यनेनैव हेतुना मिथ्यात्वमस्माकं सिषाधयिषितमेवेति कथं तत्रानैकान्तिकत्वमित्यत आह जाग्रदिति

अनु०- जाग्रदेव च ।आत्मवत् ५५५

एवं तर्हि जाग्रत्स्वप्नश्चात्मवन्नैव मिथ्येत्यर्थः ।

१५२सु०- तद्विवृणोति क्वचिदिति

अनु०-क्वचिदात्मा च स्यादेव भ्रमगोचरः । एतावता न मिथ्याऽसौ स्वप्ने जागरिते तथा ।५५५

क्षणिकोऽहमित्यादि भ्रमगोचरः । उपलक्षणं चैतत् । न क्षणिकोऽहं स्थिर एवेति बाधगोचरश्चेत्यपि द्रष्टव्यम् । स्वप्ने जागरिते तथेति । तत्रोपलब्धाः पदार्था अपि न मिथ्येत्यर्थः । उभयपक्षीकारेणानुमा(नेऽप्या)नस्यात्मनि व्यभिचारोऽपरिहार्य इति ।

ननु क्षणिकत्वादिना प्रतिपन्न आत्माऽपि मिथ्येति कथं तत्र व्यभिचार इति चेत् । किं क्षणिकत्वादेरारोपितस्य मिथ्यात्वादेवमुच्यते उतात्मस्वरूपस्यैव । द्वितीये त्वपसिद्धान्तः स्फुट एव । आद्यमाशङ्क्य दूषयति यदीति

अनु०-यद्यात्मन्यन्यथा दृश्यं भ्रान्तमत्रापि तद्भवेत् ।५५५

एवं तर्ह्यारोपिताकारस्य मिथ्यात्वं साध्यमित्युक्तं स्यात् । तथा च सिद्धसाधनत्वं जाग्रत्स्वप्नावगतार्थेष्वारोपिताकाराणां मिथ्यात्वस्यास्माभिरप्यङ्गीकृतत्वात् । आरोप्यतया निषेध्यतया वा भ्रान्तिबाधविषयत्वं हेतुरित्याद्यपक्षे दोषमाह अबाधितेति

अनु०-अबाधितानुवृत्तेस्तु स्वाप्नादेर्भ्रान्तता कुतः ।५५५

जाग्रत्त्वादेः रजतत्वादेश्च बाधादुत्तरमप्यबाधितत्वेन गजादेः शुक्तयादेश्चानुवृत्तेः स्वप्नादेरुक्तविधा भ्रान्तता बाध्यता च कुतः । तथा च स्वरूपासिदि्धः । यथा खलु बाधोत्तरकालमप्यनुवर्तमान आत्मा नारोप्यो नापि बाध्यः । तथा स्वप्नजागरावपि । तयोरप्यद्राक्षमेवाहं गजमित्याद्यनुवृत्तेरिति ।

अनुकूलप्रमाणाभावात् प्रतिकूलप्रमाणभावाच्च भ्रान्तिविषयत्वादिहेतुना जाग्रत्स्वप्नयोर्मिथ्यात्वानुमानमनुपपन्नमित्याह न चेति

अनु०-न च काचित्प्रमा विश्वभ्रान्तत्वे सर्वमेव च । अभ्रान्तत्वे प्रमाणं तु कथं तद्भ्र्रान्तता भवेत् ।५५५

विश्वमित्युभयविधं विवक्षितम् । भ्रान्तत्वे मिथ्यात्वे । यद्वा भ्रान्तिविषयत्वादिहेतुद्वयस्यासिदि्धं प्रकारान्तरेण साधयितुमिदं वाक्यम् । भ्रान्तत्व इ( मि )ति बाध्यत्वस्याप्युपलक्षणम् । यतस्तस्मादित्युपस्कर्तव्यम् । तद्भ्रान्तता तस्य द्विविधस्यापि विश्वस्य भ्रान्तिविषयता ।

१५३सु०- दृश्यत्वादिहेतुना स्वप्नजागरयोर्भ्रान्तत्वादिसाधनात् कथमसिदि्धरित्याशङ्कां परिहर्तुं भ्रान्तत्वं प्रकारान्तरेण दूषयति किञ्चेति

अनु०-किञ्च भ्रान्तत्ववादी स भ्रान्तत्वं स्वमतस्य च ।।अङ्गीकरोति नियतं ५५५

भ्रान्तत्ववादी दृश्यत्वादिना द्विविधस्यापि विश्वस्य भ्रान्तत्वादिकं (सा त्वं) साधयन् । स्वमतस्येति । स्वप्रतिज्ञार्थस्य ।। नियतमिति । अन्यथा तत्रानैकान्त्यापत्तेरिति भावः ।

न केवलं परेण स्वव्याप्तिसिद्धये स्वप्रतिज्ञातार्थस्य भ्रान्तत्वादिकमङ्गीकरणीयम् । किन्तु वयमपि तदङ्गीकुर्म इत्याह तत्रेति

अनु०-तत्र सम्प्रतिपन्नता ।वादिनोः ५५५५

परप्रतिज्ञातार्थस्य भ्रान्तत्वादौ वादिनोः वादिप्रतिवादिनोः । एतच्च वक्ष्यमाणानुमानस्यान्यतरासिदि्धनिरासार्थमिति बोद्धव्यम् । ततः किमित्यत आह तेन चेति

तेन चाभ्रान्तं विश्वमेव भविष्यति ।५५५

न केवलमुक्तप्रमाणैः किन्तु विश्वभ्रान्तत्वादेर्भ्रान्तत्वादिहेतुना च विश्वमभ्रान्तमेव तथाऽबाध्यमेव भविष्यति । तत्र व्याप्तिं सूचयति भ्रान्तत्वेति

भ्रान्तत्वभ्रान्तता चेत्स्यात्कथं नाभ्रान्तिसत्यता ।५५५

तदेतौ प्रयोगौ भवतः । विश्वमभ्रान्तं भ्रान्तभ्रान्तत्वात् । तथा विश्वमबाध्यं बाध्यबाध्यत्वात् । आत्मवदिति । अपव्याख्यानदूषणस्य प्रयोजनमाह अशेषेति

अनु०-अशेषदोषदुष्टं तन्मतं हेयं बुभूषुभिः ।५५५

तन्मतमिति । स्वाप्नजागरप्रपञ्चस्य मिथ्यात्वं प्रतिपादयन्मतम् ।

१५४सु०- स्यादेतत् । विश्वस्य भ्रान्तत्वादिकमिवाभ्रान्तत्वादिकमपि मिथ्या किन्न स्यात् । न चैतदघटितं दुर्घटत्वस्य भूषणत्वादित्याशङ्कां परिहरन् मन्दमेतदस्मदीयं तन्मतहेयताव्युत्पादनमुपादानप्रसक्तेरभावादिति सोल-लुण्ठमाह येनेति

अनु०-येन स्वमतहेयत्वं स्वयमङ्गीकृतं सदा ।भ्रान्तित्वाद्दुर्घटत्वस्य भूषणत्वाच्च केवलम् ।उन्मत्तोऽपि कथं तस्य मतं स्वीकर्तुमिच्छति ।५५५

भ्रान्तित्वात् भ्रान्तिविषयत्वेनाङ्गीकृतत्वात् । दुर्घटत्वस्य भूषणत्वात् भूषणत्वेनाङ्गीकृतत्वाच्च । केवलमुन्मत्तोऽपि साक्षादुन्मत्तोऽपि न पुनरुन्मत्तकबीजाद्यदनेनोन्मत्तः न ह्युन्मत्तः स्वमतं भ्रान्तं दुर्घटं चेति स्वयमेव मन्यते । तर्हि कथं लोके प्रवृत्तमित्यत आह ईशेति

अनु०-ईशशक्तेरचिन्त्यत्वान्महोन्मत्तैः प्रवर्तितम् ।५५५

महोन्मत्तै रिति हेत्वन्तरम् ।

१५५सु०- सूत्रव्याख्यानमुपक्रम्य अपव्याख्यानस्य हेयताव्युत्पादनम् असङ्गतमित्यतः स्वव्याख्यानदार्ढ्यार्थमित्याशयवानुक्तं सूत्रार्थं विवृण्वन् मायाशब्दार्थं तावदाह अत इति

अनु०-अतः प्रज्ञाऽत्र मायोक्ता जैवी ५५५

अन्यथा व्याख्यानस्य दुष्टत्वात् माया वयुनमभिख्ये ति प्रज्ञानामसु पाठादिति भावः । मायायाः सन्ध्यकारणत्वं वक्ष्यते । तत्र जैवी प्रज्ञा कदृशं कारणमित्यत आह उपादानमेवेति

अनु०-उपादानमेव सा ।५५५

सन्ध्यस्येति शेषः । न केवलं जैवीप्रज्ञाऽत्र माया । किन्त्वैश्वरी च । सा च सन्ध्यस्य निमित्तमेवेत्याह निमित्तमिति

अनु०-निमित्तमैश्वरी मुख्या ५५५

प्रज्ञाशब्दश्चात्र लाक्षणिको वासनार्थ इति वक्ष्यति(ते) । तच्च व्याख्यानं नोभयसाधारणमित्याशयेनोक्तं मुख्येति । ईश्वरप्रज्ञा मुख्यैव जीवप्रज्ञा तु लाक्षणिकी ।

१५६सु०- मायामात्रपदं व्याख्याति निर्मितमिति

अनु०- निर्मितं त्रातमेव च ।५५५

ताभ्यामेवेति सम्बन्धः । तेन तुशब्दो व्याख्यातो भवति । यथासङ्ख्येनान्वयपरिहारार्थमुक्तं सह पृथगेवेति

अनु०-ताभ्यां सह पृथक् चैव मायामात्रमितीर्यते ।५५५

शब्दः तस्मादित्यर्थे । ईर्यते सन्ध्यमिति शेषः । सह पृथक् इत्युक्तं विवृणोति उभाभ्यामिति

अनु०-उभाभ्यां मातमैश्वर्यात् त्रातं सह पृथक् ततः ।।५५५

जीवेश्वरप्रज्ञाभ्यां मातं निर्मितमैश्वर्या प्रज्ञया त्रातं यस्मात् ततः सह पृथगित्युक्तम् । धातुसमुदायात् आतोऽनुपसर्गे क इति कः । अदिभूभ्यां डुतजिति यथा ।

यद्यपि एकस्मादेव धातोस्त्रप्रत्ययः शक्यः कर्तुम् । तथाऽप्यधिकार्थलाभायैव कृतम् । सौत्रत्वान्निर्देशस्य कर्मणि प्रत्ययः । घञर्थे कविधानमिति वा । नन्विदं पूर्वापरविरुद्धम् । पूर्वं हि जीववासनोपादानकं सन्ध्यमित्युक्तम् । इदानीं तु प्रज्ञोपादानकमिति । मैवम् । प्रज्ञाशब्द(स्यापि वा)स्य वासनोपलक्षणत्वात् ।

१५७सु०- अथ प्रज्ञाया वासनायाश्च कः सम्बन्धो येन लक्षणा स्यादित्यत आह प्रज्ञात्मकमिति

अनु०-प्रज्ञात्मकं मनो येन मनोरूपाश्च वासनाः ।५५५

येन कारणेन मनः प्रज्ञात्मकं प्रज्ञोपादानं, वासनाश्च मनोरूपा मनउपादानकाः तेनैतयोरेककारणत्वलक्षणसम्बन्धेन लक्षणोपपद्यत इति शेषः । प्रज्ञावासनयोर्मन उपादानमित्येतत्कुत इत्यत आह धीरिति

अनु०-धीर्भीरिति मनस्त्वेवेत्याह च श्रुतिरञ्जसा ।५५५

श्रुतावितिशब्द आद्यर्थः । तेन वासनाया अपि मनोविकारत्वं लभ्यते । इति त्विति सम्बन्धः । इति श्रुतिश्चशब्दादन्या चाह प्रज्ञादेर्मनोविकारत्वम् । अञ्जसा स्पष्टम् । एतेनात्मकार्यत्वं वदन्तो निरस्ता भवन्ति । बाह्यार्थज्ञानस्य तदानीमभावादसतश्चोपादानत्वानुपपत्तेः मुख्यार्थत्यागः । यदि च वासनामात्रमिति मुख्य एव प्रयोगः क्रियेत तदेश्वरप्रज्ञा न सङ्गृहीता स्यात् पृथगुभयग्रहणे च गौरवं स्यात् । अतो मुख्यामुख्यविवक्षयोभयस्य लाघवेन ग्रहणाय मायामात्रमित्युक्तम् । अत एव मायैव मायामात्रमिति न व्याख्यातम् । सन्ध्यस्य निमित्तकारणभूतयेश्वरप्रज्ञया तादात्म्याभावात् ।

१५८सु०- ननु प्रज्ञावासनयोरस्ति कार्यकारणभावः सम्बन्धः । स एव लक्षणाबीजमस्तु । किं द्वयोर्मनःकार्यत्ववर्णनेनेत्यत आह चिदिति

अनु०-चिदचिन्मिश्रमेवैतन्मनो यावच्च संसृतिः ।तेनावस्था इमास्सर्वा जीवः पश्यति सर्वदा ।।५५५

न केवलं स्वप्नं किन्त्विमाः सांसारिकः सर्वा अप्यवस्थास्तेन मनसैव सर्वदा जीवः पश्यति । अतः प्रधानत्वात् तद्द्वारक एव सम्बन्ध आदरणीयो नापरः । मनश्च केचन जडमेव मन्यन्ते । अपरे त्वचेतनमेवारोपितचैतन्यम् । तन्निरासेन स्वरूपं कथयति चिदचिन्मिश्रमेवेति

यदित्यध्याहार्यम् । केवलमचेतनस्य घटादिवदेवम्भावासम्भवाच्चैतन्यारोप्यस्य निराकृतत्वाच्चिदचिन्मिश्रमेवाङ्गीकार्यम् । भवन्ति चात्रागमाः । यदि मनसा सर्वावस्थाप्राप्तिस्तदा मोक्षेऽपि तस्य भावा(दव)देवावस्थाः स्युरित्यत उक्तं यावत्संसृतिस्तावदेव जीवस्योपकारापकारौ करोतीति । कार्त्स्न्येनानभिव्यक्तस्वरूपत्वादिति व्याख्याति मनोविकारा इति

अनु०-मनोविकारा विषयाः स्वाप्ना यद्बाह्यवन्न ते ।स्थूला भवन्त्यतस्तेषां स्पष्टता न तथा क्वचित् ।५५५

यद्यस्मात्स्वाप्ना विषया मनोजन्यवासनाविकारा अत एव हि ते बाह्यवत् स्थूलाः न भवन्ति, संवृते देशेऽवकाशानर्हा न भवन्ति । तेषां तथा बाह्यवत् क्वचित् स्पष्टता बाह्यार्थक्रियाकारिता नास्ति । यद्वा यस्मात्ते बाह्यवत् स्थूला न भवन्ति तथा तेषां क्वचित् स्पष्टता नास्ति अतः स्वाप्ना विषया मनोविकारा इति योजना । यथा चैतत्तथोक्तं पुरस्तात् ।

१५९सु०- ननु (च) स्वाप्नकामिनीसम्भोगादेश्चरमधातुविसर्गादिबाह्यार्थक्रियाकारितादर्शनाद्भागासिदि्धरित्यत आह क्वचिदिति

अनु०-क्वचित्स्पष्टा अपि स्युष्टे ५५५

ते स्वाप्ना विषयाः क्वचित्स्पष्टा अपि स्युरेव । तथाऽपि तदतिरिक्तपक्षीकरणेनादोष इति भावः । एवं तर्हि तस्यांशस्य वासनामयत्वं न स्यादित्यत आह वासनेति

अनु०- वासना मानसी च सा ।।

सा च मानसी वासना सिद्धा । अस्पष्टताऽभावेऽप्यस्थूलत्वस्य सत्त्वादिति भावः । अत एव सौत्रो हेतुर्द्वेधा व्याख्यातः । तदनेन देशकालनिमित्तसम्पत्तिः स्वप्ने नास्तीति यदुक्तं तद्वासनामयोक्तया निरस्तम् । अत एव सृष्टिश्रुतेर्भाक्तत्ववर्णनमपास्तम् । प्राज्ञस्य निर्मातृत्वं च न वृथा त्याज्यम् । स्वयं विहृत्येत्याद्यपीश्वरविषयमन्यत्र व्याख्यातम् । स्वप्ननिर्माणे शुभाशुभयोगापत्तिरिति चासङ्गतम् । व्याप्त्यभावात् । जीवस्य ब्रह्मभावोपदेश इति च सार्वज्ञादेः पारमार्थिकत्वसमर्थनादयुक्तम् । वियदादिप्रपञ्चस्य मिथ्यात्वकथनं च तत्सत्यत्वोपपादनात् निरस्तम् ।। ३२१ ।।

।। इति सन्ध्य(स्वप्न•धिकरणम् ।।

।। अथ पराभिध्यानाधिकरणम् ।।

ब्र०सू०-ॐ पराभिध्यानात्तु तिरोहितं ततो ह्यस्य बन्धविपर्ययौ ॐ ।।

१६०सु०- परकृतस्य अपव्याख्यानतां प्रतिपादयितुं पराभिध्यानादिति सूत्रतात्पर्यमाह ईशेति

अनु०-ईशेच्छयाऽन्तर्दधाति ५५५

सन्ध्यमिति शेषः । न केवलं स्वप्नः किन्तु तत्तिरोधानमपीश्वरेच्छाधीनमित्येष एवार्थोऽनेन सूत्रेणोच्यते नान्यः । जीवस्येश्वरांशताया अप्रामाणिकत्वस्य द्वितीयेऽभिहितत्वात् । न च ज्ञानैश्वर्यशक्त ब्रह्मणस्तात्त्विकतया परेणाङ्गीकृते । किञ्च देहयोगात्तिरोहितमित्येतावताऽलम् । अन्यदसङ्गतमेव ।

किञ्च देहयोगश्चेत्तिरोधान (एव) हेतुस्तदा सुप्तिप्रलययोराविर्भावः स्यात् । अविद्याद्युपलक्षणमेतदिति चे(देतदपि त)त् अथ तथैव किन्नोक्तमित्यास्तां विस्तरः । यदि स्वप्नोऽन्तर्धत्ते कथं तर्हि पुनस्तत्प्रतीतिरित्यत आह व्यज्यते चेति

अनु०-व्यज्यते च पुनस्तया ।

एतेन परकीयं बाधकथनं निरस्तम् । व्यक्तिस्तिरोधानं च न ज्ञायत इत्यतोऽधिकरणद्वयार्थमुपसंहरति सृष्ट्वैवेति

अनु०-सृष्ट्वैव वासनाभिश्च प्रपञ्चं स्वाप्नमीश्वरः । वासनामात्रतां तस्य नीत्वाऽन्तर्धापयत्यजः ।।५५५

एवशब्देनारोपं वारयति । दर्शयित्वेत्यपि द्रष्टव्यम् । तस्य च वासनामात्रतां नीत्वा

कृत्वा । अन्यथा द्वितीया स्यात् । अन्तर्धापयति अदर्शनं गमयति । तस्य जीवस्य वासनाभिरिति वा । तस्यान्तर्धापयतीति वा ।। ३२२ ।।

।। इति पराभिध्यानाधिकरणम् ।।

।। अथ सुषुप्तिबोधमोहाधिकरणानि ।।

ब्र०सू०-ॐ तदभावो नाडीषु तच्छतेरात्मनि ह ॐ ।।

ॐ अतः प्रबोधोऽस्मात् ॐ ।। ५५५

ॐ मुग्धेऽर्धसम्पत्तिः परिशेषात् ॐ ।।

१६१सु०- अत्र यज्जीवब्रह्मणोरेकत्वं परेण वर्णितं तत्सूत्राक्षराप्रतीतं तद्विरुद्धं चोपेक्षणीयमेवेति ज्ञापयितुमधिकरणत्रयस्य तात्पर्यमाह सुषुप्तीति

अनु०-सुषुप्तिबोधमोहांश्च स्ववशस्तद्वशं सदा । जीवं नयति जीवेशो ।।५५५

सुषुप्तिबोधादेः कारणान्तरदर्शनात् कथमेतदित्यत उक्तं स्ववशस्तद्वशमिति । स्वतन्त्रोऽपीश्वरो लीलया तानि कारणान्युपादाय जीवं तद्वशतां नीत्वा सुषुप्त्यादिकं प्रापयतीत्यर्थः । एतच्च भाष्यादौ स्पष्टम् ।। ३२४,५,७ ।।

।। इति सुषुप्तिबोधमोहाधिकरणानि ।।

।। अथ कर्मानुस्मृत्यधिकरणम् ।।

ब्र०सू०- ॐ स एव च कर्मानुस्मृतिशब्दविधिभ्यः ॐ ।।

१६२सु०- केचिदेवं व्याचक्षते । सुषुप्तौ ब्रह्मसम्पन्नो य एव जीवः (किं) स एवोत्तिष्ठति

उत अन्योऽपीति संशये महाजलनिधौ क्षिप्तस्योदबिन्दोरिव ब्रह्मणैकभूतस्योद्धरणासम्भवादनियम इति प्राप्ते समाधीयते । स एवोत्तिष्ठति, यः सुप्तः । कुतः । कर्मशेषसमापनात्प्रत्यभिज्ञानाच्छब्देभ्यो विधिभ्यश्च । सुप्तस्य मुक्तत्वापत्त्या विध्यनुपपत्तेरिति । तदेतदपव्याख्यानमिति सूचनायाधिकरणतात्पर्यमाह नान्य इति

अनु०- नान्यः कर्ताऽस्य कश्चन ।।५५५

स्वप्नादीनां परमेश्वरकृतत्वेऽभिहिते किं देशकालान्तरेऽन्योऽपि कर्ताऽस्त्युतेश्वर एवेति संशये लौकिकेश्वराणां देशकालव्यवस्थयैश्वर्यदर्शनादयमपि तथाविध इति प्राप्ते । स एव ईश्वरोऽस्य स्वप्नादेः कर्ता न तु देशकालान्तरेऽन्यः कश्चनेत्येष एवार्थोऽत्र प्रतिपाद्यत इति । न हि यः सुप्तः स एवोत्तिष्ठत्यन्यो वेति कस्यचित्संशयोऽस्ति । न च सुप्तस्य ब्रह्मणैक्यं प्रमाणदृष्टमिष्टं वा परस्येति यत्किञ्चिदेतत् । लाघवार्थं क्रमोल-लङ्घनेन व्याख्यानमिति बो(द्धव्य)ध्यम् । सूत्रकृता च स्वप्नादिवन्न मोहः स्वतन्त्रावस्थेति ज्ञापनाय व्यवधानं कृतमिति ।। ३२६ ।।

।। इति कर्मानुस्मृत्यधिकरणम् ।।

।। अथ स्थान(तोऽप्य)भेदाधिकरणम् ।।

ब्र०सू०- ॐ न स्थानतोऽपि परस्योभयलिङ्गं सर्वत्र हि ॐ ।।

१६३सु०- केचिदिदमित्थं व्याचक्षते । द्विरूपं ब्रह्म श्रूयते सर्वकर्मा सर्वकाम इत्यादौ सविशेषमस्थूलमनण्वित्यादौ निर्विशेषम् । तत्र किमुभयरूपं ब्रह्म प्रतिपत्तव्यमुतान्यतररूपम् । यदाऽप्यन्यतररूपं तदा(ऽपि) किं सविशेषमुत निर्विशेषमिति संशये द्विविधश्रुत्यनुरोधादुभयरूपमेव ब्रह्मेति प्राप्ते इदमुच्यते ।

न तावत् स्वत एव परस्य ब्रह्मण उभयरूपत्वं सम्भवति, विरोधात् । अस्तु तर्हि स्थानतः पृथिव्याद्युपाधियोगात् । मैवम् । न ह्युपाधिरन्यदन्यथाकरोति किन्त्वविद्योपस्थापिताः पृथिव्याद्युपाधयो भ्रममुपजनयन्ति । अतश्चान्यतरपरिग्रहेऽपि निरस्तसमस्तविशेषमेव ब्रह्म प्रतिपत्तव्यम् । सर्वत्राशब्दमस्पर्शमित्यादिवाक्येषु तथाभूतमेव हि ब्रह्मोपदिश्यते ।

५५५न भेदादिति चेन्न प्रत्येकमतद्वचनात् ।५५५

न निर्विशेषमेव ब्रह्म । चतुष्पाद्ब्रह्म षोडशकलं ब्रह्मेत्यादौ भेदेनोपदेशादिति चेन्न । यश्चायमस्यां पृथिव्यामित्यादिना प्रत्युपाधि भेदाभाववचनात् ।

५५५अपि चैवमेके । ५५५

नेह नानाऽस्ति किञ्चनेत्यादौ भेददर्शननिन्दापूर्वकमभेदमेके शाखिनः समामनन्तीति ।

तदिदं व्याख्यानं सम्यग्व्याख्यानेनैवापहस्तितं भविष्यति किं पुनः प्रयत्नेनेत्याशयवान् व्याख्यानमेवारभते ।

सर्वशरीरेषु, प्रतिशरीरं च दक्षिणाक्ष्यादिस्थानेषु, स्थितः परमपुरुषः स्वप्नाद्यवस्थाः प्रवर्तयतीत्युक्तम् । तत्र सर्वत्र स्थितः किमेक एवोत परस्परं भिन्न इति संशये यद्युगपदि्भन्नस्थानं तदि्भन्नं दृष्टम् । यथा घटादि । भिन्नस्थानश्चायमित्यतो भिन्न एव भवेत् । भिन्नानां च तारतम्यमनुग्राह्यानुग्राहकभावश्चोपलब्ध इति तत्प्रसङ्गोऽपीति कथं स एव चेत्युक्तमिति प्राप्ते प्रतिविहितं सूत्रकृता न स्थानतोऽपीति । तद्व्याचष्टे नेति

अनु०-न स्थानभेदतोऽप्यस्य भेदः कश्चित्परेशितुः ।५५५

अत्र स्थानशब्दस्तद्भेदस्योपलक्षण इत्युक्तं भवति । सप्तम्यर्थे तसिः । आद्यादिभ्य उपसङ्ख्यानात् ।

१६४सु०- भेद इति वदता उभयलिङ्गमि त्येतदि्भन्नस्वरूपत्वमिति व्याख्यातम् । स्थानानां सुरनरादिशरीराणां तत्रापि दक्षिणाक्ष्यादीनां भेदे सत्यप्यस्य तत्र तत्र स्थितस्य परेशितुः कश्चित् अन्योऽन्याभावलक्षणो हीनाधिकत्वरूपोऽनुग्राह्यानुग्राहकत्वरूपो वा, भेदो नास्ति । कुत इत्यतः सर्वत्र हीत्युक्तं व्याचष्टे सर्वत्रेति

अनु०-सर्वत्राशेषदोषोज्खपूर्णकल्याणचिद्गुणः ।।५५५

सर्वत्र स्थानेषु निर्भेदश्चेत्यपि द्रष्टव्यम् । अशेषदोषोज्खश्चासौ पूर्णकल्याणचिद्गुणश्चेति विग्रहः । कल्याणा विनाशादिरहिताः ।

यद्वा गुणशब्दो दुःखादिष्वपीत्यतः कल्याणेत्युक्तम् । चिच्छब्दात्परत आदिपदमध्याहार्यम् । अथवा चिद्रूपा न त्वचेतना इत्यर्थः । सर्वेषु भूतेष्वेतमेव ब्रह्मेत्याचक्षत इत्यादौ परमात्मा श्रूयते यत इति शेषः ।

१६५सु०- उक्तमर्थमाक्षिप्य समाधातुं सूत्रं न भेदादिति

५५५ब्र०सू०-ॐ न भेदादिति चेन्न प्रत्येकमतद्वचनात् ॐ ।। ५५५

निर्भेदं सर्वत्र सर्वदोषदूरं सकलगुणपरिपूर्णं ब्रह्मेति नोपपद्यते । कार्यकारणबद्धौ तौ इत्यादिश्रुतिपुराणादिवाक्यैः भिन्नत्वदोषित्वाल्पगुणत्वादेः भेदशब्दोपलक्षितस्योक्तत्वादित्याक्षेपार्थः । नेति परिहारांशं व्याचष्टे तद्विरुद्धं त्विति ।

अनु०-तद्विरुद्धं तु यत्तत्र मानं नैव क्वचिद्भवेत् ।५५५

यत्तु वाक्यं तस्योक्तार्थस्य विरुद्धं प्रतीयते तत्तत्र उक्तविरुद्धे क्वचिदर्थे मानं नैव भवेत् किन्त्वन्य एव तस्यार्थः प्रतिपत्तव्यः । कुत इत्यतः प्रत्येकमतद्वचनादित्युक्तम् । तदनुपपन्नमिवाभाति । सर्वत्र हीत्युक्तस्य प्रतिपक्षचोदनायां पुनस्तन्मात्रोपन्यासस्य व्यर्थत्वात् । अतः तात्पर्यमाह महातात्पर्येति ।

अनु०-महातात्पर्यरोधेन कथं तन्मानमत्र तु ।५५५

सकलस्मृतीतिहासपुराणानां परमेश्वरस्य अशेषदोषदूरत्वे समस्तगुणपरिपूर्णत्वे च यन्महातात्पर्यं तद्विरोधेन तत् वाक्यं अत्र भगवतो दोषित्वादौ कथं मानं भवेत् । तुशब्दो महावाक्यत्वावान्तरवाक्यत्वलक्षणविशेषार्थः । दृष्टं हि निर्णीतमहावाक्यार्थविरुद्धस्य तदवान्तरवाक्यस्य तत्राप्रामाण्यम् । यथा स्वर्गप्रयोजनाग्निहोत्रपरमहावाक्यार्थविरुद्धस्य यद्यमुष्मिल-लोकेऽस्ति वा न वेत्यादेस्तदवान्तरवाक्यस्य महावाक्यं हि प्रधानम् । अनन्यार्थत्वात् । अप्रधानं त्ववान्तरवाक्यम् । तदर्थप्रतिपत्तिहेतुत्वात् ।

१६६सु०- स्यादेवम् । यदि परमेश्वरस्य सकलगुणपरिपूर्णत्वे निरस्तसमस्तदोषत्वे च वेदादीनां महातात्पर्यमित्यर्थः प्रमाणवान् स्यात् । तदेव तु न पश्याम इत्यत आह दुःखेति

अनु०-दुःखाप्ययसुखावाप्तिहेतुत्वेनैव वेदवाक् ।भवेन्मानं ५५५

मोक्षहेतुत्वेनेति वक्तव्ये दुःखाप्ययेत्यादिवचनं वादिविप्रतिपत्तेर्मोक्षस्वरूपनिरूपणार्थमात्यन्तिकदुःखनिवृत्तिर्निरतिशयसुखाभिव्यक्तिश्च मुक्तिरिति ।

यद्वाऽप्रधानप्रयोजनस्वर्गादिसङ्ग्रहार्थमिदम् । इत्थम्भूतलक्षणे तृतीया । दुःखाप्ययसुखावाप्तिहेतुत्वेनैव तद्धेतुत्वं यथा निर्वहेत् तथैव, मानं कस्यचिदर्थस्य प्रतिपादिका भवेत् । वेदवागिति स्मृत्यादेरुपलक्षणम् ।

एतदुक्तं भवति । शास्त्रेण हि विषयप्रयोजनवता भाव्यम् । प्रमाणत्वात् परार्थत्वाच्च ।

तत्र यदा विषयः सन्दिग्धः प्रयोजनं च निश्चितं तदा निश्चितेन प्रयोजनेनानिश्चितो विषयो निश्चेतव्यः । न हि शास्त्रं साक्षात् प्रयोजनस्य कारकम् । किन्तु विषयप्रतिपादनद्वारैव । तथा च तत्प्रयोजनं यस्मिन् ज्ञापिते सम्पद्यते स एव विषयोऽवधार्यते । अन्यथा विषयप्रयोजनयोरसम्बद्धत्वेन शास्त्रस्यानुपादेयताऽऽपत्तेः । वेदादेश्च मोक्ष एव प्रधानं प्रयोजनम् । तेषां दुःखप्रहाणाय श्रुतिरेषा प्रवर्तत इत्यादेः । स्वर्गादिकं चाप्रधानम् । अतः स एव विषयः कल्पनीयो यस्मिन्ज्ञा(पि)ते मोक्षादिकं सम्प(द्यत इति)द्येतेति ।

१६७सु०- ततः किमित्यत आह तदिति

अनु०- तदीशानात् प्रसन्नादेव नान्यथा ।५५५

तत् दुःखाप्ययादिरूपं कैवल्यम् । ईशानात् विष्णोरेव भवेन्नान्यस्मात् । स हि तस्येष्टे नान्यः । अस्तु तर्हि स एव विषयः किं गुणपूर्णत्वादिनेत्यत उक्तं प्रसन्नादेव नान्यथा न ज्ञातमात्रादिति ।

ततोऽपि किमित्यत आह प्रसन्नेति

अनु०-प्रसन्नता गुणोत्कर्षज्ञानादेव हि केवलम् ।निर्दोषतापरिज्ञानादपि नान्येन केनचित् ।५५५

विष्णोः प्रसन्नता च तदीयगुणोत्कर्षज्ञानादेव केवलं निर्दोषतापरिज्ञानाच्च भवति । हिशब्दः प्रमाणप्रसिदि्धं द्योतयति । तच्च वक्ष्यते । केवलशब्दोऽवधारणार्थः । नान्येन केनचिदित्येतत्प्रतिरूपेण अल्पगुणत्वादिज्ञानेन कर्मादिना वा नेत्यर्थः । तथा च मोक्षादिप्रयोजनेन शास्त्रेण तत्साधनभूतं भगवद्गुणोत्कर्षनिर्दोषताज्ञानमेव जीवानामुत्पादनीयमित्यतः सकलगुणपरिपूर्णे निरस्तसमस्तदोषे नारायण एवाशेषशास्त्रस्य महातात्पर्यमित्यवसीयते ।

१६८सु०- स्यादेतद्यदि तदीशानादित्यादिनोक्तं प्रामाणिकं स्यादित्यतस्तत्रागमवाक्यान्युदाहरति यो मामिति

अनु०-यो मामशेषदोषोज्खं गुणसर्वस्वबृंहितम् ।जानात्यस्मै प्रसन्नोऽहं दद्यां मुक्तिं न चान्यथा ।यो मामशेषाभ्यधिकं विजानाति स एव माम् ।विजानात्यखिलांस्तस्य दद्यां कामान् परं पदम् ।यो मामेवमसम्मूढः किं मां निन्दन्ति शत्रवः ।।५५५

बृंहितशब्देन प्रत्येकमपि गुणानामनवधिकत्वमाचष्टे । अशेषाभ्यधिकं गुणैर्दोषाभावैश्च सर्वोत्तमम् । स एव मां विजानाति । अन्यज्ञानस्य मत्प्रसादाहेतुत्वात् । यो मामेवमि त्यनेन कृतकृत्यस्य भारते त्यन्तं भगवद्वाक्यं सङ्गृह्णाति । एवं समस्तैर्गुणैर्दोषाभावैश्च । क्षराक्षरोत्तमो हि पुरुषोत्तमः । स सर्वविदित्यादिस्तुत्या प्रसन्नता द्योत्यते । सर्वभावेन सर्वेण प्रकारेण । अन्यथा व्याघातात् । कृतकृत्यो मुक्तः । किं मामि त्यनेन अभी ३ इदमेकमेको अस्मि निष्पालभी द्वा किमु त्रयः करन्ति । खले न पर्षान्प्रति हन्मि भूरिकिम्मा निन्दन्ति शत्रवोऽनिन्द्रा (ऋ. १०४८७) इति श्रुतिमुपादत्ते । इदमेकं विश्वं अभि प्रति अहमेको निष्पालस्मि नितरां सहत इति निष्पाट् । द्वौ प्रपञ्चावभि प्रति अहमेको निष्पालस्मि । त्रयोऽपि प्रपञ्चा मम किमेव कुर्वन्ति न किमपि ममानिष्टं कर्तुमीशते । किन्त्वहमेव खल इव खलस्थितानि धान्यानीव भूरि भूरीन् बहून् बहुवारं वा तान्निष्ठुरान्निन्दकान् प्रतिहन्मि । तस्मादनीश्वरास्ते शत्रवो मां किं निन्दन्तीत्यर्थः । एतद्भगवतो वाक्यम् । अत्र निन्दकेषु भगवतोऽप्रसादोऽ(नर्थावा)निष्टावाप्तिश्च श्रूयते । निन्दा च दोषज्ञानादिकेति प्रसिद्धमेव ।

१६९सु०- वाक्योदाहरणफलमाह इत्यादीति

अनु०-इत्यादिवेदस्मृतिगवाक्यैरेवावसीयते ।५५५

अवधारणेन प्राबल्यं सूचयति । प्रसादेन मुक्तिः सगुणवेदनादि ति वक्ष्यमाणमत्रापि सम्बध्यते । अत्रानुमानमप्याह लोकतश्चेति

अनु०- लोकतश्च प्रसादेन मुक्तिः सगुणवेदनात् ।५५५

इतिशब्दोऽध्याहार्यः । अवसीयत इति वर्तते । भगवत्प्रसादेन संसारान्मुक्तिर्भवति स भगवत्प्रसादस्तद्गुणोत्कर्षवेदनाद्दोषाभाववेदनाच्च भवतीत्ययमर्थो लोकतो लोकदृष्टान्तोपेतानुमानतश्चा(नुमीयते)वसीयते । तथा च प्रयोगः । संसारान्मुक्तिः समर्थ(परमपु)पुरुषप्रसादसाध्या मुक्तित्वान्निगडमुक्तिवत् । न (च्) हि भगवतोऽन्यस्तत्र समर्थोऽस्ति ।

विमतो भगवत्प्रसादो गुणोत्कर्षज्ञानसाध्यो महाप्रसादत्वाद्राजप्रसादवत् । पक्षतुल्यत्वान्न व्यभिचारश्चोदनीयः ।

१७०सु०- महातात्पर्यरोधेनेत्यादिनोक्तम् उपसंहरन् परकृतापव्याख्याननिरासेऽप्युक्तां युक्तिमतिदिशति महातात्पर्येति ।

अनु०-महातात्पर्यमुख्यस्य विरोधादत एव हि ।दोषित्वनिर्गुणत्वाल्पगुणत्वादि कथञ्चन । नार्थः श्रुतिपुराणादेः ५५५

परममहातात्पर्यस्य । निर्गुणत्व ग्रहणमपव्याख्याननिरासार्थम् । कथञ्चने त्युपाधिसम्बन्धादिनेत्यर्थः । न केवलमानुमानिकं सकलवेदा(दीनां)न्तानां भगवद्गुणोत्कर्षादौ महातात्पर्यम् । किन्तु वाचनिकं चेत्याह तद्विरुद्ध इति

अनु०-तद्विरुद्धोऽखिलस्य च । अर्थः स्वयं विनिर्णीतो वासुदेवेन सादरम् ।५५५

दोषित्वात् अविरुद्धः । अखिलस्य शास्त्रस्य । तद्वाक्यं पठति इति गुह्यतममिति ।

अनु०-इति गुह्यतमं शास्त्रमिदमुक्तं मयानघ ।एतद्बुद्ध्वा बुदि्धमान् स्यात् कृतकृत्यश्च भारत । इति ५५५

इति यन्मया मम पुरुषोत्तमत्वादिकमुक्तं इदं गुह्यतमं शास्त्रं तात्पर्येण सर्वशास्त्रैः प्रतिपाद्योऽर्थः । एतद्बुद्ध्वा इति प्रशंसया आदरः प्रतीयते । यदुक्तं स्थानभेदानुमानं तदन्यथासिद्धमिति परेशितुरित्यनेन सूचितम् । यथोक्तम् । ऐश्वर्याद्रूपमेकं च सूर्यवद्बहुधेयते इति । कालातीतं चेत्याह अत इति

अनु०- अतोऽखिलसच्छास्त्रविरुद्धत्वेन नानुमा ।वर्तते तत्र ५५५

तत्र परमेश्वरभेदादौ ।

अधिकरणार्थमुपसंहरति तेनेति

अनु०-तेनेशो निर्णीतोऽखिलसद्गुणः ।।५५५

सच्छब्दो निर्दोषार्थः । निर्भेद इत्युपसंहर्तव्ये तत्फलोपसंहारोऽयमपव्याख्याननिरासमप्युपसंहर्तुम् ।। ३२८ ।।

।। इति स्थान(तोऽप्य)भेदाधिकरणम् ।।

।। अथ उपमाधिकरणम् ।।

ब्र०सू०-।। ॐ अत एव चोपमा सूर्यकादिवत् ॐ ।।

१७१सु०- इह परमेश्वरे जीवस्यात्यन्तिकभक्तिसिद्धये भेदाभेदमतं निराक्रियते । तथा हि । जीवब्रह्मणोर्भेदस्तावत्सिद्धान्तिनाऽङ्गीक्रियत एव । अभेदस्त्वनुमानतः सिद्धः । जीवो ब्रह्माभिन्नश्चेतनत्वाद्ब्रह्मवत्; ब्रह्मांशत्वात् । यो यदंशः स तदभिन्नो यथेश्वरांशो मत्स्यादिस्तदभिन्न इति । अतो भिन्नाभिन्नो ब्रह्मणा जीव इत्येवं प्राप्ते प्रतिविहितं सूत्रकृता सूर्यकादिवदिति सूत्रखण्डेन । तदेतद्दृष्टान्तवचनमात्रं न कस्यचिदर्थस्य साधकं बाधकं वेत्यतः पूर्वपक्षनिषेधपूर्वकं प्रतिज्ञाहेतू दर्शयति न चेति

अनु०-न च चित्त्वादभिन्नत्वं जीवस्येशवदाप्यते ।यत आभासतामेव श्रुतिरस्य वदत्यलम् ।५५५

चित्त्वादित्यंशत्वस्याप्युपलक्षणम् । अभिन्नत्वं ब्रह्मणेति शेषः । ईशवत् ब्रह्मवदीश्वरावतारवच्च । आप्यते युज्यते । अस्य जीवस्य । अस्य ब्रह्मण आभासताम् । एवेत्यविगानेनालं विस्पष्टम् । एतदुक्तं भवति । न चेतनत्वाद्यनुमानेन जीवस्य ब्रह्माभेदसाधनं युक्तम् । जीवो ब्रह्माभिन्नो न भवति तदाभासत्वाद्यो यदाभासो नासौ तदभिन्नो यथासूर्यकादिः सूर्यादिनेत्यनुमानविरोधात् । न चासिद्धो हेतुर्विस्पष्टश्रुतिसिद्धत्वादिति ।

१७२सु०- काऽसौ श्रुतिरित्यतस्तामुदाहरति यथेति

अनु०-यथैषा पुरुषे छाया एतस्मिन्नेतदाततम् ।५५५

छायाऽऽतता तथैतस्मिन्परमात्मनि एतज्जीवजातं आततं आयत्तमिति यावत् ।

एतदेव विशदश्रुतिभ्यां दर्शयति छायेति

अनु०-छाया यथा पुंसदृशी पुमधीना च दृश्यते ।एवमेवात्मकाः सर्वे ब्रह्माद्याः परमात्मनः । सत्ताप्रतीतिकार्येषु पुमधीना यथेयते । आभासा एव पुरुषा मुक्ताश्च परमात्मनः ।५५५

आत्मका अल्पचेतनाः । पुरुषाः संसारिणः । तदधीनत्वादिकमेवाभासत्वमिति

वक्ष्यति । परमेश्वराभासत्वं (न सर्वेषां सा) च न साक्षात्किन्तु पारम्पर्येणेति स्वरूपकथनाय श्रुतिद्वयं पठति छाया विष्णोरिति

अनु०-छाया विष्णो रमा, तस्याश्छाया धाता, विशेषकौ । तस्य, इन्द्रकामौ च तयोः, तयोरन्येऽखिला अपि । हरेर्ब्रह्मा,ऽस्य गीः, तस्या विशेषौ, इन्द्र एतयोः । मारश्चाभासकाः सर्व एतयोस्तदधीनतः ।सर्वेऽल्पशक्तयश्चैव पूर्णशक्तिः परो हरिः ।

चेतनत्वेऽपि भिन्नास्ते तस्मादेते न सर्वदा ।५५५

छायेव छाया विशेषकौ गरुडशेषौ । तस्य धातुश्छाये । तयोः गरुडशेषयोः । पुनस्तयोरिन्द्रकामयोः । हरेर्ब्रह्मा । आभास इति सर्वत्र सम्बन्धः । आभासत्वव्याख्यानं तदधीनत इति । सर्व इत्यनेन सर्वेषां परमेश्वराभासत्वमुपपादयति । चशब्दो हरिस्त्विति तुशब्दार्थः । आभासत्वे किमित्यत उक्तं चेतनत्वेऽपीति । अत्रापि तदंश(त्वस्योप)त्वोपलक्षणम् । तस्मात् आभासत्वात् । सर्वदा इत्यनेन भिन्ना एवेत्यवधारणं सूचयति । उदाहृतश्रुतीनां फलमाह इत्यादीति

अनु०-इत्यादिश्रुतिवाक्येभ्यो ज्ञायते भेद एव हि ।५५५

जीवस्य परमेश्वराभासत्वं ज्ञायते तेनात्यन्तभेदश्च ज्ञायत इत्यर्थः । न परानुमानयोः सत्प्रतिपक्षत्वमुच्यते । किन्त्वस्मदीयानुमानस्य श्रौतत्वेन प्रबलत्वाद्बाधितत्वमिति भावः ।

१७३सु०- इदानीं अत एव चोपमे ति सूत्रावयवं व्याख्यातुं तन्निवर्तनीयामाशङ्कामाह आभासत्वं हीति

अनु०-आभासत्वं हि निर्णीतं जीवस्य परमात्मनः ।तन्न युक्तं ५५५

यज्जीवस्य परमात्मन आभासत्वं श्रुतिबलेन निर्णीतं तद्युक्तिविरुद्धम् । न हि निरवकाशायुक्तिविरुद्धोऽर्थः श्रुत्याऽपि प्रतिपादयितुं शक्यते । तथा सति अभिमान्यधिकरणानारम्भप्रसङ्गात् । अतः सा कथञ्चिद्योजनीयेति ।

कथं न युक्तमित्यत आह यदिति

अनु०- यदाभास उपाध्यायत्त ईयते ।५५५

यस्मादाभासः सूर्यकादिर्जलाद्युपाध्यायत्तो ज्ञायते । आभासत्वस्योपाध्यायत्तत्वं व्यापकत्वेन सर्वत्र निश्चितमित्यर्थः । तथाऽपि कुतो न युक्तमित्यत आह उपाधीति

अनु०-उपाध्यायत्तताभावात् ५५५

जीवानामिति शेषः । व्यापकस्योपाध्यायत्तत्वस्य जीवेष्वभावाद्व्याप्यमप्याभासत्वं

न युक्तम् । ततो हेतोरसिद्धेर्दुष्टमनुमानम् । इतश्च दुष्टमित्याह आभासत्वेति

अनु०- आभासत्वविरोधतः ।५५५

आभासत्वस्य भिन्नत्वेन विरोधतश्चानुमानं दुष्टम् । तथा हि । दर्पणादिना सन्निकृष्टाः प्रतिहताः परावृत्ता नायनरश्मयो मुखेन सन्निकृष्टास्तदेव विषयीकुर्वन्ति । न तु ततोऽन्य आभासो नामास्ति । तत्र व्यवच्छेदः पराक्तवं सव्येतरव्यत्यासश्चेत्यादिकं भ्रान्त्यैव प्रतीयते । सोपाधिकश्चायं भ्रम इति यावदुपाधिसत्त्वं न निवर्तते । एवञ्चाभासत्वस्याभेदेन व्याप्तत्वाद्भेदसाधने विरुद्धत्वमिति । उपलक्षणं चैतत् । तत्त्वमस्यादिश्रुतिविरुद्धत्वेन कालातीतत्वमपि द्रष्टव्यम् ।

एवमाभासत्वानुमाने दुष्टे किम् इति चेन्निराबाधेन प्रागुक्तानुमानद्वयेनैक्यं सिद्धमित्याह चेतनत्वेनेति

अनु०-चेतनत्वेन चांशत्वात् समुदायैक्यमापतेत् ।।५५५

अंशत्वाच्चेत्यन्वयः । ऐक्यं च साध्यमानं न मायावादिनामिवेत्युक्तं समुदायेति

१७४सु०- मायावादिनो हि जीवानां प्रत्येकं ब्रह्मणाऽत्यन्ताभेदमङ्गीकुर्वते । न चैवमस्मन्मतम् । समुदायैक्ये भेदस्यापि सत्त्वादिति । अत्यन्ताभेदं परित्यज्य समुदायैक्यं कुतोऽङ्गीक्रियत इत्यत आह अत इति

अनु०-अतः पृथक्तवमुदितं समुदायांशयोर्भवेत् ।५५५

समुदायैक्याङ्गीकारतो यच्छत्याद्युक्तं पृथक्तवं तत्समुदायस्य तदंशस्य च जीवस्य भवेत् । समुदायस्य यावंशौ जीवेश्वरौ तयोर्भवेदिति वा । एतदुक्तं भवति । यदि जीवस्य ब्रह्मणाऽत्यन्ताभेदः सा(ध्येत)ध्यते तदा भेदश्रुतय उपरुध्येरन् । मायिक(भेद)परत्वाभिधाने चाप्रमाणमापद्येरन् । न चायमस्माकमस्ति दोषः । जीवब्रह्मणोर्जीवेश्वरयोश्च भेदसद्भावेन तद्विषयत्वोपपत्तेरिति । एतेन चेतनत्वाद्यनुमानस्याभासोद्धारः कृतो भवति ।

समुदायैक्यमित्युक्तम् । तत्किञ्चित्प्रपञ्चयति ईशाख्येति

अनु०-ईशाख्या समुदाये स्यात् ५५५

ईशशब्दो ब्रह्मपरः । समुदाये चेतनानाम् । एतदुक्तं भवति । ब्रह्मैकमेव स्वभावसिद्धं तत्त्वं तत्परमार्थभूतं मायासम्बन्धादीश्वरतामापद्यते । स च सर्वज्ञः सर्वेश्वरो जगज्जननादिकर्ता । जीवास्तु ब्रह्मणोंऽशाश्चित्स्वभावा वह्नेरिव विष्फुलिङ्गा अत एव ब्रह्मणो भिन्नाभिन्नाः । परस्परमीश्वराच्च भिन्ना एव । ब्रह्म तु सकलचेतनसमुदायात्मकमतिरिक्तं चेति । अत्र दृष्टान्तमाह ईशेति

अनु०- ईशरूपेष्विवोदिता ।५५५

यथा भगवद्रूपाणां मत्स्यादीनां समुदाये भगवत्संज्ञा न स्थानतोऽपीत्यादौ सिद्धान्तिनोदिता तथा । एतेनात्यन्ताभेदं परित्यज्य भेदाभेदाङ्गीकारे श्रुतिद्वयमिवांशत्वानुमानं चोक्तं भवति । यदि मत्स्यादयः परमेश्वरस्येव जीवा ब्रह्मणोंऽशाः स्युस्तदा मत्स्यादीनामैश्वर्यादिवज्जीवानां निर्दुःखत्वादिकं स्यात् । अंशेष्वंशिसाधर्म्यस्याव्यभिचारात् ।

१७५सु०- किञ्च यदि जीवस्य ब्रह्मणाऽभेदोऽपि परमार्थः स्यात् तदा ब्रह्मैव भवतीत्युक्ता मुक्तिरयुक्ता स्यादित्यत आह अत इति

अनु०-अतो देहाद्युपाधीनामपाये समता भवेत् । ईशरूपैः ५५५

बुदि्धसन्निहितं तदीयसिद्धान्तमत इति परामृशति । न जीवानां ब्रह्मणा भेदाभेदौ स्वाभाविकौ । किन्त्वभेदः स्वाभाविको भेदस्त्वौपाधिकः । यथेश्वरांशानां मत्स्यादीनामीश्वरेण । इयांस्तु विशेषः । मत्स्याद्या जगदनुग्रहार्थं लीलाविग्रहोपाधिभिन्ना अतिरस्कृतैश्वर्यादिमन्तः ।

जीवास्तु अनाद्यविद्याकामकर्मादिनिबन्धनदेहेन्द्रियाद्युपाधिभिन्नाः तिरस्कृतब्रह्मस्वभावा उपाधिनिबन्धनदुःखादिभाजश्चेति । यत एवमौपाधिक एव भेदोऽतो ज्ञानकर्मभ्यां देहाद्युपाधीनामात्यन्तिकेऽपाये सति जीवानामीशरूपैः समता भवेत् । यथेश्वररूपाणि कार्यावसाने स्वेच्छयैव लीलाविग्रहत्यागेनेश्वरतामापद्यन्ते । तथा जीवा अप्यनुष्ठितज्ञानकर्मसमुच्चयाः प्रारब्धकर्मावसाने देहाद्युपाधिभिरत्यन्तविमुक्ताः स्वाभाविकं ब्रह्मत्वमापद्यन्त इति न कश्चिद्दोषः ।

१७६सु०- यदुक्तमुपाध्यायत्तताभावादिति तदसिद्धम् । जीवानामपि सूर्यकादिवदाभासत्वाङ्गीकारे बाधकाभावादिति भावेनाशङ्कते अथेति

अनु०- अथाभासा मुख्यतः सूर्यकादिवत् । यदा ५५५

अथशब्दः शङ्कोपक्रमे पक्षान्तरे वा । आभासाः जीवाः । मुख्यत इति उपाध्यायत्त

त्वेन । सूर्यकादिना तुल्यं वर्तत इति सूर्यकादिवत् । उत्तरवाक्ये वाऽस्य सम्बन्धः । परिहरति तदेति

अनु०-तदोपाध्यायत्तरूपाणां नाशिता भवेत् ।५५५

यदि जीवानामुपाध्यायत्तता स्यात् तर्ह्युपाधिनाशे सूर्यकादीनामिव तेषां नाशिता भवेत् । अथोपाधयोऽविनाशिनस्तदा प्रत्यक्षादिविरोधः सर्वदा संसारित्वं च स्यादित्युभयथा मोक्षशास्त्रवैयर्थ्यम् । तस्मादुपाध्यधीनत्वेऽङ्गीकर्तुमशक्ये सुस्थैवाभासत्वस्यासिदि्धरिति ।

१७७सु०- एतदाशङ्कानिवर्तकत्वेन सूत्रावयवमवतारयति इत्याशङ्केति

अनु०-इत्याशङ्कानिवृत्त्यर्थमाह वेदाधिपः प्रभुः ।अत एवोपमेत्येव च ५५५

शब्दोऽत एव चोपमेति भिन्नक्रमः । एतावदेव वाक्यमेतदाशङ्कानिरासार्थं न पुनरिदं सूत्रस्य प्रतीकग्रहणमिति एवशब्दः । अन्यथा हि सूर्यकादिवदित्यस्यावृत्तिराशङ्क्येत । यद्वैकवाक्यतानिरासेन परकृतस्यापव्याख्यानतामाह; यत एवायमात्मा चैतन्यस्वरूपो निर्विशेषो वाङ्मनसातीतः परप्रतिषेधोपदेश्योऽत एव चास्योपाधिनिमित्तामपारमार्थिकं विशेषवत्तामभिप्रेत्य जलसूर्यकादिवदित्युपमोपादीयते मोक्षशास्त्रेष्विति । यद्यप्येवमेकवाक्यतालाभः तथाऽप्यर्थदोषस्तत्र तत्र व्युत्पादित एव । वतेर्वैयर्थ्यं च । सूर्यकादिरित्येतावता पूर्णत्वात् ।

इति शब्दाध्याहारश्चैवं न कर्तव्य इति ।

१७८सु०- सूत्रखण्डस्य तात्पर्यमाह अन्येति

अनु०-अन्याभासविशेषिताम् ।५५५

अन्यस्मात्सूर्यकादेराभासात् जीवानां विशेषितां विलक्षणतां अनेन सूत्रखण्डेनाह सूत्रकारः । तदेतत्तात्पर्यं सूत्राक्षरैः कथं लभ्यत इत्यत एतच्छब्द (इदंशब्द)परामृष्टमर्थं तावत् दर्शयति यदुक्तमिति

अनु०-यदुक्तं तदधीनत्वं सर्वावस्थास्वशेषतः ।जीवस्य सदृशत्वं च चित्त्वमात्रं न चापरम् ।५५५

तदधीनत्वं परमात्माधीनत्वम् । अशेषतो ऽशेषेषु व्यापारेषु । सन्ध्ये सृष्टिराह हीत्यादौ । सदृशत्वं च परमात्मना, यदुक्तं पुंस्त्वादिवदित्यादौ किं तत्सदृशत्वम्, चित्त्वमात्रम् । न चापरं स्वातन्त्र्यादिकं; येन हेतोर्विरुद्धता स्यादिति भावः ।

१७९सु०- इदानीमत एव चोपमेति वाक्यं योजयति तावन्मात्रेण चेति

अनु०-तावन्मात्रेण चाभासो रूपमेषां चिदात्मनाम् ।५५५

तदधीनत्वतत्सदृशत्वमात्रेणैषां चिदात्मनां रूपं स्वरूपमस्माभिराभास इत्युक्तम् । सूर्यकाद्युपमा च तावन्मात्रेण चोपपत्तेरिति चार्थः । जीव इति वक्तव्ये एषां चिदात्मनां रूपमिति वचनं मुक्तेष्विदं द्वयमस्तीति दर्शयितुम् । अनेन अत एव प्रकृताभ्यां तदधीनत्वतत्सदृशत्वाभ्यामेव । आभासत्वं सूर्यकाद्युपमा चोक्तेति स्वाभिप्रायप्रकटनं सूत्रार्थ इत्युक्तं भवति । एवशब्दव्यावर्त्यं दर्शयति नेति

अनु०-नोपाध्यधीनताद्यैश्च ५५५

उपाध्यधीनत्वतन्नाशनश्यत्वजडत्वाद्यैरपि नेत्यर्थः । (इह) बहुवचनप्रयोगान्नाशिता भवेदित्यापादनमप्युपलक्षणं बोद्धव्यम् ।

१८०सु०- नन्वेवं सति दृष्टान्तदार्ष्टान्तिकभावो न स्यात् । अत्यन्तसाम्ये हि स भवति । अन्यथा प्रमेयत्वादिमात्रसाम्यस्य सर्वत्र सम्भवेन मशकोऽपि मातङ्गस्य दृष्टान्तः स्यादित्यत आह नातिसाम्यमिति

अनु०-नातिसाम्यं निदर्शने ।५५५

निदर्श्यते साध्येन साधनस्य व्याप्तिरत्रेति हि निदर्शनम् । अतः साध्यसाधनधर्मसाम्यमेव दार्ष्टान्तिकेन तत्रान्वेष्टव्यम् । न त्वतिसाम्यम् । तथा सति सर्वानुमानोच्छेदप्रसङ्गात् । मशकादेरपि विवक्षितधर्मसाम्ये दृष्टान्तत्वं नानिष्टमिति ।

१८१सु०- ननु चित्त्वमात्रमित्यसत् । मुक्तौ सुखाद्यङ्गीकारविरोधात् इत्यत आह किञ्चिदिति

अनु०-किञ्चित्सुखादिसादृश्यमपीशेनासुरानृते ।५५५

असुरान्विहायान्येषां जीवानामीशेन किञ्चित्सुखादिसादृश्यमप्यस्त्येव । सुखादिसादृश्यं विद्यमानमप्यसर्वगामित्वान्नोक्तम् । चित्त्वसादृश्यं तु सर्वगामित्वादुक्तमिति भावः । निरवधिकसुखादिव्यवच्छेदाय किञ्चिदित्युक्तम् । अन्यथा हि हेतोर्विरुद्धता स्यात् ।

१८२सु०- अयं समुदायार्थः । ब्रह्माभासत्वादिति हेतोर्ब्रह्माधीनत्वात् तत्सदृशत्वाच्चेत्यर्थो न तु सूर्यकादिवत्प्रतिबिम्बत्वादिति । न चायमर्थोऽसिद्धः । निपुणतरं प्रागुपपादितत्वात् । न च उपाध्यधीनत्वेन व्याप्तो येन तद्व्यावृत्त्या व्यावर्तेत । उपाध्यधीनतारहितेष्वपि भावात् । न च भागासिदि्धः(द्धः) । चिदात्मस्वरूपतयोपपादितत्वात् । नापि विरुद्धः । भिन्नेष्वेव(ष्वपि) भावात् ।

तथाऽपि बिम्बप्रतिबिम्बयोरैक्यात् सूर्यकादिदृष्टान्तः साध्यसाधनविकल इति चेन्न । प्रमाणाभावात् । न तावत् प्रत्यक्षम् । तस्य प्रत्यक्तवपराक्तवादिना भेदग्राहित्वात् । प्रत्यभिज्ञानं त्वसिद्धमेव । नाप्यनुमानं लिङ्गाभावात् । अत्यन्तसादृश्यस्य सव्येतरकरादिना व्यभिचारात् । वैधर्म्याभावस्य चासिद्धत्वात् । क्रियासाम्यस्य छायादावनैकान्त्यात् । पृथक्कारणाभावस्य नित्येषु व्यभिचारात् । बिम्बकारणमात्रजन्यत्वस्य सन्दिग्धत्वात् । पृथग्दृष्टकार्यानुरोधेन ह्यदृष्टमपि पृथक्कारणं कल्प्यते । न तु कारणादर्शनेन दृष्टकार्यापलापः । तथा सति बहुविप्लवापत्तेः । ततः कारणमुपाधिरेव कल्प्यते । आगमास्तु प्रत्यक्षादि(क्षवि)विरोधादुपचरितार्था एव । यदि च जलादिना प्रतिहता नयनरश्मयो मुखमीक्षन्ते तदा शिलादिप्रतिहता अपीक्षेरन् । न चास्यां प्रक्रियायां स्वच्छतायाः कोऽप्युपयोगोऽस्तीत्यलम् । तत्त्वमस्यादिश्रुतिविरोधस्तु परिहरिष्यते । अतो निर्दोषमेवाभासत्वानुमानमिति ।

१८३सु०- ननु ब्रह्माभासशब्दो जीवस्य ब्रह्माधीनतां ब्रह्मसदृशतां च कया वृत्त्या वक्ति । गौण्येति चेत् । एवं तर्ह्यस्मदायत्ते शब्दप्रयोगेऽवाचकं किमिति प्रयोक्ष्यामह इति प्रयोजनं वाच्यम् । मैवम् । योगाश्रयणादित्याह तत इति

अनु०-तत आभासते नित्यं तद्वदाभासतेऽपि च ।भानमस्तित्वमपि चैवासमन्ताद्यतस्ततः ।जीव आभास उद्दिष्टः सदैव परमात्मनः ।।५५५

तेन परमात्मना निमित्तेनाभासते प्रतीतो भवतीति प्रतीतौ तदधीनत्वमुच्यते । तद्वत् । ब्रह्मवदाभासत इत्यनेन तत्सदृशत्वम् । अपि चेति व्याख्यानसमुच्चये । भानं ज्ञानम् । अस्तित्वं सत्त्वम् । अस्तिशब्दोऽव्ययम् । अस्ति स्वतीति पाठात् । अपि शब्दो भानास्तित्व योः समुच्चये । चशब्दो व्याख्यानसमुच्चये । एव शब्दस्य तत एवेति सम्बन्धः । इत्यनुवादेन समन्तादिति व्याख्यानम् । यतः कारणात् ततः परमात्मन एव जीवस्य भवतः ततः कारणादित्यावृत्त्या योज्यम् । भा च आसा च भाऽऽसे, आ सर्वकालवर्तिन्यौ भाऽऽसे आभासे, परमात्माधीने आभासे यस्यासौ परमात्माभासः ।

पूर्वान्तवत्स्वरःसन्धौ क्वचिदेव परादिवत् । द्रष्टव्यो यतिचिन्तायां यणादेशः परादिवदि ति वचनान्न यतिभङ्गः शङ्कनीयः ।

१८४सु०- न जलायत्तसूर्यादिप्रतिबिम्बोपमत्वत इति

अनु०-न जलायत्तसूर्यादिप्रतिबिम्बोपमत्वतः ।५५५

सूर्यादिप्रतिबिम्बा यथा जलाद्युपाध्यायत्तास्तथोपाध्यायत्तत्वेनाभासो नेत्यर्थः । नन्वयमर्थो नोपाध्यधीनताद्यैरित्यनेनैवोक्तः । सत्यम् । यदुक्तमित्यादिनोक्त एवार्थस्तत आभासत इत्यादिना प्रपञ्चित इत्यदोषः । तथा हि । रूपमेषां चिदात्मनामि त्युक्तस्य तात्पर्यं सदैवेत्युक्तम् ।

स्यादेतत् । सूत्रकारेण दृष्टान्तमात्रमुक्तम् । तद्बलात्कश्चिद्धेतुरध्याहर्तव्यः । न चाभासत्वमेवेत्यस्ति नियमः । नाप्याभासपदोपादाने नियामकमस्ति । तस्मादसङ्गतमेतत् । मैवम् । आभास एव चेति सूत्रकारोक्तस्य ब्रह्माभासत्वस्यात्र हेतुत्वेन विवक्षितत्वात् । ब्रह्मांशत्वेन आक्षेपे तदधिकरणगतार्थस्यैव (तु) बुदि्धसन्निधानात् तत्र कर्तव्य एवायं चर्चोऽत्र कृत इति न कश्चिद्दोषः ।

ननूपाधिमत्त्वेनैव जीवस्य भगवत्प्रतिबिम्बत्वमिति सिद्धान्तः । उपाधेरपि नित्यचेतनत्वेन दोषपरिहारः । यथोक्तम् । उपाधेश्चैव नित्यत्वान्नैव जीवो विनश्यति । स्वरूपत्वादुपाधेश्च न भिन्नोपाधिकल्पने ति । तत्कथमेतत् । इत्थम् ।

द्विविधो हि जीवोपाधिः । आभ्यन्तरो बाह्यश्च । तत्र स्वरूप(स्वभाव)प्रतिभासहेतुराभ्यन्तरः । स्वभावविपरीतावभासहेतुरन्तःकरणादिर्बाह्यः । तदायत्तत्वादिकं चैतन्यस्य नास्तीत्यभिप्रेत्येदमुदितम् । तदुक्तम् । जीवोपाधिर्द्विधा प्रोक्तः स्वरूपं बाह्य एव च । बाह्योपाधिर्लयं याति मुक्तावन्यस्य तु स्थितिरि ति । निरुपाधिप्रतिबिम्बवाचोयुक्तेरपि बाह्योपाध्यधीनत्वाभावाभिप्रायेण नेतव्येति ।

१८५सु०- सौत्रश्चशब्द आभासत्वसमुच्चयार्थतया व्याख्यातः । अवधारणार्थो वा प्रतिपत्तव्यः । एवं तर्हि पुनरुक्तिदोषः । एवशब्दस्याप्यवधारणार्थत्वादित्यत आह तदधीनत्वमिति

अनु०-तदधीनत्वमेवेति किञ्चित्सादृश्यमेव च ।

सम्प्रकाशयतः सूत्रगतौ ५५५

एवे तिशब्दस्तदधीनत्वमेवेत्यर्थं, (श्च)शब्दः किञ्चित्सादृश्यमेवेत्यर्थमित्युभावर्थद्वयं सम्प्रकाशयत इत्यावृत्त्या योज्यम् । यद्वैवेतिशब्दस्तदधीनत्वम्, चः किञ्चित्सादृश्यमित्युभावर्थद्वयं सम्प्रकाशयतः अवधारयत इति व्याख्येयम् । एतदुक्तं भवति । अत इत्यर्थद्वयं हेतुत्वेनोक्तम् । प्रत्येकं चोपाध्यधीनत्वादिकं व्यावर्तनीयम् । तदधीनत्वादेव तत्सदृशत्वादेवेति । तस्मादुभावपि सार्थकाविति ।

एवशब्देनैकेनैवशब्देनोभयावधारणं प्रतिषेधति । नन्वेकेनैवशब्देनार्थद्वयस्योक्तत्वादेकेनैवावधारणेनालम् । मैवम् । बुद्ध्या विविक्तेनार्थद्वयेन सम्बन्धात् । अथार्थद्वयमेककृत्य कस्मान्नावधार्यते । अस्त्यत्र सूचनीयोऽर्थः ।

यद्यत एवेत्येतावदेवोच्येत तदेकस्यैवार्थस्यायं परामर्शो न द्वितयस्य परामर्शो द्वितयपरामर्शेऽपि मिलितस्य हेतुत्वमिति ज्ञायेत । अवधारणद्वयप्रयोगे तु तदन्यथाऽनुपपत्त्या प्रत्येकं हेतुभूतार्थद्वयपरामर्शो विज्ञायते । तथा च बाधकस्यानेकत्वेन प्राबल्यं विशेषणकृत्यगवेषणप्रयासनिरसनं च लब्धं स्यात् (प्रयासनिरासोऽपि न स्यात्) । तदिदमुक्तं सूत्रगताविति ।

१८६सु०- एवं चेतनत्वाद्यनुमानस्य बाधकतयोक्तमाभासत्वानुमानं समर्थितम् । तदिदं प्रमाणान्तरोपलक्षणमित्याशयवानाह अखिलेति

अनु०- अखिलमानतः । जीवेशभेददृष्ट्यैव समुदायैकता कुतः ।५५५

न केवलमाभासत्वानुमानेन किन्त्वखिलैरपि मानैः । भेददृष्ट्येत्युक्ते सिद्धसाधनता

स्यात् । परेणापि भेदस्याङ्गीकृतत्वात् । अत एव शब्दः । स च समासे गुणभूतेनापि बुद्ध्या विविक्तेन भेदशब्देन सम्बध्यतेऽभेदनिरासेन भेदस्य दर्शनादिति । कुतः प्रमाणात्सिद्ध्येत् ।

तत्रैक्यबाधकं प्रत्यक्षं ताव(त्प्रसिद्ध)त्सिद्धमेव । नाहं सर्वज्ञो निर्दोष इत्याद्यनुभवात् । यथा हि स्तम्भे कुम्भतादात्म्याभावः प्रत्यक्षस्तथाऽऽत्मनि सार्वज्ञादिलक्षणब्रह्मतादात्म्याभावः साक्षिणा सिद्ध एव । तदभ्रान्तता च प्रागेवोपपादिता । आगमास्तु तत्र तत्रोदाहृता द्रष्टव्याः ।

१८७सु०- अनुमानान्तरं (त्वाह) चाह अशेषेति

अनु०-अशेषदोषराहित्यं सर्वशक्तित्वतो हरेः । सर्वोपेतेति कथितमत ऐक्यं क्व दोषिणा ।५५५

एतदुक्तं भवति । जीवब्रह्मणी नाभेदवती विरुद्धधर्माधिकरणात्, छायाऽऽतपवत् । न च असिद्धो हेतुः । सर्वोपेता च तद्दर्शनादिति सर्वशक्तित्वेन हेतुना ब्रह्मणोऽशेषदोषराहित्यस्य समर्थितत्वात् । जीवे दुःखादिदोषाणामनुभवसिद्धत्वात् । विरुद्धधर्माधिकरणयोरप्यैक्यं स्तम्भकुम्भयोरप्यैक्यं स्यादिति ।

नन्वस्तु परमात्मा सर्वशक्तिः अशेषदोषरहितश्च । तथाऽप्युपाधिभिन्नस्तदंशो जीवः तन्निमित्तदोषवांश्च भविष्यति को विरोधः । प्रकारभेदस्य विरोधशान्तिहेतुत्वादित्यत आह अशेषेति

अनु०-अशेषशक्तियुक्तश्चेत्स्वातन्त्र्याद्दोषवान् कथम् ।५५५

यद्यशेषशक्तियुक्तः परमात्माऽङ्गीकृतस्तदा तस्योपाधौ तन्निमित्ते च स्वातन्त्र्यात् कथं तन्निमित्तदोषवान् स्यात् ।

अयमभिसन्धिः । भवतु वाऽनेन प्रकारभेदेन विरोधशान्तिर्मा वा भूत् । प्रकारभेद एवायमनुपपन्नः । तथा हि । अन्तःकरणाद्युपाधयोऽविद्यादिनिमित्तानि च स्वशक्तया परमात्मानं विच्छिद्य तदंशस्य जीवस्य दुःखादिदोषान् कुर्वन्तीति तावन्न युज्यते । परमात्मनः सर्वशक्तिस्वातन्त्र्यहानिप्रसङ्गात् । अतः परमात्मैव सर्वशक्तिः स्वाधीनैरेव तैः स्वात्मानं विच्छिद्य स्वांशं जीवं दुःखादिदोषयोगिनं करोतीति मन्तव्यम् ।

तच्चायुक्ततरम् । अप्रेक्षावत्त्वप्रसक्तेः । न हि कश्चित्प्रेक्षावानात्मानमात्माधीनैरहिकण्टकादिभिरपुरुषार्थभाजं कुर्वाणो दृष्टः । न च तापसस्येवात्मनो दुःखोत्पादनेन परमात्मनः किञ्चित्प्रयोजनमस्ति । परिपूर्णत्वात् । न चाविद्यादिनोऽनादिताऽत्र समाधानम्, अनादिनोऽपि तत्प्रवाहस्य तदधीनत्वात् । न च लीलामात्रमेतदिति साम्प्रतम् । स्वापुरुषार्थहेतोर्लीलायाः प्रेक्षापूर्वकारिभिरनुपादानात् । अतः परमपुरुषस्य न केनापि प्रकारेण दोषसंसर्गो युज्यत इति न दोषिणा जीवेन तस्यैक्यं युक्तमिति ।

१८८सु०- जीवब्रह्मणोरैक्येऽपि ब्रह्मणो जीवगतदुःखाद्यनुसन्धानाभावान्नोक्तदोषानुषङ्गः । तथा चोक्तेन प्रकारभेदेन विरोधशान्तिर्भविष्यतीति भावेन शङ्कते अनुसन्धानेति

अनु०-अनुसन्धानरहितमैक्यं चेत् ५५५

अनुसन्धानं नाम भोगसमाख्यातः स्वीयतया दुःखादिसाक्षात्कारोऽभिमतः । परिहरति एकतेति

अनु०- एकता न तत् ।५५५

तत् तर्हि । जीवस्तावद्ब्रह्मस्वरूपं निर्दुःखत्वादिकं नानुसन्धत्त इत्यविवादम् । ब्रह्मापि चेज्जीवगतं दुःखादिकं नानुसन्दध्यात् तदा तयोरेकता नास्तीत्येवोक्तप्रायं स्यात् । कथमित्यत आह चेतनेति

चेतनैक्येऽनुसन्धानं प्रमाणं नैव चापरम् ।५५५

चः हेत्वर्थः । अस्त्वैक्योऽनुसन्धानप्रमाणम् । ततः किम् । एकप्रमाणव्यावृत्तौ प्रमेयव्यावृत्त्यभावात् । मा हि भूद्धूमाभावोऽग्न्यभाव इत्यत उक्तं नैवापरमिति । नन्वस्ति घटस्य घटेनैक्यं न त्वनुसन्धानं तत्कथमेतदित्यत उक्तं चेतनेति

एतदुक्तं भवति । चैतन्यावच्छिन्नमैक्यमनुसन्धानैकप्रमाणकम् । आगमादिकं त्वनुसन्धाने सति संवादितया प्रवर्तते । अत एव हि ममात्मा भद्रसेन इति वाक्यमनुसन्धानाभावेन बाध्यते । तथा नायं स इत्यादिवाक्यमनुसन्धानेन । न च प्राग्भवीयदुःखाद्यनुसन्धानमिदानीं नास्त्यस्ति चैक्यमिति व्यभिचारः शङ्कनीयः । न हि वयं सदाऽनुसन्धानं ब्रूमः । किन्तु यश्चेतनो यत्स्वरूपं कदाचिदनुसन्धत्ते स तेनाभिन्नो यो नानुसन्धत्ते स तेन नाभिन्न इति । तदेकप्रमाणकस्य तन्निवृत्तौ निवृत्तिरेव । यथा रूपग्रहणनिवृत्तौ चक्षुर्निवृत्तिः । न च चेतनत्वं शक्यनिवर्तनम् । उभयवादिसिद्धत्वात् । तस्मादेकतैव निवर्तत इति ।

एतेन चेतनत्वाद्यनुमानस्य सोपाधिकत्वं चोक्तं भवति । अनुसन्धानं खलु चेतनत्वावच्छिन्नस्यैक्यस्य व्यापकमुपलब्धं देवदत्तादौ । अव्यापकं च चेतनत्वादेः । पक्ष एव तदभावात् । तथा च सुलभः प्रयोगः । जीवब्रह्मणी चेतनत्वे सति परस्परैक्यवती न भवतः परस्प(रस्वरूपानु)रानुसन्धानरहितत्वात् सम्प्रतिपन्नवदिति । न च प्रतिज्ञायां विशेषणं व्यर्थम् । शब्दो न स्पर्शवद्विशेषगुण इत्यादाविव हेतुव्यभिचारपरिहारार्थत्वात् ।

१८९सु०- शङ्कते अनुसन्धानेति

अनु०-अनुसन्धानरहितं समुदायैक्यमेव चेत् । चेतनेषु ५५५

यतः समुदायैक्यमेव मयोच्यते नात्यन्तैक्यम् । अतश्चेतनेष्वप्यनुसन्धानरहितं तद्युक्तम् । अयमभिसन्धिः । समुदायैक्यवादिना हि जीवब्रह्मणोर्भेदाभेदौ स्वीक्रियेते । तत्रानुसन्धानाभावो भेदनिमित्तस्तज्ज्ञापनेनैव चरितार्थो नाभेदं निवर्तयति । तन्तुपटादिषु हि समुदायैक्यस्थलेषु विरुद्धधर्माध्यासो भेदज्ञापनमात्रेण कृतार्थो नाभेदं बाधते । अन्यथा तत्राप्यभेदाङ्गीकारो दुर्घटः स्यात् । तस्मादैक्यं नानुपपन्नमिति । गूढाभिसन्धिः सम्प्रतिपत्तिमुत्तरमाह अस्तु तदिति

अनु०-अस्तु तत् ५५५

सर्वथाऽपि परस्परस्वरूपानुसन्धानरहितं जीवब्रह्मणोरैक्यं भवत्वित्यर्थः । विप्रतिपन्नार्थाङ्गीकारे प्रतिज्ञाहानिर्निग्रहस्थानं स्यादित्यत आह नाममात्रमेवेति

अनु०- नाममात्रमेव यतस्ततः ।५५५

यतस्तदैक्यं नाममात्रं न वास्तवं ततस्तदभ्युपगमो न दूषणम् । अयमभिसन्धिः । तन्तुपटाद्यभेदो न विरुद्धधर्माध्यासाभावैकप्रमाणकः । प्रत्यक्षादिना तदभेदस्य सिद्धत्वात् । तथा च विरुद्धधर्माध्यासः कालात्ययापदिष्टत्वभयादभेदबाधनान्निवृत्तो भेदसाधनेनैव कृती भवति । तथा यदि चेतनैक्यं निरवकाशप्रमाणान्तरगम्यं स्यात् तदाऽनुसन्धानाभावोऽभेदमबाधमानो भेदमात्रप्रतिपादनेन चरितार्थः स्यात् । न चैवम् । चेतनैक्यस्यानुसन्धानव्याप्यतयोक्तत्वात् । व्यापकाभावे च व्याप्यनिवृत्तेरावश्यकत्वेनैक्याभावे पुनस्तद्वचनं निरर्थकमेवेति ।

१९०सु०- भवत्वनुसन्धानैकप्रमाणकं चेतनैक्यम् । अनुसन्धानं च कादाचित्कमप्यैक्यं साधयत्।ि विद्यते च मुक्तावनुसन्धानमित्यैक्यसिदि्धः । मुक्तस्वरूपस्य दुःखादिदोषदूरत्वेन प्रागुक्तदोषाभावश्चेत्यत आह मुक्ताविति ।

अनु०-मुक्तौ स्यादनुसन्धानमित्यपि स्यात्सुदुष्करम् ।५५५

इत्यपि वचनं सुदुष्करं स्यात् । प्रमाणाभावेन सन्दिग्धत्वादिति भावः । किञ्च मुक्तावनुसन्धानं भविष्यतीति वदता वक्तव्यमिदानीं कुतोऽनुसन्धानं नास्तीति । अथ ब्रूयादविद्याकामकर्मादि(निमित्त)प्रतिबन्धकसद्भावादिति । तत्र वक्तव्यम् । प्रतिबन्धकसद्भावनिबन्धन एवेदानीमनुसन्धानाभावो न पुनरैक्याभावनिबन्धन इति कुतस्ते निश्चय इति । वयं तु वदामः । ऐक्याभावनिबन्धन एवायमिदानीमनुसन्धानाभावो नाज्ञानादिनिमित्त इति । कुतोऽयं निश्चय इति तत्राह सर्वज्ञ इति

अनु०-सर्वज्ञ एकतां नानुसन्धत्ते नैव सा यतः ।५५५

यतः सर्वज्ञ एकतां नानुसन्धत्ते अतः सा एकता नैवेति सम्बन्धः । एतदुक्तं भवति । यद्यज्ञानादिनिबन्धनोऽयमनुसन्धानाभावो भवेत् । भवेत्तदा जीवानामेव तेषामेवाज्ञानादिसम्बन्धित्वात् । परमात्मा त्वनुसन्दध्यादेव । तस्य सर्वज्ञत्वेनाज्ञानाद्यभावात् । न चासावनुसन्धत्ते । यस्मात्क्षरमतीतोऽहमित्यादितद्वाक्यैर्भेदानुभवस्यैवावगमात् । तेन निश्चिनुमोऽनुसन्धानाभावो नाज्ञानादिप्रतिबन्धकनिबन्धनः । किन्त्वैक्याभावनिमित्त एवेति ।

१९१सु०- ईश्वर एवासाविति चेत् । कस्ततोऽन्यः परमात्मा प्रमाणाभावात् । किञ्च ईश्वरोऽपि सर्वज्ञ एवेति किमनेनेति । अपि चैक्ये प्रमाणसिद्धेऽनुसन्धानाभावः प्रतिबन्धकनिबन्धन इति कल्पनोपपद्यते । न च तदस्तीत्युक्तम् । ननु च दुःखादिकं जीवस्य न चैतन्यस्वरूपानुबन्धि । किन्नाम विशिष्टाकारगतमेव । तत्कथमीश्वरोऽनुसन्दधीतेति दुःखाद्यननुसन्धानेऽप्यैक्यं तावदनुसन्दध्यादेवेत्युक्तम् एकतामिति । अत एव विभेदजनकेऽज्ञाने नाशमात्यन्तिकं गते । आत्मनो ब्रह्मणो भेदमसन्तं कः करिष्यती त्यादिवाक्यान्यन्यथा योज्यानि । विभेद शब्दो हि विरोधवाची । मित्रभेद इति यथा । तथा च जीवस्य परमात्मना विपरीतमतित्वमज्ञाननिबन्धनम् । तदपाये न भवतीत्यर्थः ।

१९२सु०- परमात्मन ऐक्यानुसन्धानाभावोऽसिद्धः । यत इदानीमननुसन्दधदपीदमागामिनि कालेऽनुसन्धास्यति । न हि सार्वकालिकमनुसन्धानमैक्यस्य व्यापकमित्याशङ्कते पश्चादिति

अनु०-पश्चात्स्यादनुसन्धानं चेत् ५५५

परमात्मनो जीवैक्यस्येति शेषः । अत्र प्रमाणं नास्तीति स्फुटः परिहारः । गूढाभिसन्धिः परिहारान्तरमाह मिथ्येति

अनु०- मिथ्याज्ञानिता भवेत् ।५५५

परमात्मन इति शेषः । सर्वज्ञो हि यदीदानीं जीवैक्यं नानुसन्धत्ते तदा तदसदेव स्यात् सप्तमरसादिवत् । तथा चागामिनि काले तदनुसन्धास्यति चेन्मिथ्याज्ञानी प्रसज्येतेत्यभिसन्धिः ।

१९३सु०- नन्वविद्यमानं विद्यमानतयाऽनुसन्दधानो मिथ्याज्ञानी भवति । न चैक्यमविद्यमानम् । तत्कथं परमात्मनो मिथ्याज्ञानित्वमित्यविदिताभिसन्धेराशङ्कामभिसन्धिमुद्घाटयन् परिहरति विद्यमानेति

अनु०-विद्यमानानुसन्धानं न चेदज्ञत्वमापतेत् ।५५५

यद्यैक्यं विद्यमानं तर्हि तदिदानीमननुसन्दधदसर्वज्ञः स्यात् । न च तद्युक्तम् । अतो नास्त्येव तदिति वाच्यम् । तथा च तदनुसन्धास्यन् कथं मिथ्याज्ञानी न भवेत् । एतेनेश्वरस्येदानीं शरीरसद्भावादननुसन्धानमित्यपि निरस्तम् । सार्वज्ञहानिप्रसङ्गानिस्तारात् । ईश्वरस्य साकारताया नित्यत्वेन न भाविन्यप्यनुसन्धाने प्रत्याशा ।

१९४सु०- यदै(द्यै)क्यमविद्यमानमेव यदि वा विद्यमानमेव तदा उक्तदोषद्वयं स्यात् ।

न चैवम् । किन्त्विदानीमसदेव पश्चाज्ज्ञानोत्तरकाले भवेत् । तत्रेदानीमसत्त्वान्न परमात्मनस्तदननुसन्धाने सार्वज्ञहानिः । पश्चाद्भावाच्च न तदनुसन्धाने मिथ्याज्ञानित्वमिति परिशिष्टं पक्षं कस्यचिन्मतं वा शङ्कते असदिति

अनु०-असदैक्यं भवेत्पश्चाद्यदि स्यात्सप्तमो रसः ।५५५

परिहरति स्यादिति । तर्हीति शेषः । न ह्यनादौ संसारे यस्य येन नैक्यं तत्तेनैकभूतमुपलब्धम् । न च तथा भविष्यतीत्यत्र प्रमाणमस्ति । परेऽव्यये सर्व एकभवन्ति , यावन्मोक्षं तु भेदः स्याज्जीवस्य परमस्य च । ततःपरं भेदोऽस्ति भेदहेतोरभावतः इत्यादिश्रुतिस्मृतीनां स्थानैक्यादिविषयत्वेन सावकाशत्वात् । अतः सप्तमो रसो भविष्यतीतिवदियं प्रत्याशाऽत्यन्तासम्भावितविषयेति भावः ।

१९५सु०- जीवब्रह्मणोः संसारे भेदाभेदौ मोक्षे त्वभेद एवेति संसारे केवलभेदो मुक्तावत्यन्ताभेद इति भेदाभेदमतद्वयदोषातिदेशेनावस्थाद्वयेऽपि भेदाभेदाविति तृतीयमतमपाकरोति समुदायेति

अनु०-समुदायैक्यमेतस्मात् दूरतोऽपाकृतं सदा ।५५५

सदा समुदायैक्यमिति सम्बन्धः । एतस्मात्प्रमाणशून्यत्वादाभासत्वादिप्रमाणविरुद्धत्वाच्च । इयांस्तु विशेषः । अभेदकार्यस्यानुसन्धानस्य भेदः प्रतिबन्धकः । तस्मिन्नपगते मुक्तावनुसन्धानं भविष्यतीत्यस्ति पूर्वयोर्मतयोः प्रत्याशा । अत्र तु साऽपि नास्ति । भेदस्य सदातनत्वात् । अनुसन्धानं च चेतनैक्यस्य व्यापकमित्युक्तम् । तदिदमुक्तं दूरत इति । देहाद्येवानुसन्धानस्य प्रतिबन्धकमिति चेन्न । कायव्यूहवतां योगिनामनुसन्धानसद्भावस्य वक्ष्यमाणत्वात् ।

१९६सु०- यद्येवं न सकलचेतनसमुदायः परमात्मा तर्हि कियती सीमा परमात्मत्वस्येत्यत आह अत इति

अनु०-अतोऽशेषगुणोन्नद्धं निर्दोषं यावदेव हि । तावदेवेश्वरो नाम ५५५

साधकस्यानुसन्धानस्य सर्वत्राभावाद्बाधकस्याभासत्वादेर्भावादिह तु तद्भावाभावाभ्यामित्यर्थः । अशेषगुणोन्नद्धत्वं निर्दोषत्वं च प्रत्येकं निर्धारणहेतुत्वेनोक्तम् । स्वमते ब्रह्मण ईश्वरातिरिक्तस्याभावं सूचयितुं सर्वत्रेश्वर इत्याद्युक्तिः । इदं हि ब्रह्मणो लक्षणो लक्षणं श्रुत्यादिसिद्धमिति हि शब्दः । तावद्वस्त्वीश्वरो नामेत्युक्ते समुदायैक्यं प्रतीयते तन्निराकरोति तत्रेति

अनु०-तत्र भेदोऽपि न क्वचित् ।५५५

क्वचिदिति । परस्परं परमात्मना चेत्यर्थः । एतेनैतदपि निरस्तम् । ईश(श्वर)रूपेष्विवोदिते ति यदुक्तं पूर्वपक्षिणा तत्कुत इत्यत आह नेहेति

अनु०-नेह नानाऽस्ति किमपि हरयोऽयमयं हि सः । इत्यादिश्रुतिमानेन ५५५

अनेन नेह नानाऽस्ति किञ्चने ति श्रुतिमुपादत्ते हरय इति । अयं वै हरय इत्यादिकाम् । अयं हि स इति । अयमेव स योऽयमात्मे त्यादिकाम् । पूर्वेणैवान्वयः । एतासां श्रुतीनामभेदपरत्वान्न विवक्षितार्थे मानत्वमित्याशङ्कानिरासाय मानेनेत्युक्तम् । आद्यश्रुतावीश्वररूपेषु भेदनिराकरणस्य स्पष्टत्वात् तृतीयायामेवशब्द(स्य )श्रवणात् तदनुसारेण द्वितीयायामपि वैशब्दस्यैवार्थत्वोपपत्तेरेताः श्रुतयो विवक्षितार्थे मानतामापद्यन्त इति भावः ।

१९६असु०- चेतनैक्यस्यानुसन्धानं व्यापकमित्युक्तं क्व तदुपलब्धमिति चेन्न । देवदत्तसम्बन्धिनः सुखादेर्देवदत्तेनानुसन्धीयमानत्वात् । उपाधिभिन्ने नोपलब्धमिति चेन्न । हस्तपादाद्युपाधिभिन्नेऽपि दर्शनात् । विश्लिष्टोपाधिभिन्ने न दृष्टमिति चेत्तत्राह जीवांशा इति

अनु०- जीवांशाः सर्व एव च ।नियमेनानुसन्धानवन्तो ५५५

जीवानामिन्द्रादीनामंशा अर्जुनादयः । एतच्च एक आत्मनः शरीरे भावादि त्यादिना समर्थयिष्यते । चशब्देनेश्वरांशाः समुच्चीयन्ते । न च (नु) आत्मा वै पुत्रनामासीदि त्यादिवचनात् पितापुत्रयोः सत्यप्यैक्येऽनुसन्धानं नास्तीति कथं तद्व्यापकमित्यत आह यदीति

अनु०-यद्येकता स्वतः ।।५५५

तर्ह्यनुसन्धानवन्त इति सम्बन्धः । अयं भावः । वास्तवस्यैक्यस्यानुसन्धानं व्यापकमभिमतं न तूपचरितस्य । न चाभिमतस्य व्यभिचारोऽस्ति । पितापुत्रैक्यं तूपचरितमेवेति न तत्र व्यभिचारो दोषायेति । स्वतः वस्तुतः ।

१९७सु०- यद्वा परमेश्वरांशत्वहेतुरसिद्धश्चेत्याह जीवांशा इति

एतदुक्तं भवति । चैतन्यावच्छिनांशत्वस्यानुसन्धानं व्यापकमर्जुनादिषु दृष्टम् । तच्च परमेश्वरजीवयोर्नास्तीत्युपपादितम् । व्यापकाभावे च व्याप्याभावोऽवश्यम्भावी । न च चैतन्यव्यावृत्तिर्युक्तेत्यंशत्वमेव व्यावर्तते । तथा च प्रयोगः । जीवेश्वरौ न चेतनत्वे सत्यंशांशिनौ । परस्परानुसन्धानशून्यत्वात् । यथा घटपटौ । यथा चेन्द्रार्जुनाविति ।

ननु पितापुत्रयोरंशांशिभावे सत्यप्यनुसन्धानं नास्तीति कथं तत्तस्य व्यापकमित्यत आह यदीति एकता एकदेशतारूपांशता पितापुत्रयोरंशा•शिभावो नैकदेशतादिरूप इति भावः ।

नन्वनुसन्धानाभावेनांशत्वव्यावृत्तावंशाधिकरणविरोधः स्यात् । न स्यात् । अंशशब्दो हि तदेकदेशार्थस्तत्सदृशाद्यर्थश्च । तत्र (तच्च) द्वितीयमंशत्वमंशाधिकरणप्रतिपाद्यं न निराक्रियते । तस्यानैकान्त्यप्रसङ्गेन परेण हेतूकर्तुमशक्यत्वात् । आद्यस्यासिदि्धव्युपादने न कोऽपि दोषः ।

१९८सु०- नन्विन्द्रादीनामनुसन्धानसद्भावे कथमिन्द्रानभिमतं खाण्डववनदाहादिकमर्जुनः कृतवान् । कथं चेन्द्रोऽर्जुनानभिमतं दहनशमनादिकम् । न हि हस्तादावनुसन्धाने सतीदं दृष्टमित्यत आह अंशिन इति

अनु०-अंशिनोऽशेषसन्धानमत्यल्पस्यापि विद्यते ।भुवि जातेन चांशेन सुखदुःखादि तद्गतम् ।अनुभूयते विशेषस्तु कश्चिदीशकृतो भवेत् ।५५५

अत्यल्पस्याप्यंशिनोंऽशगताशेषानुसन्धानं विद्यत एव । तथाऽपि कश्चिद्विशेषोंऽ शानभिमतकरणादिः ईशकृतो भवेत् । अंशकर्त्याद्यर्थम् ईश्वरप्रेरितेन अंशिना क्रियत इत्यर्थः । अल्पस्यापीति स्वरूपसङ्कीर्तनम् । भुवि जातेनांशेन चांशिगतं सुखदुःखाद्येवानुभूयते न तु सर्वम् ।

सत्यप्यैक्ये कश्चित्सर्वाननुसन्धानरूपो विशेषस्तु ईशकृतो भवेत् । भूम्याद्यपकृष्टदेशं गर्भवासाद्यवस्थां मानुषान्नोपभोगादिकं च निमित्तीकृत्येश्वरेण क्रियते । अतोंऽशस्यांश्यनभिमतकरणादिकं युज्यते । न ह्यशेषानुसन्धानमस्माभिश्चेतनैक्यादेर्व्यापकमुक्तम् । किन्त्वनुसन्धानमात्रमिति भावः ।

१९९सु०- नन्वीश्वरोऽपि कथं स्वानभिमतं कारयति । कथं चाभिन्नेऽनुसन्धानं प्रतिबध्नातीत्यत आह ईशस्येति

अनु०-ईशस्याचिन्त्यशक्तित्वान्नाशक्यं क्वापि विद्यते ।५५५

दृश्यन्ते खल्वघटितं घटयन्त्येश्वरशक्तया प्रेरिताः कामक्रोधादिपरवशा ऐहिकामुष्मिकदुःखहेतुं स्वशिरश्छेदं पातकं च कुर्वाणा इत्याशयः ।

नन्वेवं तर्हि मयाऽपि शक्यते वक्तुम् । यथाऽर्जुनस्यैक्ये सत्यपीन्द्रगताशेषानुसन्धानमचिन्त्यया ईशशक्तया प्रतिबद्ध्यते । तथा जीवपरमात्मनोरभेदेऽपि तयैवानुसन्धानप्रतिबद्धो भविष्यति । अपकृष्टदेशादिकमिव देहाद्युपाधयो निमित्ततामापत्स्यन्ते । तथा चानुसन्धानाभावादैक्याभाव इत्यनुपपन्नम् । अनुसन्धानस्यैक्यव्यापकत्वं चासति प्रतिबन्ध इति कल्प्यत इत्यत आह सेति

अनु०-सेशताऽनुपपन्नैव यदि जीवैकताऽस्य हि ।५५५

सा अघटितघटनारूपा । अस्य परमात्मनः । भवेदेतद्यदि भवन्मते परमात्मनोऽचिन्त्यशक्तिमत्तारूपेशता भवेत् (स्यात्) । जीवेनाभिन्नस्य सेशतैवानुपपन्ना । कुतस्तयाऽनुसन्धानप्रतिबन्धकल्पनादिकमिति । हिशब्देन यो जीवेनाभिन्नो नासावचिन्त्यशक्तिरूपेशतोपेतो यथा देवदत्त इति व्याप्तिं सूचयति । जीवेनैकभूतोऽपि परमात्माऽस्त्वीशतोपेतः । किं विपक्षे बाधकमित्यत आह अनीशस्येति

अनु०-अनीशस्येशतेत्येव विरुद्धं सर्वमानतः ।५५५

जीवस्तावदनीश इत्यनुभवसिद्धम् । तदभेदे परमात्माऽप्यनीश इत्युक्तमेव । तथा च अनीशस्येशताऽस्त्विति शङ्कितं स्यात् । एतच्च सर्वप्रमाणैर्विरुद्धं स्वव्याहतं च । न चैवंविधमनुन्मत्तः शङ्कते । शङ्काया एवानुदये कुतो बाधकोपन्यासावसर इत्येवशब्दः।

२००सु०- स्यादेतत् । सेशताऽनुपपन्नैवेति तर्कोऽनुमानं वा । नाद्यः । ऐक्यस्य श्रुतिसिद्धत्वेन विपर्ययपर्यवसानानुपपत्तेः । न द्वितीयः । जीवैकताया भवतामसिद्धत्वात् । यदि पदवैयर्थ्याच्चेति ।

मैवम् । यस्य जीवैक्यं सिद्धं (स्यात्) तस्यानीशताविषयस्वार्थानुमानापादनस्य अभिमतत्वात् । तर्कपक्षेऽपि न दोषः । श्रुतीनामैक्यपरत्वाभावादित्याशयवानाह ईशत्वेनैवेति

अनु-ईशत्वेनैव विज्ञातमनीशत्वेन चेच्छतिः । अनीशत्वेन विज्ञातमीशत्वेनाथ वाऽऽदिशेत् । उपजीव्यविरोधेन नैव मानत्वमेष्यति ।।५५५

त्रैविध्यं खल्वत्र सम्भवति । काचित् श्रुतिः प्रमाणान्तरेण ईशत्वेनैव विज्ञातं परमात्मानमुद्दिश्य अनीशत्वेन प्रमितानीशत्वजीवभावेन आदिशेत् । काचिदनीशत्वेन प्रमितं जीवमुद्दिश्य ईशत्वेन प्रमितेशभावपरमात्मत्वेन उपदिशेत् । काचिदुभावपि तथा प्रमितावुद्दिश्यैक्यमुपदिशेदिति । सर्वथाऽप्युपजीव्यविरोधप्रसङ्गेन नैक्ये प्रामाण्यमश्नुत इति । यदत्र वक्तव्यं तत् कथं ब्रह्मेति तज्ज्ञेयमि त्यादिना वक्ष्यते । चेच्छतिरिति द्वितीयार्धेऽपि ग्राह्यम् । आदिशेदिति प्रथमार्धेऽपि । तृतीयः प्रकारोऽप्यध्याहार्यः । तर्हीतिपदम् उपजीव्येत्यतःपूर्वम् ।

२०१सु०- ननु परमात्मनोऽघटितघटनस्वरूपया शक्तयैवेशताऽनीशतयोः (विरुद्धयोरपि) एकत्र समावेशो भविष्यति । तत्कथमुपजीव्यविरोध इत्यत आह अत एवेति

अनु०-अत एवेशतासिद्धेर्न किञ्चिच्छक्यमस्य च ।५५५

जीवैक्यादेवेत्यर्थः । ईशता उक्तरूपा शक्तिः । किञ्चित् ईशताऽनीशतयोरेकत्रावस्थानम् । अस्य च परमात्मनोऽपि । जीवैक्येनेशताऽभावानुमानमशक्यम् । ईशतायाः पराऽस्य शक्तिः इत्यादिश्रुतिसिद्धत्वात् ।

२०२सु०- किञ्च जीवैक्येऽपि भेदस्य विद्यमानत्वादीशतोपपद्यत इत्याशङ्कां परिहरन् तर्हि कियती सीमा परमात्मशक्तयाऽघटितघटनकल्पनस्येति मन्देन जिज्ञासिते सत्याह ईशत्व इति

अनु०-ईशत्वेऽनीशभेदेन श्रुत्या सम्यक् प्रकाशिते । अयुक्तमपि चान्यत्र युक्तं भवति तद्बलात् । अतोऽन्यत्रापि यद्दृष्टं तदीशेनैव कल्प्यते । श्रुत्याभासाप्तमपि न हीशत्वपरिपन्थि यत् ।५५५

अत्र अनीशभेदेनाङ्गीकृतेनैव ईशत्वं श्रुत्या सम्यक् प्रकाशितं भवतीति वदता श्रुतिविरोधः परिहृतः । तथा हि । यदि जीवपरमात्मैक्यं तात्त्विकं तदा निरवकाशानुमानविरुद्धा श्रुतिरुपचरितार्था भवन्ती नेशत्वं व्यवस्थापयेदिति सुस्थः स्वार्थानुमानप्रसङ्ग इति । सम्यग् अनीशभेदेन न तु भेदमात्रेणेति वा । तथा च भेदेनेशतोपपत्स्यत इति निरस्तम् ।

अनीशताहेतोः अभेदस्य विद्यमानत्वात् । किमभेदेनानीशताऽस्तु उत भेदेन मा भूदिति सन्देहानिवारणात् । अन्यत्र ईश्वरात् । अयुक्तं परस्परपरिहारेण वर्तमानमपि युक्तं भवति । ईश्वर इति शेषः । तद्बलात् ईशत्वबलात् । दृष्टमिति अत्रापि सम्बध्यते । अतः परमेश्वरात् । ईशेनेति भावप्रधानो निर्देशः । कल्प्यते युक्ततयेति शेषः । उक्तस्यापवादः श्रुतीति । आभासत्वं च वस्तुवृत्तापेक्षया । हीति तत्रोपपत्तिः ।

२०३सु०- अयमर्थः । यत्क्वचिद्विरुद्धमिव प्रतीयमानमपीश्वरे तदितरत्र वा प्रमाणसिद्धमीश्वरैश्वर्यविरोधि च न भवति । यथाऽणुत्वमहत्त्वयौगपद्यादि, यथा वाऽर्जुनादीनामशेषानुसन्धानाभावः । तत्सर्वमीश्वरैश्वर्यबलेन घटत इत्यङ्गीकार्यम् । न तु निराकार्यम् । यत्पुनरप्रमितं तदीश्वरैश्वर्याविरुद्धमपि न कल्पनीयम् । शशविषाणादिकल्पनापत्तेः । यच्च प्रमितमपि ईश्वरैश्वर्यविरोधि तन्न कल्पनीयमेव । कल्पकविघातकत्वात् । किन्तु तस्य प्रमाणस्य यथायोगमाभासत्वं वर्णनीयम् । यथा प्रकृतमिति ।

२०४सु०- अनीशस्येशतेत्येव विरुद्धं सर्वमानतः इत्युक्तम् । तदुपपादयितुं स्मृतिमेव पठति ईश इति

अनु०-ईशोऽनीशो जगन्मिथ्या दुःखी मुक्तो भिदा न हि । इति प्रतिज्ञाव्याघातः सर्वदोषाधिकाधिकः । इति हि ब्रह्मतर्कोक्तिः५५५

द्विविधो हि प्रतिज्ञाविरोधः । प्रमाणस्ववाक्यविरोधभेदात् । तत्रेशोऽनीशो दुःखी मुक्त इति स्ववाक्यविरोधस्योदाहरणद्वयम् । जगन्मिथ्या भिदा न हीति प्रमाणविरोधस्य ।

यद्वेशोऽनीशो दुःखी मुक्त इति स्ववाक्यविरोधोदाहरणे । जगन्मिथ्येति स्वन्यायविरोधस्य । जगतो मिथ्यात्वे तन्न्यायेन मिथ्यात्वस्यापि मिथ्यात्वापत्त्या सत्यत्वप्रसङ्गात् । भिदा न हीति स्वक्रियाविरोधस्य । अनया हि प्रतिज्ञाक्रियया साध्यधर्मधर्मिणोर्भेदस्तावत् प्राप्यत इति । सर्वदोषेष्वधिकाधिकोऽत्यन्ताधिकः । स्मृत्युदाहरणस्य साध्यमाह अतिहेयमिति

अनु०- अतिहेयमतोऽखिलैः । बुभूषुभिर्मतमिदं जीवेशाभेदवादिनः ।५५५

इदम् ईशस्य अनीशत्वम् । ईशत्वेन ईशभेदेन इत्यादिनोक्तेऽर्थे स्मृतिमप्याह नायुक्तमिति

अनु०- नायुक्तमीशितुः किञ्चिदीशत्वस्याविरोधि यत् । यदीशत्वविरोधि स्यात्तदेवायुक्तमञ्जसा । ईशत्वस्याविरोधेन योजयित्वाऽखिलाः प्रमाः । सिद्धेशत्वेन चायुक्तमपि हीशेन योजयेत् । मानतः प्राप्तमखिलं नामानं योजयेत् क्वचित् । इति हि ब्रह्मतर्कोक्तिः ५५५

यस्मान्नायुक्तमीशतुः किञ्चिदित्यादि तस्मादीशत्वस्याविरोधेनेत्यादि । सिद्धमीशत्वं यस्यासौ तथोक्तः । तेनेशेन संयोजयेत् । ईश्वरेऽस्तीति जानीयात् । अपिपदादन्येनापि । सिद्धेन ईशत्वेन निमित्तेनेति वा । स्मृत्युदाहरणस्य प्रयोजनमाह अत इति

अनु०- अतो युक्तमिहोदितम् ।।५५५

तस्मादत्यन्तभिन्न एव ब्रह्मणा जीव इति स्थितम् ।।

।। इति उपमाधिकरणम् ।।

।। अथ अरूपाधिकरणम् ।।

ब्र०सू०- ॐ अरूपवदेव हि तत्प्रधानत्वात् ॐ ।।

२०५सु०- अत्राधिकरणे प्रथमसूत्रेण ब्रह्मणो रूपराहित्यमुपपाद्य प्रकाशवच्चावैयर्थ्यमिति (द्वितीय)सूत्रेण रूपवत्त्वविषयाणां श्रुतीनां वैयर्थ्यमाशङ्क्य विलक्षणरूपवत्त्वाङ्गीकारेण परिहृतम् ।। विलक्षणरूपवत्त्वं च, आह च तन्मात्रं , दर्शयति चाथोऽपि स्मर्यत इति सूत्रद्वयेन समर्थितमिति भाष्येण प्रतीयते । तदनुपपन्नम् । अन्ततो रूपवत्त्वाङ्गीकारेऽरूपवदेव

हि तदित्यस्यावक्तव्यत्वापातात् । प्रयोजनाभावाच्चास्य विचारस्येत्यतश्चतुःसूत्र्यास्तात्पर्यमाह स चेति

अनु०-स चाप्राकृतरूपत्वादरूपः स्वगुणात्मकम् । रूपमस्य शिरःपाणिपादाद्यात्मकमिष्यते ।५५५

अनु०- स परमात्मा । प्रकृतिशब्दोऽन्येषामपि तत्त्वानामुपलक्षकः । अप्राकृतरूपत्वात् । प्राकृतरूपरहितत्वात् । गुणात्मकमित्युक्ते सत्त्वादीनां प्रतीतिः स्यात् । तन्निरासार्थं स्वशब्दः । ये परमात्मनः स्वरूपभूता गुणा आनन्दाद्यास्तदात्मकमिति । रूपशब्देन च शुक्लादिगुणप्रतीतिः स्यात् । अतः शिरःपाणीति विवरणं कृतम् । अतो रूपवांश्चेति शेषः । विचारप्रयोजनं दर्शयति अत इति ।

अनु०-अतो नानित्यता नैव श्रुतिद्वयविरोधिता ।५५५

अनित्यता जन्ममरणवत्ता । नापि सौन्दर्याद्यभाव इति च द्रष्टव्यम् । तथा च तस्मिन् भक्तिरुपपन्नेति शेषः ।

२०६सु०- यद्यस्ति परमात्मनो रूपं कथं तर्हि तस्य प्रसिद्धवैलक्षण्यमात्रेणारूपत्वव्यवहार इत्याशङ्कापरिहारार्थत्वेन प्रकाशवदिति सूत्रावयवो भाष्ये व्याख्यातः । इदानीं यदीश्वररूपं लोकविलक्षणं तदा तत्र रूपशब्द(प्र)वृत्तिर्दुर्घटा स्यात् । सम्बन्धग्रहणानुपपत्तेः । तथा च रूपवत्त्वश्रुतीनां वैयर्थ्यं दुष्परिहरमित्याशङ्कापरिहारार्थत्वेनापि व्याचष्टे यथा हीति

अनु०-यथा हि तैजसस्यैव प्रकाशस्योज्खितावपि । आत्मैव ज्योतिरित्याह जीवस्येशं श्रुतिस्तथा ।।५५५

तैजसस्यैव प्रकाशस्ये त्येतत्तैजस एव हि सौरादिरालोकः प्रकाशशब्दवाच्यः प्रसिद्धस्तस्येति व्याख्येयम् । उज्खितावपि परमेश्वरस्य तत्त्वाभावेऽपीति यावत् । आत्मैवास्य ज्योतिर्भवती ति श्रुतिर्जीवस्येशं प्रकाशमाहेत्यर्थः । तथा लोकविलक्षणेऽपि भगवद्रूपे रूपशब्दप्रवृत्तिर्युक्तेति शेषः । उपपत्तिस्तु परमत इत्यत्र वक्षमाणाऽत्रा(प्य)नुसन्धेयेति ।

२०७सु०- नन्वेतदधिकरणम् अत एव चे(चोपमे) ति सूत्रात्पूर्वम् । तत्कथं पश्चाद्व्याख्यातम् । उच्यते । अत एवे(चे)ति सूत्रं न स्थानतोऽपी त्यधिकरणेन सङ्गतमिति ज्ञापनाय क्रमभेदः । तत्सिद्धा(म)र्थमुपजीव्य पूर्वपक्षोत्थानात् । तथा च भाष्यं यस्मादेवमि त्यादि । अत्रापि ईशरूपेष्वि त्यादि ।

अथ तदनन्तरमेव किन्न कृतमरूपवत्त्वाधिकरणार्थस्य अत एव चे ति सूत्रार्थं प्रति हेतुत्वेनोपोद्घातलक्षणया सङ्गत्या वर्णितस्याव्यवधायकत्वात् । हेतुत्वमपि प्रपञ्चयितुमाचार्येण स चाप्राकृतरूपत्वादि ति चशब्दो निबद्धः । कालत्रयेऽप्यशरीरात्परमात्मनो जीवस्य अत्यन्तभेद एव ह्युपपन्न इति ।। ३२९ ।।

।। इति अरूपाधिकरणम् ।।

।। अथ वृदि्धह्रासाधिकरणम् ।।

ब्र०सू०- ॐ वृदि्धह्रासभाक्तवमन्तर्भावादुभयसामञ्जस्यादेवम् ॐ ।।

२०८सु०- यदर्थं भगवन्महिमाऽत्रोच्यते सा भक्तिः पुरुषेषु तारतम्येन तिष्ठतीत्येतदिहोपपाद्यते । तथा हि । अस्ति भक्तेर्वृदि्धह्रासभाक्तवम् । कुतः । ब्रह्मादीनामस्मदादीनां च भक्तत्वेऽन्तर्भावात् । एवं भक्तितारतम्येऽङ्गीकृते एवेश्वरस्योभयान्प्रति सामञ्जस्यसम्भवादिति । तदेतदसङ्गतम् । युक्तेः प्रतिज्ञातार्थेन सह सम्बन्धाप्रतीतेरि(त्यत)ति तत्र आह तद्भक्तीति ।

अनु०-तद्भक्तितारतम्येन तारतम्यं विमुक्तिगम् । ब्रह्मादीनां च सर्वेषामानन्दादेर्यथाक्रमम् ।।५५५

ब्रह्मादीनां चशब्दादस्मदादीनामित्येवं सर्वेषां यथाक्रमं श्रौतक्रमानतिरेकेण यद्विमुक्तिगमानन्दादेस्तारतम्यं तद्भगवद्भक्तितारतम्येनैव भवतीत्यर्थः ।

एतदुक्तं भवति । साधितं तावन्मौक्तस्यानन्दादेः फलस्य भक्तिसाध्यत्वमम्बुवदग्रहणात्तु न तथात्वमिति सूत्रेण । तच्च अथात आनन्दस्य मीमांसे त्यादिश्रुत्या तारतम्यवदवगम्यते । साध्यतारतम्ये (च) साधनतारतम्यमावश्यकम् । अन्यथा तस्य आकस्मिकत्वप्रसङ्गात् । फलदातुरीश्वरस्यासामञ्जस्यप्रसक्तेश्च । न चैवम् । अतोऽस्ति भक्तेर्वृदि्धह्रासभाक्तव(मिति)म् ।। ३२१२ ।।

।। इति वृदि्धह्रासाधिकरणम् ।।

।। अथ स्थानविशेषाधिकरणम् ।।

ब्र०सू०-ॐ स्थानविशेषात्प्रकाशादिवत् ॐ ।। (ॐ उपपत्तेश्च ॐ)

२०९सु०- यद्यप्येतदधिकरणं परमत इत्यतोऽनन्तरम् । तथाऽपि तेनेवानेनापि सङ्गति

रस्य । अनेन विषयोपक्षेपात् तेन पूर्वपक्षोपपत्तिदर्शनात् । यद्वाऽनेन पूर्वपक्षयुक्तयुत्थानात् तेन विषयोपक्षेपात् । तथा हि । न ब्रह्मादीनामानन्दस्य तारतम्यमुपपद्यते । भगवदानन्दप्रतिबिम्बत्वाभ्युपगमात् । बिम्बे च तारतम्याभावस्य न स्थानतोऽपीत्युक्तत्वात् । अन्यथाऽऽकस्मिकत्वप्रसङ्गादिति । यद्वा न ब्रह्मा(द्या)दीनामानन्दो भगवदानन्दप्रतिबिम्बः । परस्परं विभिन्न(चित्र)त्वात् । बिम्बाभिमते च वैचित्र्याभावादिति । अतोऽत्रेदं विशदयति प्रतिबिम्बवदिति

अनु०-प्रतिबिम्बवदप्येषामानन्दोऽन्यगुणा यथा ।५५५

यद्यप्येषां ब्रह्मादीनामानन्दः प्रतिबिम्बवत् । प्रसिद्धप्रतिबिम्बैस्तुल्यं वर्तते । भगवदानन्दप्रतिबिम्बो भवतीति यावत् । तथाऽपि परस्परं विचित्रो भवतीति शेषः । कथम् । अन्येषां साधनभूतानामुपाधिगुणानां भक्तयादीनां वैचित्र्यानतिक्रमेण । तत्र दृष्टान्तः प्रतिबिम्बवदिति । यथा सूर्यादिप्रतिबिम्बानां सूर्यकान्तजलादिगतानां सूर्यादिबिम्बवैचित्र्याभावेऽपि सूर्यकान्तादिस्थानगुणवैचित्र्याद्वैचित्र्यं तथेत्यर्थः ।

२०९असु०- वैचित्र्ये हेत्वन्तरमाह नारायणेति

अनु०-नारायणगुणाधीनश्च ५५५

बिम्बशक्तया च विचित्र इत्यर्थः । स्थानगुणस्य बिम्बसामर्थ्यस्य च प्रयोजकत्वं न्यायविवरणे व्युत्पादितम् अनेन उपपत्तेश्चेति सूत्रं व्याख्यातं भवति । बिम्बप्रतिबिम्बयोरैक्यं केचिदिच्छन्ति । अतः प्रतिबिम्बत्वं व्याख्या(तं)ति नारायणेति गुण आनन्दः । चशब्देन तत्सदृशश्चेति ग्राह्यम् । बिम्बाभिन्न एव किन्न भवतीत्यत आह अत्यल्प इति

अनु०- अत्यल्पस्तदपेक्षया । तस्मादि्भन्नश्च सततमन्यज्ज्ञानं परस्य च ।५५५

चः हेतौ । यस्मात् तदपेक्षयाऽत्यल्पः तस्मात् सततं भिन्न इति । तदपेक्षयाऽत्यल्पत्वं कुत इत्याकाङ्क्षां परिहरन्नत्र श्रुतिमाह अन्यदिति

अनु०-अन्यज्ज्ञानं तु जीवानामन्य आनन्द ईशता । मुख्येशता परेशस्य गौणी जीवस्य सा यतः । इति श्रुतेः ।।५५५

अन्य आनन्दः परस्य जीवानां चेति सम्बन्धः । एवमीशतेत्यपि योज्यम् । मुख्येशतेत्युपलक्षणया हेतुमाह । इति श्रुतेरिति पूर्वेण सम्बन्धः ।। ३२१७ ।।

।। इति स्थानविशेषाधिकरणम् ।।

।। अथ पालकत्वाधिकरणम् ।।

ब्र०सू०- ॐ प्रकृतैतावत्त्वं हि प्रतिषेधति ततो ब्रवीति च भूयः ॐ ।।

२१०सु०- अत्र पूर्वपक्षप्रदर्शनपरं भाष्यं सृष्टिसंहारकर्तृत्वमेवास्य न पालकत्वम् । स्वतःसिद्धेरि ति । तदयुक्तम् । सृष्टिसंहारकर्तृत्वाभ्युपगमस्य व्यर्थत्वात् । स्वतःसिद्धेरित्यत्र अस्येत्यप्रतीतेश्च । स्थितेरित्यध्याहारेऽपि स्वभाववादाश्रयणस्य सृष्टिसंहारयोरपि साम्येन तत्कर्तृत्वाभ्युपगमानुपपत्तेरित्यतः पूर्वपक्षं विशदयति सृष्टीति

अनु०- सृष्टिनाशौ तदधीनावितीरिते । स्वभावत्वात्स्थितेर्नैतदपेक्षा ५५५

इति ईरिते सिद्धान्तिनाऽभ्युपगते सति । ततश्चायमर्थः । ईश्वरस्य पालकत्वं नोपपद्यते स्थितेस्तत्प्रयोजनत्वात् । तस्याश्च स्वभावसिद्धत्वेनेश्वरानपेक्षत्वात् । ईश्वर एव हि विश्वस्य सृष्टिसंहारयोः कर्ता नान्य इत्यभ्युपगतम् । तथा च सृष्ट्वा यावन्न संहरेत्तावत्स्थितिः स्वभावसिद्धैव न परव्यापारमपेक्षते । यदि खलु सृष्टिसंहारयोः कर्ताऽन्यः स्यात् तदोदासीनस्य तस्य सृष्टौ प्रेरणाद्यर्थं संहारे प्रवृत्तस्य निवारणार्थं च स्थितावीश्वरापेक्षा सम्भवेत् । न च तदस्ति । अतः संहारोदासीनत्वातिरिक्तं पालकत्वं नोपपद्यत इत्येवमत्र पूर्वपक्ष इति ।

एवं तर्हि सिद्धान्तो न युक्तः । स्वभावत्त्वयुक्तेरपरिहृतत्वादित्यतः सूत्राभिप्रायमाह इति नेति

अनु०-इति न युज्यते । यतस्स्वभावोऽप्यखिल ईशायत्तोऽखिलस्य च ।।५५५

परानपेक्षतया प्रतीयमानं स्वरूपं धर्मो वा स्वभाव इत्युच्यते । स सर्वेषां पदार्थानाम् । (स) सर्वोऽपीशायत्त एव । अन्यथा तेषां स्वातन्त्र्यप्रसङ्गेनास्येशत्वानुपपत्तेः । सर्वं खल्वित्यादिश्रुतिविरोधापत्तेश्च । अन्नदानादौ व्यापारश्च स्फुट एवेति ।। ३२१३ ।।

।। इति पालकत्वाधिकरणम् ।।

।। अथ अव्यक्ताधिकरणम् ।।

ब्र०सू०- ॐ तदव्यक्तमाह हि ॐ ।।

२११सु०- अत्र परमात्मनोऽव्यक्तत्वमादौ विस्तरेण समर्थितम् । ततस्तर्हि भक्तयादिसाधनवैयर्थ्यमित्याशङ्क्य प्रकाशश्च कर्मण्यभासादि ति दृश्यत्वं चोक्तम् । तदेतदुभयं विरुद्धमित्याशङ्क्य अतोऽनन्तेन तथा हि लिङ्ग मिति सूत्रितम् । अत्र विरोधशान्तिर्न स्फुटा प्रतीयत इत्यतस्तस्य तात्पर्यमाह अव्यक्तोऽपीति

अनु०-अव्यक्तोऽपि स्वशक्त्यैव भक्तानां दृश्यते हरिः।।५५५

भक्तानामव्यक्तोऽपीत्यन्वयः । भक्तानामनुग्रहायेत्यध्याहारो वा । जीवशक्तयपेक्षया अव्यक्तोऽपि स्वशक्तयैव दृश्यत इत्यविरोध इति ।। ३२१४ ।।

।। इति अव्यक्ताधिकरणम् ।।

।। अथ उभयव्यपदेशाधिकरणम् ।।

ब्र०सू०-।। ॐ उभयव्यपदेशात्त्वहिकुण्डलवत् ॐ ।।

१२१सु०- यदीश्वरस्य गुणक्रियादयो धर्माः ततो भिन्नाः तदा समवायस्य निराकृतत्वात् तद्वत्त्वमनुपपन्नम् । यदि च अभिन्नाः तदा ज्ञानादिमत्त्वमानन्दादिभोक्तृत्वमित्याद्ययुक्तमित्युभयथा तत्र भक्तयनुपपत्तिरिति पूर्वपक्षप्राप्ताविदमारभ्यते । तत्र हेतुदृष्टान्तावेव सूचितौ । न तु पक्षपरिग्रहरूपा प्रतिज्ञा । अध्याहारोऽपि हेतुदृष्टान्तबलेन भेदाभेदपक्षपरिग्रहस्येति प्रतिभाति । अतः प्रतिज्ञां दर्शयति तदभिन्ना इति

अनु०-तदभिन्ना गुणा नित्यमपि सर्वे विशेषतः । गुणत्वेन गुणित्वेन भोक्तृभोग्यतया स्थितः ।।५५५

नित्यशब्दो नियमार्थः । परमेश्वराः सर्वे गुणा धर्मा नित्यं तदभिन्नास्तेनात्यन्ताभिन्नास्तथाऽपि विशेषशक्तया गुणगुण्यादिभावेन स्थिताः ।

२१३सु०- स्यादेतत् । परिमाणादीनां यावद्द्रव्यभाविनां भवतु नाम भगवताऽत्यन्ताभेदः । क्रियाणां (ज्ञानादि)गुणानां चास्राक्षीत्सृजति स्रक्ष्यति व्यज्ञासीज्जानाति ज्ञास्यतीत्यादि श्रौतव्यवहारैरनित्यतयाऽवगतानां तु न युज्यत इत्यत आह विशेषात्मतयेति

अनु०-विशेषात्मतया तेषां नित्यशक्तयात्मना तथा । नित्यं स्थितेर्न धर्माणां क्रियादीनामनित्यता ।।५५५

तेषां परमेश्वरसम्बन्धिनां क्रियादीनां धर्माणां नित्यशक्तयात्मना नित्यं स्थितेस्तथा विशेषात्मतया व्यक्तिरूपेण व्यवहारविषयतोपपत्तेर्नानित्यतेति योजना । प्रपञ्चस्तु प्रागेव कृतः ।

ननु च क्रियादीनां या व्यक्तता सा तावदनित्यैव । अन्यथोक्तव्यवहाराणां निरालम्बनत्वापातात् । ततस्तस्या भगवद्धर्मभूताया अपि नात्यन्ताभेदोपपत्तिरित्यत आह न विशेषेति

अनु०-न विशेषात्मता चेयमनित्या ५५५

इयं व्यवहारालम्बनत्वेनोक्ता । कुत इत्यत आह शक्तति ।

अनु०-शक्तिरूपता । सैव यत् ५५५

यद्यस्मात्सा विशेषात्मता शक्तिरूपतैव । शक्तिश्च नित्येत्युक्तं तस्मादित्यर्थः । नन्वेवं तर्हि शक्तिर्व्यक्तिरिति व्यवहारविशेषो न स्यात् । उक्तव्यवहाराणां निरालम्बनत्वं च न परिहृतं स्यादित्यत आह सविशेषेति

अनु०-सविशेषा स्यात् ५५५

नेयं व्यक्तिः शक्तया निर्विशेषाभिन्ना । येनोक्तदोषः स्यात् । किन्तु सविशेषाभिन्नैव । यद्ययं सर्वनिर्वाहहेतुर्विशेषो भगवतो भिन्नस्तदा सर्वेषां तद्धर्माणां तेनात्यन्ताभेद इति प्रतिज्ञा भज्येत । अभिन्नश्चेद्विशेषता तस्य न स्यात् । स्वरूपमात्रपर्यवसानेन सोऽपि न स्यादित्यत आह विशेष इति

अनु०-विशेषोऽन्यो न चाप्ययम् । स्वनिर्वाहकताहेतोस्तथाऽपि स्याद्विशेषता ।५५५

चः अवधारणे । अयं विशेषोऽपि भगवतो नैव भिन्नस्तेन न प्रतिज्ञाहानिः । तथाऽपि तस्य विशेषता स्यात् । कथम् । न ह्ययमभिन्नो भवन्निर्विशेषः । एवं तर्हि विशेषपरम्परयाऽनवस्था स्यात् । न स्यात् । कुतः विशेषस्य स्वनिर्वाहकताहेतोरिति ।

२१४सु०- एवं प्रतिज्ञा दर्शिता । तत्र बाधकानि परिहृतानि । अत्र चोदना । स्यादेवम् । यद्येतेष्वर्थेषु प्रमाणं स्यात् । न च तत्पश्याम इत्यतः सौत्रमुभयव्यपदेशादिति हेतुं व्याचष्टे विशेषत्वेनेति

अनु०-विशेषत्वेन विज्ञातेः प्रमाणैरखिलैरपि ।५५५

अखिलैः उभयविधैः प्रमाणैः वेदवाक्यैर्ज्ञानादिधर्माणां भगवद्विशेषत्वेनापिशब्दात् तदभिन्नत्वेन च विज्ञातेर्विज्ञानादित्यर्थः ।

ननु विज्ञातेरिति कथम् । आतश्चोपसर्ग इत्यङः क्तिन्बाधकत्वात् । क्तिन्नाबादिभ्यश्चे ति वचनाद्भविष्यति । एतदेव विवृणोति ससर्जेति ।

अनु०- ससर्ज सञ्जहारेति विशेषो ह्यवगम्यते ।श्रुत्येव स स एवेति तदभेदश्च गम्यते ।।५५५

स इदं सर्वमसृजते त्यादिश्रुतिं ससर्जेत्यनेनोपादत्ते । तत्तदत्तुमध्रियते त्यादिकां सञ्जहारेत्यनेन, आनन्दादिः सः परमात्मैवेत्यनेन आनन्दो ब्रह्मे त्यादिश्रुतिम् ।

तदयमर्थः । स इदं सर्वमसृजत, उक्षा स द्यावापृथिवी बिभर्ति, तत्तदत्तुमध्रियत, स ऐक्षत सोऽकामयत, आनन्दं ब्रह्मणो विद्वानि त्यादिश्रुत्या सर्जनादिकं ब्रह्मणो विशेषोऽतिशयो न ब्रह्ममात्रमित्यवगम्यते । तन्मात्रत्वे क्रियाकर्तृभावादेरनुपपत्तेः । आनन्दो ब्रह्मेति व्यजानात्; सत्यं ज्ञानमनन्तं ब्रह्म; एकधैवानुद्रष्टव्यमि त्यादिश्रुत्यैव तस्य तेनाभेदश्चावगम्यते । तदेवमुभयव्यपदेशान्यथाऽनुपपत्त्या सकलमिदं कल्प्यते । सर्वेषां ब्रह्मधर्माणां ब्रह्मणा सविशेषोऽत्यन्ताभेदः । क्रियादीनां नित्यता शक्तिव्यक्तिरूपता व्यक्तिरूपस्यापि नित्यता शक्तिरूपाभिन्नता सविशेषता विशेषस्याप्यभेदः स्वनिर्वाहकता चेति । न ह्येतेष्वर्थेष्वन्यतमस्याप्यकल्पनायामुदाहृतोभयव्यपदेशविरोधशान्तिर्भवतीति ।

एतदेव प्रपञ्चयितुं निदर्शनत्रयेण इत्यतः प्राक्तनो ग्रन्थसन्दर्भः ।

२१५सु०- अथ मतम् । भेद एव ब्रह्मधर्माणां ब्रह्मणाऽस्तु । समवायेन विशेषणविशेष्यभावो भविष्यति । समवायदूषणानि च श्रुतिविरोधेनाभासतां यास्यन्ति । समवायाभावेऽपि वा धर्मधर्मिणोरेव स कोऽपि महिमा कल्प्यते । न चाभेदश्रुतिविरोधः । अनागन्तुकत्वेनोपचारोपपत्तेः । अतः किमभेदमादाय विशेषाद्यङ्गीकारेणेति । अपर आह अखण्डमेव ब्रह्म न तु तत्र कश्चिद्विशेषः ।

न चापरश्रुतिविरोधः । क्रियादिविषयाणां सगुणविषयत्वात् । तस्य च मायामयत्वेनाविचारितरमणीयत्वात् । आनन्दं ब्रह्मण इत्यादीनां च राहोः शिर इत्यादिवदुपचरितत्वोपपत्तेरिति ।। अन्यस्त्वाह भेदाभेदाभ्यामेवोभयव्यपदेशसामञ्जस्योपपत्तेः किमनया सविशेषाभेदकल्पनयेति ।

मैवम् । त्रिभिरप्येतैरन्ततोऽभिन्ने विशेषस्याङ्गीकर्तव्यत्वात् । ततो वरमादित एव तदङ्गीकरणमित्याशयवान् भेदवादिनं तावद्विशेषमङ्गीकारयितुमाह भेद इति

अनु०-भेदो यदि विशेषस्य स भेदो भेदिना कथम् ।५५५

विशेषस्य ज्ञानादेर्ब्रह्मधर्मस्य, यदि ब्रह्मणो भेदोऽङ्गीक्रियते तदा पृच्छामः । स भेदो, भेदिना ब्रह्मणा ज्ञानादिना च सह, कथं किं प्रकारः, प्रतिपत्तव्यः । किं भिन्नः किंवाऽभिन्न इति ।

आद्ये दोषमाह भिन्नश्चेदिति

अनु०- भिन्नश्चेदनवस्था स्यात् ५५५

यदि भेदो भेदिभ्यां भिन्नस्तदा सोऽपि भेदस्तथेत्यनवस्था स्यात् । विशेषणविशेष्यभावादिप्रतिपत्तये खलु धर्मधर्मिणोर्भेदोऽभ्युपगम्यते । स च प्रतीयमान एव तद्धेतुः । तत्प्रतीतिश्च विशेषणादिभावेनैवेत्युत्तरोत्तरभेदप्रतीतिरवश्यमपेक्षितैवेति सुस्थाऽनवस्था ।

२१६सु०- अभिन्नत्वेऽपि वक्तव्यं सविशेषाभिन्न उत निर्विशेषाभिन्न इति ।

प्रथमे दोषमाह अभिन्नश्चेदिति

अनु०-अभिन्नश्चेत्पुरा न किम् ।५५५

पुरा न किमिति । धर्माणां धर्मिणा सविशेषाभेदः किं नाङ्गीक्रियते अङ्गीकार्य एवेत्यर्थः । भेद इव विनाऽपि भेदेन विशेषेणैवोपपत्तावपि वृथा परम्पराकल्पनायां गौरवं स्यात् ततो धर्माणामेव सविशेषाभेदाङ्गीकारः श्रेयानिति भावः । अस्त्वेवमित्यत आह विशेष इति

अनु०-विशेषोऽभिन्न एवेति तेन नाभ्युपगम्यते ।५५५

विशेषो धर्मोऽभिन्न इत्येव तावत् । तेन भेदवादिना नाभ्युपगम्यते । दूरे सविशेषत्वमित्यतोऽपसिद्धान्तः स्यात् । समीहितं च नः (न) सिद्ध्येदित्याशयः ।

द्वितीयं दूषयति अभिन्न इति

अनु०-अभिन्नो निर्विशेषश्चेद्भेदस्तद्भेदता कुतः ।५५५

भेदो यदि भेदिभ्यामभिन्नो निर्विशेषश्च स्यात् तदा तस्य तद्भेदता तयोरयं भेद इत्येवम्भावः कुतो न कुतोऽपि । तदीयताया भेदेन विशेषेण वा विनाऽनुपपत्तेः । तन्मात्रत्वे च धर्मधर्मिणावेव स्तो न भेद इति स्यात् । तथा च धर्मधर्मिणावित्यपि न स्यात् । भेद एवास्ति न धर्मधर्मिणाविति वा भवेत् । ततश्च भेदोऽपि न स्यादिति ।

२१७सु०- भेदस्य भेदिस्वरूपत्वमङ्गीकृत्य विशेषमनङ्गीकुर्वाणं प्रति दूषणान्तरमाह अनेनेति

अनु०-अनेनानेन भिन्नोऽयमिति यत्सविशेषतः । भेद एवैष बहुधा दृश्यते तत्किमुत्तरम् ।५५५

भिन्नोऽयं घट इति स भेद एव विशेषतः विशेषणत्वेन दृश्यते न तु घटः, किन्तु विशेष्यत्वेन । तथा अनेनानेन । व्यत्ययो बहुलमिति पञ्चम्यर्थे तृतीया । सहयोगे वा । पटादि्भन्नस्तम्भादि्भन्नो घट इत्येष भेद एव सविशेषतः प्रतियोगिविशेषसाहित्येन दृश्यते । तथाऽयं पदार्थोऽनेन वक्रत्वेनानेन कोटरवत्त्वेन पुरुषादि्भन्न इति स एष भेद विशेषतो व्यावर्तकधर्मेण दृश्यते । पदार्थस्त्वक्षसन्निकर्षमात्रेण ।

तथाऽस्मात्पटादस्मात्स्तम्भादस्मात्कुड्यादि्भन्नोऽयं घट इत्येष भेद एव सविशेषतः प्रतियोगिविशेषसाहित्येन निमित्तेन बहुधा दृश्यते । घटस्त्वेकधैव । अतो न भेदो घटस्य स्वरूपमिति यत्स्वरूपभेदस्य दूषणं परैरुच्यते । तत्तस्य किमुत्तरं त्वयाऽभिधास्यते, यदि विशेषो नाङ्गीक्रियते; इत्यर्थः ।

यदि विशेषो नाङ्गीक्रियते तदा भेदो भेदिनाऽभिन्न इत्यपि नाङ्गीकर्तुं शक्यते । भेदभेदिनोर्भेदसाधकानामनेकेषां भावात् । विशेषेणैव हि तेषामन्यथासिदि्धं व्युत्पाद्य प्रतीतिबलेन भेदस्य भेदिनाऽभेदो वक्तव्यो नान्यथेति भावः ।

तदीयत्वेन विशेषणत्वेन सप्रतियोगित्वेन लिङ्गित्वेन बहुत्वेन च प्रतीयमानोऽन्योन्याभावादिरूपो भेदो न भेदिस्वरूपतयाऽङ्गीक्रियते ।

यस्तु स्वरूपतयाऽङ्गीक्रियते नासौ तदीयत्वादिना प्रतीयत इति तस्योत्तरं ब्रूम इति चेन्न । अस्यैव प्रसिद्धत्वादन्यस्य तदभावात् । अन्यथा स्वरूपस्यैव भेद इति पारिभाषिकं नामान्तरमुक्तं स्यात् । न चाद्वैतवादिनः स्वरूपं नाङ्गीकुर्वते । तत्किमनेन भेदेन । तदिदमुक्तं स एष इति प्रसिदि्धद्योतकाभ्याम् । तदीयत्वादिरुपचार इति चेन्न । प्रतीतेः स्फुटत्वात् । बाधकाभावेनाभ्रान्तित्वाच्च । तदिदमप्युक्तं दृश्यत इति

२१८सु०- दूषणान्तरमाह अभेदेति

अनु०-अभेदभेदयोश्चैव स्वरूपत्वं हि भेदिनः ।५५५

न केवलं भेदस्य । किन्त्वभेदस्य च भेदिनः स्वरूपत्वमेवेति योजना । यो भेदस्य भेदिना घटेनाभेदमङ्गीकरोति । तेन तस्याभेदस्यापि घटस्वरूपत्वमेवाङ्गीकरणीयम् । भेदसमानन्यायत्वादिति हिशब्दार्थः । ततः किमित्यत आह तयोरपीति

अनु०-तयोरपि

अभेदोऽङ्गीकार्य इति शेषः । अस्त्वेकेन घटेनात्यन्ताभिन्नयोरभेदभेदयोरभेदस्ततोऽपि किमित्यत आह अविशेषत्व इति

अनु०- अविशेषत्वे पर्यायत्वं हि शब्दयोः ।५५५

अभेदभेदयोरत्यन्ताभेदे विशेषे चासत्यभेदाभेदशब्दयोः पर्यायत्वं स्यात् । एकार्थवाचित्वाद्घटकलशशब्दवदिति हिशब्दार्थः । अस्त्वित्यत आह अभेदेति

अनु०-अभेदभेदशब्दौ च पर्यायाविति को वदेत् ।५५५

को वदेत् न कोऽपि । प्रत्युतापर्यायावित्येव वदति सर्व इत्यप्रामाणिकं प्रमाणविरुद्धं चैतदिति ।

एतदुक्तं भवति । भेदो भेदिनोऽभिन्नस्तन्न्यायेन सोऽभेदोऽपि ततस्तावन्योन्यमप्यभिन्नाविति तावत् तत्त्वम् । तथा च भेदाभेदशब्दयोः पर्यायत्वप्राप्तौ विशेषबलेनैव हि तत्परिहरणीयम् । तस्य चानङ्गीकारे दुष्परिहरं तदापद्येतेति ।

ननु भेदभेदिशब्दयोरपि पर्यायत्वमापादयितुमुचितम् । सत्यम् । शिष्यैरूह्यतामिति नोक्तम् ।

२१९सु०- शङ्कते भेद इति

अनु०-भेदोऽन्योन्यमभेदश्च भेदिना चेत्

यद्यपि भेदाभेदयोः भेदिना घटेन सहाभेदः तथाऽपि तयोः अन्योन्यं भेदः अस्तीति

न तच्छब्दयोः पर्यायत्वं प्रसज्यते । तत्किं विशेषेणेति । परिहरति विशेषितेति

अनु०-विशेषिता ।५५५

एवमङ्गीकुर्वाणेनाप्यभिन्ने वस्तुनि विशेषिताऽङ्गीकरणीयैवेत्यर्थः । तत्कथमित्यत आह अविशेष इति

अनु०-अविशेषे कथं भेदो भेदिनैकस्तथाऽभिदा ।पुनस्तयोर्विभेदश्च भेदिमात्रत्वतो भवेत् ।५५५

विशेषाभावे भेदो भेदिना एकः अभिन्नः तथाऽभिदा भेदिना घटेनाभिन्ना, पुनस्तयोः भेदाभेदयोः परस्परं भेदश्चेति कथमुपपन्नं भवेत् । कुतो न भवेत् । भेदाभेदयोः भेदिमात्रत्वतः । अन्यथा घटस्यापि स्वतो भेदः स्यात् । घटेनाभिन्नयोर्भेदाभेदयोः परस्परं भेद(कार्य)निर्वाहार्थं घटेन सविशेष एवाभेदोऽङ्गीकार्य इति भावः ।

२२०सु०- शङ्कते भेदिनश्चेति ।

अनु०-भेदिनश्चैव भेदस्य विशेषो यदि गम्यते । अभेदाभेदिनोश्चैव ५५५

चशब्दावन्योन्यसमुच्चयार्थौ । एवशब्दौ परस्परं सविशेषाभेदव्यावृत्त्यर्थौ । गम्यते अभ्युपगम्यते । भेदस्य भेदिनश्च घटस्याभेदो विशेषश्च मयाऽभ्युपगम्यते । तथाऽभेदस्य अभेदिनश्च तस्य सविशेषोऽभेदोऽभ्युपगम्यते । तथा च भेदाभेदयोर्घटतन्मात्रत्वाभावेन परस्परं भेदोपपत्तेः न शब्दयोः पर्यायत्वम् । ततश्च भेदाभेदयोः परस्परमभेदो विशेषश्च अङ्गीकार्य इत्यसदिति भावः ।

एवमपि धर्मधर्मिणोर्भेदमभ्युपगच्छता अन्ततोऽभिन्ने वस्तुनि विशेषोऽङ्गीकर्तव्य इत्यभिमतं यद्यपि सिद्धमेव, तथाऽप्युक्तं तत्त्वं न परित्याज्यमित्याशयवान् परिहरति किमिति

किं भेदोऽभेदभेदयोः ।५५५

एवञ्चेदभेदभेदयोर्भेदः कस्मात्कल्प्यते । तयोरपि सविशेषाभेद एवाङ्गीकर्तव्यः । तत्रोपपत्तिमाह विशेषेणैवेति

अनु०-विशेषेणैव सर्वत्र यदि व्यवहृतिर्भवेत् । कल्पनागौरवायैव किं भेदः कल्प्यते तदा ।५५५

सर्वत्र भेदभेदिनोरभेदाभेदिनोश्चाभेदेऽपि विशेषेणैव तन्मात्रताभावनिबन्धना व्यवहृतिर्भवेदित्यङ्गीकृतं चेद्भेदाभेदयोस्तर्हि भेदः किं कल्पनागौरवायैव कल्प्यत इति सोल-लुण्ठवचनम् । भेदाभेदयोर्घटेनेव परस्परमपि सविशेषत्वेनैव सर्वस्योपपत्तौ भेदकल्पने कल्पनागौरवं स्यात् । अनेकपदार्थकल्पनात् द्विधा कल्पनाच्चेति भावः ।

अस्त्वेवं ततः किमायातं प्रकृत इत्यत आह विशेषेणैवेति । भेदस्य भेदिनाऽभेदेऽपि तदीयत्वादिव्यवहृतिर्भेदाभेदयो(श्च)र्घटेनाभेदेऽप्यपर्यायशब्दव्यवहृतिर्यदि विशेषेणैव भवेत् तदा धर्मधर्मिणोरपि भेदः किं कल्पनागौरवायैव कल्प्यते । धर्मधर्मिणोर्भेदमङ्गीकृत्याप्यन्ततो विशेषोऽङ्गीकार्यः । ततो वरमादित एव तदङ्गीकरणम् । अन्यथा कल्पनागौरवप्रसङ्गादिति । एतेन पुरा न किमिति विवृतं भवति ।

२२१सु०- यदि कल्पनागौरवभयाद्धर्मधर्मिणोरभेदमङ्गीकृत्य व्यवहारविशेषार्थं विशेषोऽङ्गीक्रियते । तर्हि गवाश्वयोरपि तथा कल्प्यताम् । अविशेषात् । तथा च भेद एव जगति न स्यादित्यत आह ऐक्येति

अनु०-ऐक्यप्रतीत्यभावेन भेद एव गवाश्वयोः ।५५५

भेद एव स्वीक्रियते न विशेषः । गवश्वयोरिति प्रमादपाठः । मूलकोशेष्वदर्शनात् । ऐक्यप्रतीत्यभावेऽपि कुतो विशेषो नाङ्गीक्रियत इत्यत आह स एवेति

अनु०-स एवेति प्रतीतौ हि विशेषो नाम भण्यते ।५५५

धर्मधर्मिप्रतिबन्द्या हि गवाश्वयोर्विशेषः परेणापादनीयः । न च तत्राविशेषः । अभेदप्रतीत्या तत्र तदङ्गीकारात् । इह च तदभावात् । भेदस्य प्रतीतिसिद्धत्वेन कल्पना(गौरवाभावाच्चेति)भावादिति ।

२२२सु०- अधुनाऽभेदवादिनाऽपि विशेषमङ्गीकारयति सच्चिदादेरिति

अनु०-सच्चिदादेरपर्यायसिद्ध्यर्थं मायिनाऽपि हि । अङ्गीकार्यो विशेषोऽयं ५५५

मायिनाऽपीति । क्रियादिविषयाणां वाक्यानां मायिकविषयतामङ्गीकुर्वताऽपि इति यावत् । तत्र हेतुः सच्चिदादेः पदसमूहस्य अपर्यायत्वसिद्ध्यर्थमिति । अयमिति अपर्यायशब्दप्रवृत्तिहेतुः । विशेषस्य तथाभावः प्रमित इति हि शब्दः ।

एतदुक्तं भवति । सन्तु तावत् क्रियादिविषयाणि वाक्यान्यसत्यविषयाणि । तथाऽपि सत्यं ज्ञानमनन्तं ब्रह्मे त्यादीनि तावत् सत्यविषयाणि परेणाङ्गीकृतान्येव । तेषां चाखण्डार्थनिष्ठत्वे सत्यज्ञानादिपदानामेकार्थत्वेन पर्यायत्वं स्यात् । न च तद्युक्तं सहप्रयोगदर्शनात् । न च भेदोऽङ्गीकर्तुं शक्यः । एकमेवाद्वितीयमित्यादिश्रुतिविरोधात् । अतः सत्येऽपि विशेषोऽङ्गीकार्यः । तस्यापर्यायशब्दप्रवृत्तिहेतुता चानयैवार्थापत्त्या सिद्धा । तथात्वेनैव तत्कल्पनादिति ।

२२३सु०- अपोहवादाश्रयेण शङ्कते यदीति

अनु०-यद्यसत्यविशेषणम् । पृथक् पृथग्वारयितुं शब्दान्तरमितीष्यते ।५५५

सत्यादिपदानां विधिवाचित्वे विधीयमानानां सत्यत्वादिविशेषणानां ब्रह्मण्यभावात् स्वरूपमात्रस्य चैकत्वात् पर्यायत्वं स्यात् । न चैवम् असत्यत्वाद्यपोहवाचित्वात् । न चैवं सति वैयर्थ्यम् । ब्रह्मण्यसत्यत्वादीनां विशेषणानां भ्रान्तिकल्पितत्वेन तन्निवारणार्थत्वात् । सन्ति हि नास्ति ब्रह्म, सदपि न ज्ञानं परिच्छिन्नं (चे)वेत्यादिप्रतीतयः प्राणिनाम् । न च सत्यपदमज्ञानस्याप्यपोहं वक्ति येनैकेनैवालमिति स्यात् । तस्मान्न पर्यायत्वं वैयर्थ्यं चेति ।

यद्वा सत्यादिपदानि सत्यत्वादिपृथगर्थवाचीन्येवेति न पर्यायतामापद्यन्ते । ब्रह्मणि तु लक्षणया प्रवर्तन्त इति न तत्र विशेषणानि समर्पयन्ति । न हि गङ्गापदं तीरे गङ्गात्वमर्पयति । न चैवमेकेनैव लक्षितत्वादितरेषां वैयर्थ्यमिति वाच्यम् । आरोपितानामसत्यत्वादिविशेषणानां प्रत्येकं निवारणेन सार्थक्यात् । न च सङ्गतिग्रहणविषयाभावाल-लक्षणानुपपत्तिः । शबले गृहीतसङ्गतिकानां सत्यब्रह्मलक्षकत्वोपपत्तेः । अतो न पर्यायत्वं नापि वैयर्थ्यमिति शङ्कार्थः । असत्यविशेषणम् असत्यत्व•दि)विशेषणम् । आरोपितं विशेषणमिति वा । इति यदीष्यत इत्यन्वयः ।

परिहरति मायेति

अनु०-मायाविशेषराहित्यविशेषणविशेषिता । सत्यस्यापि भवेत् ५५५

मायाशब्देनारोपितत्वमाचष्टे । एवं कुसृष्टौ कल्पितायामपि न सत्यस्याखण्डतासिदि्धः । कल्पितासत्यत्वादिविशेषराहित्यलक्षणविशेषणविशेषिताया अवर्जनीयत्वादित्यर्थः ।

२२४सु०- शङ्कते सा चेति

अनु०-सा च तथा चेत् ५५५

भवेदखण्डत्वखण्डनं यद्यारोपितविशेषराहित्यरूपविशेषणविशेषिता सत्या स्यात् । न चैवम् । अपि तर्हि साप्यसत्यत्वादिवदारोपितैव । न ह्यारोपितेन रूपेण गगनस्य नीरूपता विहन्यत इत्यर्थः । परिहरति अनवस्थितिरिति

अनु०-अनवस्थितिः ।५५५

वाक्यार्थस्येति शेषः । एवं तर्हि न कोऽपि वाक्यार्थो व्यवस्थितः स्यात् । सत्यत्वादिविशेषवत्तयाऽसत्यत्वादिव्यावृत्तिमत्तया चाप्रतिपादितत्वात् । संसर्गभेदौ विहाय वाक्यार्थोऽस्ति । ब्रह्मैव वाक्यार्थ इति चेन्न । तस्य स्वप्रकाशत्वात् । व्यावृत्तेश्चासत्यत्वादिति ।

यद्वा प्रतीता सा च स्वाभावव्यावर्तकत्वेनैव व्यवतिष्ठते न ब्रह्मविषयत्वेन । येनाखण्डता व्याहन्यत इति शङ्कार्थः । एवमपि तदभावव्यावृत्तिरूपविशेषणविशिष्टताया अपरिहारादखण्डत्वहानिरेव । साऽपि तथा चेत् अनवस्थितिः ब्रह्मज्ञानस्याव्यवस्थैवेति परिहारार्थः ।

न केवलं ब्रह्मणो निर्विशेषत्वे पदानां पौनरुक्तयादि(कं) किन्नामैकस्यापि पदस्य तत्र प्रवृत्तिर्न भवेदित्याह यदीति

अनु०-यदि सत्ये विशेषो न न तदुक्तिर्भवेत्तदा ।५५५

गुणकर्मादिनिमित्तमनालम्ब्य कस्यापि शब्दस्य प्रवृत्त्यभावादिति भावः ।

२२५सु०- शङ्कते लक्ष्यते चेत्तेनेति

अनु०-लक्ष्यते चेत्तेन ५५५

स्यादयं दोषो यदि ब्रह्म शब्दाभिधेयं स्यात् । न चैवम् । किन्तु तेन शब्देन लक्ष्यत एव । न हि लक्षणा गुणक्रियाद्यपेक्षा । तथात्वे खल्वभिधैव स्यादिति । परिहरति लक्ष्यमिति

अनु०- लक्ष्यमित्यपि स्याद्विशेषिता ।५५५

एवमङ्गीकारेऽपि ब्रह्मणो लक्ष्यमिति विशेषिता स्यात् । लक्ष्यत्वं तावदपरिहार्यमित्यर्थः । उपलक्षणं चैतत् । मुख्यार्थयोगादिनाऽपि विशेषिता स्यादेव । ननु लक्ष्यत्वमपि ब्रह्मणो नास्त्येव लक्ष्यमित्यपि लक्षणयैवोच्यते नाभिधानवृत्त्येति चेन्न । अत्रापि वाक्ये परेण लक्ष्यपदस्य प्रयोगाल-लक्ष्यत्वविशेषप्राप्तेः । तेनापि लक्ष्यमेवेति चेत्तत्राह पुनरिति

अनु०-पुनः पुनर्लक्षणायामपि स्यादनवस्थितिः ।५५५

लक्षणायामाश्रितायां सत्यामिति शेषः ।

२२६सु०- शङ्कते यदीति

अनु०-यद्यभावविशेषित्वं स्यादङ्गीकृतमेव ते ।५५५

ते मते इति शेषः । तृतीयार्थेऽव्ययं वा । यदुक्तं मायाविशेषराहित्यविशेषणविशेषिता सत्यस्यापि भवेदिति । तन्नानिष्टम् । अभावरूपविशेषवत्त्वस्य मयाऽङ्गीकृतत्वात् । नेह नानाऽस्तीति श्रुतिः इह भूतले घटो नास्ती तिवदभावं ब्रह्मण्यङ्गीकरोत्येव । यच्चोक्तं न तदुक्तिर्भवेत्तदेति ।

तदप्यसत् । भावनिमित्ताभावेऽप्यभावनिमित्तेन पदप्रवृत्त्युपपत्तेः । अभावधर्मवत्त्वस्य चाङ्गीकृतत्वात् । एतेन लक्ष्यमित्येतदपि निरस्तम् । लक्ष्यपदस्याप्यपोहवाचित्वोपपत्तेरिति भावः ।

२२७सु०- अत्र वक्तव्यं परमसिद्धान्तमखण्डत्वं परित्यज्याभावधर्मवत्त्वं कस्मादङ्गीकरोषीति । अथ ब्रूयात् । सत्यं ज्ञानमनन्तं विज्ञानमानन्दमित्यादिपदानि तावद्ब्रह्मणि श्रूयन्ते । न च तेषां विधिरूपोऽर्थः स्वीकर्तुं शक्यः । नेह नानाऽस्तीत्यादिश्रुतिविरोधात् । अभावधर्माङ्गीकारे च न विरोध इत्युक्तमिति । तत्राह असार्वज्ञादीति

अनु०-असार्वज्ञादिराहित्यमप्येवं ते भविष्यति ।५५५

ते अङ्गीकार्यमिति शेषः । यथा हि सत्यज्ञानादिपदानि ब्रह्मणि श्रूयन्ते, एवमेष सर्वज्ञः, एष सर्वेश्वरः, इति सार्वज्ञादिपदान्यपि । तथा च यथा तान्यनृतत्वाद्यभाववाचीन्येवमेतान्यपि असर्वज्ञत्वाद्यभाववाचितया (त्वया) अङ्गीकर्तव्यान्येव । ततश्च सत्यज्ञानादिवाक्यं तत्त्वावेदकं सार्वज्ञादिवाक्यं मायाशबलपरमिति विभागो न युक्त इति भावः ।

२२८सु०- मा भूदयं विभागोऽसार्वज्ञाद्यभावोऽपि ब्रह्मण्यङ्गीक्रियत एवेत्यत आह तदेति

अनु०-तदा सार्वज्ञमेव स्याद्भावार्थत्वान्नञोर्द्वयोः ।५५५

ब्रह्मण्यसार्वज्ञाद्यभावेऽङ्गीकृते (सति) सार्वज्ञादिभावधर्मा दुर्निवारा एव । कुतः । द्वौ नञौ प्रकृतमर्थं सातिशयं गमयत इति न्यायादित्यर्थः । एतच्च चतुर्थे स्पष्टयिष्यते ।

२२९सु०- असार्वज्ञादिराहित्यमप्येवं ते भविष्यती त्युक्तानङ्गीकारे बाधकमाह यदीति

अनु०-यदि नैतादृशं ग्राह्यम् ५५५

सर्वज्ञादिपदं ब्रह्मणि श्रूयमाणमसार्वज्ञादिनिवृत्तिं बोधयतीत्येतादृशं प्रमेयं यदि न ग्राह्यं तदाऽऽनन्दपदमप्यसुखत्वं न निवर्तयेत्, सत्यपदं चासत्यत्वम्, ज्ञानपदं चाज्ञानत्वम्, आत्मपदं चानात्मत्वम् । अविशेषादिति वाक्यशेषः ।

२२९असु०- मा भूत् आनन्दादिपदानामसुखत्वादिव्यावर्तकत्वम् । को दोष इत्यत आह असुखत्वेति

अनु०-असुखत्वानिवर्तनात् । असत्त्वाज्ञानतादेश्च स्यादसत्त्वादिकं तदा ।५५५

असत्त्वाज्ञानतादेश्चानिवर्तनादिति सम्बन्धः । अयं भावः । ब्रह्मणि तावदसत्त्वादिकं प्रसक्तम् । तद्व्यावर्तनाय सत्यज्ञानादिवाक्यानां प्रवृत्तिः । तान्यपि चेन्न तद्व्यावर्तयन्ति तदा ब्रह्मणोऽसत्त्वादिकं तात्त्विकमेवेत्यापन्नमिति । यद्वा यदि नैतादृशमित्यध्याहारेण विनैकमेव वाक्यं बुद्ध्या विविच्य तु योज्यमिति ।

२३०सु०- शङ्कते अनृतादीति

अनु०-अनृतादिविरोधित्वं यद्यस्याभ्युपगम्यते ।५५५

अस्य सत्यत्वादेः अयमर्थः । सत्यादिपदानि तावदापाततः सत्यत्वादिविशेषणानि समर्पयन्ति । तदनन्तरं तत्तद्विरोध्याकारनिवर्तकत्वेन पर्यवस्यन्ति । यथोक्तं प्रति(पा)पद्यपदार्थं हि विरोधात्तद्विरोधिनः । पश्चादभावं जानाति वध्यघातकवत्पदादि ति । सत्यत्वादिविशे(षणानां)षाणां चानृतत्वादिविरोधित्वं सुप्रसिद्धमिति कथं न तद्व्यावृत्तिरिति । सममेतत् प्रकृतेऽपीत्याह अनैश्वर्येति ।

अनु०-अनैश्वर्यविरोधित्वमप्येवं किन्निवार्यते ।५५५

सर्वेश्वरादिपदसमर्पितस्यैश्वर्यादेरिति शेषः ।

२३१सु०- उपसंहरति अखण्डेति ।

अनु०-अखण्डखण्डनादेवं विशेषोऽखण्डवादिना । खण्डितेनापि मनसा स्वीकार्योऽनन्यथा गतेः ।५५५

ए(यस्मादे)वमखण्डखण्डनादखण्डवादिनाऽपीत्यन्वयः । अन्यथागतेर्हेतोः, खण्डितेन उत्तरोत्प्रेक्षारहितेन ।

२३२सु०- इदानीं भेदाभेदवादिनं विशेषमङ्गीकारयति अखण्डेति ।

अनु०-अखण्डखण्डवादिभ्यां खण्डाखण्डेन चैव तत् । महादरेण शिरसि विशेषो धार्य एव हि ।५५५

यस्मादेवमखण्डखण्डवादिभ्यां विशेषोऽङ्गीकार्यः तत्तस्मादेव हि खण्डाखण्डेन खण्डाखण्डवादिना च विशेषोऽङ्गीकार्य एव । कुन्ताः प्रविशन्तीतिवदुपलक्षणया अर्शआदिभ्योऽजिति वा खण्डाखण्डेनेति साधु । तथा हि । धर्मधर्मिणोर्भेदाभेदाविति वदता तौ किं ताभ्यामत्यन्तं भिन्नावङ्गीक्रियेते उतात्यन्ताभिन्नावथ भिन्नाभिन्नौ । नाद्यः । भेदानवस्थापत्तेः । भेदस्य स्वरूपत्वे च विशेषानङ्गीकारे तदीयत्वाद्यनुपपत्तेः । भेदाभेदयोरत्यन्तभिन्नयोः सम्बन्धाभावेन तदीयत्वानुपपत्तेश्च । न द्वितीयः । तदीयत्वाद्यनुपपत्तेरेव । भेदाभेदशब्दयोः पर्यायत्वापत्तेश्च । न तृतीयः । अनवस्थापत्तेः । क्वचिद्भेदाभेदयोरभेदे पूर्वदोषानुषङ्गात् । तस्माद्भेदाभेदवादिनाऽपि क्वचिद्विशेषोऽङ्गीकार्य इति ।

तदेवमुभयव्यपदेशान्यथाऽनुपपत्त्या भगवद्धर्माणां सविशेषोऽत्यन्ताभेद एवेति सिद्धम् ।

२३३सु०- ननु नायं सूत्रकाराभिप्रायो भवितुमर्हति । तेनानेवंविधानामहिकुण्डलादीनां निदर्शनानामुपात्तत्वात् । ओरवयवानामन्योन्यसंयोगविशेषो ह्यहिकुण्डलमित्युच्यते । स तावदहिना नात्यन्ताभिन्नः । प्रकाशश्च द्रव्यान्तरं न सूर्याभिन्न इत्यतः प्रकाशाश्रयवद्वेति निदर्शनमपि नात्यन्ताभेदोपयुक्तम् । कालस्य पूर्वत्वं नाम प्रध्वस्तक्रियासम्बन्ध इति न पूर्ववद्वेत्यपि प्रकृतानुगुणमित्यत आह निदर्शनेति

अनु०-निदर्शनत्रयेणातो भगवानत्यभिन्नताम् । गुणानामादरेणाह ५५५

यत एवमर्थापत्त्या भगवद्गुणानां भगवता सविशेषोऽत्यन्ताभेदः सिद्धोऽत इत्यर्थः । अत्यभिन्नतां सविशेषाम् । निरवकाशप्रमाणानुसारेण निदर्शनत्रयमपि सविशेषाभेदोपयुक्तत्वेन सूत्रकारस्याभिमतं ज्ञातव्यमित्याशयः । तत्राहिकुण्डलं यद्यपि भेदाभेदवत्तथाऽपि मन्दानामभेदे बुदि्धमवतारयितुमुपात्तम् । यथा पृथिव्यामोषधयः सम्भवन्तीति यथा । प्रकाशशब्देन च भास्वरं रूपं विवक्षितम् । तच्च यावद्द्रव्यभावित्वात् सूर्यमण्डलेनात्यन्ताभिन्नमेव । पूर्वत्वं च पूर्वकालसम्बन्ध इति सकललोकसिद्धमिति ।

नन्वेकेनैव निदर्शनेनालं किं त्रयेणेत्यत उक्तम् आदरेणेति

२३४सु०- एवं साक्षादधिकरणार्थं व्याख्यायेदानीमनुषङ्गसिद्धमर्थं दर्शयति तच्चेति

अनु०- तच्च नाभिहितान्वयः ।५५५

तस्मादेव भगवद्धर्माणां भगवता सविशेषाभेदस्य समर्थितत्वादेव पदाभिहितैः पदार्थैरन्वयबोध इत्येतन्मतं नेति लभ्यत इति शेषः । अभिहितान्वयग्रहणमुपलक्षणम् । वक्ष्यमाणान्विताभिधानव्यतिरिक्तानां सर्वेषामपि मतानामनुपपन्नत्वात् । यदि तर्ह्यभिहितान्वयवादोऽनुपपन्नः । कः पन्थाः सूत्रकारस्याभिमतः । न हि निरुपायमन्वयज्ञानमिति सम्भवति । अन्विताभिधानमिति ब्रूमः । तत्राप्यस्ति विशेष इत्याशयेनाह यदेति

अनु०-यदाऽशेषविशेषाणामुक्तिः सामान्यतो भवेत् ।पदैकेनाप्युत्तरेण विशेषावगतिर्भवेत् ।५५५

यदाशब्दो यद्यर्थः । यद्यप्यशेषविशेषाणामित्यशेषविशेषान्वितस्येत्यर्थः । एकशब्दो मुख्यार्थः । पदेष्वेकं पदैकमा(द्ये न)द्यपदेनेत्यर्थः । कर्मधारयत्वे तु पूर्वकालैकेत्येकपदस्य पूर्वनिपातः स्यात् । अपि तथाऽपि । उत्तरेण पदजातेनान्वयविशेषावगतिः ।

२३४असु०- एतदुक्तं भवति । सत्यं ज्ञानमनन्तं ब्रह्म , यः सर्वज्ञः स सर्वविदि त्यादिब्रह्मप्रतिपादकवाक्यगतानि सकलान्यपि पदान्यन्वितार्थाभिधायीनि । तत्र ब्रह्मपदं सत्यत्वसर्वज्ञत्वाद्यशेषविशेषान्वितं ब्रह्म प्रतिपादयति । न चैवं सत्यादिपदानां वैयर्थ्यम् । यतः सामान्यत एव अन्विताभिधाने शक्तिः पदानां नान्वयविशेषाभिधाने । अतो ब्रह्मपदेन सामान्यतः समस्तयोग्यधर्मान्विते ब्रह्मणि प्रतीते सत्यत्वेनान्वितं ज्ञानत्वेनान्वितमिति विशेषान्वयप्रतिपत्त्यर्थानि सत्यादिपदानीति ।

२३५सु०- नन्वभिहितान्वयादिवादानामनुपपन्नत्वमन्विताभिधानस्योपपन्नत्वं च प्रथमसूत्रे सूत्रकारेणोक्तमेव । तत्किमत्राधिकरणसिद्धान्ततया तद्वर्णनेन ।

उच्यते । अतःशब्देन ह्यन्वयबोधेऽस्त्युपाय इत्येतावन्मात्रं प्रतीयते । न पुनः पदान्येव न पदाभिहितार्थादीनीति विशेषः । तत्र व्याख्यातारं प्रति कुतोऽयं सूत्रकृतोऽभिप्राय इति भवत्येव परिचोदना । तत्समाधानाय च अधिकरणसिद्धान्तवर्णनमुपपन्नमेव ।

यद्यप्युपपन्नः सूत्रकाराभिप्राय इति शक्यते वक्तुम् । तथाऽप्यधिकरणसिद्धान्तवर्णनमिषेण तत्र सङ्क्षेपतो व्युत्पादितोपपत्तीनां प्रपञ्चाय प्रयत्नोऽयमित्यदोषः ।

२३६सु०- तदिति परामृष्टं हेतुं दर्शयति यत इति

अनु०-यतोऽशेषविशेषाणां वस्तुनाऽस्त्येव चैकता । अतः ५५५

वस्तुना ब्रह्मणा । शब्दाद्विशेषश्च । अतो नाभिहितान्वयादिवादाः किन्नामोक्तविधान्विताभिधानमिति शेषः । तथा हि । सत्यत्वादिधर्माणां तावद्ब्रह्मणाऽत्यन्ताभेदः समर्थितः । ततो ब्रह्मवाचकस्य ब्रह्मपदस्य सत्यत्वादिवाचकत्वमावश्यकमेव । किन्त्वभेदेऽन्वय एव नास्ति कुतस्तदभिधानं विशेषतोऽभिधानप्रसङ्गश्चेत्यवशिष्यते । तत्र सविशेषत्वाङ्गीकार एव समाधिः । अभेदेऽपि विशेषशक्तयाऽन्वितत्वस्य विशेषानभिधानस्य चोपपत्तिरिति ।

२३७सु०- स्यादेतत् । अस्मिन्नन्विताभिधानवादे विशेषान्वयप्रतिपत्तिर्निर्निबन्धनैवापद्यते । सकलपदानां सामान्यतोऽन्विताभिधाने सामर्थ्यात् । न चाद्यं पदं सामान्यतोऽन्विताभिधाय्युत्तरं तु विशेषत इति वाच्यम् । आद्यत्वादेरव्यवस्थितत्वात् । वेदवाक्येऽपि हि क्वचिद्ब्रह्मपदमाद्यं क्वचिदुत्तरमित्यत आह सामान्यत इति

अनु०- सामान्यतो ज्ञातः पदान्तरबलात्पुनः । भवेद्विशेषतो ज्ञातस्तेन स्यादन्वितोक्तिता ।५५५

एकैकशः पदैः सामान्यतोऽन्विततया ज्ञातोऽर्थः पुनः पदान्तरसन्निधानाहित(शक्ति)बलाद्विशेषतोऽन्वितत्वेन ज्ञातो भवेत् । तेन कारणेन पदानामन्वितोक्तिताऽन्विताभिधायिता स्यादुपपन्नेति शेषः ।

२३८सु०- सविशेषाभेदसमर्थनेनोक्तप्रकारं पदानामन्विताभिधानं सिद्धमित्ययुक्तम् । अतिप्रसङ्गात् । रूपस्य हि घटेनाभेद इति त्वचा तस्मिन् गृहीते तदपि गृह्येत । अथाविशेषेण प्रतिबद्धं तहणमित्युच्यते । तर्ह्यत्रापि प्रतिबन्धः स्यात् । विशेषाभिधानं प्रतिबद्धमेवेति चेत् । सामान्याभिधानमपि कुतो न प्रतिबद्धम् ।

अथ सम्भावनैवैषोक्तेति मतं तदा नायमधिकरणसिद्धान्तः । एकस्य सिद्धावनुषङ्गी योऽर्थः सिद्ध्यति सोऽधिकरणसिद्धान्तो न हि सम्भावनासिदि्धरित्यत आह स्वार्थ एवेति

अनु०-स्वार्थ एवान्वितो यस्मात्केनचित्तद्विशेषतः । अनेनेति तदुक्तयैव ज्ञायतेऽनुभवेन हि ।५५५

यस्मात्केनचिदन्वित एव पदानां स्वार्थ इति, अनेन सत्यत्वेन ज्ञानत्वेन वाऽन्वित इति, तद्विशेषतो धर्मविशेषेण अन्वयः तदुक्तयैव सत्यादिपदोक्तयैव ज्ञायत इत्यनुभ(वेन )वसिद्धम् । तस्मादुक्तं युक्तमिति शेषः । प्रत्येकं पदानि सामान्यतोऽन्विताभिधायीनि, विशेषतोऽन्वितार्थप्रतीतिस्तु परस्परसन्निधानाहितशक्तिभिः पदैर्भवतीत्येतदनुभवसिद्धमित्यर्थः ।

एतदुक्तं भवति । अभेदेन तावद्विशेषाभिधानं प्राप्तं न च तदस्त्यनुभवविरोधात् । अतस्तत्प्र(ती)तिबन्धकत्वेन विशेषः कल्पनीयः । स च यथाऽनुभवमेव स्वीकार्य इति नातिप्रसङ्गः कश्चिदिति ।

२३९सु०- एवं प्रतिज्ञातमन्विताभिधानमुपपाद्य यदुक्तमभिहितान्वयादिपक्षाणामयुक्तत्वं तदन्विताभिधानानङ्गीकारे बाधकप्रदर्शनमुखेनोपपादयति यदीति

अनु०-यद्यनन्वितमेवैतत्पदं स्वार्थं वदेदिह । तथाऽन्यान्यपि सर्वाणि कः कुर्यादन्वयं पुनः ।५५५

एतद्ब्रह्मादिकमाद्यं पदम् । इह सत्यज्ञानादिवाक्ये । अन्यान्युत्तरा(ण्यपि)णि पदा(नि)न्यपि तथा यद्यनन्विता(न्येव)नेव स्वार्थान्वदेयुस्तर्ह्यन्वयमन्वयज्ञानं तु कः कुर्यात् । आद्यं पदमलब्धसहायं प्रथमं सामान्यतोऽन्वितमभिधत्ते । उत्तराणि त्वादित एव लब्धसहायानि विशेषत एवान्विताभिधायीनि । तदिदं वैलक्षण्यं सूचयितुमेतदन्यानीति विभागेन ग्रहणम् । अन्यथा यदि वाक्यस्थानि समस्तानि पदानि नान्विताभिधायीनि किन्त्वनन्वितानेव स्वार्थानभिदधतीति, तर्ह्यन्वयज्ञानं निर्निबन्धनमापद्येतेत्यवक्ष्यत् ।

२४०सु०- एतदेव प्रपञ्चयति व्यापार इति

अनु०-व्यापारो न हि शब्दस्य परः स्वार्थप्रकाशनात् । पुमानप्येकवारोक्तया कृतकृत्यो यदा भवेत् । अन्वयस्य कथं ज्ञानं शब्दार्थत्वं यदाऽस्य न ।५५५

यदा यद्यस्यान्वयस्य शब्दार्थत्वं पदाभिधेयत्वं न स्यात् तर्ह्यन्वयस्य ज्ञानं कथं न कथञ्चित् । उपायान्तराभावात् । तथा हि । अन्वयज्ञानात्पूर्वभावित्वेन वादिभिरङ्गीकृतत्वेन वा प्रसक्तानि तावदेतानि पदानि वा वक्ता पदैरभिहिताः पदार्था वा वाक्यं वा वाक्यान्त्यवर्णो वा वर्णमाला वा स्फोटो वा श्रोता वेति । तत्र तावदन्विताभिधानानङ्गीकारे पदानामुपायत्वं नोपपद्यत इत्येतद्व्यापारो न हीत्यर्धेनाह ।

शब्दस्य पदस्य, स्वार्थप्रकाशनादन्यो व्यापारो नास्तीति तावत्सुप्रसिद्धम् । अन्वयश्च

न पदाभिधेयः । तत्कथं पदस्य तज्ज्ञानोपायत्वम् । वक्तुरपि तन्नास्तीत्याह पुमानपीति

यदा यस्मात् तस्मात् सोऽपि नोपाय इति शेषः । एकवारग्रहणं तस्यात्यन्तव्यवहितत्वद्योतनार्थम् । सकृदुच्चारण एव तस्योपक्षीणत्वादिति ।

२४१सु०- पदाभिहितानां पदार्थानामन्वयबोधकत्वपक्षे दोषमाह यदैवेति

अनु०-यदैवानन्वितार्थस्य वचनं तैः पदैर्भवेत् ।अनन्वितः स्याच्छब्दार्थो ५५५

अनन्वितार्थस्यैवेति सम्बन्धः । जातावेकवचनम् । तैः वाक्यस्थैः । यदि पदानि अनन्वितानेव स्वार्थान् प्रतिपाद्य निवर्तन्ते । ततः पदार्था एवाकाङ्क्षादिमन्तोऽन्वयं बोधयन्ति । तर्ह्यनन्वित एव शब्दार्थः स्यात् । अन्वयस्य शाब्दत्वं न स्यादिति यावत् । पदार्थाख्यं प्रमाणान्तरं चाप(द्येत)द्यते । भवेदेतत् । यदि पदार्थानामेवान्वयबोधकत्वं ब्रूमः । न चैवम् । किन्नाम पदैरभिहितानाम् । तत्कथमन्वयस्याशाब्दत्वमित्यत आह नेति

अनु०- न तदर्थो हि सोऽन्वयः ।।५५५

पदार्थैः प्रतिपादितः अन्वयः तेषां पदानामर्थो न हीत्यर्थः । तथा सति प्रत्यक्षावगतधूमप्रतिपादितस्याग्नेः प्रत्यक्षप्रमेयत्वं स्यादिति भावः ।

२४२सु०- अस्तु तर्हि वाक्यस्यान्वयबोधकत्वमिति पक्ष इत्यत आह निराकाङ्क्षेति

अनु०- निराकाङ्क्षपदान्येव वाक्यमित्युच्यते बुधैः ।५५५

पदानामन्विताभिधानसामर्थ्यमनङ्गीकुर्वता वाक्यस्यान्वयबोधकत्वमङ्गीकर्तुमशक्यम् । यतः पदान्येव वाक्यमिति बुधैरुच्यते । पदव्यतिरिक्तस्य वाक्यस्याभावादित्यर्थः । केचित्पदातिरिक्तमेव वाक्यं प्रतिपन्नास्तद्व्युदासाय बुधैरित्युक्तम् । तच्च निराकरिष्यते । गौरश्वः पुरुषो हस्तीत्यादिपदानां वाक्यत्वं मा भूदिति निराकाङ्क्षेत्युक्तम् । सन्निधानाभावे निराकाङ्क्षत्वमेव न निर्वहतीति निराकाङ्क्षत्वेनैव सन्निधानस्य लब्धत्वान्न पृ(तत्पृ)थगुक्तम् । अग्निना सिञ्चेदित्यादौ योग्यताभावेऽप्यन्वयप्रतीतेः प्रकृतानुपयोगाद्योग्यताऽपि नोक्ता ।

२४३सु०- नन्वेवं वदता भवतैव पदव्यतिरिक्तं वाक्यमङ्गीकृतम् । यथा खलु तन्तूनां विक्रियाविशेषः पटो न तन्तुमात्रम् । तथा पदानां यो निराकाङ्क्षतालक्षणो विक्रियाविशेषः स वाक्यं, पदातिरिक्तमेवेत्यत आह तत्तदिति

अनु०-तत्तदर्थाभिधानेन स्यान्निराकाङ्क्षता च सा ।५५५

न तन्तूनां पट इव पदानां निराकाङ्क्षता विक्रिया । येन पदातिरिक्तं वाक्यं स्यात् । किन्नाम श्रोतृपुरुषधर्म एव । जिज्ञासा खल्वाकाङ्क्षा । निराकाङ्क्षता च निवृत्तजिज्ञासत्वम् । सा च निराकाङ्क्षता पदैः स्यादिति पदानि निराकाङ्क्षाणीत्युच्यन्ते । निराकाङ्क्षताकारित्वं च न पदानां विक्रियाविशेषः । जिज्ञासितार्थाभिधानमात्रेण तद्धेतुत्वात् । तस्य च स्वभावत्वात् । तथा च जिज्ञासितार्थानभिदधति जिज्ञासां निवर्तयन्ति पदानि निराकाङ्क्षाणीत्युक्तं भवति ।

२४४सु०- जिज्ञासितार्थाभिधानेनैव श्रोतुर्निराकाङ्क्षता स्यादित्येतदुपपादयति अपूर्तेरिति

अनु०-अपूर्तेस्तावदर्थानामाकाङ्क्षा पूर्वमिष्यते ।५५५

आनयेत्येवोक्ते गवादिपदप्रयोगात्पूर्वं, या किमि(त्यादि)तिजिज्ञासा (वर्तते) सा तावतां जिज्ञासितानामर्थानां कर्मादीनामपूर्तेर्गवादिपदैरनभिधानादिति यावत् । एतदुक्तं भवति । शाब्दी जिज्ञासा यावत्पदानि जिज्ञासिता(न)र्थान्नाभिदधति तावन्न निवर्तते । निवर्तते च पदैस्तेष्वभिहितेष्वित्यतोऽन्वयव्यतिरेकाभ्यां विज्ञायते तत्तदर्थाभिधानेनैव निराकाङ्क्षता स्यादिति ।

वाक्यान्त्यवर्णो वर्णमालेति पक्षद्वयमतिमन्दमिति न दूषितम् । तथा चोक्तं पुरस्तात् ।

२४५सु०- अस्तु तर्हि निरस्तवर्णपदविभागं स्फोटाख्यं वाक्यमेवान्वयस्य प्रतिपादकम् । पदानि तु तदभिव्यञ्जकतयोपयुज्यन्त इति पक्ष इत्यत आह कर्मेति ।

अनु०-कर्मकर्तृक्रियाणां तु पूर्तौ कोऽन्योऽन्वयो भवेत् ।५५५

अत्र कर्मादिग्रहणमुपलक्षणम् । जिज्ञासितानां पदार्थानामित्यर्थः । अन्योन्यसंसृष्टानामिति शेषः । पूर्तावभिधाने सति पदैरिति शेषः । अन्वयो भवेत् प्रतिपादनीय इति शेषः ।

एतदुक्तं भवति । स्फोटमन्वयस्य प्रतिपादकं वदता तत्सद्भावे प्रमाणं वाच्यम् । अन्वयप्रतीत्यन्यथाऽनुपपत्तिरिति चेन्न । पदानामेव संसृष्टार्थप्रतिपादकत्वसम्भवात् । न च तदतिरिक्तोऽन्वयो नामास्ति प्रतिपादनीयो यदर्थं स्फोटान्वेषणमिति ।

एवमनङ्गीकारे बाधकमाह अपूर्तिरिति

अनु०-अपूर्तिश्चेत्पदैरुक्तैः किं नृृङ्गेण पूर्यते ।५५५

अन्वयस्यापूर्तिरनभिधानम् । उक्तैरिति पदानां प्रमितत्वमभिप्रैति । नृशृङ्गेण स्फोटेनेति तस्याप्रामाणिकत्वम् । नृशृङ्गतुल्येनेति पूर्यतेऽभिधीयतेऽन्वय इति शेषः ।

इदमुक्तं भवति । पदवादिनः कल्पनालाघवं प्रमितानां पदानामन्विता(र्था)भिधानस्य कल्पनात् । स्फोटवादिनस्तु गौरवम् । यतो निष्प्रमाणकः स्फोटस्तस्यान्वयप्रतिपादकत्वं चेति द्वयं कल्पनीयमिति ।

२४६सु०- अस्तु तर्हि नवीनाभिहितान्वयपक्षः । यदि हि पदानि पदार्थान् प्रतिपाद्यैव निवर्तन्ते पदार्था एवान्वयं बोधयन्तीति मतं तदा स्यादेवोक्तदोषः । न चैवम् । किन्तु पदान्येव पदार्थप्रतिपादनावान्तरव्यापाराण्यन्वयं बोधयन्तीति । मैवम् । तथा सति पदानां विरम्यव्यापारप्रसङ्गात् । ततः को दोष इत्यत आह व्यापारश्चेदिति

अनु०-व्यापारश्चेत्पुनस्तेषामनुक्तावपि किन्न सः ।५५५

अचेतनानामपि पदानां यदि पुनर्व्यापारो विरम्यव्यापारोऽङ्गीक्रियते तदा पृच्छामोऽनुक्तानामपि पदानां पदार्थादिप्रतिपादने व्यापारः कुतो न भवतीति ।

उत्तरमाशङ्कते उक्त इति

अनु०-उक्ते बुदि्धस्थताहेतोर्यदि व्यापार इष्यते ।५५५

भावे क्तप्रत्ययः । बुदि्धस्थता बुदि्धविषयता । पदानि हि ज्ञातकरणानि न तु चक्षुरादिवत् सत्तामात्रेण । उक्तिस्तु(श्च) (तज्ज्ञा)ज्ञानोपाय इत्यतोऽनुक्तौ ज्ञातत्वाभावान्न व्यापार इत्याशयः । इति यदीष्यत इति सम्बन्धः ।

२४७सु०- पुनः सिद्धान्ती पृच्छति बुदि्धस्थत्वायेति

अनु०-बुदि्धस्थत्वाय यत्नं न कथं कुर्युः पुरैव च ।५५५

पदार्थबोधनादिव्यापाराय यत्पदानां ज्ञातत्वमावश्यकम्, तदर्थं तानि पदान्युक्तेः प्रागेव यत्नं कथं कुर्युरिति च त्वां पृच्छामः । उक्तिं विनाऽपि बुदि्धविषयतायै कुतो यत्नं न कुर्युरिति प्रश्नार्थः ।

यद्वा बुदि्धविषयत्वाय यदुच्चारणं तदर्थं तूष्णीं स्थितं कुतो न प्रेरयन्तीति ।

उत्तरं शङ्कते पुरुषेति

अनु०-पुरुषाधीनता तेषां यदि ५५५

स्यादेतद्यदि पदानि चेतनानि स्युः । न चैवम् । अतो वक्तृपुरुषायत्तान्येव । स यदोच्चारणेन व्यनक्ति तदा श्रोतृबुदि्धस्थानि भूत्वा पदार्थप्रतिपादनादिव्यापारवन्ति भवन्ति । न तु स्वयं किमपि कुर्वन्तीति ।

एवं तर्ह्यन्वयबोधरूपोऽपि विरम्यव्यापारो न तेषामुपपद्यत इत्याह पश्चाच्चेति

अनु०-पश्चाच्च सा समा ।५५५

पश्चादन्वयबोधने सा पुरुषाधीनता । एतदुक्तं भवति । चैतन्ये हि पदानामन्वयबोधनाय समभिव्याहृतानाम् अस्माकं न पदार्थप्रतिपादनमात्रेण कृतार्थता । अतोऽन्वयोऽप्यस्माभिः प्रतिपादनीय इति विमृश्य विरम्यव्यापारो युज्यते । न चैवम् । अन्यथोक्त एवातिप्रसङ्ग इति । श्रोतान्वयज्ञाने कारणमिति तु स्यात् । किन्तु कर्तैव । तस्य करणं तु विचार्यते ।

अनन्विताभिधायीनि पदान्येव करणीकृत्य श्रोता तत्स्मारितानामर्थानामन्वयज्ञानाय यतत इति चेत् तत्राह पुमानेवेति

अनु०-पुमानेवान्वयायैषां यदि पश्चाद्विचेष्टते ।अनन्विताभिधानानां स एवार्थान्तरोक्तिषु ।यततां ५५५

अन्वयशब्देन तज्ज्ञानमुपलक्ष्यते । पश्चात् पदैः पदार्थस्मरणानन्तरम् । अनन्विताभिधानानां साहाय्येनेति शेषः । सः पुमानेव । उक्तिशब्दस्तत्कार्यज्ञानोपलक्षणः । अन्वयानभिधायिभिरपि पदैर्यद्यन्वयं प्रतिपद्यते, तदा गवादिपदैरश्वादिकमपि प्रतिपद्येतेत्यर्थः ।

शङ्कते शब्देति

अनु०-शब्दशक्तिश्चेत्तत्र नैव ५५५

गवादिपदानामश्वादौ शक्तिरेव नास्ति तत्कथं तैस्तत्प्रतिपद्यताम् । न (हि) चक्षुषा शब्दं प्रतिपद्यत इति चेदित्यर्थः । तर्हि समं प्रकृतेऽपीत्याह अन्वये कथमिति

अनु०-अन्वये कथम् ।५५५

अन्वये शक्तिरहितैस्तैः कथम् अन्वय ज्ञानाय यतेतेत्यर्थः ।

२४८सु०- यद्यनन्वितमित्यादिनोक्तमर्थमुपसंहरति तदिति

अनु०-तत्कल्पनागुरुत्वादिदोषेऽतोऽभिहितान्वयः ।

अनुभूतिविरुद्धश्च त्याज्य एव मनीषिभिः ।५५५

तत् तस्मात् । तस्यैव विवरणं कल्पनेत्यादि । कल्पनागौरवं प्रथमसूत्रेण व्युत्पादितम् । अभिहितान्वय इत्युक्तसमस्तपक्षोपलक्षणम् । कथमनुभूतिविरोध इत्यत आह कर्तृशब्दे हीति

अनु०-कर्तृशब्दे ह्यभिहिते धर्मसामान्यवेदनात् ।विशेषधर्ममन्विच्छन् किमित्येव हि पृच्छति ।५५५

कर्तृग्रहणं सम्बन्धिमात्रोपलक्षणम् । विशेषधर्ममिति तज्ज्ञानम् । देवदत्तेनेति कर्तृवाचिनि शब्दे प्रयुक्ते श्रोता किमिति पृच्छतीति तावदविवादम् । स च पचनादिधर्मविशेषज्ञानमि(मन्वि)च्छन्नेव पृच्छति । विशेषजिज्ञासा च धर्मसामान्यज्ञानादेव । न च तदा तस्य धर्मसामान्यज्ञानोपायोऽस्त्यन्यः पदात् । अतः पदेन धर्मसामान्यान्वितं वस्तु प्रतिपादितमिति ज्ञायते । किमिति प्रश्नो विशेषजिज्ञासयेत्येतत्कुत इत्यत आह गुणेति

अनु०-गुणक्रियादिधर्माणां विशेषे कथिते पुनः ।

निराकाङ्क्षो भवेद्यस्मात् ५५५

निराकाङ्क्षो निवृत्तजिज्ञासः । तस्माद्विशेषधर्ममन्विच्छन् किमित्येव हि पृच्छतीति सम्बन्धः ।

एतदुक्तं भवति । कर्त्रादिपदश्रवणानन्तरभावी किमित्यादिप्रश्नो जिज्ञासामूलः । प्रश्नत्वात् सम्मतवत् । सा च जिज्ञासा धर्मविशेषविषया । तदुक्तया निवर्तमानत्वा(त्सम्मत)त्सम्प्रतिपन्नवत् । विशेषजिज्ञासा च धर्मसामान्यज्ञानपूर्विका विशेषजिज्ञासात्वात्सम्मतवत् । सामान्यज्ञानं चेदमेतत्पदजन्यं तदनन्तरभावित्वात्सम्मतवदिति । पदेन पदार्थमात्रेऽभिहिते अविनाभावबलेन धर्मसामान्यज्ञानमिति चेन्न । दृष्टपदपरित्यागेन अदृष्टानुमानकल्पनानुपपत्तेरिति ।

एतेन विशेषान्विताभिधानपक्षोऽपि परास्तः ।

अभिहितान्वयादिपक्षाणां त्याज्यत्वे प्रकृते किमायातमित्यत आह शब्दा इति

अनु०- शब्दा अन्वितवाचकाः ।५५५

सर्वेऽपि शब्दाः सामान्येनान्वित(स्व•र्थवाचका इत्येष एव पक्षो ग्राह्य इत्यर्थः ।

२४९सु०- अधिकरणस्य साक्षात्प्रतिपाद्यमर्थमुपसंहरति अत इति

अनु०-अतोऽनन्तगुणात्मैको भगवान् ५५५

अनन्तगुणात्मकत्वेऽपि न तस्यैक्यं विहन्यते, नाप्येकेनाभिन्नानामनन्तत्वं गुणत्वं चेत्यर्थः । तच्चेत्यानुषङ्गिक(मर्थ)मुपसंहरति एक एवेति

अनु०-एक एव तु । उच्यते सर्ववेदैश्च ।।५५५

तु शब्देन सकलधर्मान्वित इति सूचयति ।। ३२१५ ।।

।। इति उभयव्यपदेशाधिकरणम् ।।

।। अथ परानन्दा(परमता)धिकरणम् ।।

ब्र०सू०- ॐ परमतः सेतून्मानसम्बन्धभेदव्यपदेशेभ्यः ॐ ।।

२५०सु०- परमेश्वरस्यानन्दादयो गुणाः किं लौकिकानन्दादिसलक्षणाः किंवा तद्विलक्षणाः । आद्ये न तत्र बहुमानः सम्भवति । न द्वितीयः । प्रकारप्रमाणाभावात् । विमता लौकिकसलक्षणा आनन्दादिशब्दवाच्यत्वादिति बाधकसद्भावाच्च । अन्यथा तत्रानन्दादिशब्दप्रवृत्तिर्न स्यात् । व्युत्पत्त्यभावात् । अतीन्द्रियत्वेन तत्रोपदेशा(द्युपायाद्य)भावे सादृश्यानुमानस्यैवानुसरणीयत्वात् । तस्य चासिद्धत्वात् । ततश्च वेदवेद्यत्वं न स्यादित्यस्य समाधानार्थमिदमारभ्यते । तत्राशङ्कितसकलदोषपरिहारो न स्फुटः प्रतीयत इत्यतो व्याचष्टे ते चेति

अनु०-ते चाखिलविलक्षणाः ।५५५

ते गुणा न केवलं गुणिनाऽभिन्नाः किन्नामाखिलेभ्यो लौकिकानन्दादिभ्यो विलक्षणाश्च । कथं विलक्षणा इत्यत आह सर्व इति

अनु०-सर्वे सर्वगुणात्मानः सर्वकर्तार एव तु ।५५५

आनन्दोऽपि ज्ञानात्मको ज्ञानमप्यानन्दात्मकमित्यादि । न ह्येवमन्तःकरणपरिणामभेदाः सुखादयः । सर्वकर्तारो जगत्सृष्ट्यादिकर्तारश्च । एवशब्देनोपचारं वारयति । अन्योन्यमभेदे शब्दानां पर्यायत्वमनेकत्वावभावश्च स्यादित्यत आह तथाऽपीति

अनु०-तथाऽपि सविशेषाश्च ५५५

परस्पराभेदेऽपि । ततो नोक्तदोष इति (शेषः) भावः । अनेन वैलक्षण्यप्रकारो दर्शितः । प्रमाणं च वक्ष्यते । तथा चाद्यं सूत्रद्वयं व्याख्यातं भवति ।

२५१सु०- बाधकपरिहारार्थं सूत्रम् ॐ बुद्ध्यर्थः पादवत् ॐ इति ।। तद्व्याचष्टे विद्वदिति

ब्र०सू०-ॐ बुद्ध्यर्थः पादवत् ॐ ।।

अनु०- विद्वद्व्युत्पत्तितोऽपि च । तैस्तैश्शब्दैश्च भण्यन्ते ५५५

अपि च तथाऽपि तैस्तैः शब्दैश्च भण्यन्ते । कथं विद्वद्व्युत्प(त्तितः)त्त्य न्विता ।

विद्वांसो हि साक्षात्कृतभगवद्गुणाः पूर्वैर्विद्वदि्भर्व्युत्पादयितुं शक्यन्ते । अविदुषां कथं व्युत्पत्तिः । भवितव्यं हि तया । अन्यथा विद्वत्त्वस्यैवानुपपत्तेरित्यत आह युज्यते चेति

अनु०- युज्यते चोपदेशतः ।५५५

विद्व दुपदेशतो ऽविदुषामपि व्युत्पत्तिः युज्यते । अतीन्द्रिये कथमुपदेश इत्यत आह अन्येति

अनु०-अन्यानन्दादिसादृश्यम् ५५५

लौकिकानन्दादिसादृश्यं भगवदानन्दादेर्विद्यते । ततश्च योऽस्मदानन्दसदृशो भगवद्गुणः स आनन्दादिशब्दवाच्य इत्यादिरुपदेशो घटते । तर्हि पूर्वोत्तरविरोधः स्यात् । प्राक् ते चाखिलविलक्षणा इत्युक्तवेदानीमन्यानन्दादिसादृश्याभ्युपगमादित्यत आह आनुकूल्यादीति

अनु०- आनुकूल्यादि नापरम् ।५५५

आनुकूल्यं निरुपाधिप्रियत्वमानन्दस्य । बोधात्मकत्वं ज्ञानस्येत्यादि । अपरमल्पत्वास्थिरत्वादि । आनुकूल्यादेः प्रवृत्तिनिमित्तस्य सत्त्वात् तदाश्रयेण व्युत्पत्तेरपि सम्भवादानन्दादिशब्दप्रवृत्त्युपपत्तावनुमानमप्रयोजकमित्युक्तं भवति । ननु विलक्षणेष्वानन्दादिषु विलक्षणा एव शब्दाः कुतो न प्रयुज्यन्ते । तथा सति तत्र बुदि्धप्रवेशाभावप्रसङ्गात् । अल्पत्वादिसादृश्यं कुतो नेत्यत आह पूर्णत्वादीति

अनु०-पूर्णत्वादिमहत्तेषां वैलक्षण्यं श्रुतौ श्रुतम् ।५५५

(तां) श्रुतिं पठति पूर्ण इति

अनु०-पूर्णोऽशेषनियन्ता च सुस्वादुतम एकलः । गुणोरुसमुदायोऽयं वासुदेवः सुनिष्कलः । वासुदेवश्रुतिश्चैषा गुणान् वक्ति हरेः परान् ।।५५५

पूर्णः पूर्णगुणः । सुस्वादुतमः शोभनानन्दतमः । एकलः एकाकी परानपेक्षः । सुनिष्कलः सर्वथा विभक्तांशविकलः । हरेर्गुणान् परान् विलक्षणान् वक्ति इति ।

२५२सु०- एतेषामधिकरणानामपव्याख्यानं न स्थानतोऽपीत्यत्रैव निराकृतमिति न पुनः प्रक्रान्तम् ।। ३२१६ ।।

इति परानन्दा(परमता)धिकरणम् ।।

।। फलदानाधिकरणम् ।।

ब्र०सू०- ॐ फलमत उपपत्तेः ॐ ।।

२५३सु०- अत्रादौ तावत् स्वर्गनरकादिकं फलं प्राणिनामीश्वरादेव भवतीति श्रुत्युपपत्तिभ्यामुपपादितम् । तदाक्षेपार्थं सूत्रं धर्मं जैमिनिरत एवे ति । तस्यार्थः । ईश्वरः फलकारणं चेद्धर्माधर्मावपेक्षते न वा । नेति पक्षे वैषम्याद्यापत्तिर्वेदाप्रामाण्यप्रसक्तिश्च । आद्ये किमीश्वरेण तदपेक्षणीयेनैव कर्मणा फलसिद्धेः । अन्यथा गौरवापत्तेः । न चाचेतनत्वोपपत्तिविरोधः । न हि राजादिरिव कर्म फलं ददातीति ब्रूमो येनाचेतनत्वं बाधेत । किन्तु कारणमात्रम् । न च श्रुतिविरोधः । फलकारणयोर्धर्माधर्मयोरीश्वरकारितत्वेन तत्स्तुतये तस्य फलकारणत्वोपचारादिति ।

समाधानार्थं सूत्रम् ।

ब्र०सू०-ॐ पूर्वं तु बादरायणो हेतुव्यपदेशात् ॐ ।।

ब्र०सू०- ॐ फलमत उपपत्तेः ॐ ।।

तेनेदमुक्तम् । अपेक्षत एवेश्वरो धर्माधर्मौ । न च तावता तयोरेव अस्तु फलहेतुतेति युक्तम् । धर्मादेरिवेश्वरस्यापि फलहेतुतया श्रुतिसिद्धत्वेन त्यागायोगात् । बाधकाभावेन श्रुतेरुपचरितार्थताकल्पनाऽनुपपत्तेः । गौरवस्याप्रामाणिकविषयत्वात् ।

परस्य ब्रह्मणः कर्मणश्चोभयोर्हेतुत्वे साम्यापत्तिरित्यपि न वाच्यम् । यतः फलदाने परमेश्वरः कर्तृत्वेन, कर्म तु करणत्वेन पुण्येन पुण्यमित्यादौ व्यपदिश्यते । करणं च कर्तृप्रयोज्यमिति प्रसिद्धमेवेति । तत्रेदमाशङ्क्यते । तथाऽपि कर्मापेक्षस्येश्वरस्य फलदानेऽनुपचरितं स्वातन्त्र्यं न सिद्ध्यति । ततश्च न तस्मिन् बहुमानातिशय इति ।।

एतत्परिहारत्वेन पूर्वपदं व्याख्याति स एवेति

अनु०-स एवाशेषजीवस्थनिस्सङ्ख्यानादिकालिकान् । धर्माधर्मान् सदा पश्यन् स्वेच्छया बोधयत्यजः । कांश्चित्तेषां फलं चैवं ददाति स्वयमच्युतः । न ते विशेषं कमपि प्रेरणादिकमच्युते । कुर्युः कदाऽपि तेनायं स्वतन्त्रोऽनुपचारतः ।५५५

अनादिकालत्वं च प्रवाहापेक्षयोक्तं कांश्चित् बोधयति सव्यापारीकरोति स्वयमेवेति सम्बन्धः । लीलया करणीकरोति न तु तेन विना दातुं न शक्नोतीति भावः ।

२५४सु०- यदेतदत्रोक्तं धर्माधर्मदर्शनं तत्प्रेरणं तत्फलदानं तदप्रेर्यत्वादिकं चेश्वरस्य । तदेव विचार्यमाणं तस्मिन् महान्तं बहुमानमुत्पादयिष्यति किमु समस्तपदार्थ इत्याशयवान् कर्मणां स्वरूपं तावत् प्रपञ्चयति कर्माणीति

अनु०-कर्माणि तानि च पृथक् चेतनान्येव सर्वशः । अचेतनशरीराणि स्वकर्मफलभाञ्जि च । प्रत्येकं तेषु चानन्तकर्माण्येवंविधानि च । तानि चैवम् ५५५

तानीत्यशेषजीवस्थेत्याद्युक्तविशेषणानि । पृथगित्येकैकधर्माधर्माधिष्ठा(तृ)नभूतानि मुक्तव्यावृत्तयेऽचेतनशरीराणीत्युक्तम् । तत एव स्वकर्मफलभाञ्जि च । तेषु कर्माभिमानिषु । एवंविधानीति चेतनत्वाद्युक्तधर्मवन्ति तानि तेष्वपि कर्मसु वर्तमानानि । ततः किमित्यत आह इतीशस्येति

अनु०- इतीशस्य निस्सीमा शक्तिरुत्तमा ।५५५

एवम्भूतानां कर्मणां दर्शनादिमतः । उत्तमा प्रतिबन्धादिरहितत्वात् । कर्मणामेवंविधत्वं कुत इत्यत आह एकैवेति

अनु०-एकैव ब्रह्महत्या हि वराहहरिणोदिता ।५५५

हरिणैव न त्वर्वाचीनेन । वराह ग्रहणेन वाराहपुराण इति सूचितम् । उदिता चेतनत्वादिरूपेणेति शेषः । तदेव दर्शयति ब्रह्मपारेति

अनु०-ब्रह्मपारस्तवेनैव निष्क्रान्ता राजदेहतः । स्तोत्रस्य तस्य माहात्म्याद्व्याधत्वं गमिता पुनः । प्राप्य ज्ञानं परं चाप तथाऽन्यान्यपि सर्वशः । अनन्तान्युदितान्येवं प्रभुणा कपिलेन हि । संसारे पच्यमानानि कर्माण्यपि पृथक् पृथक् ।५५५

अनेन समग्रमितिहासं सङ्क्षेपेण स्मारयति । व्याधत्वादिप्राप्त्या चेतनत्वादिकं गम्यते । तथा शब्दः प्रमाणसमुच्चये । अन्यानि ब्रह्महत्यायाः । पृथक् पृथक् उदितानि । एवं चेतनत्वादिना । हीति (परम)सा(ङ्ख्ये)ङ्ख्यप्रसिदि्धं दर्शयति । कथं चेतनत्वादिना प्रतीतिस्तेषामित्यत उक्तं संसारेति

२५५सु०- पादार्थमुपसंहरति तस्मादिति

अनु०-तस्मादनन्तमाहात्म्यगुणपूर्णो(गो) जनार्दनः ।भक्तया परमयाऽऽराध्य इति पादार्थ ईयते ।।५५५

।। इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रानुव्याख्याने

तृतीयाध्यायस्य द्वितीयः पादः ।।

माहात्म्यं शक्तिः । गुणाः आनन्दाद्याः । आराध्य उपास्य इत्युत्तरपादार्थेन सङ्गतिमस्य सूचयति ।। ३२२० ।।

सु०-इति श्रीमत्पूर्णप्रमतिभगवत्पादसुकृतेरनुव्याख्यानस्य प्रगुणजयतीर्थाख्ययतिना ।४४४कृतायां टीकायां विषमपदवाक्यार्थविवृतौ तृतीयेऽध्यायेऽस्मिन् भजनचरणः पर्यवसितः ।।

इति श्रीमन्न्यायसुधायां तृतीयाध्यायस्य द्वितीयः पादः ।।

अथ तृतीयाध्यायस्य तृतीयः पादः

१सु०- उपासनाऽस्मिन्पाद उच्यत इति भाष्यम् । तत्रोपासनार्थस्यास्य पादस्य का पूर्वेणोत्तरेण वा सङ्गतिरित्यतोऽस्य पादस्य सङ्गतिं वदन् प्रसङ्गादेतदध्यायगतपादचतुष्टयस्याप्याह वैराग्यत इति

अनु०-वैराग्यतो भक्तिदार्ढ्यं तेनोपासा यदा भवेत् । आपरोक्ष्यं भवेद् विष्णोरिति पादक्रमो भवेत् ।।५५५

मीमांसासाध्याद्वैराग्यात्प्रागेव भक्तेर्भाव्यत्वात् दार्ढ्य मित्युक्तम् । यदाशब्दो यस्मादित्यर्थे । तयाऽपरोक्ष्यं भवेत् इति तस्मात् ।

अयमर्थः । साधनविचारोऽयं तावदध्यायः । मोक्षसाधनं च भगवत्प्रसाद एव । तत्साधनानि च विषयवैराग्यं भगवद्भक्तिस्तदुपासना तत्साक्षात्कार इति चत्वारि । तानि च

न समकक्ष्याणि । किन्त्वादौ वैराग्यं साध्यम् । तेन भक्तिः । न हि हेये रागवत उपादेये प्रेमोत्पत्तिरस्ति । दृश्यते तावदिति चेत् । नासौ दृढ(ः) प्रेमा । अत एवं चोक्तं भक्तिदार्ढ्यमिति । तेन वैराग्येण भक्तिदार्ढ्येन चोपासा भवेत् । न ह्यन्यत्र रागवतस्तत्र भक्तिरहितस्यादरनैरन्तर्याभ्यामनुचिन्तनमुप(त्प)द्यते । उपासनया च अतिदीर्घकालमनुष्ठितया प्रसन्नो भगवानात्मानं दर्शयति । यस्मादेवं वैराग्यादीनां क्रमस्तस्मात्तद्विषयाणामेषां पादानामप्ययं क्रमो भवेदिति ।

२सु०- एवमेतदध्यायगतानां चतुर्णामपि पादानामानन्तर्यलक्षणां सङ्गतिमभिधाय तत्प्रसङ्गात्प्रथमसूत्रमारभ्यातीतानां सर्वेषामपि सूत्राणां परस्परं सङ्गतिं विवक्षुः प्रथमसूत्रार्थं तावदनुवदति युक्तित इत्यारभ्य विशिष्टचार्यसम्पदेत्यन्तेन ।

अनु०-युक्तितो ज्ञातवेदार्थो निरस्य समयान् परान् । परस्परविरोधं च प्रणुद्याशेषवाक्यगम् । अध्यात्मप्रवणो भूत्वा तस्य सन्निहितत्वतः । बहुयुक्तिविरोधानां भानात् तत्सहितश्रुतेः । विरोधं च निराकृत्य श्रुतीनां प्राणतत्त्वगान् । परिहृत्य विरोधांश्च तत्प्रसादानुरञ्जितः । देहकर्तृत्वमीशस्य ज्ञात्वा तत्पितृतास्मृतेः । विशेषस्नेहमापाद्य सर्वकर्तृत्वतोऽधिकम् । निष्पाद्य बहुमानं च तदन्यत्रातिदुःखतः । उत्पाद्याधिकवैराग्यं तद्गुणाधिक्यवेदनात् । सर्वस्य तद्वशत्वाच्च दार्ढ्यं भक्तेरवाप्य च । यतेतोपासनायैव विशिष्टाचार्यसम्पदा ।५५५

तत्र यतेतोपासनायैव इत्यनेन ब्रह्मजिज्ञासा कर्तव्येत्येतद्व्याख्यातम् । अन्यत्सर्वमपि अथशब्दव्याख्यानम् । यद्यपि सङ्गतिमात्रविवक्षयेदमारब्धं, तथाऽपि प्रागथशब्दस्याव्याख्यातत्वात् तस्य च केवलस्य व्याख्यातुमशक्यत्वात् सूत्रार्थानुवादः कृतः । अतीतेन सार्धेनाध्यायद्वयेन यावानर्थो मीमांसितस्तावतः सामान्यतो ज्ञानादिमत्त्वमथशब्दस्यार्थ इति सङ्क्षेपः ।

विशिष्टाचार्यसम्पदेति सर्वत्रान्वयः ।

तत्र ज्ञातवेदार्थ इति सर्ववेदानां भगवानेवार्थ इति ज्ञानवानित्यनेन प्रथमाध्यायप्रमेयमुक्तम् ।

युक्तित इति ल्यब्लोपनिमित्ता पञ्चमी । वेदार्थविरोधियुक्तः सामान्यतो निराकृत्येति द्वितीया(ध्याया)द्यपादस्य ।

परान् वैष्णवसमयाद् अन्यान् साङ्ख्यादिसमयान् सामान्यतो (निराकृत्ये)निरस्येति द्वितीयपादस्य ।

परस्परविरोधञ्चेति तृतीयचतुर्थयोः ।

कथं तर्हि पादभेद इत्यतः अध्यात्मप्रवणो भूत्वेति बहुयुक्तिविरोधानां भानात् कारणात् श्रुतीनां युक्तिसहितश्रुतेर्विरोधं च निराकृत्येति चतुर्थस्य विशेषो दर्शितः ।

अध्यात्मविषयश्रुतिविरोधपरिहारज्ञानस्य चरमत्वोपपादनाय तस्ये त्युक्तम् । आध्यात्मिका(हि)भावा मिथ्या सम्यग्वा विदिता बन्धमोक्षयोरन्तरङ्गतामश्नुवते । न तथा बाह्याः ।

प्राणतत्त्वगानि त्यनेन चतुर्थपादगतानामेव मुख्यप्राणविषयाणामधिकरणानां प्रमेयमध्यात्मेत्यनेनैव लब्धमेतत्कस्मात्पुनरुच्यत इत्यतो विशेषेणैतद्भाव्यं तत्प्रसादायत्तत्वाज्जिज्ञासाया इत्याशयवतोक्तं तत्प्रसादेति

अनुरञ्जितः समीचीनः कृत इति यावत् ।

देहकर्तृत्वमि त्यादिना त्रिवृत्कुर्वत इत्यधिकरणस्य सर्वकर्तृत्वत इति सर्वकर्तृत्वं विज्ञाय ततश्च भगवद्भक्तिमान् भूत्वेत्यर्थः । अत्रापि पुनर्वचनस्य तात्पर्यं पूर्ववदवधेयम् ।

अतिदुःखसाधनत्वं विज्ञाय । तदन्यत्र भगवतोऽन्यत्राधिकं वैराग्यमुत्पाद्येति तृतीयाद्यस्य ।

अजिज्ञासूनामपि कदाचित्क्वचिद्वैराग्यं जायते अतः अधिकमि त्युक्तं अतीति च ।

तद्गुणाधिक्ये ति द्वितीयस्य ।

तद्वशत्वात् तद्वशत्वं विज्ञाय भक्तेः प्राक् सिद्धत्वात् दार्ढ्यम् इत्युक्तम् ।

न चैतत्सर्वमनुपासितगुरोर्भवतीत्यतो विशिष्टे त्यभिहितमिति ।

३सु०- कथमयमथशब्दस्यार्थ इति चेत् । उच्यते । यद्यप्यथशब्दोऽनेकार्थः । तथाऽप्यर्थान्तराणामत्रायोगादानन्तर्यार्थः परिगृह्यत इत्यविवादम् । आनन्तर्यं न यतः कुतश्चिदभिधातव्यम् । वैयर्थ्यात् । किन्तु येन विना न ब्रह्मजिज्ञासा भवति यस्मिंश्च सति भवत्येव तदानन्तर्यम् । तथाविधं च वेदार्थज्ञानादीति ।

किञ्च जिज्ञासा नाम विचारापरपर्यायं मननम् । न च तच्छ्रवणमन्तरेण सम्भवतीत्यतो यावदर्थजातमत्र शास्त्रे विचार्यं तावतः श्रवणजन्यं ज्ञानं पूर्ववृत्तम् । सति च तस्मिञ्जन्मान्तरानुष्ठितसत्कर्मणः सत्कुलप्रसूतस्य सात्त्विकप्रकृतेर्वैराग्यादिकमवश्यं भवत्येव ।

यत्तु परैर्नित्यानित्यवस्तुविवेकः शमदमादिसाधनसम्पदिहामुत्रफलभोगवैराग्यं मुमुक्षुता चेति साधनचतुष्टयं पूर्ववृत्तमुक्तं तदस्मदुक्त एवान्तर्भवतीत्यविरुद्धम् । उत्तमभक्तानां मुमुक्षुता नास्तीत्याचार्येण न सङ्कीर्तिता ।

एतेन जिज्ञासासाध्यस्य वैराग्यादेस्तत्साधनत्वेऽन्योन्याश्रयत्वं स्यादित्यपि निरस्तम् । सात्त्विकप्रकृतेः सत्सङ्गवशादीषद्वैराग्यादिमतः श्रवणेन तदभिवृद्धौ कृतमननादेर्भूयस्तदभिवृदि्धरिति ।

४सु०- एवं प्रथमसूत्रार्थमभिधाय तेन द्वितीयसूत्र(स्य) सङ्गतिमाह कर्तव्येति

अनु०-कर्तव्या ब्रह्मजिज्ञासेत्युक्ते किमिति संशये ।।५५५

उक्ते सति किमिति कर्तव्या प्रयोजनाभावान्न कर्तव्येति संशयो भवति । संशयशब्देनात्र विपर्ययोऽभिधीयते । मिथ्याज्ञानत्वसाम्यात् । संशये सति तत्परिहाराय जन्माद्यस्य यतः इत्याहेति शेषः । यद्वा किं कर्तव्या न वेति संशये प्रयोजनाभावान्न कर्तव्येति पूर्वपक्षे च सतीति व्याख्येयम् । इत्याहेति वक्ष्यमाणेनैव (वा) सम्बन्धः ।

५सु०- प्रथमसूत्रे अतःशब्देन जिज्ञासाया मोक्षार्थत्वात् कथं पुनराशङ्का इत्यत आह अत इति

अनु०-अत इत्युदितेऽप्यस्य विशेषानुक्तितः पुनः ।५५५

अतःशब्देन जिज्ञासाया मोक्षार्थत्वे उदितेऽप्यस्य मोक्षार्थत्वस्य विशेषानुक्तितो हेतोः पुनः संशय इति पूर्वेण सम्बन्धः । एवं तर्हि जन्मादिसूत्रेणापि नैषा शङ्का निवर्तते । तत्रापि (हि) मोक्षः समासार्थतया व्याख्यातव्य एव । न तु विशेषेणोक्त इति चेन्न । प्रमाणविशेषानुक्तित इति व्याख्यानात् ।

एतदुक्तं भवति । मोक्षप्रयोजनत्वाद्ब्रह्मजिज्ञासाकर्तव्येत्यतःशब्देनोदितेऽपि पुनराशङ्का भवत्येव । तत्र प्रमाणस्यानुक्तत्वादिति ।

६सु०- एवञ्चेद् द्वितीयसूत्रमपि कथमेतदाशङ्कां निवर्तयेत् । न ह्यत्रायमर्थः प्रमाणेनोपपादित इत्यतस्तद्व्याचष्टे सृष्टीति

अनु०-सृष्टिबन्धनमोक्षादिकर्तृत्वस्य श्रुतत्वतः । यतो मोक्षादिदाताऽसावतो जिज्ञास्य एव वः । इत्याह तत्परं ब्रह्म व्यासाख्यं ज्ञानरश्मिमत् ।५५५

श्रुतत्वतोऽसौ मोक्षादिदाता । यतश्च मोक्षादिदाताऽसावतो वो युष्माकं मुमुक्षूणां जिज्ञास्य एवेत्येतमर्थं जन्मादिसूत्रेणाहेत्यर्थः । अयमभिसन्धिः । जन्माद्यस्य यत इति सूत्रे श्रुतमिति वाक्यशेषः । तथा च परमेश्वरस्य मोक्षदातृत्वे श्रुतिः प्रमाणमित्युक्तं भवति । किञ्चात्र मोक्षदातृत्वं प्रधानम् । सृष्ट्यादिकर्तृत्वं तु तत्र हेतुत्वेनोक्तम् । केवलव्यतिरेक चायं हेतुः । तस्य चासिदि्धपरिहाराय श्रुतत्वमभिहितमिति । कृत्यानां कर्तरि चेति व इति षष्ठी ।

७सु०- ननु मोक्षादिकर्तृत्वस्येत्यादि कथम् । कर्तरि चेति तृजन्तेन षष्ठ्याः समासप्रतिषेधात् । तृन्नयं तच्छीलादौ विहितः । तेन च श्रितादिषु गमिगाम्यादीनामुपसङ्ख्यानमिति द्वितीयायाः समासः ।

८सु०- ज्ञानं रश्मय इव ज्ञानरश्मयः । व्याप्तज्ञानवदित्यर्थः । अपां तरतमो नाम कश्चन मुनिर्व्यासो बभूवे ति प्रवाददर्शनाच्छिष्याणां सूत्रकारे भक्तिमान्द्यं मा भूदित्यतो विशेषणोपादानम् ।

६सु०- जिज्ञासाया मोक्षसाधनत्वे प्रमाणाभावेनाक्षिप्ते भगवतो मोक्षसाधनत्वसमर्थनमसङ्गतमित्यत आह येनैवेति

अनु०-येनैव बन्धमोक्षः स्यात् स च जिज्ञासया गतः ।सुप्रसन्नो भवेदीशो जिज्ञासातोऽस्य मुक्तिदा ।५५५

बन्धान्मोक्षो बन्धमोक्षः । पञ्चमीति योगविभागात् समासः । षष्ठीसमासो वा । येन प्रसन्नेनेति शेषः । गतो ज्ञातः । गत्यर्थानामवगत्यर्थत्वात् । चो यस्मादित्यर्थे । प्रसादमात्रस्य मोक्षसाधनत्वाभावात् सु शब्दः । अस्येशस्य जिज्ञासाऽस्य जीवस्य मुक्तिदा ।

एतदुक्तं भवति । जिज्ञासा तावन्न साक्षान्मोक्षसाधनत्वेनास्माकमभिमता । किन्तु (सु)प्रसन्नो भगवानेव । स चोत्कृष्टतया ज्ञातः सुप्रसन्नो भवति । उत्कर्षज्ञानं च जिज्ञासयेत्येवम्परम्परया । तत्र भगवतो मोक्षदातृत्वं तावत्प्रमाणैः समर्थितम् । प्रसन्न एव ददातीत्युत्कर्षज्ञानात् प्रसीदतीति जिज्ञासयोत्कृष्टतया ज्ञायत इति च लोकत एव सिद्धम् । किं तत्र प्रमाणोपन्यासेन । अतो भगवज्जिज्ञासाया मोक्षहेतुत्वं प्रमितमिति मन्यते सूत्रकार इति ।

ननु स्थानान्तरेऽस्य सूत्रस्यान्यथासङ्गतिरुक्ता । सत्यम् । सत्यां तस्यामियमपराऽत्रोक्तेति ।

१०सु०- तृतीयसूत्रनिवर्त्यामाशङ्कामभिधाय तत्परिहारत्वेन तत् पठति मोक्षादीति

अनु०-मोक्षादिदत्वमीशस्य कथमेवावगम्यते । इति चेच्छास्त्रयोनित्वाच्छास्त्रगम्यो हि मोक्षदः ।५५५

प्रधानं मोक्षदातृत्वं तत्साधनं सृष्ट्यादिकर्तृत्वं चेशस्यैवेति सम्बन्धः । कथमवगम्यते । न कथञ्चित् । अनुमानैस्तत्तदागमैश्चान्येषां तथाऽवगमादिति भावः । इति चेत्तत्रोक्तमिति शेषः । कथमिदं सूत्रमेतदाशङ्काया निवर्तकमित्यतः तद्व्याचष्टे शास्त्रगम्यो हीति । मोक्षग्रहणं सृष्ट्यादेरप्युपलक्षणम् । यस्मान्मोक्षादिदः पुरुषः शास्त्रमात्रस्य विषयोऽतो वेदादिकं यं तथाविधं प्रतिपादयति स एव तथा प्रतिपत्तव्यो नानुमादिना कल्पनीय इति ।

११सु०- मोक्षादिदातुः शास्त्रैकसमधिगम्यत्वं कुतः । परिशेषादित्याशयवान् प्रत्यक्षगम्यत्वं तावद्दूषयति प्रत्यक्षेति

अनु०-प्रत्यक्षावसितेभ्यः स्याद्यदि मोक्षः कथञ्चन । किमित्यनादिसंसारमग्नाः सर्वा इमाः प्रजाः ।५५५

यदि मोक्षादिदाता प्रत्यक्षः स्यादिति यावत् । कथञ्चन तत्सेवादिना । तदा सर्वेऽपि युक्ताः स्युरित्यर्थः । मोक्षदातुः प्रत्यक्षत्वे कुतः सर्वैमुक्तैर्भाव्यमित्यत आह यस्मादिति

अनु०-यस्मान्नियमतो दुःखहानिः प्रत्यक्षतो भवेत् । धावन्त्येव तमुद्दिश्य राजाद्यमखिलाः प्रजाः ।५५५

यस्मात्पुरुषाद्धेतोः । अमुमुक्षुत्वान्न धावन्तीत्याशङ्कानिवारणाय मोक्षस्वरूपं व्याख्यातं दुःखहानिरिति । न हि कोऽपि दुःखी दुःखं न जिहासति इति सम्भवति । प्रत्यक्षतः प्रत्यक्षगम्यात् । राजाद्यमिति सम्भावनयोक्तम् । दारिद्य्रदुःखं जिहासवो वदान्यं राजाद्यमिवेति वा ।

अनुमानगम्यत्वं दूषयति अनुमेति

अनु०-अनुमागम्यतो मोक्षो यदि स्यादनुमैव हि । दृष्यपूरुषवन्मोक्षदातृतां विनिवारयेत् । तच्छास्त्रगम्य एवैको मोक्षदो भवति ध्रुवम् ।५५५

यदि कश्चिन्मोक्षदातृत्वेनानुमीयत इत्यर्थः । अनुमैव पुरुषत्वादिका । अनुमानं सप्रतिपक्षत्वान्न तत्र भवतीत्यर्थः ।

आगमास्त्वाप्तेरनिश्चयादसमर्था एवेत्याशयवान् परिशेषमुपसंहरति तदिति

तत्तस्मान्मोक्षदः पुरुषो केवलं ध्रुवं शास्त्रगम्य एव भवेदिति योजना ।

१२सु०- अस्त्वेवं तथाऽपि मोक्षदत्वेन शास्त्रगम्यत्वमन्येषां भविष्यति । तथा प्रतिभासादिति चतुर्थसूत्रस्य सङ्गतिं सूचयंस्तत्त्विति पदद्वयं व्याख्याति शास्त्रेति

अनु०-शास्त्रगम्यश्च नान्योऽस्ति मोक्षदत्वेन केशवात् ।५५५

मोक्षदत्वेन शास्त्रगम्यश्च केशवादन्यो नास्ति । किन्तु स एव कुत इत्यतः । सौत्रं हेतुं व्याख्याति मोक्षदो हीति

अनु०-मोक्षदो हि स्वतन्त्रः स्यात् ५५५

स्वतन्त्र एव हि मोक्षदः स्यादित्यन्वयः । स्वातन्त्र्येण समन्वयश्च भगवत एव नान्येषाम् । यस्य च प्रतीयते श्रुत्यादौ स एव भगवान्विष्णुरिति भावः । परतन्त्रो मोक्षदः किन्न स्यादिति चेत् । स किं स्वतन्त्रमनाश्रित्य स्वयमेव मोक्षं दद्यादुत स्वतन्त्रमन्यमाश्रित्य । आद्ये दोषमाह परतन्त्र इति

अनु०-परतन्त्रः स्वयं सृतौ । वर्तमानः कथं शक्तः परमोक्षाय केवलम् ।।५५५

परतन्त्र एव । केवलं परानपेक्षया । यद्यसौ स्वतन्त्रमनपेक्ष्यैव स्वभक्तमोक्षाय शक्तः स्यात् तर्हि स्वात्मानमपि मोचयेदिति न संसारी स्यादित्याशयः । द्वितीयं दूषयति अन्येति

अनु०-अन्याश्रयेण यद्येष दद्यान्मोक्षं स एव हि । तेन नानुसृतो मोक्षं न दद्यादन्यवाक्यतः ।५५५

एषोऽवान्तरेश्वरोऽन्यस्य स्वतन्त्रस्य विष्णोराश्रयेण स्वभक्ताय मोक्षं दद्यादिति यद्युच्यते तदा स स्वतन्त्रस्तेन मुमुक्षुणाऽननुसृतोऽसेवितोऽन्यस्यावान्तरेश्वरस्य मम भक्ताय मोक्षं देहीति प्रार्थनावाक्यमात्रेण मोक्षं नैव दद्यादित्यपि सम्भावितमेव । तथा लोके दर्शनादिति हिशब्दः । ततः किमित्यत आह अत इति

अनु०-अतस्तदर्थमपि स ज्ञेयो विष्णुर्मुमुक्षुभिः ।५५५

तदर्थमप्यवान्तरेश्वरान्मोक्षप्राप्त्यर्थमपि स्वतन्त्रः । तथा च भगवज्जिज्ञासाया अपरिहार्यत्वाद्व्यर्थावान्तरेश्वरस्य मोक्षदत्वकल्पनेति भावः ।

१३सु०- प्रकारान्तरेण हेतुं व्याचष्टे यमेवेति

अनु०-यमेवैष इति श्रुत्या तमेवेति च सादरम् ।शास्त्रयोनित्वमस्यैव ज्ञायते वेदवादिभिः ।५५५

अनेन यमेवैष वृणुते तेन लभ्य इति श्रुतिमुपादत्ते । तमेव चेति श्रुत्या । तमेवं विदित्वाऽति मृत्युमेती ति श्रुतिरनेनोपात्ता । नान्यः पन्था विद्यत इति वाक्यशेषेणादरो गम्यते । मोक्षदत्वेन शास्त्रयोनित्वमस्य विष्णोरेव । अनेन श्रुतीनां सम्यक् सादरमन्वयः समन्वय इत्युक्तं भवति । नन्वेतयोः श्रुत्योरेष इति तमिति च भगवानुच्यत इत्येतत् कुतः । प्रकारणादिपर्यालोचनया तदवधारणात् । तदिदमुक्तं वेदवादिभिरिति ।

अत्र श्रुत्यन्तरमाह य एनमिति

अनु०-य एनं विदुरमृता ५५५

य एनं विदुरमृतास्ते भवन्ती ति च श्रुत्येति पूर्वेण सम्बन्धः । मीमांसार्थमस्याः श्रुतेः पृथग्ग्रहणम् । अत्रैनमित्युक्तो हरिरित्येतत्कुत इत्यत आह इत्युक्त इति

अनु०- इत्युक्तस्तु समुद्रगः ।५५५

य एनं विदुरि ति श्रुतौ मोक्षहेतुज्ञानत्वेनोक्तस्तु यमन्तः समुद्रे कवयो वयन्ती ति समुद्रग उक्तः । तच्च हरेर्लिङ्गमित्यर्थः ।। प्रमाणान्तरमाह तदेवेति

अनु०-तदेव ब्रह्म परममिति श्रुत्याऽवधारितः ।५५५

इत्युक्त इति वर्तते । तदेव ब्रह्म परमं कवीनामिति श्रुत्या ब्रह्मत्वेनावधारितः ।

एतदुक्तं भवति । एनमित्युक्ते ब्रह्मपदश्रवणात् तस्य च भगवान्नामत्वाद्भगवानेवायमिति ज्ञायते । यद्यपि ब्रह्मपदस्यान्यत्रापि वृत्तिरस्ति तथाप्यमुख्यैव । न चैवमत्र शक्यते ग्रहीतुम् । तदेवेत्यवधारणविरोधात् । इदं खल्वस्य मुख्यतो ब्रह्मत्वमाचष्टे । अन्यत्र ब्रह्मशब्दवृत्तिमात्रस्य प्रामाणिकत्वेन निषेधानुपपत्तेरिति । युक्तयन्तरमाह यत इति

अनु०-यतः प्रसूतेति ततः सृष्टिमाह ५५५

यतः प्रसूता जगतः प्रसूती ति श्रुतिः ततो य एतमित्युक्तान्मूलप्रकृतेः सृष्टिमाह । न च मूलप्रकृतेः कारणत्वं परमपुरुषादन्यस्य सम्भवति । अतोऽप्ययं भगवानिति । एतेन मोक्षादिकर्तृत्वस्य श्रुतत्वत इत्युक्तमपि विवृतं वेदितव्यम् ।

१४सु०- द्वितीयं हेतुव्याख्यानमुपसंहरति तत इति

अनु०- ततो हरिः । शास्त्रयोनिर्न चान्योऽस्ति मुख्यतस्त्विति गम्यते ।५५५

मुख्यत इति मोक्षदत्वेनेति यावत् ।

१५सु०-विष्णोरिवान्येषामपि शास्त्रयोनित्वं प्रतीयत इति यदुक्तं तत्परिहारार्थत्वेनापि सौत्रं हेतुं व्याचष्टे शास्त्रेति

अनु०-शास्त्रयोनित्वमेतस्य ज्ञायते हि समन्वयात् ।५५५

अन्वय उपपत्त्यादिलिङ्गम् ।

यतो वाचो निवर्तन्ते इत्यादिश्रुतिभिर्ब्रह्मणोऽवाच्यत्वमाशङ्क्य वाच्यत्वमीक्षत्यधिकरणे साध्यते । तदसङ्गतम् । प्राग्वाच्यताया अनुक्तत्वात् । शास्त्रयोनित्वस्य लक्षणादिनाऽपि सम्भवादित्यतोऽधिकरणं सङ्गमयितुं संशब्दं व्याख्याति समिति

अनु०-समिति ह्युपसर्गेण परमुख्यार्थतोच्यते ।५५५

परममुख्यार्थतोच्यते । सङ्कोचे (प्रमाणा)कारणाभात् । ततः किमित्यत आह एवमिति

अनु०- अनु०-एवं परममुख्यार्थो नारायण इति श्रुतेः ।निर्धारणाय नाशब्दमिति वेदपतिर्जगौ ।५५५

एवं मोक्षादिदत्वेन नारायणः श्रुतेः परममुख्यार्थ इत्यस्य अर्थस्य निर्धारणाय इति सम्बन्धः । यस्मात्समित्युपसर्गेण परममुख्यार्थतोच्यते, एवं तस्मात् सङ्गतिसद्भावात् नाशब्दमिति जगौ इति वा ।

१६सु०- अत्राधिकरणे गतिसामान्यादि ति सूत्रम् । तत्प्राग्वाच्यतासमर्थनपरं न भवतीति न व्याख्यातम् । तस्येदानीं सङ्गतिमाह कथमिति

अनु०-कथं समन्वयो ज्ञेयः स्वल्पशाखाविदां नृणाम् ।५५५

संशब्दो द्व्यर्थो मुख्यवृत्त्येति सर्ववेदानामिति च । तत्र द्वितीयार्थोऽत्राक्षिप्यते । अत्र एवैकाधिकरणत्वमेषां सूत्राणाम् । संशब्दार्थाक्षेपसमाधानस्यैकत्वात् । उपक्रमादिलिङ्गैर्जगज्जन्मादिकारणत्वेन परमेश्वरे सर्ववेदानां समन्वयो न ज्ञातुं शक्यः । कुतः । नृणां स्वल्पायुःप्रज्ञादिमतां स्वल्पशाखावेदि(त)त्वस्य एव सम्भवेन सर्ववेदज्ञानासम्भवात् । वेदानामपि स्वल्पत्वे शक्यत एव तत्समन्वयो ज्ञातुमस्मदादिभिरपीत्यत आह वेदा इति

अनु०-वेदा ह्यनन्ता इति हि श्रुतिराहाप्यनन्तताम् ।५५५

अनन्ता वै वेदा इति श्रुतिमनेनोपादत्ते । आद्यो हिशब्दः श्रौतवैशब्दार्थः । द्वितीयः श्रुतेः प्रसिद्धत्वं द्योतयति । अपिः समुच्चये । न केवलं पुरुषाः स्वल्पवेदविदः । किन्तु वेदा अप्यनन्ता इति । अनन्तता वेदानामिति शेषः । सन्तु पुरुषाः स्वल्पविदो वेदाश्चानन्तास्तथाऽपि कथं समन्वयज्ञानमशक्यमित्यत आह अनन्तेति

अनु०-अनन्तवेदनिर्णीतिर्महाप्रलयवारिधेः । उत्तारणोपमा ५५५

स्वल्पशाखाविदामिति वर्तते । महाप्रलयवारिधेरुत्तारणोपमेति गमकत्वात्समासः । देवदत्तस्य गुरुकुलमिति यथा । यो यद्वाक्यं स्वरूपतो न जानाति स तत्रोपक्रमाद्यनुसन्धाय वाक्यार्थमवधारयतीत्यसम्भावितमेतदिति भावः । एतदुक्तं भवति । विमताः पुरुषा न सर्ववेदसमन्वयज्ञानार्हाः सर्ववेदाज्ञत्वात् । यो यद्वाक्यं न जानाति नासौ तत्समन्वयमपि जानाति ।

यथा सम्मतः । विमता न सर्ववेदवेदनार्हा अल्पप्रज्ञादिमत्त्वात् यो यदपेक्षयाऽल्पप्रज्ञादिमन्नासौ तद्वेत्ति यथा सम्मतः । वेदा वा नैतत्पुरुषवेद्याः । एतत्प्रज्ञाद्यतिक्रान्तत्वात् । यदेवं तदेवं तथा सम्मतमिति ।

आक्षेपमुपसंहरति इत्यस्मादिति

अनु०-इत्यस्मान्न ज्ञेयोऽत्र समन्वयः ।५५५

अत्र विष्णौ । ततश्च शाखान्तरे प्रतिपाद्यान्तरशङ्कया नोक्तार्थावधारणं सम्भवतीति भावः ।

१७सु०- एतत्परिहारार्थत्वेन सूत्रमवतारयति इत्याशङ्केति

अनु०-इत्याशङ्काऽपनोदार्थं स आह करुणाकरः ।५५५

आह गतिसामान्यादिति सूत्रमि ति शेषः । नन्वस्य सूत्रस्य कोऽर्थः । सर्वाभिः शाखाभिरुत्पाद्याया ब्रह्मावगतेरेकरूपत्वात् सर्वा अपि शाखाः परमपुरुषमेकमेव जगज्जन्मादिकारणत्वेनावगमयन्तीति न क्वचिद(प्य)न्यथाप्रतिपादनं शङ्कनीयमिति चेत् । नन्वेतदेव वेदानामनन्तत्वेन ज्ञातुमशक्यत्वादुपक्रमादिभिस्तन्निर्णयो दूरे निरस्त इत्याक्षिप्तम् । पुनस्तदेवोच्यत इति किमनेन कृतं स्यादित्यतः सूत्रकृतोऽभिसन्धिमाह अशक्येति

अनु०-अशक्योत्तारणत्वेऽपि ह्यागमापारवारिधेः । निर्णीयते मयैवायं रोमकूपलयोदिना ।५५५

मदन्यैरिति शेषः । हि शब्देन परोपन्यस्तं प्रमाणमभ्युपैति । उत्तारणं पारगमनम् । उपक्रमादिभिर्निर्णयनमिति यावत् । उदमुदकमस्यास्तीत्युदी । भूमविवक्षायामिनिः । समुद्र इत्यर्थः । रोमकूपे लयोदौ यस्यासौ तथोक्तः । प्रलयसमुद्रसमानोऽपि वेदो मदीयज्ञानेऽन्तर्भवतीति भावः । एतदेव विवृणोति यद्यपीति

अनु०-यद्यप्यशेषवेदार्थो दुर्गमोऽखिलमानवैः ।मज्ज्ञानाव्याकृताकाशे प्राप्नोति परमाणुताम् ।५५५

अव्याकृताकाशे परमाणुरिव मज्ज्ञानेऽन्तर्भवति । भूताकाशस्य परिमितत्वादव्याकृतग्रहणम् । विवरणाभावे पूर्वश्लोकोक्तं किञ्चिद् व्याहतं किञ्चिच्चासङ्गतं प्रतीयेत ।।

अभिप्रायमुपसंहरति इतीति

अनु०-इति प्रकाशयन्विश्वपतिराह प्रमेयताम् । निखिलस्यापि वेदस्य गतिसामान्यमञ्जसा ।५५५

उक्तप्रकारेण निखिलस्यापि वेदस्य स्वेनाञ्जसा प्रमेयतां प्रकाशयन् सूचयन् गतिसामान्यमाह न तु निरभिसन्धिर्येनोक्तदोषः स्यात् । विश्वपतिरिति सर्ववेदवित्त्वे प्रमाणम् । न हि पालनीयमविद्वान् पालको भवति । विश्वान्तर्गताश्च सर्वे वेदा इति ।

एतदुक्तं भवति सूत्रकारेण । सर्ववेदज्ञानासम्भवेन सर्ववेदसमन्वयाज्ञानं किं मानवादीनामुच्यते उत सूत्रकर्तुर्मम । आद्येऽपि किं विशेषतोऽथ सामान्यतोऽपि । आद्योऽभ्युपगम्यत एव । द्वितीये तु वक्ष्यामः । न तृतीयः । मम सर्वज्ञत्वेनासिद्ध्यादिप्राप्तेरिति ।

१८सु०- एवं चेद्यदि कश्चिदन्यः सूत्रकारवद्विषयान्तरे गतिसामान्यं ब्रूयात् तदा पुनरनिर्णय एवेत्यत आह को नामेति

अनु०-को नाम गतिसामान्यमनन्तागमसम्पदः । ज्ञानसूर्यमृते ब्रूयात् तमेकं बादरायणम् ।५५५

ज्ञानेन सूर्य इव ज्ञानसूर्यः । यथा सूर्यः स्वतेजसा विश्वस्य प्रकाशकः तथाऽयं ज्ञानेनेति । विना वातमि त्यादिप्रयोगदर्शनाद्विना योग इव ऋतेऽपि द्वितीया भवत्येव ।

इदमुक्तं भवति ।

किं सर्वज्ञो विपरीतं गतिसामान्यं ब्रूयात् । उतापरः । नाद्यः । सर्वज्ञोक्तयोर्विरोधायोगात् । योगे वा सार्वज्ञानुपपत्तेः । द्वितीये सम्प्रतिपन्नसर्वज्ञसूत्रकारवचनविरोधान्मिथ्यादृष्टिर्वा प्रतारको वाऽसौ स्यादिति कथमनिर्णय इति ।

१९सु०- अस्तु भगवतः सर्वज्ञत्वेन गतिसामान्यज्ञानं, परस्य तु कथं यदर्थमिदं शास्त्रमित्यतः सूत्रस्यार्थान्तरमाह अन्योऽपीति

अनु०-अन्योऽप्यल्पमतिः शाखाचतुष्पञ्चगतं वसु । जानन्ननुमितत्वेन ब्रूयात् तस्य प्रसादतः ।५५५

अल्पमतिः अपि अन्यः तस्य प्रसादतः शाखाचतुष्पञ्चगतं वसु जानन् अनुमितत्वेन अनन्तागमसम्पदो गतिसामान्यं ब्रूयात् इति योजना । यासां शाखानामुदाहरणेन सूत्रकृता परमेश्वरसमन्वयोऽभिहितस्तद्दृष्टान्तीकृत्य शाखात्वाद्विप्रतिपन्नशाखानामपि तत्परत्वानुमानसम्भवादन्येषामपि गतिसामान्यज्ञानं युक्तमिति भावः । अनेन गतिसामान्यानुमानादि ति सूत्रं व्याख्यातमिति । ननु चतुष्पञ्चशाखागतमिति वक्तव्यम् । तदि्धतार्थोत्तरपदसमाहारे च इति सङ्ख्यातया उपसर्जनत्वात् । कडाराः कर्मधारय इत्युपसर्जनस्य परनिपातो भविष्यति । वर्गार्थौ वा चतुष्पञ्चशब्दौ । प्रपञ्चो यदि विद्येतेति यथा ।

२०सु०- इदमेवास्तु सूत्रव्याख्यानं श्रोतृप्रत्यायनाङ्गत्वात् । न पूर्वम् । शङ्कानिरासाहेतुत्वात् । न हि सूत्रकारः सर्वज्ञत्वात् । सर्ववेदगतगतिसामान्यं वेत्तीत्येतावताऽन्येषां शङ्का निवर्तत इत्यत आह इति मुख्यतयेति

अनु०-इति मुख्यतयाऽशेषगतिसामान्यवित्प्रभुः । प्रतिजज्ञे दृढं यस्माद्देवानामपि पूर्यते ।५५५

इति प्रतिजज्ञ इति सम्बन्धः । मुख्यतये त्यनुमानादिना विना अशेषवेदगतिसामान्यवित् । देवानाम् इत्युत्तमाधिकारिणाम् । अपिः पदार्थे । शङ्केत्यर्थः । मधुनोऽपि स्यादिति यथा । पूर्यते निवार्यते । ये सूत्रकारस्य परमाप्तत्वं जानन्त्युत्तमाधिकारिणस्तेषां तदीयप्रतिज्ञामात्रेण शङ्का निवर्तत एवेति तान्प्रति पूर्वव्याख्यानम् । अन्यान्प्रति तु द्वितीयम् । तथा भाष्योक्तं गतिसामान्यश्रुतेरिति तृतीयं चेति भावः ।

२१सु०- नन्वनया पञ्चाधिकरण्या वक्तव्यस्योक्तत्वात्किमध्यायशेषेणेत्यतः प्रपञ्च्यप्रपञ्चनरूपां सङ्गतिं दर्शयन्नाह अत इति

अनु०-अतो निखिलवेदानां सिद्ध एव समन्वयः । इति सुज्ञापितार्थोऽपि पृथक् चाह समन्वयम् ।५५५

अतीतप्रबन्धेनेत्यर्थः । पृथग् विस्तरेणाध्यायशेषेणेति शेषः ।

२२सु०-तत्र प्रथमपादे अन्यत्रप्रसिद्धानां शब्दानां समन्वयोऽभिधीयते । द्वितीयेऽन्यत्रप्रसिद्धानां लिङ्गात्मकानाम् । तृतीये तत्रान्यत्रप्रसिद्धानामुभयरूपाणाम् । चतुर्थेऽन्यत्रैव प्रसिद्धानामिति उक्तम् ।

२तमेतं क्रममुपपादयन्नाह तत्रेति

अनु०-तत्र प्रथमतोऽन्यत्रप्रसिद्धानां समन्वयः । शब्दानां वाच्य एवात्र महामल-लेशभङ्गवत् ।५५५

तत्र प्रथमाध्याये, प्रथमतः प्रथमपादे, शब्दानां नामात्मकानाम्, अत्र विष्णौ । महामल्लेशभङ्गेन तुल्यं वर्तत इति तथा । यथाऽनेकेषु मल्लेषु प्रत्यर्थितयाऽवस्थितेष्वपि भगवता कृष्णेन प्रधानत्वाच्चाणूरादिमल-लानामेवादौ भङ्गो विहितस्तथेत्यर्थः । उभयत्रप्रसिद्धानां हि शब्दानां समन्वयेऽन्यत्रप्रसिदि्धनिवारणमात्रे यत्नो विधेयः । अन्यत्रप्रसिद्धानां तु भगवति प्रसिदि्धरप्युपपादनीयेति । ततः एतेषां प्राधान्यम् । लिङ्गात्मकाश्च धर्मवचना व्यवधानेनान्यबुदि्धं जनयन्ति । नामात्मकास्तु सत्त्ववचनाः साक्षादेवेति तत्समन्वये यत्नगौरवमस्तीति लिङ्गात्मकेभ्यो नामात्मकानां प्राधान्यमिति ।

२३सु०- यदि प्राधान्यादन्यत्र प्रसिद्धानां नामात्मकानां शब्दानां समन्वयः प्रथमपादे वक्तव्यः स्यात् तदा चतुर्थपादोदितस्यान्यत्रैव प्रसिद्धानां शब्दानां समन्वयस्येतोऽपि प्राधान्यात् प्राथम्यं भवेत् । अन्यत्र प्रसिद्धेरन्यत्रैव प्रसिदि्धर्बलीयसीत्यत आह इत इति

अनु०-इतोऽप्यभ्यधिकत्वेऽपि तुर्यपादोदितस्य तु ।५५५

तुर्यपादोदितस्य समन्वयस्येतो(ऽत्य)प्यभ्यधिकत्वेऽप्यसावत्राध्याये प्राथम्येन नैवोदित इति सम्बन्धः । तत्तु समन्वयादिति सङ्क्षेपेण तस्याप्यत्रोक्तत्वादञ्जसेत्युक्तम् । कुतो नोदित उत्सर्गस्यापवादविशेषसद्भावादिति तुशब्दः । तमेवापवादहेतुं दर्शयति महासमन्वय इति

अनु०-महासमन्वये तस्मिन्नाधिकारोऽखिलस्य हि । ब्रह्मैवाधिकृतस्तत्र मुख्यतोऽन्ये यथाक्रमम् । दुर्गमत्वाच्च नैवात्र प्राथम्येनोदितोऽञ्जसा ।।५५५

तर्हि न वक्तव्य एव निरधिकारिकत्वात् । न हि गायमानो बधिरेषु गायतीत्यत उक्तं ब्रह्मैवेति । नैकाधिकारिकं शास्त्रमित्यतः अन्य इत्याद्युक्तम् । सर्वाधिकारिसाधारणमर्थमादावभिधाय असाधारणं पश्चाद्वक्ष्यामीत्याशयः सूत्रकारस्य । तत्र साधारणे त्विदं तारतम्यं चिन्तितमिति । दुर्गमत्वाच्चेति हेत्वन्तरम् । प्रथमं बुद्धावनारोहादित्यर्थः । एतदुक्तं भवति । ब्रह्मादीनामेव तत्र यद्यपि मुख्याधिकारिता । तथाऽप्यस्मदादीनामीषदधिकारोऽस्त्येव । न च मन्दानामसौ समन्वयः प्रथमं बुदि्धमधिरोहति । साधारणसमन्वयज्ञानेन वैदिकव्युत्पत्त्यनुरक्ता तु बुदि्धः क्रमेण तत्राप्यवतरतीति । ततः किमित्यत आह अत इति

अनु०-अतोऽन्यत्र प्रसिद्धानां शब्दानां निर्णयाय तु । प्रवृत्तः प्रथमं देवः ५५५

प्राधान्यादतिप्राधान्यस्योपपादितत्वाच्चेत्यर्थः । तु शब्दोऽवधारणे ।

२४सु०- तत्रानन्दमयाधिकरणस्याद्यत्वे हेतुं सूचयन्नाह तत्रेति

अनु०- तत्रानन्दादयो गुणाः । ईशस्यैवेति निर्णीताः श्रुतियुक्तिसमाश्रयात् ।५५५

तत्र समन्वयप्रपञ्चने । प्रथममित्यनुवर्तते । सर्वेषु हि शुभेषु मूर्धाभिषिक्ता आनन्दविज्ञानादयः । अतो माङ्गलिक आचार्यस्तच्छब्दसमन्वयमादावाहेति ।

अन्तरधिकरणस्याकाशाधिकरणस्य चानन्दमयाधिकरणसङ्गतत्वे समाने कुतः क्रम इत्यतस्तत्र हेतुं सूचयन्नन्तरधिकरणतात्पर्यमाह देवतेति

अनु०-देवतान्तरगास्सर्वे शब्दवृत्तिनिमित्ततः । विष्णुमेव वदन्त्यद्धा ५५५

देवताः खलु जडेभ्यो मुख्याः । अतस्तद्वाचिनामाकाशादिजडवाचिभ्य उत्कर्षः । सर्वे शब्दा अद्धा वचनवृत्त्यैव नोपचारेण । कथम् । शब्दवृत्त्योर्योगरूढ्योर्निमित्तानां बहुलप्रयोगादीनां हरौ विद्यमानत्वात् ।

तत्किमन्यत्र शब्दानां वृत्तिरेव नास्ति । येन विष्णुमेव इत्यवधार्यत इत्यत आह तत्सङ्गादिति

अनु०- तत्सङ्गादुपचारतः । अन्यदेवान्वदन्तीह विशेषगुणवक्तृतः ।।४४४ विष्णुमेव परं ब्रूयुः ५५५

उपचारप्रकारश्च प्रागेव विवृतः । अक्षादिशब्दवदुभयत्र साम्येन प्रवृत्तिः किं न स्यात् इत्यत आह इहेति । इन्द्रादिशब्दा हि परमैश्वर्यादिगुणान् वदन्ति । ते च भगवत एवासाधारणा इति तमेव परं मुख्यं ब्रूयुः । इह देवतान्तरे । तथा नेति शेषः । यद्वा इह देवेषु तत्सङ्गादिति पूर्वत्र सम्बन्धः । रूढिनिमित्तातिशयस्याप्येतदुपलक्षणम् । उत्तराधिकरणेष्वप्येवं क्रमनिमित्तादिकं स्वयमूहनीयमित्याशयवानाह एवमिति

अनु०-एवमन्येऽप्यशेषतः ।५५५

विष्णुमेव परं ब्रूयुरिति वर्तते ।

२५सु०- अन्यत्रप्रसिद्धानां नामात्मकानां शब्दानामनन्तत्वात् कथं पादपरिसमाप्तिरित्याशङ्कां निराकुर्वन् प्रथमपादार्थमनूद्य द्वितीयपादस्य सङ्गतिमाह इत्यन्यत्रेति

अनु०-इत्यन्यत्रप्रसिद्धोरुशब्दराशेरशोषतः । ज्ञाते समन्वये धिष्णौ लिङ्गैर्ह्येष समन्वयः । तेषामन्यगतत्वे तु न स्यात् सम्यक् समन्वयः ।इत्येवाशेषलिङ्गानां ब्रह्मण्येव समन्वयम् । आह ५५५

समानन्यायसञ्चारविषयत्वादिति भावः । ज्ञाते प्रथमपादेन । शङ्का जायत इति शेषः । कथं (इति) । प्रायेण लिङ्गबलेन ह्येष नामात्मकशब्दसमन्वयोऽभिहितः । लिङ्गानां चान्यगतत्वं प्रतीयते । ततश्च विरुद्धत्वात् तैः प्रतीतः समन्वयः सम्यङ् न स्यादेव । न हि कृतकत्वेन नित्यत्वज्ञानं सम्यगुत्पद्यते । इति शब्दः शङ्कासमाप्तौ । तत्परिहाराय अन्यत्रप्रसिद्धानामशेषलिङ्गानाम् । आह द्वितीयपादे ।

नन्वेवं तर्हि यानि अन्तस्तद्धर्मोपदेशादित्यादौ समुद्रान्तस्थत्वादीनि लिङ्गानि साधनत्वेनोक्तानि तेषामिह विचारः करणीयः । न चैवम् । किन्तु यान्युक्तानि न तानि विचार्यन्ते । यानि च विचार्यन्ते न तान्युक्तानि । उच्यते । सर्वश्रुतिगताः सर्वेऽप्यन्यत्र प्रसिद्धाः नामात्मकाः शब्दा भगवद्विषया एव तत्र तत्र श्रुतैः सर्वैर्लिङ्गैरिति हि प्रथमपादस्यार्थः । तत्र यानि लिङ्गान्यसन्दिग्धानि तानि विहायेतराणि विचार्यन्त इति को विरोधः । अत एवाशेषत इत्युक्तं प्राक् ।

२६सु०- तृतीयपादस्य प्रथमद्वितीयाभ्यां सङ्गतिमाह उभयेति

अनु०-उभयगतत्वं च स्यादतो लिङ्गशब्दयोः । इति संशयनुत्यर्थम् ५५५

भगवत्तदितरविषयत्वम् । अतोऽन्यत्रप्रसिद्धानां भगवत्परत्वस्य समर्थनात् । लिङ्गात्मकानां च शब्दानाम् ।

नन्वन्यवाचित्वनिरासोऽपि तत्रैव नेतर इत्यादिना विहित एव । तत्कथं शङ्कोदयः । मैवम् ।

अन्यत्र तात्पर्याभावो हि नेतर इत्यादिना दर्शितः । शक्तिस्तूभयत्र स्यादेव । तर्हि त एव पुनर्विचार्याः । सत्यम् । तेष्वेव यत्र यत्र विचारप्राप्तिस्ते विचार्यन्ते । यदा यत्रानुपपत्त्यादीनां सञ्चारः सुगमस्तान्विहायान्यत्रोभयगतत्वं शङ्केतैवेति युक्तमुक्तम् । तथा च तत्त्वित्यवधारणानुपपत्तिरिति शङ्काशेषः । इत्याशङ्कानिवृत्त्यर्थं तृतीयपादमारब्धवानिति शेषः । इत्याहेति वक्ष्यमाणेन वा सम्बन्धः । कथमियमाशङ्का तृतीये परिहृतेत्यतस्तात्पर्यमाह उभयत्रेति

अनु०- उभयत्र प्रतीतितः । शब्दानां वर्तमानानां सलिङ्गानां विशेषतः । समन्वयो हरावेव ५५५

हरौ तदितरत्र च । प्रतीतितो न तु वस्तुतो वर्तमानानां सलिङ्गानां शब्दानां नाम्नां लिङ्गानां च हरावेव विशेषतः परममुख्यया वृत्त्या तात्पर्येण च समन्वयः । कुत इत्यत आह यदिति

अनु०-यन्नैवान्यत्र मुख्यतः । शब्दा लिङ्गानि च ५५५

यद्यस्माद्वर्तन्त इति शेषः । एतदपि कुत इत्यत आह यत इति

अनु०-यतो नैवान्यत्र स्वतन्त्रता ।५५५

स्वतन्त्रता अस्तीति शेषः । स्वातन्त्र्याभावेऽपि कुतोऽन्यत्र शब्दानां मुख्यवृत्त्यभाव इत्यत आह अस्वतन्त्रेष्विति ।

अनु०-अस्वतन्त्रेषु शब्दस्य वृत्तिहेतुर्न मुख्यतः । यतोऽतो ५५५

नन्वन्येषामस्वतन्त्रत्वात् तेषु मुख्यतः शब्दप्र वृत्तिहेतो र्गुणादेरभावात् मुख्यतः शब्दा वर्तन्त इति चेत् । मा वर्तिषत ।

तथाऽपि विशेषतः समन्वयो हरावेवेत्येतत् कुत इत्यत आह अत इति । इतरस्य मुख्यार्थत्वाभावादित्यर्थः ।

भाव्यं खलु शब्दस्य मुख्यार्थेन । अन्यथा तदपेक्षस्यामुख्यस्यानुपपत्तेः । तथा च द्वयोः प्रसक्तयोः एकस्य मुख्यार्थत्वानुपपत्तौ इतरस्य मुख्यार्थत्वम् आवश्यकमेव । यदधीनास्त इत्यादिना युक्त्यन्तरमाह ।

अनु०- यदधीनास्ते शब्दार्थत्वमुपागताः ।अत्यल्पेनैव शब्दस्य वृत्तिहेतुगुणेन तु ।अयो यथा दाहकत्वं स एवेशः स्वतन्त्रतः ।मुख्यशब्दार्थ इति हि स्वीकर्तव्यो मनीषिभिः । इत्याह ५५५

ते भगवतोऽन्ये पदार्था भगवदपेक्षया अत्यल्पेनैव शब्दप्रवृत्तिहेतुना गुणादिना यस्मिन्भगवत्यायत्ताः सन्तः शब्दार्थत्वमुपगताः भगवानेव ईशो निरवधिकशब्दप्रवृत्तिनिमित्तवान् । स्वतन्त्रतश्च मुख्यशब्दार्थ इति हि स्वीकर्तव्यः । इतरेषु शब्दप्रवृत्तिनिमित्तान्यल्पान्येव तान्यपि भगवदधीनानि । भगवति तु निरवधिकान्यपराधीनानि चेत्येतदसिद्धमित्यत उक्तं मनीषिभिरिति । श्रुत्यादिपरिचयवदि्भः । यो यदधीनः शब्दार्थः सोऽमुख्य इतरस्तु मुख्य इत्यत्र दृष्टान्तः । अयो यथाऽग्न्यधीनं सद् दाहकत्वं दाहकशब्दार्थत्वमुपागतम् अत एव दहतीति शब्दस्तस्मिन्नमुख्योऽग्नौ तु मुख्यस्तथेत्यर्थः । अत्रेतरस्यामुख्यार्थत्वमनूद्यत एवेति न पुनरुक्तिः । इत्याह तृतीयपादेनेति शेषः ।

२७सु०- चतुर्थपादस्य सङ्गतिं करोति एवं चेति

अनु०- एवं च शब्दानां नारायणसमन्वये । सिद्धेऽप्यशेषशब्दानां न कथञ्चन युज्यते । विरोधादवरत्वादेरपि प्राप्तिर्यतो भवेत् । इति चेत् ५५५

एवं चे त्यस्यैव विवरणमतीतेन पादत्रयेण केषाञ्चिच्छब्दानां नारायणसमन्वये सिद्धेऽपीति । अशेष शब्दानां नारायणे समन्वयो न युज्यते । यः प्रतिज्ञातो दुःखिबद्धावरादिशब्दानां कर्मादिविषयाणां च कथञ्चन योगेन रूढ्या वा प्रवृत्त्यनुपपत्तेरिति शेषः । कथम् । यतोऽवरादिशब्दवाच्यत्वे भगवतोऽवरत्वादेर्दोषस्य प्राप्तिर्भवेत् । तस्याश्च सर्वप्रमाणविरोधात् । कर्मक्रमादिविरोधाच्चेति । इति चेत् तत्र प्रतिविहितं सूत्रकारेणेति शेषः ।

कथमित्यतः प्रथमाधिकरणतात्पर्यमाह अवरत्वादीति

अनु०- अवरत्वादि द्विविधं ह्युपलभ्यते ।५५५

अवरादिशब्दप्रवृत्तिनिमित्तमुपलभ्यते प्रमाणैः । हि शब्दस्तेषां प्रसिदि्धं द्योतयति । कथं द्विविधमित्यत आह परस्येति

अनु०-परस्यावरताहेतुर्यः स्वयं पर एव सन् । सोऽपि ह्यवरशब्दार्थो यथा राजा जयी भवेत् । अन्योऽवरत्वानुभवी ५५५

स्वयं पर एव सन्निति न प्रवृत्तिनिमित्तकथनं किन्तु स्वस्यावरत्वाभावेऽपीति प्रदर्शनार्थम् । परस्मिन्नवरत्वादिधर्मनियन्तृत्वमेकं निमित्तमित्यर्थः । तस्य प्रमितत्वदर्शनं यथेति । परगतस्य जयस्य राजाधीनत्वेन यथा राजा जयिशब्दवाच्यो भवेत् तथेत्यर्थः । अवरत्वानुभवी अन्योऽवरशब्दार्थः । अवरत्वादिमत्त्वम् अपरं निमित्तमिति यावत् । एतच्च सुप्रसिद्धमिति न प्रमाणमुक्तम् । ततः किं प्रकृत इत्यत आह तयोरिति

अनु०-तयोः पूर्वोऽस्ति केशवे ।५५५

तयोः प्रवृत्तिहेत्वोर्मध्ये । तेनावरादिशब्दवाच्यत्वं चेति शेषः । कुतः पूर्व एवाङ्गीक्रियते न द्वितीय इत्यत आह द्वितीय इति

अनु०-द्वितीयो जीव एवास्ति ५५५

जीव इति जडस्याप्युपलक्षणम् । तथा च सतीश्वरत्वहानिः स्यादित्यर्थः । अधिकरणफलमाह स्वातन्त्र्यादिति

अनु०- स्वातन्त्र्यान्नैव दूषणम् । हरेः ५५५

परगतावरत्वादौ स्वातन्त्र्यस्यैव निमित्तत्वाङ्गीकाराद्धरेरवरत्वादिकं दूषणं न प्रसज्यत इति । एवमुत्तराधिकरणतात्पर्यमपि वक्तव्यम् ।

२८सु०- प्रथमाध्यायार्थानुवादेन द्वितीयाध्यायस्य सङ्गतिमाह एवमिति

अनु०- एवमशेषेण सर्वशब्दसमन्वये । उक्ते विरोधहीनस्य स्यात्समन्वयता यतः । अतोऽशेषविरोधानां कृतेशेन निराकृतिः ।५५५

सर्वशब्दार्थविवरणम् अशेषेणेति । उक्ते सति द्वितीयेऽशेषविरोधानां निराकृतिरीशेन कृतेति सम्बन्धः । विरोधहीनस्यैव समन्वयस्य ।

२९सु०-तृतीयाध्यायस्य सङ्गतिमाह समन्वयेति

अनु०- समन्वयाविरोधाभ्यां सञ्जाते वस्तुनिर्णये ।५५५

तदर्थयोरध्याययोरुपलक्षणमेतत् । वस्तुनिर्णये ब्रह्मनिर्णये । किं मया कार्यमिति

अनु०-किं मया कार्यमित्येव स्याद्बुदि्धरधिकारिणः ।५५५

अयमर्थः । यद्यपि ब्रह्मविचारः कर्तव्य इत्युक्तम् । कृतश्चासौ । तथाऽपि साधनफलविचारसहितस्य ब्रह्मविचारस्य कर्तव्यतयोक्तत्वात्कृतब्रह्मविचारस्याधिकारिणो यन्मया कार्यं साधनं तत्किं कथम्भूतमिति । बुदि्धः स्यादिति । फलविषये कुत एवं बुदि्धर्न स्यादिति चेत् स्यादेव । किन्तु फलापेक्षया साधनस्य पूर्वभावित्वात् तद्विषयैवादौ स्यात् । तदिदमुक्तम् एवशब्देन । तदर्थं तृतीयोऽध्यायः प्रवृत्त इति शेषः ।

३०सु०- तद्गतानां त्रयाणां पादानां प्रागुक्तामेव सङ्गतिं स्फुटीकरोति तत्रेति

अनु०-तत्र भक्तिविधानार्थमभक्तानर्थसन्ततौ । उक्तायां भक्तिदार्ढ्याय प्रोक्तेऽशेषगुणोच्चये । वक्तव्योपासना नित्यं कर्तव्येत्यादरेण हि ।५५५

तत्र तृतीयेऽध्याये । भक्तिविधानार्थं भक्तयुत्पादनार्थं वैराग्यार्थमिति यावत् । अभक्तानां काम्यार्थकर्मिणां पापिनां द्वेषिणां च । उक्तायां प्रथमपादेन । अशेषगुणोच्चये परमेश्वरस्य प्रोक्ते द्वितीयेन । उपासनाऽस्मिन्पादे वक्तव्यावसरप्राप्ता । ननूपासनायां को भक्तेरुपयोगो यतस्तदानन्तर्यमस्येत्यत आह नित्यमिति । यस्मादुपासना नित्यमादरेण कर्तव्या । आदरनैरन्तर्याभ्यामेव संस्कारातिशयस्योत्पादात् । आदरनैरन्तर्ये चोपासनायां नाभक्तस्य भवतः । इति तस्मादिदानीमुपासना वक्तव्येति सम्बन्धः ।

३१सु०- एवं तर्ह्युपासनैव विचारणीया । सर्वशास्त्रपरिज्ञानं प्रथमाधिकरणे कस्माद्विचार्यत इत्यत आह सेति

अनु०-सोपासना च द्विविधा शास्त्राभ्यासस्वरूपिणी । ध्यानरूपा परा चैव ५५५

या वक्तव्यतयाऽवसरप्राप्ता सा चोपासना द्विविधैव । न त्वेकरूपैव । कथम् । एका शास्त्राभ्यासस्वरूपिणी । परा च ध्यानरूपा । अतो युक्तः प्रथमाधिकरणस्यात्रान्तर्भावः । तथाऽप्ययं क्रमः कुतः । ध्यानस्य शास्त्राभ्याससाध्यत्वात् । तदिदमुक्तं परेति । ध्यानसमाध्योरनतिभिन्नत्वाद्ध्यानशब्देन समाधिरपि गृह्यते । धारणाप्रत्याहारप्राणायामाऽऽसनयमनियमानामपि उपासनाभेदानां सत्त्वात् कथं द्वैविध्यमित्यत आह तदङ्गमिति

अनु०- तदङ्गं धारणादिकम् ।५५५

तस्य ध्यानस्याङ्गमेव न तु स्वतन्त्रमुपासनम् । योगशास्त्रे चैतत् स्पष्टमवगन्तव्यम् । शास्त्राभ्यासस्य ध्यानाङ्गत्वेऽपि स्वतन्त्रोपासनत्वं चास्ति । ब्रह्मसाक्षात्कारहेतुत्वात् । चित्तवृत्तिनिरोधा(कत्वा)च्च । यच्चोक्तम् । अथवा सततं शास्त्रविमर्शेन भविष्यती ति ।

३२सु०- किमतो यद्युपासनावसरप्राप्ता द्विविधा चेति । तत्राह तथेति

अनु०-तथोभयात्मकं चैव पादेऽस्मिन् बादरायणः । आहोपासनमद्धैव विस्तराच्छतिपूर्वकम् ।५५५

तथा तस्मादवसरप्राप्तत्वात् । अस्मिन्नेवेति सम्बन्धः । उपासनमेवेति च (वा) । तेन परेषामिदानीं तु प्रतिवेदान्तं विज्ञानानि भिद्यन्ते न वेति विचार्यत इति पादार्थकथनं निराकरोति । तथा हि । किं भेदाभेदौ, विरोधाविरोधौ, उत विलक्षणत्वाविलक्षणत्वे । नाद्यः । गतार्थत्वात् । द्वितीये ब्रह्मणोऽखण्डत्वेन प्राप्त्यभावः ।

सगुणब्रह्मविषया प्राणादिविषया चेयं चिन्तेति चेन्न । प्रकृतविषयप्रयोजनविरुद्धत्वेनाकर्तव्यत्वादिति । अद्धा उपयुक्तप्रमेयेण सह । अत एव विस्तरात् ।

अनेन केषाञ्चिदधिकरणानामनन्तर्भावशङ्का निराकृता भवति । श्रुतिग्रहणमुपलक्षणम् । अत्र सङ्गतिकथनप्रस्तावेऽपि केषाञ्चित्सूत्राणामर्थव्याख्यानं सङ्गतिसमर्थनार्थमेवेति न दोषः ।

३३सु०- एवं सङ्गतिमभिधायैतत्पादाधिकरणेषु पूर्वपक्षयुक्तः सिद्धान्तयुक्तश्च सङ्ग्रहेणाह पृथग्दृष्टिरित्यादिना ।

अनु०-पृथग्दृष्टिरशक्यत्वमनिर्णीतिः समुच्चयः । विशेषदर्शनं कार्यलेपो नानोक्तिराशुता । विभ्रमोऽपाकृतिर्लिङ्गमनवस्था विशेषिता । अप्रयोजनता चातिप्रसङ्गो दूरसंश्रयः । विशिष्टकारणं चेष्टा दृष्टवैरूप्यमुन्नतिः । अनुक्तिरप्रयत्नत्वं दृढबन्धपराभवौ । पुंसाम्यं प्राप्तसन्त्यागः कारणानिर्णयो भ्रमः । विशेषदर्शितालापौ गुणसाम्यं पृथग्दृशिः । अगम्यवर्त्मसन्धानमिष्टं फलमकल्पना । शुद्धवैरूप्यमङ्गत्वमविशोषदृशिः क्रिया । युक्तयः पूर्वपक्षस्थास्सुज्ञेयत्वं विधिक्रिया । माहात्म्यमल्पशक्तित्वं यथायोग्यफलं भवः । फलसाम्यं विशेषश्च गुणाधिक्यं प्रधानता । यथाशक्ति क्रिया सन्धिः प्रमाणबलमानतिः । कारणं कार्यवैशेष्यं स्वभावो वस्तुदूषणम् । प्रतिक्रियाविरोधश्च प्रतिसन्धिरनूनता । संस्कारपाटवं स्वेच्छानियतिर्वस्तुवैभवम् । विशेषोक्तिरमानत्वं प्राधान्यं प्रीतिरागमः । सुस्थिरत्वं कृतप्राप्तिरनादिगुणविस्तरः । साधनोत्तमता नानादृष्टिशिष्टिरनूनता । अविघ्नत्वाविरोधौ च गुणवैशेष्यमागमः । सिद्धान्तनिर्णया ह्येता युक्तयोऽव्याहताः सदा ।।५५५

अव्याहताः सदेति सिद्धान्तयुक्तित्वसमर्थनम् ।।

।। इति न्यायमालास्थलानि ।।

।। अथ सर्ववेदा(न्तप्रत्यया)धिकरणम् ।।

ब्र०सू०- ॐ सर्ववेदान्तप्रत्ययं चोदनाद्यविशेषात् ॐ ।।

३४सु०- अत्र ध्यानोपासनार्थिभिः किं स्वस्वशाखा एवाध्ययनश्रवणमननैर्ज्ञातव्याः किंवा सर्वेऽपि वेदा इति संशये शाखाभेदस्य सुप्रसिद्धत्वादन्यथा तदनुपपत्तेः प्रथमपक्ष एव ज्यायानिति प्राप्ते सिद्धान्तितं सर्ववेदान्तप्रत्ययमिति । तत्र सर्वशब्दोऽसङ्कुचितवृत्तिरिति प्रतीतिनिरासाय व्याचष्टे यथाशक्तति ।

अनु०-यथाशक्तयखिलान्वेदान्विज्ञायोपासनं भवेत् ।५५५

विज्ञायावस्थितस्येत्यध्याहारात् समानकर्तृकतासिदि्धः । उपासनं कुर्वाणो भवेदिति वा । उपासनं कुर्वीतेति वा । भवेदित्यस्योत्तरवाक्येऽन्वयः । अत्र यथाशक्तयखिलान्वेदान्विजानीयादित्येव वक्तव्यम् । तथाऽप्यत्रोच्यमानं सर्वपरिज्ञानं ध्यानोपासनाङ्गमिति दर्शयितुमेवमुक्तम् । ततश्च परेत्युक्तं विवृतं भवति ।

३५सु०- यथाश्रुत एवार्थोऽस्तु किं विशेषणेनेत्यत आह तत्रेति

अनु०-तत्राखिलस्य विज्ञप्तिः सम्यग्ब्रह्मण एव हि । तदन्येषां यथायोगमखिलज्ञप्तिरिष्यते ।५५५

तत्रोपासकेषु यस्मात् सम्यग् अखिलस्य वेदस्य विज्ञप्तिर्ब्रह्मण एव युक्ता भवेन्नान्येषां तस्मादन्येषां यथायोगं यथाशक्तयेवाखिलज्ञप्तिरेष्टव्या । एतदुक्तं भवति । सर्वाधिकारिसाधारणं तावदिदं सूत्रम् । चोदनाद्यविशेषादियुक्तिभिस्तदवगमात् । संशयपूर्वपक्षासङ्गतत्वप्रसङ्गाच्च । न च सर्वेषां सर्ववेदविज्ञानं सम्भवति । वेदानामनन्तत्वात् । अल्पप्रज्ञादिमत्त्वाच्च पुंसाम् । ततो युक्तमुक्तमिति ।

यद्वा प्रथमवाक्य एव भवेदित्यनेनैवैषोऽर्थोऽभिहितः । यस्मादेवमेवोपपन्नं भवेदिति । ततः कस्य कदृशी शक्तिरिति जिज्ञासायामिदं वाक्यम् । हि शब्दः प्रसिद्धौ । योगो योग्यता । ज्ञप्ति र्ज्ञप्तिशक्तिः ।

३६सु०- उपासनायोग्यतासम्पत्तये खल्वत्र सर्वविज्ञानमुच्यते । न चाल्पवेदज्ञस्य सा भवति सर्वैश्च वेदैः परमो हि देवो जिज्ञास्योऽसौ नाल्पवेदैः प्रसिद्ध्येदि त्यादिश्रुतेः । अतः सर्वशब्दो मुख्यार्थ एव व्याख्यातव्यः । अत एव यद्यप्यस्मदादीनामस्मिञ्जन्मनि सर्ववेदज्ञानमसम्भवि । तथाऽपि तादृशं जन्म कल्पनीयं यत्रेदं सम्भवतीत्यत आह तावतेति

अनु०-तावतोपासने योग्यो भवेदेवाखिलः पुमान् ।५५५

यथाशक्ति विज्ञानमात्रेण । अयमभिसन्धिः । ध्यानोपासने वेदज्ञानस्य कथमुपयोगः । ध्येयाज्ञाने ध्यानायोगादिति चेत् । तर्हि सर्वेषां सर्ववेदार्थध्यानाभावस्य वक्ष्यमाणत्वान्न सर्ववेदज्ञानमुपयुक्तम् । सत्यम् ।

तथाऽप्यधिगतैकशाखस्य शाखान्तरेऽन्यथोक्तिशङ्कया ध्यानासम्भवात् सर्व(वेद)परिज्ञानमावश्यकमिति चेन्न । गतिसामान्यानुमानेनैव शङ्कानिरासस्योक्तत्वात् । अन्यथा परस्परविरोधेन वेदाप्रामाण्यापत्तेः । ततः श्रुतिर्यथाशक्तत्येव व्याख्येयेति ।

३७सु०- यथाशक्ति वेदज्ञानं भगवदुपासनोपयुक्तं न सर्ववेदज्ञानावश्यम्भाव इत्यत्र पुराणवाक्यमपि पठति महत्त्वस्येति

अनु०-महत्त्वस्य परं पारं विदित्वैव जनार्दनः । स्तोष्यतामेति तुष्टत्वमिति नास्त्येव नारद । किन्तु निश्चलया भक्तया ह्यात्मज्ञानानुरूपतः । यः स्तोष्यति सदा भक्तस्तुष्टस्तस्य सदा हरिः । इत्यादिवाक्यसन्दर्भाद्यथायोग्याखिलज्ञता ।।५५५

महत्त्वस्य परं पारं विदित्वा इति सर्ववेदज्ञत्वमुच्यते । वेदेन विना भगवन्महत्त्वस्य ज्ञातुमशक्यत्वात् । स्तोष्यतामिति ध्यानस्याप्युपलक्षणम् । समानन्यायत्वात् । नास्त्येवेति नियमनिषेधः । यथायोग्याखिलज्ञता ध्यानोपयोगिनीति विज्ञायत इति शेषः ।

यथायोग्येति कथम् । अव्ययीभावस्य नपुंसकत्वेन यथायोग्यमिति भाव्यम् । सत्यम् । यथायोग्याखिलज्ञतेति समासोऽयमित्यदोषः । यद्वा यथा यादृशी योग्या तथैवेति भिन्ने एवैते पदे ।

३८सु०- नन्वत्रात्मज्ञानमेवोपासनोपयोगित्वेनोच्यते । न तु यथाशक्तिज्ञानम् । अतो न प्रकृतोपयोगीदं वाक्यमित्यत आह आत्मेति

अनु०-आत्मज्ञानानुरूपत्वं यथाशक्तिविचारणात् ।५५५

अत्रोपासनस्यात्मज्ञानानुरूपत्वं नाम यथाशक्ति वेदविचारणाद्भावित्वमेव । अन्यथा वाक्यस्यासङ्गतत्वप्रसङ्गादिति भावः । सर्वज्ञाननियमे निराकृते किन्त्वि त्याशङ्कायां यथाशक्तिज्ञानं हि वक्तव्यम् । न त्वात्मज्ञानम् । न हि परज्ञानं प्राङ् निराकृतम् । तस्मादात्मज्ञानं नामात्मयोग्यं ज्ञानमित्येव व्याख्येयमिति ।

३९सु०- कुतः सर्ववेदज्ञानमित्यतश्चोदनाद्यविशेषादित्युक्तम् । तत्र शाखाभेदस्य सुप्रसिद्धत्वाच्चोदनादिकमपि विशेषनिष्ठं व्याख्यातव्यमित्यतो युक्तयन्तरमाह सूत्रकारः-

ब्र०सू०- ॐ स्वाध्यायस्य तथात्वेन हि समाचारेऽधिकाराच्चेति ॐ ।।

तत्र हीत्यन्तं व्याचष्टे वेद इति

अनु०-वेदः कृत्स्नोऽधिगन्तव्यः स्वाध्यायाध्ययनं भवेत् । इत्यादिवाक्यवैयर्थ्यमन्यथा न निवार्यते ।५५५

अनेन वेदः कृत्स्नोऽधिगन्तव्यः सरहस्यो द्विजन्मने ति स्मृतिमुपादत्ते । स्वाध्यायाध्ययनं कर्तव्यं भवेदित्यनेन स्वाध्यायोऽध्येतव्य इति श्रुतिम् । अन्यथा स्वस्वशाखामात्रज्ञानाङ्गीकारे ।

एतदुक्तं भवति । स्वाध्यायस्य स्वाध्यायविधेः तथात्वेन सामान्यतः सर्ववेदा

ध्ययनविधायकत्वेन हेतुना सर्वज्ञानमङ्गीकरणीयम् । अध्ययनस्यार्थज्ञानपर्यन्ततास्थितेः । स्वस्वशाखामात्रज्ञानाङ्गीकारे चास्य विधेर्वैयर्थ्यापत्तेः । न च वाच्यं शाखाभेदस्य प्रसिद्ध्या स्वाध्यायपदमपि तथैव व्याख्येयमिति । स्मृत्यनुरोधेनैव श्रुतिव्याख्यानस्य न्याय्यत्वात् । स्मृतौ च कृत्स्नपददर्शनात् । शाखाभेदस्याशक्तिनिमित्तत्वोपपत्तेरिति ।

४०सु०- ननु श्रुत्यनन्तरं हिशब्देन स्मृतिः सूत्रकृतोपात्ता तत्कथमत्र विपर्ययः । उच्यते । आकाङ्क्षाक्रमेण सूत्रम् । व्याख्यानं तूपोद्घातप्रक्रिययेति न विरोधः । श्रुतिस्मृतिबलादेव यथाशक्ति सर्वविज्ञानस्यैव निश्शङ्कताहेतुत्वं कल्प्यते । भूयोदर्शनं चानुमानाङ्गमिति सुप्रसिद्धम् ।

४१सु०- आह नाध्ययनविधिप्रयुक्तमध्ययनम् । किन्त्वध्यापनविधिप्रयुक्तमेव । अध्ययनविधेर्नियोज्यरहितत्वात् । न ह्यत्र स्वर्गकामो यजेतेतिवत् कश्चिन्नियोज्यः श्रूयते ।

नापि विश्वजिदादाविव कल्पयितुं शक्यते । अध्यापनविधिनैवाध्ययनसिद्धौ कल्पकाभावात् ।

न चाध्यापनविधिरपि नियोज्यरहित इति वाच्यम् । आचार्यकरणकामस्य तत्र नियोज्यत्वात् ।

अष्टवर्षं ब्राह्मणमुपनयीतेत्यात्मनेपदश्रवणात् । सम्माननोत्सञ्जनाचार्यकरणज्ञानभृतिविगणनव्ययेषु निय इत्याचार्यकरणे नयतेरात्मनेपदविधानात् । तमध्यापयीतेत्युपनयनाध्यापनयोरेककर्तृकताप्रतीतेः । न ह्यध्यापनमध्ययनेन विना भवतीति स्वसिद्धये परा(पेक्ष क्षेप)लक्षणेनोपादानेन अध्यापनविधिरेवाध्ययनं प्रयुङ्क्ते ।

किञ्चाध्ययने सति विधिज्ञानं ततश्चाध्ययनमितीतरेतराश्रयत्वं स्यात् । अतो नैतद्वाक्योदाहरणमत्र सङ्गतमिति ।

उच्यते । स्यादेवं यद्यध्यापनविधिप्रयुक्तमध्ययनं स्यात् । न चैवम् । अध्यापनस्य जीविकार्थत्वात् । त्रीणि कर्माणि जीविकेति वचनात् । अध्ययनस्य च नित्यत्वात् । योऽनधीत्य द्विजो वेदानि त्यकरणे प्रत्यवायश्रवणात् ।

न च नित्यमनित्येन प्रयुज्यते । किञ्चैकस्य माणवकस्याध्यापनेन चरितार्थत्वे माणवकान्तरस्याध्ययनप्रसङ्गः । यो येनोपनीतः स तेनाध्यापनीय इति चेत् । तर्ह्युपनायके परेतेऽध्ययनाभावः स्यात् । यत्पुनरितरेतराश्रयत्वमुक्तं तत् प्रातःसन्ध्यामुपासीतेत्यादावपि समानम् । अयमप्याचार्यस्यैव विधिः । शौचाचारांश्च शिक्षयेदित्यादेरिति चेन्न । आचार्ये परेते तदभावापातात् । अतोऽध्ययनादिविधिं वृद्धाः कथञ्चिन्माणवकं बोधयन्तीत्यङ्गीकार्यमित्यलम् ।

४२सु०- समाचारेधिकाराच्च इत्येतद्व्याचष्टे अद्यापीति

ब्र०सू०- ॐ समाचारेऽधिकाराच्च ॐ ।।

अनु०-अद्यापि तेन देवाद्याः ृण्वते मन्वते सदा ।ध्यायन्ति च यथायोगं ५५५

यतः सर्वविज्ञानमावश्यकम्, तेनैव हि कारणेन देवाद्या अद्यापि श्रवणमनने कुर्वन्ति सदा ध्यायन्ति च । अन्यथा महामतीनां तेषामेकैकशाखाश्रवणादेरल्पीयसैव कालेन कर्तुं शक्यत्वेनाद्यापि तत्करणं न स्यादिति । यथोयोगं यथाशक्तति प्रत्येकं विशेषणम् । ृण्वत इत्यात्मनेपद उक्तम् । समाचाराच्चेत्येवोक्ते देवादीनां वेदाधिकारित्वाभावात् कथमेतदित्यतो देवताधिकरणन्यायं मा विस्मार्षीरिति सूचयितुं सूत्रकृता समाचारेऽधिकाराच्चेत्युक्तम् ।

४३सु०- यदि ब्रह्मसाक्षात्कारवन्तोऽपि देवाद्याः श्रवणाद्यनुतिष्ठन्ति तर्हि तस्य निरवधिकत्वं प्रसक्तमित्यत आह तथाऽपीति

अनु०-तथाऽप्यावस्तुनिर्णयात् । श्रवणं मननं चैव कर्तव्यं सर्वदैव हि ।५५५

यद्यपि सूत्रकारेण देवाद्याचारः प्रमाणीकृतस्तथाऽपि, वस्तु परब्रह्मादिकम् । निर्णयो यथार्थः परोक्षो निश्चयः । प्रथमस्यैवशब्दस्यावस्तुनिर्णयादेवेति सम्बन्धः । वस्तुनिर्णयहेतुत्वाच्छ्रवणादेरिति हि शब्दार्थः ।

४४सु०-वस्तुनिर्णयपर्यन्तं श्रवणमनने कर्तव्ये इत्यसत् । निर्णीतेऽप्यर्थे पुनः कारणान्तरोपनिपातेन संशयाद्युत्पादस्य दर्शनेन वस्तुनिर्णयस्य अवधारयितुम् अशक्यत्वादित्यत आह मतीति

अनु०-मतिश्रुतिध्यानकालविशेषं गुरुरुत्तमः ।वेत्ति तस्योक्तमार्गेण कुर्वतः स्यादि्ध दर्शनम् ।५५५

मतिः मननं श्रुतिः श्रवणम् । उत्तमः शिष्ययोग्यताभिज्ञः । कुर्वतः श्रवणादिकम् । दर्शनं ब्रह्मसाक्षात्कारः । एतदुक्तं भवति । ब्रह्मदर्शनार्थं हि श्रवणादिकम् । न च तद्यथाकथञ्चिदनुष्ठितं तत्साधनम् । किन्तु शिष्ययोग्यताभिज्ञगुरुप्रदानपूर्वकमेवेति वक्ष्यति । अतस्तादृशो गुरुरेव श्रवणादिकालविशेषमुपदेक्ष्यति । यतः परं कारणशतोपनिपातेऽपि न संशयाद्युत्पादः स्यादिति ।

४५सु०- देवाद्याः श्रवणादिकमद्यापि कुर्वन्तीति न युक्तम् । स्यादि्ध दर्शनमिति श्रवणादेस्तत्त्वदर्शनसाधनत्वस्योक्तत्वात् । देवादीनां च तत्त्वदर्शनस्यौत्पत्तिकत्वात् । यथोक्तं नैव देवपदं प्राप्ता ब्रह्मदर्शनवर्जिताः इत्यादि । न च प्राप्तसाध्यः साधनमनुतिष्ठतीत्यत आह श्रवणमिति

अनु०-श्रवणं दृष्टतत्त्वस्य मननं ध्यानमेव च । विशेषानन्दसम्प्राप्त्या(प्त्यै) ५५५

दृष्टतत्त्वस्यापि पुंसः श्रवणं मननं ध्यानं च विशेषानन्दसम्प्राप्त्यै युज्यत एवेति योजना । एवं तर्हि श्रवणादेर्दर्शनसाधनत्वोक्तिर्व्याहन्यत इत्यत आह अन्यस्येति

अनु०-अन्यस्यैतानि दृष्टये ।५५५

अदृष्टतत्त्वस्यैतानि श्रवणादीनि दृष्टये भवन्ति । यथा खलु समुच्चयवादिनां ज्ञानात्पूर्वाणि कर्माणि ज्ञानार्थानि । ततः पराणि तु मोक्षार्थानि । यथा च सकामानि कर्माणि संसारकारणानि निष्कामानि तु ज्ञानकारणानि । तथा श्रवणादीन्यदृष्टतत्त्वस्य ज्ञानार्थानीति न तदुक्तिव्याघातः । दृष्टतत्त्वस्य तु विशेषानन्दार्थानीति देवादीनां तदनुष्ठानं च युक्तम् । समाचारकथनं च यथाशक्ति वेदार्थश्रवणमननयोः कर्तव्यतामत्रोपोद्बलनाय कृतमिति नासङ्गतम् । विशेषानन्दं तु वक्ष्यामः ।

४६सु०- शिष्ययोग्यताभिज्ञगुरूपदेशानुसारेण श्रवणादिकं कर्तव्यमित्ययुक्तम् । तादृशस्य गुरोर्दुर्लभत्वेन श्रवणाद्यभावापत्तेः । लभ्यमानोऽप्यसावनुष्ठितश्रवणादिना आध्यात्मिकशक्तिसम्पन्नेनैव शिष्येण लभ्यते नान्येन । तथा चान्योन्याश्रय इत्यत आह यदीति

अनु०-यदि तादृग्गुरुर्नास्ति निर्णीतश्रवणादिकम् । तत्सिद्धान्तानुसारेण निर्णयज्ञात्समाचरेत् ।५५५

द्विविधं शास्त्रं निर्णीतं निर्णेतव्यं च । तत्राद्यं ब्रह्मसूत्रादिकं, द्वितीयं वेदादिकम् । तत्र निर्णीतस्य श्रवणादिकं समाचरेत् । सर्वज्ञानां सिद्धान्तानुसारेण यो निर्णयं जानाति तस्मात् । इदमुक्तं भवति । मुख्यस्य गुरोः प्रथममलाभेऽपि न श्रवणाद्यभावापत्तिः । अमुख्यादपि गुरोस्तदुपपत्तेः । तत्र मुख्यवदमुख्यस्य अतिगहनवेदादिव्याख्यानसामर्थ्याभावेऽपि निर्णीतव्याख्यानमुपपद्यत एव ।

न च निर्णीतशास्त्रस्यापि व्याख्यानविप्रतिपत्त्याऽभिप्रायो दुरधिगम इति वाच्यम् । सर्वज्ञप्रणीतोपायग्रन्थानुसारेणामुख्यस्यापि गुरोस्तदवगमसम्भवात् । एवं च अमुख्ये श्रवणादावनुष्ठिते मुख्योऽपि गुरुर्लभ्यत इति ।

४७सु०- सर्वज्ञस्य गुरोः । श्रवणाद्यङ्गत्वे तदभावे श्रवणाद्यभाव एव कुतो नाङ्गीक्रियते किमनेन अमुख्येन श्रवणादिना । सर्वज्ञगुरुप्राप्तिस्तु पुण्योपचयेनापि भविष्यतीत्यत आह श्रवणादीति

अनु०-श्रवणादि विना नैव क्षणं तिष्ठेदपि क्वचित् ।५५५

सन्ति तावत् सर्वदा श्रवणादिकं कर्तव्यं क्षणमपि न त्याज्यमित्येवमर्थाः श्रुतिस्मृतयः स्वाध्यायप्रवचने एवेति नाको मौद्गल्य इत्याद्याः । तत्र च सर्वज्ञो गुरुरङ्गम् । तदलाभे तु गुणे त्वन्याय्यकल्पनमिति न्यायेन यादृशतादृशमपि श्रवणादिकं कार्यमेवेतीति भावः ।

नन्वेताः श्रुतय एवानुपपन्नार्थाः । अपरिहार्यनिद्राद्युपद्रवप्राप्तौ श्रवणादेः कर्तुमशक्यत्वात् । न ह्याकाशरोमन्थनं शक्यविधानमित्यत आह अतीति

अनु०-अत्यशक्ये तु निद्रादौ पुनरेव समाचरेत् ।५५५

परिहर्तुमशक्ये निद्रादौ प्राप्ते तु पुनरेव तदपगमनानन्तरमेव श्रवणादिकं समाचरेत् । अयमभिप्रायः । यथा सायम्प्रातरग्निहोत्रं जुहोतीत्यादिविधयः सन्निपाताद्युपप्लवसम्भवेऽपि नानुपपन्नास्तथा प्रकृतेऽपीति ।

४८सु०- निर्णयज्ञस्य गुरोरभावे किं श्रवणाद्यभाव एव, नेत्याह अभाव इति

अनु०-अभावे निर्णयज्ञस्य सच्छास्त्राण्येव सर्वदा । ृणुयात् ५५५

निर्णयज्ञस्य गुरोरभावेऽपि यादृशतादृशात् सर्वदा ृणुयात् । मन्वीत च । न हि गुणालाभे मुख्यपरित्यागो युक्त इति भावः । वेदादिश्रवणे सर्वज्ञो गुरुरपेक्षितः । तदितरश्रवणे तु निर्णयज्ञः सर्वज्ञकल्पः । द्वयोरभावेऽपि श्रवणादिकं चेदनुष्ठेयं तदाऽसच्छास्त्राणामिति प्रतीतिः स्यात् । अतः सच्छास्त्राण्येवेत्युक्तम् । यादृशतादृशात् ृणुयादित्यनेनातिप्रसक्तौ सत्यामाह यदीति

अनु०-यदि सज्ज्ञानप्राचुर्यमुपलभ्यते ।५५५

यदि तस्मिन्पुरुषे स्वापेक्षया सम्यग्ज्ञानादिप्राचुर्यमुपलभ्यते तर्हि ततः ृणुयात् । न त्वधमात् । वैयर्थ्यात् । न ह्यदृष्टमात्रार्थं श्रवणादिकमिति भावः ।

४९सु०- स्वतोऽधिकस्य पुरुषस्य प्रबन्धेन व्याख्यानासम्भवे किं श्रवणाद्यभाव एवेत्याकाङ्क्षायामाह महद्भ््य इति

अनु०-महद्भ््यो विष्णुभक्तेभ्यो यथाशक्ति च संशयान् । छिन्द्यात् ५५५

स्वतो महद्भ््यो, महत्त्वं च न सज्ज्ञानमात्रेण किन्तु विष्णुभक्तयादिगुणैश्चेत्युक्तं विष्णुभक्तेभ्य इति । तादृश एव ह्यादरमुत्पादयन् व्याख्याति । सादरमेव च श्रवणादिकं फलायालम् । संशयान् अज्ञानविपर्ययांश्चेति श्रवणादिफलमुक्तम् । एकस्मात्प्रबन्धेन श्रवणाद्यसम्भवेऽपि बहुभ्यो महद्भ््यो यथाशक्ति यथासम्भवमेकैकदेशश्रवणादिकमपि कुर्यादेव । तेनापि संशयादिच्छेदस्य श्रवणादिफलस्य लाभादिति भावः ।

५०सु०- स्वतोऽधिकाभावे कथं श्रवणादीत्यत आह स्वत इति

अनु०- स्वतोऽधिकाभावे स्वयमेव समभ्यसेत् ।ब्रूयादपि च शिष्येभ्यः ५५५

अपिचा वितरेतरयोगे । श्रुताऽऽवृत्तिप्रवचनाभ्यामभिनवोत्प्रेक्षोदयात् तेऽपि श्रवणादिफलं प्रसुवाते ।

सम्यक् श्रवणादिरहितो व्याचक्षाणाः स्खलनेन प्रत्यवेयात् । तत्कथमुच्यते शिष्येभ्यो ब्रूयादिति तत्राह सदिति

अनु०-सत्सिद्धान्तमहापयन् ।५५५

ब्रूयात् इति सम्बन्धः । प्राणाणिकतयाऽभिमतोऽर्थः सिद्धान्तः । न तु प्रामाणिक एवेति नियमः । तथात्वे शब्दनित्यत्वं केषाञ्चित्सिद्धान्तः । केषाञ्चित्तदनित्यत्वमिति न स्यात् । द्वयोः प्रामाणिकत्वायोगात् । अयं तु न तथा । अपि तु प्रामाणिक एवेत्यतः सदित्युक्तम् । स्वार्थिको णिच् । अजहदित्यर्थः ।

यद्वा शिष्यैरहापयन् । सत्सिद्धान्तहानिरेव महतः प्रत्यवायस्य हेतुरिति वक्ष्यामः । क्षुद्रस्खलितं त्वल्पीयस एव । न च तावता महाप्रयोजनव्याख्यानत्यागः । तथा सति मृगभयाद्बीजानावापप्रसङ्गादिति भावः ।

५१सु०- कोऽसौ सत्सिद्धान्तो यो न हातव्यः । द्विविधः सत्सिद्धान्तः परापरभेदात् । प्रत्येकं द्विविधो वाचनिक आनुषङ्गिकश्च । तत्र वाचनिकं परं सत्सिद्धान्तं तावदाह अशेषेति

अनु०-अशेषगुणपूर्णत्वं सर्वदोषसमुज्खितिः । विष्णोरन्यच्च तत्तन्त्रमिति सम्यग्विनिर्णयः ।५५५

अन्यत् तत्तन्त्रमिति सकलजगज्जन्मादिकारणत्वमुच्यते । निर्णीयत इति निर्णयः । सम्यग्विनिर्णयो वाचनिकः परसिद्धान्तः । साक्षाद्ब्रह्मस्वरूपावधारणपरे जन्मादिसूत्रे खल्वभिहितोऽयमर्थः ।। आनुषङ्गिकं परसिद्धान्तमाह स्वतन्त्रत्वमिति

अनु०-स्वतन्त्रत्वं सदा तस्य तस्य भेदश्च सर्वतः ।५५५

स्वतन्त्रत्वं स्वाधीनसत्त्वादिमत्त्वम् । तस्य विष्णोः । द्वितीयस्तस्येतिशब्द उत्तरत्र सम्बध्यते । सर्वतो भेदश्चेति । प्रकृतिजीवजडेभ्योऽत्यन्तभिन्नत्वम् ।

नन्वेतदप्यसम्भवस्तु सतो नात्माऽश्रुतेः पृथगुपदेशादित्यादिनाऽभिहितमेव । तत्कथमानुषङ्गिकः सिद्धान्तः । सत्यम् । तथाऽपि प्रधानप्रमेयोपयोगितयोक्तत्वाददोषः । स्वगतभेदवर्जितत्वादेरुपलक्षणमेतत् । इति सम्यक् स्थितिरिति वक्ष्यमाणेनान्वयः ।

५२सु०- कथमस्यार्थस्यानुषङ्गिकत्वमित्यत आह अदोषत्वस्येति

अनु०-अदोषत्वस्य सिद्ध्यर्थं ५५५

विष्णोरदोषत्वस्य सिद्ध्यर्थमङ्गीकार्योऽयमर्थ इति शेषः । उपलक्षणमेतत् । अशेषगुणपूर्णत्वस्य सकलजगज्जन्मादिकारणत्वस्य चेत्यपि द्रष्टव्यम् । अनेन कथं तत्सिदि्धरित्यत आह यदिति

अनु०- यदभेदे तदन्वयः ।५५५

यस्माज्जगताऽभेदे विष्णोर्दोषसम्बन्धः प्रसज्यते तस्मादिति पूर्वेण सम्बन्धः । अत्राप्यभेद इत्यस्वातन्त्र्यस्याप्युपलक्षणम् । तदन्वय इति च गुणपूर्त्याद्यभावस्यापि । अन्यत्तत्तन्त्रमित्यन्यशब्दोऽमुक्तविषय इति प्रतीतिः स्यात् तदर्थमाह तत्तन्त्रत्वं चेति

अनु०-तत्तन्त्रत्वं च मुक्तानामपि ५५५

शब्दो वक्ष्यमाणेन भेदेन सह समुच्चयार्थः । अङ्गीकार्यमिति शेषः । किमर्थमिदमङ्गीकार्यं जन्मादिसूत्रस्यामुक्तविषयतयाऽप्युपपत्तेरित्यत आह तदिति

अनु०- तद्गुणपूर्तये ।५५५

न हि मुक्तानां तत्तन्त्रत्वेन विना तस्य निरर्गलमैश्वर्यं सिद्ध्यति । न च तदन्तरेण गुणपूर्तिर्भवतीति । स्यादेतत् । यदि मुक्ताः परमात्मनो भिन्नाः स्युः । न च तथा । तत्किं तत्तन्त्रत्वेनेत्यत आह मुक्तानामपीति

अनु०-मुक्तानामपि भेदश्च ५५५

परमात्मनः अत्यन्तभेदश्च अङ्गीकार्यः । अनेन तस्य भेदश्च सर्वतः इत्येतदपि विवृतं भवति । किमर्थमित्यतः प्रयोजनं वक्तुं पीठमारचयति न हीति

अनु०- न हि भिन्नमभिन्नताम् । गच्छद्दृष्टं क्वचित् ५५५

मुक्तानां परमात्मनाऽभेदो भवत्, न तावत् प्राग्भिन्नानाम् । भिन्नस्याभेदावाप्तेः क्वाप्यदर्शनात् । न केवलमदर्शनं किं तर्हीत्यत आह तस्येति

अनु०- तस्याप्यभावोऽनुभवोपगः ।५५५

भिन्नमभिन्नतां गच्छतीत्यस्यार्थस्याभावोऽनुभवसिद्धोऽपि । ततः संसारेऽप्यभिन्नानामेव मुक्तावभेदो व्यज्यत इत्येव वक्तव्यम् । तथैवास्त्वित्यत आह पूर्वेति ।

अनु०-पूर्वाभेदे दोषवत्त्वमीशस्येत्यतिभिन्नता । नारायणेन मुक्तानामपि सम्यगिति स्थितिः ।।५५५

समर्थितं तावद् दुःखादिरूपोऽयं संसारः सत्य इति । ततः संसारेऽपि जीवानां परमात्मना भेदे तस्य दोषवत्त्वं स्यात् । इतिशब्दो हेतौ । सम्यक् स्थितिः सत्सिद्धान्त आनुषङ्गिकः पर इति शेषः ।

५३सु०- नन्वतिभिन्नता किमर्था भेदाभेदोपपत्तेरित्यत आह भेदेति

अनु०-भेदाभेदेऽप्यभेदेन दोषाणामपि सम्भवः ।५५५

भेदेन सहितोऽभेदो भेदाभेदः । विप्रतिषिद्धं चानधिकरणवाची ति द्वन्द्वैकवद्भावो वा । अत्रापि पूर्वन्यायेन संसारेऽपि भेदाभेदावङ्गीकार्यौ । ततश्चाभेदेन दोषाणामपि सम्भवः । भेदेन तत्परिहारो भविष्यतीति चेत् तर्हि किमजागलस्तनायितेनाभेदेनेति । इदानीमपरं सिद्धान्तमाह निर्दोषत्वमिति

अनु०-निर्दोषत्वं रमायाश्च ५५५

तथा परमेश्वरवद्रमायाश्च निर्दोषत्वम् । यथोक्तं कामादितरत्र तत्र चायतनादिभ्यः , समना चासृत्युपक्रमादमृतत्वं चानुपोष्ये ति ।। निर्दोषत्वमित्युक्तया पारतन्त्र्यमपि नास्तीति प्रतीतिनिरासार्थमाह तदिति

अनु०- तदनन्तरता तथा ।५५५

परमेश्वरानन्तरता तदधीनतेति यावत् । यद्वाऽनेनापरसिद्धान्तान्तरमाह एकस्माद्भगवत एवावरत्वमिति । तदप्युक्तम् अस्यैव चोपपत्तेरूष्मे ति । सिद्धान्तान्तरमाह ब्रह्मेति

अनु०-ब्रह्मा सरस्वती वीन्द्रशेषरुद्राश्च तत्स्त्रियः । शक्रकामौ तदन्ये च क्रमान्मुक्तावपीति च । सत्सिद्धान्त इति ज्ञेयो ५५५

मुक्तौ संसारेऽपि । प्रोक्तात्क्रमात्तिष्ठन्तीत्यर्थः । अत्र द्वन्द्वनिर्दिष्टानां साम्यमन्येषां तारतम्यमिति ज्ञेयम् । एतच्चोक्तमियदामननादिति । उपलक्षणं चैतत् । प्रपञ्चसत्यत्वादिकमपि ग्राह्यम् । कुतोऽयमशेषगुणेत्यादिसत्सिद्धान्त इत्यत आह निर्णीत इति

अनु०-निर्णीतो हरिणा स्वयम् ।५५५

हरिणा सूत्रकारेण स्वयं साक्षा न्निर्णीतो न तु बलात् सूत्रार्थतया कल्पितः । तच्च तत्र तत्र दर्शितमेव ।

५४सु०- सत्सिद्धान्तमहापयन्नित्युक्तम् । तद्धानौ को दोष इत्यत आह एतदिति

अनु०-एतद्विरोधि यत्सर्वं तमसेऽन्धाय केवलम् ।५५५

ज्ञानं सदित्यर्थः । विरोधि ज्ञानमेव हि । अस्य त्यागः । अन्धाय भवतीति शेषः । केवलमिति न कदाऽपि न सुखायेत्यर्थः । कुत एतदित्यत आह अन्धमिति

अन्धन्तमो विशन्तीति प्राह श्रुतिरतिस्फुटम् ।५५५

अनेन अन्धन्तमः प्रविशन्ति योऽविद्यामुपासत इति श्रुतिमुपादत्ते । उक्तार्थस्य प्रामाणिकत्वं वक्ष्यते । अतस्तद्विरुद्धप्रतीतिरविद्या भवत्येव । अतिस्फुटमित्यनेन परेषां व्याख्यानं पराचष्टे । तथा च वक्ष्यामः ।

५५सु०- ननु च वस्तुतः प्रामाणिकः सत्सिद्धान्तः । प्रकृतस्य कथं प्रामाणिकत्वमित्यत आह इत्येवेत्यादिना सादरमित्यन्तेन

अनु०-इत्येव श्रुतयोऽशेषाः पञ्चरात्रमथाखिलम् । मूलरामायणं चैव भारतं स्मृतयोऽखिलाः । वैष्णवानि पुराणानि साङ्ख्ययोगौ परावपि । ब्रह्मतर्कश्च मीमांसेत्यनन्तः शब्दसागरः । अनन्ता युक्तयश्चैव प्रत्यक्षागममूलकाः । प्रत्यक्षमैश्वरं चैव रमादीनामशेषतः । मुक्तानामप्यमुक्तानामेतमेवार्थमुत्तमम् ।५५५

इत्येवेत्युक्त प्रकारावधारणम् । एतमेवार्थमिति प्रकृतधर्म्यवधारणम् । तेन व्यत्यासमपि वारयति । अशेषा इति श्रुतिभागस्य कर्मादिपर्यवसायित्वनिरासार्थम् ।

अथशब्दः समुच्चये । अखिलमिति जीवजननादिवाक्यानामप्युपादानार्थम् । मूलरामायणमेवे त्यवान्तररामायणानां व्युदासः ।

अखिला इति बहुवचनविषयविवरणार्थम् ।

इतरपुराणानां पाशुपतादिमूलत्वेन अप्रामाण्यात् वैष्णवानी त्युक्तम् ।

पराविति अर्वाचीनसाङ्ख्ययोगव्यावृत्तये । तयोरप्रमाणत्वात् । मीमांसा त्रिविधा ।

शब्दसागरः प्रकाशयतीति सम्बन्धः ।

युक्तयश्च प्रकाशयन्ति प्रत्यक्षागममूलका एव । न त्वाभासाः । प्रत्यक्षं च प्रकाशयति । एवशब्देनेश्वरप्रत्यक्षस्य प्राबल्यं सूचयति ।

कर्मकाण्डादीनामेतदर्थप्रकाशकत्वं कथमित्यत उक्तम् उत्तममिति । कर्मादेरुत्तानार्थत्वेऽप्युत्तमोऽर्थोऽयमिति भावः ।

वेदादीनामन्यथाव्याख्यानं वारयति अन्यावकाशरहितमिति

अनु०-अन्यावकाशरहितं प्रकाशयति सादरम् ।५५५

क्रियाविशेषणमेतत् । सादरमिति तत्र तात्पर्यसद्भावमाचष्टे । एतदर्थं(र्थे) च श्रुत्यादिकमन्यत्र पठितमेव द्रष्टव्यम् ।

५६सु०- सत्सिद्धान्तमहापयन् सच्छास्त्राण्येव सर्वदा ृणुयात् इत्युक्तम् । तत्र स(त)त्सिद्धान्तस्वरूपं निरूप्य सच्छास्त्राण्येव सर्वदा षृणुयादित्येतद्विवृणोति एतदेव चेति

अनु०-एतदेव च सच्छास्त्रं दुश्शास्त्रं तु ततःपरम् ।सच्छास्त्रमभ्यसेन्नित्यं दुश्शास्त्रं तु परित्यजेत् ।५५५

एतत् वेदादिकम् । ततःपरं तद्विरुद्धं तदुदासीनं च । ऋगाद्या भारतं चैवेत्याद्यागमोऽत्र स्फुट एव । दुश्शास्त्रं नाभ्यसेदिति वक्तव्ये परित्यजेत् इति वचनं न केवलं तत्रोदासीनत्वं किन्तु हेयतया ज्ञानमपि भाव्यमिति ज्ञापयितुम् । अत्र चासच्छास्त्राधिगमनमिति पातकेषु परिगणनं प्रमाणम् । स्फुटानि च आचार्येण अन्यत्र अत्रार्थे वाक्यान्युदाहृतानि ।

५७सु०- सच्छास्त्रमभ्यसेदिति श्रवणमननयोः कर्तव्यत्वमुक्तं तदयुक्तम् । निदिध्यासनेनैव ब्रह्मदर्शनोपपत्तेः । अन्यथा तद्वैयर्थ्यादित्यत आह असंशयेनेति

अनु०-असंशयेन तत्त्वस्य निर्णये ब्रह्मदर्शनम् ।५५५

संशय शब्देन विपर्ययोऽपि लक्ष्यते । निर्णये सति निदिध्यासनेन ब्रह्मदर्शनं भवतीति योज्यम् । एतदुक्तं भवति । सत्यं निदिध्यासनं ब्रह्मदर्शनसाधनमिति । किं तु तत्सिद्धये श्रवणमनने अपि कर्तव्ये । अवितथं ब्रह्मानुचिन्तनं हि निदिध्यासनम् । वितथानुचिन्तनस्य चतुर्थे निराकरिष्यमाणत्वात् । न चाविदितस्यानुचिन्तनं सम्भवतीति । तद्वेदनार्थं श्रवणमभ्यर्थनीयम् । श्रुते चार्थे लिङ्गाभासप्रतिभासेन संशयविपर्ययोदयेन वितथं तद्भवतीति तद्व्युदासहेतुर्मननमप्येष्टव्यमिति ।

५७असु०- अन्ये पुनर्मन्यन्ते । श्रवणमेव ब्रह्मापरोक्षज्ञानसाधनम् । मनननिदिध्यासने श्रवणं प्रति फलोपकार्यङ्गभूते । असम्भावनाविपरीतभावनाख्यचित्तविप्रतिबद्धं हि ब्रह्मापरोक्षज्ञानं नाविद्यानिर्मूलनस्येष्टम् । मननादिकं च प्रतिबन्धं निवर्तयतीति । तदसत् । शब्दस्य साक्षात्कारकारणतायाः क्वाप्यदर्शनात् । ब्रह्मविषयशब्दवद्धर्मादिविषयस्यापि तथात्वापत्तेश्च । न च विशेषहेतुरस्ति । येन ब्रह्मविषयस्यैव तद्भावो न धर्मादिविषयस्येति प्रतीमः । प्रत्यक्षलक्षणाक्रान्ततया शब्दस्य तत्रान्तर्भावश्चापद्येत ।

अथ मतम् । दृश्यते तावद्दशमस्त्वमसीत्यादिवाक्यस्य साक्षात्कारकरणत्वम् । न च तत्रापीन्द्रियमेव करणं न शब्द इति साम्प्रतम् । शब्दस्याप्यन्वयव्यतिरेकसिद्धत्वात् ।

अस्तु तर्हीन्द्रियमेव करणं शब्दस्तु सहकारीति चेन्न । वैपरीत्यस्यापि सुवचत्वात् । तथाऽपि कुतो विनिगमनमिति चेत् । क्वचिद्बहुलतमे तमसि क्वचिच्च लोचनविरहिणोऽपि वाक्याद्दशमोऽस्मीत्यपरोक्षप्रतीतिदर्शनादिति वदामः । धर्मादिविषयस्यापि शब्दस्यापरोक्षज्ञानसाधनत्वापादनं चासत् । वैषम्यात् । प्रकृतो हि शब्दोऽपरोक्षब्रह्मात्मविषयः । न तथाऽन्यः ।।

अस्ति चास्यापरोक्षज्ञानसाधनत्वे प्रमाणम् । नान्यस्य । तथा हि विमतं श(शा)ब्दज्ञानमपरोक्षम्, अपरोक्षविषयत्वात्, सुखादिज्ञानवत् । अपरोक्षत्वं वेदान्तवाक्याजन्यज्ञानवृत्ति, अपरोक्षज्ञाननिष्ठात्यन्ताभावाप्रतियोगित्वात्, ज्ञानत्ववत् इति ।

न च विवादाध्यासितः शब्दोऽपरोक्षज्ञानजनको न भवति, शब्दत्वात्, ज्योतिष्टोमादिवाक्यवदिति युक्तम् । दशमस्त्वमसीत्यादौ व्यभिचारात् । श्रूयते च तद्धास्य विजिज्ञौ तमसः पारं दर्शयती त्युपदेशमात्रादेवापरोक्षप्रमितिजन्म । अत एव ब्रह्मात्मविषयवाक्यान्यत्वेन प्रत्यक्षलक्षणं विशेषणीयमिति ।

५८सु०- अत्रोच्यते । यत्तावदुक्तं दशमस्त्वमसीत्यादिवाक्यादपरोक्षज्ञानजन्मोपलब्धमिति तदसङ्गतम् । दशत्वसङ्ख्या खल्वपेक्षाबुदि्धजन्या तद्व्यङ्ग्या वेत्यतो नापाततो रूपादिकमिव प्रत्यक्षेणोपलभ्यते । ततो दशानां पूरणो दशमोऽपि तथा । अतः प्रथमं शब्देन परोक्षज्ञाने जातेऽनन्तरं लब्धसहायेन प्रत्यक्षेणापरोक्षज्ञानं जायते । आशुभावादेकमेवापरोक्षं ज्ञानमित्यभिमानः । अन्धकारादौ तु वाक्यादुत्पन्नस्य ज्ञानस्यापरोक्षत्वं नास्त्येव । प्रतीतिकलहोऽयं निरवधिक इति चेत् ।

अत्रेदं वक्तव्यम् । शब्दस्यापरोक्षज्ञानसाधनत्वं किं स्वभावः किं वा अपरोक्षज्ञानसाधनत्वमस्याप्यागन्तुकम् । आद्ये सर्वेषामपि शब्दानां तथाभावः स्यात् । द्वितीये निमित्तं वक्तव्यम् ।

ब्रह्मात्मविषयत्वमिति चेत् । तर्हि दशमस्त्वमसीत्यादेरतथाभूतस्य नापरोक्षज्ञानसाधनत्वं स्यात् ।

अपरोक्षविषयत्वमिति चेन्न । अपरोक्षज्ञानविषयत्वातिरिक्तस्यार्थे अपरोक्षत्वस्याभावात् । तत्रैतज्ज्ञानविषयत्वेन तदुक्तावितरेतराश्रयत्वम् । ज्ञानान्तराभिप्राये तु स्वर्गादयोऽपि केषाञ्चिदपरोक्षज्ञानविषया इत्यस्माकं तद्विषयः शब्दोऽपरोक्षज्ञानं जनयेत् । एकपुरुषाभिप्रायेऽपि प्रत्यक्षावगतेऽग्नौ धूमदर्शनेनापरोक्षज्ञानजन्मप्रसङ्गः ।

शब्दस्यैवम्भाव इति चेत् । तथाऽप्यग्नौ शब्देनापरोक्षज्ञानोत्पत्तिः स्यात् । अपरोक्षतया ज्ञायमाने तथेति चेन्न । धर्मिमात्राभिप्राये प्रत्यक्षेणावगम्यमाने घटे शतपलपरिमितोऽयमिति शब्दस्य अपरोक्षज्ञानकारणतापत्तेः । प्रकाराभिप्राये तु प्रकृतेऽभावात् । न हि तत्त्वमसीत्यादिवाक्यप्रतिपाद्यं ब्रह्मात्मैक्यमपरोक्षतयाऽवभासते । तथा सति शब्दवैयर्थ्यापत्तेरिति ।

५९सु०- एतेनापरोक्षविषयत्वानुमानमपि परास्तम् ।

यच्चापरोक्षत्वमित्यादि । तज्ज्योतिष्टोमादिवाक्येऽपि तथा प्रयोगसम्भवादाभाससमानयोगक्षेमम् । ज्योतिष्टोमादिवाक्यस्यापरोक्षज्ञानसाधनत्वाभावे न किञ्चिद्बाधकमिति चेत् । सममेतद्वेदान्तवाक्येष्वपि । संसारस्याविद्यामयत्वादविद्यायाश्चापरोक्षज्ञानेन विना निबर्हणायोगात् वेदान्तवाक्यस्यापरोक्षज्ञानसाधनत्वाभावे मोक्षाभावप्रसङ्ग इति चेन्न । ज्ञाननिवर्त्यताया निरस्तत्वात् ।

चित्तैकाग्रयरूपनिदिध्यासनस्यापरोक्षज्ञानसाधनत्वोपपत्तेश्च । मनसोऽपरोक्षज्ञानसाधनत्वं क्वापि नोपलब्धमिति चेत् । तत्किं शब्दस्योपलब्धम् । यन्मनसा न मनुत इति श्रुतिविरुद्धं तदिति चेन्न । श्रुतेर्मनसैवेदमाप्तव्यमिति श्रुत्या सत्प्रतिपक्षत्वात् । चित्तैकाग्रयस्य अन्तरङ्गतापरेयं श्रुतिरिति चेत् । साऽप्यपक्वमनोविषयेति स्यात् ।

६०सु०- किञ्च शब्दस्यापि ब्रह्मज्ञानसाधनत्वं यतो वाचो निवर्तन्त इति श्रुतिविरुद्धं कथमङ्गीकार्यम् । तद्धास्य विजिज्ञावि त्यादिश्रुतयस्तु परोक्षज्ञानेनापि सार्थकाः । परम्परया अपरोक्षज्ञानसाधनत्ववादिन्यो वा । स्पष्टं हि स्मृतयो वदन्ति श्रुत्वा मत्वा तथा ध्यात्वा तदज्ञानविपर्ययौ । संशयं च पराणुद्य लभते ब्रह्मदर्शनमि ति, ृणुयाद्यावदज्ञानं मतिर्यावदयुक्तता । ध्यानं च यावदीक्षा स्यान्नेक्षा क्व च न बाध्यते इति च ।

एतेन धर्मादिवाक्येऽतिप्रसङ्गः शब्दत्वानुमानं च समाहितं वेदितव्यम् । अत एव प्रत्यक्षलक्षणे विशेषणप्रक्षेपोऽपि निरस्तः । निर्निबन्धनत्वात् ।

६१सु०- ये तु शब्द एवापरोक्षज्ञानजननाय प्रवृत्तोऽसम्भावनादिप्रतिबद्धो मनननिदिध्यासनाभ्यां प्रतिबन्धापगमे तज्जनयतीति मन्यन्ते ते प्रष्टव्याः । प्राङ्मनननिदिध्यासनाभ्यां किमसौ किमप्यकृत्वा परस्तादपरोक्षज्ञानं जनयत्युत परोक्षज्ञानं कृत्वा । नाद्यः । गृहीतसङ्गतेः शब्दाद्बोधोदयाभावस्य प्रमाणविरुद्धत्वात् । द्वितीयेऽपि विरम्यव्यापारापत्तिः । ततो वरं शब्दस्य तावतैव चरितार्थत्वकल्पनमित्येषा दिक् ।

६२सु०- यदुक्तं यथाशक्ति श्रवणमनने कर्तव्ये इति तदयुक्तम् । पुरुषशक्तनां तारतम्यवत्त्वेन श्रवणादेरपि तारतम्यापत्तेः । न च तथाऽस्त्विति वाच्यम् । तत्साध्यस्य ज्ञानस्यैकविध्यत्वेन वैयर्थ्यप्रसङ्गात् । न च वाच्यं ज्ञातव्यस्य ब्रह्मणोऽपरिमितत्वात् तत्तज्ज्ञानान्यपि तारतम्यवन्तीति । तत्फलस्य मोक्षस्य तारतम्यरहितत्वेन वैयर्थ्यापरिहारात् । न खलु बन्धविध्वंसस्य तारतम्यमुपपद्यत इत्यत आह सम्यगिति ।

अनु०-साम्यग्विषमविज्ञानतारतम्यानुसारतः । फलं भवेत् तारतम्यात् सुखदुःखात्मकं नृणाम् ।५५५

विषमं विपरीतम् । ज्ञानमेव विज्ञानम् । ततो न पुनरुक्तिर्विरोधश्च । तारतम्यादिति तारतम्येनोपेतमित्यर्थः । सम्यग्विपरीतज्ञानयोस्तारतम्यमित्युक्ते परस्परमिति प्रतीतिः स्यात् । तन्निरासार्थमुक्तं विवृणोति सम्यक् चेति

सम्यक् चाधिकविज्ञानात् सुखाधिक्यं भवेन्नृणाम् ।५५५

सम्यग् इत्यव्ययं समीचीनादित्यर्थः । शब्दोऽनुक्तसमुच्चयार्थः । मध्यमात् सम्यग्ज्ञानात् तथाविधं सुखं भवेत् । अल्पाच्च सम्यग्ज्ञानादल्पम् । एवमधिकान्मिथ्याज्ञानात् अधिकं दुःखमित्यादि । अत्र मिथ्याज्ञानतारतम्येन दुःखतारतम्यस्याभिधानं दृष्टान्तत्वेनोपयुज्यते । यद्वा दुश्शास्त्रं तु परित्यजेदित्युक्तम् । तत्रात्यन्तपरित्यागार्थोऽर्थवादोऽयम् । न बन्धप्रध्वंसमात्रं मोक्षं किन्तु सुखमपि । तस्य च तारतम्यमुपपद्यत इति भावः ।

६२असु०- अधिकरणार्थमुपसंहरति अत इति

अनु०-अतो यथात्मशक्तयैव श्रवणं मननं तथा ।।५५५

नन्वत्रात्मशक्तिमनतिक्रम्य यथात्मशक्तत्यव्ययीभावे सति, तस्याव्ययीभावश्चेति अव्ययत्वादव्ययादाप्सुप इति तृतीयाया लुका भवितव्यम् । यथाऽऽत्मशक्तयैवेति कथम् ।

उच्यते । यथेति भिन्नं पदं सम्यग्वाचि । निवृत्तिमार्गः कथित आदौ भगवता यथेति, यथा श्रवणमित्यादिना च सम्बध्यते । सादृश्यार्थं वा । आत्मशक्तयैव श्रवणं मननं चाचरेत् । न तु सर्वशाखाविषयम् । नापि स्वस्वशाखामात्रविषयम् । यथा च श्रवणं मननं चात्मशक्तयैव । निदिध्यासनमपि तथाऽऽचरेत् । तच्च श्रवणं मननं च कृत्वा कुर्वन् वेति । यद्वा यथाऽऽत्मशक्तत्यव्ययीभावात्पर आशब्दः सम्यग्वाची । श्रवणमित्यादिना सम्बध्यते ।

अथवा यथाशब्दस्यात्मशब्देनाव्ययीभावः । ततः शक्तिशब्देन कर्मधारयः । योग्यतानुसारिण्या शक्तयेत्यर्थः । अत्र यथाऽऽत्मशक्तयैव श्रवणं मननं तथाऽऽचरेदित्येतावतैवोपसंहारे कर्तव्येऽधिकमुच्यते यत्तच्छ्रवणमननयोरुक्तस्य निदिध्यासनाङ्गत्वस्यापि उपसंहारार्थम् । कृत्वा अथवा कुर्वन्नपीति विशेषज्ञापनार्थं च । अयं च विकल्पो गुरूपदेशानुरोधेन व्यवतिष्ठते । अथवा पूर्वार्ध एवाधिकरणार्थोपसंहारः । तत्राचरेदिति वक्ष्यमाणं सिंहावलोकनेन सम्बध्यते । इति सिद्धमिति शेषः ।। ।

।। इति सर्वदा(न्तप्रत्यया)धिकरणम् ।।

।। अथ उपसंहाराधिकरणम् ।।

ब्र०सू०- ॐ उपसंहारोऽर्थाभेदाद्विधिशेषवत्समाने च ॐ ।।

६३सु०- अत्र सर्ववेदोक्तान् गुणान् दोषाभावांश्चोपसंहृत्यैव परमात्मा उपास्य इत्युक्तम् । इहापि सर्वशब्दो नासङ्कुचितवृत्तिरुक्तन्यायादित्याशयवांस्तात्पर्यमाह कृत्वेति

अनु०-कृत्वाऽथ कुर्वन्नपि वा निदिध्यासनमाचरेत् ।।५५५

श्रवणं मननं तथेति वर्तते । यथाऽऽत्मशक्तयैवेति च । अनेन प्राप्तेश्च समञ्जसमि त्यादीनां सूत्राणामपि तात्पर्यमुक्तं वेदितव्यम् । तथा तन्निर्धारणार्थनियम इत्यादीनां, प्रथमाधिकरणव्याख्यानेनेति ।।

।। इति उपसंहाराधिकरणम् ।।

।। अथ अनुबन्धाद्यधिकरणम् ।।

ब्र०सू०- ।। ॐ अनुबन्धादिभ्यश्च ॐ ।।

६४सु०- योगशास्त्रे यमादिकमुपासनाङ्गतयोपदिश्यते । तत्र पूर्वपक्षवादी मन्यते । यमानुष्ठानं तावदसत् । विष्णुभक्तयादिगुणसम्पत्तिर्विषयसंसर्गादिदोषवर्जनं च यमशब्दाभिधेयम् । देशकालावस्थाव्यवस्थया विनाऽनुष्ठेयस्य तथात्वात् । अहिंसादिपरिगणनं तु तत्प्रदर्शनार्थमिति हि योगानुशासनानि । तत्र यमानां किमुपासनोत्पत्तावुपयोगः । किंवा तत्फलज्ञानोत्पत्तौ । नाद्यः । विद्वेषिणामपि सततानुचिन्तनदर्शनात् । तन्मात्रत्वाच्चोपासनायाः । न द्वितीयः । भक्तयादिसहितमेवोपासनं ब्रह्मसाक्षात्कारं जनयति नान्यथेत्यत्र प्रमाणाभावात् । किञ्च द्वेषाच्चैद्यादयो नृपाः , वैरेण यन्नृपतय इत्यादौ द्वेषस्य तावन्मोक्षसाधनत्वं प्रतीयते । दृष्ट्वैव तं मुच्यते नापरेण इति मोक्षस्य दर्शनैकसाध्यत्वं च । तदुभयपर्यालोचनया द्वेषस्य दर्शनसाधनत्वमवगम्यते । एवं नियमासनप्राणायामप्रत्याहाराणामप्यङ्गता निरसनीयेति । तत्र समाधानमनुबन्धादिभ्य इति । तस्यार्थो भक्तयादिभ्य इति । तत्र न ज्ञायते कः पक्षोऽङ्गीकृतः कथं च तत्रोक्तदोषः परिहृत इति । अतो व्याचष्टे विषयेष्वित्यादिना ।

अनु०-विषयेषु च संसर्गाच्छाश्वतस्य च संशयात् । मनसा चान्यदाकाङ्क्षात्परं न प्रतिपद्यते । इति भारतवाक्यं हि तेनैतद्दोषवर्जितः । सदोपासनया युक्तो वासुदेवं प्रपश्यति ।५५५

विषयसेवनात् । शाश्वतस्य ब्रह्मणः मोक्षादन्यद्विषयजातं प्रति । आकाङ्क्षादिति घञन्तः परं ब्रह्म न प्रतिपद्यते न पश्यति । मिथः समुच्चये शब्दः । हि शब्दो यस्मादित्यर्थे । विषयसंसर्गादिदोषाणां ज्ञानविरोधित्वमाहेति शेषः । एतद्दोषवर्जित एव सदोपासनया युक्तो भवति । तथाविध एव सदोपासनया युक्तो वासुदेवं प्रपश्यतीति योज्यम् ।

एतदुक्तं भवति । उपासनोत्पत्तौ तावद्यमानामङ्गत्वं ब्रूमः । विषयसंर्गादिमतो भक्तिरहितस्य सदोपासनानुपपत्तेः । न ह्यन्यत्र (व्या)आसक्तमनास्तत्र स्नेहविधुरश्च तत्सन्ततं चिन्तयतीति युज्यते ।

यदत्रोक्तं स्निग्धवत्क्रुद्धानामपि सन्ततानुचिन्तनं दृष्टमिति । तत्सत्यम् । तथाऽपि तदितरसंसर्गवर्जनादिकमङ्गीकार्यमेव । न च भगवति विद्वेषस्य कारणमस्ति । केषाञ्चिदाशयदोषवशाद्द्वेषसम्भवेऽपि न तथाविधमनुचिन्तनं ज्ञानसाधनं भवति । किन्तूक्तयमादिसहितमेवेति द्वितीयपक्षमपि स्वीकुर्मः । न च तत्र प्रमाणाभावः । भारतवाक्यस्य विद्यमानत्वात् । तत्र (च) विषयसंसर्गादिपदानां यममात्राभावोपलक्षणत्वादिति । भक्तयाद्यभावस्यापि दोषत्वेनैतद्दोषवर्जित इत्युक्तम् ।

६५सु०- यमानामवश्यानुष्ठेयत्वे युक्तिमप्याह दोषा इति

अनु०-दोषा अनादिसम्बद्धास्ते मुक्तिपरिपन्थिनः ।सन्त्येव प्रायशः पुंस्सु तेन मोक्षो न जायते ।५५५

ते विष्णुभक्तयभावाद्या विषयसंसर्गाद्याश्च दोषा मुक्तिपरिपन्थिनः प्राचुर्येण पुरुषेषु अनादिसम्बन्धाः सन्त्येव । तेन कारणेन तेषां मोक्षो न जायते ।

एतदुक्तं भवति । मोक्षयोग्यानां मुमुक्षूणामपीदानीं तावन्मोक्षो न जायते । तत्कुत इति चिन्त्यम् । भगवत्प्रसादाभावादिति चेत्सोऽपि कुतः । ज्ञानाभावादिति चेदसावपि कुतः । ध्यानाभ्यासासत्त्वादिति चेन्न । विद्वेषिणां तत्सत्त्वेऽप्यसत्त्वस्य वक्ष्यमाणत्वात् । अपि च ध्यानाभ्यासोऽपि कुतो नेति वाच्यम् ।

श्रवणाद्यभावादिति चेत् । तद्भावोऽपि न कुतः । अतो दोषा एव तत्तदुत्पत्तिं प्रतिबध्नन्तो मोक्षपरिपन्थिन इति ज्ञायते । न च दोषाणामागन्तुकानामनादिमोक्षाभावहेतुत्वं न सम्भवतीति साम्प्रतम् । प्रवाहतोऽनादित्वादिति । तथा चोक्तम् । दोषगृहीतगुणामिति ।

६६सु०- स्यादेतत् । सन्ति केचित् संसारिणोऽपि रागादिदोषरहिता जीवा बालमुग्धादयः । तत्कथं दोषाणां मोक्षाभावहेतुत्वमित्यत आह सर्व इति

अनु०-सर्वे त एते जीवेषु दृश्यन्ते तारतम्यतः ।५५५

उदाहृतेष्वपि बालमुग्धादिजीवेषु त एते भगवद्भक्तयभावाद्या दोषास्तावत्प्रत्यक्षानुमानाभ्यां दृश्यन्त एव । रागद्वेषादयोऽपि पुरुषेषु तारतम्यतः सन्ति । चतुर्विधा हि ते प्रसुप्ततनुविच्छिन्नोदारभेदेन । अतो बालादिषूदाराणां तेषामभावादभावाभिमानः । स्तन्यादिकामादेष्वपि दर्शनात् । तथा चागमः । गर्भे बाल्येऽप्यपौष्कल्यादित्यादिः । तदेवं सर्वेऽपि दोषाः सर्वेष्वपि प्रमिता इति युक्तमुक्तम् ।

६७सु०- अथापि स्यात् । ऋजवो नाम हिरण्यगर्भपदप्राप्तियोग्याः सन्ति संसारिणः पुरुषाः । न च ते दोषिण इति युक्तम् । ऋजुत्वविरोधात् । ऋजवः समीचीना निर्दोषा इत्यनर्थान्तरम् । तत्कथमित्यत आह ऋजूनामिति ।

अनु०-ऋजूनामेक एवास्ति परमोत्साहवर्जनम् ।५५५

ऋजूनाम् अपि मोक्षार्थं महोद्योगवर्जनं नाम दोषोऽस्तीत्यतो नोक्तमयुक्तम् । अन्यथा मोक्षविलम्बासम्भवात् । न चैवमृजुत्वविरोधः । यतोऽसावेक एव । दोषबाहुल्याभावाभिप्रायमृजुत्ववचनम् । अल्पस्वे निःस्वप्रयोगदर्शनादिति भावः ।

६८सु०- प्रकारान्तरेण विरोधं परिहरति स इति

अनु०-स गुणाल्पत्वमात्रत्वान्नर्जुत्वेन विरुध्यते ।५५५

स परमोत्साहवर्जनं नाम दोषः । यद्यपि महोद्यमाभावो दोष एव हेयत्वात् । तथाऽपि

न रागादिरिव भावरूपः । नापि गुणाभावरूपः । किन्नामोत्साहलक्षणगुणाल्पतामात्रमित्यदोषोऽप्युच्यत इति नर्जुत्वेन विरुध्यते ।

६९सु०- किमतो यद्येवं दोषाः संसारहेतवो मुक्तिपरिपन्थिन इत्यत आह अत इति

अनु०-अतो विष्णौ परा भक्तिस्तद्भक्तेषु रमादिषु ।तारतम्येन कर्तव्या पुरुषार्थमभीप्सता ।५५५

इदं च सर्वयमोपलक्षणाम् । पुरुषार्थं मोक्षम् । अयमत्र सङ्क्षेेपः । विष्णुभक्तयभावाद्या विषयसंर्गाद्याश्च दोषा मुमुक्षादिमता त्याज्याः । मोक्षादिविरोधित्वात् । यद्यद्विरोधि तत्तदर्थिना त्याज्यं दृष्टम् । यथाऽऽरोग्यविरोध्यपथ्यं तदर्थिना । तथा च विष्णुभक्तयादिकं कार्यमिति सिद्ध्यति । भावानुष्ठानेन विनाऽभावपरित्यागायोगादिति ।

७०सु०- विष्णौ पराऽन्यत्र तारतम्येनेत्युक्तं विवृणोति स्वादर इति

अनु०-स्वादरः सर्वजन्तूनां संसिद्धो हि स्वभावतः ।ततोऽधिकः स्वोत्तमेषु तदाधिक्यानुसारतः ।कर्तव्यो वासुदेवान्तं सर्वथा शुभमिच्छता ।५५५

आदरः स्नेहः । स्वभावतः संसिद्ध इत्युपकारादिकरणमनपेक्ष्यानादिसिद्ध इत्यर्थः । अन्यथा सुखिनैव मया भाव्यं न जातु दुःखिनेत्याशीर्न स्यादिति हिशब्दार्थः । ततः स्वविषयादादरादधिक आदरः साक्षात्स्वोत्तमेषु कर्तव्यः । एवं तेषाम् आधिक्यानुसारतोऽधिकः कर्तव्यो वासुदेवान्तम् । वासुदेवे तु निरतिशयः । शुभं ध्यानादिकम् । एतच्चोपपादयिष्यते ।

७१सु०- सकृदनुष्ठेयासकृदनुष्ठेयसदानुष्ठेयभेदादङ्गमनेकविधम् । अयं तु कथमित्यपेक्षायामाह नेति

अनु०-न कदाचित्त्यजेत्तं च क्रमेणैनं विवर्धयेत् ।५५५

तं विष्ण्वाद्यादरम् । न केवलं न त्यजेत्किन्तु कालक्रमेणैनं विवर्धयेच्च । स्वसमेषु स्वतोऽधमेषु च कथमित्यपेक्षायामाह समेष्विति ।

समेषु स्वात्मवत्स्नेहः सत्स्वन्यत्र ततो दया ।

कार्यैवमापरोक्ष्येण दृश्यते क्षिप्रमीश्वरः ।५५५

कर्तव्य इति वर्तते । तत उत्तमसमेभ्योऽन्यत्राधमेषु सत्सु दया कार्या । यदि सत्स्वित्येवोच्येत तदोत्तमसमेष्वपि प्रसङ्गः । ततोऽन्यत्रेत्येवोक्तावसत्स्वपि प्रसक्तिः । ततो वर्गत्रयादन्यत्राज्ञेष्वोदासीन्यम् । विपरीतेषु वैपरीत्यं चेत्यपि योज्यम् । एवं क्रियमाणे यमानामुपासनोत्पत्तौ ज्ञानोत्पादे मोक्षातिशये चाङ्गत्वमिति सूचनाय पुरुषार्थमभीप्सता शुभमिच्छता दृश्यते क्षिप्रमीश्वर इति विचित्रोक्तिः । अत एवोपसंहारे त्रयस्यापि सङ्कीर्तनम् ।

७२सु०- दोषपरित्यागेऽप्यस्ति विशेषः । रागादयो हि संसारमातन्वते । विपरीतज्ञानादयस्तु नित्यं नरकं प्रापयन्तीत्यतो रागादितोऽतिशयेन त्याज्या इत्याशयवांस्तत्र श्रुतिमाह तदिति

अनु०-तत्तमोऽन्धं व्रजेद्विष्णुसमत्वं योऽनुपश्यति ।रमाब्रह्मशिवादीनामपि मुक्तौ कथञ्चन ।किमुताधिक्यदृष्टेस्तद्गुणाभावमतेरपि ।दोषवेत्तुरभेदस्य द्रष्टुर्द्रष्टुस्तथोभयोः ।इत्याह सच्छ्रुतिः

तत् प्रसिद्धम् । न केवलं संसारे किन्तु मुक्तावपि कथञ्चन केनापि धर्मेण समत्वम् । रमाब्रह्मशिवादीनां विष्णोराधिक्यदृष्टेः पुरुषस्यान्धतमसावाप्तिर्भवतीति किमुतेति योज्यम् । विष्णोर्गुणाभावमतेर्विष्णोर्जीवैर्जडैश्चाभेदस्य द्रष्टुः । उभयोः भेदाभेदयोः ।

७३सु०- स्वपक्षसाधनमुपसंहरति तेनेति

अनु०-तेन सम्प्रोक्तगुणसंयुतः ।उपासीत हरिं दृष्ट्वा मुक्तिस्तैनेव जायते ।५५५

प्राक् सम्प्रोक्तैर्विषयसंसर्गवर्जनादिभिर्गुणैः संयुतः । यद्वा योगशास्त्रे सम्प्रोक्तैर्यमादिभिः गुणैः औः संयुतः । तेनैव तथाविधेनैवोपासनेन हरिं दृष्ट्वा कर्माणि क्षपयतो मुक्तिः जायते ।

७४सु०- इदानीं यत्पूर्वपक्षिणोक्तं भगवद्द्वेषिणामपि पुराणे मुक्तिः कथ्यत इति तन्निराकरोति द्वेषादिति

अनु०-द्वेषाद्यन्मुक्तिकथनं श्रुतिवाक्यविरोधि तत् ।५५५

तस्मादन्यथा व्याख्यातव्यमिति भावः । तत्प्रकारं च वक्ष्यति । किं तच्छतिवाक्यमित्यतो मा नस्तेनेभ्यो ये अभिद्रुहस्पदे निरामिणो रिपवोऽन्नेषु जागृधुरि त्येतदर्थतः पठति रिपव इति

अनु०-रिपवो ये तु रामस्य विमुखत्वान्निरामिणः ।अभिद्रोहपदे नित्यमन्धे तमसि ते स्थिताः ।हरिद्विषस्तमो यान्ति ये चैव तदभेदिनः ।तन्निर्गुणत्ववेत्तारस्तस्य दोषविदोऽपि च ।५५५

रामो रमणं तदस्यास्तीति रामी भगवान् रामस्तस्मान्निष्क्रान्तः तस्य विमुखा निरामिण इत्यर्थः । अत एव तस्य रिपवः । अभिद्रोहपद इत्यस्यैव व्याख्यानम् अन्धेतमसीति

नित्यं स्थिता भवन्तीति शेषोक्तिः । अनेन ये निरामिणो रिपवोऽन्नेषु भोगेषु जागृधुरभिकाङ्क्षावन्तः तेऽभिद्रुहोऽभितो द्रोहस्य पदे स्थाने स्थातुं योग्या यतोऽतस्तेभ्यः स्तेनेभ्योऽस्मान्मावोचः । न ह्यस्मच्छ्रवणवान् दुःखमर्हतीति योजना सूचिता भवति । इदं च वायुं प्रति विद्यादेवताया वचनम् । तदभेदिनस्तस्य हरेर्जीवाद्यभेदवादिनः ।

७५सु०- कथमेतच्छतिविरोध इत्यत आह इत्यादीति

अनु०-इत्यादिश्रुतिसन्दर्भाद् द्वेषिणस्तम ईयते ।५५५

स्मृतिविरुद्धं च द्वेषिणां मोक्षकथनमित्याशयवांस्ताः पठति हिरण्यकशिपुश्चेति

अनु०-हिरण्यकशिपुश्चापि भगवन्निन्दया तमः । विविक्षुरत्यगात्सूनोः प्रह्लादस्यानुभावतः ।यदनिन्दत्पिता मह्यं त्वद्भक्ते मयि चाघवान् ।तस्मात्पिता मे पूयेत दुरन्ताद् दुस्तरादघात् ।निन्दां भगवतः ृण्वंस्तत्परस्य जनस्य वा । ततो नापैति यः सोऽपि यात्यधः सुकृताच्च्युतः ।अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम् ।परम्भावमजानन्तो मम भूतमहेश्वरम् ।मोघाशा मोघकर्मणो मोघज्ञाना विचेतसः । राक्षसीमासुरीं चैव प्रकृतिं मोहिनीं श्रिताः ।मामात्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयकाः । तानहं द्विषतः क्रूरान् संसारेषु नराधमान् ।क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु । आसुरीं योनिमापन्ना मूढा जन्मनि जन्मनि ।मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम् । यो द्विष्याद्विबुधश्रेष्ठं देवं नारायणं प्रभुम् ।कथं स न भवेद् द्वेष्य आलोकान्तस्य कस्यचित् । यो द्विष्याद्विबुधश्रेष्ठं देवं नारायणं प्रभुम् ।मज्जन्ति पितरस्तस्य नरके शाश्वतीः समाः ।५५५

विविक्षुर्वेशनसम्भावनाविषयः । आशङ्कायामचेतनेषूपसङ्ख्यानमिति वचनात् । श्वा मुमूर्षतीति यथा । अत्यगात्तमः मम पिता मह्यं मन्निमित्तं त्वामनिन्दत् । मयि मद्विषये च अघवान् अपराधवान् । तस्माद्विष्णुवैष्णवनिन्दापराधजादघान्नित्यनिरयात् । निन्दादिकं च द्वेषमूलमिति प्रसिद्धमेव । नरहरिं प्रति प्रह्लादस्य वाक्यमिदम् ।

ततः स्थानात् । निन्दां ृण्वतो यदाधःपातस्तदा निन्दकस्य किमु ।

मानुषीं मनुष्यसदृशीम् ।

ये मां अवजानन्ति ते मोघाशादिमन्तो भवन्ति । तेषां सुखलेशोऽपि न भवति । आत्मपरदेहेषु प्रेरकत्वेन स्थितम् । संसरन्त्यत्रेति संसारा देहाः । तस्य विवरणमासुरीष्वेवेत्यादि । लोको जनः तस्यान्तश्चण्डालादिः तत्पर्यन्तस्य ।

कथमेतत्स्मृतिविरोध इत्यत आह इत्यादीति

अनु०-इत्यादिवाक्यसन्दोहाद् द्वेषिणस्तम एव तु ।।५५५

ज्ञायत इति शेषः । तमोऽपि निरुत्थानमिति तु शब्दः ।

अतो यमाद्यङ्गमवश्यानुष्ठेयमिति सिद्धम् ।।

।। इति अनुबन्धाद्यधिकरणम् ।।

।। अथ विद्याधिकरणम् ।।

ब्र०सू०- ।। ॐ विद्यैव तु निर्धारणात् ॐ ।।

७६सु०- यद्यपीदमधिकरणमनुबन्धादिभ्य इत्यतः पूर्वं तथाऽप्युपासनस्वरूपावगमे सत्येव तत्सार्थक्यसमर्थनस्यावसरो नान्यथेति व्युत्क्रमेण व्याख्यातम् । तथा हि । न भगवदुपासनं कर्तव्यम् वैयर्थ्यात् । न च साक्षात्कारार्थम् । तस्यापि व्यर्थत्वात् । न च मोक्षप्रयोजनोऽसाविति वाच्यम् । चार्वाकदिशा मोक्षस्यैवाभावात् । भावे वा जैनादिमतानुसारेण साधनान्तरसाध्यत्वादिति प्राप्ते मोक्षसद्भावं तस्यापि भगवद्दर्शनसाध्यत्वं च साधयितुमिदमारभ्यते । यद्यपि समयपादे चार्वाकादिमतानि निराकृतानि । तथाऽपि मोक्षतत्साधनविषयदूषणविशेषव्युत्पादनार्थोऽयं प्रयत्नः । तत्र चार्वाकमतं तावदनुवदति नैवेति

अनु०-नैव मोक्ष इति प्राहुर्लोकायतमते स्थिताः ।।५५५

एव शब्दः स्वरूपनिषेधद्योतनार्थः । अन्यथा पुरुषविशेषादिसम्बन्धेन निषेधोऽपि

ज्ञायेत । तस्मादुपासनं व्यर्थमिति शेषः ।

७७सु०- तर्हि कः पुरुषार्थोऽस्तीत्यत आह भोग इति

अनु०-भोगः ५५५

स्रक्चन्दनादिविषयसुखानुभवो भोगः स पुरुषार्थोऽस्तीति प्राहुरिति सम्बन्धः । भोगश्चैहिक एव न तु स्वर्गादिगत इत्याह शरीरेति

अनु०- शरीरपर्यन्तं ५५५

शरीरपातपर्यन्तमित्यर्थः । कुतः स्वर्गापवर्गयोरसत्त्वमित्यत आह भस्मीभाव इति

अनु०-भस्मीभावस्ततो भवेत् । इति ५५५

ततः पातानन्तरं शरीरस्य भस्मीभावो भवेत् ।

इदमुक्तं भवति । शरीरपातोत्तरकालमात्मनः स्वर्गापवर्गौ वक्तव्यौ । आत्मा च न शरीरातिरिक्तोऽस्ति । शरीरं च पातोत्तरकालं नश्यत्येव । ततः कस्य तौ स्यातामिति । इति प्राहुरिति सम्बन्धः । शङ्कासमाप्तौ वेतिशब्दः ।

७७असु०- तदेतत्प्रमाणाभावेन दूषयंस्तावत्पृच्छति तदिति

अनु०-तत्केन मानेन दृष्टं ५५५

मोक्षो नैवास्तीति वाक्यार्थं परामृशति केन मानेनेति । प्रत्यक्षेण वा तदितरेण वेत्यर्थः । दृष्टमवगतम् । द्वितीयस्तावच्चार्वाकेण नाङ्गीकर्तुं शक्यत इत्याशयवानाह प्रत्यक्षेति

अनु०-प्रत्यक्षवादिना ।५५५

प्रत्यक्षमेकमेव प्रमाणं नान्यदित्यभ्युपगच्छता । पूर्वेण सम्बन्धः ।

आद्यं निराकरोति न हीति

अनु०-न हि प्रत्यक्षमानेन मोक्षाभावोऽवसीयते ।५५५

अनुमानादिकं तावत्परस्य मानं न भवति । यच्च मानत्वेनाङ्गीकृतं प्रत्यक्षं तेनेति यावत् । मोक्षो हि नाम परमानन्दावाप्तिविशिष्टात्यन्तिक दुःखनिवृत्तिः । तदभावश्चैवमवगन्तव्यः । नास्ति कोऽपि पुरुषः परमानन्दानुभवी सर्वोऽपि दुःखी चेति । न च पुरुषान्तरवर्तिनी सुखदुःखे तदभावौ वा पुरुषान्तरप्रत्यक्षविषयाविति कथं मोक्षाभावः प्रत्यक्षेणावसीयेतेति हि शब्दार्थः ।

७८सु०- मा भूत् प्रमाणाभावेन मोक्षाभावनिश्चयः । तत्सद्भावनिश्चयोऽपि दुर्घट एव । प्रमाणाभावात् । तावत् तत्र प्रत्यक्षं प्रमाणम् । परपुरुषवर्तिनोः परमानन्ददुःखाभावयोः परप्रत्यक्षस्य सामर्थ्याभावात् । स्वनिष्ठस्तु तदभाव एव प्रत्यक्षेणेक्ष्यते ।

नापि प्रत्यक्षादन्यत् । तत्प्रामाण्यासिद्धेः । ततश्च साधकबाधकप्रमाणाभावादप्रतिपत्तिर्नित्यसंशयो वा मोक्षे स्यादिति नोपासनानुष्ठानं सम्भवतीति । मैवम् । प्रत्यक्षेण तावन्मोक्षनिश्चयोपपत्तेः ।

७९सु०- ननूक्तमत्र प्रत्यक्षस्य तत्र सामर्थ्यं नास्तीति तत्राह घटत इति

अनु०-घटते मुक्तिदृष्टिस्तु पुरुषेण महीयसा ।५५५

यद्यपि प्राकृतानां प्रत्यक्षं न मोक्षं गोचरयितुं क्षमते । तथाऽपि महत्तमपुरुषप्रत्यक्षेण मोक्षनिश्चयो युज्यत एव । तदीयप्रत्यक्षावगमश्च परेषां तद्वाक्येन भविष्यतीति भावः । ननु कर्तृकर्मणोः कृतीत्यत्र षष्ठ्या भवितव्यं कथं तृतीया । शेषविवक्षायां षष्ठी विहिता । न चात्र शेषविवक्षेति चेन्न । अस्मिन्योगे शेषग्रहणस्य निवृत्तत्वात् । उच्यते । हेतावेषा तृतीया । न कर्तरि करणे वा । महीयसा पुरुषेण हेतुना करणेन वा तदीयप्रत्यक्षेणेति यावत् । इतरेषां मुक्तिदृष्टिर्मुक्तिसद्भावनिश्चयो घटत इति । यद्वा मुक्तिविषया प्रत्यक्षदृष्टिर्घटते । कथम् । यतो महीयसा पुरुषेणेक्ष्यते मोक्ष इति वदाम इति योजना । अथवा क्रियमाणेति पदाध्याहारे न दोषः ।

८०सु०- एवं तर्हि मयाऽपि वक्तुं शक्यत एव । यद्यपि परपुरुषवर्ती मोक्षाभावोऽस्मदादीनां न प्रत्यक्षः । तथाऽपि महीयसः पुरुषस्य लोकायताचार्यस्य प्रत्यक्ष एव । तदवगमश्च अस्माकं तद्वाक्येन भविष्यतीति । तथा च सत्प्रतिपक्षतया पुनरनिश्चय एवेत्यत आह नेतीति

अनु०-नेति वक्तुर्महत्त्वं तु कथञ्चन न विद्यते ।५५५

कस्मिन्नपि पुरुषे वर्तमानोऽनागतो वा मोक्षो नास्त्येवेत्यहं प्रत्यक्षेणेक्ष इति वक्तुस्त्विति सम्बन्धः । महत्त्वमेव न विद्यते कुतो महीयस्त्वमित्येवशब्दार्थो वा तुशब्दः । महत्त्वमिह बहुप्रकारमपेक्षितम् । इतरपुरुषाप्रत्यक्षार्थसाक्षात्कारित्वं तदुपयुक्तासाधारणधर्मवत्त्वं यथार्थवादित्वं चेति । तत्रैकप्रकारमपि न लोकायताचार्यस्य विद्यते । कुतस्तेन सत्प्रतिपक्षताशङ्का मोक्षवादिनां महापुरुषाणाम् ।

८१सु०- कुत इत्यत आह साधयन्निति ।

अनु०-साधयन् सर्वसामान्यं कथमेव विशेषवान् ।५५५

धर्माद्यभावप्रतिपादनेन सर्वेषां पुंसां समानत्वं साधयल्लोकायताचार्यः कथमेवेतरेभ्योऽतिशयवान् भवति । न कथञ्चित् । एतदुक्तं भवति । पुरुषान्तराप्रत्यक्षस्य परपुरुषगतस्य मोक्षाभावस्य साक्षात्करणे लोकायताचार्यस्येतरेभ्यो विशेषेण भाव्यम् । अन्यथेतरेषामपि तत्प्रसङ्गात् । न चासावस्ति । तपसा योगेन वा जनितो धर्मविशेषस्तथा । स चेतरेषामिव स्वात्मनोऽपि नास्तीति तेनैव साधितम् । अतः कारणाभावादितरवत् तस्यापि परपुरुषवर्तिमोक्षाभावसाक्षात्करणं नास्त्येवेति निश्चीयते । तत एवाहं मोक्षाभावं साक्षात्करोमीति तदीयवचनमयथार्थमेव । भूतपरिणामविशेष एवातिशयोऽस्त्विति चेत् । स किं प्रत्यक्षोऽप्रत्यक्षो वा । नाद्यः । अनुपलम्भात् । यादृशतादृशस्य प्रकृतफलहेतुत्वे मानाभावात् । अन्यथाऽतिप्रसक्तेः । न द्वितीयः । अतीन्द्रियार्थं निराकुर्वता तेनैवेतरवदात्मन्यपि तदभावस्य साधितत्वादिति ।

८२सु०- यथा युष्माभिरभिधीयते नास्त्येव मोक्षाभावसाक्षात्कारी महापुरुष इति तथा अहमपि वदामि । नास्त्येवासौ महीयान् पुरुषो यः प्रत्यक्षेण मोक्षमीक्षेत । प्रमाणाभावादिति । तथा च पुनरनिश्चय एवेत्यत आह दृश्यन्त इति

अनु०-दृश्यन्ते पुरुषा लोके परापरविदोऽपि च । अपरोक्षदृशो योगनिष्ठाश्चामलचक्षुषः । प्रत्यक्षं देवतां दृष्ट्वा तत्प्रसादाप्तभूतयः । ज्ञानविज्ञानपारज्ञा ५५५

न केवलमेक इति भावः । लोके अस्मिन्नेव भूमण्डले । ते च वसिष्ठादयः । तेषां महीयस्त्वमाह ज्ञानविज्ञानपारज्ञा इति । अत्र विषयिभ्यां विषयावुपलक्ष्येते । सामान्यविशेषाकारपारज्ञाः । न केवलं वर्तमानाशेषविदः किन्नाम परावरविदोऽपि । तत्किमनुमानादिना नेत्याह अपरोक्षदृशश्चेति

अस्मदादिभ्यः को विशेषस्तेषामित्यत उक्तं योगनिष्ठाश्चामलचक्षुष इति । योगनिष्ठाजनितविशिष्टादृष्टेन दिव्यदृष्टयः । किं तेनैव नेत्याह प्रत्यक्षमिति ।

योगसामर्थ्येन परदेवतां साक्षादुपलभ्य तत्प्रसादासादितप्रकाशाद्यैश्वर्यवन्तः । वसिष्ठादयो योगर्धिसम्पन्नया दिव्यया दृष्ट्या परपुरुषवर्तिनं मोक्षं साक्षात्कुर्वाणाः प्रत्यक्षेणैव दृश्यन्तेऽतो न मोक्षानिश्चय इति । अस्मदादिभिरनुपलब्धत्वात् ते सन्तीत्यत आह निषिध्यन्त इति

अनु०-निषिध्यन्ते कथं नृभिः ।५५५

नृभिरित्यनेन मन्दभाग्यैः परिमिता विविक्तदेशपरिचयवदि्भरिति सूचयति । न हि ते वणिग्वीथ्यां वर्तन्ते । येन युष्माभिरुपलभ्येरन् । अतो विप्रकर्षादनुपलभ्यमाना न निषेद्धुं शक्यन्त इति भावः ।

८३सु०- ननु पुरुषस्वरूपमात्रे न विप्रतिपत्तिः । तेषां महीयस्त्वं तु कुत इत्यत आह दृश्यते चेति

अनु०-दृश्यते चातिमाहात्म्यं तेषामतिमहौजसाम् ।५५५

न केवलं पुरुषाः किन्तु तेषामतिमाहात्म्यं महीयस्त्वं च दृश्यते । कथम् । अतिमहौजसाम् । एतदुक्तं भवति । दृश्यन्ते तावद्विन्ध्यस्थगनसमुद्रपानादीनि तेषामतिमहान्त्योजांसि । तानि च महैश्वर्यकार्याणि । न च कार्याणि विना कारणैर्भवितुमर्हन्ति । महैश्वर्येषु च सार्वज्ञापरनामकं प्राकाश्यमिति तेषां महीयस्त्वसिदि्धरिति ।

८४सु०- ननु तदीयं मोक्षविषयं प्रत्यक्षं परेषां कुतः सिद्धम् । तद्वाक्यादिति चेन्न । तेषां विप्रलम्भकत्वोपपत्तेरित्यत आह यदीति

अनु०-यदि तेऽपि निषिध्यन्ते किं नोक्तिस्ते निषिध्यते ।५५५

विप्रलम्भो हि प्रयोजनमूलो भवति । न च तेषां प्रयोजनानुसन्धानं सम्भवति । आप्तसमस्तैश्वर्यत्वात् । प्रयोजनान्तरस्य चाप्रमितत्वात् । एवम्भूता अपि ते योगिनो यदि विप्रलम्भका इति निषिध्यन्ते । तदीयं वाक्यं विप्रलम्भमूलत्वेन निराक्रियत इति यावत् । तदा ते त्वदभ्युपगता लोकायताचार्योक्तिः किं तथैव न निषिध्यते । साऽपि विप्रलम्भमूलेति कल्पयित्वा अनादरणीया स्यात् । अविशेषादिति यावत् ।

एतेनैतदपि निरस्तम् । विप्रकर्षवशादस्माभिरनुपलभ्यमाना अपि योगिनस्तन्माहाम्त्यं तदीयं स्वप्रत्यक्षविषयं वाक्यं चास्माभिः कुतोऽवगन्तव्यम् । इतिहासपुराणेभ्य इति चेन्न । तेषामप्रमाणत्वादिति । दोषदर्शनेन हि तेषामप्रामाण्यं कल्प्यम् । न च तत्र प्रमाणमस्ति । वाक्यत्वेनैव प्रामाण्यप्रतिषेधे लोकायताचार्योक्तेरपि तत्प्रतिषेधप्रसङ्गादिति ।

८५सु०- न लोकायताचार्योक्तिर्विप्रलम्भशङ्कया निराक्रियते । प्रत्यक्षसंवादेन प्रामाण्यनिश्चयादिति चेत् समं प्रकृतेऽपीत्याह यदुक्तेति ।

अनु०-यदुक्तवाक्यप्रामाण्यं प्रत्यक्षेणोपलभ्यते ।५५५

यैः योगिभिः उक्तानां वाक्यानां प्रामाण्यं प्रत्यक्षेण प्रत्यक्षसंवादेन उपलभ्यते तेऽपीति पूर्वेणान्वयः । कथमित्यत आह वरादयोऽपीति

अनु०-वरादयोऽपि तद्दत्ताः सदा सत्या भवन्ति हि ।५५५

तैर्योगिभिर्दत्ता वराः शापाश्च सदा अव्यभिचारेण सत्या भवन्ति । हि यस्मात् तस्मादिति पूर्वेणैव सम्बन्धः । ते प्रसन्नाः सन्तस्तवेदं भद्रं भविष्यतीति वा कुपिताः सन्तस्तवेदमभद्रं भविष्यतीति वा यदाहुस्तत्तथैव भवत्प्रत्यक्षेणोपलभ्यत इति ।

स्यादेतत् । प्रत्यक्षयोग्यार्थे भवतु तत्संवादेन तदीयं वाक्यं प्रमाणम् । अतीन्द्रिये तु मोक्षादौ कथमिति । एवं तर्हि लोकायताचार्यवचनमपि प्रत्यक्षयोग्यार्थे तत्संवादेन प्रमाणमस्तु । अतीन्द्रिये तु मोक्षाभावादौ कथमिति समानम् ।

अथ मन्यसे प्रत्यक्षयोग्यार्थे तावत् तदीयं वचनं प्रत्यक्षसंवाद्येवोपलब्धम् । तेनातीन्द्रियार्थविषयेऽपि तत्र विश्वसिमः । लोके तथोपलम्भादिति । तदिदं प्रकृतेऽपि समानम् । तदिदमुक्तमनुक्तसमुच्चयार्थेनापिपदेन ।

८६सु०- एवं सत्प्रतिपक्षतानिरासाय योगिनां मोक्षप्रत्यक्षवादस्य प्रामाण्यम्, अप्रामाण्यं च लोकायताचार्यस्य मोक्षाभावप्रत्यक्षोक्तेरुपपादितम् । हेत्वन्तरेणापि तदप्रामाण्यमुपपादयति अप्रामाण्यमिति ।

अनु०-अप्रामाण्यं तदुक्तेश्च वृथावाचाऽवसीयते ।५५५

हेतुसमुच्चये चशब्दः । वृथावाचेति भावप्रधानो निर्देशः । वृथात्वादित्येवोक्ते तृणादिदर्शने व्यभिचारः स्यात् । तदर्थं वाग्ग्रहणम् । कथं लोकायताचार्योक्तेर्वृथात्वमित्यत आह न हीति

अनु०-न हि प्रयोजनं किञ्चित्परलोकनिवारणात् ।५५५

परलोकस्य मोक्षादेर्निवारणात् । नास्तित्वप्रतिपादनाल-लभ्यं किञ्चित्प्रयोजनं नास्तीत्येतत्प्रसिद्धमेव । तथा हि । तदुक्तेरदृष्टं वा प्रयोजनं स्याद् दृष्टं वा । न तावददृष्टम् । परलोकनिवारणात् । अदृष्टं हि स्वर्गादावुपभोग्यं वा स्याद्देहान्तरेणेहैव वा । नाद्यः । स्वर्गादेः परलोकस्य परेण प्रतिषिद्धत्वात् । न द्वितीयः । देहात्मवादिनाऽस्यात्मनः परलोकस्य देहान्तरस्य निवारणात् । नापि दृष्टम् । प्रतिपादकप्रतिपाद्ययोरर्थकामलाभानुपलम्भादिति ।

८७सु०- वैदिकानां धर्माधर्मव्यवस्थापकैर्वचनैरुपरुद्धकामभोगानां प्राणिनां धर्माद्यभावप्रतिपादनेन कामोपभोगोपरोधनिवृत्तिरूपपरोपकारस्तावदाचार्यस्य प्रयोजनमस्ति । यद्यप्युपकारो न स्वरूपेण प्रयोजनम् । नाप्यदृष्टहेतुत्वेन । तथाऽप्युपकर्तारं प्रत्युपकुर्वन्त्येव । विनेयानां च कामोपभोगोपरोधनिवृत्तिरेवास्ति प्रयोजनम् । तत्कथं वृथात्वमित्यत आह वृथा वाचमिति ।

अनु०-वृथावाचं वृथा हन्याद्यदि तस्य किमुत्तरम् ।५५५

अत्र वृथावाचमिति साध्यनिर्देशः । एवमपि वृथावाक्तवं न परिहार्यमिति । अदृष्टप्रयोजनरहितवाचमिति वा । यदि कश्चित्तमाचार्यं विनेयं वा वृथैव हन्यात् तदा तं प्रति तस्य किम् उत्तरम् । न किञ्चित् ।

एतदुक्तं भवति । न स्त एव धर्माधर्मौ, अतस्त्वया निरङ्कुशेन कामोपभोगः करणीय इत्याचार्येण बोधितोऽन्तेवासी तदीयकमनीयकान्ताद्यपहारार्थं तं हन्यादेव, तदाऽस्य का प्रतिक्रिया । उपकर्तुरपकारो महाप्रत्यवायहेतुरिति छान्दसोक्तेस्तेनैव त्याजितत्वात् । उपकर्तारं प्रत्युपकुर्वन्तीत्येतदपि धर्मादिवासनायां सत्यामेव । सा तु तेनैव निश्शेषिता । अतो नास्त्येव आचार्यस्य प्रयोजनम् । प्रत्युत स्वजीवनहानिलक्षणोऽनर्थ एव एवं विनेयानामप्यन्योन्यधनवनिताद्यपहाराय परस्परवधादावेव प्रवृत्तिः न तु कामोपभोगावसरः । महताऽनर्थेनाक्रान्तोऽल्पीयान्कामोपभोगोऽनर्थ एवेति ।

८८सु०- अस्त्वेवं लोकायताचार्योक्तेर्वृथात्वमनर्थहेतुत्वं च । तथाऽप्यप्रामाण्यं कुत इत्यत आह स्वेति

अनु०-स्वजीवनविरोधाय वदन् किन्नाम बुदि्धमान् ।५५५

स्वशब्दः परेषामप्युपलक्षकः । व्यर्थं चेति शेषः । व्यर्थानर्थहेतुवाक्तवेन लोकायताचार्यस्याप्रेक्षावत्त्वमनुमीयते । ततस्तद्वचनस्याप्रामाण्यमिति शेषः । उक्तश्चायमर्थः प्रयोजनाधिकरणे ।

८९सु०- उक्तमर्थं बुद्ध्यारोहाय सङ्क्षिप्याह प्रामाण्य इति

अनु०-प्रामाण्ये संशयः किं स्यात् तयोः पुरुषयोरपि । स्वजीवनविरुद्धोक्तिरज्ञो दृष्टस्य चापि यः । यश्चातीन्द्रियदेवोक्तिश्रोता दृष्टपरावरः । अतीतानागतं सर्वं लोकानुभवमापयन् ।५५५

(अत्र) प्रामाण्य शब्देनाप्तत्वमुच्यते । किं इत्याक्षेपे । अपि शब्दो गर्हायाम् । स्वे त्युपलक्षणम् । दृष्टस्य दर्शनयोग्यस्यापि बहोरर्थस्य । शब्दो विशेषणसमुच्चये । देवोक्ती त्यतीन्द्रियान्तरस्याप्युपलक्षणम् । स्वोक्तं सर्वं प्रत्यक्षसंवादेन लोकानुभवं लोकाश्वासं प्रापयन् ।

यः स्वजीवनविरुद्धोक्तित्वादिविशेषणो लोकायताचार्यो यश्च अतीन्द्रियदेवोक्तिश्रोतृत्वादिविशेषणो योगी तयोरपि पुरुषयोः प्रामाण्ये संशयः स्यात् किं, न स्यादेव । किन्त्वाद्यस्याप्रामाण्यमेव द्वितीयस्य प्रामाण्यमेव निश्चीयत इति योजना ।

९०सु०- एवं निमित्ताभावेनासम्भावितातीन्द्रियज्ञानस्य कामुकत्वादिना सम्भावितविप्रलम्भस्य लोकायताचार्यस्य योगर्धिसम्पदा सम्भावितसार्वज्ञावाप्तसमस्तैश्वर्यवत्त्वादिना अत्यन्तासम्भावितवञ्चकत्वात् प्रत्यक्षसंवादिवचसो योगिनः प्रति, प्रतिपक्षत्वासम्भवे (न) तद्वचनावगतेन तत्प्रत्यक्षेण मोक्षः सिद्ध्यतीत्युक्तम् ।

इदानीं वेदेनापि तं सिषाधयिषुः तत्प्रामाण्ये विप्रतिपन्नं प्रति किं संवादरहितत्वात् वेदस्य अप्रामाण्यमुच्यते । उत वाक्यत्वात् उन्मत्तवाक्यवत् ।

अथवोन्मत्तवाक्यादनिश्चितविशेषत्वादथ (वा) बाधितत्वादिति विकल्प्य आद्येऽपि किं सर्वस्य संवादो नास्ति उतैकदेशस्येति विकल्प्याद्यं निराचष्टे अत इति

अनु०-अतः प्रत्यक्षगम्यत्वाद्वेदमात्रस्य च स्फुटम् ।५५५

वैदिकानुष्ठानवतां तत्फलसिद्धेर्दृष्टत्वादित्यर्थः । प्रत्यक्षगम्यत्वात् प्रत्यक्षसंवादेन सिद्धत्वात् । प्रमाणसमुच्चये शब्दः । वेदेन च मोक्षसिदि्धरिति । अनेन सर्वस्यापि वेदस्य प्रमाणान्तरसंवादो नास्तीत्येतदसिद्धम् । ऐश्वर्यादिसाधनतया योगादिकमुपदिशतो वेदभागस्य संवाददर्शनादित्युक्तं भवति । मोक्षप्रतिपादकानि च वेदवाक्यानि तत्र तत्रोदाहृतान्येव द्रष्टव्यानि । फलविसंवादोऽपि वेदस्य दृश्यत इति चेन्न । तस्य कर्तृकर्मादिवैगुण्यहेतुतायाः प्रागुक्तत्वात् । तदिदमुक्तं स्फुटमिति ।

आद्ये द्वितीयं दूषयति यदीति

अनु०-यद्यागमस्य नो मात्वमक्षजस्य तथा भवेत् ।५५५

यदि भागविशेषस्य संवादाभावेन कृत्स्नस्यापि आगमस्य नो मानत्वम्, अप्रमाणत्वमित्युच्यते तर्हि अक्षजस्य प्रत्यक्षमात्रस्य तथा अप्रमाणत्वं भवेत् । अस्थात्सुखादिविषयस्य प्रत्यक्षस्य संवादाभावात् । यदि च संवादरहितस्यैव वेदभागस्य नो मानत्वमित्युच्यते तदा अस्मत्सुखादिविषयस्य प्रत्यक्षस्य अप्रामाण्यं भवेदेवेति । यद्यपि योगिप्रत्यक्षसंवा(दोऽस्ति तथा)दः प्रागुक्तस्तथाऽपि तदितरप्रमाणापेक्षयेदमुदितं वेदितव्यम् । स्यादेतत् । प्रत्यक्षं स्वत एव प्रमाणं तत्र किं संवादेनेत्यत आह यद्यक्षजस्येति

अनु०-यद्यक्षजस्य मात्वं स्यादागमस्य कथं न तत् ।५५५

यदि संवादेन विना अक्षजस्य स्वत एव प्रमाणत्वं स्यात् तर्हि आगमस्य तत् स्वत एव प्रामाण्यं कथं न भवेत् । अविशेषाद्भवेदेव ।

९१सु०- द्वितीयं निराकरोति यद्यागमस्येति । यदि वाक्यत्वमात्रेणोेन्मत्तवाक्यवत् आगमस्य न मानत्वमित्युच्यते । तर्ह्यक्षजत्वेन शुक्तिरजतादिविषयाक्षजवत् स्तम्भाद्यक्षजस्याप्यप्रामाण्यं स्यादविशेषात् । निर्दोषत्वात् स्तम्भादिविषयमक्षजं प्रमाणमित्यत आह यद्यक्षजस्येति । यदि निर्दोषत्वात् स्तम्भादिविषयस्याक्षजस्य प्रमाणत्वं स्यात् तर्ह्यागमस्यापि तत एव कथं न भवेत् । न ह्यपौरुषेयस्य सदोषता सम्भवति । वेद इत्युपक्रमात् तथैव वक्तव्ये यदागमस्येति वदति तदनेनैव न्यायेन पौरुषेयागमस्यापि प्रामाण्यं साधनीयमिति सूचयितुम् ।

९२सु०- तृतीयं निराकरोति लोकेति ।

अनु०-लोकवाक्याद्विशेषश्चाव्यभिचारेण सिद्ध्यति ।५५५

उन्मत्तादिवाक्यात् । विशेषो वेदस्य । अव्यभिचारेण बाधराहित्येन । न हि वैदिकोऽर्थः प्रत्यक्षसिद्धो येन तत्तत्र बाधकतयाऽवकाशं लभेत ।

एतेन चतुर्थोऽपि निरस्तः ।

९३सु०- तदेवं प्रत्यक्षागमाभ्यां मोक्षं साधयतेहामुत्र फलभोगवैराग्यवता योगिनां प्रवृत्तिः सफला प्रेक्षावत्प्रवृत्तित्वात् सम्मतवदित्यनुमानमपि सूचितम् । अनुमानप्रामाण्यं च प्रागेव समर्थितम् ।

९४सु०- अपरे पुनरनुमिमते । दुःखसन्ततिरत्यन्तमुच्छिद्यते सन्ततित्वाद्दीपज्वालासन्ततिवदिति । तदसत् । सकलजीवगतदुःखसन्ततिपक्षीकारेंऽशे बाधितत्वात् । नित्यसंसारिणां केषाञ्चित्सत्त्वस्य तैरप्यङ्गीकृतत्वात् समर्थयिष्यमाणत्वाच्च । तद्व्यतिरिक्तजीवगतदुःखसन्ततिपक्षीकारे तु तत्रैव व्यभिचारात् । पार्थिवपरमाणुरूपादिसन्ताने व्यभिचाराच्च । सर्वमुक्तिपक्षे फलमूलयोरभावेन सोऽप्यत्यन्तमुच्छिद्यत एवेति चेन्न । सर्वमुक्तिपक्षस्यैव निराकरिष्यमाणत्वात् । कालक्षणसन्ताने व्यभिचाराच्च ।

किञ्च दुःखसन्ततिशब्देन दुःखान्येवोच्यन्ते उत तद्धर्मः कश्चित् । आद्ये सिद्धसाधनता । मोक्षमनङ्गीकुर्वताऽपि दुःखानां विनाशिताऽभ्युपगमात् । अत एवात्यन्तमित्युक्तमिति चेत् । कोऽस्यार्थः । किं सर्वाण्यपि दुःखान्युच्छिद्यन्त इति । उत निःशेषतयोच्छिद्यन्त इति ।

अथवा तत्र दुःखान्तरानुत्पादेनेति । न प्रथमः । सिद्धसाधनताऽनिस्तारात् । सर्वेषामपि दुःखानां परेण अनित्यतायाः स्वीकृतत्वात् । अत एव न द्वितीयः । न हि दुःखं सावयवद्रव्यम् । येन सशेषमुच्छिद्यत इति शङ्क्येत । न तृतीयः । दृष्टान्तस्य साध्यविकलत्वात् । न हि दीपज्वालासन्ततिरेवमुच्छिद्यते । तत्रैव पुनर्ज्वालान्तरोदयसम्भवात् । न द्वितीयः । दुःखधर्मो हि जातिर्वा तदन्यो वा । आद्येऽपसिद्धान्तः । जातेर्नित्यत्वाङ्गीकारात् । न द्वितीयः । आश्रयासिद्धेः । गुणेषु जातिव्यतिरिक्तधर्मानङ्गीकारात् । अङ्गीकारेऽप्यर्थान्तरता स्यात् । न हि दुःखधर्मस्य कस्यचिद्विनाशसिद्धौ मोक्षसिदि्धरिति ।

९५सु०- आत्मा कदाचिद्ध्वस्ताशेषविशेषगुणो विभुत्वे सति कार्यविशेषगुणवत्त्वात् महाप्रलयावस्थायामाकाशवदिति चासत् । सर्वात्मपक्षीकारे परमेश्वरात्मनि बाधात् । असिद्धेश्च । जीवात्मपक्षीकारेऽपि संसार्येकस्वभावानां जीवानां स्वयमेवोररीकृतत्वेन तत्र बाधात् । तदतिरिक्तजीवपक्षीकारे तत्रैवानैकान्त्यात् । जीवात्मनां विभुत्वाभावेनासिद्धेश्च ।

आत्मत्वं कदाचिद्ध्वस्ताशेषविशेषगुणद्रव्यनिष्ठमिति प्रतिज्ञार्थ इति चेन्न । तथा सति हेतोरसिदि्धप्रसङ्गात् । जातित्वं हेतुरिति चेन्न । पूर्वानुमानदोषापरिहारात् । घटत्वादावनैकान्तिकत्वाच्च ।

अशेषविशेषगुणशून्यद्रव्यनिष्ठमिति प्रतिज्ञार्थ इति चेन्न । सगुणानामेव द्रव्याणामुत्पादस्य समर्थितत्वात् । विभुकार्यविशेषगुणवद्वृत्तिजातित्वस्य हेतुत्वान्न दोष इति चेन्न । कार्यविशेषगुणवत्पदस्य वैयर्थ्यात् । तत्त्यागेऽप्यर्थान्तरत्वात् । अशेषविशेषगुणध्वंसो न मोक्ष इति वक्ष्यमाणत्वात् ।

९६सु०- एतेन देवदत्तो देवदत्ताधर्मसमानकालीनदेवदत्तगतत्वानधिकरणदुःखध्वंसाधिकरणं दुःखित्वाद्यज्ञदत्तवदिति विशिष्टव्यतिरेक्यनुमानपि निरस्तम् । अर्थान्तरतापरिहारादित्यास्तां प्रपञ्चः ।

९७सु०- इदानीं जैनोक्तमोक्षसाधनं दूषयितुमनुवदति अस्तीति

अनु०-अस्ति मोक्षोऽपि धर्मेण यथार्थज्ञानतोऽपि च ।५५५

यदिदं मोक्षास्तित्वं समर्थितं तत्साध्विति जैनाः प्राहुरिति सम्बन्धः । अङ्गीकृतश्चेत् मोक्षसद्भावः तदा तत्साधनमपि किञ्चिदङ्गीकार्यमेव । तथा च का विप्रतिपत्तिरित्याशयवान् पृच्छति अपीति । किं तर्हीत्यर्थः । उत्तरमाह धर्मेणेति । लभ्यत इत्याहुः ।

अपिचा वितरेतरसमुच्चये । यद्यपि मोक्षं तत्साधनं चाभ्युपयन्ति जैनाः तथापि तद्विशेषे विप्रतिपद्यन्ते । यतः सम्यग्ज्ञानसम्यक्चारित्र्यसमुच्चयसाध्यं मोक्षमाहुरित्याशयः । सम्यग्दर्शनं यद्यपरोक्षज्ञानं तदा यथार्थग्रहणेनैव गृहीतम् । यदि च स्वसमयपरिपालनं तदा धर्मग्रहणेनेति पृथग्ग्रहणं व्यर्थमिति सूचयितुं द्वयोरेव ग्रहणम् ।

धर्मज्ञानसमुच्चयसाध्यत्वं मोक्षस्य कथञ्चिदस्माभिरप्यङ्गीक्रियते । अतो विप्रतिपत्त्यनन्तरं दर्शयति प्रामाण्यमिति ।

अनु०-प्रामाण्यमनुमायाश्च जिनस्याप्तत्वसाधने । तद्वाक्यात् धर्मसज्ज्ञानविज्ञप्तिर्भवतीति च ।५५५

जिन आप्तोऽस्खलितवाक्त्वादित्याद्यनुमायाः । चशब्दाज्जिनदर्शिनां वाक्यस्य च । तद्वाक्यात् । जिनवाक्यात् । इति च जैनाः प्राहुः । अनुमा(ना)द्यवगताप्तभावजिनवाक्यान्मोक्षसाधनसिदि्धमाहुः । न तु स्वतःप्रमाणाद्वेदादित्याशयः । मोक्षसाधनविषयां विप्रतिपत्तिं दर्शयितुमुपक्रम्य प्रमाणविप्रतिपत्तिप्रदर्शनमसङ्गतमिति चेन्न । साधनज्ञापकस्यापि साधनत्वात् ।

धर्मज्ञानस्वरूपेऽपि विप्रतिपत्तिं दर्शयति धर्म इति

अनु०-धर्मोऽहिंसापरो नान्यो ज्ञानं पुद्गलदर्शनम् । इति जैनाः ५५५

अहिंसा परा प्रधानभूता यस्मिन् स तथोक्तः । एतदस्माकमपि सम्मतमित्यत उक्तम् अन्यो हिंसासहितो यज्ञादिः न धर्म इति । आत्मविविक्तत्वादिरूपेण पुद्गलस्य देहस्य दर्शनम् । यद्वा पुद्गलस्यात्मनो देहादिविविक्ततया दर्शनम् । अत्रापि नान्यद्यत्सिद्धान्तिना विवक्षितमित्यनुवर्तते ।

९८सु०- दूषयति कथमिति ।

अनु०- कथं तत्स्यात्प्रमाणमनुमानतः ।५५५

तज्जिनवाक्यमनुमानेन प्रमाणमिति प्रतिपत्तव्यं कथं स्यात् । अनुमानेन वाक्येन च जिनस्याप्तत्वमवधार्याप्तवाक्यत्वानुमानेन मोक्षसाधनं धर्मं ज्ञानं च प्रतिपादयतो जिनवाक्यस्य प्रामाण्यावधारणं यदुक्तं तन्नोपपद्यत इत्यर्थः ।

कुतो नोपपद्यत इत्यतो हेतुं वक्तुमुपोद्घातत्वेन प्रत्यक्षानुमानागमस्वरूपं क्रमेण तावदाह विषयानिति ।

अनु०-विषयान्प्रति स्थितं ह्यक्षं प्रत्यक्षमिति गीयते ।प्रत्यक्षशब्दानुसारादनुमेति प्रकर्तिता । आसमन्ताद्गमयति धर्माधर्मौ परं पदम् ।यच्चाप्यतीन्द्रियं त्वन्यत्तेनासावागमः स्मृतः ।५५५

विषयान् निर्दोषान् प्रति स्थितं तैः सन्निकृष्टमक्षमदुष्टमिन्द्रियम् । जातावेकवचनम् । यस्येन्द्रियस्य यो विषयोऽन्वयव्यतिरेकाभ्यामवगतः तेन अदोषेण सन्निकृष्टमदुष्टं तत्प्रत्यक्षमित्यर्थः ।

अनेन प्रादिसमासोऽयं नाव्ययीभाव इति सूचितम् । तथा सति प्रत्यक्षस्येति षष्ठी न श्रूयेत ।

यद्यपि प्रतिस्थितमक्षं प्रत्यक्षम् । तथाऽपि योग्यतया विषयाणां सम्बन्ध इति हिशब्देन आचष्टे ।

प्रत्यक्षशब्दानुसारात् प्रत्यक्षागमानुसारेणैव मानत्वात् । अनुसरणं च तद्गृहीतधर्म्यादिमत्त्वं तदबाधिताप्रतिबद्धविषयत्वं च । प्रकर्तिताऽनुमेति शेषः । याऽनुमा प्रसिद्धा साऽस्मान्निमित्तादनुमेति प्रकर्तिता । यद्यप्यनुसृता माऽनुमा तथाऽपि सामर्थ्यात् प्रत्यक्षादिसम्बन्धः । अनुमानमूलाऽनुमाऽप्यन्ततः प्रत्यक्षादिमूलैवेत्युक्तं प्राक् ।

इत्यनुवादेन समन्तादिति व्याख्यानम् । सम्यक् चेत्यपि ग्राह्यम् । गमयति ज्ञापयति । करणे कर्तृत्वोपचारः । ग्रहवृदृनिश्चिगमश्चेत्यकर्तरि भावे वा अपो विधानात् अनुप्रमाणविषयं चेदं व्याख्यानं ज्ञातव्यम् । यच्च धर्मादिभ्योऽन्यदतीन्द्रियमपिशब्दादननुमितं च । तु शब्दोऽवधारणे । तेनैवेति सम्बध्यते ।

यद्यप्या सम्यक् समन्तात् सर्वं गम्यते अनेनेत्यागमः । तथाऽपि प्रत्यक्षानुमानावगतेऽर्थे तस्य वैयर्थ्यादतीन्द्रियमपीत्युक्तम् । तस्य विवरणं धर्मेत्यादि । आगमः प्रसिद्धोऽसौ ।

९९सु०- निर्वचनमात्रमेवैतत्प्रत्यक्षादिशब्दानाम् । न च निर्वचनलभ्योऽर्थोऽतिव्याप्तिपरिहारेणावश्यम्भावीत्यस्ति नियमः । व्याघ्रपर्ण्यादिष्वभावादिति न मन्तव्यमित्याशयवानाह एतेनेति

अनु०-एतेन कारणेनैव तत्तन्मानत्वमिष्यते ।५५५

तत्तन्मानत्वं प्रत्यक्षादीनां प्रत्यक्षादित्वं प्रत्यक्षादिशब्दवाच्यत्वमिष्यते प्रामाणिकैः । प्रत्यक्षादिषु प्रत्यक्षादिशब्दप्रवृत्तौ निमित्तमेवैतत् । न तु निर्वचनमात्रलभ्योऽर्थ इत्यर्थः । कुत इत्यत आह स्वरूपं हीति

अनु०-स्वरूपं हि तदेतेषाम् ५५५

तत् निर्दोषविषयसन्निकृष्टनिर्दोषेन्द्रियत्वादिकम् एतेषां प्रत्यक्षादीनां स्वरूपं लक्षणं हि इत्यर्थः । लक्षणं हि शब्दप्रवृत्तिनिमित्तं भवति । एतदपि कुत इत्यत आह अन्यथेति

अनु०- अन्यथाऽसिदि्धमानतः ।५५५

अन्यथाऽसिदि्धश्च तन्मानं च । प्रकारान्तरेण प्रत्यक्षादिलक्षणानां निरूपयितुमशक्यत्वादित्यर्थः । तथा चोक्तम् ।

१००सु०- ततः किं यद्येवं प्रत्यक्षादिस्वरूपमित्यत आह अत इति

अनु०-अतोऽनुमा कथं धर्मं पुद्गलं चापि दर्शयेत् ।५५५

अनुमे त्यनुमानावगतप्रामाण्यं जिनवाक्यमुच्यते । चापि शब्दावितरेतरसमुच्चये । दर्शयेत् प्रतिपादयेत् ।

इदमुक्तं भवति । जिनवाक्याद्धर्मादिसिदि्धरिति वदता किं प्रमाणमुक्तं भवति । आगम इति चेन्न । सम्यक् प्रत्यक्षाद्यन(वग)धिगतार्थप्रतिपादकस्यैवागमत्वात् । जिनवाक्यस्य च तदसिद्धेः । जिनो हि प्रमाणेनार्थमुपलभ्य वाक्यं प्रणीतवानन्यथा वा । द्वितीये पौरुषेयस्य निर्मूलस्योन्मत्तवाक्यवत् सम्यक्तवं दुर्लभम् । आद्ये प्रत्यक्षेणानुमानेन वाऽवगतौ तदनधिगतार्थतासम्भवः । वाक्यान्तरेण चेदन्धपरम्परापत्त्या पुनरसम्यक्तवमेव ।

१०१सु०- एतेन विमतं प्रमाणमाप्तवाक्यत्वात्, जिन आप्तोऽस्खलितवाक्तवादित्यनुमानं जिनदर्शिनां वाक्यं च प्रत्युक्तम् । तथा हि । आप्तत्वविषयं वाक्यं तावन्निर्मूलं चेदसम्यगेव । वाक्यान्तरमूलत्वेऽपि तथा । न च प्रत्यक्षं मूलम् । विषयान्प्रति स्थितस्याक्षस्य प्रत्यक्षत्वात् । न चाप्तत्वरूपापरचित्तवृत्तिरपरोक्षविषयतामश्नुते । अतोऽस्खलितवाक्तवाद्यनुमानमूलमित्येव वक्तव्यम् ।

न चैतदनुमानम् । प्रत्यक्षाद्यनुसरणेनार्थगमकस्यानुमानत्वात् । न चैतत् प्रकृते अस्ति । आप्तवाक्यत्वादित्यस्य हि यथाश्रुतार्थत्वे क्वचिदाप्तस्य विप्रलम्भकस्याज्ञस्य वाक्ये व्यभिचारः । आप्तिमूलवाक्यत्वादित्यभिप्राये विशेषणासिदि्धः । तत्त्वज्ञानादिलक्षणा खलु आप्तिः । तत्र धर्मादिविषयं तत्त्वज्ञानं तावन्न जिनस्य प्रत्यक्षजन्यम् । विषयान्प्रति स्थितस्य अक्षस्य प्रत्यक्षत्वात् । धर्मादेश्चाक्षाविषयत्वात् । तथात्वे वाऽन्येषामपि तदधिगतिप्राप्तेः । अत एव नानुमानजन्यम् । वाक्यान्तराभ्युपगमे त्वन्धपरम्परैव । एवमविप्रलिप्साऽपि दुरधिगमा ।

अत एवाप्तत्वसाधकमनुमानं कालात्ययापदिष्टम् । आप्तेरुक्तविधया बाधितत्वात् । अन्येषामप्रत्यक्षेऽर्थेऽस्य प्रत्यक्षं प्रवर्तत इत्यतो न विरोध इति चेन्न । पुरुषत्वादिना सत्प्रतिपक्षत्वात् । अस्खलितवाक्तवं च क्वचिद्वा प्रकृते वा सर्वत्र वा । नाद्यः । यः क्वचिदस्खलितवागसौ विषयविशेष आप्त इति व्याप्त्यभावात् । न द्वितीयः । निर्धारणोपायाभावात् । फलप्राप्त्यनुमेयं खल्वेतत् । अत एव न तृतीयोऽपि ।

यत्तु निःस्वेदत्वादिकं लिङ्गमुच्यते तत्तावत्सन्दिग्धासिद्धम् । औषधादिना सम्भवदन्यथासिद्धं च । न चायं मन्वादिवाक्येष्वपि प्रसङ्गः । अपौरुषेयतया मूलानपेक्षवेदमूलत्वात् । यद्वै किञ्चन मनुरवदत्तद्भेषजमि त्यादिवेदेनैवाप्तत्वादिनिश्चयाच्च । अतः प्रत्यक्षादीनामुक्तलक्षणत्वाज्जिनतद्दर्शितप्रत्यक्षे परोपन्यस्तानुमाने जिनादिवाक्ये च तदभावादनुमानादिसिद्धाप्तभावजिनवाक्याद्धर्मादिसिदि्धरित्यसदिति ।

१०२सु०- न केवलं जिनस्यास्खलितवाक्तवं निश्चायकाभावादसिद्धम् । किन्तु स्खलनदर्शनादपीत्याशयेनाह स्वरूप इति

अनु०-स्वरूपे पुद्गलस्योक्ता दोषाः ५५५

विषयसप्तमीयम् । अपुद्गलशब्देन नञिवयुक्तन्यायेन पुद्गलाद्देहादन्यस्तत्सदृशश्चात्मोच्यते पुद्गलशब्देनैव वा । उक्ताः एवं चात्मा कार्त्स्न्यम् इत्यादिना । अयमर्थः । जिनेनात्मस्वरूपं शरीरपरिमाणं रूपवच्चोक्तम् । तत्प्राग्दूषितमिति स्खलितवागसाविति । यद्यपि सप्तभङ्गिनयोऽपि तदुक्तो दूषितस्तथाऽपि मोक्षसाधनं यात्पुद्गलदर्शनमुक्तं तत्रैव स्खलनप्रदर्शनायेयमुक्तिः । ननु एतदपि पूर्ववाक्येन सिद्धम् । सत्यम् । प्रपञ्चार्थ उत्तरबन्ध इत्यदोषः ।

१०३सु०- प्रकारान्तरेणात्मस्वरूपे जिनवचनस्खलनं दर्शयति आनन्दमेवेति

अनु०- आनन्दमेव च ।न मन्यते पुद्गलं स ५५५

अत्रापि अपुद्गलपुद्गलशब्दाभ्यामात्मोच्यते । तत्त्वविद आत्मानम् आनन्दमेव आनन्देन अत्यन्ताभिन्नं मन्यन्ते । स जिनस्तमानन्दमेव न मन्यते । भिन्नत्वादिना सप्तप्रकारं ब्रवीति । तत्सप्तभङ्गीनयनिरासेन पुंस्त्वादिवदित्यात्मनः सुखाद्यत्यन्ताभेदसाधनेन च निरस्तम् । अतश्च स्खलितवागसाविति भावः ।

१०४सु०- इतश्च तथेत्याह दुःखेति

अनु०- दुःखाभावः सुखं त्विति ।५५५

तु शब्द आत्मव्यावृत्त्यर्थः । इति शब्दो हेतौ । पूर्वेणैव सम्बन्धः । यस्मादात्मा भावः । सुखं तु दुःखाभावः । न च विरुद्धस्वभावयोरत्यन्ताभेदो दृष्टः । तस्मादात्मा न सुखात्यन्ताभिन्न इति जिनो ब्रूते । तच्चायुक्तमित्यतः स्खलितवागसौ । कुतस्तदयुक्तमित्यत आह मात्रेति

अनु०-मात्राभोगातिरेकेण सुखाधिक्यस्य दर्शनात् ।५५५

मीयन्त इति मात्राः शब्दाद्या विषयाः । भोगोऽनुभवः । उपलक्षणं चैतत् । विषयभोगाल्पत्वेन सुखाल्पत्वदर्शनत्वादित्यपि ग्राह्यम् । सुखं भावस्तारतम्योपेतत्वाद्दुःखादिवदिति प्रमाणविरुद्धत्वात् सुखस्य दुःखाभावत्ववचनमयुक्तमित्यर्थः । सुखस्य तारतम्योपेतत्वसमर्थनाय दर्शनादिति साक्षी तत्र प्रमाणत्वेन दर्शितः ।

यस्तु तत्रापि विप्रतिपन्नस्तं प्रत्यनिष्टप्रसङ्गं सूचयितुं मात्राभोगातिरेकेणेत्युक्तम् । यदि सुखं निरतिशयं स्यात् तदा प्रेक्षावतां विषयभोगातिरेकोपादानं व्यर्थं स्यात् । दृश्यते च तदिति ।

१०५सु०- ननु न सुखं तारतम्योपेतं किन्तु दुःखं भावभूतं तारतम्योपेतं तदभावश्च सुखम् । तद् यावद्यावन्निवर्तते तावत्तावत्सुखमिति प्रतीयते । न च प्रतियोगरूपोपाधिनिमित्ता तारतम्योपलब्धिस्तात्त्विकं तदुपपादयितुमीष्टे । विषयभोगातिरेकोपादानं च दुःखातिरेकव्यावृत्त्यर्थम् । विषयभोगसाध्यत्वाद् दुःखाभावस्येत्यत आह सुखस्येति

अनु०-सुखस्याभावता केन ५५५

भवेदेतत्प्रतीत्यादेरौपाधिकत्ववर्णनम् । यदि सुखस्याभावता प्रमाणेन सिद्धा स्यात् । सुखस्याभावता केन न केनापि प्रमाणेन सिद्धेत्यर्थः । एवमेव प्रतीत्यादेरौपाधिकत्ववर्णने बाधकमाह न चेति

अनु०-न च स्यात्किं विपर्ययः ।५५५

यदि निर्निबन्धनमेव सुखतारतम्यदर्शनादेरौपाधिकत्वं कल्प्यते । तदा सुखं भावरूपं दुःखं तदभावः । तत्र तारतम्यदर्शनं प्रतियोगिसुखोपाधिनिमित्तम् । सुखनिवृत्त्यर्थानि चाहिकण्टकादीनीति परोक्तविपर्ययश्च किन्न स्यात् । स्यादेव । अतो द्वयोरप्यनुपलभ्यमानविशेषत्वात् स्वाभाविकतारतम्ययोर्भावत्वमङ्गीकर्तव्यमिति ।

१०६सु०- सुखमभावो वस्तुत्वात्सम्मताभाववदिति प्रमाणासद्भावात् कथं सुखस्याभावता केनेत्युक्तमिति चेत् । किमेवंवादिनो मते कश्चिद्भावो विद्यते । उत सर्वेऽप्यभावाः । आद्ये दोषमाह यदीति

अनु०-यदि भावोऽपि कश्चित्स्यात्तस्यैवाभावता कुतः ।५५५

वस्तुत्वेन सुखस्याभावतामनुमिमानस्य मते यदि कश्चित्पदार्थो भावोऽपि स्यात् ।

तर्हि तस्य सुखस्यैवाभावता कुतः । अपि तु भावत्वेनाङ्गीकृतस्यापि पदार्थस्याभावता स्यात् । अन्यथा वस्तुत्वस्य तत्र व्यभिचारापत्तेः ।

ननु सर्वेऽपि पदार्था अभावा भवन्त्येवेति नोक्तो दोषः । यद्यपि घटादीनामनादित्वाद्यापत्त्या प्राक्प्रध्वंसात्यन्ताभावत्वमनुपपन्नम् । तथाऽप्यन्योन्याभावत्वं युज्यत एव । घटे हि पटाद्यन्योन्याभावः प्रमाणसिद्धः । न चान्योन्याभावो धर्मिणोऽन्योऽस्ति । अतो घट एव पटाद्यन्योन्याभावः । एवं पटादयोऽपीति द्वितीयं शङ्कते यदि सर्वेऽपीति

अनु०-यदि सर्वेऽप्यभावाः स्युरन्योन्यमिति ५५५

सर्वेऽपि पदार्था अन्योन्याभावाः स्युरिति यदि मन्यस इत्यर्थः ।

उत्तरमाह भावतेति

अनु०- भावता ।अभावाभावतैव स्यात्किन्नश्छिन्नं तदा भवेत् ।५५५

तदैवं सर्वपदार्थानामन्योन्याभावत्वव्युत्पादनेन नः अस्माकं किं छिन्नं भवेत् ।

किमपि । कथम् । यतः अभावाभावता भावता एव स्यात् । इदमुक्तं भवति । सुखस्य वस्तुत्वेन साध्यमानमभावत्वं किं प्रागभावादित्रयान्यतमत्वम् । अथवाऽन्योन्याभावत्वम् । उत सामान्यम् । आद्ये प्रागुक्तदोषापरिहारः । द्वितीयतृतीययोः सिद्धसाधनम् । अस्माभिरपि सुखादीनां सर्वपदार्थानामन्योन्याभावतास्वीकारात् । न च भावत्वाङ्गीकारविरोधः । सुखं हि स्वान्योन्याभावदुःखा(द्य)न्योन्याभावः । अभावाभावश्च भाव एव । एवम्भूतं चाभावत्वं सुखस्य नात्मस्वरूपतां विरुणादि्ध । आत्मनोऽपि तथात्वादिति ।

१०७सु०- अभावाभावता भावतैव स्यादित्युक्तम् । तदुपपादयितुं भावाभावस्वरूपं तावदाह भावत्वमिति ।

अनु०-भावत्वं विधिरूपत्वं निषेधत्वमभावता ।५५५

भावत्वं नाम विधिरूपत्वम् अभावत्वं नाम निषेधत्वमिति योजना । शब्दप्रवृत्तिनिमित्तनिष्कर्षार्थं भावप्रत्ययः । अन्यथेन्द्रः पुरन्दर इतिवत्स्यात् । ततः किमित्यत आह निषेधस्येति

अनु०-निषेधस्य निषेधोऽपि भाव एव बलाद्भवेत् ।५५५

यस्मादभावो नाम निषेधस्तस्मादभावस्याभाव इति निषेधस्यापि निषेध इत्युक्तं स्यात् । स च विधिरेव भवेत् । दर्शनबलात् । दृष्टो हि नेयङुवङ्स्थानावि ति निषेधस्यास्त्रीति निषेधो विधिः । वक्ष्यते चैतत् । विधिश्च भाव एवेत्युक्तम् । तस्मादभावाभावता भावतैवेति युक्तम् ।

१०८सु०- एवं तर्हि द्रव्यादयो भावाः प्रागभावादयोऽभावा इत्यन्यत्रोक्तनियमो न स्यात् । घटस्यापि न पट इति निषेधरूपतायाः प्रागभावस्यापि प्रमेय इति विधिरूपताया दर्शनादित्यतः प्रागुक्तं स्मारयति प्रथमेति

अनु०-प्रथमप्रतिपत्तिस्तु भावाभावनियामिका ।५५५

कृतव्याख्यानमेतत् ।

१०९सु०- एवं जिनस्य स्खलितवाक्तवप्रदर्शनेन तदुक्तस्य मोक्षसाधनस्याप्रामाणिकत्वमुक्तम् । युक्तिविरुद्धत्वं च दर्शयन्नात्मज्ञानस्य यन्मोक्षसाधनत्वमुक्तं तत्किं साक्षादुतात्मप्रसादद्वारेति विकल्प्याद्यं तावन्निराकरोति न चेति

अनु०-न च पुद्गलविज्ञानं मोक्षदं भवति क्वचित् ।५५५

आत्मविज्ञानं मोक्षदं न भवति अचेतनत्वात् पटवदिति शेषः । अस्य व्याप्तिमुपपादयति क्वचिदिति । नेति वर्तते । मोक्षदमिति च । तच्च भावप्रधानम् । न हि क्वचिदप्यचेतने मोक्षदत्वं दृष्टम् । येन व्याप्तिर्न स्यात् । कर्मणस्तथात्वं निराकरिष्यते । ज्ञानं तु चैतन्यमेव न चेतनमिति प्रसिद्धमेव ।

आत्मा ज्ञातः प्रसन्नो मोक्षं ददातीति द्वितीयं दूषयति अस्वातन्त्र्यादिति

अनु०-अस्वातन्त्र्यात्पुद्गलस्य ज्ञातोऽपि सुखदो न हि ।५५५

ज्ञात आत्माऽपि सुखदो मोक्षदो न भवति । कुतः पुद्गलस्यात्मनोऽस्वातन्त्र्यात् । हिशब्देन पटादौ व्याप्तिः स्फुटेति सूचयति । अस्वातन्त्र्यं चानुपदमेव ज्ञास्यते । आत्मनः सुखमात्रदानं नोपपद्यते । किमुतानन्तसुखमोक्षदानमिति सूचयितुं सुखद इत्युक्तम् ।

११०सु०- पक्षद्वयं हेत्वन्तरेण निराकरोति न हीति

अनु०-न हि दुःखिपरिज्ञानाद् दुःखित्वं विनिवर्तते ।५५५

आत्मज्ञानमात्यन्तिकदुःखनिवृत्तिहेतुर्न भवति दुःखिज्ञानत्वाद्देवदत्तज्ञानवत् । जैनेनापि स्वात्मज्ञानमेव मोक्षसाधनमुच्यते नात्मज्ञानमात्रम् । ईश्वरज्ञाने व्यभिचारनिरासाय दुःखीत्युक्तम् । तस्यापि साक्षान्मोक्षसाधनत्वाभावविवक्षायां ज्ञानत्वादित्येव वक्तव्यम् । यद्वाऽऽत्मा दुःखं निवर्तयितुमशक्तः । दुःखित्वाद्यो यदनर्थवान्नासौ तन्निवर्तने शक्तो यथा दरिद्रो दारिद्र्यनिवर्तने इति तात्पर्यार्थः । दुःखित्वोक्तयाऽस्वातन्त्र्यं समर्थितं स्वातन्त्र्ये हि जातु न दुःखी भवेदिति ।

१११सु०- स्यादेतत् । नात्मज्ञानं देवदत्तो गामिव मोक्षं ददाति । किन्तु प्रकाशोऽन्धकारमिव विरोधाद् दुःखं निवर्तयति । तत्र किमचैतन्यं करिष्यति । स्वात्मज्ञानमेव च स्वदुःखविरोधि नात्मज्ञानमात्रमिति द्वितीयहेतुरप्यप्रयोजक इत्याशङ्क्याह यदीति

अनु०-यदि पुद्गलविज्ञानाद् अदुःखी स्यात् कथञ्चन । देहवानपि नादुःखी किं ज्ञानादुत्तरं सदा ।५५५

कथञ्चन दुःखात्मज्ञानयोर्विरुद्धत्वेन । तर्हि ज्ञानादुत्तरकालं देहवानपि सदा निरन्तरमदुःखी किन्न स्यात्, स्यादेव । एतदुक्तं भवति । प्रकाशः खल्वन्धकारविरोधित्वात् तन्निवर्तयन् उत्पत्त्यनन्तरमेव निवर्तयति न तु विलम्बेन । विलम्बे विरोधस्यैवानिर्वाहात् । तथाऽत्मतत्त्वज्ञानं यदि दुःखाद्यनर्थविरोधित्वात् तन्निवर्त्य आत्मानं मुक्तं कुर्यात् । तर्हि जिनादयः तत्त्वज्ञानसम्पन्ना ज्ञानोत्पत्त्यनन्तरमेव मुक्ताः स्युः । न चैवम् । देहादिमत्त्वेनोपलम्भात् । तथाविधानां च दुःखादेरवर्जनादिति । इष्टापत्तिनिरासाय सदेत्याद्युक्तम् ।

अयमत्र प्रयोगः । दुःखादिकमात्मतत्त्वज्ञानविरोधि न भवति बहुलं कालं तेन सह स्थितत्वात् सम्मतवदिति ।

किञ्चात्मतत्त्वज्ञानं न तावदामोक्षादेकम् । ज्ञानानां क्षणिकत्वदर्शनात् । तथा च यदनन्तरं मोक्षोऽभिलष्यते तज्जिनस्य चरमज्ञानं न मोक्षसाधनमात्मज्ञानत्वात् प्रथमादिज्ञानवत् । अन्यथा प्रथममेव मोक्षं साधयेदविशेषादिति ।

११२सु०- ननु भवदि्भरीश्वरज्ञानं मोक्षसाधनमभ्युपेयते । तत्रापि समानमिदं दूषणमित्यत आह ईशेति

अनु०-ईशक्ऌप्त्यनुसारेण स्यात्कालादीशवादिनः ।५५५

ईशवादिनः मम मते तदिच्छाविशेषानुसारेण कालात्कञ्चन कालमतिवाह्य मुक्तिः

स्यात् ।

अयमभिसन्धिः । न वयमीश्वरज्ञानं मोक्षसाधनमाचक्ष्महे । किन्नाम प्रसन्नः परमेश्वर एव । ज्ञानं तु प्रसादत्वान्मोक्षसाधनमिति गीयते । स च चेतनः कामपि कालकल्पनां करोति । अस्मिन्समयेऽमुं मुक्तं करिष्यामीति । तत्कल्पनानुसारेण भवत्येवासौ मुक्त इति न कश्चिद्दोषः । यथा ब्राह्मणस्य विद्याचरणादिना प्रसन्नोऽपि प्रभुश्चेतसा कल्पयति । आगामिनि सूर्योपरागेऽस्मै गां दास्यामीति । स तदनुसारेण तस्माद्गां लभते तथैवेति ।

११३सु०- एवमात्मज्ञानस्य मोक्षसाधनत्वं निराकृत्य धर्मस्यापि तं निराचष्टे कर्मेति ।

अनु०-कर्महेतुत्वमपि तु निश्चैतन्यान्न हि क्वचित् ।५५५

कर्मणो हेतुत्वं कर्महेतुत्वं मोक्षं प्रति । यद्वा कर्महेतुत्वमिति बहुव्रीहिः । मोक्षस्येति

शेषः । तुशब्दोऽवधारणे । नैवेति सम्बन्धः । निश्चैतन्यात् कर्मणः । विमतं कर्म न मोक्षसाधनं भवति अचेतनत्वात् पटवदित्यर्थः । व्याप्तिमुपपादयति न हीति । नेत्युभयत्र सम्बध्यते । न हि क्वचिदचेतने मोक्षसाधनत्वमावयोः सम्मतम् । येनात्र व्याप्तिर्न स्यादित्यर्थः ।

११४सु०- नन्वचेतनत्वेऽपि विशिष्टं कर्मेदं मोक्षसाधनं किन्न स्यादिति चेत् । किम् आमोक्षप्राप्तेः क्रियमाणमेकमेव कर्मोतानेकानि । नाद्यः । क्रियाणामनेकत्वदर्शनात् । प्रतिक्रियं कर्मोत्पत्तेः । एकत्वे च जातस्यैव जन्म वा क्रियाणां वैयर्थ्यं वा विरम्यव्यापारो वाऽऽपद्येत । अभ्युपगम्यैकत्वं बाधकमाह अशेषेति

अनु०-अशेषदुःखविलये नेदानीं कारणं यथा । तथोत्तरं न चैव स्यात् ५५५

यथेदानीं प्रथमक्रियोत्तरकालं जातं कर्म अशेषदुःखविलये मोक्षस्य कारणं न भवति । तथोत्तरकालं विवक्षितकालेऽपि मोक्षकारणं न स्यात् । कर्मत्वादिति शेषः । एकस्यापि कर्मणः कालभेदेन भेदात् पक्षसपक्षत्वं युज्यते । विपक्षे तूत्पत्त्यनन्तरमेव मोक्षं साधयेदविशेषादिति ।

द्वितायेऽपि बाधकं प्रमाणमाह अशेषेति । अत्रेदानीमितीदानीन्तनी कर्मव्यक्तिरुच्यते । उत्तरमित्यन्तिमा । अन्यत् समानम् । न चान्तिमकर्मव्यतिरिक्तानां कर्मणां मोक्षसाधनत्वमस्ति । तथा सति तदनन्तरमेव मोक्षप्रसङ्गात् । न च पूर्वसहकृतस्यान्तिमस्य कर्मणो मोक्षसाधनत्वं वाच्यम् । इयत्ताभावेनानियतकारणकत्वापत्तेः । न हि ज्ञानोदयानन्तरमियतैव कालेनेयन्त्येव कर्माणि कृत्वाऽपव्रज्यत इति नियमः प्रमाणवान् । न च जैनैरिष्यते । जिनानां विषमकालत्वाभ्युपगमात् ।

११५सु०- आभासोद्धारं करोति दृष्टीति

अनु०- दृष्टिपूर्वाऽनुमा यतः ।५५५

यस्मादियं दृष्टिपूर्वा प्रमाणगृहीतव्याप्त्यादिमती । ततः अनुमा न त्वाभास इत्यर्थः ।

यदुक्तमीशक्ऌप्त्यनुसारेणेति तदसत् । ज्ञानादीश्वरप्रसादः ततो मुक्तिरित्यत्र प्रमाणाभावादिति चेन्न । श्रुतेः सद्भावात् । तत्प्रामाण्यस्य साधितत्वात् ।

आभासानुद्धरन्नेव (वा)चानुमानमप्याह दृष्टीति

अनु०-शक्तस्यान्यस्य विज्ञानं तत्प्रीतिजनकं यदि ।तयैव बन्धहानिः स्यादिति किन्नाम दूषणम् ।५५५

शक्तस्यान्यस्य विज्ञानं विशिष्टज्ञानं गुणोत्कर्षादिज्ञानमिति यावत् । तत्प्रीतिजनकं इति यदि अनुमीयते । यदि च तया तत्प्रीत्या एव बन्धहानिः स्यादिति अनुमीयते । तदा किन्नाम दूषणम् । न किमपि । कुतः । यतो दृष्टिपूर्वा प्रमाणगृहीतव्याप्त्यादिमतीयमनुमेत्यर्थः । अर्थमात्रमिदमुक्तम् ।

एषा तु प्रयोगप्रक्रिया । संसारबन्धहानिः समर्थपुरुषान्तरप्रीतिनिबन्धना बन्धहानित्वात् राजप्रसादाधीनभृत्यनिगडबन्धहानिवत् । यश्चासौ पुरुषः स एवेश्वरः । विप्रतिपन्ना प्रीतिर्गुणोत्कर्षादिज्ञानजा अनिजप्रीतित्वाद्राजप्रीतिवत् । कर्मादिना भवन्नीश्वरप्रसादोऽपि गुणोत्कर्षादिज्ञाने सत्येवेति न दोषः ।

यद्वेश्वरविषयं गुणोत्कर्षादिज्ञानं तत्प्रीतिजनकं गुणोत्कर्षादिज्ञानत्वात् सम्मतवत् । न चेश्वरासिद्ध्या दोषः । प्रथमानुमानेन तस्य सिद्धत्वात् । तदिदमुक्तं शक्तस्यान्यस्येति

११६सु०- नन्तेतद्विपरीतमपि मयाऽनुमीयते । ततः सात्प्रतिपक्षतेति चेत् । किं विमता बन्धहानिः स्वज्ञाननिबन्धनेत्यनुमीयते उत परप्रसादनिबन्धना न भवतीति । आद्ये दोषमाह स्वज्ञानादिति

अनु०-स्वज्ञानाद्बन्धहानिस्तु दृश्यते कस्य कुत्रचित् ।५५५

दृश्यत इत्येतत्काक्वा न दृश्यत इति व्याख्येयम् । तथा च व्याप्त्यभाव इति भावः । द्वितीये तु बन्धहानित्वादे राजप्रसादाधीननिगडबन्धहान्यादौ व्यभिचारः । परप्रसादनिरपेक्षैव काचिद् बन्धहानिः दृश्यते । तत्र भवतामपि व्यभिचार इति चेन्न । पक्षतुल्यत्वात् सर्वाऽप्यनिष्टनिवृत्तिरीश्वरप्रसादाधीनेति हि तत्त्वविदां पन्थाः ।

११७सु०- यदुक्तं धर्मज्ञानयोर्मोक्षसाधनत्वे तदैव मोक्षः स्यादिति तदसत् । कर्मणः प्रतिबन्धकस्य सद्भावात् । न हि प्रतिबन्धकवशात् कार्यमकुर्वाणो हेतुरहेतुर्भवति । अतिप्रसङ्गात् । अनेकविधं खलु कर्म । तत्र यद्यपि ज्ञानावरणा(णीया)दिकं ज्ञानादेव निवृत्तम् । तथाप्यायुरादिकारणमस्त्येवेति चेत् ।

स्यादिदं प्रतिबन्धकसद्भावकल्पनं यदि अहिंसादिरूपो धर्मः, शरीरपरिमाणत्वादिनाऽऽत्मज्ञानं च तत्त्वज्ञानम्, एते च धर्मज्ञाने मोक्षसाक्षने इत्येषोऽर्थः प्रमितो भवेत् । न चैवम् । एवमेव कल्पनेऽतिप्रसङ्ग इत्याशयवान् धर्मादिस्वरूपे तावत्

प्रमाणं नास्तीत्याह अहिंसायाश्चेति

अनु०-अहिंसायाश्च धर्मत्वं केन मानेन गम्यते ।५५५

शब्दो ज्ञानसङ्ग्रहार्थः । यद्वा सप्तघटिकाभोजनादिसमुच्चयार्थः । ज्ञानविशेषस्य चोपलक्षणम् । जिनवाक्येेनावगम्यत इति चेन्न । तत्प्रामाण्यसाधकाभावस्योक्तत्वात् ।

११८सु०- सत्प्रतिपक्षं च जिनवाक्यमित्याह हिंसाया एवेति

अनु०-हिंसाया एव धर्मत्वमित्युक्ते स्यात्किमुत्तरम् ।५५५

अत्रापि पूर्ववदुपलक्षणं ज्ञातव्यम् । जिनवाक्यादहिंसाया धर्मत्वं प्रतिपन्नस्य भिन्नकाचार्येण हिंसाया एव धर्मत्वमित्युक्ते किमुत्तरं स्यान्न किमपि । तथा च न धर्मनिश्चयः स्यात् । भिन्नकाचार्यो नाप्त इति चेत् । जिनोऽपि कथमाप्तः । (सार्वज्ञगु)सर्वगुणोपेतत्वादिति चेत् । भिन्नकाचार्येऽपि तुल्यमेतत् । अप्रामाणिकास्तत्र ते गुणा इति चेत् । जिनेऽपि किं प्रमाणसिद्धाः । जिनदर्शिनां वचनेन तेषां तत्र सिदि्धरिति चेन्न । समानमन्यत्रापि । भिन्नकाचार्यदर्शिनो भ्रान्ताः प्रतारका वेति चेत् । जिनदर्शिनोऽपि कुतो न तथेति ।

११८असु०- इदानीं धर्मादेर्मोक्षसाधनत्वमप्यप्रामाणिकमित्याह धर्मस्येति

अनु०-धर्मस्य सुखहेतुत्वमपि केनावगम्यते ।५५५

सुखं मोक्षः । जिनवाक्येनावसीयत इति वदतः पूर्ववत् सत्प्रतिपक्षतेत्याह हत्याया इति

अनु०-हत्याया मोक्षहेतुत्वं कुतो मानान्निवार्यते ।५५५

मोक्षहेतुत्वं केनचिदाचार्येणोक्तमिति शेषः । हनस्त चेत्यत्र सुपीति नानुवर्तते । ब्रह्महत्यादयस्तु षष्ठीसमासाः । अतो हत्येति साधुः । सन्ति खल्वक्षय्यं ह वै चातुर्मास्ययाजिनः सुकृतं भवती त्यादिश्रुतिमनुसृत्य हिंसात्मकस्य यागस्य मोक्षहेतुत्वं वदन्त इत्ययुक्तमेव जैनानां मोक्षसाधनमिति ।

११९सु०- अधुना बौद्धाभिमतं मोक्षसाधनं निराकुर्वाणः शून्यवाद्युक्तं तावदपाकरोति न चेति

अनु०-न च शून्यपरिज्ञानाच्छून्यभावनयाऽपि च ।मोक्षः कथं च न भवेत् ५५५

शून्यमेव तत्त्वं समस्तं तत्राध्यस्तमिति परिज्ञानात् । तथैव शून्यभावया शून्यध्यानेन । अपिचावन्योन्यसमुच्चये । मोक्षो न भवेदिति सम्बन्धः । कथं च नेत्यनेनेदमाचष्टे । शून्यपरिज्ञानादिकं मोक्षसाधनमित्यत्र प्रमाणाभावात् तयैव बन्धहानिः स्यादित्युक्तप्रमाणविरोधाच्चेति । यद्वा शून्यपरिज्ञानादिकं किं स्वयमेव मोक्षं साधयति किंवा शून्यप्रसादजननेन । नाद्यः । अचेतनत्वात् पटवत् । न द्वितीयः । शून्यस्य प्रसादगुणानङ्गीकारात् । अन्यथा शून्यत्वव्याघातादिति ।

१२०सु०- स्यादेतत् । बन्धस्तावत्संवृतिनामकाज्ञाननिमित्तोऽध्यासः । संवृतिश्च विरोधिना शून्यज्ञानेन निवर्त्यते । ततस्तन्मूलो बन्धाध्यासोऽपीति किमचेतनत्वादिकं करिष्यति । न च एवम्भावनावैयर्थ्यम् । असम्भावनाविपरीतभावनानिवृत्त्यर्थत्वादिति । मैवम् । बन्धस्याध्यस्तताया निरस्तत्वात् । अङ्गीकृत्य दोषमाह यदीति

अनु०- यदीदानीं कथं न सः ।।५५५

शून्यपरिज्ञानादित्यादिकं सर्वमनुवर्तते । शून्यज्ञानेन कथञ्चनेति शङ्कितरीत्या मोक्षो भवेदिति यद्युच्यते तर्हि स मोक्षः कथमिदानीं ज्ञानोदयानन्तरक्षणे न भवेत् । तदैव भवितव्यमित्याशयः । न हि प्रदीपस्य विरोध्यन्धकारनिवर्तने विलम्बोऽस्ति ।

अङ्गीक्रियन्ते च शून्यज्ञानसमनन्तरमपि संसरन्तः पुरुषाः परेण । असम्भावनाविपरीतभावनासद्भावाद्विलम्ब इति चेत् । ते किं संवृतिकार्ये न वा । द्वितीये शून्यवदनिवृत्तिरेव । आद्ये संवृतौ निवृत्तायां कथं तदनिवृत्तिः । अन्यथा संवृत्यनिवृत्तिर्वा तदकार्यत्वमेतयोर्वा स्यात् । संवृतेरनिवृत्तौ च कथं ज्ञानविरोधित्वम् । पश्चादपि कथं निवृत्तिः ।

१२१सु०- ननु यथा भवन्मते ज्ञानोदयानन्तरमपि संसारावस्थानं तथाऽस्मन्मतेऽपि किं

न स्यादित्यतो वैषम्यमाह परेति

अनु०-परप्रसादनेच्छोस्तु विलम्बो नाम युज्यते । पुमिच्छाधीनता नो चेद्विलम्बः किं कृतो भवेत् ।५५५

अनुष्ठितस्वकृत्यस्यापि तेन परप्रसादनेच्छोस्तु फलावाप्तौ विलम्बो नाम युज्यते । लोके तथा दर्शनात् । मोक्षस्य पुरुषान्तरप्रसादाधीनता नो चेदास्थीयते केवलं शून्यज्ञानं बन्धविरोधित्वात् बन्धं निवर्तयतीत्यङ्गीक्रियते तदा ज्ञानोदयानन्तरं मोक्षस्य विलम्बः किं निबन्धनो भवेत् । प्रतिबन्धकत्वेन कल्प्यमानस्य संवृतिकार्यत्वेन ज्ञानविरोधित्वात् । न हि प्रबोधानन्तरं स्वाप्नबन्धनिवृत्तेर्विलम्बोऽस्ति ।

१२२सु०- परप्रसादानपेक्षेष्वपि कार्येषु विलम्बोऽस्ति । त्रिवृन्मूलाभ्यवहरणादौ कृतेऽपि विरेचनादेर्विलम्बदर्शनात् । तत्कथमुच्यते पुमिच्छाधीनताभावे विलम्बो न भवेदिति । तत्राह अन्यत्रापीति

अनु०-अन्यत्रापि विलम्बास्तु स्युरीशेच्छानिमित्ततः ।५५५

मोक्षादन्यत्र । एतावता कालेनेदं भवत्वितीशेच्छैव निमित्तं ततः । कुतोऽत्रेश्वरेच्छानिमित्तं कल्प्यत इत्यत आह अन्यथेति

अनु०-अन्यथा कारणं चेत्स्यात्किं कार्यं नोपजायते ।५५५

ईश्वरेच्छाया अकल्पने कारणं स्याच्चेत्त्रिवृन्मूलादनादिमात्रं विरेकादेः कारणं यदि भवेत् तदा तस्य सद्भावात् कार्यं विरेकादिकं कस्मान्नोपजायते । उपजायेतैव । कार्यानुदयेनैव सामग्रीवैकल्यं कल्प्यते । न (चादृष्टवै) च दृष्टस्य वैकल्यमत्रास्तीति परमेश्वरेच्छैव कल्प्या ।

न च धर्मवैकल्यं कल्पयितुं युक्तम् । उत्तरकालमपि कार्यानुदयप्रसङ्गात् । न हि तन्मध्ये कश्चिद्धर्मोऽनुष्ठीयते । विद्यमान एव प्रागलब्धवृत्तिर्धर्म इति चेत् । केयं वृत्तिर्नाम । किं कार्यकरणमुत सहकारिसाहित्यम् । नाद्यः । करणमेव कुतो नास्तीति विचार्यमाणत्वात् । द्वितीये तदेव सहकारीश्वरेच्छैवोच्यते । औषधस्य शरीराशयव्याप्त्यभावात् कार्यानुदय इति चेन्न । तस्यापीश्वरेच्छामन्तरेणानुपपत्तेरिति ।

१२३सु०- किञ्च प्राप्तसाधनाभिमतानामपि मोक्षविलम्बे सामग्रीवैकल्यं वा प्रतिबन्धकसद्भावो वाऽन्यैर्वादिभिः कथञ्चिच्छक्यते वक्तुम् । न तु बौद्धेनेत्याशयवानाह कारणे सतीति

अनु०-कारणे सति कार्यस्य भावः सुनियतोऽस्य हि ।५५५

अस्य बौद्धस्य मते कारणे सति कार्यस्य उत्पादः सुनियतः न त्वन्येषामिवाप्रतिबद्धकारणसामग्रयां सत्याम् । समर्थस्य क्षेपायोगादिति तद्वचनादिति हिशब्दार्थः । अतः शून्यविज्ञानादिकं न मोक्षसाधनमिति सिद्धम् ।

१२४सु०- विज्ञानवाद्युक्तं मोक्षसाधनं दूषयति विज्ञानेति

अनु०-विज्ञानवादिनश्चैव विज्ञानाद्वैतवेदनात् । विज्ञानभावनाच्चैव मोक्षो न घटते क्वचित् ।५५५

द्वितैव द्वैतम् । स्वार्थिकोऽण् । न द्वैतमद्वैतम् । विज्ञानस्याद्वैतं विज्ञानाद्वैतम् । विज्ञानमेकमेव तत्त्वं न ततोऽन्यदस्तीति वेदनात् । विज्ञानभावनात् विज्ञानाद्वैतध्यानात् । आद्यश्चशब्दो वादिसमुच्चये । द्वितीयः साधनसमुच्चये । एव शब्दो नैव घटत इत्याद्यः सम्बध्यते । द्वितीयस्तु साधननियमार्थः । विज्ञानवादिन इति तेनै(ताभ्या)व ताभ्यां साधनाभ्यां भवतीति प्रतिपादितः । सामर्थ्याद्विज्ञानाद्वैतवेदनादिकं विज्ञानवादिनोक्तं मोक्षसाधनं नैवोपपद्यत इत्यर्थः ।

यद्वा विज्ञानवादिन इति तेन प्रतिपादिताद्विज्ञानाद्वैतवेदनादिकान्मोक्षो नैव घटते नैव सम्पद्यत इति योजना । कुत इत्यतः पूर्वोक्तं सर्वं स्मारयितुं क्वचित्काले ह्यसौ, न तु ज्ञानोदयोत्तरकाल एव भवतीत्युक्तम् ।

१२५सु०- वैभाषिकसौत्रान्तिकाभिमतं मोक्षसाधनं पराचष्टे अन्तरिति ।

अनु०-अन्तर्ज्ञानस्य बाह्ये च क्षणिकत्वस्य वेदनात् । भावनाच्चोक्तमार्गेण मानाभावान्न मुच्यते ।५५५

शरीरान्तःस्थितस्य ज्ञानस्य । उपलक्षणमेतत् । विज्ञानवेदनासंज्ञासंस्काराणां बाह्ये स्थितस्य रूपस्य च यत्क्षणिकत्वं तस्य वेदनात् । उक्तमार्गेण क्षणिकत्वेन ।

न मुच्यते पुरुषः । कुतोऽत्रार्थे मानाभावात् । अकृताभ्यागमकृतविप्रणाशादयो दोषाः स्फुटा एवेति नोक्ताः ।

१२६सु०- एवं वेदबाह्यमतानि निराकृत्य वैदिकानि निराकुर्वाणः साङ्ख्योक्तं मोक्षसाधनं तावदनुवदति प्रकृतेरिति ।

अनु०-प्रकृतेः पुरुषस्यापि विवेको मुक्तिसाधनम् । इति साङ्ख्याः ५५५

प्रकृतेरन्तःकरणादिरूपायाः पुरुषस्य स्वात्मनः विवेकः स्वरूपतो धर्मतश्च भेददर्शनं साङ्ख्याः प्राहुः । दूषयति न चेति

अनु०-न चैतस्मिन्मानम् ५५५

एतस्मिंश्चार्थे मानं नास्ति । कथं नास्ति । य एनं वेत्ति पुरुषं प्रकृतिं च गुणैः सह । सर्वथा वर्तमानोऽपि न स भूयोऽभिजायते । क्षेत्रक्षेत्रज्ञयोरेवमन्तरं ज्ञानचक्षुषा । भूतप्रकृतिमोक्षं च ये विदुर्यान्ति ते परमि त्याद्यागमानां सत्त्वादित्यत उक्तम् ईशाप्रसादत इति ।

अनु०-ईशाप्रसादतः ।५५५

ईशप्रसादेन विना केवलं प्रकृतिपुरुषविवेको मोक्षसाधनमित्यस्मिन्नर्थे मानं नास्तीत्यर्थः । अयमभिसन्धिः । भवत्येव प्रकृतिपुरुषविवेको मोक्षसाधनम् । किन्तु भगवत्प्रसादसाधनत्वेन । प्रकृतिपुरुषविवेके हि पुरुषस्य वैराग्यं सम्पद्यते । विरक्तस्य भक्तयादिद्वारा भगवत्प्रसाद इति । तदर्थानि चैतानि वाक्यानि । निरीश्वरेण तु साङ्ख्येन साक्षान्मोक्षसाधनत्वं प्रकृतिपुरुषविवेकस्योच्यते । न च तस्मिन्विशेषे प्रमाणमस्तीति ।

नन्वेतानि वाक्यानि प्रकृतिपुरुषविवेकस्य मोक्षसाधनत्वं तावत् प्रतिपादयन्ति । न च पारम्पर्यकल्पने कारणमस्ति । अत एतेषामेव साक्षात्साधनत्वे प्रामाण्यमित्यत आह श्रुतय इति

अनु०-श्रुतयः स्मृतयश्चैव यदेशस्य प्रसादतः ।वदन्ति नियमान्मुक्तिं तमृतेऽतः कुतो भवेत् ।५५५

यस्य प्रसादादित्याद्याः श्रुतयः । अज्ञानां ज्ञानदो विष्णुरित्याद्याश्च स्मृतयः । एव शब्दस्य न प्राकृतपुरुषवाक्यानीत्यर्थः । यदा यस्मात् । नियमात् साधनान्तरव्यवच्छेदेन । नापरेण । स एवैक इति वचनात् । तं प्रसादम् । भवेत् मुक्तिः । बलवद्बाधकसद्भावात् लाङ्गलेन वयं जीवाम इतिवत् पारम्पर्यपरत्वमेव तेषां वाक्यानां युक्तमिति भावः ।

१२७सु०- वैशेषिकाद्युक्तं मोक्षसाधनं निराकरोति कणादेति

अनु०-कणादयोगाक्षपादा अपि ५५५

योगशब्देन योगानुशासनस्य प्रणेता पतञ्जलिरुपलक्ष्यते । अनुपपन्नभाषिण इति शेषः । न केवलं साङ्ख्याद्या इत्यपेरर्थः ।

१२८सु०- नन्वेते त्रयोऽपीश्वरप्रसादसाध्यां मुक्तिं ब्रुवते । तथा हि वैशेषिकेण यद्यपि द्रव्यादिपदार्थानां साधर्म्यवैधर्म्यतत्त्वज्ञानं निःश्रेयसहेतुरित्युक्तम् । तथाऽपि न साक्षात् । किन्तु धर्मद्वारैव । अन्यथा यतोऽभ्युदयनिःश्रेयससिदि्धः स धर्म इति सूत्रविरोधात् ।

न च धर्मोऽपि साक्षान्मोक्षहेतुः । अपि त्वीश्वरप्रसादसहकृत एव । यथोक्तम् । तच्चेश्वरचोदनाभिव्यक्ताद्धर्मादेवेति । स्पष्टं च तुष्टेर्मोचयतो बद्धानतुष्टेर्बध्नतः पुनः । कारागारमिदं विश्वं यस्य वन्दे तमीश्वरमि ति ।

१२९सु०- पतञ्जलिस्तु स्पष्टमाचष्टे तपःस्वाध्यायेश्वरप्रणिधानादिक्रियायोग इत्यादि ।

१३०सु०- अक्षपादो यद्यपि प्रमाणादिषोडशपदार्थतत्त्वज्ञानान्निःश्रेयसाधिगम इत्याह । तथाऽपि प्रमाणादिपञ्चदशपदार्थतत्त्वज्ञानस्यात्मादिद्वादशविधप्रमेयतत्त्वज्ञानहेतुत्वमेव । आत्मशरीरेन्द्रियार्थबुदि्धमनःप्रवृत्तिदोषप्रेत्यभावफलदुःखापवर्गास्तु प्रमेयमिति तुशब्दकरणात् । आत्मादिज्ञानमपि न साक्षान्मोक्षसाधनम् । किन्नाम परमेश्वरप्रसादोपेतमेव । स्वर्गापवर्गयोर्मार्गमामनन्ति मनीषिणः । यदुपास्तिमसावत्र परमात्मा निरूप्यते इति सम्प्रदायविद्वचनात् ।

अथ कथमनुपपन्नभाषिण इत्यत आह ईशस्येति

अनु०- ईशस्य प्रसादतः । मुक्तिं ब्रुवाणा अप्याहुः ५५५

ईश(स्य)प्रसादतो मुक्तिं ब्रुवाणा अप्येते किञ्चिदयुक्तमाहुर्यतोऽतोऽनुपपन्नभाषिण इत्यर्थः ।

१३१सु०- तथा हि । यद्यपि वैशेषिकैरीश्वरप्रसादोऽङ्गीकृतस्तथाऽपि धर्मसहकारित्वेनैव । ईश्वरचोदनाभिव्यक्तादिति वचनात् ।

एवं पतञ्जलिरपि तपःस्वाध्यायादिसमानकक्ष्यतामेवेश्वरप्रणिधानस्याह ।

नैय्यायिका अप्यात्मतत्त्वज्ञानमेव मोक्षसाधनमीश्वरप्रसादस्तु सहकारिमात्रमित्यास्थिताः । द्वितीयसूत्रे तथैव व्युत्पादितत्वात् ।

श्रुतिस्मृतयस्तु धर्मादिकं समस्तं साक्षात्परम्परया वा भगवत्प्रसादसाधनम् । भगवत्प्रसादस्त्वनन्यापेक्षः साक्षादेव मोक्षसाधनमित्याचक्षते । सर्वं तदन्तराधाय मुक्तये साधनं भवेत् । न किञ्चिदन्तराधाय विमोक्षायापरोक्षदृगि त्याद्याः । अतः कथं नानुपपन्नवादिन इति ।

१३२सु०- इतश्चानुपपन्नभाषिण इत्याह भोगादेव चेति

अनु०-भोगादेव च कर्मणाम् । क्षयं प्राहुः ५५५

वैशेषिकादयस्तत्त्वविद इव ज्ञानात्पूर्वेषां कर्मणां ज्ञानादेव विनाशं न मन्यन्ते । किन्तु समाधिमहिम्नाऽपरिमितदेहव्यूहनिर्माणोनानन्तान्यपि विषमविपाकसमयान्यपि कर्माणि पिण्डीकृत्य तत्फलसुखदुःखभोगेनैव ज्ञानिनो विनाशयन्तीति प्राहुरतोऽप्यनुपपन्नभाषिण इत्यर्थः ।

नन्वेतदसङ्गतम् । मोक्षसाधनविचारस्य प्रस्तुतत्वादिति । मैवम् । विद्याकामकर्मादिलक्षणो हि बन्धः । अतस्तन्निवृत्तिर्मोक्ष इति कथं कर्मक्षयो न मोक्षः । वक्ष्यति च । कर्मक्षयस्तथोत्क्रान्तिरित्यादि । अतो मोक्षसाधनविषयैवेयं चिन्तेति ।

१३४सु०- तथाब्रुवाणा अपि कथमनुपपन्नभाषिण इत्यतोऽस्यार्थस्याप्रामाणिकत्वादित्याह कुतश्चेति

अनु०-कुतश्चैतत्प्रसन्ने जगदीश्वरे ।५५५

ज्ञानिनोऽपि कर्मणां फलभोगेनैव क्षय इत्येतत् कुत एव प्रमाणात् प्रतिपत्तव्यम् ।

न कुतश्चित् । अक्षीणकर्मणां मोक्षानुपपत्तेस्तत्क्षयहेतोश्चान्यस्याभावादत्यन्तसुखदुःखसंज्ञानमेव तत्क्षयकारणमिति कल्प्यत इत्यत आह प्रसन्न इति कुत एतदिति वर्तते । ज्ञानेन प्रसन्नो भगवानेवाभुक्तफलान्येव कर्माणि विनाशयतीत्यन्यथैवोपपत्तेः कुत एतत्कल्प्यत इत्याशयः । भगवानपि कथमदत्तफलकर्मक्षयस्येष्ट इति न शङ्कनीयम् । तदैश्वर्यस्य क्वाप्यप्रतिहतत्वादिति भावेनोक्तं जगदीश्वर इति

१३५सु०- सम्भावितमेवैतन्न तु प्रमितम् । तत्कथमन्यथैवोपपत्तिरित्यत आह भिद्यत इति

अनु०-भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे ।।५५५ भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि दृष्ट एवात्मनीश्वरे । इति श्रुतिपुराणादिवचनेभ्योऽन्यथागतेः ।५५५

हृदयग्रन्थिः अविद्या । परा अप्यवरा यस्मात् स परावरः । आत्मन्याततगुणे जगदी श्वरे । आद्यं कठश्रुतिवचनम् । द्वितीयं भागवतवचनम् । आदि पदेन वक्ष्यमाणानीतिहासवचनानि गृह्यन्ते । अन्यथा फलभोगेन विनेश्वरप्रसादेनैव कर्मणां गतेरपगतेर्विनाशनिश्चयादन्यथैवोपपत्तिरिति ।

१३६सु०- नन्वत्र परमेश्वरे दृष्टे कर्माणि क्षीयन्त इत्युच्यते न तु दर्शनेनेति । ततो भोगेनेति व्याख्यानेऽपि न विरोध इति चेन्न । तथा सति हृदयग्रन्थिभेदनसंशयच्छेदनयोरप्यन्यसाध्यतास्वीकारापातात् । दृष्ट एवेत्येवशब्दविरोधाच्च । भोगेन क्षयस्य सर्वसाधारण्याद्दर्शनविशेषणस्य वैयर्थ्याच्च ।

१३७सु०- अज्ञो न सर्वाणि कर्माणि भोगेन क्षेप्तुं क्षमते । बहुतरत्वाद्विषमविपाकसमयत्वाच्च । ज्ञानी तु समाधिसामर्थ्यात् कायव्यूहं निर्माय सर्वाणि समाहृत्य फलभोगेन विनाशयतीत्यतो विशेषणोपपत्तिरिति चेत् कुत एषा कल्पना । उक्तार्थापत्त्यैवेति चेन्न । अस्मदुदाहृतवचनानामन्यथाव्याख्यानस्थितावर्थापत्तिस्थितिः । तत्स्थितौ च वचनानाम् अन्यथाव्याख्यानस्थितिरिति परस्पराश्रयापत्तेः ।

वचनानामन्यथाव्याख्याननिरासे सत्यर्थापत्तिनिरासस्तन्निरासे (सत्यन्य)नान्यथाव्याख्याननिरास इति भवतामपि परस्पराश्रयापत्तिरिति चेन्न । अवधारणादिना निरवकाशस्योक्तत्वात् । भिनत्ति कर्मसङ्घातं प्रसन्नो भगवान् हरिरि त्यादीनामत्यन्तानवकाशानामन्यत्रोदाहृतत्वाच्च । अत एव नाभुक्तं क्षीयते कर्म कल्पकोटिशतैरपी त्यादिसामान्यवचनमज्ञानिविषयम् । ज्ञानिनामपि प्रारब्धकर्मविषयम् ।

आत्मनो वै शरीराणि बहूनि मनुजाधिप । प्राप्य योगबलं कुर्यात् तैश्च सर्वां महीं चरेत् । भुञ्जीत विषयान् कैश्चित् कैश्चिदुग्रं तपश्चरेत् । संहरेच्च पुनस्तानि सूर्यस्तेजोगणानिवे त्यादिकं ज्ञानिनां प्रारब्धकर्मविषयम् । विशेषवचनबलेन प्रारब्धकर्मविनाशस्य वक्ष्यमाणत्वात् ।

अत एव ज्ञानादेवाशेषकर्मक्षये तदैव मुक्तिः स्यात् । न चैवम् । जीवन्मुक्तानामुपलब्धेरि त्यनवकाशं चोद्यम् ।

१३८सु०- विमतं कर्म फलभोगविनाश्यं कर्मत्वात् सम्प्रतिपन्नकर्मवदित्यनुमानं तु कृतप्रायश्चित्तकर्मण्यनैकान्तिकम् । प्रायश्चित्तं न कर्मक्षयहेतुरित्येतदुत्तरत्र निराकरिष्यामः । कृतप्रायश्चित्तकर्मत्वं हेतुरिति चेत्किमिदं नाम । पापनिवृत्त्यर्थत्वेन विहितो व्रतविशेष इति चेत् । तर्हि महानुभावानामनुग्रहादिना विनष्टे कर्मणि व्यभिचारः ।

पापनिवृत्तिहेतुमात्रं प्रायश्चित्तं विवक्षितमिति चेत् । तथाऽपि महदवज्ञादिना विनष्टे पुण्ये व्यभिचारः । क्षयहेत्वन्तररहितकर्मत्वं हेतुरिति चेन्न । ज्ञानस्यैव क्षयहेतोः सत्त्वेनासिद्धेः । ज्ञानं न कर्मक्षयहेतुतया विहितमिति चेत् । तत्किं विधिरेव हेतुत्वं गमयति । तथा सति समाधेरपि कायव्यूहनिर्माणादौ हेतुत्वं न स्यात् । आर्थवादिकं फलमविरुद्धं स्वीक्रियत इति चेत् । समं प्रकृतेऽपि । न ह्यत्र कश्चिद्विरोधोऽस्तीत्युक्तम् । अलौकिकत्वं तूभयत्रापि समानम् ।

१३९सु०- किञ्चास्मिन्मते न कदाऽपि कर्मक्षयः । भोगकालेऽपि पुनः करणात् । न करोतीति चासम्भावितम् । न हि कश्चित्क्षणमपी त्युक्तत्वात् । क्रियमाणाऽपि प्रवृत्तिर्नादृष्टजननीति चेन्न । श्रुतिस्मृतिविरोधात् । ज्ञानिनां ज्ञानसामर्थ्यात् तथेत्यन्यविषयं श्रुत्यादिकम् । तद्यथा पुष्करपलाशे , ब्रह्मण्याधाय कर्माणी त्यादिश्रुतिस्मृतिबलादित्थं कल्प्यत इति चेत् । प्राक्तनकर्मस्वप्ययं प्रकारः कुतो नाभ्युपगम्यते । रागद्वेषयोरभावान्न प्रवृत्तिरदृष्टकारणम् । यथोक्तम् ।

न प्रवृत्तिः प्रतिबन्धाय हीनक्लेशस्ये ति । मैवम् । प्रामादिकब्रह्महननादीनामधर्महेतुत्वाभावप्रसङ्ग इत्यलम् ।

१४०सु०- पाशुपताद्युक्तं मोक्षसाधनं निराकरोति न चेति

अनु०-न च पाशुपताद्युक्तशिवादीनामनुग्रहात् ।५५५

पाशुपत शब्देन चतुर्विधा अपि गृह्यन्ते । आदि पदेन स्कन्दसौरादयः । द्वितीयेनादिपदेन स्कन्दादयः । अनुग्रहात् मोक्षो भवतीति शेषः ।

ननु च पाशुपताद्युक्तेति तावन्नानुग्रहस्य विशेषणम् । असामर्थ्येन समासानुपपत्तेः । तथा सति पाशुपताद्युक्तादिति स्यात् । अत एव मोक्षस्य विशेषणम् । तथा सति पाशुपताद्युक्त इति भवेत् । शिवादिविशेषणत्वे तु वैयर्थ्यमिति ।

उच्यते । अस्तु तावदनुग्रहविशेषणम् । तत्र शिवादीनामनुग्रह इति समास एव । षष्ठ्या आक्रोश इति षष्ठ्या अलुक् । ज्ञात्वा शिवं शान्तिमत्यन्तमेती त्यादिश्रुतिविरोधपरिहारश्च तत्प्रयोजनम् । यः संसारधर्मैरीषदप्यस्पृष्टः परमशिवस्तत्प्रसादान्मुक्तिरिष्यत एव । यस्त्वज्ञानाद्युपेतस्तथा प्रमितस्तदनुग्रहान्मोक्षो नेत्युच्यत इति । मोक्षो ज्ञानं च क्रमशो मुक्तिगो भेद एव च ।

उत्तरेषां प्रसादेन नीचानां नान्यथा भवेदि त्यादिवाक्यविरोधपरिहाराय पाशुताद्युक्तेत्यनुग्रहो विशेषितः । अङ्गीक्रियत एव शिवाद्यनुग्रहो भगवत्प्रसादसाधनभूतो मोक्षहेतुः । न तु पाशुपताद्युक्तः स्वतन्त्रसाधनभूत इति ।

यद्वा पाशुपताद्युक्तेत्यपि भिन्नं पदम् । सुपां सुलुगिति पञ्चम्या लुक् ।

यद्वा प्रथमाया लुक् । मोक्षस्य चेदं विशेषणम् । तत्र वादिनिर्देशप्रयोजनं व्यक्तमेव । यद्वाऽस्तु यथाश्रुतं शिवादीनामेव । ये शिवादयः पाशुपतादिभिः स्वातन्त्र्येणोपास्या उक्तास्तेषां (य)तथोपासितानामनुग्रह एव नास्ति प्रत्युत कोष एव । अतोऽनुग्रहान्मोक्षो दूरनिरस्त इति भावः ।

१४१सु०- कुतः शिवादीनामनुग्रहान्मोक्षो नेत्यत आह नान्य इति

अनु०-नान्यः पन्था इति ह्युक्तं पुरुषज्ञानतः श्रुतौ ।५५५

तमेवमि ति श्रुतौ सहस्रशीर्षा पुरुष इति प्रकृतपुरुषज्ञानतोऽन्यनिषेधेनामृतत्वमुक्तं हि यस्मात्तस्मात्पुरुषोत्तमानुग्रह एव ज्ञानेनेरितो मोक्षहेतुर्न शिवाद्यनुग्रह इति ।

१४२सु०- ननु पुरुषसूक्ते पशुपुरुष एव प्रतिपाद्यते न विष्णुः तत्कथं विष्णुज्ञानस्य मोक्षसाधनत्वे मन्त्रोऽयमुदाहृतः । पशुपुरुषज्ञानमपि पशुपतेरनुग्रहे परमोपयोगीति मोक्षसाधनमुच्यते । नान्य इति च न विरुद्धम् । साधनवत् साधनस्य परित्यागेऽपि फलानुदयादिति चेत् । किमेतत्पुरुषशब्दस्य विष्णौ शक्तयभावात् कल्प्यते । तात्पर्यज्ञापकाभावाद्वा बाधकसद्भावाद्वा ।

नाद्यः । नारायणानुवाके पुरुषशब्दस्य हरौ प्रयोगादित्याह सर्व इति

अनु०-सर्वे निमेषा जज्ञिरे विद्युतः पुरुषादधि । एवं पुरुषशब्दश्च प्रयुक्तोऽब्धिशये हरौ ।५५५

न केवलं पुरुषज्ञानतोऽमृतत्वमुक्तम् । किन्तु पुरुषशब्दश्च हरौ प्रयुक्तः । विद्युतः पुरुषादित्युक्तोऽपि पशुपुरुष एव किन्न स्यादित्यत उक्तम् अब्धिशय इति । अम्भस्य पारे, यमन्तःसमुद्रे इत्यस्मिन् पुरुषे अब्धिशयत्वस्य श्रवणात् । महोदधिशयोन्तक इत्यादिना तस्य विष्णुलिङ्गत्वागमात् ।

१४३सु०- इतश्चायं नारायणो न पशुरित्याह न तस्येति

अनु०-न तस्येशे कश्चन तस्य नाम महद्यशः । इति चाधिपतिस्तस्य प्रतिषिद्धः स्वयं श्रुतौ । विश्वतः परमां नित्यं विश्वं नारायणं हरिम् । इति सर्वाधिकत्वोक्तया समोऽपि विनिवारितः ।५५५

तस्य पुरुषस्य । ईशे ईष्टे । व्यत्ययो बहुलमिति वचनात् । अधीगर्थदयेषां कर्मणीति षष्ठी । महदिति यशश्चेति तस्य पुरुषस्य नाम । श्रुतौ नारायणानुवाके न तस्येति वाक्येन तस्य पुरुषस्याधिपतिः स्वयं मुखत एव प्रतिषिद्धः । परमश्चासावश्चेति परमास्तं परमाम् । लिङ्गव्यत्ययेन परममिति वा । विश्वं पूर्णम् । नारायणानुवाक एव विश्वत इति श्रुतौ तस्य पुरुषस्य सर्वाधिकत्वोक्तया समोऽपि विनिवारितः । न हि सर्वाधिकस्य समो युज्यते ।

१४४सु०- ततः किमित्यत आह समेति

अनु०-समाधिकस्य राहित्यान्नोपचारपुमानसौ ।५५५

समाधिकस्येति द्वन्द्वैक्यवद्भावः । असौ नारायणानुवाकोक्तः । उप समीपे चारो यस्यासौ प्रधानस्योपसर्जनभूत उपचारपुमान् पशुपुरुषो नेत्यर्थः । नारायणनामादिना हरिरेवायमिति शिष्यैरेव ज्ञातुं शक्यत इति नोक्तम् ।

१४५सु०- अधिपतिराहित्यसर्वाधिकत्वयोस्ततोऽवगतस्य समाधिकराहित्यस्य च पशावनुपपत्तेर्न तद्विषयोऽयं पुरुषशब्दः । किन्तु नारायणादिनाम्नाऽब्धिशयत्वादिलिङ्गेन च विष्णुविषय एवेत्यस्तु । न तावता पुरुषशब्दस्य विष्णौ वाचकत्वशक्तिः सिद्ध्यति । प्रयोगस्यामुख्यया वृत्त्याऽप्युपपत्तेरित्यत आह समेति । असौ विष्णुरुपचारेण पुरुषशब्दविषयो न भवति किन्तु मुख्यवृत्त्यैव । कुतः । मुख्यासम्भवे ह्युपचारः कल्प्यते । पुरुषशब्दस्य मुख्यार्थः पूर्णत्वम् । तच्च विष्णोरेव समाधिकराहित्याद्युज्यत इति ।

१४६सु०- अस्त्वेवं पुरुषशब्दस्य विष्णौ वाचकत्वशक्तिस्तथाऽपि पुरुषसूक्ते ज्ञापकाभावात् तत्परत्वं नास्तीति द्वितीयं निराकरोति पुरुष एवेति

अनु०-पुरुष एवेदं सर्वं यद्भूतं यच्च भव्यम् ।उतामृतत्वस्येशानो यदन्नेनातिरोहति ।मुक्तामुक्तपरेशत्वमिति तस्याह सा श्रुतिः ।५५५

यद्भूतं यञ्च भव्यं यच्च भवदमुक्तं विश्वमिदं सर्वं पुरुष एव । पुरुषाधीनमेव । यत एवमन्नेनान्नमदनीयममुक्तवर्गमतिरोहति अतिक्रामति । अमुक्ताधिपतिरिति यावत् । तस्मादमृतत्वस्योत भावभवित्रोरभेदान्मुक्तवर्गस्यापीशानः । संसारे स्वाधीनं जगद्यदि मुक्तौ स्वाधीनत्वं जह्यात् तदा प्रेक्षावान्न मोचयेत् । अतो मुक्तावपि तदधीनमेवेति सा श्रुतिः पुरुषसूक्तमन्त्रस्तस्य मुक्तामुक्तपरेशत्वमाह । तच्च मुक्तानां परमा गतिरित्यादिना विष्णोरेवावगतं पशोस्त्वसम्भावितमेवेत्यतः पुरुषसूक्तं विष्णुपरमेवेति ज्ञायते ।

१४७सु०- ननु च पुरुष एवेदं सर्वमिति पुरुषस्यात्र स(र्वत्व)र्वात्मकत्वमेवोदितम् । तत्कथं मुक्तामुक्तपरेशत्वमाह श्रुतिरिति तत्राह अमृतेति

अनु०-अमृतेशानवचनात् सर्वस्येशानतोदिता ।५५५

ईशानेति भावप्रधानो निर्देशः । उत्तरार्धे मुक्तेशानत्वस्योक्तत्वात् पूर्वार्धेऽमुक्तस्य सर्वस्येशानतैवोदिता ज्ञातव्या । न तु सर्वत्वम् । न हि कोऽपि वादी मुक्तौ भेदममुक्तावभेदमङ्गीकरोति । नापि युज्यते । अभिन्नस्य पश्चाद्भेदादर्शनात् ।

१४८सु०- हेत्वन्तरमाह यदीति

अनु०-यदि सर्वत्वमुदितमुतेश इति तद्वृथा ।५५५

पूर्वार्धे यदि पुरुषस्य सर्वत्वमुदितं स्यात् तत्तर्ह्युत्तरार्धेऽमृतत्वस्योतेशान इत्युतशब्दो वृथा स्यात् । तत्कथमित्यत आह उतशब्द इति

अनु०-उतशब्दो वदेदेष हीशत्वस्य समुच्चयम् ।५५५

उत्तरार्धस्थ उतशब्दो यस्मादीशत्वस्य समुच्चयं वदेत् । अर्थान्तरस्यासम्भवात् । न च द्वयोरीशत्वयोरनुक्तौ तत्समुच्चयोक्तेरवकाशोऽस्ति । तस्मादुतशब्दो वृथैवेति ।

१४९सु०- युक्त्यन्तरमाह पुरुषेणैवेति

अनु०-पुरुषेणैवेदं व्याप्तमिति ब्राह्मणं चाह तं प्रति ।५५५

पुरुष एवेदं सर्वमि ति पुरुषेणैवेदं सर्वं व्याप्तमातृणादाकरीषात् सर्वं भगवानिति मिथ्यादृष्टिरेषेति शाखान्तरब्राह्मणं च तं मन्त्रं प्रति प्रवृत्तं तस्य मन्त्रस्य व्याख्यानरूपमेवाह अतश्च न सर्वत्वमर्थः । व्याप्तं वशीकृतम् ।

एतेन धर्म(र्मि)समुच्चयार्थ उतशब्द इत्यपि परास्तम् ।

१५०सु०- इतश्च सर्वेशत्वमेव पूर्वार्धार्थो न तु सर्वत्वमित्याह एतावानिति ।

अनु०-एतावानस्य महिमेति महिम्नो वचो हि तत् ।५५५

इति वचनादिति शेषः । अस्य पुरुषस्यैतावान् महिमा यः पूर्ववाक्योक्त इत्युत्तरवाक्यबलात् तत् पुरुष एवेदम् इत्येतत् पुरुषस्य महिम्नो वाचकं वच इति तावज्ज्ञायते । ततश्च महिमप्रतिपादकं यथा स्यात् तथा व्याख्येयम् । न च सर्वात्मत्वं महिमा । अपकर्षहेतुत्वात् । किन्तु सर्वाधिपत्यमेव । न च तदतिरिक्त(क्तं)महिम्नो वचनम् । सङ्कोचे कारणाभावात् ।

१५१सु०- इतोऽप्येतदेवमित्याह सोऽमृतस्येति

अनु०-सोऽमृतस्याभयस्येशो मर्त्यमन्नं यदत्यगात् । इत्यमुक्ताधिपत्यं तु पूर्वार्धोक्तमनूद्य च । उतामृतस्येश इति विधत्ते मुक्तिगेशताम् ।५५५

इति भागवतवचनादिति शेषः । अनूद्य यदन्नेनातिरोहतीति वचनेन हेतुतयेति शेषः । विधत्ते श्रुतिः । अयमर्थः । उत्तरार्धे तावदमुक्ताधिपत्यं हेतुत्वेनोपादाय मुक्ताधिपत्यं प्रतिजानीते श्रुतिरिति ज्ञायते । पुरुषसूक्तव्याख्यानप्रसङ्गे सोऽमृतस्येति भागवतवचनेनोत्तरार्धस्य तथैव व्याख्यातत्वात् । अत एव अन्नेन दिव्यभोगेन यदतिरोहत्यधिरोहत्येधते तस्यामृतत्वस्य देवत्वस्येशान इति व्याख्यानमयुक्तम् । भावभवित्रोरेकत्वाभिप्रायेणामृतत्वस्येत्येतदमृतस्येति हि व्याख्यातम् । देवव्यावृत्त्यर्थमेव चाभयस्येत्युक्तम् । अन्नेनेति तृतीया च द्वितीयार्थेत्यभिहितम् । अन्नं च न प्रसिद्धमिति मर्त्यमित्युदितम् । सोऽयमुत्तरार्धार्थः पूर्वार्धस्यास्मद्व्याख्यान एव युज्यते । पूर्वार्धेऽमुक्ताधिपत्यं विहितम् । उत्तरार्धे तत्पूर्वार्धोक्तममुक्ताधिपत्यं हेतुत्वेनानूद्य पुरुषस्य मुक्तिगेशतां विधत्ते श्रुतिरिति ।

परकयव्याख्याने तु परस्परव्याघातेनानुपपन्न एवेति ।

१५२सु०- एतेन पुरुषशब्दस्य विष्णुविषयत्वे सर्वात्मकत्वं बाधकम् । न हि विष्णोः सर्वात्मकत्वं भवदि्भरप्यभ्युपगम्यते । पशोस्तु देहायोगवशाद् भूतत्वादिकं युज्यत इति तृतीयपक्षोऽपि निरस्तः ।

१५३सु०- उपसंहरति अत इति

अनु०-अतो विष्णुपरिज्ञानादेव मुक्तिर्न चान्यतः ।५५५

परिज्ञानात् परिज्ञानोदितात्प्रसादात् । अन्यतः शिवादीनामनुग्रहात् ।

१५४सु०- पाशुपता अपि ज्ञानिनो भोगेनैव कर्मक्षयमाचक्षते । तदप्यनुपपन्नमित्याह तद्यथेति

अनु०-तद्यथेति श्रुतेश्चैव ततः कर्मक्षयो भवेत् ।५५५

तद्यथेषीकातूलमग्नौ प्रोतं प्रदूयेतैवं हैवास्य सर्वे पाप्मानः प्रदूयन्त इति श्रुतेः । इष्टकेषीकामालानां चिततूलभारिष्वि ति ह्रस्वता श्रुतित्वान्न भवति । प्रोतं प्रविष्टम् । प्रदूयेत परितप्तं भवेद् भस्मीभवेत् । इति तन्निदर्शनं यथा । अस्य ज्ञानिनः । प्रदूयन्ते विनश्यन्तीत्यर्थः । चशब्दः पूर्वोदाहृतवाक्यसमुच्चयार्थः । तत एव विष्णुपरिज्ञानादेव ।

१५५सु०- नन्वस्यां श्रुतौ ज्ञानिनः कर्मणां परितापः श्रूयते न तु ज्ञानेन विनाश इति विवक्षितोऽर्थ इत्यतो भगवद्वाक्यसमाख्यामाह यथेति

अनु०-यथैधांसि समिद्धोऽग्निर्भस्मसात्कुरुतेऽर्जुन । ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा ।५५५

यद्यप्यत्र ज्ञानस्य कारणत्वं स्फुटं प्रतीयते, तथाऽपि कर्मणां भस्मसात्करणं नाम मुख्यासम्भवात् किं कल्पनीयमिति न ज्ञायते अतो वाक्यान्तरं पठति सर्वेति

अनु०-सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज।अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः ।इत्यादिभगवद्वाक्यैरुक्तार्थश्चावसीयते ।५५५

धर्मानवैष्णवान्काम्यार्थांश्च । शरणप्राप्तिश्च सर्वोत्तमत्वविज्ञानपूर्वमि त्यादिनाऽन्यत्र भगवत्पादैरेव व्याख्याता । ततः प्रसन्नोऽहम् । मा शुचः । न शोचिष्यसि मुक्तो भविष्यसि । आदिपदेन गतसङ्गस्य मुक्तस्ये त्यादेः सङ्ग्रहः । भगवद्वाक्यैश्चेति सम्बन्धः । तद्यथेति श्रुतेरुक्तार्थः भगवद्वाक्यैरवसीयत इति वा ।

१५६सु०- भाट्टानां मोक्षसाधनमनुवदति नित्येति

अनु०-नित्यनैमित्तिकं कर्म कुर्वन्नन्यत्परित्यजन् ।मुच्यते संसृतेश्च ५५५

नित्यं नाम यदकरणे प्रत्यवायः, ब्राह्मण्यादिकमेव च निमित्तमुपादाय विहितं तदुच्यते । यथा सन्ध्यावन्दनादि । नैमित्तिकं नाम यदकरणे प्रत्यवायः पितृमरणाद्यागन्तुकं च निमित्तमुपादाय विहितं तदुच्यते । यथा पितृश्राद्धादि । अन्यत् काम्यं निषिद्धं च । तत्र यत्करणे फलकरणे न प्रत्यवायः । कामनानिमित्तं तत्काम्यम् । यथा ज्योतिष्टोमादि । प्रतिषिद्धं निषिद्धम् । यथा ब्रह्महत्यादि । उपात्तं च कर्म भोगेन क्षपयन्निति चशब्दार्थः ।

अयमाशयः । सुखदुःखतत्कारणरूपो हि संसारः । स च कर्मनिमित्त एव । नित्यनैमित्तिकयोरकरणे त्वधर्मप्रचयेन दुःखतत्साधनावाप्तिरस्य भवति । निषिद्धकरणेऽपि तथा । काम्यकरणे तु धर्मोत्पादनेन सुखतत्साधनावाप्तिर्जायते । मुमुक्षुस्तु नित्यं नैमित्तिकं च नियमेन करोति । परित्यजति च निषिद्धमिति न दुरितोपचयः । काम्यमपि परित्यजतीति न धर्मोपचयः ।

एवमनागतयोर्धर्माधर्मयोरनुत्पादे प्रागुपात्तौ च भोगेन क्षपयन्निर्बीजायाः संसृतेर्मुच्यत इति । यथोक्तम् । मोक्षार्थी न प्रवर्तेत तत्र काम्यनिषिद्धयोः । नित्यनैमित्तिके कुर्यात्प्रत्यवायजिघांसया इति । न च पञ्चमी कर्मविधाऽस्ति । यत्करणेऽकरणे वा धर्माधर्मोदयः स्यादिति ।

१५७सु०- निराकरोति एतदपीति

अनु०- एतदप्येतेन निराकृतम् ।५५५

एतेन नान्यः पन्था इति श्रौतेन भगवज्ज्ञानव्यतिरिक्तमोक्षसाधननिषेधेन । अपि च नित्यनैमित्तिककर्मणां नियमेन सम्यगनुष्ठानं तावदशक्यमेव । चरन्ति देव विहितं समस्तमर्धमेव मुनयो दशांशतो मनुष्या इत्यादिश्रुतेः ।

नापि निषिद्धाकरणं सम्भावितम् । प्रामादिकानां मानसवाचिककायिकानामपरिहार्यत्वात् । प्रायश्चित्तात् तत्क्षय इति चेन्न । प्रायश्चित्तस्यापि सम्यगनुष्ठातुमशक्यत्वात् । पूर्वोपार्जितकर्मणां भोगेन क्षयस्त्वत्यन्तासम्भावित एव । अनन्तत्वादित्यलम् ।

१५८सु०- नन्वेतत्सर्वं सूत्रानुक्तं कस्माद्वर्ण्यत इत्यत आह विद्यैवेति

अनु०-विद्यैवेतीममेवार्थं स्वयमेवाह वेदराट् ।५५५

विद्यैव तु निर्धारणादि ति सूत्रेण । स्वयमेव न त्वर्थतः । वाजसनेयिनोऽधीयते । षट्त्रिंशत्सहस्राण्यपश्यदात्मनोऽग्नीनर्कान्मनोमयान्मनश्चित इत्यादि । तत्र संशयः । किमेतेऽग्नयः क्रियानुप्रवेशिनस्तच्छेषभूता उत स्वतन्त्राः केवलविद्यात्मका इति । क्रियामयस्याग्नेः प्रकरणात् तद्विषय एवायमुपदेश इति प्राप्तेऽभिधीयते । विद्यात्मका एवैतेऽग्नयो न क्रियाशेषभूताः । ते हैते विद्याचित एवेति निर्धारणात् इति परेषां व्याख्यानमसदेवेति भावेनोक्तमिममेवार्थमिति । विफलत्वादस्याश्चिन्तायाः । पक्षद्वयेऽप्यभ्युदय एव ह्यस्य प्रयोजनम् ।

यस्तु नित्यानित्यवस्तुविवेकाञ्छमदमादिसम्पन्नः सर्वभोगवैराग्योपेतो मुमुक्षुरथशब्देनोत्तरमीमांसायामधिकारी सूचितः स कथमेतासु फल्गुचिन्तासु प्रवर्तत इति ।

१५९सु०- एवं सूत्रकृता पूर्वपक्षितानि मतानि निराकृत्येदानीं ये सूत्राणां वृत्तिकारा अन्यथा भाषन्ते तेषां मतानि निराकुर्वाणः समुच्चयनियमवादिनां मतं तावदपाकरोति विनेति

अनु०-विना कर्म न मोक्षः स्याज्ज्ञानेनेत्यपि सा श्रुतिः । नान्यः पन्था इति ह्येव निवारयति सादरम् ।५५५

संसारनिवृत्तिमात्रं केवलेन ज्ञानेन भवति । आनन्दवृदि्धस्तु कर्मसापेक्षेणैव ज्ञानेनेति भगवतः पन्थाः । यद्वक्ष्यति सहकारित्वेन चेति । अतो ज्ञानकर्मभ्यां मोक्ष इत्यनुक्तवा कर्म विना केवलज्ञानेन न मोक्षः किन्तु कर्मसहितेनेत्युक्तम् । इत्येतदपि मतं सैव सूत्रगृहीतैव नान्यः पन्था इति श्रुतिः स्पष्टं निवारयति । तमेवं विदित्वेति ज्ञानमात्रस्य मोक्षसाधनत्वमुक्तवा पुनर्नान्यः पन्था इति वचनादादरोऽवगम्यते । न च समुच्चयनियमे किमपि प्रमाणमस्ति । अन्धन्तमः प्रविशन्तीत्यादीनामन्यार्थत्वात् । यथाऽन्नं मधुसंयुक्तं मधु चान्नेन संयुक्तम् । एवं तपश्च विद्या च संयुक्ते भेषजं महदि त्यादीनां परोक्षज्ञानविषयत्वात् । अपरोक्षज्ञानविषयत्वेऽप्यानन्दवृद्ध्यर्थत्वात् ।

१६०सु०- मायावादिनो वदन्ति । द्विविधो मोक्षः परापरभेदात् । तत्रापरो वैकुण्ठसत्यलोकादिप्राप्तिलक्षणः । परस्त्वविद्याऽस्तमये सत्यद्वैतब्रह्मावस्थानरूपः । प्रतीकादिविषयमन्यथोपासनमपरस्य साधनम् । परस्य त्वेकत्वज्ञानमिति । तत्रान्यथोपासनस्य वैकुण्ठादिप्राप्तिसाधनत्वं तावदपाकरोति अन्यथेति

अनु०-अन्यथोपासनमपि तमेवमिति वादिनी ।निवारयत्यादरेण ५५५

एवं यथास्थितेनैव प्रकारेण न त्वन्यथेति वदन्ती श्रुतिरन्यथोपासनमपि पुरुषार्थसाधनं निवारयति । न केवलं परमपुरुषज्ञानव्यतिरिक्तपक्षान् । तमित्यनेन यथार्थज्ञानं लब्धमेव । सप्रकारस्य प्रकृतस्य परामर्शोपपत्तावेकदेशविषयत्वकल्पनानुपपत्तेः । तथाऽपि यदेवमिति वदति तदाऽऽदरसूचनार्थमिति । परममोक्षविषयेयं श्रुतिरस्तु । अपरस्तु पुरुषार्थोऽन्यथोपासनेन भविष्यतीत्यत आह नेति

अनु०-न प्रतीक इति प्रभुः ।५५५

न प्रतीके न हि सः इति सूत्रकारोऽन्यथोपासनस्य सर्वथाऽप्यकर्तव्यत्वं वक्ष्यति । अतो न तत्पुरुषार्थलेशहेतुः ।

१६१सु०- सूत्रस्यार्थान्तरं वक्ष्यामीति वदन्तं प्रति श्रुतिविरोधमाह अन्धमिति ।

अनु०-अन्धन्तमः प्रविशन्ति ये त्वविद्यामुपासते । इति श्रुतिविरोधाच्च नान्यथोपासनं भवेत् ।५५५

पुरुषार्थसाधनमिति शेषः । श्रुतिस्त्वन्यत्र स्मृतिसम्मतिप्रदर्शनेन व्याख्याता ।

१६१असु०- इदानीमेकत्वज्ञानस्य परमोक्षसाधनत्वं निराकरोति न चेति

अनु०-न चाप्येकत्वविज्ञानादुक्तन्यायेन मुच्यते ।५५५

चोऽवधारणे । एकत्वविज्ञानादपि पुरुषः संसारान्न मुच्यते । कुतः । उक्तन्यायेन तमेवं विद्वानि ति सहस्रशिरस्त्वादिमहामहिमोपेतस्य भगवतो ज्ञानममृतत्वसाधनमभिधाय नान्यः पन्था इति साधनान्तराभावस्योक्तत्वात् । पुरुष एवेदं सर्वमि त्युक्तमेकत्वमेवंशब्देन परामृश्यत इति चेन्न । उक्तन्यायेन तस्य वाक्यस्यैकत्वविषयताया अभावात् । तद्यो यो देवानां प्रत्यबुध्यत इत्यादिश्रुतयस्तु तद्गुणसारत्वादि त्युक्तन्यायेन नैक्यज्ञानस्य मोक्षसाधनतां वदन्ति ।

१६२सु०- किञ्चैक्यज्ञानमन्यथाज्ञानमिति पृथगुपदेशादि त्युक्तन्यायेन सिद्धम् । मिथ्याज्ञानं चानर्थसाधनमित्युक्तम् ।

१६३सु०- अपि चाद्वैतज्ञानस्य न तावद्यागादिवद्राजसेवादिवद्वा मोक्षसाधनत्वम् । किन्तु अविद्याविरोधित्वेन । विरोधिनाऽद्वैतसाक्षात्कारेणाविद्यायां निवृत्तायां तदुपादानको बन्धः स्वयमेव निवर्तत इति । तथा च साक्षात्कृताद्वैतानामुत्तरक्षण एव देहादिद्वैतदर्शनाभावः प्राप्नोति ।

अङ्गीक्रियते च जीवन्मुक्तिः । ज्ञानेनाविद्यायां निवृत्तायामपि तत्संस्कारेण द्वैतदर्शनानुवृत्तिर्भवतीति चेन्न । संस्कारस्याविद्याकार्यत्वेऽवस्थानानुपपत्तेः । न ह्युपादाने निवृत्ते कार्यमवस्थितं दृष्टम् । अन्यथा सत्यत्वप्रसङ्गः । ज्ञानोदयेऽप्यनिवृत्तस्य तस्य निवर्तकान्तराभावात् सर्वदा(ऽनिवृ)नुवृत्तौ न कदाऽपि द्वैतदर्शननिवृत्तिः स्यात् । असङ्गस्यात्मनो विनैवाविद्यासम्बन्धेन संस्काराश्रयत्वं चायुक्तमेव ।

एतेन प्रारब्धकर्मवशाद् द्वैतदर्शना(ऽनिवृ)नुवृत्तिरित्यपि निरस्तम् ।

ज्ञानेन निवृत्ताऽप्यविद्या दग्धपटन्यायेन किञ्चित्कालमवतिष्ठते । तेन द्वैतदर्शनानुवृत्तिर्घटत इति चेन्न । आत्यन्तिकनिवृत्तौ कारणाभावेन द्वैतदर्शनानुपरमप्रसङ्गात् । एतेन अविद्यालेशावस्थानपक्षोऽपि प्रतिक्षिप्तः । लेशश्च पटस्य तन्तुरिवावयवो वा स्यात् प्रदेशो वा धर्मो वा । नाद्यः । अकार्यत्वादविद्यायाः । न द्वितीयः । प्रदेशानङ्गीकारात् । प्रदेशिनो निवृत्तौ प्रदेशावस्थानासम्भवाच्च । न तृतीयः । धर्मिणोऽपगमे धर्मानपगमानुपपत्तेः ।

१६४सु०- अथ मतम् । संसारमूलकारणभूताऽविद्या यद्यप्येकैव । तथाऽपि तस्याः सन्त्येव बहव आकाराः । तत्रैको बन्धस्य परमार्थसत्यत्वविभ्रमहेतुः । द्वितीयोऽर्थक्रियासमर्थवस्तुकल्पकः । तृतीयस्त्वपरोक्ष्यप्रतिभासविषयाकारकल्पकः । तत्राद्वैतस्य सत्यत्वाध्यवसायेन समस्तद्वैतसत्यत्वकल्पक आकारो निवर्तते । अर्थक्रियासमर्थप्रपञ्चोपादानं मायाकारस्तत्त्वसाक्षात्कारेण विलीयते । अपरोक्षप्रतिभासयोग्यार्थाभासजनकस्तु मायालेशो जीवन्मुक्तस्य निवृत्तः समाध्यवस्थायां तिरोहितोऽन्यदा देहाभासजनकाभासहेतुतयाऽनुवर्तते । प्रारब्धकर्मफलोपभोगावसाने तु निवर्तत इति । तदयुक्तम् । अस्याः कल्पनायाः निष्प्रमाणकत्वात् ।

इन्द्रो मायाभिः पुरुरूप ईयत इति श्रुतिरत्र प्रमाणमिति चेन्न । अत्र पारमेश्वरशक्तिप्रतिपादनात् । ज्ञानबाध्यानिर्वाच्यमायाकारप्रतिपादनाप्रतिभासनात् । तस्याभिध्यानाद्योजनात्तत्त्वभावाद् भूयश्चान्ते विश्वमायानिवृत्तिरि ति श्वेताश्वतरमन्त्रेऽपि भूयोभूयस्तस्मिन्मनसो योजनाद्यो जायते तत्त्वभावस्तत्त्वज्ञानं तस्मादुदितात्तस्य परमेश्वरस्याभिध्यानादनुग्रहात्कर्मक्षयान्ते विश्वबन्धकमायानिवृत्तिर्भवतीत्युच्यते न तु अनिर्वाच्यविद्याकाराणां क्रमेण निवृत्तिर्बाधलक्षणा ।

किञ्च योऽपि मायाकारोऽनुवर्तत इत्युच्यते तत्त्वज्ञानं तस्य विरोधि न वा । आद्ये कथं

न निवर्तते । द्वितीये ज्ञानेन न निवर्तेत । तथा च सत्यः स्यात् । कर्मक्षये सति निवर्तत इति वदता कर्मणां तत्कारणत्वमुक्तं स्यात् । अन्यथा तन्निवृत्तौ निवृत्तेरनुपपत्तेः ।

१६५सु०- अथ मन्यसे । ज्ञानमेवाविद्यालेशस्य निवर्तकम् । किन्तु प्रबलेन प्रारब्धकर्मणा प्रतिबद्धं न निवर्तयति । फलभोगेन तु प्रतिबन्धके क्षीणे निवर्तयतीति । तदप्ययुक्तम् । निरुपादानकर्मावस्थानानुपपत्तेः । स एवाविद्यालेशः कर्मोपादानमिति चेन्न । कर्मावस्थानेऽविद्यालेशावस्थानं तदवस्थाने च कर्मावस्थानमिति परस्पराश्रयत्वापत्तेः । उत्पत्त्यादाविवावस्थानेऽपि तस्य दोषत्वात् ।

किञ्चास्यार्थस्य न किञ्चित्स्फुटं ज्ञापकान्तरमस्ति । ततो मा नाम भूदवस्थितावितरेतराश्रयत्वम् । ज्ञप्तौ तु भवत्येव । जीवन्मुक्तयन्यथाऽनुपपत्त्यैवैषोऽर्थः कल्प्यत इति चेन्न । परमपुरुषानुग्रहेणैव मोक्ष इत्यस्य सकलश्रुतीतिहासपुराणादिसिद्धस्यार्थस्याङ्गीकारेणैव सर्वस्योपपत्तावस्याः कल्पनाया अनवकाशादिति ।

१६६सु०- अधिकरणार्थमुपसंहरति इति सर्वमिति ।

अनु०-इति सर्वं प्रतिज्ञाय सर्वैस्तर्कैः सदागमैः । उपासीत हरिं नित्यं गुणैरेव स्वयोग्यतः ।५५५

नास्त्येव मोक्षः सत्त्वे वा साधनान्तरसाध्य इत्येतदनुपपन्नम् । किन्नाम निष्कामभगवदर्थश्रुत्यादिविहितकर्मानुष्ठानेन शुद्धान्तःकरणस्य रागादिदोषक्षये जातभगवद्भक्तेः श्रवणमनननिदिध्यासनाभ्यासवतः परमभागवतस्य भगवत्साक्षात्कारे जाते प्रसन्नो भगवान् अप्रारब्धानि कर्माणि विनाश्य भागवतधर्मप्रवृत्तये ज्ञानिनं कमपि कालं व्यवस्थापयंस्तदर्थं प्रारब्धानि कर्माण्यवशेष्य तत्फलोपभोगे सति तान्यपि विनाश्य प्रकृतिबन्धान्मोचयतीति सर्वं प्रतिज्ञाय गुणैरेव न तु सोऽरोदीदित्यादिना प्रतीतैरप्यगुणैरिति समाने चेति सूत्रखण्डस्यार्थमनुवदति । युक्तमिति शेषः । स्वयोग्यत एव न तु योग्यतातिक्रमेणेति प्राप्तेश्चे(त्यादिसू)ति सूत्रार्थानुवादः । प्रयोजनं चोत्तरेण सङ्गतिसूचनमिति ।

१६७सु०- स्वयोग्यत इत्युक्तम् । तामेव योग्यतां विवृणोति ब्रह्मेति

अनु०-ब्रह्मा सर्वगुणैश्चैव क्रियासामान्यतश्च गीः । गुणसामान्यतो रुद्रो द्रव्यसामान्यतः परे ।।५५५

ब्रह्मैवेति सम्बन्धः । सर्वैः वेदोदितैः । शब्दः क्रियाद्रव्यसमुच्चयार्थः । हरिमुपासीतेति वर्तते । वेदोक्तसमस्तगुणक्रियोपेततयाऽनन्तरूपं हरिमुपासितुं ब्रह्मैव योग्य इत्यर्थः । चस्त्वर्थः । सरस्वती तु क्रियासामान्यतः क्रियासङ्कोचेनोपास्ते । सकलवेदोक्तगुणोपेततयाऽनन्तरूपं हरिमुपास्ते । त्रिविक्रमत्वादिक्रियास्तु नित्यविक्रान्त्यादिष्वन्तर्भावयतीत्यर्थः । गुणसामान्यतः समस्तरूपाण्युपास्ते । गुणान् क्रियांश्च सङ्कोचयतीत्यर्थः । परे शक्रादयः । द्रव्याणि रूपाणि गुणक्रियासङ्कोचस्तु सिद्ध एव ।

एतेन समान एवं चाभेदादि त्यधिकरणतात्पर्यमुक्तं भवति । विद्यैव तु निर्धारणात् इत्यतःपूर्वमेवेदमधिकरणम् । तत्कुतो व्यत्यासेन व्याख्यानम् ।

उच्यते । प्रकरणशुद्धौ प्रमेयं सुग्रहं भवतीत्यतः क्रमभङ्गः । तथा हि । उपासनस्वरूपानिश्चये न कोऽपि विचारोऽवकाशं लभत इति तत्स्वरूपमादौ दर्शितम् । ततस्तस्य कर्तव्यता समर्थिता । अनन्तरं तदितिकर्तव्यताजिज्ञासायां योग्यतादिविचार इति ।।

।। इति विद्याधिकरणम् ।।

।। अथ यावदधिकाराधिकरणम् ।।

ब्र०सू०- ।। ॐ यावदधिकारमवस्थितिराधिकारिकाणाम् ॐ ।।

१६८सु०- एतद्यथा यथेत्यादिना भाष्ये व्याख्यातम् । तदविस्पष्टम् । अधिकारविशेषस्य कारणत्वानभिधानात् । मुक्तावित्युक्तया संसारे नैवमिति प्रतीतेः । आनन्दमात्रग्रहणाद्गुणानन्तरव्यावृत्तिप्राप्तेः । धर्मिणामनिर्देशाच्च । अतः स्पष्टं व्याचष्टे अधिकारेति

अनु०-अधिकारविशेषेण भक्तिज्ञानसुखादिभिः ।विशेषो देवतादीनां ५५५

अधिकारो योग्यता । अत्र सामान्योक्तया मुक्तौ संसारे चेति गम्यते । तर्हि मुक्ताविति कस्मादुक्तमित्यत आह मोक्षे चेति

अनु०- मोक्षे चैव विशेषतः ।५५५

स्त्वर्थः । विशेषस्तु मोक्ष एवेत्यन्वयः । संसारे विक्षेपवशाद्योग्यतानुसारित्वं किञ्चिद्विहन्यते । मोक्षे तदभावाद्योग्यतानुसार्येव नियमेन भक्तयादिकं भवतीत्यतो मुक्तावित्युक्तमिति ।

१६९सु०- एवं तर्हि मुक्तानां परस्परं द्वेषेर्ष्यादिप्रसङ्गेन मुक्तत्वविरोधः स्यादित्याशङ्कापरिहारार्थं सूत्रम्-

ब्र०सू०- ॐ अक्षरधियां त्वविरोधः सामान्यतद्भावाभ्यामौपसदवत्तदुक्तम् ॐ ।। इति ।

एतदप्यविशदम् । दोषाभावसाम्यादित्यत्र साम्यपदप्रयोजनादर्शनात् । उत्तमेभ्योऽन्येषां भावादित्यस्योत्पत्तेरिति प्रतीतेः । शिष्यवदिति चायुक्तम् । क्वचिच्छिष्यस्यापि गुरौ द्वेषादिदर्शनात् । अतो व्याख्याति नेति

अनु०-न तावता विरोधोऽस्ति निर्दोषत्वात्समस्तशः ।आभासत्वात्परेषां तदवराणां च सर्वशः ।५५५

तावता परस्परमसाम्येन द्वेषादिप्रसङ्गेन मुक्तत्वविरोधोऽस्ति । साम्यशब्दस्यार्थः समस्तश इति । उत्तमेभ्य इत्यस्य विवरणम् आभासत्वादिति । तदवराणां सर्वेषां पराभासत्वाच्चेति योजना । एतदेव विवृण्वन् दृष्टान्तं व्याख्याति यत इति

अनु०-यतोऽवराणां सर्वेऽपि गुणाः सर्वाः क्रिया अपि ।नियमेनैव पूर्वेषां सुप्रसादनिबन्धनाः ।अतः सच्छिष्यवत्तेषां नैवेर्ष्यादिः कथञ्चन ।५५५

गुरौ सच्छिष्यस्येवेत्यर्थः । एतच्चोत्तरत्र स्फुटीकरिष्यत्याचार्यः ।

१७०सु०- चिरन्तनास्तु वृत्तिकाराः सूत्रद्वयमिदमन्यथा व्याचक्षते । विदुषां किं ज्ञानोदयानन्तरमेव मुक्तिः किंवा नेति संशये पूर्वस्मिन्पक्षे सतीदमुच्यते । आधिकारिणां परमेश्वरदत्ताधिकारे वर्तमानानां विदुषामपि देवादीनां यावदधिकारं संसारेऽवस्थितिः । न तदैव मुक्तिः । तथा श्रुत्यादिषु दर्शनात् । सत्यामपि साधनसम्पत्तौ यदि न मोक्षस्तदा न तेषां कदाऽपि मोक्षः स्यादित्याशङ्कापरिहाराय द्वितीयं सूत्रम् । ब्रह्मविदां न मोक्षाभावरूपो विरोधः । कुतः । सामान्यतद्भावाभ्यां सामान्यविशेषभावाभ्याम् । यद्यपि क्षीयन्ते चास्य कर्माणी ति सामान्यतः सर्वकर्मणां ज्ञानेन क्षयोऽभिहितस्तथाऽपि तस्य तावदेव चिरमिति विशेषवचनात् प्रारब्धकर्मणामवशेषो गम्यते । एतदुक्तं भवति । अप्रारब्धानि कर्माणि निवर्तन्ते । प्रारब्धस्य तु भोगेनैव क्षयः । अतस्तत्फलभूतेऽधिकारे स्थित्वा तत्क्षये प्रव्रज्यन्त इति ।

मायावादिनस्तु प्रथमसूत्रस्यैवायं समस्तोऽर्थ इति वर्णयन्तोऽक्षरधियामित्येतदधिकरणान्तरं व्याचक्षते ।

१७१सु०- तत्राद्यं मतं निराकरोति न चेति

अनु०-न च संसारिदेवानां कालेयत्तापरे इमे ।सूत्रे ५५५

संसारावस्थानस्य कालेयत्ता कालमर्यादा प्रारब्धकर्मफलभोगावसानरूपा सा परा उद्देश्या प्रतिपाद्या ययोस्ते तथोक्ते । कुतो नेत्यत आह हीति

अनु०-ह्यारब्धमात्रस्य भोगेनैव क्षयो ध्रुवः ।अनारब्धस्य भोगेन त्वितरे इति चोदितः ।५५५

यस्मादनारब्धस्य ज्ञानेनैव क्षय आरब्धमात्रस्य भोगेनैव क्षयो ध्रुव इत्येषोऽथ अनारब्धकार्ये एव तु पूर्वे तदवधेरि ति सूत्रेण, भोगेन त्वितरे क्षपयित्वाऽथ सम्पत्स्यते इति च सूत्रेणोदितः । तस्मान्नेति सम्बन्धः । एवमुदितत्वेऽपि कुतो नेत्याशङ्कां परिहरन्नपव्याख्याननिरासस्य प्रयोजनमाह पौनरुक्त्येनेति

अनु०-पौनरुक्तयेन तेनैते उक्तार्थे इति निश्चयः ।।५५५

एतेन मायावादिनामपि (व्याख्यानं) मतं निरस्तम् । तात्पर्यभेदात् प्रपञ्च्यप्रपञ्चनभावाद्वा न पौनरुक्तयमिति चेत् । स्यादेवम् । यद्यसङ्कीर्णं व्याख्यानान्तरं न स्यात् । तदिदमुक्तम् इति निश्चय इति ।।

।। इति यावदधिकाराधिकरणम् ।।

।। अथ इयदामननाधिकरणम् ।।

ब्र०सू०- ।। ॐ इयदामननात् ॐ ।।

१७२सु०- येषां ज्ञानयोग्यानामिदं मुक्तिसंसारयोस्तारतम्यं समर्थितम् । ते छन्दोगानामुपनिषदि नामवागादिक्रमेण प्राणान्ता उक्ताः । तत्र किं प्राण एवाधिकारितारतम्यस्यावधिः उताधिकोऽप्यस्तीति संशये सतीयदेव देवतातारतम्यमिति सिद्धान्तितम् । तत्र न ज्ञायते कास्ता नामाद्या देवता इति । कथं च पञ्चदशैव अधिकानामपि भावादित्याशङ्कानिरासार्थं बृहत्संहितावचनमेव पठति उषा इति

अनु०-उषास्स्वाहा च पर्जन्यो मित्रोऽग्निर्वरुणो विधुः ।प्रवहोऽनिरुद्ध इन्द्रोमे रुद्रो वाणी च मारुतः ।उत्तरोत्तरतस्त्वेते गुणैस्सर्वैश्च मुक्तिगाः ।५५५

उषा अश्विनोर्भार्या । स्वाहा अग्नेर्भार्या । पर्जन्यो मित्रश्च आदित्यौ । प्रवहो मरुत् । अनिरुद्धः कामसुतः । एते मुक्तिगा संसारगाश्च सर्वैर्गुणैरुक्तक्रमेणोत्तरोत्तरत एव वर्तन्त इत्यर्थः ।

१७३सु०- अधिकसद्भावशङ्कानिरासायैतेषां समानान्तरावस्थितांश्चाह सूर्येत्यादिना ।

अनु०-सूर्यधर्मौ यथा सोमो मनुर्दक्षो बृहस्पतिः ।शची रतिश्चानिरुद्धसमास्तारा च मित्रवत् ।सोमवच्छतरूपा तु प्रसूतिर्वह्निवद्विराट् ।पर्जन्यवद्वारुणी च तथा संज्ञा च रोहिणी ।धार्मी च मित्रवत्त्वेव प्रावही परिकर्तिता ।मित्रपर्जन्यमध्यस्थावश्विनौ विघ्नवित्तपौ ।भृगुरग्निसमो मित्रतन्मध्ये ब्रह्मपुत्रकाः ।वरुणाग्न्यन्तरा तत्र नारदः प्राय इन्द्रवत् ।कामः सुपर्णी चोमावद्वीन्द्रो रुद्रवदीरितः ।निर्ऋतिर्मित्रसदृशो विश्वामित्रः कसूनुवत् ।वैवस्वतो मनुश्चाश्विपश्चादन्ये ततोऽवराः ।च्यवनोचथ्यवैन्याश्च शशिबिन्दुश्च हैहयः ।तद्वच्च विप्रराजन्यविशेषोऽत्रापि कश्चन ।तद्वत्प्रियव्रतश्चापि तदन्याः शतदेवताः ।पर्जन्यमित्रान्तराले तदन्ये तु ततोऽवराः ।५५५

तथेति शेषः । सूर्यधर्मौ सोमसमानौ ।

मन्वादयः पञ्चानिरुद्धसमानाः ।

मनुरत्र स्वायम्भुवो विवक्षितः ।

तारा बृहस्पतिभार्या । चस्त्वर्थः ।

मित्रेण तुल्यं वर्तत इति मित्रवत् । शतरूपा स्वायम्भुवस्य पत्नी सोमवत् । सूर्यधर्मावित्यत्रैवेयं वक्तव्या । सत्यम् । पतीनामुक्तौ इदानीमासां प्रस्तुतत्वात् पृथगुक्तिः ।

प्रसूतिर्दक्षपत्नी वह्निवत् । विराडनिरुद्धभार्या पर्जन्यवत् ।

वरुणस्येयं वारुणी । पुंयोगे तु वरुणानीति स्यात् । इन्द्रवरुणेति स्मरणात् ।

संज्ञा सूर्यभार्या ।

रोहिणी सोमभार्या । धर्मस्येयं धार्मी ।

वारुणी संज्ञा रोहिणी धार्मी च तथैव पर्जन्यवदेव ।

प्रवहस्येयं प्रावही तु मित्रवदेव प्रकीर्तिता ।

अश्विनौ विघ्नपवित्तपौ मित्रपर्जन्यमध्यस्थाविति प्रत्येकं सम्बन्धः ।

एते चत्वारः परस्परं समा मित्रादधमाः । पर्जन्यादुत्तमा इत्यर्थः । भृगुरग्निसम इति वक्ष्यमाणस्यापवादः ।

ब्रह्मपुत्रा मरीच्याद्या मित्रतन्मध्ये मित्राग्न्योर्मध्ये । परस्परं समा मित्रादुत्तमा अग्नेरधमा इत्यर्थः । तत्र तेषु ब्रह्मपुत्रेषु नारदो वरुणाग्न्यन्तरा वरुणादधमोऽग्नेरुत्तम इत्यर्थः । तथा च दक्षभृगुनारदानां पृथगुक्तत्वाद्ब्रह्मपुत्रका मरीच्याद्याः सप्तैव । प्रायग्रहणेनेषन्न्यूनः ।

सुपर्णी गरुडभार्या ।

विश्वामित्रः कसूनुवत् ब्रह्मपुत्रैर्मरीच्याद्यैः समानः ।

वैवस्वतो वैवस्वतादवराः । तेऽश्विभ्यां पश्चात् पर्जन्यादुत्तमाः ।

च्यवनाद्याश्च तद्वत् । एकादशमनुसमानाः ।

अत्रैतेष्वपि विप्रराजन्यत्वनिमित्तः कश्चन विशेषोऽस्ति । मुक्तावपि विप्रत्वादेर्भावात् ।

अत्र च्यवनोचथ्यौ विप्रौ । अन्ये राजन्याः प्रियव्रतोऽपि तत् अवरमनुवदेव ।

तदन्या उक्तेभ्योऽन्याः शतदेवताः सोमार्हदेवताः शतान्तरगताः पर्जन्यमित्रान्तराले ।

पर्जन्यादुत्तमा मित्रादधमा अश्विनोः समाना इत्यर्थः ।

तदन्ये उक्तेभ्योऽन्ये तु देवाः ततः शतान्तर्गतदेवताभ्योऽवराः । अवरमनुसमाना इत्यर्थः ।

१७४सु०- ननु महालक्ष्मीः प्राणादप्युत्तमाऽस्ति । तत्कथं प्राणावसानत्वमधिकारिणामित्यत आह एतेभ्य इति

अनु०-एतेभ्योऽभ्यधिका श्रीस्तु सदा मुक्ता विशेषतः ।तत्समो नास्ति परमो हरिरेव न चापरः ।संहितायां बृहत्यां तु स्वयं भगवतोदितम् ।तदेतदखिलं ५५५

यद्यपि श्रीरेतेभ्यो विशेषतोऽभ्यधिका । तयाऽपि सदा मुक्ता बन्धरहितेति नाधिकारिवर्गे गृह्यते । तस्याः समो नास्तीति स्वरूपकथनम् ।

एतेन कामादितरत्र तत्र चायतनादिभ्य इत्यधिकरणस्य तात्पर्यमुक्तं भवति ।

परमो हरिरेव न चापर इत्यनेन व्यतिहारो विशिंषन्ति हीतरवत् सैव हि सत्यादयः इत्यधिकरणद्वयस्य तात्पर्यमुक्तं वेदितव्यम् ।

१७५सु०- ननूपनिषदि नामाद्याः प्राणान्ताः पञ्चदशोक्ताः । अत्र चोषाः स्वाहेत्यादिना चतुर्दशैव तत्कथं न विसंवाद इत्यतो बृहत्संहितावचनेनानुक्तमेकं स्वयमाह प्राण इति

अनु०- प्राण आहङ्कारिक एव च । इन्द्रादनन्तरो ..।।५५५

तैजसाहङ्कारादुत्पन्नः प्राणश्चापरोऽस्ति । स चेन्द्रादनन्तर एवानिरुद्धादुत्तमो ज्ञातव्यः । परप्राणव्यावृत्त्यर्थमाहङ्कारिक एवेत्युक्तम् ।

१७६सु०- अयमत्र सङ्ग्रहः ।

पुष्करो नाम सर्वावरो देवः । कलाभ्यश्चान्यादेवेभ्यः कर्म प्रत्यवरं यतः । कलाभ्यः पृथगुक्तं तत्पुष्करः कर्म चोच्यत इत्यन्यत्रोक्तत्वात् ।

ततश्शनैश्चरोऽधिकः । पृथिव्यात्मा शनिश्चे ति वचनात् ।

तत उषाः (उपा) । ततो बुधः । उदकात्मको बुधश्चेति वचनात् ।

ततः स्वाहा ।

ततः पर्जन्यो वारुणी संज्ञा रोहिणी धार्मी विराट् ।

तत एकादश मनश्च्यवनोचथ्यवैन्यशशबिन्दुहैहयप्रियव्रतगया अनुक्तदेवाश्च । प्रियव्रतो गयश्चैव कर्मदेवसमौ मतावि त्यन्यत्रोक्तत्वात् । ततोऽश्विनौ विघ्नेशवित्तपौ विष्वक्सेनश्च । विष्वक्सेनो वायुजः खेन तुल्य इति वचनात् ।

ततो मित्रो निर्ऋतिस्तारा प्रावहीति च ।

ततो मरीचिरत्र्यङ्गिराः पुलस्त्यः पुलहः क्रतुर्वसिष्ठो विश्वामित्रो वैवस्वतमनुश्च ।

ततोऽग्निर्भृगुः प्रसूतिश्च ।

ततो नारदः ।

ततो वरुणः ।

ततश्चन्द्रसूर्यधर्माः शतरूपा च ।

ततः प्रवहः ।

ततोऽनिरुद्धस्वायम्भुवबृहस्पतिदक्षाः शची रतिश्च ।

तत आहङ्कारिकः प्राणः ।

तत इन्द्रकामौ ।

तत उमा सुपर्णी उमात्मकत्वाच्छेषभार्या च ।

ततो जाम्बवत्याद्या भगवन्महिष्यष्षट् । अन्यत्रोक्तत्वात् ।

ततो रुद्रात्मकत्वाच्छेषश्च ।

ततो भारती तदात्मकत्वात्सरस्वती च ।

ततो मुख्यवायुस्तदात्मकत्वाद्ब्रह्मा च ।

ततो महालक्ष्मीः ।

ततो भगवानिति ।। ३३२१ ।।

।। इति इयदामननाधिकरणम् ।।

।। अथ दर्शनभेदाधिकरणम् ।।

ब्र०सू०- ।। ॐ प्रज्ञान्तरपृथक्तववद्दृष्टिश्च तदुक्तम् ॐ ।।

१७७सु०- एतद्व्याख्यातं भाष्ये उपासनाभेदवद्दर्शनभेद इति । तदस्पष्टम् । दर्शनभेदे मूलकारणस्यानुक्तत्वात् । ततो व्याख्याति दृष्टिरपीति

अनु०-दृष्टिरपि योग्यानुसारतः ।५५५

नानाविधेति शेषः ।।

।। इति दर्शनभेदाधिकरणम् ।।

।। अथ प्रदानाधिकरणगुरुप्रसादाधिकरणौ ।।

ब्र०सू०- ।। ॐ प्रदानवदेव तदुक्तम् ॐ ।।

१७८सु०- अत्र प्रकृष्टं दानं प्रदानम् । प्रशब्दो न स्फुटं व्याख्यातो भाष्ये । अतः सूत्रार्थमाह सम्यगिति ।

अनु०-सम्यग्गुरुप्रसादश्च मुख्यतो दृष्टिकारणम् ।५५५

न केवलं श्रवणादि किन्तु सम्यग्गुरुप्रसादश्च । सम्यक् प्रसादपूर्वकं गुरोर्यद्विद्यादानं तच्च भगवद्दृष्टेः कारणमित्यर्थः । ननु प्रज्ञान्तरपृथक्तववदि ति सूत्रं प्रदानवदेवेत्यतः पश्चात्तनं तत्कुतो व्युत्क्रमः । उच्यते । योग्यताचिन्तासङ्गतं तदिति प्रकरणशुद्धये पूर्वमेव व्याख्यातमिति न दोषः ।।

ब्र०सू०- ॐ लिङ्गभूयस्त्वात्तदि्ध बलीयस्तदपि ॐ ।।

अत्र गुरुप्र(साद)दानस्य बलवत्त्वमुक्तम् । तदयुक्तम् । श्रवणादितो हि बलवत्त्वम् ।

तच्च प्रदानशब्दार्थान्तर्गतमेव । न हि स्वस्मादेव स्वयं बलीय इति सम्भवतीत्यतो व्याचष्टे सम्यगिति ।मुख्यतः श्रवणाद्यपेक्षयाऽतिशयेन ।

अयमभिसन्धिः । प्रदानशब्देन हि सम्यग्गुरुप्रसादपूर्वकं दानं प्रकृतम् । तत्र सम्यग्गुरुप्रसादमात्रं तदिति अत्र परामृश्यत इति ।

लिङ्गभूयस्त्वादित्युक्तम् । यास्वाख्यायिकासु लिङ्गानि दृश्यन्ते तत्र गुरुप्रसादेनैव ज्ञानप्राप्तिश्रवणात् श्रवणादिकं न करणीयमिति शङ्का स्यात् तां निवारयितुं तदपीत्युक्तम् । तद्व्याख्याति श्रवणादि चेति

अनु०-श्रवणादि च कर्तव्यं नान्यथा दर्शनं क्वचित् ।।५५५

कुत इत्यत आह नान्यथेति । अन्वयव्यतिरेकाभ्यां श्रुत्या च प्रमाणानामेव प्रमेयाधिगतिसाधनत्वनिश्चयादिति भावः । आख्यायिकास्वपि श्रवणादीनामनुक्तिमात्रम् । न पुनरभावोक्तिरस्ति ।। ३३२७ ।।

।। इति प्रदानाधिकरणगुरुप्रसादाधिकरणौ ।।

।। अथ पूर्वविकल्पाधिकरणम् ।।

ब्र०सू०- ।। ॐ पूर्वविकल्पः प्रकरणात्स्यात्क्रियामानसवत् ॐ ।।

१७९सु०- किं प्रथमप्राप्त एव गुरुरुत तं परित्यज्यान्योऽपि स्वीकर्तुं शक्यत इति संशये गुरुमन्त्रपरित्यागी रौरवं नरकं व्रजेदि ति गुरुपरित्यागे दोषस्मरणात् प्रथमप्राप्त एवेति प्राप्ते विकल्प उच्यते । स हीनसमोत्तमेषु किं विषय इति न ज्ञायते । दोषस्मरणस्य का गतिरित्यतो व्यक्तं व्याख्याति गुणाधिकमिति ।

अनु०-गुणाधिकं गुरुं प्राप्य तद्धीनं नाप्नुयात्क्वचित् ।५५५

क्वचित्प्रयोजनविशेषेऽपि । दोषस्मरणं तद्विषयमिति भावः ।

एवं तर्हि सौत्रो विकल्पोऽधिकगुरुप्राप्तिविषयः किमिति नेत्याह विपर्ययस्त्विति ।

अनु०-विपर्ययस्तु कर्तव्यः सर्वथा शुभमिच्छता ।५५५

अधमगुरुपरित्यागेनोत्तमगुरुस्वीकार इत्यर्थः । अन्यथा दैवादादावल्पं गुरुं प्राप्तस्य शिष्यस्य प्रज्ञोत्कर्षवतो जातयोः संशयविपर्यासयोरज्ञानस्य च निवृत्तिर्न स्यात् । तदिदमुक्तं शुभमिच्छतेति

१८०सु०- एवं तर्ह्यनुपदिशत उत्तमस्य त्यागेनोपदिशतोऽधमस्य स्वीकारोऽपि कर्तव्यः स्यात् । सत्यम् । प्रतिषेधवचनेन तत्रापोदितोऽयं न्यायः । तर्हि सौत्रस्य विकल्पस्य को विषय इत्यत आह सम इति

अनु०-समे विकल्प एव स्यात् ५५५

पूर्वस्वीकृतेन गुरुणा समे गुरौ स्वयमेव प्राप्ते सति स्वीकारस्य विकल्प एव स्यात् ।

न तु नियमः । सम एवेति वा सम्बन्धः ।

दोषस्मृतेर्विषयान्तरं च दर्शयितुमाह पूर्वेति ।

अनु०- पूर्वानुज्ञा च सर्वथा ।५५५

समगुर्वन्तरस्वीकारे पूर्वस्यानुज्ञा च सर्वथा भाव्या । विनाऽनुज्ञया समानपूर्वपरित्यागविषयं दोषस्मरणमिति भावः ।

१८२सु०- पूर्वानुज्ञा च इत्येतद्गुर्वन्तरप्राप्तिमात्रविषयमिति मन्दप्रतीतिनिरासाय आह तदुत्तमेति

अनु०-तदुत्तमगुरुप्राप्त्यै पूर्वानुज्ञा न मृग्यते ।५५५

तदिति पूर्वप्राप्तस्य परामर्शः । तस्मादुत्तमस्य गुरोः प्राप्त्यै पूर्वस्यानुज्ञा न मार्गणीया ।

१८३सु०- गुरुप्रसादः सर्वथा भाव्य इति सूत्रकृतोक्तम् । तद्विद्यादेवतयोरपि प्रसादस्योपलक्षणमिति विवक्षुर्गुरुविद्यादेवतास्वरूपं तावदाह गुरुरिति ।

अनु०-गुरुर्ब्रह्माऽखिलानां च विद्या चैव सरस्वती ।देवता भगवान्विष्णुः सर्वेषामविशेषतः ।५५५

येषां तेषामिति विशेषं विहाय सर्वेषामेव । ततः किमित्यत आह तदिति

अनु०-तत्प्रसादेन मुक्तिः स्यान्नान्यथा तु कथञ्चन ।५५५

न केवलं गुरुप्रसादेन किन्तु विद्यादेवतयोरपीत्यर्थः । मुक्तिः इति ज्ञानादेरुपलक्षणम् ।

१८४सु०- साधारणगुरुमुक्तवाऽसाधारणानाह स्वोत्तमास्त्विति ।

अनु०-स्वोत्तमास्तु क्रमेणैव सर्वेषां गुरवः स्मृताः ।५५५

क्रमेणैवेति साक्षादुत्तमो गुरुस्ततोऽप्युत्तमो गुरुतर इत्यादि । एवं विद्याविशेषे तद्देवताविशेषोऽपि ज्ञातव्यः ।

१८५सु०- नन्वस्तु विद्यात्वं विद्याभिमानित्वात्सरस्वत्यादीनाम् । देवतात्वं च विद्याप्रतिपाद्यत्वाद्विष्णोः । ब्रह्मणो गुरुत्वं तु कुतः । विद्योपदेष्टृत्वं हि गुरुत्वम् । न च सर्वान्प्रति ब्रह्मणस्तदस्तीत्यत आह उपदेश इति

अनु०-उपदेशो ब्रह्मणस्तु सर्वेषामेव मुक्तये ।।५५५

इह जन्मान्तरे वा हिरण्यगर्भोपदेशेन विना न कस्यापि मुक्तिरित्यतस्तस्य गुरुत्वमुपपन्नम् । तदितरेषामप्युत्तमानां विद्यासम्प्रदायप्रवर्तकत्वात् गुरुत्वम् अप्रवर्तकानां तु अनुग्राहकत्वादिनेति ।। ३३२८ ।।

।। इति पूर्वविकल्पाधिकरणम् ।।

।। अथ ताद्विद्याधिकरणम् ।।

ब्र०सू०- ।। ॐ परेण च शब्दस्य ताद्विध्यं भूयस्त्वात्त्वनुबन्धः ॐ ।।

१८६सु०- भक्तिरेवैनं नयतीत्यादिश्रुतेर्भक्तिरेव मोक्षादिसाधनं न परमात्मा । यथैकलव्यस्य गुरुभक्तिरेव विद्याप्राप्तिसाधनं न गुरुरित्येवं प्राप्ते इदमुक्तम् । तत्र भाष्यम् । प्रधानसाधनत्वाद्भक्तिः करणत्वेनोच्यत इति । तत्र प्रकृतत्वाद्भगवदपेक्षयैव भक्तेः प्राधान्यमिति प्रतीतिः स्यात् तां निवारयितुमाह साधनेभ्य इति

अनु०-साधनेभ्योऽधिका भक्तिः

मोक्षसाधनेभ्यो ज्ञानादिभ्यः । एतदपि तादृगेव भगवतोऽपि मोक्षसाधनत्वादित्यत आह नैवेति

अनु०-नैवान्यत्तादृशं क्वचित् ।

क्वचिन्मुक्तौ ज्ञानादौ वा भगवतोऽन्यत्साधनं भक्तिसदृशं नैवास्तीत्यर्थः ।

१८७सु०- भक्तिरिति सामान्येनोक्तं न ज्ञायते किंविषया कथं चेति । अत आह भक्तिश्चेति

अनु०-भक्तिश्चैव हरावेव मुख्याऽन्यत्र यथाक्रमम् ।

हरावेव मुख्या सर्वाधिका न तथाऽन्यत्र । अन्यत्रापि यथाक्रममेव न तु साम्येनाक्रमेण वेत्यर्थः । तदियत्तामाह स्वाधिकेति ।

अनु०-स्वाधिकत्वेन सर्वत्र स्वोत्तमेषु क्रमेण च ।५५५

साक्षात्स्वोत्तमे स्वाधिकैव कर्तव्या । अन्यत्र स्वोत्तमेषु तदुत्तमत्वक्रमेणेत्यर्थः । यद्यप्येषोऽर्थः प्रागुक्तस्तथाऽपि तात्पर्यातिशयद्योतनाय पुनरुक्तः ।

१८८सु०- भक्तिः साधनं चेन्मुक्तिप्राप्त्यनन्तरं नास्तीति प्रतीतिः स्यात् । फलप्राप्तौ साधननिवृत्तिदर्शनात् । तन्निवृत्त्यर्थमाह अनुवर्तते चेति

अनु०-अनुवर्तते च सा भक्तिर्मुक्तावानन्दरूपिणी ।५५५

प्रेमविशेषो हि भक्तिर्नाम । उपकारकत्वज्ञानाज्जाता हि प्रेमा कृतमहोपकारे नितरां वर्धत इत्येव खलु युक्तं न तु हीयत इति । तदेतत् अस्तीत्यनुक्तवाऽनुवर्तत इति वदता सूचितम् । तर्हि तस्याः फलमपि किञ्चित्स्यादित्यत आह आनन्दरूपिणीति । प्राक्कर्तव्यतया प्रकृता । अतः साधनरूपा । मुक्तौ तु स्वभावभूताविर्भूता फलरूपैव ।

पादार्थमुपसंहरति तदिति

अनु०-तत्पूर्विकोपासनैवं कर्तव्या मुक्तये गुणैः ।।५५५

इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रानुव्याख्याने

तृतीयाध्यायस्य तृतीयः पादः ।।

भक्तिपूर्वा । एवमिति योग्यतादेः परामर्शः । गुणैरुपेतस्य हरेः ।। ३३३४ ।।

१८९सु०-

इति श्रीमत्पूर्णप्रमतिभगवत्पादसुकृतेरनुव्याख्यानस्य प्रगुणजयतीर्थाख्ययतिना । कृतायां टीकायां विषमपदवाक्यार्थविवृतौ तृतीयेऽत्रोपासाविषयचरणः पर्यवसितः ।।

।। इति श्रीमज्जयतीर्थविरचितायां श्रीमन्न्यायसुधायां तृतीयाध्यायस्य तृतीयः पादः समाप्तः ।।

अथ तृतीयाध्यायस्य चतुर्थः पादः

।। अथ पुरुषार्थाधिकरणम् ।।

१सु०- ज्ञानसामर्थ्यमस्मिन्पाद उच्यत इति पादप्रतिपाद्यं भाष्येऽभिहितम् । सङ्गतिस्तु प्रागुक्तैव । ननु च ज्ञानस्य स्वातन्त्र्येण मोक्षसाधनत्वं सामर्थ्यम् । तच्च विद्यैव इत्युक्तम् । किमपरमवशिष्यते । यदर्थं पादारम्भः ।

उच्यते । सिद्धे(द्धं) स्वतन्त्रस्यैव ज्ञानस्य मोक्षसाधनत्वे(त्वम्) । विषयान्तरे तु सामर्थ्यमत्र समर्थ्यते । यद्यपि साधकेन मोक्षार्थमेव इदं साधितं तथाऽपि स्वभावबलायातं तत्सामर्थ्यमुपपद्यते । यथा दहनार्थमुत्पादितोऽपि दहनः स्वभाववशात् प्रकाशयत्यपीति ।।

ब्र०सू०- ॐ पुरुषार्थोऽतः शब्दादिति बादरायणः ॐ ।।

किं कर्मानुप्रवेशेन ज्ञानं मोक्षसाधनं किं वा स्वतन्त्रमेवेति संशये स्वतन्त्रस्यैव ज्ञानस्य मोक्षसाधनत्वमनेन समर्थ्यत इति केचिद्व्याचक्षते । तदसत् । विद्यैवेत्यत्रैवास्यार्थस्य समर्थितत्वात् । किन्तु ज्ञानं किं मोक्षमेव साधयत्युतान्यमपि पुरुषार्थमिति संशये ज्ञानिनां पुरुषार्थान्तरे रागाभावान्मोक्षस्यैव साधकं ज्ञानमिति प्राप्ते सतीदमुच्यत इत्यायशवान् पुरुषार्थोऽत इत्येतावद्व्याचष्टे एवमिति ।

अनु०-एवमुत्पन्ननिर्दोषभगवद्दर्शनात् सदा ।अपेक्षितफलप्राप्तिः ५५५

अत इति ज्ञानपरामर्शो नोपपद्यते । पूर्वत्र प्राधान्येनोपासनस्यैव प्रकृतत्वादित्यत उक्तम् एवमुत्पन्नेति । न खलूपासनं स्वातन्त्र्येण प्रकृतं किन्नाम भगवद्दर्शनार्थत्वेन । अतः साध्यतया तदपि प्रकृतमेवेति भावः । एवमुक्तरूपोपासनोत्पन्नात् । भगवतो निर्दोषत्वसङ्कीर्तनं तदुपपादनाय पातनिकार्थं ज्ञातव्यम् ।

यद्वा भगवद्दर्शनादि त्येवोक्ते दैत्यादीनां यदवतारदर्शनं तस्यापि पुरुषार्थहेतुत्वं स्यात् । एवमुत्पन्नेत्यनेनैव तत्परिहृतमिति चेन्न । तस्य प्रकृतताप्रदर्शन एव चरितार्थत्वात् । तन्न तेषां बिम्बदर्शनमिति चेत् ।

मा भूत् । तस्य मोक्षार्थत्वात् । अत्र तु पुरुषार्थान्तरस्य प्रस्तुतत्वात् । अतो निर्दोषाद्भगवद्दर्शनादित्युक्तम् । भगवद्ग्रहणेनाद्वैतज्ञानमत्र गृह्यत इति निराचष्टे । सदा ज्ञानोदयक्षणादारभ्य स्वोदयात्फलदं ज्ञानमिति वचनात् । अपेक्षितफलप्राप्ति र्भवतीति मोक्षमात्रं व्यावर्तयति ।

२सु०- नन्वेतदसत् । ज्ञानिनामप्यभिप्रायस्य कदाचिन्मोघत्वदर्शनादित्यत आह आरब्धस्येति

अनु०-आरब्धस्यानतिक्रमात् ।५५५

प्रारब्धकर्मणोऽतिक्रममविधायेति पूर्वेणैव सम्बन्धः । प्रारब्धप्रतिबद्धं हि ज्ञानं मोक्षमपि न करोति । अतस्तत्प्रतिबन्ध(क)वशाज्ज्ञानिनामप्यभिप्राया मोघाः स्युः । ज्ञानस्य पुरुषार्थहेतुत्वेऽपि विशेषोऽस्तीत्याह देवेति

अनु०-देवर्षिमानुषादीनां तत्तज्जात्यनुसारतः ।५५५

जाति शब्देनात्र योग्यतोच्यते । अपेक्षितफलप्राप्तिर्भवतीति सम्बन्धः । एतेन नाविशेषादित्यस्यापि तात्पर्यमुक्तं भवति ।

३सु०- अत्र न ज्ञानं स्वतन्त्रमेव स्वर्गादिसाधनं किन्तु कर्मैव । ज्ञानं तु कर्मशेषत्वात् तत्साधनत्वेनोच्यते । शेषत्वं च कर्मणैव सिद्ध्यति पुरुषार्थेऽतिशयाधायकत्वमिति शेषत्वात् पुरुषार्थवादो यथाऽन्येष्विति जैमिनिरि त्यादिसूत्रैः पूर्वपक्षयित्वा अधिकोपदेशात्तु बादरायणस्यैवं तद्दर्शनादि त्यादिना स्वतन्त्रस्यैव ज्ञानस्य स्वर्गादिसाधनत्वं पुनः सिद्धान्तितम् । तत्र पूर्वपक्ष्युपन्यस्तप्रमाणनिरासः स्फुटो भाष्ये । जैमिनिमतविरोधपरिहारस्तु कथमित्यत आह जैमिन्युक्तमिति ।

अनु०-जैमिन्युक्तं मानुषाणां तद्विशेषाश्च केचन ।५५५

ज्ञानशेषस्य कर्मण एव स्वर्गादिसाधनत्वं मानुषज्ञानिविषयम् । न केवलं जैमिन्युक्तं किन्तु स्वर्गादयः कर्मणैव नान्येनेत्यपरे विदुः । अदृष्टमेव ज्ञानेन दृष्टं नैवोपलभ्यते । इति केचिद्विदः प्राहुरि त्यादिनोक्तास्तद्विशेषा जैमिनिमतैकदेशा ये केचन तेऽपि मानुषाणाम् । कथमेतेषां जैमिनिमतैकदेशत्वमिति चेत् । स्वतन्त्रस्य ज्ञानस्य न स्वर्गादिसाधनत्वमित्येतावत्यंशे साम्यादिति ब्रूमः । मानुषा अप्युत्तममध्यमाधमभेदभिन्ना यथायोग्यं विचित्रमतविषया भवन्त्येव ।

४सु०- एवं जैमिनिमतविषयमुक्तवा सूत्रकारमतविषयं दर्शयति सामान्यमिति ।

अनु०-सामान्यं भगवत्प्रोक्तं ५५५

ज्ञानं सकलपुरुषार्थसाधनं भवतीति सामान्यमेव भगवता प्रोक्तम् । न तु पुरुषविशेषनिष्ठं ज्ञानमिति । अतः सामान्यविशेषनियतत्वान्नैतयोर्मतयोर्विरोधः । ननु सामान्येनापि क्वचिद्विशेषेऽवस्थातव्यम् । तदिदमपि क्वावतिष्ठत इत्यत आह देवादीनामिति ।

अनु०- देवादीनां विशेषतः ।५५५

भगवन्मतं विशेषतोऽपवादैरपोदितं देवादि विषयं व्यवतिष्ठते । यद्यप्ययमर्थो लोकत एव सिद्धः । यदपवादविषयं परित्यज्य सामान्यं व्यवतिष्ठत इति । तथाऽपि मन्दप्रबोधनायाचार्यैरभिहितः ।

५सु०- प्रकारान्तरेण मतयोर्विषयभेदं दर्शयति बलवदिति

अनु०-बलवद्विरोधिसद्भावे जैमिन्याद्युक्तिरिष्यते ।।५५५

अत्रापि सामान्यं भगवत्प्रोक्तमिति वर्तते । भगवता ज्ञानं सकलपुरुषार्थसाधनमिति सामान्येनोक्तम् । जैमिन्यादयस्तु बलवत्प्रतिबन्धककर्मसद्भावे ज्ञानस्य पुरुषार्थासाधनत्वमभिप्रेत्य न स्वतन्त्रज्ञानात् स्वर्गादिप्राप्तिर्भवतीत्युक्तवन्तः । ततश्च सामान्यविशेषविषयत्वान्न विरोधः । तथा च अप्रतिबद्धज्ञानविषयं भगवन्मतं व्यवतिष्ठते । यथोक्तम् । आरब्धस्यानतिक्रमादिति ।

ननु नायं जैमिन्यादिमतस्य विषयो वक्तुं शक्यते । बलवद्विरोधसद्भावे कर्मणोऽपि स्वर्गादिसाधनत्वानुपपत्तेः । मैवम् । न हि यज्ज्ञानस्य प्रतिबन्धकं कर्म तत्कर्मणोऽपीत्यस्ति नियमः । लोकेऽन्यथा दर्शनात् । फलप्रतिबन्धककर्मसद्भावे कथमिति चेत् । तदा स्वर्गादिसाधनं कर्मैव नोत्पद्यते । उत्पन्नं वा प्रतिबद्धं तिष्ठतीति को विरोधः । न हि बलवद्विरोधिसद्भावे सर्वत्रैव जैमिन्याद्युक्तिरिष्यत इत्युक्तम् । इयं च व्यवस्था पूर्वव्यवस्थयोपस्कर्तव्या । अन्यथा विरोधापत्तेरिति ।। ३४१ ।।

।। इति पुरुषार्थाधिकरणम् ।।

।। अथ कामचाराधिकरणम् ।।

ब्र०सू०- ।। ॐ स्तुतयेऽनुमतिर्वा ॐ ।।

६सु०- अत्राधिकरणे ज्ञानिनः सदसत्प्रवृत्तिभ्यां विशेषसद्भावः समर्थ्यते । तथा च अज्ञानिसामान्यसमर्थनार्थस्यास्य न ज्ञानसामर्थ्यप्रतिपादनार्थेऽस्मिन्पादेऽन्तर्भावः सम्भवतीत्यतः अधिकरणस्य तात्पर्यमाह विकर्मेति ।

अनु०-विकर्मलेपो नैवास्ति सम्यग्दृष्टिमतां क्वचित् ।५५५

यद्यप्यत्र मुखतो ज्ञानिनां सदसत्प्रवृत्तिभ्यां विशेषसद्भावः प्रतिपाद्यते । तथाऽपि सम्यग्दृष्टिमतां क्वचिदपि विकर्मलेपो वक्ष्यमाणरूपो नैवास्ती त्यस्यार्थस्य फलतो लाभाद्युक्तोऽस्यान्तर्भावः ।

न ह्यज्ञानिनां विकर्मलेपाभावोऽस्तीति भावः । यथोक्तम् कामकारेण चैके इति ।

विकर्मलेपाभावे कथमसत्प्रवृत्त्या विशेषसद्भावोऽङ्गीक्रियत इति चेत् । आनन्दादिगुणहानोर्विकर्मकर्तुर्विशेषस्य स्वीकारात् । ओपस्तु ततोऽस्तु इति वक्ष्यते ।

७सु०- किं सर्वेषामपि ज्ञानिनां विकर्मसम्भवो गुणहानिश्चास्तीत्यपेक्षायामाह गुणहानिश्चेति

अनु०-गुणहानिश्च नैवास्ति ब्रह्मणस्त्वविकर्मतः ।देवानामपि न प्रायः ५५५

ब्रह्मणस्तु सर्वथा विकर्म नास्ति । न भारती मेऽङ्ग मृषोपलक्ष्यत इत्यादिवचनात् । अविकर्मतो गुणहानिश्च नैवास्ति । हिरण्यगर्भेतरदेवानामपि प्रायो विकर्मगुणहानी न स्तः । ईषद्विकर्मतन्निमित्ता गुणहानिश्चास्तीत्यर्थः ।

यदि देवानां विकर्म सम्भवति तेन चानन्दादिगुणहानिः स्यात् तदा अयमस्मादेतावता न्यूनः अस्मादेतावता अधिकः अनेन समान इति शास्त्रीयनियमो भज्येत । तथा च शास्त्रस्याप्रामाण्यं स्यात् । न च तदैव प्रतियोगिपरम्परा विकृतिः प्रमाणवतीत्यत आह क्ऌप्तस्येति

अनु०- क्ऌप्तस्य तु कथञ्चन ।५५५

हानिर्नेति वर्तते । यस्या देवस्य यावद् गुणत्वं क्ऌप्तं तस्य तु कथञ्चन केनापि विकर्मणा हानिर्न भवतीत्यर्थः ।

८सु०- तर्हि देवानां विकर्मणेषद्गुणहानिर्भवतीत्यस्य कोऽर्थ इत्यत आह प्राप्तेति

अनु०-प्राप्तह्रासो भवेत् क्वापि महता तु विकर्मणा ।५५५

प्राप्त शब्देन प्रसक्तमुच्यते । देवानामल्पेन विकर्मणा न किञ्चिद्धीयते । क्वापि प्राप्तेन महता तु विकर्मणा प्राप्तस्यैव गुणस्य ह्रासो भवेत् । स्वयोग्यपरिपूर्तये यावत्साधनमनुष्ठेयं ततोऽतिरिक्तेन साधनेनानुष्ठितेन यदानन्दादिकं प्रसक्तं तस्याभावो भवेत् ।

यदि स्वयोग्यपरिपूर्त्यर्थं साधनातिरिक्तमपि साधनं देवैरनुष्ठीयते तदा तारतम्यनियमो भज्येत । यो हि देवोऽतिरिक्तसाधनमनुष्ठाय न महद्विकर्म करोति तस्योत्पत्तव्यमेव तेन गुणेन । ईश्वराराधनस्य वैफल्यानुपपत्तेः । न च तदैवान्येषां विक्रियायां प्रमाणमस्ति । ततश्च शास्त्रस्याप्रामाण्यमित्यत आह तथाऽपीति

अनु०-तथाऽपि तत्क्ऌप्तमेव ५५५

यद्यपि देवैः स्वयोग्यपरिपूर्त्यर्थं साधनातिरिक्तमपि साधनमनुष्ठीयते । तथाऽपि तेषां तद्विघातकं तद्विकर्म महत्क्ऌप्तं नियतमेव । स्वाधिकाराधिको यत्नः कथञ्चिन्नोपपद्यते । कथञ्चिदधिके यत्ने दोषः कश्चित्समापतेदिति वचनात् ।

क्ऌप्तस्य तु कथञ्चन , तथाऽपि तत्क्ऌप्तमेवे त्युक्तम् । द्वयस्यापि साध्यमाह तस्मादिति

अनु०- तस्मान्न नियमोज्खितिः ।५५५

क्ऌप्तहान्यभावादधिकानुष्ठाने विकर्मापत्तिनियमात् च । श्रौततारतम्यनियमभङ्गो नास्तीत्यर्थः ।

उक्तार्थमुदाहरति चन्द्रेति

अनु०-चन्द्रसुग्रीवयोश्चैव स्वोच्चदारपरिग्रहात् ।प्राप्तहानिरभून्नैव क्ऌप्तहानिः कथञ्चन ।।५५५

शब्दो यथेत्यर्थे । एव शब्दस्य प्राप्तहानिरेवेत्यन्वयः ।

९सु०- देवानां विकर्मणा प्रसक्तहानिरेव भवति न तु क्ऌप्तहानिरित्युक्तम् । तदतिरिक्तानां तु कथमित्यपेक्षायामाह ह्रासोऽपीति

अनु०-ह्रासोऽपि मानुषादीनामानन्दस्य विकर्मणा ।भवेन्मुक्तौ विशेषेण स्वोच्चानामपराधतः ।।५५५

क्ऌप्तस्यापीत्यपेरर्थः । आनन्दस्येत्युपलक्षणम् । ह्रासो नामानभिव्यक्तिः । सा चेश्वरेच्छाधीना । प्रकृत्याद्यावरणानामपास्तत्वात् । विकर्मस्वप्यधिकं निर्धारयन्नाह विशेषेणेति । स्वोत्तमविषयापराधाद्विशेषेणानन्दह्रासो भवति ।

ब्र०सू०- ।। ॐ कामकारेण चैके ॐ ।।

१०सु०- स्यादेतत् । अत्राधिकरणे कामकारेण चैक इति सूत्रेण ज्ञानोत्तरकालं कृतेन विकर्मणा ज्ञानिनो लेपाभावोऽभिधीयते । तथोपमर्दं चे ति सूत्रेण ज्ञानात्पूर्वेषां कर्मणां ज्ञानेन विनाशः । एतदुभयं चतुर्थेऽध्याये तदधिगम उत्तरपूर्वाघयोरश्लेषविनाशावि ति सूत्रेणोच्यते । तत्कथं न पुनरुक्तिदोष इत्यतस्तावत्कामकारेण चैक इत्यस्य पुनरुक्तिदोषं परिहरति ज्ञानोत्तरस्येति

अनु०-ज्ञानोत्तरस्य पापस्य चतुर्थेऽलेप उच्यते ।५५५

चतुर्थेऽध्याये उत्तराघस्याश्लेष इत्यनेन ज्ञानोत्तरस्य पापस्यालेपस्तत्फलनरकादिप्राप्त्यभाव उच्यते । विषयान्तरमाह अशुचित्वादिकं चेति

अनु०-अशुचित्वादिकं चास्य न भवेदिति तत्फलम् ।५५५

अस्य ज्ञानिन स्तत्फलं ज्ञानोत्तरपापफलं अशुचित्वासम्भाष्यत्वादिकं न भवेदिति च उत्तराघस्याश्लेष इत्यनेनोच्यते । ततः किमित्यत आह अत्रेति

अनु०-अत्र ज्ञानफलस्यैव मुक्तेर्नियततोच्यते ।५५५

अत्र तृतीयेऽध्याये कामकारेण चैके इत्यनेन ज्ञानफलस्य मुक्तेः नियतता । ज्ञानिना कृतानि पापानि ज्ञानफलं मोक्षं न विहन्तुमलमित्येषोऽर्थ उच्यते । अतो न पुनरुक्तिदोष इति ।

१२सु०-

ब्र०सू०-।। ॐ उपमर्दं च ॐ ।।

द्वितीयां पुनरुक्तिं परिहर्तुमुपमर्दं चेत्यस्य प्रतिपाद्यमाह प्रारब्धेति

अनु०-प्रारब्धकर्मजस्यैव विषभक्षान्मृतेरिव ।प्राप्तस्याप्यनिवर्त्यस्य किञ्चिद्भुक्तस्य संविदा ।उपमर्द इह प्रोक्तो ५५५

चतुर्थेऽध्याये पूर्वार्धस्य स्वरूपविनाशः कथ्यते । अनारब्धकार्ये एवे ति वचनात् । इह तृतीयेऽध्याये तु उपमर्दं चे ति सूत्रेण प्रारब्धकर्मजस्य फलस्यैव संविदोपमर्दः प्रोक्तः । न तु प्रारब्धस्याप्रारब्धस्य वा कर्मणो नाश इति न पुनरुक्तिदोषः । नन्वत्र प्रारब्धकर्मण इत्येव कस्मान्नोक्तं किं तज्जनितफलग्रहणेन ।

नैवं शङ्क्यम् । भोगेन त्वितरे इति प्रारब्धस्य कर्मणो भोगविनाश्यत्वोक्तेः । संविद्विनाश्यत्वाङ्गीकारे तद्विरोधात् । ईषद्विरोधात् । ईषद्विनाशस्तु फलद्वारेणैव । कर्मणां निर्भागत्वात् । ननु च फलोपमर्दे कर्मोपमर्द एवोक्तोऽर्थतः स्यात् । तथा च भोगेनेति सूत्रविरोधस्तदवस्थ इत्यत उक्तं किञ्चिद्भुक्तस्येति । न सर्वस्य प्रारब्धकर्मफलस्योपमर्दः संविदोच्यते । किन्नाम किञ्चिद्भक्तस्यातो न सूत्रविरोधः । कर्माणि ज्ञानिनं न तावत्स्वफलं भोजयन्ति यावदज्ञानिनमिति भावः । यथोक्तम् । न वै जनो जातु कथञ्चनाव्रजेन्मुकुन्दसेव्यन्यवदङ्गसंसृतिमि ति ।

ननु अवश्यमनुभोक्तव्यं कृतं कर्म शुभाशुभमि ति प्रारब्धकर्मफलोपभोगस्यापरिहार्यत्वस्मरणात् कथमेतदित्यत उक्तम् अनिवर्त्यस्य प्राप्तस्यापीति । अपरिहार्यतया प्रसक्तस्यापीत्यर्थः । अनिवर्त्यतया प्रसक्तस्यापीत्यर्थः । अनिवर्त्यस्यापीत्येतावत्येव वक्तव्ये प्राप्तस्येत्यनेन विरोधपरिहारं सूचयति । अत्र दृष्टान्तमाह विषेति

यथा विषभक्षणान्मृतिरनिवर्त्यतया प्रसक्तैव न पुनरतिवर्त्यैव । विषहरमन्त्रौषधादिना निवृत्तेर्दर्शनात् । तथा प्रारब्धकर्मफलभोगोऽप्यनिवर्त्यतया प्रसक्त एव न त्वनिवर्त्य एव । ज्ञानादिना निवृत्तेरुपपादयिष्यमाणत्वात् । तथा च विषभक्षणान्मरणमवश्यं भावीति वचनवदवश्यमनुभोक्तव्यमिति वचनस्याप्यर्थोऽवगन्तव्यः । उत्सर्गतः प्रारब्धकर्मफलानि भोक्तव्यान्येव । अपवादेन तूपमृद्यन्त इति ।

किं सर्वेषां ज्ञानिनां प्रारब्धकर्मफलोपमर्द एकविध एव उत नानाविध इत्यपेक्षायामाह देवादीनामिति

अनु०- देवादीनां यथाक्रमम् ।५५५

येषामधिकं ज्ञानं तेषामधिक इत्यादि । एतेन नाविशेषादि ति मध्ये पठितस्य सूत्रस्य पूर्वत्रोत्तरत्र चोपयोग इत्युक्तं भवति ।

प्रारब्धकर्मणां भोगेन विना न क्षयः । किन्तु ब्रह्मज्ञानेन फलह्रासो भवतीत्युक्तम् । तत्रैके मन्यन्ते । अचिन्त्यो हि ब्रह्मज्ञानस्य महिमा । अतः तत्सामर्थ्यादप्रारब्धानीव प्रारब्धान्यपि कर्माण्यभुक्तफलानि क्षीयन्ते । नाभुक्तं क्षीयते कर्मे त्यादिवाक्यानि त्वज्ञानिविषयाणि । ततश्च ज्ञानाग्निः सर्वकर्माणीति सर्वशब्दोऽप्यपीडितः स्यादिति । अन्ये तु परमेश्वरेच्छोपोद्बलितानि प्रारब्धानि भोजयन्त्येव सर्वं स्वफलम् । न कश्चिदपि फलह्रासोऽस्तीति ।

तत्राद्यं मतं तावदपाकरोति सर्वात्मनेति

अनु०-सर्वात्मना त्वभोगो हि प्रारब्धस्यैव कर्मणः । न ब्रह्मदर्शिनोऽपि स्यात् ५५५

ब्रह्मदर्शिनोऽपि प्रारब्धस्य कर्मणः सर्वात्मना त्वभोगो न स्यादेव । विना भोगेन ब्रह्मज्ञानादेव प्रारब्धान्यपि कर्माणि क्षीयन्त इति मतमनुपपन्नमित्यर्थः । तथा सति ब्रह्मविदां संसारावस्थानं न स्यात् । निर्बीजत्वात् । लोकानुग्रहार्थमेव विग्रहांस्ते बिभ्रतीति चेन्न । शापादिनिमित्तानामापदामपीतिहासपुराणेषु बहुलमुपलम्भात् । तस्य तावदेव चिरमित्यादिश्रुत्या चावगम्यते कर्मावस्थानमिति हिशब्दार्थः ।

द्वितीयं मतमपाकर्तुमाह फलेति

अनु०-फलह्रासस्तु विद्यते ।५५५

प्रारब्धस्य कर्मण इति वर्तते । ॐ इत्युच्चार्य अन्तरिममात्मानमभिपश्योपमृद्य पुण्यं च पापं च काममाचरन्तो ब्रह्मानुव्रजन्ती त्यागमादिति भावः ।

यस्त्वागममप्रारब्धविषयं व्याख्याय प्रारब्धकर्मफलस्येषदपि ह्रासो नास्तीति ब्रूयात्

तं प्रत्याह सर्वात्मनेति

अनु०-सर्वात्मना फलह्रासो यदि नारब्धकर्मणः ।स्यात्काम्यविधिवैयर्थ्यम् ५५५

ईषदपि इत्यर्थः । ब्रह्महत्यादिकर्मविपाकक्षयरोगादिनिवृत्त्यर्थाः प्रायश्चित्तविधयोऽत्र काम्यविधयो विवक्षिताः ।

१३सु०- अयमत्रोत्तरक्रमः । ब्रह्महा क्षयरोगी स्यादि ति स्मरणात् क्षयादिकं तावत् ब्रह्महत्यादेः फलम् । तत उत्पादितक्षयादिकं ब्रह्महत्यादिप्रारब्धमेव । तस्य च प्रारब्धकर्मफलस्य क्षयादेः प्रायश्चित्तकरणे निवृत्तिर्दृश्यते । तत्कथं प्रारब्धकर्मकफलस्य सर्वथाऽप्यनुपमर्दः ।

अथ मन्येत । प्रायश्चित्तं न क्षयनिवृत्तिहेतुः किन्तु भोगनिमित्तकर्मक्षय एवेति । तदा प्रायश्चित्तविधयो व्यर्थाः स्युः । गृहदाहेष्ट्यादिवत् प्रायश्चित्तानां नैमित्तिकत्वं भविष्यतीति चेन्न । क्षयादिसंयोगेन विधीयमानानामेषां तद्विघातफलसम्भवे फलान्तरकल्पनानुपपत्तेः । किञ्चात्र नियतपश्चाद्भावित्वमसमाहितमेव । तदिदमुक्तं काम्येति । तथाऽपि ब्रह्मज्ञानं न तदर्थं विहितमिति चेन्न । फलश्रवणेनैव विधिकल्पनात् ।

अनेनैव न्यायेन प्रायश्चित्तानां कर्मक्षयहेतुत्वाभावोऽपि निरस्तः । तथा सति प्रायश्चित्तविधीनां वैयर्थ्यापत्तेः । नैमित्तिकत्वपक्षस्य च दृष्टादृष्टहानोपादानप्रसङ्गेन निरस्तत्वात् ।

अथ कर्मणो द्वयी शक्तिः । एका तावत्फलजननी अपरा त्वसंव्यवहार्यत्वहेतुः । तत्र प्रायश्चित्तैर्द्वितीयाऽपाक्रियत इति चेत् । एवं तर्हि कर्मविपाकप्रायश्चित्तानामपीयमेव गतिरिति कथं नोपमर्दः । किञ्च न सर्वे रोगः सर्वं च दुरितमसंव्यवहार्यताहेतुरिति तत्र प्रायश्चित्तवैयर्थ्यमेव स्यात् । अपि च क्षयकुष्ठाद्युपहतोऽपि न प्रायश्चित्ताचरणमात्रेण संव्यवहार्यः । किन्तु क्षयाद्यपगम एवेति तत्कारणत्वमेव प्रायश्चित्तानामङ्गीकार्यम् । मरणान्तिकप्रायश्चित्तानामानर्थक्यं च स्यात् । श्राद्धादिव्यवहारसिद्ध्यर्थं तदिति चेन्न । परिव्राजकानां तदभावापातादित्यलम् ।

उपसंहरति इत्युक्तेति ।

अनु०- इत्युक्तनियमो भवेत् ।५५५

इति शब्दस्तस्मादित्यर्थे । प्रारब्धकर्मणां भोगादेव क्षयः तथाऽपि फलह्रासोऽपि विद्यत इत्युक्तनियमो भवेदुपपन्न इति शेषः ।

१४सु०- एवमुत्पन्ननिर्दोषे त्यादिनोक्तार्थे स्मृतिसम्मतिमाह एवमादीति

अनु०-एवमाद्यपि सम्प्रोक्तं तन्त्रभागवते स्फुटम् ।५५५

आदि पदेनैतदुपयुक्तमन्यत् । भाष्यादावुदाहृतैर्वचनैरपीत्यपेरर्थः । यद्वा एवमादी त्येतदधिकरणप्रमेयं तदुपयुक्तं च गृह्यते । अपि पदेन प्रथमाधिकरणप्रमेयस्य समुच्चयः । अथवा अधिकरणप्रमेयस्य समुच्चयः । अथवाऽधिकरणद्वयार्थ एवमादीत्यनेन गृहीतः । द्वितीयाद्यधिकरणार्थग्रहणाय अपि शब्दः । पुरुषार्थाधिकरणे स्तुत्यधिकरणे च ज्ञानफलस्य तारतम्यमभिहितम् । तत्सांसारिकफलस्य न विप्रतिपन्नमिति मुक्तिगतस्य साधयितुमुत्तरो ग्रन्थः । ये मोक्षे भेदमेव नाङ्गीकुर्वते ये चाङ्गीकृत्यापि भेदमानन्दादिकं नाभ्युपयन्ति न तान्प्रति तारतम्यसाधनस्य अवकाशः । किन्तु भेदादिसाधनमेव कर्तव्यम् । करिष्यते च चतुर्थेऽध्याये । ये पुनर्भेदमानन्दादिकं चाङ्गीकृत्यापि तारतम्यं न मन्यन्ते तान्प्रत्ययं प्रयत्नः क्रियते । यावदधिकारमित्यधिकरणार्थस्यैवायं प्रपञ्च इति न दोषः ।

१५सु०- तत्र तावच्छत्या मुक्तावानन्दतारतम्यमुपपादयति तारतम्यमिति ।

अनु०-तारतम्यं फले नो चेद्ब्रह्मादीनां कथं श्रुतिः ।अवृजिनोऽकामहत इति मुक्तिं निगद्य च ।आनन्दतारतम्यं च तेषां ब्रूयात् पृथक् पृथक् ।५५५

ब्रह्मादीनां ज्ञानफले मुक्तिगामिन्यानन्दे यदि तारतम्यं नो भवेत् तर्हि कथं स यो ह वै मनुष्याणां राद्ध इत्यादिका वाजसनेयिनां सैषाऽनन्दस्य मीमांसा भवती त्यादिका तैत्तिरीयाणां च श्रुतिः तेषां ब्रह्मादीनामानन्दस्य तारतम्यं ब्रूयात् । सर्वेऽप्युत्तरोत्तरं शतगुणानन्दा इत्यनभिधाय पृथक्पृथगेव ब्रवीति । तेन तत्र तात्पर्यसद्भावश्चावगम्यते । ब्रह्मादीनामानन्दस्य तारतम्यं श्रुतिर्ब्रवीति मुक्तानां तु तत्साध्यत इति किं केन सङ्गतमित्यत उक्तम् अवृजिन इति । यश्च श्रोत्रियोऽवृजिनोऽकामहत इत्याद्या । श्रोत्रियस्य चाकामहतस्येति द्वितीया ।

यद्यपि श्रोत्रियत्वमपि मुक्तिज्ञापकमित्यन्यत्रोक्तम् । तथाऽपि बहुसंविधानसाध्यं तदिति न सङ्कीर्तितम् । मुक्तिं च निगद्य तेषां मुक्तानामानन्दतारतम्यं च ब्रवीति । शब्दौ मिथः समुच्चये । तैत्तिरीयश्रुतिरप्यत्रोपलक्षितेत्युत्तरत्र ज्ञास्यते ।

१५असु०- श्रुतिद्वयोक्तमानन्दतारतम्यं संसारविषयमेव न मुक्तिविषयमित्याशङ्क्य परिहरति संसार एवेति

अनु०-संसार एव चेदेतत्तारतम्यं न मुख्यतः । अकामहतशब्दार्थोऽवृजिनत्वं च नो भवेत् ।५५५

एतच्छत्युक्तं तारतम्यं संसार इत्येवोक्ते सिद्धान्तिनो नानिष्टम् । मुक्तामुक्तविषयताया वक्ष्यमाणत्वात् । अत एव इत्युक्तम् । तस्यैव विवरणं न मुख्यत इति । सप्तम्यर्थे तसिः । एतत्तारतम्यं संसार एव न तु मुख्ये पुरुषार्थे मोक्षे इति चेदित्यर्थः ।

तर्ह्यकामहतशब्दार्थः अकामहतत्वमवृजिनत्वं च नो भवेत् । युक्तमिति शेषः । तथा हि । यश्च श्रोत्रियोऽवृजिनोऽकामहत इति श्रोत्रियस्य चाकामहतस्येति चोक्ताकामहतत्वादिकं किं प्रकृतानां संसारिणामेव विशेषमुत संसार्यन्तरसमुच्चयार्थम् । नाद्यः । यतः सम्भवे व्यभिचारे च विशेषणमर्थवत् ।

न च ब्रह्मादयः केचिदश्रोत्रियत्वादिगुणाः सन्ति । येन व्यभिचारनिवारणार्थमेतत् स्यात् । नापि संसारिष्वकामहतत्वादिकं सम्भवति । अत एव द्वितीयोऽपि परास्तः ।

१६सु०- ननु संसारिष्वप्यकामहतत्वादिकं कथञ्चित्सम्भवति । सत्यम् । मुख्यतो न सम्भवतीति ब्रूमः । न च विना बाधकेनामुख्याङ्गीकारो युक्तः । एतेनावृजिनोऽकामहत इति मुक्तिं निगद्येत्येतद्विवृतं भवति । कथमकामहतत्वादेः संसारिष्वसम्भव इत्यतोऽकामहतत्वस्य तावदुपपादयति कामस्येति

अनु०-कामस्य यत्राप्ताः कामास्तत्र माममृतं कृधि ।इति यल-लक्षणं मुक्तेः श्रुतिराह बलीयसी ।कामाहतिः कुतोऽन्यत्र ५५५

यत्र लोके कामस्ये च्छायाः कामा विषया आप्ताः पर्याप्ताः तत्र माममृतं मुक्तं कृधि कुर्विति वायुं प्रति प्रार्थनम् । यद्यस्मादिति श्रुतिरित्याप्तकामत्वं मुक्तेर्लक्षणत्वेनाह । विशेषणस्येतरव्यावृत्त्यर्थत्वात् । निरवकाशत्वादिना बलीयस्याः श्रुतेरन्यथयितुमशक्यत्वात् । तस्मात् कामाहतिः अकामहतत्वं मुक्तात् अन्यत्र कुतः सम्भवेत् । आप्तकामत्वस्य मुक्तलक्षणत्वेन श्रुत्युक्तत्वे तदेवं संसारिष्वसम्भवि स्यात् । अकामहतत्वं तु कथमसम्भवीत्यत आह प्राप्तेति

अनु०- प्राप्तकामस्य सा भवेत् ।५५५

सा कामाहतिः । अकामहतत्वस्याप्तकामत्वं हेतुः । न च निमित्ताभावे नैमित्तकस्य सम्भवोऽस्ति । तत्र निमित्तं चाप्तकामत्वं संसारिषु न सम्भवतीत्युक्तम् । ततो नैमित्तिकमकामहतत्वमपि तत्रासम्भवीति ।

१७सु०- आप्तकामत्वस्याकामहतत्वं प्रति निमित्तत्वं विवृणोति अप्रयत्नेनेति

अनु०-अप्रयत्नेन कामानामवाप्तिः सा यदा भवेत् ।तदैवाकामहतता कुत एवान्यथा भवेत् ।५५५

सा अकामहततेति सम्बन्धः । याऽकामहतशब्दात् प्रतीयते सेत्यर्थः । अन्यथाऽप्रयत्नेन कामानामवाप्त्यभावे कुत एव कारणात् साऽकामहतता भवेत् न कुतोऽपीत्यन्वयव्यतिरेकावुक्तौ । एतदुक्तं भवति । कामेनोपद्रवो हि कामहतता तदभावश्चाकामहतता । कामनिमित्तोपद्रवाभावश्चानायासेन तत्तद्विषयप्राप्तावेव भवति नान्यथेत्यनुभवसिद्धम् । अतः प्राप्तकामत्वाकामहतत्वयोर्निमित्तनैमित्तिकभावो युक्त एवेति ।

नायमस्ति नियमः, यदाप्तकामस्यैव, कामनिमित्तोपद्रवाभावो नान्यथेति । कामाभावेऽपि तन्निमित्तोपद्रवाभावसम्भवादिति चेत् । किमनेनोक्तस्य व्यभिचारमात्रं चोद्यते किंवा प्रकृतेषु संसारिष्वप्याप्तकामत्वाभावेऽप्यकामत्वेनाकामहतता सम्भवतीत्याशास्यते । नाद्यः । वक्ष्यमाणन्यायेन विशेषणप्रक्षेपात् । न द्वितीयः । ब्रह्मादयो न कामरहिता असुप्तामूढचेतनत्वाद्देवदत्तवदित्यनुमानविरोधादित्याशयवाननुमानस्य व्याप्तिमुपपादयति चेतनस्येति

अनु०-चेतनस्य त्वसुप्तस्य कुत्र दृष्टा ह्यकामता ।५५५

घटादौ व्यभिचारपरिहाराय चेतनस्येत्युक्तम् । सुप्तमुग्धयोस्तत्परिहारायासुप्तस्येति । अमुग्धस्येत्यपि द्रष्टव्यम् । ननु सुप्तौ मोहे च न चेतयत एव । अतश्चेतनस्येत्यनेनैव तद्व्यवच्छेदसिद्धेर्व्यर्थं विशेषणमिति । मैवम् । चेतनशब्देनात्मत्वमात्रस्य विवक्षितत्वात् । चैतन्ययोगे हि विवक्षिते कामाभावाङ्गीकारसाहसादबिभ्यत्परश्चैतन्याभावमपि ब्रह्मादीनामङ्गीकुर्यादित्यसिदि्धः स्यात् । तदिदमुक्तं तुशब्देन । कुत्रेत्याक्षेपे ।

हिशब्दो यस्माद्व्याप्तिः सिद्धेति शेषः । नोपादेयमेव वा हेतावसुप्तत्वादिविशेषणम् । न च तथा सति व्यभिचारापातः । सुप्त्यादावपि आत्मनः कामसद्भावात् । न चैवं सति यत्र सुप्तो न कञ्चन कामं कामयत इत्यादिश्रुत्याऽनुपलम्भेन च विरोधः । विद्यमानानामपि कामानां तदानीमव्यक्तत्वेन श्रौताभावव्यवहारस्यानुपलम्भस्य चोपपत्तेः ।

१८सु०- व्यक्तकामाभिप्रायेण प्राग्विशेषणमुपात्तमित्याशयवानाह अव्यक्तिरेवेति

अनु०-अव्यक्तिरेव कामानां न नाशो मोहसुप्तयोः ।५५५

नाशः अभावः । सुप्तं सुप्तिः । नपुंसके भावे क्तः ।

१९सु०- स्यादेतत् । सुप्त्यादौ कामसद्भावे सिद्धे युक्तमव्यक्तिकल्पनम् । स एव तु कुतः सिद्ध इत्यत आह यत्काम इति

अनु०-यत्कामः स्वापमाप्नोति तदेवोत्थापितः पुनः ।अवशोऽपि व्याहरति कुतः सुप्तावकामता ।५५५

मोहोऽत्रापि ग्राह्यः । व्याहरतीत्यतःपरं यतस्तस्मादित्यध्याहार्यम् । यद्भोजनादिकं कामयमानो देवदत्तः स्वापादिकमाप्नोत्युत्थापितः पुनस्तदेव । कदाचिद्व्याहरतीति तावदनुभवसिद्धम् । तस्माद्व्याहरणविशेषाच्च तस्य तदा तत्र कामोऽस्तीत्यनुमीयते । स च न तावदुत्थानानन्तरमुत्पन्नः । तदा देवदत्तस्यावशत्वात् । वस्तुदर्शनेऽनुमानादिनेष्टसाधनताज्ञाने च सति खलु कामोदयः स्यात् ।

न चावशस्यैषा कामसामग्री कल्पयितुं शक्यते ततः प्राक्तन एव कामः सुप्त्यादौ सन्नतरो(ऽव्यक्तो)ऽनुवर्तमानः पुनः सहकारिलाभक्रमेण व्यज्यत इत्येवाङ्गीकार्यम् । तथा चाह पतञ्जलिः । अविद्याक्षेत्रत्वमुत्तरेषां प्रसुप्ततनुविच्छिन्नोदाराणामिति । यत एवं तस्मात् कुतः सुप्त्यादावात्मनोऽकामता स्यात् ।

२०सु०- नन्वयं केवलो विशिष्टो वा चेतनत्वहेतुर्मुक्तेष्वनैकान्तिकः । तेषां कामाभावादित्यत आह सर्वेति ।

अनु०-सर्वकामानवाप्नोति ब्रह्मणा सह मुक्तिगः ।पर्येति तत्र जक्षंश्च क्रडन् रतिमवाप्नुयात् ।कामान्नी कामरूपी सन्निमाल-लोकांश्च सञ्चरन् ।आस्ते गायन् साम मुक्त इत्यादिश्रुतिसद्बलात् ।अकामः स्यात् कथं मुक्तः ५५५

अनेन सोऽश्नुते सर्वान्कामान्सह ब्रह्मणा विपश्चिते ति श्रुतिमुपादत्ते । पर्येती त्यनेन

स तत्र पर्येति जक्षन्क्रडन्रममाण इति । जक्षन्निति वैदिकत्वात्साधुः ।

कामान्नीत्यनेन इमाल-लोकान्कामान्नी कामरूप्यमनुसञ्चरन् । एतत्साम गायन्नास्त इति । आदि पदेन स एकधा भवती त्यादेः सङ्ग्रहः । बलात्कामसद्भावावगतेरिति शेषः । यद्यप्येताः श्रुतयो न साक्षान्मुक्तस्य कामसद्भावमाचक्षते । तथाऽपि सामर्थ्यात् तं गमयन्त्येव । तदिदमुक्तं श्रुतिबलादिति । तच्च सामर्थ्यमव्यभिचरितमेव न तु सम्भावनामात्रमिति सच्छब्देनाह । तथा हि । कामकर्मत्वादि्ध विषयाः कामाः । कर्मणि घञो विधानात् । तया च सोऽश्नुते सर्वान्कामानित्यत्र सन्निधेः तत्कामकर्मभूतान्विषयानश्नुत इत्युक्तं स्यात् । निष्कामस्य शिलासमस्य कामावाप्तिः कदृशी स्यात् । पर्यटनादिकं च कामकार्यं न विना कामेन सम्भवति । स्त्रीभिर्निष्कामस्य रमणमत्यन्तासम्भावितम् । अन्नादीनां च कामत्वं काम्यतयैवेति पूर्ववत् कामावगतिः ।

यद्यपि स यदि पितृलोककामो भवतीत्याद्या विस्पष्टाः श्रुतयोऽत्र सन्ति तथाऽपि शिष्यैर्न्यायमनुसन्दधानैर्भाव्यमित्येतासामुदाहरणम् । मुक्तस्याकामत्वाभावान्नानैकान्त्यं हेतोरिति ।

२१सु०- ननु मुक्तानां कामाभावेऽपि यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि श्रिताः । अथ मर्त्योऽमृतो भवत्यत्र ब्रह्म समश्नुते इत्याद्या श्रुतिरस्ति । तत्कथं कामवत्त्वनिश्चय इत्यत आह कामा येऽस्येति

अनु०-कामा येऽस्य हृदि श्रिताः ।इत्यन्तःकरणस्थानां कामानां मोक्षमेव हि ।आह श्रुतिः ५५५

इति श्रुतिरित्यन्वयः । अन्तःकरणस्थानामेवेति च । न तु सर्वथाऽपीत्येवार्थः । हिशब्दो यस्मादित्यर्थे । तस्मादकामः स्यात् कथं मुक्त इति सम्बन्धः ।

कुतः श्रुतेरर्थसङ्कोचः क्रियत इत्यत आह हृदीत्येवेति

अनु०-हृदीत्येव न चेद्व्यर्थं विशेषणम् ।५५५

न चेत् सएषा श्रुतिः उक्तरीत्या व्याख्यायेत । सर्वथाऽपि कामाभावपरेति व्याख्यायेत

इति यावत् । तदा हृदि श्रिता इति कामानां विशेषणं व्यर्थमेव स्यात् । व्यावर्त्याभावात् । अतो विशेषणं प्रयुञ्जाना श्रुतिरन्तःकरणपरिणतीनां कामानामेव मुक्तावभावोऽन्तःकरणस्यैवाभावान्न तु सर्वेषां स्वरूपभूतानां कामानामवस्थानादित्येतमर्थं गमयतीति ।

२२सु०- भवेदेतत् । यदीदं विशेषणं स्यात् । न चैवम् । व्यावर्त्याभावात् । एतत्सर्वं मन एवेति श्रुत्या सर्वेषामपि कामानां मनःपरिणाम(वत्)त्वमेव न त्वात्मधर्मः कामोऽस्तीत्यवगमात् । अतो हृदि श्रिता इत्येतत्स्वरूपकथनमात्रमित्याशयेनाशङ्क्य निषेधति हृद्येवेति

अनु०-हृद्येव तेषां श्रयणमिति पक्षो न भासते ।५५५

अन्तःकरण एव । तेषां कामानाम् । भासते शोभते । कुतो न भासत इत्यत आह मुक्तानामिति ।

अनु०-मुक्तानां कामितामाह पृथक् शाखासु यच्छतिः ।५५५

अन्तःकरणविधुराणामपीत्यर्थः । यद्यस्मात्तस्मान्न शोभत इति सम्बन्धः । श्रुतिः पूर्वोदाहृता । नन्वेतदयुक्तम् । प्रागुदाहृतश्रुतेः प्रतिपक्षतयोद्भाविताया अस्याः श्रुतेस्तयैव बाधस्योच्यमानत्वात् ।

मैवम् । प्रागुदाहृतश्रुतेः प्रबलत्वेन बाधकत्वोपपत्तेः । तथा हि । कामश्रुतिस्तावन्निरवकाशा । तदभावश्रुतिस्तूक्तरीत्या सावकाशा । विशेषणस्वरूपकथनत्वसन्देहेऽपि न निरवकाशत्वम् । एतत्सर्वं मन एवेत्यपि सावकाशश्रुतिरिति साङ्ख्याधिकरणेऽभिहितम् । किञ्च कामश्रुतिः सर्वास्वपि शाखास्वस्ति । तथैवोदाहृतत्वात् । तदभावश्रुतिस्तु क्वचिदेवेति कथं न बाध्यबाधकभावः । तदिदमुक्तं पृथक्शाखास्विति ।

२३सु०- कामस्य यत्रेत्यादिनोक्तमर्थमुपसंहरति अत इति

अनु०-अतोऽकामहतत्वं तु मुक्तानामेव मुख्यतः ।५५५

कामनिमित्तोपद्रवाभावस्य अकामहतत्वस्य अकामत्वाप्तकामत्वाभ्यामेव उपपत्तेः कामत्वस्य चेतनमात्रेऽसम्भवात् आप्तकामत्वस्य च मुक्तलक्षणत्वेन तत्रैव सम्भवादमुक्तेष्वसम्भवादित्यर्थः । मुक्तानामेव धर्म इति सिद्धमिति शेषः ।

२४सु०- सत्यम् । मुख्यया वृत्त्याऽकामहतत्वं मुक्तेष्वेव सम्भवति । तथाऽपि कामनिमित्तबहुतरोपद्रवाद्ब्रह्मादिष्वप्यमुख्यं युज्यत एव । अतः संसारिण एव श्रुतिप्रतिपाद्याः किन्न भवन्तीति चेत् । किं मुख्यार्थपरिग्रहे बाधकसद्भावात् तत्परित्यागः क्रियते किंवा वृथैव । नाद्यः । तदभावात् । बाधकाभासानां च निराकरिष्यमाणत्वात् । द्वितीयं दूषयति मुख्यार्थस्येति

अनु०-मुख्यार्थस्य वृथा त्यागो मायिनामेव भूषणम् ।५५५

अपरीक्षका एव मायावादिप्रभृतयो विना बाधकेन मुख्यार्थं त्यजन्ति । वाच्यार्थपरमेश्वरपरित्यागेन निर्गुणलक्षणाङ्गीकारात् । न तु न्यायविद इति ।

२५सु०- एवमकामहतत्वस्यामुक्तेष्वसम्भवमभिधाय अवृजिनत्वस्याप्यभिधास्यन्नवृजिनत्वं तावद्व्याख्याति अपापत्वमिति

अनु०-अपापत्वमदुःखत्वं चावृजिनत्वमिहोदितम् ।५५५

इहोदितमवृजिनत्वं तावत् अपापत्वमदुःखत्वं चेति योजना । कुत एतदित्यत आह अप्रियमिति

अनु०-अप्रियं वृजिनं दुःखमकं तोद इतीर्यते ।तत्कारणत्वात् पापं वा वृजिनं नाम कथ्यते ।इत्युक्तः स्वयमीशेन नामार्थः शब्दनिर्णये ।५५५

दुःखमप्रियमित्यादिशब्दैः ईर्यत इति सम्बन्धः । तत्कारणत्वाद् दुःखकारणत्वात् । दधित्रपुसं प्रत्यक्षो ज्वर इति यथा । एतेन वृजिनशब्दो दुःखे मुख्यः । पापे तादर्थ्यात् ताच्छब्द्यमित्युक्तं भवति । अत एव वा शब्दः । नामार्थो वृजिननामार्थः । वृजिन शब्दस्य दुःखाद्यर्थत्वेऽवृजिनशब्दस्यादुःखाद्यर्थत्वं सिद्धमेवेति भावः ।

२६सु०- ततः किं यद्यपापत्वादिकमवृजिनशब्दार्थ इत्यत आह अपापत्वं चेति

अनु०-अपापत्वं च नैवास्ति यावत्संसारमस्य हि । आरब्धपापमस्त्येव दुःखं च ज्ञानिनोऽपि हि ।५५५

शब्दो वक्ष्यमाणसमुच्चयार्थः । अस्य जीवस्य । हि शब्दः संसारित्वादिति हेतुसूचनार्थः । तद्यथा इषीकातूलमित्यादिश्रुतेर्ज्ञानिनः पापाभावात्कथमेतदित्यत उक्तम् आरब्धेति । अनारब्धविषया श्रुतिरिति भावः । ज्ञानिनोऽप्यारब्धपापमस्त्येवेति सम्बन्धः । दुखं चास्त्येव पापसद्भावादिति हिशब्दार्थः । तस्मादवृजिनत्वमपि मुक्तेभ्योऽन्यत्रासम्भवीति सिद्धम् ।

२७सु०- केचिदेतां श्रुतिं अन्यथा व्याचक्षते । यश्च श्रोत्रियोऽवृजिनोऽकामहत इति श्रोत्रियस्य चाकामहतस्येति च वाक्यं न मुक्तसङ्ग्रहार्थम् । किन्नाम प्रकृतमनुष्यगन्धर्वादिविषयमेव । न च तत्रासम्भवः । श्रोत्रियञ्छन्दोधीत इति स्मरणाछ्रोत्रियशब्दस्य छन्दोऽधिगतिनिमित्तत्वात् । मनुष्यगन्धर्वादीनां च सर्वज्ञकल्पत्वात् प्रारब्धपापसद्भावेऽपि न ते तदा पापमाचरन्तीत्यवृजिना एवोच्यन्ते । विषयवैराग्योपेतत्वादकामहताश्च भवन्तीति ।

न च व्यावर्त्याभावेन वैयर्थ्यमिति युक्तम् । न हि वयं श्रोत्रियत्वादिकं विशेषणत्वेन ब्रूमः । किन्तु मनुष्येभ्यो मनुष्यगन्धर्वाणां शतगुणानन्दत्वेऽभिहिते तत्र हेत्वाकाङ्क्षायामिदमुच्यते । एवं मनुष्यगन्धर्वेभ्यो देवगन्धर्वाणां शतगुणानन्दाभिधाने कुत इत्याकाङ्क्षायां श्रोत्रियत्वादिहेतुरुच्यते । एवमुत्तरत्रापि । न च वाच्यं सर्वेष्वपि विद्यमानं श्रोत्रियत्वादिकमानन्दातिशये कथं हेतुः स्यादिति । मनुष्यादप्यतिशयेन मनुष्यगन्धर्वः श्रोत्रियोऽवृजिनोऽकामहतश्च यतः । एवं पूर्वपूर्वनिर्दिष्टादप्यतिशयेनोत्तरोत्तरः श्रोत्रियत्वादिमान् यस्मादिति व्याख्यानादिति ।

तदेतन्निराचष्टे तस्मादिति

अनु०-तस्मात्तस्मादकामत्वमिति चाश्रुतकल्पना ।५५५

स्त्वर्थः । तस्मात् तस्मात् पूर्वपूर्वनिर्दिष्टादतिशयेनोत्तरोत्तरस्याकामत्वम् । उपलक्षणमेतत् । श्रोत्रियत्वादिकं चेति व्याख्याने त्वश्रुतकल्पनं स्यात् । तस्मादित्यतिशयेनेति चाश्रुतस्य कल्पनीयत्वात् । अन्यथा विवक्षितार्थस्यालाभात् ।

दोषान्तरमाह अकामेति

अनु०-अकामहत इत्युक्तेः श्रुतहानिरपि स्फुटा ।५५५

श्रुतौ अकामहत इत्युक्तेः परेण चाकाम इति व्याख्यातत्वाच्छतस्य हतशब्दस्य हानिरपि स्फुटा आपद्यते । न हि हतशब्दस्य किञ्चित्प्रयोजनमस्ति । अतः श्रुताश्रुतत्यागोपादानप्रसङ्गादयुक्तमिदं व्याख्यानमिति ।

२८सु०- अपरे तु व्याचक्षते । यश्च श्रोत्रिय इति श्रोत्रियस्य चेति च न मुक्तविषयं नापि प्रकृतमनुष्यगन्धर्वादिविषयं किन्तु पुरुषान्तरविषयम् । तथा हि । मनुष्येभ्यो मनुष्यगन्धर्वाणां शतगुणस्तावदानन्दः । यश्चापरः श्रोत्रियोऽवृजिनो मनुष्यगन्धर्वपदे कामरहितश्च । तस्यापि मनुष्येभ्यः शतगुणो मनुष्यगन्धर्वसमान एवानन्दो भवतीत्येवं तेषु तेषु पदेष्वकामस्य तत्तत्समानानन्दत्वमत्रोच्यते । न च वाच्यं विरक्तानां सर्वत्र कामाभावात् कथमियं तारतम्योक्तिरिति । तदतिरिक्तपदेषु कामसद्भावस्य विवक्षितत्वात् । यो यो यावदायासान्मुक्तोऽसावसौ तावदानन्दवानित्यर्थो ह्यत्र प्रतिपिपादयिषित इति ।

एतदपि श्रुतहानाश्रुतकल्पनाप्रसङ्गादेव निरस्तम् । अत्रापि हतशब्दस्य प्रयोजनाभावेन हातव्यत्वात् । तस्मिन्पद इत्यस्यान्यत्र सकाम इत्यस्य च कल्पनीयत्वात् ।

२९सु०- अधिकं दोषमाह कुत्रचिदिति

अनु०-कुत्रचित्कामिनः पुंसः कामाभावात्क्वचित्क्वचित् । इन्द्रादिसुखभोगोऽस्तीत्यनुभूतिर्हि कुप्यति ।५५५

कुत्रचित् इन्द्रादिपदव्यतिरिक्ते कामिनः पुंसः क्वचित्क्वचित् इन्द्रादिपदे कामाभावादिन्द्रादिसमानसुखानुभवोऽस्तीति व्याख्यानेऽनुभवविरोधः स्यात् । राज्यमकामयमानस्य राजसमानसुखानुभूतेरनुभवबाधितत्वस्य स्पष्टत्वात् ।

वैराग्यप्रशंसातो न तत्त्वं मार्गणीयमिति चेन्न । निरवधिकानन्दस्वरूपोऽयमात्मा कामाद्युपद्रवावरणात्तु तथा न भासते ।

अतो यावद्यावत्कामक्षयस्तावत्तावदानन्दोत्कर्षो दृश्यत इत्यस्यार्थस्य प्रदर्शनार्थमस्य प्रकरणस्यावतारितत्वात् । आनन्दोत्कर्षे(ऽत्र) तु तात्पर्यं शतगुणत्वे तु न निर्भरः कार्य इति चेन्न । देवपदाकामादिन्द्रपदाकामस्यानन्दविशेषादर्शनादिति ।

३०सु०- तर्हि कः श्रुत्यर्थ इत्यत आह तस्मादिति

अनु०-तस्मादमुक्तसुखगं तारतम्यं पृथक् पृथक् ।उक्तवा यश्चेति मुक्तानां तारतम्यं सुखे श्रुतिः ।आहेति पेशलं ५५५

अर्थान्तरप्रतीतेर्निरस्तत्वात् । अमुक्तमनुष्यादिसुखसम्बन्धितारतम्यं ते ये शतमित्यादिवाक्यैः पृथक् पृथगुक्तवा यश्चेति श्रोत्रियस्य चेति च वाक्येन मुक्तानां मनुष्यगन्धर्वादीनां सुखे तारतम्यं श्रुतिरतिदेशेनाहेति व्याख्यानमेव पेशलम् ।

नन्वेवं सति वाक्यभेदो दोषः स्यात् । नैवम् । ज्ञापकसद्भावादित्याह तच्चेति

अनु०-तच्च चशब्दादेव गम्यते ।५५५

यश्चेति वाक्यस्य प्रकृतादन्यो विषय इत्येतच्च चशब्देनैव गम्यते । किमुतैकवाक्यतायामुक्तानुपपत्त्येत्येवार्थः । चशब्दो ह्ययं समुच्चयस्य द्योतकः प्रतीयते । देवदत्तो धनिको यज्ञदत्तश्चेति यथा । न चैकविषयतायामेवं युज्यते । न हि भवति वसिष्ठो ब्रह्मिष्ठोऽरुन्धतीपतिश्च तथेति प्रयोगः ।

विशेषणसमुच्चये चशब्दः किन्न स्यादिति चेन्न । मुख्यार्थे बाधकाभावेन त्यागायोगात् । वचनव्यत्ययश्चैकवाक्यतायां स्फुट एव । तथात्वे खलु ते ये शतं कर्मदेवानामानन्दाः । स एक आजान(ज)देवानामानन्दो ये श्रोत्रिया अवृजिना अकामहताश्चेति स्यात् । तथा ते ये शतं मानुषा आनन्दाः स एको मनुष्यगन्धर्वाणामानन्दः श्रोत्रियाणामकामहतानामिति भवेत् ।

नन्वेवं तर्हि कथं बृहदारण्यकवाक्यं भाष्ये मुक्तमात्रविषयं व्याख्यातम् । यश्चेति विशेषणसमुच्चयपरमुक्तम् । अयमभिप्रायो भाष्यकारस्य । सर्वथा वाक्यद्वयमेवेदं भिन्नविषयम् । एकवाक्यताश्रद्धायामपि मुक्तमात्रविषयमस्तु । तत्रानुपपत्तीनामल्पत्वात् । नामुक्तमात्रविषयम् अनुपपत्तिबाहुल्यादिति ।

३१सु०- मानुषादिहिरण्यगर्भान्तानाममुक्तानां मुक्तानां च उत्तरोत्तरं शतगुणानन्दत्वं श्रुतिद्वयमाहेत्ययुक्तम् । मानुषानन्दनिर्देशे मुक्तज्ञापकाभावात् । न हि तत्राकामहतत्वादिकमन्यद्वा किमपि श्रूयते इत्याशङ्कां निराकुर्वन् श्रुत्यर्थं विवृणोति राद्ध इत्यादिना अभिवीक्षत इत्यन्तेन । तत्र तावत् बृहदारण्यके मनुष्यमुक्तस्य ज्ञापकं दर्शयति राद्ध इति

अनु०-राद्धः संसिद्ध इत्येव मुक्त एवावगम्यते ।५५५

स यो मनुष्याणां राद्धः समृद्धो भवतीत्युपक्रमवाक्ये राद्ध इति पदेन मुक्त एव गृह्यते नामुक्तः । कया वृत्त्याऽभिधयैव न तूपचर्यते । येन मुख्यार्थानुपपत्त्यादिकं व्युत्पादनीयं स्यात् । कथम् ? संसिद्ध इति । एतदुक्तं भवति । राध साध संसिद्धाविति पठ्यते । राधधातोश्च गत्यर्थाकर्मकश्लिषशीङ्स्थाऽऽसवसजनरुहजीर्यतिभ्यश्चे त्यकर्मकत्वात् कर्तरि क्तः । ततो राद्धः संसिद्ध इत्युक्तं भवति । संसिदि्धश्च मुक्तिरेव नित्यत्वेन दुःखासम्भिन्नत्वेन च समीचीनसिदि्धत्वात् । नेतरा, अनित्यत्वेन दुःखसम्भिन्नत्वेन चासमीचीनत्वात् । न च मुख्ये सम्भवत्यमुख्यार्थोऽङ्गीकर्तुं शक्यत इति ।

एवं समृद्धशब्दोऽपि मुक्तस्यैव वाचकः । मुक्तिं विना समयगृद्धेरभावात् । अन्येषामधिपतिरित्यादिकं तु मुक्तामुक्तसाधारणम् । यथा च मुक्ते सम्भवति तथोक्तं भाष्ये ।

३२सु०- इदानीं तैत्तिरियश्रुतौ मुक्तमनुष्यज्ञापकं दर्शयन् युवा स्यादित्यादीनि पदानि व्याचष्टे साधुनेति

अनु०-साधुना विष्णुना युक्तो मुक्तः साधुयुवा मतः ।यौवनं नित्यमेतस्य मुक्तस्येति युवा स च ।फलमध्ययनस्याप्तं तेनाध्यायक ईरितः ।निर्ह्रासानन्दसम्प्राप्त्या चाशिष्ठ इव गीयतेस्थितस्यानन्यथाप्राप्तेर्दृढिष्ठ इति चोदितः ।बलिष्ठश्च स्वभावेन मुक्तो भवति केवलम् ।५५५

निर्दोषो हि साधुरित्युच्यते । न च विष्णोरितरो निर्दोषोऽस्ति । अतः साधुना विष्णुना इत्युक्तम् । तृतीयान्ते साधुशब्द उपपदे तु मिश्रण इत्यस्मात् अन्येभ्योऽपि दृश्यन्त इति क्वनिप्प्रत्यये कृते साधुयुवेति भवति ।

यद्वा युजिर् योग इत्यस्येदं रूपम् । दृशिग्रहणसामर्थ्याद्धातोरन्तरलोपः । तथा च भगवत्सामीप्यलक्षणमोक्षवानित्युक्तं भवति । युवशब्दादप्यतिशयेन साधुयुवशब्दो मुक्तस्य ज्ञापक इति क्रममतिलङ्घ्यादौ व्याख्यातः ।

यद्यपि युवशब्दो यौवननिमित्तः तथाऽपि मुख्यामुख्ययोर्मुख्यो सम्प्रत्यय इति नित्ययौवनमङ्गीकार्यम् । तच्चैतस्य मनुष्यस्य मुक्तस्यैव युज्यते न संसारिण इति हेतोर्युवा च स मुक्त एव । आध्यायकशब्दो यद्यप्याङधिपूर्वादिङध्ययन इत्यस्मात् ण्वुलि प्रत्यये सति निष्पन्नः सम्यगध्ययनस्य कर्तारमाह । तथाऽप्यत्र पुरुषार्थप्रसङ्गादध्ययनस्यापुरुषार्थत्वादध्ययनफलप्राप्तेर्लक्षको वर्णनीयः । अध्ययनस्य फलं च तेन मुक्तेनैवाप्तम् । मुक्तेरेव तत्फलत्वात् । तेन कारणेन मुक्त एवाध्यायक ईरितः ।

आ सम्यक् समन्ताच्च शमस्येत्याशः । अतिशयेनाश आशिष्ठः । सम्यक्तवादि च ह्रासाभावादिकमेव । ततो निर्ह्रासस्य योग्यतानुसारेण पूर्णस्यानन्दस्य सम्प्राप्त्या कारणेन मुक्त एवाशिष्ठ इति च गीयते । अविकारो हि दृढो नाम ।

अतिशयेन दृढो दृढिष्ठः । छान्दसत्वात् र ऋतो हलादेर्लघोरि त्येतन्न भवति । मुक्त एव स्थितस्यानन्यथाप्राप्तेः अतिशयेन निर्विकारत्वात् । दृढिष्ठ इति चोदितः । बलमस्यास्तीति बली । अतिशयेन बली बलीष्ठः । अतिशयश्च स्वाभाविकत्वम् । स्वभावेन बलिष्ठश्च केवलं मुक्तो भवति । नामुक्तः । अतो बलिष्ठ इति स एवोच्यत इति ।

३३सु०- ननु मुक्तस्य तस्येयं पृथिवी सर्वा वित्तस्य पूर्णा स्यादि ति वित्तपरिपूर्णपृथिवीपतित्वमुच्यमानं कथं युज्यत इत्यत आह तस्येति

अनु०-तस्येयं पृथिवीत्यादि पूर्वभावव्यपेक्षया ।५५५

पूर्वभावोऽमुक्तत्वं मुक्तामुक्तमनुष्ययोर्विवक्षया हि युवा स्यादित्यादिकमारब्धम् । तत्र युवा स्यादित्यादिना मुक्तं प्रतिपाद्यामुक्तविवक्षया तस्येत्यादिवाक्यं प्रवृत्तमित्यर्थः ।

अनेनैव न्यायेनान्येषामधिपतिरित्यादिकममुक्तविषयं प्रतिपत्तव्यम् ।

नन्वेवं युवा स्यादित्यादेर्मुक्तामुक्तविषयताऽङ्गीकृतावेकविषयताप्रतीतिविरोध इत्याशङ्कानिरासायामुक्तेति वक्तव्ये पूर्वभावेत्युक्तम् । एक एव चेतनो युवादिशब्दैः प्रतिपाद्यते । तस्य चावस्थाभेदेन विशेषणानि व्यवस्थाप्यन्ते । तस्मादेकविषयताप्रतिभासो नानुपपन्न इति ।

३४सु०- एवं वाजसनेयश्रुतौ स यो ह वै मनुष्याणामि त्यादेः सम्पन्नतम इत्यन्तस्य, तैत्तिरीयश्रुतौ च युवा स्यात् इत्यादेः पूर्णा स्यात् इत्यन्तस्य मुक्तामुक्तपरत्ववर्णनेन स मनुष्याणां परम आनन्दोऽथ (ते) ये शतं मनुष्याणामानन्दा इत्येतत् स एको मानुष आनन्दस्ते ये शतं मानुषा आनन्दा इत्येतच्च मुक्तामुक्तविषयमिति सिद्धे तैत्तिरीयश्रुतिगतं स एको मनुष्यगन्धर्वाणामानन्दः श्रोत्रियस्य चाकामहतस्ये त्येतावद्व्याचष्टे स एक इतीति

अनु०-स एक इति संसारगतमुक्तवा सुखं पुनः ।श्रोत्रियस्येति वदति मुक्ताच्छतगुणात्मताम् ।५५५

संसारगतं सुखमुक्तवेति संसारिमनुष्यसुखाच्छतगुणं संसारिणो मनुष्यगन्धर्वस्य सुखमुक्तवेत्यर्थः । मुक्ताच्छतगुणात्मतामिति मुक्तमनुष्यस्य सुखान्मुक्तमनुष्यगन्धर्वस्य शतगुणसुखात्मतां वदतीत्यर्थः । श्रुतिरिति शेषः । स एक इति वाक्येन श्रोत्रियस्येति वाक्येन ।

३५सु०- अनेनैव न्यायेन ते ये शतं मनुष्यगन्धर्वाणामानन्दा इत्यादिकं व्याख्येयमित्याशयवानाह संसारगादिति

अनु०-संसारगाच्च संसारगतस्यैव शताधिकम् ।मुक्तान्मुक्तस्य ५५५

संसारिमनुष्यगन्धर्वादिसुखादित्यर्थः । संसारगतस्य देवगन्धर्वादेः शताधिकं शतगुणाधिकं सुखमुक्तवेति वर्तते । मुक्तान्मुक्तस्य इति मुक्तमनुष्यगन्धर्वादिसुखाच्छतगुणं मुक्तदेवगन्धर्वादेः सुखं वदतीत्यर्थः । अनेन ते ये शतमित्युभयमेकोक्तया परामृश्य स एक इति श्रोत्रियस्येति च यथायोग्यं पृथक् शतगुणानन्दत्वमुच्यत इत्युक्तं भवति ।

अनयैव रीत्या स एकः पितॄणामि त्यादि वाजसनेयश्रुतिवाक्यमपि व्याख्येयम् । उपक्रमे मुक्तश्रवणादाजान(ज)देवादौ यश्च श्रोत्रिय इत्यादिना तच्छ्रवणान्मध्येऽपि यश्च श्रोत्रिय इति अनुवर्तनीयम् । श्रुतिद्वयविसंवादस्तु भगवत्पादैरन्यत्र परिहृत इति ।

३६सु०- श्रुतिद्वयव्याख्यानमुपसंहरति युक्तं स्यादिति

अनु०-युक्तं स्याच्छत्युक्तमभिवीक्षतः ।५५५

श्रुत्युक्तम् अभिवीक्षतः अभिवीक्षमाणस्य सम्यग्विचारयतो मतेनैतदेव व्याख्यानं युक्तं स्यात् । अथवाऽभिवीक्षोऽभिवीक्षणं सम्यग्विचारस्तस्मादिदमेव श्रुत्युक्तं युक्तं स्यादिति ।

३७सु०- एवं श्रुत्या मुक्तौ तारतम्यमुपपाद्य युक्तयाऽप्युपपादयति युक्तं चेति

अनु०-युक्तं च साधनाधिक्यात्साध्याधिक्यं सुरादिषु ।५५५

सुरादिषु मानुषादिभ्यः साध्याधिक्यं मुक्तिगतफलाधिक्यं साधनाधिक्याद्धेतोयुंक्तमनुमितं चेत्यर्थः । देवादयो मानुषादिभ्योऽधिकमौक्तफलभाजस्तदपेक्षयाऽधिकतत्साधनवत्त्वादित्युक्तं भवति ।

विपक्षे बाधकाभावादप्रयोजकोऽयं हेतुरित्यत आह नाधिक्यमिति

अनु०-नाधिक्यं यदि साध्ये स्यात्प्रयत्नः साधने कुतः ।५५५

सुरादिष्विति वर्तते । मानुषादिभ्य इति च । साधने साधनाधिक्ये । यदि देवादयो मानुषादिभ्योऽधिकमौक्तफलभाजो न स्युः तदा तदधिकतत्साधनार्थप्रयत्नवन्तो न स्युः । अनधिकफलाय चाधिकं प्रयत्नमातिष्ठमाना न प्रेक्षावन्तो भवेयुरिति विपक्षे बाधकान्नाप्रयोजको हेतुः ।

३८सु०- प्रमाणाभावात् स्वरूपासिद्धोऽस्त्वित्यत आह यत्नश्चेति

अनु०-यत्नश्च दृश्यते तेषां महानेव महात्मनाम् ।५५५

महात्मनां महाफलभाक्तवेनानुमेयानां तेषां देवादीनां मानुषादिभ्यो महान्यत्नोऽधिकं मोक्षसाधनानुष्ठानं च दृश्यत एव प्रमाणौः । तान्यपि वक्ष्याम इति भावः ।

३९सु०- व्याप्तिमुपपादयति यत्रेति

अनु०-यत्र साधनबाहुल्यं साध्यबाहुल्यमत्र च ।दृष्टं नियमतो ५५५

यत्र पुरुषे यदपेक्षया साधनाधिक्यमस्त्यत्र तदपेक्षया साध्याधिक्यं च नियमेन दृष्टम् । कर्षकवणिग्राजपुरुषादिषु लोके, वेदे चाग्न्याहितादिषु; यो यदधिकसाधनवानसौ तदधिकसाध्यवानिति नियमेन तत्तत्प्रमाणैरुपलब्धमेवेत्यर्थः ।

यस्त्वग्न्याधानादिफलानां तारतम्यमजानानः कृष्यादिफले च धान्यादौ तारतम्यं कारणान्तरायत्तं न कृष्यादिसाधनतारतम्याधीनमिति मन्यमानो दृष्टान्तेष्वपि विप्रतिपद्यते

तं प्रत्याह नो चेदिति

अनु०- नो चेन्न यत्नं कुर्युरञ्जसा ।५५५

यदि लोके वेदे च साधनाधिक्यात्साध्याधिक्यं नो भवेत् । तदा केऽप्यञ्जसा यत्नं साधनातिशयानुष्ठानं न कुर्युः सममेव कुर्युः । इतरथा प्रेक्षावन्तो न भवेयुः । न ह्यग्न्याधानेन यावान् स्वर्गोऽश्वमेधेनापि तावत एव लाभेऽश्वमेधे कश्चित् प्रवर्तेत । प्रवर्तमानो वा अबुदि्धमान् भवेत् । द्रो(णावा)णवापमात्रकर्षणेन यावान् धान्यलाभः तावत एव खा(र्यावा)रीवापकर्षणेन भावे न कश्चित् तत्र प्रवर्तेत । तथात्वे च मन्दः स्यात् । दृष्टं वृष्ट्यादिकमदृष्टं धर्मादिकं च साधनान्तर्भूतमेवेति न व्यभिचारः शङ्कनीयः ।

एवं मानुषादयो देवादिभ्योऽल्पमुक्तिफलभाजस्तदपेक्षयाऽल्पसाधनवत्त्वाद्यो यदपेक्षयाऽल्पसाधनवान् स ततोऽल्पफलवान् दृष्टः यथा सम्मतः । देवादयो मानुषान्ता मुक्तौ फलतारतम्यवन्तः साधनतारतम्योपेतत्वाद्ये यत्साधनतारतम्यवन्तः ते तत्साध्यतारतम्यवन्तो यथा सम्मताः । ब्रह्मादिमानुषान्तैरनुष्ठितानि मोक्षसाधनानि तारतम्यवत्फलवन्ति तारतम्यवत्त्वात्सम्मतवत् । ब्रह्मादीनां मानुषान्तानां मोक्षफलानि तारतम्यवन्ति तारतम्यवत्साधनसाध्यत्वात्सम्मतवदित्यनुमानान्यप्यत्र द्रष्टव्यानि । अनुकूलतर्कादिकं च पूर्ववदूहनीयमिति ।

४०सु०- स्यादेतत् । मुक्ता अप्युपासनं कर्म चानुतिष्ठन्तीति गुणोपसंहारपादे समर्थितम् । न चैकप्रकारमेव तेषामनुष्ठानमिति नियामकमस्ति । तथा च तेषामुपासनादितारतम्ये सत्यपि यत्प्रयुक्तफलतारतम्याभावादयुक्तान्येव सतर्काण्यनुमानानि । मुक्तैरनुष्ठितं साधनमेव न भवति साध्याभावादिति चेत् । अमुक्तै(मुमुक्षुभि)रनुष्ठितस्याप्यधिकस्य तथात्वोपपत्तेः । अनुष्ठानं च मुक्तवल-लीलात्मकं भविष्यतीत्यत आह कृच्छे्रणेति

अनु०-कृच्छ्रेण साधनादेव न मुक्तवदुदीर्यते ।५५५

मुमुक्षुभिः कृच्छ्रेणैव साधनानां साधनादनुष्ठानात् कारणान्मुक्तवन्मुक्तानामिव लीलया अनुष्ठानं न भवति । अनेन विशेषणप्रक्षेपादनैकान्त्यादि परिहृतम् । मुक्तानां कृच्छ्राभावाल-लीलावैलक्षण्यदर्शनादन्यथासिदि्धरप्यपास्ता । न हि कृच्छ्रवती लीला भवतीत्युक्तं भवति । कृच्छे्रण मुमुक्षूणां साधनानुष्ठाने किं प्रमाणमित्यत आह उदीर्यत इति । एतदागमेनोदीर्यत इत्यर्थः ।

४१सु०- तदागमं पठति दशकल्पमिति ।

अनु०-दशकल्पं तपश्चीर्णं रुद्रेण लवणार्णवे ।त्यक्तवा सुखानि सर्वाणि क्लिष्टेन लवणाम्भसा ।शके्रण वर्षकोटीश्च धूमः पीतोऽतिदुःखतः ।वर्षायुतं च सूर्येण तपोऽर्वाक्शिरसा कृतम् ।सुदुःखेन सुखं त्यक्तवा धर्मेणाकाशशायिना ।पीता मरीचयो वर्षसाहस्रमतिसादरम् । अतिकृच्छ्रेण कुर्वन्ति यत्नं ब्रह्मविदोऽपि च । इति ५५५

कल्पो ब्रह्मणो दिवसः । पात्रादित्वात् नपुंसकत्वम् । कालाध्वनोरत्यन्तसंयोग इति द्वितीया । यद्वा दशकल्पमिति बहुव्रीहिः । तपसो विशेषणम् ।

सहस्रं परिमाणमस्येति साहस्रः सङ्घः । तदस्य परिमाणमित्यर्थे शतमानविंशतिकसहस्रवसनादणित्यणो विधानात् । अन्येऽप्यतिकृच्छे्रण यत्नं कुर्वन्ति किमैहिकफलार्थं नेत्युच्यते ब्रह्मविदोऽपीति । विषयवैराग्यमनेनोपलक्ष्यते । ब्रह्मज्ञानोत्त(र)रं साधनानुष्ठानेन मोक्षतारतम्यस्योपरि साधयिष्यमाणत्वादत्र सामान्यमात्रं विवक्षितम् । इति शब्दो वाक्यसमाप्तौ ।

४२सु०- अनुमानमुपसंहरति एतदिति

अनु०-एतदखिलं मोक्षविशेषाभावतः कथम् ।५५५

एतदखिलं कृच्छ्रेण साधनानुष्ठानम् । विशेषो वैचित्र्यम् । सप्तम्यर्थे तसिः । कथं

युज्यते । ततोऽनेन मोक्षविशेषः सिद्ध इति शेषः ।

४३सु०- स्यादेतत् । मुक्तौ तारतम्यानुमानं कालात्ययापदिष्टम् । परमं साम्यमुपैतीत्यादिश्रुतिविरुद्धत्वादिति । मैवम् । श्रुतेः श्रुतिस्मृतिबाधितत्वेन बाधकत्वासम्भवादित्याशयवान् मोक्षतारतम्यवादिनीः श्रुतिस्मृतीस्तावत्पठति दैवीति

अनु०-दैवी सम्पद्विमोक्षाय निबन्धायासुरी मता ।इति मोक्षविशेषश्च स्वयं भगवतोदितः ।५५५

अनु०-तमेव यूयं भजतात्मवृत्तिभिर्मनोवचःकायगुणैः स्वकर्मभिः ।अमायिनः कामदुघाङ्घ्रिपङ्कजं यथाधिकारावसितार्थसिद्धये ।अक्षण्वन्तः कर्णवन्तः सखायो मनोजवेष्वसमा बभूवुः ।आदघ्नास उपकक्षास उ त्वे ह्रदा इव स्नात्वा उ त्वे ददृश्रे ।५५५इत्यादीनि च वाक्यानि तारतम्यं विमुक्तिगम् ।व्यक्तं वदन्ति ५५५

सम्पद् योग्यता । विमोक्षो विशिष्टमोक्षः । निबन्धो नीचस्थाने अन्धेतमसि बन्धः । तादर्थ्ये चतुर्थी । शब्दः एवार्थे । भगवता स्वयमेवोक्त इति सम्बध्यते । अन्यथा वीत्युपसर्गस्य वैयर्थ्यापत्तेः ।

तमेवेति मुनीन्प्रति पृथोर्वाक्यम् । तं विष्णुमेव । आत्मवृत्तिभिरित्यस्यैव विवरणं मनोवचःकायगुणैः स्वकर्मभिरिति ।अमायिनः छद्मरहिता निष्कामाः । यथाधिकारं योग्यतानुसारेणावसितस्य निश्चितार्थस्य मोक्षस्य सिद्धय इति मोक्षतारतम्योक्तिः । अमायिन इत्युक्तत्वादर्थशब्देन मोक्षस्यैवोक्तेः ।

अक्षण्वन्तः अक्षिमन्तः । अनो नुडिति नुट् । कर्णवन्तः प्राप्तसमस्तेन्द्रियफलाः । परस्परं सखायो मुक्ताः । मनोजवेषु मनोजवः प्रज्ञातिशयो बहुवचनमाद्यर्थे ज्ञानादिगुणेषु असमास्तारतम्योपेता बभूवुः ।

भगवत्सामीप्ये च तारतम्यमुच्यते । तेषु केचिदादघ्नास आस्यशब्दस्याऽऽभावः । आस्यं परिमाणस्येत्यादघ्नममृतं तदेतेषामस्ति स्थानमित्यर्श आदिभ्योऽच् । आस्यपरिमाणे सुधानिधौ विहरन्त इति दूरत्वमुच्यते । यद्वा तरतमशब्द इव दघ्नशब्दोऽप्रत्ययोऽप्यस्ति । ततश्चासम्यग्दघ्ना मग्ना इत्यर्थः । त्वे केचिदुपगताः कक्षं वनमुपकक्षाः । उशब्द एवार्थः । श्वेतद्वीपगतवनक्रडारता एवेति मध्यत्वमुच्यते । आज्जसेरसुगित्यसुक् । त्वे (एव) एके स्नात्वाः स्नातव्याः । कृत्यार्थे तवैकेन् केन्यत्वन इति त्वन् ।

ह्रदा इव गम्भीराः परमेश्वरं ददृश्रे ददृशुः । इरयोरे । अनेनातिसामीप्यमुच्यते । श्रुत्वा विष्णुं कर्मफलमि त्यादिस्मृत्याऽस्य मन्त्रस्यैवं व्याख्यातत्वान्नार्थान्तरं कल्पनीयम् ।।

इत्यादीनि चेति । चशब्देन प्रागुदाहृतकाण्वतैत्तिरीयश्रुती समुच्चिनोति । व्यक्तं निरवकाशम् ।

ततः किमित्यत आह तत्केनेति

अनु०-तत्केन साम्यं मुक्तेषु गम्यते ।५५५

तत् तस्मात् निरवकाशश्रुतिस्मृतिबाधितत्वात् केन न केनापि । यदुदाहृतं वाक्यं तन्न तत्परमिति भावः ।

४४सु०- तर्हि कस्तस्यार्थ इत्यत आह दुःखादीति

अनु०-दुःखाद्यभावसाम्यं च साम्यवाक्यार्थ ईयते ।५५५

शब्दोऽवधारणे परमानन्दसाम्यसमुच्चये वा । यथोक्तम् । दुःखाभावः परानन्दो लिङ्गभेदः समा मता इति ।

४५सु०- किञ्चनेदमनुमानमुत्प्रेक्षितम् । किन्त्वागमसिद्धम् । तत्र कथं कालतीताशङ्केत्याशयेनाह भक्तयादीति

अनु०-भक्तयादिगुणसद्भावे ह्यतुल्यत्वं च भारते ।उक्तं ५५५

तारतम्येन भक्तयादिगुणसद्भावे सति भक्तयादिसाधनगुणानां तारतम्येन हेतुनेति यावत् । अतुल्यत्वं मोक्षफलस्य । न केवलमस्माभिः किन्तु भारते च उक्तम् । हीति तद्वाक्यस्य प्रसिद्धतां सूचयति । यथा सति हि गुणे प्रवदन्त्यतुल्यतामिति । सति साधौ गुणे भक्तयादावतुल्ये सति फलस्याप्यतुल्यतां वदन्ति हीत्यर्थः । साधनतारतम्यं प्रमाणैर्दृश्यत इत्युक्तम् । कानि तानि इत्यतः कृच्छ्रेणानुष्ठानं प्रदर्शयितुमुदाहृतं तावदेकं वाक्यम् । अन्यान्यपि सन्तीत्याह साधनेति

अनु०-साधनवैचित्र्यमपि सर्वत्र कथ्यते ।५५५

साधकानां साधनवैचित्र्यं सर्वत्रापि ग्रन्थेषु ।

४६सु०- तानि वाक्यानि पठति दुर्ज्ञेयमिति ।

अनु०-दुर्ज्ञेयं घोररूपस्य त्रैलोक्यध्वंसिनः प्रभोः ।दैवतैर्मुनिभिः सिद्धैर्महायोगिभिरेव च ।५५५

प्रभोः नृसिंहस्य ध्यानचक्रं देवतादिभिः दुर्ज्ञेयम् । कृतो घोरं भयङ्करं रूपमस्येति

तथोक्तः । त्रैलोक्यं ध्वंसितुं शीलमस्येति । एव शब्देन न संज्ञामात्रेण महायोगिनः किन्त्वर्थत एवेत्याह तदेवोक्तं नित्ययुक्तैरित्यादिना ।

अनु०-नित्ययुक्तैर्महाभागौर्विमोहक्लेशसाध्वसैः ।महोत्साहैर्महाधैर्यैः सत्त्वस्थैर्व्यवसायिभिः ।अतीतानागतज्ञानप्रभवाप्ययवेदिभिः ।शौचस्वाध्यायसन्तोषतपःसत्त्वदयान्वितैः ।किमु मर्त्यैर्भयभ्रान्तिध्वंसमोहरुजान्वितैः ।अल्पायुवीर्यधीसत्त्वव्यवसायश्रुतिव्रतैः ।५५५

सर्वदा ध्यानाद्युद्योगवदि्भः । भागो भाग्यमिन्द्रियजयादि ।

मोहा मिथ्याज्ञानम् ।

क्लेशा अविद्याद्याः ।

साध्वसं विघ्नादिभयम् । न केवलं सदोद्युक्ताः किन्तु स चोद्योगो महानि त्युच्यते महोत्साहैरिति ।

सत्त्वस्थैः सदा तत्त्वगुणप्रचुरैः ।

व्यवसायो निश्चयः ।

ज्ञान शब्देन ज्ञेयमुपलक्ष्यते । अतीतानागतानि ज्ञानानि प्रभवाप्ययौ सृष्टिसंहारौ च वेत्तुं शीलमेषामिति तथोक्ताः । प्रभवाप्ययज्ञानस्य महाफलत्वात् पृथगुक्तिः । मर्त्यैर्दुर्ज्ञेयमिति किमु वक्तव्यम् ।

ध्वंसः मनोविशरणम् ।

मोहः अज्ञानम् ।

श्रुतिः श्रवणम् । अत्र वैहायससंहितावाक्ये देवादिभ्यो मनुष्याणामल्पं साधनमिति स्फुटं प्रतीयते । मानुषत्वापगमानन्तरमाधिकं भविष्यतीति चेन्न । मानुषत्वादेरनपगमस्यानन्तरमेव वक्ष्यमाणत्वात् ।

४७सु०-

अनु०-कस्तं मदामदं देवं मदन्यो ज्ञातुमर्हति ।ब्रह्मैव किञ्चिज्जानाति न तदन्यो हि कश्चन ।५५५

कस्तमिति श्रुतिर्यमवाक्यम् । सुरासुराणां सुखदुःखहेतुत्वात् मदामदः । अनेन यमस्यान्येभ्यो ज्ञानाधिक्यमुच्यते । ब्रह्मैव इत्यनेन ब्रह्मणः । अत एव मदन्य इति ब्रह्मादीन्विनेति व्याख्येयम् ।

अनु०-मुक्तानामपि सिद्धानां नारायणपरायणः ।सुदुर्लभः प्रशान्तात्मा कोटिष्वपि महामते ।५५५

मुक्तानामिति भागवतवाक्ये मुक्तानां शरीराद्यभिमानरहितानां सिद्धानां ज्ञानिनां कोटिष्वपि नारायणपरायणः प्रशान्तात्मा सुदुर्लभः कश्चिदेव । नारायणायनाः शान्तात्मानस्तु सर्वेऽपीति स्फुटं साधनतारतम्यं प्रतीयते । अत्र विशेषणद्वयेन वैराग्यभक्त कथ्येते ।

इयं विसृष्टिर्यत आबभूव यदि वा दधे यदि वा न ।यो अस्याध्यक्षः परमे व्योमन्त्सो अङ्ग वेद यदि वा न वेद ।।

इयं विसृष्टिरिति मन्त्रस्यायमर्थः । इयं प्रत्यक्षादिसिद्धा विविधा सृष्टिर्यतो हिरण्यगर्भादासमन्ताद्बभूव । यश्चास्य प्रपञ्चस्याध्यक्षोऽधिपतिः सोऽपि परमात्मानं परमे व्योमन् व्योमि्न हृदयाकाशे यदि वा दधे यदि वा न तथा वेद यदि वा न । ओति कस्यचित्सम्बुदि्धः । इतरापेक्षयाऽऽधिक्येन ध्यायति जानाति च कार्त्स्न्येन तु न ध्यायति न जानाति चेति । व्योमन्निति सप्तम्या लुक् । यो अस्य सो ओति प्रकृत्यान्तःपादमव्यपर इति प्रकृतिभावः ।

अनु०-यः स्वात्ममायाविभवं स्वयं गतो नाहं नभस्वांस्तमथापरे कुतः । ब्रह्मापि यं वेत्ति न चेह सम्यगन्ये कुतो देवमुनीन्द्रमर्त्याः ।।५५५

यः स्वात्ममायेत्यादिषु भागवतवचनेषु कैमुत्योक्तया ज्ञानतारतम्यमवगम्यते । या भगवान् स्वात्ममायाया विभवं स्वरूपमहिम्नो विस्तरं स्वयमेव गतो ज्ञातवान् । ब्रह्मवाक्यमिदम् । यं हरिम् इह जीवेषु ।

अनु०-नमस्तेऽमिततत्त्वाय ब्रह्मादीनां च सूतये ।निर्गुणाय च सत्काष्ठां नाहं वेदापरे कुतः ।५५५

तत्त्वं स्वरूपम् । सूतिः कारणम् । यस्य सत्काष्ठां सम्यग्दिङ्मात्रम् । ब्रह्मवाक्यमिदम् ।

अनु०-नाहं परायुर्ऋषयो न मरीचिमुख्या जानन्ति यद्विरचितं खलु सत्त्वसङ्घाः ।यन्मायया मुषितचेतस ईशदैत्यमर्त्यादयः किमुत शश्वदभद्रवृत्ताः ।।५५५

नाहं परायुरिति शिववचनम् । यद्विरचितं यस्य चरित्रम् । ईशेति भगवत्सम्बुदि्धः ।

अनु०-अहं महेन्द्रो निऋतिः प्रचेताः सोमोऽग्निरीशःपवनोऽर्को विरिञ्चः ।५५५आदित्यविश्वे वसवोऽथ साध्या मरुद्गणा रुद्रगणाः ससिद्धाः ।।५५५अन्ये च ये विश्वसृजोऽमरेशा भृग्वादयोऽस्पृष्टरजस्तमस्काः । यस्येहितं न विदुः स्पष्टमायाः सत्त्वप्रधाना अपि किं ततोऽन्ये ।।५५५ सर्वस्यादौ स्मृतो ब्रह्मा तस्माद्देवादनन्तरः । जानाति देवप्रवरं भूयश्चातोऽधिकं नृप ।।५५५

अहमिति यमवचनम् । ईहितं चेष्टितम् । सर्वस्य प्रपञ्चस्य आदौ स्मृतः आद्यतया प्रमितः । अतो ज्ञानिवर्गात् । भूयोऽधिकम् अतिशयेनाधिकम् ।

अनु०-न त्वामतिशयिष्यन्ति मुक्तावपि कथञ्चन ।मद्भक्तियोगाज्ज्ञानाच्च सर्वानतिशयिष्यसि ।।५५५यथा भक्तिविशेषोऽत्र दृश्यते पुरुषोत्तमे ।तथा मुक्तिविशेषोऽपि ज्ञानिनां लिङ्गभेदने ।।५५५

सायुज्यं समनुप्राप्ता अपि देवादयोऽखिलाः । तारतम्यादि्ध तिष्ठन्ति तारतम्यं हि साधने ।।५५५मनुष्याणां सहस्रेषु कश्चिद्यतति सिद्धये । यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्त्वतः ।।५५५

न त्वामिति ब्रह्माणं प्रति भगवद्वाक्यम् । अत्र संसारे । लिङ्गभेदने लिङ्गशरीरभङ्गे जाते सति । सिद्धये ज्ञानाय । यततामपि मध्ये केचित्सिद्धा भवन्ति । सिद्धानां मध्य इति योज्यम् । तत्त्वतः प्राचुर्येण । एकं च तत्त्वतो ज्ञातुमिति यथा ।

अनु०-य इमं परमं गुह्यं मद्भक्तेष्वभिधास्यति ।भक्तिं मयि परां कृत्वा मामेवैष्यत्यसंशयः ।।न च तस्मान्मनुष्येषु कश्चिन्मे प्रियकृत्तमः । भविता न च मे तस्मादन्यः प्रियतरो भुवि ।।अध्येष्यते च य इमं धर्म्यं संवादमावयोः । ज्ञानयज्ञेन तेनाहमिष्टः स्यामिति मे मतिः ।।्रद्धावाननसूयश्च शृणुयादपि यो नरः ।सोऽपि मुक्तश्शुभाल्लोकान्प्राप्नुयात्पुण्यकर्मणा ।।५५५

य इममिति व्याख्यातुरध्येतुः श्रोतुश्च तारतम्यमुच्यते । व्याख्यानादिप्राचुर्यं च प्रत्येकं मोक्षसाधनमित्यन्यत्रोक्तम् ।

अनु०-ध्यानेनात्मनि पश्यन्ति केचिदात्मानमात्मना । अन्ये साङ्ख्येन योगेन कर्मयोगेन चापरे ।।५५५अन्ये त्वेवमजानन्तः श्रुत्वाऽन्येभ्य उपासते । तेऽपि चातितरन्त्येव मृत्युं श्रुतिपरायणाः ।।५५५

ध्यानेनेत्यस्य भगवत्पादकृतं गीतातात्पर्यगतं व्याख्यानं द्रष्टव्यम् ।

अनु०-सुसूक्ष्मैरप्यशेषैश्च विशेषैः सह पश्यति । स्वात्मानं भगवान्विष्णुः सर्वरूपोऽपि सर्वदा ।।५५५सर्वत्र चान्यदप्येवं तेनादृष्टं न हि क्वचित् । सर्वत्र सर्वदैवेशं पश्यत्येव रमाऽपि तु ।।५५५न तु सर्वैर्विशेषैस्तं पश्यन्त्यप्यन्यतोऽधिकम् ।स्वात्मानमन्यच्चाशेषं पश्यत्येव हि सर्वदा ।।५५५ब्रह्मा तु सर्वगं पश्येद्गुणानप्यन्यतोऽधिकम् । न तु सर्वेषु कालेषु तथा पश्यत्यमुक्तिगः ।।५५५मुक्तस्तु सर्वदा पश्येत् सर्वदत्वेन चापि तु ।न रमावद्विशेषाणां दर्शनं शक्नुयात्क्वचित् ।।५५५स्वात्मानमन्यच्च सदा विशेषैरखिलैरपि । पश्यत्यञ्जस्तथा वाणी विशेषांस्तावतो न तु ।त्रैगुण्यात्परतः पश्येद्व्याप्तं शतगुणं हरिम् ।।५५५

सुसूक्ष्मै रित्यादिना सर्वेषां ज्ञानतारतम्यमुच्यते । स्वतोऽन्यद्विश्वमप्येवं पश्यति । अपि तु किन्तु । तर्हि भगवत्समाना किमिति प्रश्नार्थः । अन्यतो ज्ञानवर्गादधिकं पश्यन्त्यपि सर्वैर्विशेषैर्युक्तं तं नैव पश्यति विष्णोः स्वस्माच्चान्यदशेषम् ।

अन्यतः सरस्वत्यादेरधिकं पश्येत् । ब्रह्मणोऽप्यवस्थाभेदेन विशेष उच्यते न तु सर्वेष्विति । तथा सर्वगतत्वेन सरस्वत्यादिदृष्टाधिकगुणत्वेन सर्वगतत्वेन चेति । चशब्देनोक्तगुणवत्त्वं समुच्चिनोति । तर्हि मुक्तस्य ब्रह्मणो रमासाम्यं किमिति प्रश्नः अपि त्विति । दर्शनं कर्तुम् । अन्यत् भगवतः । यथा ब्रह्मा रमादृष्टान्न पश्यति तथा । यावन्तो ब्रह्मदृष्टास्तावतः ।

अनु०-गिरिशो गरुडश्चैव तमोमात्रगतं हरिम् ।पश्येद्विशेषानपि हि वाणीदृष्टान्न पश्यति ।।उमा सुपर्णी च महत्तत्त्वं यावत्प्रपश्यति ।रुद्रदृष्टान्विशेषांश्च नैव पश्येत्कदाचन ।।स्वरूपमन्यरूपं च मुक्ता देवाः समस्तशः ।जानन्तीन्द्रश्च कामश्च ब्रह्म यावदहंकृतिः ।।पश्यन्तो मनुदक्षाद्या बुदि्धतत्त्वस्थितं हरिम् ।पश्यन्ति सोमसूर्यौ तु मनस्स्थं परमेश्वरम् ।। अन्ये भूतस्थितं विष्णुं देवाः पश्यन्ति सर्वदा । बहुसाहस्रवर्षेण महत्तत्त्वे क्वचित्क्वचित् ।।अन्ये चैव यथायोगमण्डान्तर्वर्तिनं हरिम् ।श्वेतद्वीपपतिं चैव हृद्येवान्ये तु केचन ।कदाचिदेव तत्रापि केचित्पश्यन्ति केशवम् ।।

तमोगुणमात्रगतमेवेति सम्बन्धः । पश्येदित्यादेः प्रत्येकं सम्बन्धः । अन्यरूपं स्वाधमरूपम् । बहुसाहस्रवर्षेणेति । बहुसहस्रवर्षानुष्ठितसाधनेन ।

क्वचित्क्वचिदिति महत्तत्त्वप्रविभागानभिप्रैति । यथायोगमेव केचन (तु) श्वेतद्वीपपतिमेव ।

तत्रापि हृद्यपि ।

४८सु०- परिमाणदर्शनवद्विशेषदर्शने तारतम्यं न विस्पष्टमुक्तमत आह उमेति

अनु०-उमा यादवनन्तांशान्पूर्वदृष्टेभ्य एव तु ।विशेषान् वासुदेवस्य पश्चादुक्ता विचक्षते ।।५५५शक्रकामादयश्चैव विशेषान् ब्रह्मणि स्थितान् । उमादिभिः प्रबुद्धेभ्यः शतांशानेव चक्षते ।।५५५

उमा पर्यन्तं तु पश्चात्पश्चादुक्ताः पूर्वपूर्वैर्दृष्टेभ्यो दृष्टानामनन्तांशानेव वासुदेवस्य विशेषान्विचक्षते । शक्रकामादयश्चेति चस्त्वर्थः । एव शब्दस्योमादिभिरेवेत्यन्वयः । प्रबुद्धेभ्य इति पूर्ववत् षष्ठ्यर्थे । चक्षते पश्यन्ति ।

४९सु०- उदाहृतानां वचनानां प्रयोजनमाह इत्यादीति

अनु०-इत्यादिवेदस्मृतिगवचनेभ्यो यथार्थतः ।तारतम्यं च मुक्तानां साधनानां च दृश्यते ।।५५५

यथार्थत इति । न परमतानुवादरूपेणेत्यर्थः । मुक्तानां च साधनानां चेति योजना । साधनतारतम्यप्रतिपादनायोदाहृतेष्वेव केषुचिद्वाक्येषु मुक्तानां तारतम्यं प्रतीयते । तदपि प्रकृतत्वाद् ग्राह्यमित्यर्थः ।

५०सु०- अस्तु मुमुक्षूणां साधनेषु तारतम्यं मा च भून्मोक्षे तारतम्यमित्याशङ्कायां प्राग्बाधकमुक्तम् । इदानीं शङ्कैवैषा नोपपद्यते दूरे दूषणाभिधानमित्याह साध्येति

अनु०-साध्यसाधनवैरूप्यम् ५५५

साध्यमविचित्रं साधनं विचित्रमिति साध्यसाधनयोर्वैरूप्यं केन बीजेन कल्प्यते शङ्क्यते न केनापि । अयमभिसन्धिः । पक्षे विपक्षत्वशङ्का खलु केनचिद्बीजेन स्यात् । निर्बीजं शङ्कमानो

न लौकिको नापि परीक्षक इत्युन्मत्त इवोपेक्षणीयः । बीजं च व्यभिचारदर्शनं वोपाधिदर्शनं वा तयोरन्यतरशङ्का वा । तत्राद्यं तावदिह नास्ति । तदिदमाह अदृष्टमिति ।

अनु०-अदृष्टं केन कल्प्यते ।५५५

नापि द्वितीयम् । पक्षे साध्यसद्भावस्य श्रुत्यादिसिद्धत्वेन यस्यकस्यचिदाशङ्क्यमानस्यावश्यं साध्यव्यापकत्वाभावेनोपाधित्वासम्भवात् । पक्षेऽपि तद्वृत्तौ साधनव्यापकत्वात् । अत एवोपाधिशङ्काऽपि निरस्ता । ततो व्यभिचारशङ्काऽपि । उदाहृतवाक्यैर्व्याप्तेरुक्तत्वात् । अतो बीजाभावाच्छङ्कैवैषाऽनुपपन्नेति ।

५०असु०- ईश्वरो मुमुक्षुभ्यो विचित्रं फलं ददाति विचित्रसाधनैराराधितत्वात् । विचित्रसाधनान्यपेक्ष्य फलदातृत्वादित्यनुमानान्तरं हृदि निधायान्यथासिदि्धनिरासार्थं विपक्षे बाधकमाह वैषम्यमिति ।

अनु०-वैषम्यं निर्घृणत्वं च तेन स्यातां परस्य च ।५५५

तेन साध्यसाधनवैरूप्येण । द्वितीयश्चशब्दः प्रमाणान्तरसूचनार्थः । यदीश्वरोऽनुष्ठिताल्पसाधनायानुष्ठितमहासाधनसमानफलं दद्यात् । तदाऽसौ विषमः प्रसज्येत । यदि वा अनुष्ठितमहासाधनायानुष्ठिताल्पसाधनसमानफलं दद्यात् । तदा निर्घृणः स्यादित्यर्थः ।

ईश्वरस्य वैषम्याद्यापत्तिर्नानिष्टा । दुःखाद्यहेतुत्वादित्यत आह सापेक्षत्वादिति

अनु०-सापेक्षत्वादिति च तौ विद्याधीशेन वारितौ ।५५५

अनेन वैषम्यनैर्घृण्ये न सापेक्षत्वात् इति सूत्रमुपादत्ते । तौ चेति सम्बन्धः । तौ वैषम्यनैर्घृण्यलक्षणौ दोषौ । यदि्ध प्रमाणविरुद्धमप्रामाणिकं वा तदुच्यतेऽनिष्टमिति । वैषम्यादिकं चेश्वरस्य सूत्रकारेण वारितत्वात् प्रमाणविरुद्धमिति कथं नानिष्टम् । अङ्गीकृतसूत्रप्रामाण्यान्प्रत्ययं यत्न इति नासङ्गतिः ।

ये तु सूत्रप्रामाण्यमनङ्गीकृत्येश्वरस्य वैषम्याद्यापत्तेरिष्टत्वं मन्यन्ते । तान्प्रति वेदाप्रामाण्यहेतुत्वेन वैषम्यादेर्दोषत्वं सूचयितुं पुल्लिङ्गनिर्देशः । अन्यथा प्रकरणात् ते वारिते इत्यवक्ष्यत् । नपुंसकप्रयोगेऽपि दूषणे इति शक्यते ज्ञातुमिति चेन्न । ते वैषम्यनैर्घृण्ये इति निराकाङ्क्षत्वात् ।

५१सु०- प्रसङ्गस्य विपर्यये पर्यवसानमुपपादयति तारतम्यादिति

अनु०-तारतम्यात्साधनानां साध्यतादृक्त्वमीशतः ।अवैषम्यादिहेतुः स्यात् सदैव परमेश्वरे ।।

साधनानां तारतम्यात् सदैव नियमेन ईशतो भवतः साध्यस्य तारतम्यं परमेश्वरेऽवैषम्यादिहेतुः स्यात् । आपादकविपर्ययस्य खल्वापाद्यविपर्ययं प्रति निर्वाहकत्वे भवेत् प्रसङ्गस्य विपर्ययपर्यवसानम् । निरग्निकत्वविपर्ययो हि निर्धूमत्वविपर्ययं घटयति । अस्ति चैतत्प्रकृत इति ।

यद्वा कथं वैषम्यादि सूत्रकारेण वारितमित्यतः सापेक्षत्वस्य वैषम्याद्यभावेन सह हेतुहेतुमद्भावं व्युत्पादयति तारतम्यादिति । पूर्वैव योजना ।

५२सु०- व्यर्थमिदं सूत्रकारस्य साधनसंस्कारपूर्वकर्मापेक्षाऽङ्गीकारेण वैषम्यादिनिवारणम् । फले तत्परिहारेऽपि साधनादौ परिहर्तुमशक्यत्वात् । तथा हि । साधनादौ परमेश्वरस्य प्रयोजकत्वमस्ति न वा । नेति पक्षे परमेश्वरत्वहानिः । आद्ये निर्निमित्तं विचित्राणि साधनानि प्रयोजयतः कथं न वैषम्यादीत्यतोऽनुपपन्नस्य सूत्रस्य कथं बाधकत्वमिति । मैवम् । अस्याक्षेपस्य सूत्रकृतैव निरस्तत्वादित्याह स्वातन्त्र्य इति

अनु०-स्वातन्त्र्ये विद्यमानेऽपि साधनादौ परेशितुः ।अपेक्ष्यानादिवैचित्र्यं न दोष इति तद्वचः ।५५५

स्वातन्त्र्यं प्रयोजककर्तृत्वम् । वैचित्र्यं साधनादेः । अपेक्ष्य प्रेरणादिति शेषः । दोषो वैषम्यादिः । तद्वचः सूत्रकृतो वचोऽस्ति ।

५३सु०- नन्वेवं सर्वत्र सापेक्षस्य हरेः स्वातन्त्र्यहानिर्दोषः स्यादित्यत आह स्वातन्त्र्य इति । अयमपि दोषो नास्ति । कथम् । परेशितुः साधनादौ विद्यमानेऽपि स्वेच्छयाऽनादिवैचित्र्यमपेक्ष्य प्रेरकत्वमित्येतदर्थप्रतिपादकं तद्वचोऽस्ति यत इति ।

किं तद्वच इत्यतः क्रमेण सूत्रद्वयं पठति नानादित्वादिति

अनु०-नानादित्वादिति ह्युक्तमुपपद्यत इत्यपि ।

तत्राद्यदोषपरिहाराय न कर्माविभागादिति चेन्नानादित्वादि ति सूत्रं(मनेनो)उपादत्ते । द्वितीयपरिहाराय उपपद्यते चेति ।

५४सु०- एवमनुमानस्यान्यथासिदि्धं निरस्य बाधकप्रतिरोधौ निराकरोति अपेक्ष्येति

अनु०-अपेक्ष्योपायवैषम्यमुपेयस्य तथा स्थितिः ।मया कया विरुद्धा स्यात्

तथा स्थितिः विषमतेश्वरेण क्रियत इति साध्यमानेति शेषः । मया प्रमाणेन । कया न कयापि । परमं साम्यमित्यादेः अन्यथाव्याख्यातत्वादिति भावः । अनुमानादेः व्याप्तिप्रतिपत्तये दृष्टान्तमाह राजादाविति ।

अनु०- राजादावपि दृश्यते ।५५५

प्रेक्षावति राजादौ सेवानुरूपफलदानं वैपरीत्यकर्तर्यप्रेक्षावति वैषम्यादिकं च दृश्यत इत्यर्थः । साध्यसाधनवैरूप्यकल्पने बाधकान्तरमाह त्याग इति

अनु०-त्यागो दृष्टस्य चादृष्टकल्पनेति सुदुष्करौ ।मायिभ्योऽन्येन केनापि

सर्वत्र साध्यसाधनैकरूप्यस्य दृष्टत्वात् तद्वैरूप्यस्य क्वाप्यदृष्टत्वात् प्रकृतवैरूप्यं शङ्कमानस्य दृष्टत्यागोऽदृष्टकल्पना चेति दोषौ प्रसज्येते । न च स्यातां ताविति शक्यते वक्तुम् । प्रेक्षावता केनाप्यनङ्गीकृतत्वादित्याह सुदुष्कराविति । मायावादिनो दृष्टं प्रपञ्चस्य सत्यत्वादिकं त्यजन्ति । अदृष्टमनिर्वाच्यादिकं कल्पयन्ति । अतो मायिभ्योऽन्येनेत्युक्तम् । अस्य चोत्तरत्र उपयोगः । अन्यैरकृतमपि दृष्टत्यागादिकं कुर्वतां को दोष इत्यत आह तत्किमिति ।

अनु०- तत्किमन्यैश्च वादिभिः ।मायिनोऽत्रानुगम्यन्ते ५५५

तत् तर्हि । किमिति गूढाभिप्रायः प्रश्नः । अत्र दृष्टत्यागाद्यनुष्ठानविषये । अनुगम्यन्ते अनुस्रियन्ते ।

एतदुक्तं भवति । दृष्टत्यागादिप्रसङ्गेन मायावादिनो दूषयतां पुनरत्र दृष्टत्यागादिकं स्वयं कुर्वतां व्याहतिः स्यादिति ।

५५सु०- साध्यसाधनयोर्वैरूप्यं शङ्कमानस्यानिष्टान्तरमाह श्रुतेति । उक्तविधया साध्यसाधनसारूप्यस्य श्रुतत्वादन्यथा च अश्रुतत्वात् अत्र वैरूप्याङ्गीकारे श्रुतहान्यश्रुतग्रहावपि स्याताम् । मायिनां लिङ्गे इति तयोर्विशेषणं प्रयुञ्जानस्योक्त एवाभिसन्धिः ।

मायावादिनो हि श्रुतं सार्वज्ञाद्युपेतं ब्रह्म परित्यज्याश्रुतं निर्गुणमुपयन्ति । दृष्टत्यागादिचतुष्टयं कुर्वतां बाधकान्तरमाह तदिति

अनु०- श्रुतहान्यश्रुतग्रहौ ।अप्यत्र मायिनां लिङ्गे तत्के दोषास्ततोधिकाः ।।५५५

तत् तत्र प्रकृतदोषेषु । ततो दृष्टत्यागादेः । अधिका बहिर्भूताः । दृष्टत्यागादिकं कुर्वाणेनान्यदपि प्रमितं त्याज्यं स्यात् । अदृष्टकल्पनादिकं च कुर्वताऽप्रामाणिकमन्यदपि कल्पनीयं भवेदिति भावः ।

५६सु०- स्यादेतत् । यदि मुक्तास्तारतम्योपेताः स्युस्तदा परस्परं द्वेषवन्तः स्युरिति प्रतिकूलतर्कपराहतं मुक्ततारतम्यानुमानमित्यत आह निश्शेषेति

अनु०-निश्शेषगतदोषाणां बहुभिर्जन्मभिः पुनः । स्यादापरोक्ष्यं हि हरेर्द्वेषेर्ष्यादिस्ततः कुतः ।।

निश्शेषेण गता अपगता दोषा येभ्यस्ते तथोक्ताः । पुनः श्रवणादिमतामिति शेषः । तेषां हरेरापरोक्ष्यमिति तान्प्रति हरेरापरोक्ष्य(रपरोक्षत्व)मित्यर्थः । अनुबन्धादिभ्य इत्यत्र प्रतिपादितोऽयमर्थ इति हि शब्दः । यस्मादित्यर्थे वा । द्वेषेर्ष्यादि दोषस्ततस्तस्मात्कुतो मुक्तानां नापादयितुं शक्यत इत्यर्थः ।

एतदुक्तं भवति । ये तारतम्योपेतास्ते द्वेषादिमन्तो दृष्टा यथा लौकिकाः पुरुषा इति खल्वत्र व्याप्तिरभिधातव्या । न चैवम् । लौकिकानां द्वेषादिमत्त्वे दोषित्वस्यैव प्रयोजकत्वात् । यत्र द्वेषादिमत्त्वं तत्र दोषित्वमिति व्याप्तेर्दर्शनात् ।

न च दोषित्वं मुक्तेषु सम्भवति । औपाधिका हि तेषु दोषा वक्तव्याः । स्वाभाविकानां शङ्कितुमशक्यत्वात् । ते च भगवत्साक्षात्कारोदयात्प्रागेव प्राचुर्येण गताः । साक्षात्कारेण च समूलघातं हताः । मुक्तौ चोपाधेरेवापगतत्वान्नेषदपि स्थातुमर्हन्ति । अतो व्यापकाभावाद्व्याप्यस्याप्यभाव इति ।

ननु परेणापि न मुक्तेषु द्वेषादिमत्त्वं साध्यते किन्त्वापाद्यत एव । ततस्तेभ्यस्तद्व्यावृत्तिसाधनमसङ्गतम् । मैवम् ।

तर्कमूलभूतव्याप्तावुपाधिः खल्वत्र कथितः । तस्य च पक्षाद्व्यावृत्तिः स्वव्यावृत्त्या विवक्षितधर्मव्यावर्तनशक्तिश्चावश्यकेति तद्व्युत्पादनस्य क्रियमाणत्वात् । अत्र द्वेषेर्ष्यासन्तापपरेष्टप्रतिघातप्रयत्नेच्छा व्याप्याः । अविद्याऽहङ्काराद्या व्यापका इति विवेकः ।

५७सु०- दोषाणामेव द्वेषादौ प्रयोजकत्वमित्येतमर्थं परेणापि स्वीकारयितुं प्रतिबन्दीं गृह्णाति भवेयुरिति ।

अनु०-भवेयुर्यदि चेर्ष्याद्याः समेष्वपि कुतो न ते ।

तारतम्येऽङ्गीकृते मुक्तानाम् ईर्ष्यादयो यदि भवेयुः यदि आपाद्यन्ते । तदा मुक्तेषु समेषु अङ्गीकृतेषु अपि कुतो भवेयुः । यदि मुक्तास्तारतम्योपेतास्तदा द्वेषादिमन्तः स्युरिति वदता न द्वेषादिमन्तस्तस्मात्समा एवेति वाच्यम् । न च साम्यमप्यङ्गीकर्तुं शक्यते । यदि मुक्ताः समाः स्युस्तदा द्वेषादिमन्तः स्युरिति तत्राप्यनिष्टप्रसङ्गादित्यर्थः ।

साम्ये कथं द्वेषादिप्रसङ्ग इत्यतः परप्रसङ्गवत् साम्यस्यापि द्वेषादिसाहचर्यं दृष्टमित्याह तप्यमाना इति

अनु०-तप्यमानाः समान्दृष्ट्वा द्वेषेर्ष्यादियुता अपि ।दृश्यन्ते बहवो लोके दोषा एवात्र कारणम् ।।

समसत्तामात्रं नापादकत्वेन विवक्षितम् । अतिप्रसङ्गात् । किन्तु समदर्शनमेवेत्याशयेनोक्तं समान्दृष्ट्वेति ।

प्रतिबन्दीग्रहणस्य प्रयोजनमाह दोषा इति । दोषाणां समुदितानामेव कारणत्वमित्येकवचनम् । एवमस्माभिः साम्यवादिनं प्रत्यतिप्रसङ्गेऽभिहिते तेनैतदेव वक्तव्यम् ।

अत्र लोके दोषा एव द्वेषादेः कारणम् । अन्वयव्यतिरेकाभ्यां तन्निश्चयात् । न तु साम्यम् । सत्यपि साम्ये सखिष्वभावात् । असत्यपि क्वचिद्भावात् । न च मुक्तेषु दोषास्सन्ति । अतः साम्येऽपि न (द्वे)दोषादिप्रसङ्ग इति ।

५८सु०- अतः किमित्यत आह यदीति

अनु०-यदि निर्दोषता तत्र किमाधिक्येन दूष्यते ।

यद्येवं दोषाणामेव द्वेषादिकारणत्वम् । तत्र मुक्तेषु निर्दोषता चाङ्गीकृता । तदा आधिक्येन हीनाधिकभावेनाङ्गीकृतेन । किं दूष्यते न किमपि । साम्यमङ्गीकुर्वाणेनापि निर्दोषतयैव द्वेषादिप्रसङ्गो वारणीयः । तारतम्यमङ्गीकुर्वाणैरस्माभिरपि तथैव निराकरिष्यते ।

इयांस्तु विशेषः । यत्तारतम्यं प्रमितं न साम्यमिति समुदायार्थः ।

५९सु०- शङ्कते यदीति

अनु०-यद्यन्यदर्शनाभावादीर्ष्यादिर्विनिवार्यते ।५५५

भवेदेतद्यदि साम्येन प्रसक्तं द्वेषादिकं निर्दोषतया निवारयामः । न चैवम् । किन्नाम समसत्तामात्रं हि न द्वेषादिकारणमतिप्रसङ्गात् । अपि तर्हि समदर्शनम् । न च मुक्तः समं मुक्तान्तरं पश्यत्यतो न द्वेषादीति । एवं तर्हि न तारतम्यसत्तामात्रं द्वेषादिकारणं, किन्तु स्वतोऽधिकदर्शनमेव ।

न च मुक्तः स्वतोऽधिकं मुक्तान्तरं पश्यति । तस्मात्सत्यपि तारतम्ये न द्वेषादिप्रसङ्ग इति कुतो न सन्तोष्टव्यमिति परिहारोऽत्र शक्यते वक्तुम् । तथाऽपि नासौ तात्त्विक इत्यन्यदर्शनाभावमेव दूषयति अदर्शनादिति

अनु०-अदर्शनादरत्यादिः कथं तेन निवार्यते ।५५५

एवमन्यदर्शनाभावेन द्वेषादिकं निवारयता तेनादर्शनात्प्रसक्तमरत्यादिकं कथं निवार्यते । अरतिः सुखाभावः । आदि पदेन तन्द्री भयं च गृह्यते । एतदुक्तं भवति । स्यादयं परिहारो यदि मुक्तस्यान्यदर्शनाभावः सम्भवेत् । न चैवम् । मुक्तो हि न तावदचेतनः । अपसिद्धान्तप्रसङ्गात् । ततश्चेतनस्य सतोऽन्यदर्शनाभावेऽरत्यादिकं प्रसज्यत इति ।

६०सु०- ननु बहिर्मुखा एवान्यदर्शनाभावेऽरत्यादिकं प्राप्नुवन्ति न च मुक्तास्तथाऽतो नारत्यादिप्रसङ्ग इत्यत आह ब्रह्मणोऽपीति

अनु०-ब्रह्मणोऽप्यरतिर्दृष्टा पूर्वमेकाकिनः श्रुतौ ।

ज्ञानमप्रतिघं यस्य वैराग्यं च जगत्पतेः । ऐश्वर्यं चैव धर्मश्च सहसिद्धं चतुष्टयमि त्येवं प्रमितस्यापीत्यर्थः । पूर्वम् आदिकाले । श्रुतौ इति जातावेकवचनम् । ताः श्रुतीरर्थतः पठति नैवेति

अनु०-नैव रेमे स चैकाक तस्मान्न रमते क्वचित् ।द्वितीयमैच्छत्तेनासाविति श्रुतय ऊदिरे ।।५५५

अनेन स वै नैव रेमे तस्मादेकाक न रमते स द्वितीयमैच्छदिति वाक्यमुपादत्ते ।

६१सु०- स्यादेतत् । यद्यन्यदर्शनाभावमात्रमरत्यादेः कारणं स्यात् । न चैवम् । किन्तु अन्यदर्शनेच्छायां तदभावः । मुक्तस्य त्विच्छैव नास्त्यतोऽन्यदर्शनाभावेऽपि नारत्यादिकं प्रसज्यत इत्याशङ्क्याह यदीति

अनु०-यदीच्छा नैव तत्रास्तीत्येव तत्कल्प्यते मृषा ।श्रुत्युक्तनिर्दोषतैवं किन्नाङ्गीक्रियते स्वयम् ।।५५५

तत् तत्र मुक्तौ । तत्र अन्यदर्शनविषये । इच्छा नैवास्तीति मृषैव कल्प्यते यदीति योजना । भिद्यते हृदयग्रन्थिरित्यादिश्रुत्युक्ता । स्वयं साक्षाच्छत्युक्तेति सम्बन्धः । तर्हीति शेषः । तच्छब्दो वा तर्ह्यर्थः ।

इदमुक्तं भवति । मुक्तानां साम्यमङ्गीकृत्यान्यदर्शनाभावेन द्वेषादिपरिहृत्य अन्यदर्शनेच्छाभावेन च अरत्यादिकं परिहरतोऽप्रामाणिकानेककल्पनं प्रामाणिकपरित्यागश्च स्याताम् । सामान्यदर्शनाभावेनाभावतदिच्छाभावानामप्रामाणिकत्वात् । तारतम्यादेः प्रामाणिकत्वात् । ततो वरं तारतम्यमङ्गीकृत्य द्वेषादिनिरासाय श्रौतनिर्दोषतास्वीकार इति ।

एतेन तारतम्यं साम्यं वाऽङ्गीकृत्य निर्दोषत्वेन द्वेषादिसमाधानं विधातव्यमिति सन्देहोऽपि निरस्तो वेदितव्यः ।

६२सु०- उक्तमेव स्पष्टमाह तारतम्यं चेति

अनु०-तारतम्यं च कामं च श्रुतमेवातिहाय तु । अश्रुता समता केन कल्प्यते युक्तिमानिना ।।५५५

अन्यदर्शनं चेत्यपि ग्राह्यम् । स यो मनुष्याणां राद्धः । कामस्य यत्राप्ताः कामाः । अक्षण्वन्तः कर्णवन्तः सखाय इत्यादौ श्रुतम् । न ह्यन्यदर्शनाभावे सख्यं सम्भवति । समतेत्यन्यदर्शनाभावेच्छाभावयोरप्युपलक्षणम् । युक्तिं मन्यत इति युक्तिमानी । युक्तौ बहुमानवता केनाप्येवं न कल्प्यत इत्यर्थः । प्रामाणिकपरित्यागाप्रामाणिकस्वीकारप्रसङ्गो हि तर्कापरनामिका युक्तिः ।

६३सु०- ननु समताया अश्रुतत्वेऽपि नाप्रामाणिकत्वम् । न हि श्रुतिरेव प्रमाणमित्यत आह किं तदिति

अनु०-किं तन्मानं समत्वे ते मुक्तानामुपलभ्यते ।५५५

न किञ्चित्तच्छतेरन्यत् । अतः प्रमाणान्तराभावेऽश्रुतत्वेनाप्रामाणिकत्वमेव सिद्ध्यति । यद्यन्यदर्शनाभावादित्यादिनोक्तमुपसंहरति वृथेति

अनु०-वृथाऽयमाग्रहः केन श्रुतहान्यश्रुतग्रहे ।५५५

केन न केनापि कारणेन । श्रुतहान्यश्रुतग्रह इति द्वन्द्वैकवद्भावः । श्रुतहानिसहितोऽश्रुतग्रह इति वा । विषयसप्तमीयम् । ततो न कार्यं इति भावः । मुक्तानां तारतम्येऽनुमानान्तरमाह मोक्षेऽपीति

अनु०-मोक्षेऽपि तारतम्येतश्चेतनत्वाद्यथा पुरा ।।५५५

तारतम्येनेतः प्राप्तस्तारतम्यवानिति यावत् । पुरा संसारे ।

६४सु०- नन्वत्र संसारे वर्तमानं कमपि पक्षीकृत्यायं तारतम्येत इति साध्यते तत्र च मोक्षेऽपीति सिद्धसाधनतापरिहाराय विशेषणमुपादीयत इति वा । मोक्षेऽपीत्यनेन मुक्तं पक्षीकृत्य तारतम्येत इति वा । मुक्तं पक्षीकृत्य तारतम्येत इति साध्यते । तत्र प्राचीनेन तारतम्येन सिद्धसाधनतापरिहाराय मोक्षेऽपीति विशेषणमुपादीयत इति वा । नाद्यः । तस्य नित्यसंसारित्वस्यापि सम्भवेन बाधापत्तेः । निश्चितमोक्षपुरुषविशेषपक्षीकारेऽपि दृष्टान्तस्य साध्यविकलत्वात् । न हि संसारी मुक्तिगततारतम्योपेतः । द्वितीये अपिपदवैयर्थ्यम् । प्राक्तनतारतम्योपेतत्वेन सिद्धसाधनता च । तृतीयेऽपि दृष्टान्तस्य साध्यविकलतैव । तारतम्योपेतत्वं च हीनाधिकसद्भावो वान्यतरसद्भावो वा आद्ये परमेश्वरेऽनैकान्त्यम् । द्वितीये सिद्धसाधनता । मुक्तानामपि अमुक्तेभ्योऽधिकत्वस्य परेणाङ्गीकृतत्वात् । मुक्ताधिकत्वसाधने देवदत्ते व्यभिचारः तत् कथमेतत् ।

उच्यते । मुक्तास्तदानीन्तनेन परस्परं तारतम्येनोपेताश्चेतनत्वात्संसारिणो यथेत्ययमर्थोऽत्र विवक्षितः । तारतम्यं च कुतश्चिद्धीनत्वं कुतश्चिदधिकत्वमित्येतयोरन्यतरदिति नोक्तदोषः । सामान्यस्य च विशेषनिरासेनापाकरणे चातिप्रसङ्गः । यद्वा मुक्तयुत्तरक्षणवर्ती मुक्तः प्राग् यतोऽधिकत्वहीनत्वाभ्यामुपेतस्वरूपोऽभूदिदानीमपि ताभ्यामुपेत इति प्रतिज्ञार्थो वर्णनीयः । सामान्यत एव व्याप्तिरभिधातव्येति ।

६५सु०- आभासानुद्धरति इत्युक्त इति

अनु०-इत्युक्त उत्तरं किं ते ५५५

उक्ते प्रयुक्ते । व्याप्तिपक्षधर्मत्वयोः प्रमितत्वान्न किमप्युत्तरमस्तीति भावः । बाधितविषयमनुमानमित्यत आह कल्पनेति

अनु०-कल्पनामात्रवादिनः ।५५५

कल्पनामात्रेण वदतीति तथोक्तः । पूर्वेणैव सम्बन्धः । श्रुतीनामन्यार्थत्वात् प्रमाणान्तरस्य चाभावात् स्वोत्प्रेक्षयैव मुक्तानां तारतम्याभावं वदतस्तवोत्तरं किमिति ।

यद्येवमनुमीयेत तदा मुक्ता दुःखाद्युपेताः चेतनत्वात् संसारिवदित्यप्यनुमीयेतेत्यतिप्रसङ्गपराहतमनुमानमित्यत आह न चेति

अनु०-न च दुःखादिकं कल्प्यं ५५५

कल्प्यं अनुमेयं मुक्तस्य । आदिपदेनापरिपूर्णानन्दत्वादेः सङ्ग्रहः । कुत इत्यत आह निर्दुःखत्वेति

अनु०- निर्दुःखत्वश्रुतेर्बलात् ।५५५

अत्राप्यादिपदं ग्राह्यम् । अयमभिसन्धिः । समानयोगक्षेमत्वाभिप्रायेण खल्वयमतिप्रसङ्गो वाच्यो नान्यथा व्याप्त्यभावात् । न च प्रकृते तदस्ति । दुःखादिसाधकस्य निर्दुःखत्वादिकं प्रतिपादयन्त्या श्रुत्या बाधितत्वात् । श्रुतेरपौरुषेयत्वेन धर्मिग्राहकत्वेन चानुमानतो बलवत्त्वात् । तारतम्यानुमानस्य चाबाधितत्वादिति ।

६६सु०- एतदेव विवृण्वन्मुक्तस्य निर्दुःखत्वादि प्रतिपादयन्तीः श्रुतीस्तावत्पठित्वा तासां तात्पर्यमाह शोकमिति ।

अनु०-शोकं तरत्यात्मवेत्ता तीर्णः सर्वानदुःखभाक् ।येनानन्द्येव भवति न शोचति कदाचन ।किल्बिषस्पृत्पितुषणिररं हित इहेश्वरः ।यं यमन्तमभिप्रेप्सुः स सङ्कल्पाद्भवेदिह ।इत्यादिश्रुतयो मानं निर्दुःखत्वादिसम्पदि ।।५५५

अनेन तरति शोकमात्मविदिति श्रुतिमुपादत्ते । वेत्ता वेदिता । विचारणार्थस्य विन्दतेर्वा रूपमेतत् । तीर्णाः सर्वानित्यनेन तीर्णो हि तदा सर्वाञ्छोकानिति । अदुःखभागित्यनेन नानानन्दं कञ्चिदुपस्पृशतीति । येनेत्यनेन तद्वै जैवं मनो येनानन्द्येव भवतीत्यथो न शोचतीति । एवशब्देन शोकाभावे लब्धेऽपि यत्पुनः न शोचती त्युक्तं तस्याभिप्रायः कदाचनेति ।

किल्बिषस्पृदित्यनेन सर्वे नन्दन्ति यशसाऽऽगतेन सभासाहेन सख्या सखायः । किल्बिषऽस्पृत्पितुषणिर्ह्येषामरं हितो भवति वाजिनाये ति मन्त्रम् (ऋ. १०७११०) परस्परं सखायः सर्वे मुक्ता आगतेन स्वागतेन यशसा (यशस्वता) (शस्विना) सभां सहत इति सभासहः कर्मण्यण् । तेन सख्या परमेश्वरेण निमित्तेन नन्दन्ति । कथम् । हि यस्मादीश्वर एषां मुक्तानां किल्बिषस्पृद् । दुःखं न सहते । स्पर्धतेरर्थे स्पृधेति धात्वन्तरं ततः क्विप् । पितुषणिः अन्नस्य दाता । अन्नं वै पितुरिति श्रुतेः । षणु दाने । अस्मादिकारप्रत्ययः । अर(मलं)मत्यर्थम् । वाजिनायेन्द्रियाय हितो भवति । इन्द्रियं वै वाजिनमिति श्रुतेः । इह मुक्तविषये । यं यमित्यनेन

यं यमन्तमभिकामो भवति सोऽस्य सङ्कल्पादेव भवतीति । अन्तं स्थानम् । इह मुक्तौ । निर्दुःखत्वादिसम्पदि मुक्तानाम् ।

६७सु०- ततः किमित्यत आह अत इति

अनु०-अतो दुःखाद्यनुमया नावकाशोऽत्र लभ्यते ।५५५

श्रुतिबाधितत्वादित्यर्थः । अत्र मुक्तेषु । मुक्ता दुःखाद्युपेता इति प्रतिज्ञायाः स्वव्याहतत्वाच्चेत्यपि द्रष्टव्यम् । ततोऽपि किमित्यत आह तारतम्येति

तारतम्यानुमा तस्माद्भवेन्नातिप्रसङ्गिनी ।५५५

तस्मात् बाधाभावेन समानयोगक्षेमत्वाभावात् ।

६८सु०- मुक्ततारतम्यसाधनमुपसंहरति श्रुतीति

अनु०- श्रुतियुक्तिबलादेव तारतम्यं विभाव्यते ।मुक्तावपि ततः केऽत्र विरोधं कर्तुमीशते ।।५५५

विभाव्यते सम्यगनुभूयते । के वादिनो न केऽपि । अत्र मुक्ततारतम्यविषये ।।

।। इति कामचाराधिकरणम् ।। ३४४ ।।

।। अथ उभयलिङ्ग-आधिकारिकाधिकरणे ।।

सु०-

ब्र०सू०- ॐ सर्वथाऽपि तु त एवोभयलिङ्गात् ॐ ।।

ॐ न चाधिकारिकमपि पतनानुमानात्तदयोगात् ॐ ।।

६९सु०- अत्र प्रथमाधिकरणेऽनादिज्ञानयोग्यतावतामेव ज्ञानप्राप्तिर्नान्येषामित्युक्तम् । द्वितीये च देवतादिपदप्राप्तिरनादितद्योग्यतोपेतानामेव नेतरेषामित्यभिहितम् । सेयं जीवानां नानाविधानादियोग्यता प्रसिद्धैस्तैस्तैः कारणैरुत्कर्षापकर्षप्राप्तिर्भवतीति वददि्भः वादिभिः नाभ्युपगम्यते अतः तां साधयितुमाह अनादीति

अनु०-अनादियोग्यतां चैव कलिवाणीश्वरावधिम् ।को निवारयितुं शक्तो युक्तयागमबलोद्धताम् ।।५५५

न केवलं मुक्तानां तारतम्यमिति चार्थः । अनेन मुक्ततारतम्यस्यापीदं साधकमित्युक्तं भवति । अनादेर्नित्यत्वात् । एवशब्दस्य क एवेति सम्बन्धः । कलिवाणीश्वराववधी यस्याः

सा तथोक्ता । योग्यतापकर्षपरम्परायाः कलिरवधिस्तदुत्कर्षपरम्पराया वाणीश्वरः । उद्धतां अप्रतिहताम् । कथं युक्तयागमसिद्धेत्यत आगमानां सावकाशत्वाभिमानेन युक्तावेव बहुमानवन्तं प्रत्यादौ तामाह ब्राह्मण इति

अनु०-ब्रह्मणोऽन्यत आधिक्ययुक्तः कालो विवादवान् । कालो ह्ययं यथेत्यादि माऽनुमामानिनो भवेत् ।।५५५

वर्तमानकाले ब्रह्मा सर्वाधिक इति सम्प्रतिपन्नम् । अतो विवादवान्विवादविषयः काल इत्युक्तम् । वर्तमानमहाकल्पव्यतिरिक्तोऽतीतोऽनागतश्च काल एतस्य ब्रह्मणो यदन्यत आधिक्यं तेन युक्तः । कालो हीति कालत्वादित्यर्थः । अयं वर्तमानः कालो यथा । आदिपदेनायं ब्रह्मातीतादिकालेऽप्यन्यतोऽधिको ब्रह्मत्वात् तत्कालवर्तिब्रह्मवदित्यादेः सङ्ग्रहः । अनुमामानिनोऽनुमायां बहुमानवतो बोधाय प्रयोक्तव्या भवेत् । अनुमामानिनः प्रतीतिं वा; ब्रह्मगतेनाधिक्येन कालस्य सम्बन्धाभावात् कथमनुमानमिति चेन्न । परम्परासम्बन्धेनानुमानप्रामाण्यवादिभिरयं कालो वेदव्यतिरिक्तेदानीन्तनत्वरहितपौरुषेयवानित्याद्यनुमानप्रवृत्तेः अङ्गीकृतत्वात् । तदिदमुक्तम् अनुमामानिन इति । ब्रह्मणः पदाद्यभावकालेऽपि सर्वोत्कर्षसिद्धौ योग्यतैव सर्वोत्कृष्टानादिनित्या सिद्धा भवति ।

७०सु०- स्यादेतत् । प्रमाणबाधितेयं प्रतिज्ञा । दृष्टान्तश्च साध्यविकलः । अन्यशब्दो ह्ययं प्रकरणाद्ब्रह्मव्यतिरिक्तं सर्वमाह । तत्र हरेर्महालक्ष्म्या ऋजुभ्यश्चाधिक्यं ब्रह्मणः कालत्रयेऽपि नास्ति । हरेः श्रियश्चाधिकत्वेन ऋजूनां समत्वेन प्रमितत्वादित्यत आह अन्यशब्द इति

अनु०-अन्यशब्दो हरिश्रीस्वसमेभ्योऽन्यविवक्षया ।प्रयुक्तो नैव दोषाय ५५५

स्व शब्देन ब्रह्मोच्यते । स चावर्तनीयः । स्वश्च स्वसमाश्चेति । यदा वक्ता स्वविवक्षां स्वयमेव व्याख्याति काऽत्र प्रकरणाद्यपेक्षा । तदभावे तस्योपयोगात् । कथायां तु व्यक्तमेव वक्तव्यम् । अन्यथा प्रतिज्ञान्तरादीनामप्येवं परिहारप्रसङ्गात् । नैव दोषाय बाधादिहेतुर्नैव भवति ।

७१सु०- उक्तन्यायमन्यत्राप्यतिदिशति रुद्रादिषु चेति

अनु०- रुद्रादिषु च युक्तितः ।५५५

अनयैव रीत्या रुद्रादिषु अपि सा अनादियोग्यता युक्तया साधनीया इत्यर्थः । विमतः कालोऽस्य रुद्रस्येश्वरादिव्यतिरिक्ताद्यदाधिक्यं तेन युक्तः कालत्वादेतत्कालवदित्यादि ।

(ननु) मुक्तास्तावत् सर्वेऽपि ब्रह्मणोऽधिकाः तेषां मुक्तत्वादस्य संसारित्वात् । अतोऽन्यशब्दव्याख्याने तेऽपि कुतो न गृह्यन्त इत्यत आह उत्तमत्वं त्विति ।

अनु०-उत्तमत्वं तु मुक्तानामपि न ब्रह्मणो भवेत् ।५५५

अतस्तदग्रहे न दोष इति शेषः । तत्कथमित्यत आह व्यक्तिरिति ।

अनु०-व्यक्तिः सुखस्य तु भवेन्न त्वाधिक्यं सुखस्य च ।५५५

आद्यस्तुशब्दोऽवधारणार्थः । व्यक्तिरेवेति सम्बध्यते । चशब्दो गुणान्तरसमुच्चयार्थ उभयत्रान्वेति । प्राग्विद्यमानस्यैव स्वरूपसुखादेर्मुक्तावविद्याद्यावरणापायेन व्यक्तिरनुभवलक्षणा भवेन्न तु किमप्यधिकमुत्पद्यते । तथा सत्यनित्यत्वप्रसङ्गात् । न च ब्रह्मणः स्वरूपादितरेषां स्वरूपमधिकम् । न च निर्णिक्तं कांस्यमनिर्णिक्तात्सुवर्णादधिकं भवति ।

एतेन मुक्तत्वहेतुरपि प्रत्युक्तः ।

७२सु०- न केवलं मुक्तानां ब्रह्मणोऽधिकत्वं नास्ति किं तर्हीत्यत आह बलेति

अनु०-बलज्ञानाधिकत्वं तु तेभ्यो हि ब्रह्मणः सदा ।५५५

गुणान्तरोपलक्षणमेतत् । सदा संसारे मुक्तौ च । एतेन समशब्देनापि तत्परिग्रहो निरस्तः ।

७३सु०- नन्वेवमनुमाने विमतः कालोऽस्य राज्ञः सम्प्रतिपन्नाधिक्येन युक्तः कालत्वात् सम्प्रतिपन्नकालवदित्यनुमानप्रसङ्ग इत्यत आह आधिक्यस्येति

अनु०-आधिक्यस्य त्वनित्यत्वे न किञ्चिन्मानमीयते ।५५५

ब्रह्मण इति शेषः । अनित्यत्व इति सादित्वस्याप्युपलक्षणम् । तु शब्दो राजाद्याधिक्यस्य व्यावर्तकः । बाधकभावाभावाभ्यां विशेषान्नातिप्रसङ्ग इति भावः ।

७४सु०- एवं ब्रह्मादिजीवेष्वनादिनित्यां नानाविधां योग्यतां प्रसाध्येदानीमागमेनापि साधयन्नादौ तावत् श्रुतीः पठति शृण्वे वीर इति

अनु०-ृण्वे वीर उग्रमुग्रं दमायन्नन्यमन्यमतिनेनीयमानः ।एधमानद्विलुभयस्य राजा चोष्कूयते विश इन्द्रो मनुष्यान् ।।५५५

वीरः अध्यवसितान्तगामी । इन्द्रः परमेश्वरः । उग्रमुग्रं सर्वान्दुष्टप्रकृतीन्दमयन् नित्यनरकं प्रापयन् अन्यमन्यं सर्वान् सत्स्वभावान् अतिनेनीयमानः संसारं भृशमतिक्रामयन् । स्वयोग्यतातिरेकेणैधमानं द्वेष्टीति एधमानद्विट् । ृण्वे श्रूयते । कुत उभयस्य देवतासुरवर्गस्य राजा यतः । किञ्च मनुष्यान् विशः प्रजाः चोष्कूयते नित्यं परिवर्तयति ।

परा पूर्वेषां सख्या वृणक्ति वितर्तुराणो अपरेभिरेति ।अनानुभूतीरवधून्वानः पूर्वीरिन्द्रः शरदस्तर्तरीति ।

परा पूर्वेषाम् । अतीतमन्त्रे पूर्वेषां पूर्वनिर्दिष्टानामुग्राणां सख्या सख्यानि परावृणक्ति परित्यजति । अपरेभिः अपरैः साधुभिः सह सख्यानि वितर्तुराणो ऽतिशयेन त्वरमाण एत्य अनानुभूतीः सम्यगनुभवरहितान् अवधून्वानः अवमे संसारे वर्तयन् इन्द्रः पूर्वीः शरदः अतीतान्संवत्सरांस्तीर्णो वर्तमानांश्च तर्तरीति । आगामिनश्च तरिष्यतीति ।

अत्र मन्त्रद्वये असुराणामनादितो भगवद्भजनाभावो नित्यनरकावाप्तिश्च श्रूयते । देवानां सदा भगवद्भजनं मोक्षावाप्तिश्च । मनुष्याणां सर्वदा संसार इति ।

अनु०-दिवे दिवे सदृशीरन्यमर्धं कृष्णा असेधदपसद्मनो जाः ।अहन् दासावृषभो वस्नयन्तोदव्रजे वर्चिनं शम्बरं च ।।५५५

दिवे दिवे वर्षणाद् वृषभः परमेश्वरो दिवे दिवे सर्वदा सदृशीः चेतनत्वमात्रेण कृष्णाः तमोमयीः जाः प्रजाः कास्ता देवेभ्यः अन्यमर्धं स्वीयात्सद्मनोपासेधत् । निवर्तयति । किञ्च दासौ दस्यू वस्नयन्तः जगच्छायदन्तौ वर्चिनं शम्बरं चोदव्रजे जलराशौ समुद्रतीरे अहन् हिंसितवानिति । अत्र दैत्यानां कदाऽपि न मोक्ष इति प्रतीयते ।

अनु०-तं भूतिरिति देवा उपासाञ्चक्रिरे ते बभूवुस्तस्माद्धाऽप्येतर्हि सुप्तो भूर्भूरित्येव प्रश्वसित्यभूतिरित्यसुरास्ते ह पराबभूवुः ।।५५५ तद्यथा पेशस्कारी पेशसो मात्रामुपादायान्यन्नवतरं कल्याणतरं रूपं तनुते ।।५५५ एवमेवायमात्मेदं शरीरं निहत्याविद्यां गमयित्वा अन्यन्नवतरं कल्याणतरं रूपं कुरुते ।।५५५ पित्र्यं वा गान्धर्वं वा दैवं प्राजापत्यं वा ब्राह्मं वाऽन्येषां भूतानाम् ।।५५५

तं भूतिरिति । तं परमेश्वरम् । भूतिः ऐश्वर्यरूपः । बभूवुः मुक्ता इति शेषः । एतर्हीदानीं सुप्तः सुप्तस्थो वायुः । पराबभूवुः नित्यनिरयं प्राप्ताः । अत्र देवासुराणां सम्यग्विपरीतोपासनाभ्यां मोक्षतमसोः प्राप्तिः श्रूयते । तेन देवत्वमसुरत्वं च सहजमिति ज्ञायते । तद्यथा तद्वक्ष्यमाणं निदर्शनं यथा । पेशस्कारी सुवर्णकारः पेशसः सुवर्णस्य मात्रां अंशम् । अन्यदिव नवतरं प्रागननुभवात् । कल्याणतरं मलापकर्षात् । रूपं रुचकादिकम् । आत्मा परमात्मा । अन्येषां भूतानां मनुष्योत्तमानाम् । अत्र सुवर्णस्यैव यथा रुचिकादिभावः सुवर्णकारेण क्रियते न यस्य कस्यचिद्द्रव्यस्य तथा मुक्तियोग्यानामेवेश्वरेण मुक्तत्वं क्रियते नान्येषामिति प्रतीयते ।

७५सु०- अधुना अत्रैव स्मृतीः पठति प्रयान्तीति

अनु०-प्रयान्ति परमां सिदि्धमैहिकामुष्मिकं द्रुतम् ।या न प्राप्याऽसुरैः सर्वैरक्षय्या क्लेशवर्जिता ।न तां गतिं प्रपद्यन्ते विना भागवतान्नरान् ।।५५५

पुरा सत्ये युग इति प्रकृतानां देवतास्वभावानां प्रयान्ती त्यनेन मोक्षादिफलप्राप्तिमुक्तवा या न प्राप्ये त्यसुराणां न तां गति मिति मनुष्याणां च कदाचित् तत्प्राप्तिर्नास्तीत्युच्यते ।

अनु०-अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम् ।परं भावमजानन्तो मम भूतमहेश्वरम् ।मोघाशा मोघकर्माणो मोघज्ञाना विचेतसः ।राक्षसीमासुरीं चैव प्रकृतिं मोहिनीं श्रिताः ।।५५५

अवजानन्ती त्यनेन भगवदवज्ञादिलक्षणराक्षसादिस्वभाववतां कदाऽपि पुरुषार्थावाप्तिर्नास्तीति कथ्यते । प्रकृतिः स्वभावः ।

अनु०-महात्मानस्तु मां पार्थ दैवीं प्रकृतिमाश्रिताः ।भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम् ।।५५५

महात्मान इत्यत्र भगवद्भजनादिलक्षणदेवत्वं स्वभाव इति प्रतीयते ।

अभयं सत्त्वसंशुदि्धर्ज्ञानयोगव्यवस्थितिः । दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम् ।। अहिंसा सत्यमक्रोधस्त्यागश्शान्तिरपैशुनम् । दया भूतेष्वलोलुप्त्वं मार्दवं ह्रीरचापलम् ।। तेजः क्षमा धृतिः शौचमद्रोहो नातिमानिता । भवन्ति सम्पदं दैवीमभिजातस्य भारत ।। दम्भो दर्पोऽभिमानश्च क्रोधः पारुष्यमेव च । अज्ञानं चाभिजातस्य पार्थ सम्पदमासुरीम् ।।

अभयमि त्यनेन अभयादिलक्षणं देवत्वं दम्भादिलक्षणं चासुरत्वं स्वभाव एवेति ज्ञायते ।

अनु०-मामात्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयकाः ।तानहं द्विषतः क्रूरान् संसारेषु नराधमान् ।।५५५क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु । आसुरीं योनिमापन्ना मूढा जन्मनि जन्मनि ।मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम् ।।५५५

मामात्मे त्यनेन असुरस्वभावानां अन्धतमसावाप्तिपर्यवसानमभिधीयते ।

द्विविधो भूतसर्गोऽत्र दैव आसुर एव च । विष्णुभक्तिपरो दैवो विपरीतस्तथाऽऽसुरः ।। देवानां परमो धर्मः सदा यज्ञादिकाः क्रियाः। स्वाध्यायस्तत्त्ववेदित्वं विष्णुपूजा रतिः स्मृतिः ।। दैत्यानां बाहुशालित्वं मात्सर्यं युद्धसत्क्रिया । नीतिशास्त्रप्रवेदित्वं शिवपूजा रतिः स्मृतिः ।। वर्णाश्रमाचारवत्त्वं स्वाध्यायो भक्तिरच्युते । शिवे सूर्ये तथा देव्यां स्वभावो मानुषः स्मृतः ।। अनादिवैष्णवा एव देवतास्तु स्वभावतः । विपरीताः स्मृता दैत्याः सदैवानादिकालतः । मानुषा मिश्रमतयो विमिश्रगतयोऽपि च ।।५५५

द्विविध इति स्पष्टं देवासुरत्वयोः स्वभावत्वमाख्यायते । सर्गशब्दस्य स्वभाववाचित्वात् । द्विविध एवेति सम्बन्धः । सर्गाणां सुबहुत्वेऽपि शुभाशुभफलाधिकौ । देवासुराख्यौ द्वावेव गन्धर्वाद्यास्तदन्तरा इति वचनादवधारणोपपत्तिः ।

स्वभाव इत्येतद्देवानां दैत्यानामित्यत्रापि सम्बध्यते ।

परमो धर्म इति यज्ञादिकानां क्रियाणां विशेषणम् । भगवदर्पणादिना परमधर्मरूपयज्ञादिकाः क्रिया इति । रतिः स्मृतिश्च विष्णोः शिवस्य चेति शेषः । बाहुशालित्वमित्यस्थाने बाहुबलप्रयोगोऽभिप्रेयते ।

युद्धसत्क्रिया युद्धकौशलम् ।

वर्णाश्रमेति तदनुष्ठानमात्रपर्यवसायित्वमाचष्टे । अच्युतादौ साम्येन भक्तिरित्यर्थः ।

अनादीति स्पष्टम् ।

अनादित्वादेव स्वभावतः अनादिकालत इत्येतत् मानुषा इत्यनेन सम्बध्यते । मिश्रमतयः सम्यगसम्यग्ज्ञानाः । विमिश्रगतयः सुखदुःखात्मकसंसारफलाः । देवादीनामप्येवं फलं ज्ञातव्यम् ।

श्रुतिस्मृत्युदाहरणफलं दर्शयति इत्यादीति

अनु०- इत्यादिवाक्यसन्दर्भैर्ज्ञायतेऽनादियोग्यता ।५५५

सन्दर्भैरि त्यतिबहूनि वाक्यान्यत्रार्थेऽन्यत्रोदाहृतानि द्रष्टव्यानीति सूचयति ।

७६सु०- उक्तानामनुमानां व्याप्त्यवधारणाद्यर्थमागमानां चान्यार्थव्याख्याननिरासार्थमनुग्राहकं तर्कमाह यदीति

अनु०-यद्यनादिविशेषो न साम्प्रतं कथमेव सः ।५५५

विशेषः स्वरूपगतो योग्यतालक्षणोऽतिशयः । विशेषः परिदृश्यमानोऽतिशयः ।

एतदुक्तं भवति । यदि हिरण्यगर्भस्यानादिः सर्वोत्कृष्टो योग्यतालक्षणो विशेषो न स्यात् तदसाम्प्रतं दृश्यमानं सर्वोत्कृष्टत्वं न स्यात् । तस्यैतद्बीजत्वात् । कारणाभावे च कार्याभावस्य नियतत्वात् । अन्यथा सर्वेषामपि सर्वोत्कृष्टत्वापत्तेः । एवमन्यत्रापि वक्तव्यमिति ।

७७सु०- ननु ब्रह्मादीनां योग्यतालक्षणाऽनादिविशेषाभावेऽपि सादिनो विशिष्टादृष्टादेव सर्वोत्कृष्टत्वादिकं भविष्यति । तथा च स्मृतिः स्वधर्मनिष्ठः शतजन्मभिः पुमान्विरिञ्चतामेती त्यादिकेति चेत् । अत्र वक्तव्यम् । किं तद्विरिञ्चस्य सर्वोत्कर्षबीजं विशिष्टमदृष्टं ततः प्राक्तनतथाविधमदृष्टमनपेक्ष्यैव जायते । उतापेक्ष्येति । आद्यं दूषयति अदृष्टादेव चेति

अनु०-अदृष्टादेव चादृष्टं स्वीकृतं सर्ववादिभिः ।५५५

तानि तानि द्रव्यादीनि खल्वदृष्टोत्पत्तौ निमित्तानि श्रुतिस्मृतिभ्यामुपलभ्यन्ते । तत्सम्पत्तिश्चादृष्टनिमित्तैव । तस्मान्न केवलं फलं किन्नाम उत्तरोत्तरम् अदृष्टं च पूर्वपूर्व अदृष्टाद् भवतीति चार्वाकव्यतिरिक्त सर्ववादिभिः स्वीकृतम् । अतः सर्वोत्कर्षहेतोर्विशिष्टादृष्टस्य तथाविधप्राक्तनादृष्टानपेक्षोत्पत्तिकत्वाभ्युपगमे अपसिद्धान्तः स्यात् । भवतु अन्येषां वादिनामित्थं सिद्धान्तो मम तु सर्वोत्कर्षादिफलोत्पत्तावेव विशिष्टादृष्टापेक्षा न तु तदुत्पत्तावपीति । यद्वा यद्विरिञ्चस्य सर्वोत्कर्षनिमित्तं विशिष्टमदृष्टं तस्य तथाविधादृष्टकार्यत्वेऽपि तस्य नादृष्टकार्यत्वमिति ।

७८सु०- सर्वस्यापि प्रवाहस्य तथात्वे हि भवतामिष्टसिदि्धरिति वदन्तं प्रत्यतिप्रसङ्गमाह आकस्मिक इति

अनु०-आकस्मिको विशेषश्चेददृष्टे क्वचिदिष्यते ।सर्वत्राकस्मिकत्वं स्यान्नादृष्टापेक्षता भवेत् ।।५५५

क्वचिद्विरिञ्चोत्कर्षहेतौ तद्धेतौ वा अदृष्ट े विशेषोऽतिशयो यद्याकस्मिकोऽदृष्टनिरपेक्ष एव इष्यते, यदि किमपि विशिष्टमदृष्टं तथाविधादृष्टनिरपेक्षमेवोत्पद्यते इत्यङ्गीक्रियत इति यावत् । तर्हि सर्वत्र फलादावप्याकस्मिकत्वमङ्गीकार्यं स्यादविशेषात् । आपाद्यं विवृणोति नेति

सर्वत्रेत्यनुवर्तते । यद्येवं न विव्रीयेत तर्हि परेणादृष्टस्य निष्कारणताया अनङ्गीकृतत्वादसङ्गतोऽयं प्रसङ्गः स्यात् । एवमेवापादकमपि व्याख्येयमिति भावः ।

अस्तु विरिञ्चोत्कर्षस्याप्यदृष्टानपेक्षतेति चेन्न । प्राग्भवीयस्य दृष्टकारणकलापस्य नष्टत्वेन निष्कारणतापातात् । किञ्च विशिष्टो दृष्टकारणकलापोऽपि तस्य कुत इति वाच्यम् । निर्निमित्तश्चेदतिप्रसङ्गः । स्वभावनिमित्तश्चेत्सिद्धं नः समीहितम् । एतेन दृष्टव्यापारपरितुष्टादीश्वराद्विरिञ्चस्य सर्वोत्कर्षसम्पत्तिरित्यपि निरस्तम् । अनादियोग्यताऽपरिहारादिति ।

७९सु०- अस्तु तर्हि द्वितीयः पक्ष इति तत्राह अदृष्टाच्चेदिति

अनु०-अदृष्टाच्चेद्विशेषोऽयमनादित्वं कुतो न तत् ।५५५

भवतीति शेषः । विशिष्यत इति विशेषः विशिष्टमदृष्टमित्यर्थः । अयं इति विरिञ्चस्य सर्वोत्कर्षहेतुः । अनादित्वं तथाविधादृष्टपरम्परायाः । अनादियोग्यतावत्त्वमिति च । तत् तर्हि । इदमुक्तं भवति । यथा विरिञ्चस्य सर्वोत्कर्षे कारणं विशिष्टमदृष्टं तथा(विधादृष्टपूर्वकं)विधपूर्वादृष्टहेतुकम् । तथा तदपि तदपीति स्वीकार्यम् । समानन्यायत्वात् । तथा च अनादिविशिष्टादृष्टप्रवाहाश्रयत्वं तस्यैव कुत इत्यनुयोगस्य नान्यदुत्तरमनादेर्विशिष्टस्वभावात् । तत्तत्फलप्राप्त्युपाययोः प्रयत्नादृष्टयोरागन्तुकयोर्बीजभूतोऽनागन्तुकस्वभावविशेष एव अनादियोग्यता उच्यते । यथोक्तम् । स्वभावाख्या योग्यता या हठाख्ये त्यादि । अतः सिद्धा ब्रह्मादिकलिपर्यन्तेषु जीवेष्वनादियोग्यतेति ।

८०सु०- भगवान्निर्दोष इति यत्प्रागुक्तं तत्समर्थनार्थमुत्तरो ग्रन्थः । ननु न स्थानतोऽपी त्यादिनैव समर्थितमेतत् । सत्यम् । युक्तयादिना प्राप्तं सदोषत्वं तत्रापाकृतम् । अत्र तु प्रत्यक्षप्राप्तमिति भेदात् । एतदपि तत्रैव कुतो न दूषितमिति चेत् । विश्वादिषु प्रत्यक्षस्याप्रवृत्तेः । प्रासङ्गिकं तु निराकरणं तत्र वा अत्र वा न कश्चिद्विशेषः । प्रागुक्तार्थप्रपञ्चश्च अत्र अनुभाष्यकृता क्रियते । मुक्ततारतम्यादेः प्रपञ्चनात् । अतोऽत्रैव निर्दोषताप्रपञ्चनं युक्तम् । किञ्चात्र ज्ञानस्वरूपनिरूपणं भविष्यति तत्प्रसङ्गश्च ज्ञानपादे समुचितः ।

अपि च न भगवत्साक्षात्कारमात्रेण अशेषपुरुषार्थप्राप्तिः किन्तु निर्दोषाद्भगवद्दर्शनादित्युक्तम् । तच्चानेन निर्दोषभगवद्दर्शनमुपदर्शितं भवति । तर्हि तत्रैवायं ग्रन्थसन्दर्भः कुतो न निवेशित इति चेत् । देवदानवमानवस्वभावप्रपञ्चनस्यात्रोपयुक्तत्वेन तदानन्तर्योपपत्तेः । तथा च वक्ष्यामः ।

८१सु०- इदमत्र शङ्क्यते । रामकृष्णादयो भगवदवतारा भगवताऽत्यन्ताभिन्ना इति तावत्समर्थितम् । तेषां च परस्परं भेदस्तत्कालवर्तिनां पुरुषाणां प्रत्यक्षेण दृश्यते । न च ते देहवन्त इति चोक्तम् । ततो देहगत एव भेद इत्यनवकाशम् । ततश्च सर्वेषां स्वातन्त्र्यानुपपत्तेः । केषाञ्चित्पारतन्त्र्यम् । एवमन्येऽपि भेदानुषङ्गिणो दोषा द्रष्टव्याः । समानन्यायत्वात् । वेधादिदोषाश्च प्रत्यक्षेणेक्ष्यन्त इति न भगवतो निर्दोषत्वमिति । तत्र तावद्भेदस्य प्रत्यक्षसिद्धतां निराकर्तुमागमवाक्यं पठति न चेति

अनु०-न चान्यभेदवद्विष्णौ भेदस्तद्दर्शिनामपि ।दृश्यते ५५५

चः अवधारणे । अन्यभेदवत् इति व्यतिरेकदृष्टान्तः । अन्येषां घटादीनां यथाऽनेकत्वातिरिक्तोऽन्योन्याभावलक्षणो भेदो दृश्यते न तथेति । विष्णौ भेदो दृश्यत इत्येवोक्तेऽनेकत्वस्याप्यदर्शनं प्रतीयेत तदर्थमिदं वचनम् । यद्वा यथा विष्णावन्यप्रतियोगिको भेदो दृश्यते न तथा स्वप्रतियोगिक इति योजना । अन्यथा घटादिप्रतियोगिकोऽपि भेदो न दृश्यत इत्यपि प्रतीयेत । अथवाऽन्यप्रतियोगिकभेदवति विष्णावित्यैकपद्येन व्याख्येयम् । प्रयोजनं तूक्तमेव ।

विष्णौ रामकृष्णादिरूपे । अधुनातनैर्भेदो न दृश्यत इति परस्यापि सम्मतम् । अतः तद्दर्शिनामपि इत्युक्तम् । तृतीयार्थे षष्ठी । अवतारदर्शिभिरपीत्यर्थः । तद्दर्शिनां प्रत्यक्षेणापीति वा । स्वभावत एव जीवास्त्रिविधाः । देवदानवमानवभेदात् । तत्र दैवं प्रत्यक्षं तावदवताराणां परस्परं न भेदं गोचरयतीति भावः ।

८२सु०- न केवलमेतावत्किं तर्हीत्यत आह प्रत्यभिज्ञैवेति

अनु०- प्रत्यभिज्ञैव बहुरूपेषु दृश्यते ।५५५

उत्तमानां पुरुषाणां भगवतो बहुरूपेषु तदेवेदमित्यभेदविषया प्रत्यभिज्ञैव पुराणादौ दृश्यते । यथा जाम्बवतः स राम एवायं कृष्ण इति प्रत्यभिज्ञा । तथा च कुतो भेदज्ञानस्यावकाश इति भावः ।

ननु बहुत्वं भेदेन विनाऽनुपपद्यमानं तमाक्षिपति । तथा च बहुरूपेषु प्रत्यभिज्ञा न सम्भवत्येव । सम्भवन्ती वा भ्रान्तिः स्यादित्यत आह बहुत्वं चेति

अनु०-बहुत्वं च विशेषेण ५५५

भगवद्रूपाणामिति शेषः । अन्यथोपपत्तिकुण्ठितार्थापत्तिः न भेदं प्रमापयतीत्यर्थः । अन्यथाऽप्युपपत्तिपक्षे भेदसन्देहः स्यात् सोऽप्यनिष्ट इत्यन्यथैवोपपत्तिं सूचयति न भेदेनेति

अनु०-न भेदेन कथञ्चन ।५५५

उपपद्यत इति उभयत्र शेषः । कुतः । भगवद्रूपाणां भेदे निरवकाशप्रमाणाभावात् तद्विरोधाच्च । तदिदमाह कथञ्चनेति

८३सु०- एवमुत्तमानां पुंसां भगवदेकरूपदर्शनसमये रूपान्तरप्रतीतावसत्यां ततो भेदज्ञानमसम्भावितम् । प्रतियोगिज्ञानाभावे भेदज्ञानाभावस्य नियतत्वात् । सत्यामपि तथा विरोधिन्याः प्रत्यभिज्ञाया भावादित्युक्तम् । तथाऽपि मध्यमादिजनानां प्रत्यक्षं भगवद्रूपभेदे प्रमाणं भविष्यति । एकरूपदर्शनसमये रूपान्तरप्रतीत्यभावे भेददर्शनानुपपत्तावपि तद्भावे सम्भवत्येव । न च तेषामपि प्रत्यभिज्ञा भवदि्भरभ्युपेतुं शक्यते । उत्तमत्वप्रसङ्गात् इत्यतो मध्यमानपेक्ष्य तावदाह प्रत्यभिज्ञा चेति

अनु०-प्रत्यभिज्ञा च येषां न तेऽपि तन्मुष्टदृष्टयः ।५५५

स्त्वर्थः । येषां तु मध्यमानां जनानां प्रत्यभिज्ञा भगवद्रूपेषु नास्ति तेऽपि तत्र भेदं नैव पश्यन्तीति योजना । प्रत्यभिज्ञाभावे कारणं तेन भगवता मुष्टापहता दृष्टिरेषामिति । तेन बहुत्वेनेति वा । भगवदिच्छया तेषां योग्यतया चोपोद्बलितं बहुत्वमुपलभ्यमानं प्रतीयमाने(ऽपि) वस्तुनि विद्यमानस्याप्यभेदस्य ज्ञानं प्रतिबध्नाति । अत्र तन्मुष्टदृष्टयस्तेऽपीत्यनुवादात् तन्मुष्टदृष्टित्वात् प्रत्यभिज्ञैषां नास्तीति लभ्यते ।

८४सु०- भगवद्रूपे भेदं नैव पश्यन्तीत्युक्ते घटादिभ्योऽपि भेदं न पश्यन्तीति मन्दस्य प्रतीतिः स्यात् तां निवारयितुमाह भेदमिति ।

अनु०-भेदं नैव प्रपश्यन्ति भेदमन्येभ्य एव च ।पश्यन्त्येवं हरिस्तेषां सन्दर्शयति नान्यथा ।।५५५

अन्येभ्यो भेदं पश्यन्त्येव चेति योजना ।

ननु प्रतीयमानं वस्तुद्वयं भेदेन वा प्रतीयतेऽभेदेन वा । भेदाभेदोदासीनतया तु प्रतीतिः कथमित्यत आह एवमिति ।

अनु०-एवं बृहत्संहितायां वचनं

तेषां योग्यतयेति शेषः । अन्यथा गतिबुद्धीत्यादिना कर्मसंज्ञायां द्वितीया स्यात् । विभक्तिव्यत्ययो वा छान्दसः । अन्यथा भेदेनाभेदेन च दर्शयति ।

यथा खल्वख्यातवादिनां सहकारिसामर्थ्याद्भेदाभेदौदासीन्येन वस्तुप्रतीतिः । यथा वाऽन्येषां शुक्तिकाशकलदर्शनानन्तरं व्यासक्तौ । तथा परमेश्वरशक्तयाऽत्रापि तथा प्रतीतौ को विरोधः । अधमजीवप्रत्यक्षस्य त्वन्या गतिर्भविष्यति ।

एवमीश्वररूपभेदे प्रत्यक्षं निराकुर्वता अनुमानमपि निराकृतम् । बहुत्वस्य अन्यथासिद्धेरुक्तत्वात् । तन्न्यायेन चाकारविशेषादीनामन्यथासिद्धत्वादिति ।

वचनम् अस्तीति शेषः ।

८५सु०- मा भूद्भगवद्रूपभेदः प्रत्यक्षानुमानसिद्धः । आगमसिद्धस्तु भविष्यति । पुराणेषु तत्र तत्र अन्यादिशब्दश्रवणादिति चेन्न । नेह नानाऽस्ति किञ्चने त्यादिवेदवाक्यविरोधात् । पुराणमेव वेदस्य किन्न बाधकं भवतीत्यत आह नेति

अनु०-न पुराणगम् ।लोकदर्शनवाद्येव वेदरोधाय शक्नुयात् ।।५५५

वचनमिति वर्तते । पुराणवचनं खलु लोकानां यद्भगवद्रूपेषु भेददर्शनं तदनुवादपरमेव । न वस्तुनिष्ठम् । उपक्रमादिना तथाऽवगमात् । वेदस्तु वस्तुतथात्वे तात्पर्यवान् । लिङ्गैः तथा अध्यवसायात् । अतो न तत् तद्बाधनाय शक्नोति ।

नन्वेतद्व्याहतम् । यत्प्राग्भगवद्रूपभेदविषयं प्रत्यक्षं नास्तीत्युक्तम् । इदानीं तु तदस्तीति । तस्यैवाभावे पुराणवचनस्य तदनुवादित्वानुपपत्तेः ।

मैवम् । बहुत्वाद्यनुमानाभासजनितभेददर्शनानुवादित्वोपपत्तेः ।

किञ्चोत्तममध्यमानां भेदविषयं प्रत्यक्षं नास्तीत्यभिहितम् । अधमानां तु तदस्तीत्यधुना अङ्गीक्रियते । तर्हि तदेव भगवद्रूपभेदे प्रमाणं भविष्यतीत्यपि न वाच्यम् । उत्तमानामभेदविषयेण प्रत्यक्षेण बाधितत्वात् । न च तदेव नास्ति । प्रत्यभिज्ञैव बहुरूपेषु दृश्यत इत्यागमोक्तत्वात् । तथा च भीष्मवाक्यम् । तमिममहमजं शरीरभाजां हृदि हृदि विष्ठितमात्मकल्पितानाम् । प्रतिदृशमिव नैकधार्कमेकं समधिगतोऽस्मि विधूतभेदमोह इति ।

८६सु०- अथ भेददर्शनमेवाभेददर्शनस्य बाधकं कुतो न भवतीत्यत आह अपरीक्षितेति

अनु०-अपरीक्षितदृष्टिश्च परीक्षापूर्वदर्शनम् ।निषेद्धुं शक्नुयात्क्वापि ५५५

अपरीक्षिता परीक्षया प्रमाणत्वेनानिश्चिता । नेत्यस्यानुकर्षणार्थः शब्दः । परीक्षापूर्वः प्रामाण्यनिश्चयो यस्य दर्शनस्य तत् परीक्षापूर्वदर्शनम् । परीक्षापूर्वं प्रामाण्यनिश्चयो यस्य प्रत्यक्षस्येति वा । क्वापीत्यनेन नियममाह । तदनेन यत्परीक्षया न निश्चितप्रामाण्यं ज्ञानं न तत् निश्चितप्रामाण्यं ज्ञानान्तरं बाधत इति व्याप्तिरुक्ता । परीक्षाग्रहणं प्रामाण्यनिश्चयोपलक्षणमेव, न तु नियमार्थमित्युत्तरत्र स्फुटीभविष्यति ।

८७सु०- अत्र दृष्टान्तमाह देवदत्तेति

अनु०- देवदत्तादिदृष्टिवत् ।५५५

यथा यज्ञदत्तादावनिश्चितप्रामाण्या देवदत्तादिदृष्टिः न निश्चितप्रामाण्यं यज्ञदत्तादिदृष्टिं बाधते तथेत्यर्थः । ततः किं यद्येवं व्याप्तिरिति चेत् । भेददर्शनमनिश्चितप्रामाण्यमभेददर्शनं तु निश्चितप्रामाण्यम् । अतो न तत् तस्य बाधकं किन्तु वैपरीत्यमेवेति वदामः ।

कुतो भेददर्शनमनिश्चितप्रामाण्यमित्यत आह न चेति

अनु०-न च निश्चितभेदस्य दर्शनेऽस्ति पुराणगम् ।वाक्यं क्वचिदि्ध ५५५

चः अवधारणे । क्वचित् प्रदेशे । हि शब्दो हेतौ । परमेश्वररूपभेदविषयं प्रत्यक्षं तावदस्माकं पुराणवाक्यादेव सिद्धम् । पुराणवाक्यं च केचिद्भेदं पश्यन्तीति वा प्रतिपादयतु । अनुवादकतया लिङ्गत्वेन वा । अतस्तत्प्रामाण्यनिश्चयस्तत एवान्वेष्टव्यः । न च भेददर्शनस्य प्रामाण्यं निश्चाययत्पुराणवाक्यमस्ति । अतः प्रमाणाभावान्न भेददर्शनस्य प्रामाण्यनिश्चय इति भावः ।

प्रामाण्यनिश्चयो द्वाभ्यां प्रकाराभ्यां भवति । अर्थतथात्वनिश्चयेन वा ज्ञानपरीक्षया

वा । आद्याभिप्रायेणोक्तं सत्यतया निश्चितभेदस्येति । द्वितीयाभिप्रायेण तु भेदस्य दर्शन इति समासः । षष्ठ्या आक्रोश इत्यलुक् । निश्चितं परीक्षितं च तद्भेदस्य दर्शनं चेति तथोक्तम् । तत्र स्वाभिप्रायेणाक्रोशः पराभिप्रायेण निश्चितत्वमित्यविरोधः ।

८८सु०- यदि पुराणवाक्या(देव)न्निश्चितप्रामाण्यं भेददर्शनं न प्रतीयेत तर्हि कदृशं तत्प्रतीयत इत्यत आह सम्मुग्धमिति ।

अनु०- सम्मुग्धं दर्शनं तत्र गम्यते ।५५५

प्रमाणत्वाप्रमाणत्वाभ्यां सन्दिग्धम् । दर्शनं भेदस्य । तत्र पुराणवाक्ये ।

एतदुक्तं भवति । पुराणवाक्यं भेददर्शनमात्रं गमयति । न तु तस्य प्रामाण्यमप्रामाण्यं

वा । ततः प्रागभेददर्शनावगमात् तत्र प्रामाण्याप्रामाण्यसन्देह एव युक्तः । अवगते त्वभेददर्शने तस्याप्रामाण्यमेव निश्चीयते । पुराणवाक्यादेव तत्प्रामाण्यस्य निश्चितत्वात् । समधिगतोऽस्मीति संशब्दश्रवणात् । हृदि हृदि नैकधा स्थितमपीत्यनुमानानामाभासत्वस्योक्तत्वात् । विधूतभेदमोह इति भेदज्ञानस्य मोहत्वाभिधानाच्चेति । एवं भगवद्रूपेषु भेदाभावः सिद्धः । तथा वेधादिदोषाभावश्च । प्रमाणाभावात् ।

८९सु०- नन्वस्ति तद्दर्शिनां प्रत्यक्षमत्र प्रमाणम् । मैवम् । महतां प्रत्यक्षेण वेधाद्यभावग्राहिणा बाधितत्वात् । इदमेव तस्य बाधकं किन्न स्यादित्यत आह अपरीक्षितमेवेति

अनु०-अपरीक्षितमेवात्र वेधादिकमधीशितुः ।परीक्षादर्शने नैव दृश्यते केनचित्क्वचित् ।।५५५

अत्र वेधादिदोषतदभावयोर्मध्ये । अधीशितुरत्रावतारेष्विति वा । दृश्यत इति सम्बन्धः । यद्वा वेधादिकमिति तद्दर्शनमुपलक्ष्यते । परीक्षया युक्तं दर्शनं परीक्षादर्शनम् । यद्वा परीक्ष्यत इति परीक्षा । गुरोश्च हल इत्यकारप्रत्ययः । परीक्षा च तद्दर्शनं च तस्मिन् । दृश्यते वेधादिकं क्वचित् । दोषदर्शनपरीक्षितं निर्दोषत्वदर्शनं तु परीक्षितमिति भावः ।

९०सु०- ननु दोषाभावविषयं महतां प्रत्यक्षं तावत् कुतः सिद्धमित्यत आह निर्दोषमेवेति

अनु०-निर्दोषमेव तं ब्रह्मा ददर्शाशेषरूपिणम् ।निर्दोषमेव रुद्रोऽद्राङ्निर्दोषं तं पुरन्दरः ।।५५५ निर्दोषाण्यस्य रूपाणि दृष्टान्येवं सुरोत्तमैः ।अन्ये सदोषाः सर्वेऽपि निर्दोषो हरिरेकलः ।।५५५ इति बर्कश्रुतेश्चैव सदोषं नास्य दर्शनम् ।५५५

अद्राक् अद्राक्षीत् । नित्यमागमशासनमिति वचनात् । पुरन्दरोऽ द्राक्षीत् । अन्यैरपि सुरोत्तमैः । सदोषा दृष्टाः । तस्मात् निर्दोषो हरिरेक एव । शब्दः श्रुत्यन्तरसमुच्चयार्थः । अस्य परमेश्वरस्य विषये महतां दर्शनं सदोषं दोषग्राहि नैव, किन्तु निर्दोषमेव गृह्णातीति ।

९१सु०- दोषदर्शनम् अपरीक्षितं तदभावदर्शनं तु परीक्षितम्, एतत् कुत इत्यत आह अविद्ध इति

अनु०-अविद्धो विद्धवद्विष्णुरजातो जातवन्मृषा ।अबद्धो बद्धवच्चैव दर्शयत्यमितद्युतिः ।इति पैङ्गिश्रुतिश्चैव प्राह निर्दोषतां हरेः ।।५५५

अविद्धमिव विद्धवत् । छान्दसो द्वितीयान्ताद्वतिः । एव शब्दस्याविद्ध इत्यादिना सम्बन्धः । दर्शयति आत्मानम् । पूर्वश्रुत्याऽप्ययमर्थोऽर्थात्सिध्यतीति पैङ्गिश्रुतिश्चे त्युक्तम् । निर्दोषतामिति फलोक्त्या विवक्षितमर्थम् उपलक्षयति । अत्रैव स्पष्टां श्रुतिम् उदाहरति अपरीक्षितेति

अनु०-अपरीक्षितदृष्ट्यैव सदोषो दृश्यते हरिः ।परीक्षादर्शने नैव दोषो दृश्यो हरेः क्वचित् ।इति पैङ्गिश्रुतिश्चाह५५५

आह दोषदर्शनस्यापरीक्षितत्वं निर्दोषतादर्शनस्य परीक्षितत्वं च । ततः किमित्यत आह प्रमाणं हीति

अनु०-प्रमाणं हि परीक्षितम् ।।५५५

यत् परीक्षितं परीक्षया प्रमाणत्वेनावधृतं तदेव प्रमाणम् । अपरीक्षितं त्वापाततः सन्दिग्धम् । निश्चितविरोध्युपनिपाते त्वप्रमाणमेव । अतः परीक्षितेन निर्दोषतादर्शनेनापरीक्षितं दोषदर्शनमेव बाध्यते । न तु विपर्ययः । प्रामाण्यनिश्चये परीक्षोपयोगः प्रमाणसिद्ध इति हि शब्दः । तथा च वक्ष्यते ।

९२सु०- अत्र केचिदाहुः । स्वत एव ज्ञानानां प्रामाण्यं (गृह्यते) न तु परीक्षाधीनम् । सकलमपि ज्ञानं स्वप्रकाशं यथार्थं च । अतः स्वेनैव स्वयं स्वप्रामाण्यं च सिद्ध्यति का तत्र परीक्षापेक्षेति । अन्ये तु ब्रुवते । ज्ञानं तत्प्रामाण्यं चानुमानेनैव गृह्यत इति । अपरे तु वदन्ति । ज्ञानं तत्प्रामाण्यं च साक्षिणैव ज्ञायत इति । यदि च स्वतःप्रामाण्यग्रहो न स्यात् तर्हि न स्यादेव । तस्य परीक्षाधीनत्वेऽनवस्थाप्रसङ्गात् । अनुमानविशेषः खलु परीक्षा नाम । सा च स्वयं प्रमाणतया निश्चिता अन्येषां ज्ञानाना• प्रामाण्यावधारणाय प्रभवति नान्यथा । तत्प्रामाण्यावधारणं च परीक्षान्तरेणेति कथं नानवस्था स्यादिति । तत्र प्रामाण्यग्रहस्य परीक्षाधीनत्वेऽनवस्थाप्रसङ्गं तावत्परिहरति नेति

अनु०-न परीक्षाऽनवस्था स्यात् ५५५

प्रामाण्यग्रहणस्य परीक्षाधीनत्वाङ्गीकारेऽपीति शेषः । तत्र हेतुमाह साक्षीति

अनु०- साक्षिसिद्धे त्वसंशयात् ।५५५

द्विविधं खलु ज्ञानमन्तःकरणपरिणामरूपं साक्षिरूपं चेति । । तत्राद्याद्विशेष्टुं तुशब्दः ।

एतदुक्तं भवति । स्यादियमनवस्था यदि सर्वत्र परीक्षाऽपेक्षा स्यात् । न चैवम् । सन्दिग्धे खल्वर्थे परीक्षाऽपेक्ष्यते न त्वसन्दिग्धे । संशयश्च मनोवृत्तिविषये पानीयादौ भवति न पुनः साक्षिसिद्धे सुखादौ । अतस्तावदेव परीक्षा यावत्साक्षिगृहीतेषु सुखादिष्ववतार इति कुतोऽनवस्थेति । प्रपञ्चितश्चायमर्थोऽस्माभिः प्रकृत्यधिकरणे ।

९३सु०- मनोवृत्तिविषय एव संशयो न साक्षिसिद्ध इत्यत्र किं कारणमित्यत आह मानस इति

अनु०-मानसे दर्शने दोषाः स्युर्न वै साक्षिदर्शने ।५५५

मनःपरिणतिरूपे दोषाः कारणतया सम्भाविताः स्युः । वैशब्दस्तुशब्दार्थे । अयमर्थः । द्विविधो हि संशयो भवति । एकस्तावदादित एव । यथा स्थाणुर्वाऽयं पुरुषो वेति । अपरस्तु निश्चयपृष्ठभावी । यथा स्थाणुतया(वदयं) प्रतीयते स्थाणुर्भवति न वेति । तत्राद्यो विशेषादर्शनादिदोषमूलः । द्वितीयोऽपि प्रथमज्ञानस्य दोषजन्यत्वशङ्कामूलः । दोषाश्च मानस एव दर्शने सम्भवन्ति । अतस्तत्संशयात्मकं वा जायते निश्चयतया जातस्य विषये वा आहार्यः संशयो भवति । न तु साक्षि(सिद्धे)दर्शने दोषसम्भवः । अतो न तत्संशयात्मकं नापि (साक्षिसिद्धे) तत्सिद्धेऽर्थे संशय इति ।

९४सु०- मानसे दर्शने दोषाः सम्भवन्तीति स्फुटम् । साक्षिदर्शने न सम्भवन्तीत्येतत्कुत इत्यत आह सुदृढ इति

अनु०-सुदृढो निर्णयो यत्र ज्ञेयं तत्साक्षिदर्शनम् ।५५५

सुदृढः कदाऽपि बाधरहितः । निर्णयः अवधारणात्मकः प्रत्ययः । यत्र इति निपातो य इत्यर्थे ।

इदमुक्तं भवति । दोषास्तावज्ज्ञानस्य डोलायमानतादर्शनेन बलवद्बाधकोपनिपातेन वा कल्प्याः । यथोक्तम् । बलवत्प्रमाणतश्चे(श्चैव ज्ञेया दोषा न चान्यते) ति । साक्षिदर्शनं च निर्णयात्मकमेव भवति न च बाध्यत इत्युपपादितं पृथगधिकरणे । अतः प्रमाणाभावान्न तत्र दोषः सम्भवति ।

९५सु०- साक्षिसिद्धेऽर्थे संशयो नास्तीत्युक्तं तदनुभवारूढं कर्तुं साक्षिसिद्धमर्थं तावदाह इच्छेति ।

अनु०-इच्छा ज्ञानं सुखं दुःखं भयाभयकृपादयः ।साक्षिसिद्धाः ५५५

आदि पदेन प्रयत्नद्वेषावेतदभावाश्च गृह्यन्ते । ततः किमित्यत आह नेति

अनु०-न कश्चिदि्ध तत्र संशयवान्क्वचित् ।५५५

तत्र क्वचित् इति सम्बन्धः । न जातु मम सुखमस्ति न वेति संशयो नापि प्रतीयमानमिदं सुखं सदसद्वेति संशय इति हि शब्देनाह ।

९६सु०- साक्षिदर्शनमबाधितमेवेति न युज्यते शुक्तिरजतादौ बाधदर्शनात् । न हि प्रतीतिसमयमात्रवर्तिनि तत्रान्यज्ञानं सम्भवतीत्यत आह यदिति

अनु०-यत्क्वचिद्व्यभिचारि स्याद्दर्शनं मानसं हि तत् ।५५५

यद्दर्शनं क्वचित् शुक्तिरजतादौ विषये व्यभिचारि बाधितं स्यात् तच्चक्षुरादिकरणकं मनःपरिणतिरूपमेव न साक्षिरूपम् । कुत एतत् । मानसदर्शनस्य बाध्यत्वाङ्गीकारेऽनिष्टाभावात् । साक्षिणस्तु तथात्वे सर्वव्यवहारविलोपप्रसङ्गस्योक्तत्वात् । तदिदमुक्तं हि शब्देन । सम्भवति चास्य मानसत्वमन्यथाख्यातिसमर्थनादिति ।

९७सु०- मानसस्य दर्शनस्य दोषबाधसम्भवोऽभिहितः । कदृशस्य तर्हि प्रामाण्यमित्यत आह मन इति

अनु०-मनश्चक्षुर्दर्शनादेरपि यत्रैव साक्षिणा । प्रामाण्यं सुगृहीतं स्यात्तत्परीक्षितदर्शनम् ।।५५५

मनश्चक्षु श्शब्दौ श्रोत्रादेरुपलक्षकौ । दर्शनं साक्षात्कारः । आदि पदेन लैङ्गिकशब्दज्ञानसङ्ग्रहः । इन्द्रियलिङ्गशब्दकरणकस्य मनोवृत्तेर्ज्ञानस्येत्यर्थः । निर्धारणे षष्ठी । सम्भावितदोषबाधस्यापीत्यपेरर्थः । यत्र ज्ञाने सुगृहीतं परीक्षया निश्चितं तत्परीक्षितदर्शनं प्रमाणमिति शेषः । प्रत्यक्षागमज्ञानप्रामाण्यग्रहण एव परीक्षोपयोगः, धर्मिज्ञानानुमानोपमानानुव्यवसायानां तु प्रामाण्यग्रहणं न परीक्षापेक्षमिति केचिन्मन्यन्ते । तन्निरासाय सर्वमानससङ्ग्रहार्थं मनश्चक्षुर्दर्शनादेर्मध्य इत्युक्तम् । अन्यथा यत्र ज्ञान इत्यादिकमेवावक्ष्यत् । तदेव प्रमाणमित्येतावता पूर्णे परीक्षितदर्शनमित्यनुवादेन सुगृहीतमित्येतद्विवृणोति ।

९८सु०- एवं मानसप्रत्यक्षादिज्ञानप्रामाण्यग्रहस्य परीक्षाधीनत्वेऽपि साक्षिप्रामाण्यग्रहस्य तदनपेक्षत्वान्न परीक्षाऽनवस्थेत्युक्तम् । तत्र किमनया द्विविधकल्पनया । साक्षिवत् प्रत्यक्षादिज्ञानस्यापि प्रामाण्यग्रहः परीक्षानपेक्ष एवोक्तविधया स्वतः किन्न स्यादित्याशङ्कां परिहरति नेति

अनु०-न ज्ञानदृष्टिमात्रेण प्रामाण्यं तस्य दृश्यते ।५५५

ज्ञानस्य दृष्टिः ज्ञानदृष्टिः । तस्य ज्ञानस्य ।

९९सु०- एतदुक्तं भवति । वृत्तिज्ञानानां स्वप्रकाशत्वमेव तावदसत् । प्रमाणाभावात् । ज्ञानव्यवहारस्य साक्षिवेद्यत्वेनैवोपपत्तेः । इदमहं जानामीत्यनुभवस्य साक्षिरूपत्वात् । विमतं ज्ञानं न स्वप्रकाशम् अनात्मत्वात् कार्यत्वात् अनित्यत्वात् मनोरूपत्वात् सुखादिवत् इत्यादिप्रमाणविरोधाच्च ।

भवतु वा ज्ञानं स्वप्रकाशं तथाऽपि स्वरूपमात्र एव न तु स्वधर्मे प्रामाण्येऽपि । तथा

हि । वेदवाक्यश्रवणे सति बाह्यस्य वाक्यार्थज्ञानमुत्पद्यते न वा । न द्वितीयः । सत्यां सामग्रयां कार्यानुदयानुपपत्तेः । अन्यथा मीमांसकस्यापि तदनुदयप्रसङ्गात् । आद्येऽपि तत्प्रकाशते न वा । नेति पक्षेऽपसिद्धान्तः । प्रथमे तत्प्रामाण्यं प्रकाशते न वा । नाद्यः । तन्निरा(सस्यानु)सानुपपत्तेः । ततो ज्ञानदृष्टिमात्रेण न ज्ञानप्रामाण्यं दृश्यत इति द्वितीय एवाङ्गीकार्यः । तथा च स्वप्रकाशज्ञानेनैव प्रामाण्यग्रह इति कथं स्यात् । अपौरुषेयत्वादियुक्तिभिः प्रबोधितो बाह्यः प्रतिपद्यते च तत्प्रामाण्यमिति कथं न परीक्षापेक्षत्वम् । अन्यथा वैदिकज्ञानप्रामाण्ये विप्रत्तिपत्तिरेव न स्यात् ज्ञानस्वरूपवत् ।

किञ्चैवंवादिनो मते शुक्तिरजतादिविभ्रमो न स्यात् । इदमनुभवस्य रजतस्मरणस्य च भेदाग्रहो हि विभ्रमः । तत्र प्रामाण्यवद्भेदस्यानुभवत्वस्मरणत्वयोश्च प्रकाशोऽवश्यम्भावीति कथं विभ्रमावकाशः । न हि प्रामाण्यस्य भेदादेश्च कश्चिद्विशेषोऽस्तीति ।

९९असु०- ज्ञानप्रामाण्ये सहैवानुमेये इत्यप्यसत् । ज्ञानस्या(प्य)नुमेयत्वे प्रमाणाभावात् । तद्व्यवहारस्यान्यथैवोपपत्तेः । आशुतरविनाशिनो ज्ञानस्य जानामीति वर्तमानतया प्रतिभा(सा)ऽनुपपत्तेश्च । अपरोक्षावभासविरोधाच्च । अनुमेयत्वेऽपि ज्ञानस्य न ज्ञानानुमितिमात्रेण प्रामाण्यं तस्य दृश्यते । तदि्ध ज्ञाततया व्यवहारेण कार्येण वाऽनुमातव्यम् । न च तावता प्रामाण्यमनुमातुं शक्यते । व्यभिचारात् । ततो ज्ञाततादिमात्रेण प्रतीते ज्ञाने बाधाभावादिना प्रामाण्यमनुमेयम् । अन्यथा बाह्यानामपि वैदिकज्ञानप्रामाण्यानुमानप्रसक्तेः । प्रसक्तमप्यपोद्यत इति चेत् । तर्ह्यपवादनिरासाय परीक्षापेक्षावश्यम्भाविनीत्यागतम् । इदमेव च अस्माभिः अभिधास्यते, सर्वथा परीक्षाऽनपेक्षेति तु न क्षम्यते ।

१००सु०- एतेन साक्षिवेद्यतापक्षोऽपि प्रतिक्षिप्तः । औपनिषदज्ञानदृष्टिमात्रेण बाह्यैः तत्प्रामाण्यस्यादर्शनात् ।

१सु०- चतुर्थपक्षस्त्वतिमन्दः । अनुमानादिज्ञानदृष्टिमात्रेण तत्प्रामाण्यस्य चार्वाकादिभिरदृष्टत्वात् । विभागे मानाभावाच्च । धर्मिज्ञानादिप्रामाण्ये विगानाभावादिति चे(त्)न्न । निरालम्बनादिमतदर्शनात् । उपपत्तिबाधितं तदिति चेत् । तर्हि स्वीकृताऽऽयुष्मतैव परीक्षापेक्षेत्यलं पल-लवेनेति ।

२सु०- एवं तर्हि प्रत्यक्षादिवत् साक्षिणोऽपि प्रामाण्यं परीक्षापेक्षग्रहणमेवाङ्गीक्रियताम् । द्विधा कल्पनस्यान्याय्यत्वादित्यत आह नियमेनेति

अनु०-नियमेन सुख्याद्येषु प्रामाण्यं साक्षिगोचरम् ।५५५

दृश्यत इति वर्तते । साक्षी गोचरो यस्य तत्तथोक्तम् । गोचरत्वं चाश्रयतया विवक्षितम् । सुखादिविषये यत्साक्षिगतं प्रामाण्यं तन्नियमेन दृश्यते । एतदुक्तं भवति । यदि वृत्तिज्ञानानामिव साक्षिज्ञानस्यापि प्रामाण्यं तद्दर्शनमात्रेण न दृश्यते तदाऽधिकमपि कारणं कल्पयामः । न च एवम् । सुखज्ञाने दृष्टे तत्प्रामाण्याज्ञानसंशयविपर्ययाणां कदाऽप्यदर्शनात् । कल्पकसद्भावे द्विधा कल्पनस्यादूषणत्वादिति ।

३सु०- किञ्च साक्षिप्रामाण्यस्यापि परीक्षापेक्षग्रहणत्वेऽनवस्था च स्यात् । ननु प्रामाण्यग्रहणमभिलषता नानवस्थातो भेत्तुं युक्तम् । परीक्षाऽनवस्थाभावेऽपि ग्राहकानवस्थाया दुष्परिहरत्वादित्यत आह स्वप्रामाण्यमिति ।

अनु०- स्वप्रामाण्यं सदा साक्षी पश्यत्येव सुनिश्चयात् ।५५५

साक्ष्येवेति सम्बन्धः । सदा सुनिश्चयादिति । परीक्षानपेक्षमेवेति यावत् । एतच्चानुभवान्यथाऽनुपपत्तिभ्यां कल्प्यते ।

४सु०- नन्वेवं सति वृत्तिज्ञानानां परतःप्रामाण्यमुक्तं स्यात् । ज्ञानस्वरूपस्य साक्षिवेद्यत्वात् । प्रामाण्यस्य परीक्षागम्यत्वात् । तथा च न विलक्षणत्वादिति यत्स्वतः प्रामाण्यमिष्टं तत्त्यक्तं स्यादित्यत आह ज्ञानस्येति

अनु०-ज्ञानस्य ग्राहकेणैव साक्षिणा मानतामितेः ।।५५५

ज्ञानस्य ग्राहकेण साक्षिणैव ज्ञानस्य मानताया मितेः कारणात् स्वतःप्रामाण्यमिष्यत एवेति सम्बन्धः । भवेत्स्वतःप्रामाण्यत्यागो यदि ज्ञानमेव साक्षिवेद्यं न प्रामाण्यमिति ब्रूमः ।

न चैवम् । ज्ञानवत् तत्प्रामाण्यस्यापि साक्षिवेद्यत्वाभ्युपगमादिति । किमर्थं तर्हि परीक्षावश्यम्भावोऽभ्युपगम्यत इत्यत आह दोषेति

अनु०-दोषाभावे प्रमाणत्वं ५५५

साक्षिणा निश्चितत्वमिति वक्ष्यमाणमिहापि योज्यम् । इति प्रामाण्यस्येति पदद्वयमध्याहार्यम् । ज्ञानं गृह्णन् साक्षी करणदोषाभावे अस्य प्रामाण्यमित्येव प्रामाण्यं निश्चिनोति । न तु प्रमाणमेवेदमिति ।। ततः किमित्यत आह दोषाभावस्येति ।

अनु०- दोषाभावस्य साक्षिणा ।निश्चितत्वं क्वचिच्चैव स्वतः प्रामाण्यमिष्यते ।।५५५

परीक्षयेति शेषः । चोऽवधारणे । क्वचिदेव प्रयोजनवशाज्जिज्ञासायां जातायां परीक्षालाभे चेत्यर्थः । दोषाभावनिश्चयार्था परीक्षा न तु प्रामाण्यग्रहणार्था । तत्पुनर्ज्ञानमिव साक्षिवेद्यमेव । अतो न स्वतःप्रामाण्यपरित्याग इति भावः ।

५सु०- स्यादेतद्यदीयं प्रक्रिया प्रमाणवती स्यान्न च तदस्तीत्यत आह अत इति

अनु०-अतो न सर्वमानानां प्रामाण्यं निश्चितं भवेत् । साक्षिणा निश्चितं यत्र तत्प्रामाण्यं स्वलक्षणम् ।।५५५

अत एव हि सर्वेषां ज्ञानानां प्रामाण्यं प्रथमतो न निश्चितं भवेत् । किन्नाम यत्र यदा परीक्षासहकृतेन साक्षिणा प्रामाण्यं निश्चितं भवति तत्तदैव प्रामाण्यं स्वलक्षणं प्रामाण्यस्वरूपमप्रामाण्यविविक्तं प्रामाण्यं सिद्ध्यति । इदमुक्तं भवति । यदि साक्षी दोषाभावे प्रमाणमेतदिति प्रथमं सम्मुग्धं प्रामाण्यं गृहीत्वा पश्चाज्जिज्ञासायां सत्यां परीक्षया प्रमाणमेवेत्यवधारयतीत्येषा प्रक्रिया नाङ्गीक्रियेत तदाऽनभ्यस्तविषयाणां शब्दादिना जातानां सर्वेषामपि ज्ञानानां प्रथममेव प्रामाण्यमवधार्येत । न चैतदस्ति । तेन जानीमोऽस्तीयं प्रक्रियेति ।

६सु०- उक्तमर्थं बुद्ध्यारोहाय सङ्क्षिप्याह न हीति

अनु०-न हि कश्चित्सुखाद्येषु संशयं कुरुते जनः ।न चैवाखिलमानानि निश्चिनोत्यखिलो जनः ।तस्मादनुभवारूढं किमर्थमपलप्यते ।।५५५

यस्मात सुखाद्येषु कश्चित्संशयं न करोति यस्माच्चाखिलानि वृत्तिज्ञानानि दर्शन एव प्रमाणतयाऽखिलो जनो न निश्चिनोति तस्मात्साक्षिप्रामाण्यं परीक्षानपेक्षेण साक्षिणैव गृह्यते । वृत्तिज्ञानानां तु तत्सापेक्षेणेत्यनुभवारूढं प्रमेयं किमर्थमपलप्यते । निर्निमित्तमपलपितुं न शक्यत इति ।

७सु०-न परीक्षाऽनवस्था स्यादि त्युक्तमुपसंहरति दोषाभावादिकं चेति

अनु०-दोषाभावादिकं चैव साक्षी सम्यक् प्रपश्यति ।५५५

साक्ष्येवेति सम्बन्धः । स्वस्य परीक्षायाश्च दोषाभावं च परीक्षानिरपेक्षः साक्ष्येव सम्यक् प्रपश्यति । तस्मान्न काऽप्यनवस्थेति ।

८सु०-अपरीक्षितमेवे त्यादिनोक्तमुपसंहरति तदिति

अनु०-तत्परीक्षितमानेन न दोषो विष्णवि क्वचित् ।५५५

तत् तस्मात् परीक्षितमेव मानम् । तेन च भगवति क्वचिदपि दोषो नास्तीति सिद्धम् । तद्विरोधादपरीक्षितं दोषदर्शनमप्रमाणमेवेत्यर्थः ।

९सु०- एवमपरीक्षितं दोषदर्शनं परीक्षितेन निर्दोषतादर्शनेन बाधितं न भगवतो दोषित्वं साधयितुं शक्तमित्युक्तम् । इदानीं तादृशस्यापि साधकत्वेऽतिप्रसङ्गं सूचयति अपरीक्षितेति

अनु०-अपरीक्षितदृष्टिस्तु कस्मिन्नर्थे न विद्यते ।५५५

शुक्तयादीनां रजतत्वादावपि विद्यत एव । ततश्च तया तदपि सिद्ध्येदविशेषादिति भावः ।

१०सु०-तदेवं दोषदर्शनं परीक्षितप्रत्यक्षविरोधात् अप्रमाणमित्यभिहितम् । निरनिष्टो निरवद्य इत्याद्यागमविरोधाच्च । स्यादेतत् । प्राक् तत्त्वमस्याद्यागमस्य प्रत्यक्षविरुद्धत्वात् प्रतीतार्थे न प्रामाण्यमित्युक्तम् । तत्कथं तद्विपरीतं प्रत्यक्षस्यागमविरोधेनाप्रामाण्यमिदानीमुच्यत इत्याशङ्कां परिहर्तुमाह तदिति

अनु०-तत्प्रत्यक्षविरुद्धार्थे नागमस्यापि मानता ।उपजीव्यमक्षजं यत्र तदन्यत्र विपर्ययः ।।

यत्र यदा अक्षजमागमस्योपजीव्यं तत् तदा प्रत्यक्षविरुद्धार्थे जात्या प्रबलस्यापि आगमस्य मानता नास्ति । तस्मात् (उक्तात्) उपजीव्यो पजीवकभावादन्यत्र विपरीतोपजीव्योपजीवकभावे बाध्यबाधकभावस्यापि विपर्ययः । यदा आगमः प्रत्यक्षस्योपजीव्यः तदा आगमविरुद्धार्थे प्रत्यक्षस्य न मानतेत्यर्थः ।

११सु०- ततः किमित्यत आह लौकिक इति

अनु०-लौकिके व्यवहारेऽत्र प्रत्यक्षस्योपजीव्यता ।अवतारादिदृष्टौ स्यादागमस्योपजीव्यता ।।५५५

लौकिके प्रत्यक्षसिद्धजीवादिविषये ब्रह्मात्मकत्वादिबोधनरूपे व्यवहारे तत्त्वमस्याद्यागमेन क्रियमाणे अत्र आगमे आगमं प्रत्यक्षस्योपजीव्यता । अवताराणां विश्वादीनां च दोषदृष्टौ प्रत्यक्षादिकं प्रत्यागमस्योपजीव्यता स्यात् । एतदुक्तं भवति । प्राक् प्रत्यक्षविरोधेन आगमस्याप्रामाण्यमभिधाय इदानीमागमविरोधेन प्रत्यक्षस्याप्रामाण्याभिधानं न विरुद्धम् । न हि निर्विशेषणयोः प्रत्यक्षागमयोः परस्परं बाध्यबाधकभावोऽभिहितः । किन्तूपजीवकत्वेन बाध्यत्वमुपजीव्यत्वेन बाधकत्वम् । तच्च तत्रान्यथाऽत्रान्यथेति कथं विरोध इति । अनेन दोषविषयप्रत्यक्षविरोधादागमस्यैवाप्रामाण्यं किन्न स्यादिति चोद्यं गर्भस्रावेणैव गतम् । आगमस्योपजीव्यतया प्रत्यक्षतः प्राबल्यस्योक्तत्वात् ।

१२सु०- कथं प्रत्यक्षं प्रत्यागमस्योपजीव्यत्वमित्यत आह आगमेनेति

अनु०-आगमेन हि विष्णुत्वं ज्ञात्वा दोषोऽत्र कल्प्यते ।५५५

अत्र विष्णौ । वस्तुतः कल्पनैवैषा न प्रमितिरितिभावेन कल्प्यत इत्युक्तम् । भवेत् आगमस्योपजीव्यत्वं यदि विष्णुत्वं ज्ञातव्यं भवेत् । तदेव न ज्ञातव्यमित्यत आह न चेदिति

अनु०-न चेत्स्याद्दोषवानन्यः५५५

यदि विष्णुत्वं रामकृष्णादौ न ज्ञातं तदा दोषग्राहिणा प्रत्यक्षेण विष्णोरन्यो दोषवानिति गृहीतं स्यात् । न तु विष्णुर्दोषवानिति । न हि देवदत्ते देवदत्तत्वाज्ञाने देवदत्तोऽयमागत इत्याकारं ज्ञानमुत्पत्तुमर्हतीति । तथाऽपि न आगमस्योपजीव्यत्वम् । यतः श्रीवत्सकौस्तुभादिलक्षणेन विष्णुत्वमनुमाय विष्णुर्दोषवानिति प्रत्यक्षेण ज्ञास्यत इत्यत आह शास्त्रेति

अनु०- शास्त्रसिद्धं हि लक्षणम् ।५५५

श्रीवत्सादिकं लक्षणं विष्णुत्वेन व्याप्तमित्येतच्छास्त्रेणैव सिद्धम् ।

यद्यप्यस्मिन्पक्षे साक्षादागमो नोपजीव्यः । तथाऽप्यनुमानमूलव्याप्तिग्रहणाय तदुपजीवनमपरिहार्यमेवेति भावः ।

ननु विष्णुत्वाज्ञाने विष्णोरन्यो दोषवानिति ज्ञानेन कुतो भाव्यम् । विष्णुत्ववत्तदन्यत्वस्याप्यज्ञातत्वादिति चेत् । एवं तर्ह्यज्ञानं प्रसज्यत इत्याह कस्यचिदिति

अनु०-कस्यचिद्दोषवत्त्वं स्यादितिमात्रेऽक्षजं भवेत् ।५५५

इतिमात्रे एतावत्येव विषये । विष्णुर्दोषवानिति ज्ञान(स्य•नुत्पादप्रसङ्ग एव तात्पर्यमिति भावः । ननु यथा पटोऽयं छिन्नो दग्धो मलिन इति परानुपजीविना प्रत्यक्षेणैव गृह्यते । तथाऽऽगमादिकमनुपजीव्य प्रत्यक्षेणैव विष्णुदोषवानिति ज्ञास्यत इत्यत आह नेति

अनु०-न विष्णोर्दोषवत्त्वे हि प्रत्यक्षं वर्तते स्वतः ।५५५

स्वतः परानुपजीवनेन । अयमभिसन्धिः । पटत्वमवयवसन्निवेशव्यङ्ग्यं प्रत्यक्षमेवेति युज्यते तथा ज्ञानम् । विष्णुत्वं तु समस्तगुणपरिपूर्णत्वनिर्दोषत्वजगज्जन्मादिकारणत्वलक्षणं

न प्रत्यक्षम् । अतो न तथाविधं ज्ञानमुपपद्यते । यथा पञ्चपलपरिमितोऽयं पटो मलिन इति ज्ञानमिति ।

१३सु०- अयं समुदायार्थः । रामकृष्णादिदोषग्राहिणा प्रत्यक्षेण त्रेधोत्पत्तव्यम् । विष्णुरयं दोषवानिति वा विष्णोरन्योऽयं दोषवानिति वा कश्चिदयं दोषवानिति वा । प्रकारान्तराभावात् । तत्र द्वितीयतृतीययोर्न विष्णोर्दोषवत्त्वे तदुद्भावयितुं (शक्यते) शक्यम् । विष्णुर्दोषवानिति तेन अनवगाहनात् । वस्तुवृत्त्या असौ विष्णुरेवेति चेत् । किं ततः । न हि वस्तुवृत्तिसहितं यत्किञ्चिज्ज्ञानं विवक्षितविशे(षणं सा)षं साधयति । अतिप्रसङ्गात् । आद्ये विष्णुत्वं सर्वथा ज्ञातव्यम् । न चैतत्प्रत्यक्षवेद्यं नाप्यनुमेयमित्युक्तं शास्त्रयोनिसूत्रे । तस्मात् देवक्यां देवरूपिण्यां विष्णुः सर्वगुहाशयः । आविरासीदि त्यागमेन वाऽऽगमावगतव्याप्तिकानुमानेन वा अवगन्तव्यम् । ततः सर्वथा प्रत्यक्षस्य आगमोपजीव्यत्वमङ्गीकार्यम् । सर्वोऽप्यागमस्तावदेकमेव वाक्यम् । स च सर्वरूपोपेतस्य विष्णोर्निर्दोषत्वं प्रतिपादयतीति तद्विरोधादप्रमाणमेव दोषविषयं प्रत्यक्षमिति ।

१४सु०- इतश्च तदप्रमाणमिति दर्शयितुमाह केचिदिति

अनु०-केचित्पश्यन्ति दोषानित्यत्रापि स्यान्न चाक्षजम् ।५५५

न केवलं दोषेष्विति अपि शब्दः । शब्दोऽनुमानादिसमुच्चयार्थः ।

१५सु०-प्रत्यक्षं भगवद्रूपाणां दोषित्वे प्रमाणमिति वदन् प्रष्टव्यः । केचित् तत्कालवर्तिनः पुरुषा भगवद्रूपेषु दोषान् पश्यन्तीत्यत्रार्थे अस्माकं किं प्रमाणम् । प्रत्यक्षमनुमानमागमो वेति । न तावत् प्रत्यक्षम् । परपुरुषवर्तिनि प्रत्यक्षे परेषां प्रत्यक्षायोगात् । दूरे कालभेदे । नाप्यनुमानं लिङ्गाभावात् । आगमोऽपि वेदः पुराणादिर्वा । नाद्यः । तस्यादर्शनात् । तस्माद्द्वितीय एवाङ्गीकार्य इत्याह पौराणमिति ।

अनु०-पौराणं वाक्यमेवात्र ५५५

अत्र भगवद्रूपदोषग्राहिप्रत्यक्षसद्भावे । वक्तव्यमिति शेषः ।

१६सु०- ततः किमिति चेत् । तत्पुराणवाक्यं तद्दोषदर्शनं किं प्रत्यक्षलक्षणं प्रमाणतया मन्यते, उत अपरीक्षितप्रमाणाप्रमाणभावप्रतीतिमात्रतया, अथाप्रमाणतया ।

आद्ये दोषमाह तदिति

अनु०- तच्छत्यैव विरुद्ध्यते ।५५५

भगवद्रूपेषु दोषग्राहिणीं प्रतीतिं प्रमाणतया प्रतिपादयत्पुराणवाक्यं दोषसद्भावं मन्यत एव । न हि सम्भवति ताहिणः प्रामाण्यमङ्गीकरोति नाङ्गीकरोति च तदिति । दोषसद्भावं मन्यमानं च तत्प्रागुदाहृतया श्रुत्यैव विरुद्ध्यत इति ।

पुराणवाक्यस्य श्रुतिविरुद्धत्वे को दोष इत्यत आह पुराणस्येति

अनु०-पुराणस्योपजीव्यश्च वेद एव ५५५

पौरुषेयेण खलु वाक्येन समूलेन भाव्यम् । यतः केनचित्कारणेन कञ्चिदर्थं बुदि्धस्थीकृत्य वाक्यं प्रयुञ्ज्महे । अन्यथोत्पत्तेरेवासम्भवः ।

पुराणवाक्यस्य च वेद एव मूलं कुत इत्यत आह न चेति

अनु०- न चापरः ।५५५

अपरः पौरुषेयो ग्रन्थः । शब्दः प्रत्यक्षा(गम)दिसमुच्चयार्थः । पौरुषेयस्तावदागमो

न पुराणस्य मूलम् । तस्यापि मूला(न्तरा)पेक्षायामन्धपरम्परापातात् । न (च) प्रत्यक्षानुमाने । तदर्थस्य तदगोचरत्वात् । नाप्युत्प्रेक्षा । प्रतारकवाक्यवदप्रामाण्यप्रसङ्गात् । अतः परिशेषाद्वेद एव पुराणस्योपजीव्य इति सिद्धम् ।

ततः किमित्यत आह तद्विरोध इति

अनु०-तद्विरोधे कथं मानं तत्तत्र च भविष्यति ।५५५

उपजीव्यवेदविरोधे । तत् पुराणवाक्यम् । तत्र भगवतः सदोषत्वे । उपजीव्यविरुद्धस्योपजीवकस्याप्रामाण्यावश्यम्भावादिति चार्थः ।

नन्वीश्वरप्रणीतानां पुराणानां तदीयं निजं ज्ञानमेव मूलं न वेदः । अनीश्वरप्रणीतानामपि योगिप्रत्यक्षमेव अतो वेदविरोधेऽपि को दोषः ।

उच्यते । वेदस्तावत्प्रमाणमेवेति निष्टङ्कितम् । न च प्रमाणयोर्विरोधोऽस्ति । वस्तुविकल्पप्रसङ्गात् । ततो वेदविरोधे निजज्ञानादिमूलत्वमेवापनीयते । तथाऽपि वेद एव पुराणस्योपजीव्य इति कथम् । अनीश्वरप्रणीतपुराणाभिप्रायेणेति न दोषः । अनीश्वरा हि स्वयंप्रतिभातेऽप्यर्थे (समाश्वा) आश्वासार्थं वेदमुपजीवन्ति ।

यथोक्तम् यत्स्वयंप्रतिभातस्य संशयार्थं गुरोर्वचः इति ।

यद्वेश्वरप्रणीतपुराणानामपि प्रामाण्यावधारणाय वेदसंवादोऽपेक्षितः । अन्यथोत्प्रेक्षामूलत्वशङ्कनात् । तदभिप्रायेण पुराणस्योपजीव्यश्च वेद एवे त्युक्तम् ।

१७सु०- द्वितीयं दूषयति अपरीक्षितेति

अनु०-अपरीक्षितदृष्टिश्च कथमेवाक्षजं भवेत् ।५५५

अक्षजं कथमेव भवेदिति प्रत्यक्षं प्रमाणतयाऽभिलषितार्थे नोद्भावयितुं शक्यते । न हि प्रमाणत्वेनानवधारितं प्रमाणत्वेनोद्भावयन् परीक्षकः स्यादिति भावः । विपक्षे बाधकमाह यद्येवमिति ।

अनु०-यद्येवं देवदत्तादिभ्रमः किन्नाक्षजं भवेत् ।५५५

प्रमाणत्वेनापरीक्षितमपि यदि प्रत्यक्षतयोद्भाव्यत इत्यर्थः । देवदत्तादिभ्रम इति । यज्ञदत्तशुक्तयादौ देवदत्तरजतादिभ्रम इत्यर्थः । बाधितत्वात् तन्न अक्षजं प्रमाणमिति चेत् । तत्किं बाधाभावमात्रं वस्तुव्यवस्थाहेतुः । तथात्वे निश्चायकप्रमाणवैयर्थ्यापत्तेः । अस्ति च प्रकृते वेदबाध इति ।

१८सु०- तथा च तृतीयपक्ष एवाङ्गीकार्यः । न च अप्रमाणतया निश्चितेन दोषसिदि्धरिति भावः ।

१९सु०-उपजीव्यवेदविरोधादुपजीवकयोः प्रत्यक्षपुराणवाक्ययोरप्रामाण्यमित्युक्तम् । तदसत् । उपजीवकमुपजीव्यविरोधेन बाध्यत इति नियमाभावात् । दृश्यते ह्युपजीव्यस्यापीदं रजतमिति ज्ञानस्योपजीवकेन नेदं रजतमिति ज्ञानेन बाध इति चेत् । कथमत्रोपजीव्योपजीवकभाव इति वक्तव्यम् । अप्राप्तस्य प्रतिषेधायोगात् प्राप्तिरूपमिदं रजतमिति ज्ञानमाद्यमुपजीव्यं, प्रतिषेधात्मकं तु नेदं रजतमिति ज्ञानमुपजीवकमिति वा, असिद्धे धर्मिणि प्रतिषेधासम्भवाद्धर्मिज्ञानमाद्यमुपजीव्यं द्वितीयं तूपजीवकमिति वा । आद्ये समाधिमाह यावच्छक्तति ।

अनु०-यावच्छक्तिपरीक्षायामुपजीव्यस्य बाधने ।दोषो नाशोधिते दोष उपजीव्यत्वमस्त्वलम् ।।५५५

परीक्षायां सत्यां प्रमाणतया प्रतीतस्येति शेषः । बाधने उपजीवकेन कृत इति शेषः । दोषः अस्मदभिमत(तो )नियमभङ्गः स्यात् । उपजीव्येऽशोधिते परीक्षायाऽप्रमाणादविविक्ते उपजीविकेन बाधिते न दोषः । उपजीव्यत्वमस्त्वलमिति । प्रकृतोदाहरणे प्रथममुपजीव्योपजीवकभावमभ्युपैति । उपजीव्यत्व मित्युपलक्षणम् । उपजीवकत्वं चेत्यपि द्रष्टव्यम् । पूर्वोत्तरज्ञानयोरिति शेषः । अलंशब्दोऽवधारणे ।

२०सु०- इदमुक्तं भवति । (अस्त्वेव) अस्त्येवेदं रजतं नेदं रजतमिति ज्ञानयोरुपजीव्योपजीवकभाव उपजीव्यस्योपजीवकेन बाधश्च । तथाऽप्युपजीव्यविरोधेनोपजीवकं बाध्यत इति नियमभङ्गो नास्ति । अयं खल्वस्य नियमस्यार्थः । परीक्षया शोधितमुपजीव्यं विरोध्युपजीवकं बाधते स्वयं तेन न बाध्यत इति । न तु यथाश्रुतः । अस्य तु तदा भङ्गः स्यात् ।

यदि परीक्षितमुपजीव्यं विरोधिनोपजीवकेन बाध्यं (बाधितं) क्वचिदुपलभेमहि । न चैवम् । इदं रजतमिति ज्ञानं तु न शोधितम् । ततस्तस्मिन्नुपजीवकेन बाधिते न नियमभङ्गः । न हि निर्विशेषणस्य व्यभिचारे विशिष्टं व्यभिचरत्यतिप्रसङ्गात् । न च वाच्यं विशिष्टस्य प्रयोजकताकल्पनं निर्मूलमिति । उभयथा(पि) बाध्यबाधकभावदर्शनात् । विशेषणानपेक्षायामव्यवस्थापातात् ।

ननु परीक्षायामङ्गीकृतायां तयैवालम् । परीक्षितेनापरीक्षितं बाध्यत इत्येतावतः क्वचिद्व्यभिचाराभावात् किमुपजीव्योपजीवकभावेन ।

उच्यते । भवेदेवं यद्यात्यन्तिकं परीक्षामत्राङ्गीकुर्मः । न चैवम् । किन्तु यावच्छक्तिपरीक्षामेव । न च तावन्मात्रस्य बाधकत्वनियमोऽस्ति । यावच्छक्तिपरीक्षितस्यापि बाधदर्शनात् । अतो युक्तं विशिष्टस्योपादानम् । आत्यन्तिकपरीक्षैव बाधकत्वोपयोगिनी भवतु किमुपजीव्यत्वेनेत्यपि न वाच्यम् । तस्यापि सांव्यावहारिकत्वात् । यथोक्तम् । सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्ये ति । प्रकृते तु वेदः परीक्षित उपजीव्यश्चेति ।

२१सु०- द्वितीये परिहारमाह भ्रमेऽपीति

अनु०-भ्रमेऽप्यभ्रमभागोऽस्ति ५५५

हीति वक्ष्यमाणमत्रापि सम्बध्यते । यद्यप्येकमेवेदं रजतमिति ज्ञानं तथाऽपि विषयोपाधिवशाद् द्विभागम् । तत्र प्रकारे भ्रमत्वेऽपि स्वरूपेऽभ्रमत्वमेव । तत्र कदाऽपि बाधाभावात् । तथाऽन्येप्याहुः । सर्वं ज्ञानं धर्मिणि प्रमाणं प्रकारे तु विपर्यय इति । भागाभ्युपगमादेव न विरोधचोदनावकाशः । ततः किमित्यत आह तन्मात्रमिति ।

अनु०- तन्मात्रमुपजीव्य हि । बाधकज्ञानवृत्तिः स्यात् ५५५

अभ्रमभागमात्रम् । तेनैव धर्मिणः सिद्धेः । रजताकारस्य निषेध्यत्वेन धर्मित्वाभावादिति हिशब्दार्थः । एतदुक्तं भवति । अस्मिन्पक्षे यदुपजीव्यं न तदुपजीवकेन बाध्यते यच्च बाध्यते

न तदुपजीव्यमित्यतो नेदमस्मदीयनियमभङ्गस्योदाहरणमिति ।

२२सु०- अत्रान्तरे मायावादिनश्चोदयन्ति । यदुक्तमुपजीव्यविरोधात् औतश्रुतीनाम् अप्रामाण्यमिति । तदसत् । तत्राप्यस्य समाधानस्य सुवचत्वात् । तथा हि । यः सर्वज्ञ इत्यादीनां तत्त्वमस्यादीनां च कथमुपजीव्योपजीवकभाव इति वक्तव्यम् । सिद्धं तु निवर्तकत्वादित्यादिवचानात् । तत्त्वमस्यादिवाक्यमैक्यविरोधिनां सार्वज्ञादीनां दुःखादीनां च प्रतिषेधकमङ्गीकृतम् ।

न च प्राप्तिं विना प्रतिषेधोऽस्तीति प्राप्तिरूपं यः सर्वज्ञ इत्यादिकमुपजीव्यम्, तत्त्वमस्यादिकं तूपजीवकमिति वा, असिद्धे धर्मिणि प्रतिषेधानुपपत्तेर्धर्मिप्रतिपादकमाद्यमुपजीव्यमुपजीवकं चोत्तरमिति वा । आद्ये रजतज्ञानस्येवापरीक्षितत्वादुपजीव्यस्यापि प्रथमस्य उत्तरेण बाधे न काऽप्यनुपपत्तिः । द्वितीये शुक्तिस्वरूपमात्रमिव ब्रह्मस्वरूपमात्रमुपजीव्यं न सार्वज्ञादिविशिष्टम् । तथा च यदुपजीव्यं न तदुत्तरेण बाध्यते । यद्बाध्यते सार्वज्ञादिकं न तदुपजीव्यमिति न कश्चिद्विरोध इति ।

अत्र परिहारद्वयमपि प्रतिषेधति न चैवमिति ।

अनु०- न चैवं ५५५

प्रसिद्धयोर्भ्रान्तिबाधयोरिवात्र समाधानं न वक्तुं शक्यते । वैषम्यादिति भावः ।

२३सु०- तत्कथमित्यतः प्रथमपक्षे तावद्वैषम्यं दर्शयति सुपरीक्षित इति

अनु०- सुपरीक्षिते ।५५५

प्रथमप्रमाणे सुपरीक्षिते सति न चैवमिति सम्बन्धः । एतदुक्तं भवति । इदं रजतमिति ज्ञानमुपजीव्यमप्यपरीक्षितत्वादुपजीवकेन नेदं रजतमिति ज्ञानेन बाध्यते । उपजीव्योपजीवकन्यायस्य यावच्छक्तिपरीक्षाविषयत्वादिति ह्यस्माभिरभिहितम् । अस्मन्न्यायेन च परेण प्रत्यवस्थीयते । न च तद्युक्तम् । यः सर्वज्ञ इत्यादीनामहं दुःखीत्यादीनां च सुपरीक्षितत्वात् ।

उपपादितं खलु यः सर्वज्ञ इत्यादिश्रुतीनां तत्त्वावेदकत्वं साक्षिणश्च नियमेनाव्यभिचारित्वमिति ।

द्वितीयपक्षे वैषम्यं दर्शयति सर्वमिति

अनु०-सर्वं तदुपजीव्यैव प्रमाणं वर्तते यतः ।५५५

यतः कारणात् तत्सर्वं सार्वज्ञादिकं उपजीव्यैव तत्त्वमसीत्यादिकं प्रमाणं प्रवर्तते ऽतो न चैवमिति सम्बन्धः ।

इदमुक्तं भवति । यथा नेदं रजतमिति ज्ञानं पुरोवर्तिनः स्वरूपमात्रं धर्मीकृत्य प्रवर्तते न तु रजतत्वविशिष्टं न तथा तत्त्वमस्यादिवाक्यं प्रवर्तितुमर्हति । किन्तु सर्वज्ञत्वादिविशिष्टं ब्रह्मस्वरूपं दुःखादिविशिष्टं जीवस्वरूपं च धर्मीकृत्यैव । तथा च धर्मिग्राहकविरोधोऽपरिहार्य इति । अत्र सर्वमिति सर्वज्ञत्वाद्यन्यतमस्योपलक्षणम् ।

२४सु०- ननु तत्त्वमस्यादिवाक्यमपि यदि स्वरूपमात्रमुपजीव्य प्रवर्तेत तदा कदृशो दोष इत्यत आह कथमिति ।

अनु०-कथं ब्रह्मेति तज्ज्ञेयं सर्वज्ञत्वादिलक्षणम् । विहाय यस्मात्कस्माच्चित्स्वरूपस्यैव चेद्यदि ।उपजीव्यत्वम् ५५५

वाक्यद्वयमेतत् । तत्रैकस्यार्थः । धर्मान् विहाय स्वरूपस्यैवोपजीव्यत्वं चेत् तर्हि तत्कथं ज्ञेयं यत्तत्त्वमसीति बोध्यते । एतदुक्तं भवति । शब्देनानूद्य हि स्वरूपं तत्त्वमसीति वक्तव्यम् ।

न च निर्धर्मस्य प्रतिपादकः शब्दोऽस्ति । अतः स्वरूपमात्रस्य बुद्धावनारोहाद्बोधनमेवानुपपन्नमिति ।

न ब्रूमः स्वरूपमात्रस्योपजीव्यत्वम् । किन्तु भेदकान् सर्वज्ञत्वादिधर्मान् विहाय तत्त्वादिना विशिष्टस्य । तथा च न कश्चिद्दोष इत्यतः शिष्टं वाक्यम् । यदि तत्त्वादिधर्मोपेतस्योपजीव्यत्वं तर्हि सर्वज्ञत्वादिकं विहाय यस्मात्कस्माच्चित्तत्त्वादेस्तद्ब्रह्मेति कथं ज्ञेयम् । यद्यप्यस्मिन्पक्षे नोक्तदोषस्तथाऽपि बोध्यस्य ब्रह्मास्मीति ज्ञानमनुपपन्नमेव । सर्वज्ञत्वादेर्ब्रह्मलक्षणत्वेन तदनुपादाने ब्रह्मणो बुद्धावनारोहात् । तत्त्वादेर्घटादिसाधारणत्वादिति भावः । सर्वज्ञत्वादिपरित्यागेनोपजीवने बाधकमभिधाय विपर्यये पर्यवसानमाह एतस्मादिति

अनु०-एतस्माद्व्यावृत्तं यावता भवेत् ।तावतैवोपजीव्यत्वं ५५५

अपरथा ज्ञानासम्भवात् । यावता धर्मेण । तावता उपेतस्यैव ।

ननु नेदं रजतमिति ज्ञानं यथा स्वरूपमात्रमुपजीव्य प्रवृत्तम् । तथेदमपि प्रवर्त्स्यति को दोष इत्यत आह स्वरूपस्यैवेति

अनु०- स्वरूपस्यैव न क्वचित् ।५५५

उपजीव्यत्वमिति वर्तते । उक्तानुपपत्तेरेव दृष्टान्तोऽपि न सम्मत इत्यर्थः ।

२५सु०- ननु यत्सर्वज्ञं तत्त्वमसीति न बोधनीयम् । किन्तु तत्त्वमसीत्येव । न च उक्तदोषः । तच्छब्दो ब्रह्म वदति । योग्यान्विताभिधायिनश्चशब्दाः । लक्षणं च ब्रह्मणाऽन्वेतुं योग्यम् । ततश्च तच्छब्देनैव व्यावृत्तस्य प्रतीतेरित्याशयवानाशङ्कते सर्वेति ।

अनु०-सर्वलक्षणयुक्तं च स्वरूपं यदि भण्यते ।५५५

शब्दोऽवधारणे । भण्यते तच्छब्देन इति यदि भण्यते इत्यावृत्त्या योज्यम् । सम्प्रतिपत्तिमुत्तरमाह अस्त्विति ।

अनु०-अस्तु ५५५

यत्परेणोक्तं तदस्त्वित्यर्थः ।।

प्रतिवाद्युक्तार्थाङ्गीकारे प्रतिज्ञाहानिः कथं न भवेदित्यत आह न इति

अनु०- नो नैव हानिः स्यात् ५५५

अनभिमतप्रमेयाङ्गीकारे हि प्रतिज्ञाहानिः स्यात् । अनेन चाङ्गीकृतेन नो ऽस्माकं नैव (न प्रतिज्ञाहा) हानिः स्यात् । परस्य धर्मिग्राहिविरोधो ह्यस्माभिरुच्यते । तत्परिहाराय परेण चेदमुदितम् । न चानेन तत्परिहृतम् । प्रत्युत दृढीकृतमिति भावः ।

किं प्रकृतप्रमेयाविरोधित्वमात्रेण इदम् अङ्गीक्रियते उत तथाभूतत्वेनेति जिज्ञासायामाह स्वपक्षश्चेति

अनु०-स्वपक्षश्चायमञ्जसा ।५५५

अञ्जसेति नाभ्युपगममात्रेणेत्यर्थः । तदुपपादयति यस्मादिति

अनु०-यस्मादन्वित एवार्थः शब्दानामपि सर्वशः ।५५५

सर्वशोऽपीति सम्बन्धः । इत्येतत्सूत्रसामर्थ्येन प्रागुपपादितमिति शेषः ।

२६सु०- किञ्चास्मिन्नपि पक्षे ब्रह्मणो बुद्धावनारोहस्तदवस्थ एव । यतस्तदादिशब्दाः सामान्यत एव योग्यान्वितं ब्रुवते । सर्वज्ञादिशब्दा एव विशेषतः । तथाऽनुभवात् । न च सामान्यतोऽन्विताभिधायिना व्यावृत्तप्रतीतिरित्याशयवानाह विशेषेति

अनु०-विशेषसामान्यतया स्वरूपमखिलं भवेत् ।५५५

अखिलं योग्यान्वितं स्वरूपं विशेषसामान्यतया शब्दबोध्यं भवेत् ।

२७सु०- अन्विताभिधानमात्रमङ्गीक्रियत एव । तच्चैकस्य पदस्य सामान्यत एव न विशेषत इति न बुद्धौ ब्रह्मारोहः । यदि च विशेषतस्तदा धर्मिग्राहिविरोधस्तदवस्थ एवेति समुदायार्थः ।

केचिन्मायावादिनोऽन्विताभिधानमङ्गीकुर्वते विज्ञानघनादय इति नाप्राप्तशङ्केयम् ।

२८सु०- व्यावर्तकधर्मैर्व्यावृत्तस्यैवोपजीव्यत्वमिति यदुक्तं तन्नास्ति । बाधकज्ञानेषु तदभावात् । न च तत्रापि व्यावृत्तस्यैवोपजीव्यत्वं न स्वरूपमात्रस्येत्युक्तमिति वाच्यम् । पूर्वस्मिन् भ्रमज्ञाने व्यावृत्तत्व(स्य)स्यैवासिद्धत्वात् । सिद्धौ च भ्रमत्वानुपपत्तेः । तन्मात्रमुपजीव्यं ही त्युक्तविरोधाच्चेत्यत आह पुरोवर्तित्वेति

अनु०-पुरोवर्तित्वपूर्वाणि देवदत्तादिकभ्रमे ।व्यावर्तयन्ति तद्रूपं चैत्रमात्राद्विनैव तु ।।५५५

देवदत्तादौ यश्चैत्रादिभ्रमस्तत्र पुरोवर्तित्वपूर्वाणि विशेषणानि देवदत्तादिस्वरूपं देवदत्तादेरविदितत्वाच्चैत्राद्विनैवापुरोवर्त्यादिभ्यो व्यावर्तयन्ति यस्मात्तस्माद्बाधकज्ञानं व्यावृत्तमेव उपजीवतीति नियमो नानुपपन्नः ।

नापि भ्रमानुपपत्तिः । आरोप्यव्यावृत्तेरनङ्गीकरणात् । तन्मात्रशब्देन चारोप्यमात्रव्यावर्तनान्नोक्तविरोधोऽपीति भावः ।

नन्वनेन नात्यन्तव्यावृत्तिरु(पजीव्यत्वो)पयोगिनी । किन्तु व्यावृत्तिमात्रमित्युक्तं भवति । तत्प्रकृतेऽप्यस्ति । तत्त्वादिना ब्रह्मणोऽपि व्यावृत्तत्वेनोपजीव्यत्वसम्भवादिति चेन्न । तावन्मात्रेण बोध्यस्यापि ब्रह्मास्मीति ज्ञानानुपपत्तेरुक्तत्वात् ।

२९सु०- दोषान्तरं चाह ब्रह्मण इति

अनु०-ब्रह्मणो निर्विशेषत्वाद्व्यावर्तयति किं पुनः ।५५५

ब्रह्मणः पुनः इति सम्बन्धः । किं कर्तृ, ब्रह्म व्यावर्तयति, न किमपि ।

तत्त्वादीनामङ्गीकारेऽपि दोषमाह यस्मादिति

अनु०-यस्मात्कस्माच्चिदप्यर्थात्तावच्चेत्सिद्धसाधनम् ।५५५

तत्त्वादि विशेषणेन यस्मात्कस्माच्चिदप्यर्थात् तत्त्वादिरहितात् । तावद्व्यावृत्तं चेदुपजीव्य । त्वमसीति बोध्यते । तदेदं वाक्यं सिद्धसाधनं ज्ञातस्यैव ज्ञापकं स्यात् । बोध्येन अस्यार्थस्य प्रागेव विदितत्वात् । तथा चाशास्त्रं स्यात् ।

३०सु०-मा भूत्तत्त्वादिना व्यावृत्तं ब्रह्मोपजीव्यम् । विज्ञानमानन्दं ब्रह्मे त्यादिश्रुत्या ब्रह्मलक्षणत्वेनोक्तेन चिन्मात्रत्वादिना तु भविष्यतीत्यत आह चिन्मात्रत्वं चेति

अनु०-चिन्मात्रत्वं च नैवेष्टमविशेषत्ववादिनः ।५५५

मात्रशब्देन चितः सर्वविषयत्वादिकं व्यावर्तयति । आनन्दत्वादेरप्युपलक्षणमेतत् । ब्रह्मण इति शेषः । चिन्मात्रत्वादिकं न ब्रह्मणो भिन्नम् अतो निर्विशेषत्वाविरोधात् तदङ्गीक्रियत इत्यत आह तावन्मात्रमिति ।

अनु०-तावन्मात्रं यदीष्टं स्यात्सर्वज्ञत्वं कुतो न तत् ।५५५

तत् तर्हि तस्यापि श्रुतत्वादभिन्नत्वाच्चेति भावः । अभेदे कथं लक्षणत्वमिति चेत् । समं विज्ञानादावपि । उक्तश्च लक्ष्यलक्षणप्रकारो लक्षणसूत्र इति ।

३१सु०- श्रुतत्वसाम्येऽपि चिन्मात्रत्वादिकमेव धर्मिणि निवेश्यते । अविरुद्धत्वात् ।

न सर्वज्ञत्वादिकं विरुद्धत्वात् । यथा नेदं रजतमिति ज्ञानेऽविरुद्धपुरोवर्तित्वाद्युपेतस्य धर्मित्वं

न विरुद्धरजतत्वाद्युपेतस्येत्यत आह चिन्मात्रेति

अनु०-चिन्मात्राभेदसाध्येऽपि ५५५

चिन्मात्रेणाभेदश्चिन्मात्राभेदः सः साध्यः प्रतिपाद्यो यस्य तत्तथोक्तम् । तत्त्वमस्यादिवाक्ये चिन्मात्राभेदसाध्येऽङ्गीकृतेऽपि तद्वाक्यं सिद्धसाधनं भवेदित्यन्वयः । तत्कथमित्यत आह सिद्धमिति ।

अनु०- सिद्धं तत्प्रतिवादिनः ।५५५

तच्चिदैक्यं प्रतिवादिनो बोध्यस्य यत इति शेषः । कथं सिद्धमित्यत आह स्वेति

अनु०-स्वाभेदाङ्गीकृतेरेव ५५५

स्वस्य स्वेनाभेदाङ्गीकृतेः । एव शब्दस्य सिद्धमिति पूर्वेण सम्बन्धः । स्वाभेदाङ्गीकृतौ चिदभेदः कथं सिद्ध इत्यत आह चित्त्वमिति ।

अनु०-चित्त्वं स्वस्यापि यन्मतम् ।५५५

स्वस्य बोध्यस्य यत् यस्मात् मतं सम्मतम् ।

एतदुक्तं भवति । विरोधभयात् सर्वज्ञत्वादिविशिष्टं न धर्मीक्रियते इति वदता चिदानन्दरूपमपि न धर्मीकर्तव्यम् । ज्ञातज्ञापनप्रसङ्गात् । विरोध इव ज्ञातज्ञापनस्याप्यशास्त्रताहेतुत्वे विशेषाभावात् । चिन्मात्रं त्वदतिरिक्तं नास्तीति वाक्यार्थ इति चेन्न । अप्रतिभासनात् । गत्यन्तराभावादित्थं कल्प्यत इति चेत्(न्न) । सूत्रकृतैवार्थान्तरस्योक्तत्वात् ।

३२सु०- न विरोधभयाद्वयं सार्वज्ञादिकं धर्मिणि न निवेशयामः । किन्तु सर्वज्ञत्वादिकं (हि) न ब्रह्मणो भिन्नम् । नेह नानेत्यादिश्रुतिविरोधात् । नापि स्वरूपम् । तस्य वियदादिसर्वसापेक्षत्वात् । सर्वस्य च मिथ्यात्वात् । न हि तथाभूतस्य सत्यस्वरूपता सम्भवति । चिदानन्दादेस्तु ब्रह्मस्वरूपत्वे न काप्यनुपपत्तिरित्याशयवानाशङ्कते सर्वेति ।

अनु०-सर्वापेक्षतया सर्वज्ञत्वमित्येव तन्न हि ।इति चेत् ५५५

सर्वज्ञत्वं वर्तत इति शेषः । इति शब्दो हेतौ । एव शब्दस्य तदेवेत्यनेन सम्बन्धः । न हि मिथ्येत्यर्थः । परिहरति चेतनत्वं चेति

अनु०- चेतनत्वं च ५५५

यत्परसापेक्षं तन्न सदित्यङ्गीकारे ब्रह्मणश्चेतनत्वं च न स्यादित्यर्थः । कुत इत्यतो (ल्युट् प्रत्य)युप्रत्ययस्यानेकार्थत्वात् कर्तृवाचितां तावदुपादाय व्याचष्टे ज्ञत्वमिति ।

अनु०- ज्ञत्वं ५५५

चेतनत्वं नाम तावज्ज्ञत्वमित्यर्थः । ततः किमित्यत आह नेति

अनु०- न ज्ञेयवर्जितम् ।५५५

ज्ञत्वमिति वर्तते । किन्तु ज्ञेयसापेक्षमेव । ज्ञानक्रियां प्रति कर्तृत्वं खलु ज्ञत्वम् । सकर्मकक्रियावचनश्च जानातिः । अतः कर्मापेक्षक्रियाकर्तृत्वमपि सापेक्षमेव ।

३३सु०- तथाऽपि कुतश्चेतनत्वं न स्यादिति चेत् । ज्ञस्य ब्रह्मणो ज्ञेयं स्वयमेव वा स्यात् परं वा । नाद्य इत्याह स्वेति

अनु०-स्वज्ञेयत्वं च नैवासौ मन्यते सविशेषतः ।५५५

स्त्वर्थः । असौ मायावादी । कुतो न मन्यत इत्यत आह सविशेषत इति । सविशेषत्वप्रसङ्गात् । प्रत्यक् पराग्भावलक्षणो हि कर्तृकर्मभावो नैकत्रैकस्य युज्यते । यदि स्यात् तदा भेदप्रतिनिधिना विशेषेण घटनीयः । अतो ब्रह्मणो ज्ञत्वज्ञेयत्वयोरङ्गीकारे विशेषोऽङ्गीकर्तव्यः स्यात् । निर्विशेषं च ब्रह्माङ्गीकृतमिति स्वज्ञेयत्वं न मन्यते । ततश्च परमेव ज्ञेयं वक्तव्यम् । तच्च मिथ्याभूतमिति कथं तदपेक्षं चेतनत्वं सत्स्यादिति । एवं ज्ञत्वस्य ज्ञानसापेक्षत्वमपि वक्तव्यम् ।

३४सु०- किञ्चैवं वदता स्वरूपमात्रमुपजीव्यमित्यपि वक्तुं न शक्यते । तस्यापि स्वशब्देन परापेक्षताप्रतीतेरित्याह स्वशब्दोऽपीति

अनु०-स्वशब्दोऽपि परापेक्षः ५५५

परापेक्षः परापेक्षस्यार्थस्य प्रतिपादकः । कथमित्यत आह तस्मादिति

अनु०-तस्माद्व्यावृत्तिरेव हि ।स्वशब्दार्थ इति प्रोक्तः ५५५

परस्मात् । हि शब्दो हेतौ । अर्थः प्रवृत्तिनिमित्तम् । इति प्रोक्तः शब्दशक्तिज्ञैः । स्वं च तद्रूपं चेति हि स्वरूपम् । रूपशब्दश्च स्वपरसाधारणः । तेन स्वस्मिन्प्राप्तेऽपि उच्यमानः स्वशब्दः परिसङ्ख्यान्यायेन परव्यावृत्तिमेव प्रतिपादयतीति ज्ञायते ।

३५सु०- सत्यमेतदेवं व्याख्याने । न चैवमित्यत आह स्वरूपमिति ।

अनु०- स्वरूपं नाम किन्न चेत् ।न स्वरूपाभिधायि स्यात् वैयर्थ्यं स्वपदस्य यत् । रूपशब्देन पूर्णत्वात् तच्च सामान्यतावचः ।।५५५

अस्मदभिप्रेतं व्याख्यानं न चेत् अङ्गीक्रियते तदा स्वरूपं नाम किं, न किमपि । स्वरूपशब्दो निरर्थकः स्यादित्यर्थः । रूपशब्दसमानार्थः स्वरूपशब्द इत्यतः कथमेतदिति चेदत्र वक्तव्यम् । स्वं च तद्रूपं चेति व्युत्पत्तिमङ्गीकृत्यैवमुच्यते । उताखण्ड एवायं शब्द इत्युपेत्य । आद्ये दोषमाह वैयर्थ्यमिति । यस्मादस्मिन्पक्षे स्वशब्दस्य वैयर्थ्यं तस्मात्स्वरूपं नाम किमिति सम्बन्धः ।

कुतो वैयर्थ्यमित्यत आह रूपेति । स्वरूपशब्दे यो रूपशब्दस्तेनैव रूपशब्दार्थाभिधानस्य पूर्णत्वात् । न हि रूपशब्दो रूपशब्दार्थं नाभिधत्त इति सम्भवति । अन्यथोत्पलनीलोत्पलशब्दावप्येकार्थौ स्याताम् ।

द्वितीयं निराकरोति तच्चेति तत् रूपपदम् । चो यस्मादित्यर्थे ।

सामान्यतावचः सामान्याकारस्य वाचकम् । चातुर्वर्ण्यादित्वात्स्वार्थे ष्यञ्प्रत्ययः ।

एतदुक्तं भवति । प्रतीतिप्रमाणक एव शब्दार्थनिश्चय इति हि शाब्दाः । तत्र रूपशब्दः सामान्याकारस्याभिधायकः । सर्वेषां ततस्तत्प्रत्ययात् । स्वरूपशब्दश्चासाधारणाकारस्य । तस्मात् तत्प्रतीतेः । तस्मान्न तयोरेकार्थत्वमिति ।

३६सु०- यदुक्तं चेतनत्वं ब्रह्मणो न स्यादिति तदिष्टापादनम् । न हि वयं ब्रह्मणश्चेतनत्वमङ्गीकुर्मः । क्रियावेशलक्षणस्य कर्तृत्वस्य निर्विकल्पकेऽभावात् । किन्तु चैतन्यमेव ब्रह्म । तदर्था एव चेतनत्ववादा व्याख्यातव्या इत्यतश्चैतन्यमपि न परेण शक्याङ्गीकारमिति भावेन तद्व्याख्याति चेतनस्येति

अनु०-चेतनस्य स्वभावो हि चैतन्यमिति गीयते ।५५५

भावः शब्दप्रवृत्तिनिमित्तम् । तस्यात्रागन्तुकत्वं ज्ञापयितुं स्व शब्दः । इति हि गीयत इत्यनेन गुणवचनब्राह्मणादिभ्यः कर्मणि चेति स्मृतिं सूचयति । चेतनशब्दप्रवृत्तिनिमित्तं च ज्ञानम् । चिती संज्ञान इति पाठात् । ततश्च ज्ञानं ब्रह्मेत्युक्तं भवति ।

३७सु०- ततः किमित्यत आह तस्मादिति

अनु०-तस्माद्विशेषबाहुल्यं चैतन्यस्य विशेषतः ।५५५

यस्माच्चैतन्यं नाम ज्ञानं तस्माच्चैतन्यस्य ब्रह्मणो, विशेषतोऽतिशयेन, विशेषबाहुल्यं प्रसज्यते । ज्ञानं हि ज्ञेयज्ञातृकरणसापेक्षं भवति । ज्ञानत्वादिधर्माश्चानिवार्याः । न च सविशेषं ब्रह्म परेणाङ्गीक्रियते । ज्ञेयादिकं च न स्वयम् । विरोधात् । परन्तु मिथ्येति तत्सापेक्षं ज्ञानं कथं सत्स्यात् । ब्रह्मणो ज्ञानत्वे ज्ञेयाद्युपेतता कुत इति चेत् । ज्ञानत्वात् । प्रसिद्धज्ञानवत् । न च ज्ञानत्वमसिद्धमिति युक्तम् । अङ्गीकारविरोधात् । व्याप्तिमुपपादयति नेति

अनु०-न ज्ञेयज्ञातृहीनं हि ज्ञानं नाम क्वचिद्भवेत् ।५५५

यदुक्तं प्राग्ब्रह्मणश्चेतनत्वे ज्ञेयज्ञानोपेतत्वेन भाव्यमिति, तत्रापि ज्ञत्वात्सम्मतवदिति नियामकमभिप्रेतम् । प्रसङ्गात् तस्यापि व्याप्तिमुपपादयति ज्ञेयेति

अनु०-ज्ञेयज्ञानविहीनश्च ज्ञ इत्यत्र न च प्रमा ।५५५

आद्यश्चशब्दो ज्ञेयादिराहित्यज्ञत्वयोः समुच्चये । द्वितीयस्तु व्यभिचारद्वयसमुच्चये ।

३८सु०- ननु प्रसिद्धस्य ज्ञानस्य ज्ञेयाद्युपेतत्वेऽपीदं ब्रह्मस्वरूपं ज्ञानं तद्रहितं भवतु किं बाधकमित्यत आह ज्ञातृज्ञेयेति

अनु०-ज्ञातृज्ञेयविहीनं च ज्ञानं चेद्भोक्तृभोग्यतः ।हीनं भोजनमेव स्यात् ताडनं कर्तृ ताड्यतः ।।५५५

हीनमेवेति सम्बन्धः । कर्तृ ताड्यत इति ताडयितृताड्याभ्यां हीनं स्यादित्यर्थः । धात्वर्थोऽपि ज्ञानं यदि कर्तृरहितं स्यात् । आकाङ्क्षावशात् सकर्मकतया प्रतीयमानमपि च यदि निष्कर्मकं स्यात् तदोक्तो बहुतरोऽतिप्रसङ्गः, विशेषाभावादिति । ज्ञविषयेऽप्येवं भोज्यभोजनविहीनो भोक्ताऽपि स्यादित्यादिरतिप्रसङ्गो वाच्यः । न हि सकर्मकक्रियायाः कर्ता क्रियादिरहितो युक्त इति ।

३९सु०- ज्ञाता ज्ञेयमिति च कारकाभिधानमेतत् । कारकमुत्पादकमिति च पर्यायावेतौ । कार्यमेव चोत्पादकमपेक्षते । अकार्यं च ब्रह्माख्यं ज्ञानमिति न तस्य कर्त्राद्यपेक्षेत्याशयवान् शङ्कते नित्यत्वादिति

अनु०-नित्यत्वात् तादृशं च स्यादिति चेत् नित्यत्वमकार्यत्वस्योपलक्षणम् । अनित्यस्य भोजनादेर्भोक्त्राद्यपेक्षायामपीदं नित्यत्वात् तादृशं ज्ञात्रादिरहितं च स्यादित्यनेन व्यापकविरुद्धोपलब्ध्या व्याप्यविपर्ययः शङ्कितः । नोत्पादकमेव कारकम् । तथा सत्यस्ति गगनमित्यादौ गगनादीनामकारकत्वप्रसङ्गात् । किन्तु धात्वर्थाश्रयः कर्ता, तद्विषयः कर्मेत्यादि ।

आकाङ्क्षाऽनाकाङ्क्षे एव च तदन्वितत्वानन्वितत्वयोः प्रयोजके । न तु कार्यत्वाकार्यत्वे । अत एव कश्चिद्धात्वर्थः कर्माद्यन्वितः कश्चिन्नेति युज्यत इत्याशयवानाकाङ्क्षामप्रयोजककृत्य कार्यत्वाद्येव प्रयोजककुर्वाणस्यातिप्रसङ्गमाह नित्येति

अनु०- नित्यवागपि । वाच्यवक्तृविहीना स्यात्

अकार्यस्य कारकानन्वितत्वेऽकार्या वेदवाक् वाच्यवक्तृविहीना स्यात् । कार्यस्य च कारकान्वितत्वे कर्माद्यन्विततानियमोऽपि स्यादित्यपेरर्थः । विपर्यये पर्यवसानमाह न हीति

न हि सा चैव तादृशी ।५५५

सा तादृशी नैव हीति सम्बन्धः । द्वितीयप्रसङ्गस्य विपर्ययपर्यवसानं चशब्देनाह । कथं न सा तादृशीत्यत आह द्रष्टार इति

अनु०-द्रष्टारो वेदवाचो हि सन्ति वाच्यानि चाञ्जसा ।५५५

वक्तार इति वक्तव्ये द्रष्टार इत्युक्तमपौरुषेयत्वाविघातार्थम् । अञ्जसेति वाच्यसद्भावे न काचिदनुपपत्तिरित्युक्तम् ।

४०सु०- ननु सन्ति स्थितिसमये वेदवाचो वसिष्ठादयो द्रष्टार इन्द्रादयश्च वाच्याः । न तु महाप्रलय इत्यत आह नित्य इति

अनु०-नित्यो द्रष्टा च वाच्यश्च भगवानेव च स्वयम् ।न हि वक्तृविहीना च वाच्यहीनाऽपि वाक् क्वचित् ।।५५५

द्वौ चशब्दावन्योन्यसमुच्चये । तृतीयो यस्मादित्यर्थे वेदवाच इति वर्तते । हि शब्दः तस्मादित्यर्थे । वाक् वेदवाक् । क्वचित् प्रलयेऽपि । यथा वेदवाग्वाच्याद्युपेताऽपि क्वचित्तद्रहिता तथा ब्रह्म(स्व)रूपं ज्ञानं व्यवहारे ज्ञेयाद्यन्वितमपि परमार्थतस्तद्रहितं भविष्यतीति प्रत्याशां वारयितुमिदं वचनम् ।

यस्मादेवं कार्यत्वादिकमप्रयोजकं किन्त्वाकाङ्क्षानिमित्तो नियतसम्बन्ध एव । तस्मान्नित्यवागिव नित्यमपि ज्ञानं ज्ञेयाद्युपेतमेवाङ्गीकार्यमित्युपसंहरति ज्ञातृज्ञेयेति

अनु०-ज्ञातृज्ञेयविहीनं च ज्ञानमेव न तद्भवेत् ।५५५

ननु वाङ् न धात्वर्थः । अपि तु धात्वर्थं प्रति कर्म । तत्कथमत्रोदाहरणम् ।

उच्यते । आकाङ्क्षानिमित्तं प्रतिसम्बन्ध्यन्वितत्वं नित्यत्वेन न हीयत इत्येतावन्मात्रे(ण) वागुदाहरणस्य गृहीतत्वान्न दोषः । वागित्युक्ते हि किंवक्तृका किंवाच्येत्याकाङ्क्षा भवत्येव ।

वर्णानामप्यर्थवत्त्वस्य स्थितत्वान्न नित्यत्ववाच्यवत्त्वयोर्व्यधिकरणत्वम् ।

४१सु०- ज्ञस्यापि नित्यत्वेन ज्ञेयादिरहितत्वशङ्कैवमेव परिहार्येत्याह न हीति

अनु०-न हि नित्योऽपि वक्ताऽस्ति वाक्यवाच्यविवर्जितः ।ज्ञानज्ञेयविहीनश्च ज्ञोऽप्येवं नैव विद्यते ।।५५५

नित्योऽपि वक्ता परमेश्वरो वाक्यवाच्यविवर्जितो नास्ति । यस्मात्तस्मादेवं नित्योऽपि ज्ञो ज्ञानज्ञेयविहीनो नैव विद्यते । शक्तिः कारकमिति पक्षस्य स्थितत्वान्नित्यो वक्तेति युज्यते । अनेनोभयत्र व्याप्त्यभावेन व्यापकविरुद्धोपलब्धिरसिद्धेत्युक्तं भवति ।

४२सु०- मिथ्याभूतपरसापेक्षस्य सार्वज्ञस्यापि मिथ्यात्वमङ्गीकुर्वाणस्य चेतनत्वाद्यभावप्रसङ्गोऽभिहितः । इदानीं प्रपञ्चमिथ्यात्वं चाप्रामाणिकमित्याह किञ्चेति

अनु०-किञ्च सर्वविलोपश्च केन मानेन गम्यते ।५५५

सर्वविलोपः सर्वस्य मिथ्यात्वम् । न तावत्प्रत्यक्षेण, तस्य सत्यताग्राहित्वात् । नाप्यनुमानेन, प्रत्यक्षबाधितस्य तस्य प्रामाण्याभावात् । न चागमेन । प्रपञ्चमिथ्यात्वं प्रतिपादयतः तस्य अभावादित्याक्षेपार्थः ।

४३सु०-ननु नेह नानाऽस्ति किञ्चने त्यागमस्य सद्भावात् कथं विश्वमिथ्यात्वे मानाभाव इति चेदत्र पृच्छामः । अत्र सर्वस्य मिथ्यात्वं प्रतिपादयति वाक्ये सर्वान्तर्गतत्वेन इदं वाक्यमेतद्वाक्यार्थश्च गृह्यते न वेति । आद्यमनूद्य दूषयति सर्वेणेति

अनु०-सर्वेण सह तद्वाक्यमर्थश्च यदि गृह्यते ।तदभावेन सर्वस्य नापलापो भवेत्तदा ।।५५५

तदभावेन वाक्यवाक्यार्थयोः मिथ्यात्वेन कारणेन । वाक्याभावे प्रतिपादकाभावात् वाक्यार्थस्य सर्वमिथ्यात्वस्याभावे च व्याघातात् । द्वितीयमनूद्य दूषयति न गृह्यते चेदिति

न गृह्यते चेत्तन्न्यायादपलापो न हि क्वचित् ।५५५

क्वचित् वियदादिविषयेऽपि अपलापो निषेधो न युज्यते । तन्न्यायात् वाक्यादिन्यायात् । अयमर्थः वाक्यवाक्यार्थौ कुतः सर्वस्माद्बहिष्क्रियेते इति वाच्यम् । अनुपपत्तेरिति चेत् । किमनुपपन्नं न प्रतिपादनीयम् । अद्धेति चेत् । एवं वियदादिमिथ्यात्वमप्यनुपपन्नत्वान्न प्रतिपादनीयमिति ।

४४सु०- ननु वाक्योदाहरणे कृते नैवंविधं वाक्यमस्तीति वा (ए)नैषां पदानामत्र शक्तिर(र्ना)स्तीति वा नास्य वाक्यस्यात्र तात्पर्यमस्तीति वा वक्तव्यम् । अनेन विकल्पनिराकरणेन तु किं कृतं स्यादित्यत आह उपपत्तीति

अनु०-उपपत्तिविहीनस्य वाक्यस्यार्थो न गम्यते ।५५५

विहीनस्य विरुद्धस्य । अर्थः तात्पर्यम् । एतदुक्तं भवति । न ब्रूमो वयं नास्तीदं वाक्यमिति । नाप्येषां पदानामत्र शक्तिर्नास्तीति । किन्त्वस्य वाक्यस्य प्रपञ्चमिथ्यात्वे तात्पर्यं नास्तीति । उपपत्तिविरोधाभावो हि प्रतीतार्थे तात्पर्यस्य ज्ञापकः ।

अत्र चास्त्युपपत्तिविरोध इति ज्ञापनाय विकल्प्य दूषणाभिधानं कृतमिति ।

४५सु०- स्यादेतत् । उपक्रमोपसंहाराभ्यासापूर्वताफलार्थवादोपपत्तयः श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्याश्च तात्पर्यलिङ्गानि । तत्रोपपत्तिविरोधेऽप्यन्यैर्लिङ्गैरस्य वाक्यस्य प्रपञ्चमिथ्यात्वे तात्पर्यमवगम्यतामित्यत आह उपक्रमादीति

अनु०-उपक्रमादिलिङ्गानां बलीयो ह्युत्तरोत्तरम् ।श्रुत्यादौ पूर्वपूर्वं च ५५५

उपक्रमादिलिङ्गानां मध्ये यद्यदुत्तरं तत्तद्बलीय इत्युपपत्तिरेव बलीयसी । श्रुत्यादौ लिङ्गसमूहे च यद्यत्पूर्वं तत्तद्बलीय इति । तत्रापि लिङ्गशब्दोदितोपपत्तिरेव बलवती । ततो बलवद्विरोधे सतामन्येषां लिङ्गानां न तात्पर्यनिश्चायकत्वं युक्तम् । कुत तदित्यत आह ब्रह्मतर्केति ।

अनु०- ब्रह्मतर्कविनिर्णयात् ।५५५

ब्रह्मतर्काख्ये तर्कशास्त्रे तथा निर्णीतत्वात् ।

एतेनोपक्रमस्योपसंहारात् प्राबल्यं वदन्तो निरस्ताः । यथा चैतत् तथोक्तं न्यायविवरणे ।

४६सु०- इतश्च नाप्यस्य वाक्यस्य प्रपञ्चमिथ्यात्वे तात्पर्यमित्याह प्रत्यक्षमिति ।

अनु०-प्रत्यक्षमुपपत्तिश्च बहवश्चागमा यदा ।विरुध्यन्ते, न चार्थोऽस्ति यत्र, लिङ्गविरोधिता ।स एवार्थः कथं ग्राह्यः ५५५

सद्गगनमित्यादि प्रत्यक्षम् । तच्च साक्षिरूपत्वाद्बलवत् । उपपत्तिश्चार्थक्रियाकारित्वादिका । सा च व्याप्त्यादिमत्त्वाद्बलवती । आगमाश्च विश्वं सत्यमित्याद्याः । तेषां प्राबल्यव्युत्पादनाय बहव इत्युक्तम् । निरवकाशत्वाद्युपलक्षणमेतत् । यदा यस्मिन्नर्थेऽङ्गीकृते । यत्र यदर्थप्रतिपादनेऽर्थः प्रयोजनं च नास्ति । ब्रह्मणोऽद्वितीयतासिदि्धः प्रयोजनमिति चेन्न । तस्या एवाप्रामाणिकत्वात् ।

आत्मनो मुक्तिसिदि्धरिति चेन्न । विनाशेनापि तत्सिद्धेः । बहु जीववादिनामिवादर्शनेनाप्युपपत्तेः । वैराग्यार्थमिति चेन्न । दुःखसाधनताज्ञापनेन तत्सिद्धेः । अर्थग्रहणमुपलक्षणम् । उपक्रमादीनामप्यानुकूल्यं नास्तीति च द्रष्टव्यम् ।

न केवलं लिङ्गानुकूल्याभावः । किन्नाम यत्र लिङ्गविरोधिता च । एतद्द्वयं ग्रन्थान्तरे तत्र तत्रोक्तं ज्ञातव्यम् ।

४७सु०- तर्हि निरवकाशं वाक्यमप्रमाणं प्रसज्यत इत्यत आह उपपन्न इति

अनु०- उपपन्नेऽविरोधिनि ।५५५

प्रत्यक्षादिप्रमाणोपक्रमादिलिङ्गविरोधिनि तदनुकूल्योपपन्ने च भगवति स्वगतभेदाभावेऽर्थे वाक्यस्य सति स एवार्थः कथं ग्राह्यः । नेह नानेति वाक्यस्यापव्याख्याने निराकृते लब्धमाह मुख्यार्थ इति

मुख्यार्थे विद्यमाने तु क्व सार्वज्ञं निषिध्यते ।५५५

प्रतिषेधस्य सङ्कोचे कारणाभावेन प्रपञ्चमिथ्यात्वं मुख्योऽर्थः । तस्मिन्नविद्यमाने तु सार्वज्ञं न प्रतिषेद्धुं शक्यते । मिथ्यार्थसापेक्षतया हि तन्निषेध्यम् । यद्वोपपन्न इत्यादिकमेकं वाक्यम् । उपपन्नेऽविरोधिनि च । अत एव मुख्यार्थे वाक्यस्य विद्यमाने सति । अनेन प्रपञ्चमिथ्यात्वासिद्धेः क्व सार्वज्ञं निषिध्यत इति योजना । सङ्गतिस्तूक्तसङ्गतिसमाहारेण द्रष्टव्या ।

४८सु०- सर्वं तदुपजीव्यैवेत्यादिनोक्तमर्थमुपसंहरति अत इति

अनु०-अतः सर्वगुणैर्युक्तं ब्रह्माङ्गीकार्यमेव हि ।५५५

अङ्गीकार्यं धर्मितयेति शेषः । तथा चोपजीव्यविरोधस्तत्त्वमस्यादिवाक्यस्य दुर्वार इति हेरर्थः ।

४९सु०-स्यादेतत् । सार्वज्ञादिगुणोपेतमेव ब्रह्म धर्मीकुर्मः । किन्तु तेषां मिथ्यात्वान्नोपजीव्यविरोधोऽद्वैतागमस्य । यथा यः पुरुषः स स्थाणुरित्यत्रारोपितेन पुरुषत्वेन व्यावृत्तं वस्तु धर्मीकृत्य प्रवृत्तावपि नोपजीव्यविरोध इत्यत आह अपलापोऽपीति

अपलापोऽपि सर्वस्य न कथञ्चन युज्यते ।५५५

मिथ्यात्वाभिधानम् । अपि शाब्दः पूर्ववाक्यार्थसमुच्चये । सर्व शब्देन प्रकृतं गुणजातमुच्यते । कथञ्चनेति प्रमाणाभावात् श्रुत्यादिप्रमाणविरुद्धत्वाच्च । अप्राप्तत्वेनानुवादत्वाभावस्य चोक्तत्वादित्यर्थः ।

५०सु०- ननु च तत्त्वमस्यादिवाक्यमेव जीवब्रह्मणोरेकतां प्रतिपादयत्सार्वज्ञादिगुणजातस्य मिथ्यात्वं गमयति । न हि तस्य सत्यत्वे जीवब्रह्मैकत्वमुपपद्यते । तत्कथं गुणानां मिथ्यात्वे प्रमाणाभाव इति चेन्न । सिद्धे तत्त्वमस्यादिवाक्यस्य जीवब्रह्मैकत्वनिष्ठत्वे गुणानां मिथ्यात्वसिदि्धः । तत्सिद्धौ च तत्सिदि्धरिति परस्पराश्रयतादोषात् । दोषान्तरं चाह अनादीति

अनु०-अनादियोग्यता चोक्ता तेन ग्राह्यैव सर्वथा ।५५५

यस्माज्जीवानामनादियोग्यतोक्ता प्रमाणैरुपपादिता । तेन कारणेन सा ग्राह्यैव सर्वथा । एतदुक्तं भवति । यदा देवमानवदानवरूपा तदवान्तरभेदरूपा च जीवानां योग्यताऽनादि नित्या प्रमिता तदा का वार्ता जीवब्रह्मणोरेकत्वस्य । तथा च कथं तत्सिद्धये गुणानां मिथ्यात्वकल्पनमिति ।

अत्रैव हेत्वन्तरमाह मुक्तानामिति ।

मुक्तानां तारतम्यं च मानैरुक्तैर्न चाल्यते ।५५५

मानैरुक्तैरिति । मानानामुक्तत्वादित्यर्थः । न चाल्यते नान्यथयितुं शक्यते । यदा मुक्तावपि तारतम्यं प्रमितम् । तदा का जीवब्रह्मैक्यप्रत्याशा । कथं च तत्त्वमस्यादिवाक्यस्य तत्परत्वम् । यतो गुणानां मिथ्यात्वकल्पनं युक्तं स्यादिति ।

५१सु०- मुक्तानां तारतम्ये प्रमाणान्तरमाह ज्ञानिनोऽपीति

अनु०-ज्ञानिनोऽपि यतो नित्यं कुर्वन्ति शुभमेव हि ।तारतम्यं तु मुक्तौ च तेनैवाध्यवसीयते ।।५५५

एव शब्देन पापं परिहरन्ति चेति सूचयति । तु शब्देन शुभाशुभकरणपरित्यागयोः तारतम्यं द्योतयति । हिशब्देन तत्र प्रमाणप्रसिदि्धम् । प्रमाणानि तु दशकल्पमित्यादीनि प्रागुदाहृतान्येव । तेनैवेत्यस्य प्रमाणस्य निरवकाशतामाह । प्राङ्मोक्षसाधनानां तारतम्यान्मोक्षतारतम्यमुक्तम् । इदानीं तु ज्ञानेन निश्चितमोक्षाणामपि शुभाशुभकरणपरित्यागतारतम्यादुच्यत इति भेदः । विपक्षे बाधकमाह तारतम्यमिति ।

अनु०-तारतम्यं न चेन्मुक्तौ कुतः कुर्युः शुभं पुनः ।५५५

पुनरिति ज्ञानोत्तरम् । यदि ब्रह्माद्या मुक्तौ तारतम्यवन्तो न स्युस्तदा ज्ञानमात्रेण मोक्षस्य प्राप्तप्रायत्वाज्ज्ञानोत्तरकालं शुभं न कुर्युः । अशुभं च न परित्यजेयुरित्यर्थः ।

५२सु०-विपर्ययपर्यवसानमाह कृच्छ्रेणेति

अनु०-कृच्छे्रणापि तपो ज्ञानं कर्माप्येते चरन्ति हि ।बिभ्यति स्माशुभान्नित्यं सकामाश्च शुभे सदा ।।५५५

तपो ज्ञानं कर्मापी त्यनेन शुभमित्युक्तं भवति । ज्ञानमिति श्रवणादिकमुच्यते । कर्मेति यज्ञादि । एते ज्ञानिनः । कृच्छ्रेणापी त्यादिविशेषणानां फलमनुपदमेव ज्ञास्यते । सकामाश्च शुभे सदे त्येकस्य तप आदेश्चरणकाले तप आद्यन्तरं कामयन्त इत्यर्थः । तस्माज्ज्ञानोत्तरकालानुष्ठितेन विचित्रेण शुभेन विचित्रामानन्दवृदि्धं प्राप्नुवन्तीति शेषः ।

५३सु०- भवेदेतद्यदि ज्ञानोत्तरकालकृतानां शुभानां फलवत्त्वं स्यात् । न चैवम् । तेषां कर्मस्वनधिकारात् । अनधिकारिणा च कृतं विफलमिति प्रसिद्धमेव । अनुष्ठानं त्वन्यथाऽप्युपपद्यते । ते हि प्राग्ज्ञानोदयादारनैरन्तर्याभ्यां शुभान्यनुष्ठितवन्तस्तत्स्वाभाव्यमापन्ना ज्ञानोदयानन्तरमप्यनुतिष्ठन्तीत्याशङ्क्य परिहरति न चेति

अनु०-न च स्वभाव एवायं भयपूर्वप्रवृत्तितः ।५५५

अयं ज्ञानिनां शुभाचरणरूपः । अकरणे प्रत्यवायो भविष्यतीति एवं भयपूर्वप्रवृत्तितः कृच्छे्रणैवाचरणाच्च, शुभस्यैवेति प्रेक्षापूर्वमशुभपरित्यागेनेत्यर्थः ।

अनु०-कृच्छ्रेणाचरणाच्चैव शुभस्यैव पुनः पुनः ।५५५

एतेन कृच्छ्रेणापीत्यादिविशेषणफलमुक्तं भवति । न हि स्वभावकृता प्रवृत्तिरेवं भवितुमर्हति ।

५४सु०- नन्वेते प्रागनुष्ठानकाले भयपूर्वं कृच्छे्रणाशुभपरित्यागेनैवानुष्ठितवन्तः । अतः तत्स्वभावा एव संवृत्ता इदानीमपि तत्स्वाभाव्येन तथैव कुर्वन्तीत्यङ्गीकारे को दोष इत्याशङ्क्याह तादृशोऽपीति

अनु०-तादृशोऽपि स्वभावश्चेदज्ञस्यापि भवेत्तथा ।५५५

भयपूर्वप्रवृत्त्यादिरूपोऽपि ।

५५सु०-ज्ञानिनस्तावदनुष्ठानेऽज्ञेभ्यो न विशिष्यन्ते । तत्र ज्ञानिनां शुभप्रवृत्तिः पूर्वतरपूर्वतमस्वभावबलायातैव न तु फलवतीत्यङ्गीकुर्वाणं प्रति यदि कश्चिद् ब्रूयात् अज्ञानिनामपि शुभा प्रवृत्तिः पूर्वतरपूर्वतमस्वभावागतैव न तु फलवती विशेषाभावादिति, तदा किं वाच्यमिति । प्रतिबन्दीं मोचयितुमाशङ्कते फलवत्त्व इति

अनु०-फलवत्त्वे प्रमाणं चेत्तत्र ज्ञस्य समं हि तत् ।५५५

अज्ञानिनां कर्मणोऽस्तीति शेषः । साम्ये हि प्रतिबन्दीग्रहः । न च तदत्रास्ति । यतोऽज्ञानिकृतकर्मणां सफलत्वे कर्मजं बुदि्धयुक्ता ही त्यादिकं प्रमाणमस्ति । उपलक्षणं चैतत् । अधिकारिणश्चैते विधिगोचराश्चेत्यपि द्रष्टव्यम् । न ह्येवं सति स्वभावकल्पनाऽवकाशोऽस्तीति । एवं तर्हि ज्ञानिष्वपि न स्वभावकल्पना युक्तेत्याशयवानाह तत्रेति

तत्र कर्मणः फलवत्त्वे । तत् प्रमाणम् । अत्राप्यधिकारादिकमुपलक्षणीयम् ।

५६सु०- किं तत्प्रमाणमित्यतस्तद्दर्शयति निष्काममिति

अनु०-निष्कामं ज्ञानपूर्वं च निवृत्तमिह चोच्यते ।निवृत्तं सेवमानस्तु ब्रह्माभ्येति सनातनम् ।।५५५

इह प्रवृत्तनिवृत्तयोर्मध्ये । अभ्येति अतिशयेनैति । आनन्दोद्रेकसाहित्येन मुक्तो भवतीत्यर्थः । एतत्स्मृतिवाक्यार्थविवरणाय वाक्यान्तरं पठति शुभेनेति

अनु०-शुभेनानन्दवृदि्धः स्याद् ह्रासश्चैवाशुभेन हि ।ज्ञानिनोऽपि यतस्तेन कर्तव्यं शुभमेव तैः ।।५५५

ह्यास श्चानन्दस्य । शुभमेव कर्तव्यमशुभं त्याज्यं च । अनेन विधिसद्भावोऽपि सिद्धः । ततोऽधिकारश्च ।

अत्र श्रुतिमप्याह उपास्त इति

अनु०-उपास्ते स य आत्मानं क्षीयते नास्य कर्म हि ।अस्माद्ध्येवात्मनो यद्यत्कामयेत्सृजते च तत् ।।५५५

अनेन स य आत्मानमेव लोकमुपास्ते न हास्य कर्म क्षीयतेऽस्माद्ध्येवात्मनो यद्यत्कामयते तत्तत्सृजत इति श्रुतिमुपादत्ते ।

आत्मानं परमात्मानम् । लोकं सर्वाश्रयम् । उपास्ते कारणेन कार्योपलक्षणं पश्यतीत्यर्थः । स विद्वान्मुक्तो भूत्वा यद्यत्कामयते तत्तत्कर्मास्माद्ध्येव आत्मनोऽस्यात्मनः प्रसादेन सृजते ।

अविद्वान्बहुकर्मापि ह्यन्तवत्फलमाप्नुयात् ।५५५

अविद्वानित्यनेन यद्यप्यनेवंविन्महत्पुण्यं कर्म करोति तद्धास्यान्ततः क्षीयत एवे ति श्रुतिमुपादत्ते । अनया चार्थाज्ज्ञानिकर्मणः साफल्यं सिद्ध्यति । उपरि चोपयोगो भविष्यति ।

अनु०-यदेव विद्यया कुर्यात् तदेव ह्यतिवीर्यवत् ।इत्यादिवाक्यसामर्थ्यात् तारतम्यं विमुक्तिगम् ।।५५५

यदेवेत्येनेन यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवती ति श्रुतिमुपादत्ते ।

विद्यया ब्रह्मसाक्षात्कारपूर्वकमुपनिषदा स्वयोग्य(म्)या वीर्यवत्तरमधिकफलमित्यादिवाक्यसामर्थ्याज्ज्ञानिकृतकर्मणां फलवत्त्वं तावत्प्रतीयते । ततस्तेषां वैचित्र्याद्विमुक्तिगं तारतम्यं च सिद्धमित्यर्थः ।

५७सु०- स्यादेतत् । नैतानि वाक्यानि ज्ञानिकर्मणां साफल्यं प्रतिपादयन्ति । स य आत्मानमित्यत्र तावत् उपासककर्मणाम् अक्षयफलत्वश्रवणात् । इतरत्र च ज्ञानविद्याशब्दयोः परोक्षज्ञानार्थत्वस्याप्युपपत्तेरित्याशङ्कां परिहरति न चेति

अनु०-न चात्रोपासकस्यैव फलमक्षयमुच्यते ।५५५

अत्र वाक्येषु । फलं कर्मणाम् । तथा ज्ञानादिपदं परोक्षज्ञानार्थतया न व्याख्येयमित्यपि ग्राह्यम् । कुतो नेत्यत आह न हीति

अनु०-न हि ज्ञानं विना क्वापि फलस्याक्षयता भवेत् ।५५५

ज्ञानं ब्रह्मसाक्षात्कारम् । क्वापि मोक्षेऽन्यत्र च । फलस्य कर्मणाम् ।

इदमुक्तं भवति । ब्रह्मसाक्षात्काररहितेनोपासकेन कृतानि कर्माण्यक्षयफलानि केन प्रकारेणेति चिन्त्यम् । किमक्षयं मोक्षं कुर्वन्तीति । उत स्वर्गादिकम् । नाद्यः । नान्यः पन्था इति श्रुतिविरोधात् । न द्वितीयः । पुण्यचितो लोकः क्षीयत इति स्वर्गादिफलानां क्षयित्वश्रवणात् । अनेवंविन्महत्पुण्यं कर्म करोति , तदेव वीर्यवत्तरं भवती त्युदाहृतश्रुतिविरोधश्च पक्षद्वयेऽपि ।

तदेवमज्ञपक्षे वाक्यार्थानुपपत्तेरुपासकपदस्य ज्ञान्युपलक्षकत्वमेव युक्तम् । तथा ब्रह्माभ्येतीति श्रवणाज्ज्ञानपदस्य साक्षात्कारवाचित्वमेव युक्तमिति । अत एव वाक्यसामर्थ्यादित्युक्तम् । यद्यपि पश्यन्नपीममात्मानमित्याद्याः स्पष्टार्थाः श्रुतयोऽत्र सन्ति । तथाऽपि मीमांसार्थमेतासामुदाहरणम् ।

५८सु०- नन्वज्ञपक्षेऽपि नानुपपत्तिः । उपासकेन कृतानि खल्वसङ्कल्पितफलानि कर्माणि ज्ञानमुपजनयन्ति । कर्मणा ज्ञानमातनोतीति श्रुतेः । ज्ञानेन मोक्षो भवतीत्यज्ञकृत कर्मणामपि ज्ञानद्वारेणाक्षयफलत्वोपपत्तेरित्याशङ्क्याह ज्ञानेति

अनु०-ज्ञानद्वारेण चेत् तस्य नास्मत्पक्षप्रतीपता ।५५५

कर्मफलस्याक्षयतेति वर्तते । तस्य परकृतव्याख्यानस्य । अस्मत्पक्षप्रतीपता मुक्ततारतम्यविरोधिता । प्रत्युत तदनुकूलतैव । मुक्तौ तारतम्यमसहमानेन खल्वेवमन्यथा व्याख्यानं क्रियते तन्मुक्ततारतम्यमेव साधयति । कर्माणि हि जिज्ञासवो विचित्राणि कुर्वन्ति । तैश्च जायमानेन ज्ञानेन विचित्रेणैव भाव्यम् । अन्यथा कृतविप्रणाशाकृताभ्यागमापत्तेः । विचित्रेण ज्ञानेन विचित्र एव मोक्षो भावनीयः । पूर्वोक्तादेव हेतोरिति । तदेवं स्वमतविरोधिपरानुकूलमन्यथाव्याख्यानं न कार्यमेव । तथा चास्मद्व्याख्याने स्थिते प्रकृतं युक्तमिति ।

५९सु०- अस्तु वाऽन्यथाव्याख्यानं युक्तम् । ततश्चैतेषां वाक्यानां प्रकृतासाधकत्वम् । एवमपि ज्ञानोत्तरकर्मणो मोक्षान्तर्गतफलहेतुतायाः प्रमाणान्तरेण सिद्धेर्मुक्ततारतम्यं न हातुं शक्यमित्यभ्युपगमवादेनाह ज्ञानोत्तरस्येति

अनु०-ज्ञानोत्तरस्यैवमपि ह्यक्षयत्वं ५५५

कर्मणोऽक्षयत्वमक्षयमोक्षानुप्रवेशिफलत्वं सिद्ध्यति । कथमित्यत आह न चेति

अनु०-न चान्यथा ।५५५

प्रकारान्तराभावात् । परिशेषप्रमाणादिति यावत् । एतेन ज्ञानोत्तरस्य कर्मणः साफल्येऽपि तस्य फलस्य मोक्षानुप्रवेशितायां प्रमाणाभावान्न मोक्षतारतम्यसिदि्धरित्यपि प्रत्युक्तम् ।

६०सु०-परिशेषमेव दर्शयति पूर्वेति ।

अनु०-पूर्वभाविशुभानां हि ज्ञानेनैव कृतार्थता ।प्रारब्धानां तु भोगेन तज्ज्ञानोत्तरकर्मणाम् ।मुक्तावनुप्रवेशः स्यादन्यथा तत्कृतिर्न हि ।।५५५

ज्ञानिकृतेषु कर्मस्वेता विधास्तावत्सम्भवन्ति । ज्ञानार्थत्वं वा भोगार्थत्वं वा व्यर्थत्वं वेति । तत्र ज्ञानिकर्मणां ज्ञानार्थत्वं तावन्नोपपद्यते । पूर्वभाविशुभैरेव ज्ञानस्य कृतत्वात् ।

तत्र हेतुः पूर्वभावीति

ज्ञानात्पूर्वभाविनां शुभानां यस्माद् ज्ञानेनैव कार्येण कृतार्थता नान्येन । तेषां कार्यान्तराभावात् । ज्ञानार्थत्वाभावे वैयर्थ्यं स्यादित्यर्थः । पूर्वजातं प्रति पश्चाद्भाविनः कारणत्वायोगाच्च । नापि भोगार्थत्वम् । प्राचीनप्रारब्धकर्मभिरेव भोगस्य जायमानत्वात् । तत्र हेतुः प्रारब्धानां च कर्मणां भोगेनैव कृतार्थतेति । पूर्ववत् तात्पर्यम् ।

वैयर्थ्यनिरासहेतुरन्यथेति । ज्ञानिकर्मणां व्यर्थत्वे तदनुष्ठानं न स्यात् । न हि प्रेक्षावन्तो व्यर्थं (कर्म) कुर्वन्ति । करणस्वाभाव्यादिति चेत् । अबुदि्धपूर्वताप्रसङ्गात् । लोकसङ्ग्रहार्थमिति चेन्न । तत्प्रयोजनस्यापि वाच्यत्वात् । ईश्वरवदिति चेन्न । मुक्तावपि प्रसङ्गात् । परिशेषफलकथनं तत्तस्माज्ज्ञानोत्तरकर्मणां मुक्तावनुप्रवेशो मुक्तिगतानन्दवृद्ध्यर्थत्वं स्यादिति ।

६१सु०- पूर्वभाविशुभानि ज्ञानार्थानीत्युक्तम् । तत्र सर्वेषां ज्ञानार्थतायां प्रसक्तायां विशेषमाह ज्ञानादिति

अनु०-ज्ञानात्पूर्वाणि कर्माणि शुभानि ज्ञानसिद्धये ।अकाम्यानि ५५५

ज्ञानात्पूर्वाण्यकाम्यान्येव शुभानि कर्माणि पुण्यकर्माणि ज्ञानसिद्धये भवन्ति न तु काम्यानि । शुभानीति विशेषणस्य कृत्यमाह निषिद्धानीति

अनु०-निषिद्धानि ज्ञानरोधाय भुक्तये ।५५५

ज्ञानानुत्पाद, उत्पन्नस्याप्यभिभवो वा ज्ञानरोधः । भुक्तये दुःखस्य । एवं काम्यस्यापि विनियोगो ज्ञातव्यः । एतच्च(च)तुर्थे व्युत्पादनीयम् ।

६१असु०- ननु यथाऽकाम्यानि शुभानीति च विशेषणमुपादीयते तथा नित्यनैमित्तिकव्यतिरिक्तानीत्यपि विशेषणमुपादेयम् । नित्यादेरपि प्रत्यवायपरिहारार्थत्वेन ज्ञानकारणत्वाभावादित्यत आह योग्यताया इति

अनु०-योग्यताया बलाद्यच्च शुभबाहुल्यमादितः ।ज्ञानबाहुल्यमेवैतत्कुर्यान्नान्यस्य कारणम् ।।५५५

योग्यता ब्राह्मणत्वादिरूपा पितृमरणादिरूपा च । आदितो ज्ञानात्पूर्वं कृतम् । अन्यस्य प्रत्यवायमात्रपरिहारस्य । आध्यानाय प्रयोजनाभावादि त्यत्र अस्यार्थस्य समर्थितत्वान्नेह हेतुरुक्तः । अत्र योग्यताया बलाच्छुभमादितः कृतमेतच्च ज्ञानमेव कुर्यादिति च वक्तव्ये यदुभयत्र बाहुल्यग्रहणं कृतं तत्तस्य नास्मत्पक्षप्रतीपतेत्युक्तप्रपञ्चनार्थमिति ।

६२सु०- अत्र पुरुषार्थोऽतःशब्दादि त्यादिना ज्ञानस्य मोक्षसाधनत्वमुक्तम् । अत्र च कर्मतारतम्याज्ज्ञानतारतम्यं ज्ञानतारतम्यान्मोक्षतारतम्यमिति वदता च सूचितम् । ज्ञानपदं च अवबोधमात्रस्य प्रतिपादकमिति प्रतीतिनिरासार्थमाह ज्ञानस्येति

अनु०-ज्ञानस्य भक्तिभागत्वाद्भक्तिर्ज्ञानमितीर्यते ।५५५

अस्मिञ्छास्त्रे यत्र यत्र ज्ञानस्य मोक्षसाधनत्वमुच्यते तत्र तत्र ज्ञानमिति पदेन भक्तिरीर्यते लक्ष्यते । कुतः । सम्बन्धात् । ज्ञानस्य भक्तिभागत्वात् । माहात्म्यज्ञानस्नेहसमुदायो हि भक्तिरित्युक्तम् । ततो ज्ञानं भक्तेर्भाग एकदेशः । तथा चैकदेशैकदेशित्वलक्षणात्सम्बन्धादित्युक्तं भवति । एकदेशेनैकदेशिलक्षणा च द(शमा)शामात्रं दत्तमित्यादौ प्रसिद्धैव ।

६३सु०- प्रकारान्तरमाह ज्ञानस्यैवेति

अनु०-ज्ञानस्यैव विशेषो यद्भक्तिरित्यभिधीयते ।५५५

यद्यदा ज्ञानस्यैव विशेषः स्नेहादिसाहित्यलक्षणो धर्मो भवति तदा स पिण्डो भक्तिरित्यभिधीयते ।

एतदुक्तं भवति । ज्ञानं स्नेहश्च भक्तेरंशौ । तत्रैकेनांशेनांशान्तरस्योपलक्षणम् । तथा च अजहल-लक्षणया भक्तिरेव सिद्ध्यतीति । एकदेशान्तरेणैकदेशान्तरस्योपलक्षणे दृष्टान्तमाह परोक्षत्वेति

अनु०-परोक्षत्वापरोक्षत्वे विशेषौ ज्ञानगौ यथा ।५५५

यथा ज्ञानस्य परोक्षत्वापरोक्षत्वलक्षणौ द्वौ धर्मौ । तत्र तमेव विद्वानिति परोक्षज्ञानस्य मोक्षसाधनत्वेऽभिहिते परोक्षत्वेनापरोक्षत्वं लक्ष्यत इत्यर्थः । दार्ष्टान्तिकं दर्शयति स्नेहयोगोऽपीति

अनु०-स्नेहयोगोऽपि तद्वत्स्याद्विशेषो ज्ञानगोऽपरः ।५५५

स्नेहश्चासौ योग उपायश्चेति स्नेहयोगः । स्नेहेन योगः सम्बन्ध इति वा । तत ए(केनै)कदेशेनैकदेशान्तरलक्षणा च स्यादिति शेषः ।

६४सु०- लाक्षणिकप्रयोगे सूत्रकारस्य किं प्रयोजनमित्यत आह इत्यभिप्रायत इति

अनु०-इत्यभिप्रायतः प्रायो ज्ञानमेव विमुक्तये ।वदन्ति श्रुतयः ५५५

द्विविधलक्षणाभिप्रायेण श्रुतयः तरति शोकमात्मवित् इत्याद्याः ।

इदमुक्तं भवति । द्विविधा लक्षणा भवति रूढारूढभेदात् । तत्र द्वितीयायां प्रयोक्तुः प्रयोजनानुसन्धानेन भाव्यम् । न त्वाद्यायामभिधातुल्यायाम् । इयं च रूढलक्षणा । श्रुतिषु प्रायिकव्यवहारदर्शनात् । अतः किं प्रयोजनान्वेषणेनेति ।

६५सु०- भक्तिशब्दो माहात्म्यज्ञानपूर्वकस्य स्नेहस्य वाचक इत्युक्तं तथा ज्ञानशब्दो भक्तयर्थ इति । तदुभयमप्यनुपपन्नम् । भक्तिज्ञानाभ्यां मोक्षो भवतीत्यपि दर्शनात् । तत्र भक्तिशब्दस्योक्तार्थत्वे ज्ञानग्रहणवैयर्थ्यात् । (तस्य तत्रान्तर्भूतत्वात्) । ज्ञानपदस्य चोभयार्थत्वे भक्तिग्रहणवैयर्थ्यादित्यत आह सोऽयमिति

अनु०- सोऽयं विशेषोऽपि ह्युदीर्यते ।भक्तिज्ञानमिति क्वापि ५५५

क्वापि भक्तिर्ज्ञानमिति पदाभ्यां सोऽयं स्नेहलक्षणो बोधलक्षणश्च विशेषोऽप्युदीर्यते ।

न तूक्त एवार्थ इति नियमस्तस्मान्नानुपपत्तिः । यत्र भक्तिज्ञाने(ज्ञानं) सहोच्येते तदा पुनरुक्तिप्रसङ्गाद्भक्तिपदं स्वार्थैकदेशत्यागेन स्नेहांशस्य लक्षकम् । न तु मुख्यार्थनिष्ठम् । ज्ञानपदं च अनुपपत्त्यभावान्मुख्यार्थमेव न तु लक्षकमिति भावः ।

६६सु०-ननु विना स्नेहाज्ज्ञानमात्रेण यदि मुक्तिरनुपपन्ना स्यात् । तदा ज्ञानपदस्य लक्षकत्वमाश्रयणीयम् । न चैवम् । पुरुषार्थस्य भक्तयेकसाध्यत्वे प्रमाणाभावात् । द्वेषिणामपि शिशुपालादीनां मोक्षदर्शनाच्च । द्वेषिणः स्निग्धा इत्यस्य च विप्रतिषिद्धत्वात् । अतोऽनुपपन्नं लक्षणाश्रयणमित्यतो द्वेषस्य मोक्षसाधनत्वं तावन्निराकरोति न हीति

अनु०- न हि द्वेषयुता दृशिः ।पुरुषार्थाय भवति सर्वश्रुतिविरोधतः ।।५५५

अत्र द्वेषस्य पुरुषार्थसाधनत्वं निषिध्यते । दृशिरिति तु प्रसङ्गादुक्तम् । ज्ञानस्यावश्यकतामुपादाय स्नेहनिरासाय हि परः प्रत्यवस्थितः । कैमुत्यार्थं वा । माहात्म्यज्ञानमपि न द्वेषयुक्तं मोक्षहेतुः । किमुत केवलो द्वेष इति । यथोक्तम् । नैष्कर्म्यमप्यच्युतभाववर्जितं न शोभते ज्ञानमलं विरञ्जनमि ति ।

६७सु०- द्वेषस्य मुक्तिसाधनत्वाङ्गीकारे कथं सर्वश्रुतिविरोध इत्यतस्तावदेकां श्रुतिं पठति चेतनस्येति

अनु०-चेतनस्य द्वयं भोग्यं संसारो मुक्तिरेव च ।संसारस्त्रिविधस्तत्र स्वर्गो मध्यमधस्तथा ।।५५५मुक्तिश्च द्विविधा तत्र सुखं नित्यं तथाऽपरम् ।नित्यदुःखमिति ज्ञेयं साधनं संसृतावपि ।।५५५काम्यं कर्म निषिद्धं च साज्ञानमिति निश्चयः ।द्वेषो भक्तिश्च मुक्तौ तु मुक्तिद्वयविधायकम् ।इति पैङ्गिश्रुतेर्द्वेषो नैव सन्मुक्तिकारणम् ।।५५५

जीवजातस्य । द्वयमेव । तत्र मुक्तिसंसारयोर्मध्ये । मध्यं मानुषत्वम् । अधो नरकादि । नित्यं सुखमेकं मुक्तित्वेन ज्ञेयम् । तथा नित्यदुःखमपरमिति ज्ञेयम् । संसृतौ संसृतिविषये, साधनमपि द्वेषो भक्तिश्चेति योग्यतया सम्बन्धः । विधायकं कारकम् ।

नित्यसुखरूपा सन्मुक्तिः । इति ज्ञायत इति शेषः ।

६८सु०- सन्मुक्तिकारणत्वस्याप्रतिषेधात्कथमेवमुच्यत इत्यत आह असदिति

अनु०-असन्मुक्तेः कारणं च ५५५

नित्यदुःखस्वरूपाया मुक्तेः कारणत्वेन तावद् द्वेष उक्तः । तेन सन्मुक्तिकारणं न भवतीति ज्ञायते विरोधादिति । नन्वस्यां श्रुतौ मुक्तिविषयौ भक्तिद्वेषौ सदसन्मुक्तिकारणत्वेनोच्येते । विष्णुविषयौ तु प्रकृतौ । अतः किं केन सङ्गतमित्यत आह मुक्ताविति ।

अनु०-मुक्तावित्यत्र केशवः । मुक्तिशब्दोदितो ५५५

मुक्तावित्यत्र सप्तम्यन्ते पदे मुक्तति प्रातिपदिकेनोदितः । केवलं मुक्तिशब्दोदित इत्युक्ते मुक्तिद्वयेत्यत्रापि प्राप्तिः । अतो मुक्तावित्यत्रेत्युक्तम् । केन निमित्तेनेत्यत आह मोक्षमिति

अनु०- मोक्षं स्वभक्तानां करोति यत् ।५५५

मुच्लृ मोक्षण इत्यस्मात् स्त्रियां क्तिनिति क्तिन्प्रत्ययः । स च बहुलग्रहणात् कर्तर्यपि भवति । यद्वा करोतीति करणे कर्तृत्वोपचारः । मुच्यतेऽनेनेति मुक्तिरिति करणे क्तिन्प्रत्ययः ।

६९सु०- द्वेषस्य मोक्षसाधनत्वाङ्गीकारे युक्तिविरोधं चाह द्वेषतोऽपीति

अनु०-द्वेषतोऽपि विमुक्तिश्चेन्महातात्पर्यरोधनम् ।५५५

न केवलं भक्तया किन्तु द्वेषतोऽपि विशिष्टा मुक्तिश्चे दङ्गीक्रियते तदा यत्सर्वश्रुत्यादीनां भगवद्गुणोत्कर्ष एव महातात्पर्यं तद्विरुद्धमापद्येत । कथमित्यत आह भक्तयेति

अनु०-भक्त्या प्रसन्नतो देवान्मुक्तिरित्येव तद्गुणान् ।वदन्ति श्रुतयस्सर्वाः पुराणान्यागमा अपि ।।५५५

अन्येऽप्यागमाः । श्रुत्यादयो मुक्तिप्रयोजनाः परमेश्वरगुणविषयाश्चेति तावत्प्रसिद्धम् । तत्र सम्बन्धोऽयमेव । यद्भगवत एव जीवानां मुक्तिः । सा च प्रसन्नादेव । प्रसादश्च भक्तयैव । भक्तिश्च गुणज्ञा(नादेवे)न एवेत्येवं श्रुत्याद्यास्तद्गुणान्वदन्तीति । तथा च कथं द्वेषतो मुक्तयङ्गीकारे न महातात्पर्यविरोधः ।

७०सु०- भक्तेर्मोक्षसाधनत्वमनेन गम्यते । न च तदस्माभिरपाक्रियते । किन्तु भक्तिवद् द्वेषस्यापीत्यत आह यदीति

अनु०-यदि द्वेषेणः मुक्तिः स्याद्वक्तव्यो दोषसञ्चयः ।५५५

तदा द्वेषोत्पादनार्थमिति शेषः । न चैवम् । गुणमात्रप्रतिपादनस्य प्रतिपादितत्वात् । ततो मोक्षार्थं प्रवृत्तो वेदादिर्गुणानेव प्रतिपादयन्मोक्षस्य भक्तिमात्रसाध्यत्वमभिप्रैतीति गम्यत इति भावः ।

ननु द्वेषाच्चैद्यादयो नृपा इत्यादीनि द्वेषस्यापि मोक्षसाधनतां प्रतिपादयन्ति वाक्यानि सन्ति । तत्कथं द्वेषस्य मुक्तिसाधनत्वाभाव इत्यत आह स्मर्तव्य इति

स्मर्तव्यो भगवान्नित्यमित्यर्थेनैव हि क्वचित् । द्वेषादिव गुणानाह पुराणे क्रुद्धवाक्यवत् ।।५५५

पुराणे क्वचित्प्रदेशे । भगवान् नित्यं स्मर्तव्य इत्यभिप्रायेणैव द्वेषान्मुक्तिमाहेव पुराणकृदिति सम्बन्धः । तस्मान्नोक्तविरोध इति हेरर्थः ।

इदमुक्तं भवति । पुराणवाक्यं द्वेषस्य मुक्तिसाधनत्वं प्रतिपादयदिवापाततो यद्यपि प्रतीयते । तथाऽपि तन्न तदभिप्रायम् । किन्तु मुमुक्षुणा भगवान् सर्वदा स्मर्तव्य इति तस्याभिप्रायः । यथा वृद्धौ च मातापितरौ साध्वी भार्या सुतः शिशुः । अप्यकार्यशतं कृत्वा भर्तव्या मनुरब्रवीदि त्यत्र नाकार्यकरणे तात्पर्यं किन्तु सर्वथा भर्तव्यत्वे, तथेहापीति । गुणानाहेति तात्पर्यान्तरम् ।

चैद्यादीनां द्वेषतो मुक्तिं प्रतिपादयद्वाक्यं भगवतः कृपालुत्वादीन्गुणानाहेति । शापादिना द्वेषिणोऽपि चैद्याद्यास्तात्कालिकद्वेषमनिरूप्य पूर्वतनीं भक्तिमेवापेक्ष्य भगवता मोचिताः । अहो कृपालुत्वं निर्विकारत्वं सत्यसङ्कल्पत्वं च तस्येत्यत्र तात्पर्यं तेषां वाक्यानामित्यर्थः । द्विविधानि वाक्यानि, वैरेण यन्नृपतय इत्यादीनि स्मरणप्रधानानि तेषां प्रथमा गतिः । द्वेषाच्चैद्यादय इत्यादीनि तेषां द्वितीयेति हृदयम् ।

प्रथमव्याख्याने लौकिकदृष्टान्तमाह क्रुद्धवाक्यवदिति । क्रुद्धवाक्यस्य यथा न प्रतीत एवार्थप्रामाण्यम् । किन्त्वन्यत्र; तथैवेत्यर्थः ।

७१सु०- एतद्विवृणोति यथेति

अनु०-यथा क्रुद्धः पिता पुत्रं मरेत्याक्षेपपूर्वकम् ।प्रोक्तस्यान्यस्य कृत्यर्थं वदत्येवं पुराणगम् ।वाक्यं ५५५

मरेति प्रकृत्यन्तरस्यैतद्रूपम् । जीव वा मर वा साधो व्याध मा जीव मा मरे ति प्रयोगदर्शनात् । आक्षेपो निन्दा । स्वेन प्रोक्तस्यान्यस्य कार्यस्य । पिता किञ्चित्पुत्रं प्रति विधत्ते इदं कुर्विति । स तु श्रमादिभीरुरकुर्वाण एवावतिष्ठते । तदा क्रुद्धः पिता ब्रवीति । ओ जाल्म वैधवेय भ्रियस्वेति । तस्य वाक्यस्य यथा न पुत्रमरणविधाने तात्पर्यं किन्तु स्वविहितकरणे । तथा च द्वेषेण स्मरणे मुक्तिर्भवतीति पुराणवाक्यस्यापि न द्वेषस्य मुक्तिसाधनत्वे तात्पर्यम् । किन्तु स्मरणस्य कर्तव्यतायामिति ।

७२सु०- इयं च व्यञ्जनावृत्तिरिति केचित् । तात्पर्यवृत्तिरित्यपरे । वाक्यलक्षणा(अ)नुमा(नमित्या)नं चेत्याचार्याः । प्रतीत एवार्थः किन्न स्यादित्यत आह श्रुतीति

अनु०-श्रुतिविरोधेन स्वविरोधेन चाञ्जसा ।बह्वागमविरोधाच्च न द्वेषान्मुक्तिवाचकम् ।।५५५

पुराणगं वाक्यमिति वर्तते । श्रुतयोऽतीतपादेऽत्र चोदाहृताः । यत्र द्वेषस्य मुक्तिसाधनत्वमुच्यते तत्रैव तद्विरुद्धमुच्यत इति स्वविरोधः । सोऽपि हिरण्यकशिपुश्चेत्यादिभागवतवाक्यानां पठितत्वात् प्रदर्शित एव । अञ्जसा मुख्यया वृत्त्या । द्वेषान्मुक्तिं प्रतिपादयन्न भवति ।

७३सु०- आगमविरोधं दर्शयति तम इति

अनु०-तमो द्वेषेण संयान्ति भक्तया मुक्तिं तथैव च ।विष्णौ विष्णुप्रसादेन विलोमत्वेन चाञ्जसा ।इति षाड्गुण्यवचनमप्युक्तार्थनियामकम् ।।५५५

विष्णौ भक्तया जातेन विष्णुप्रसादेनैव मुक्तिं संयान्ति । तथा विष्णौ द्वेषेण जातेन विलोमत्वेन विष्णुकोपेन अञ्जसा तमः संयान्तीति योजना । चशब्दौ समुच्चयार्थौ । उक्तार्थनियामकं विष्णुभक्तिरेव मुक्तिसाधनं न द्वेष इत्यस्यार्थस्य नियामकम् । एतद्वाक्यसमाख्यया चेतनस्येति श्रुतौ मुक्तावितिशब्दो विष्णोर्वाचक इति सिद्ध्यति । तथा च द्वेषो भक्तिश्चेत्येतद्द्वयं सन्मुक्तेः केवलो द्वेषस्त्वसन्मुक्तेः कारणमित्यन्यथाप्रतीतिरपास्ता भवति ।

७४सु०-इतश्च नैतद्वाक्यं प्रतीतार्थपरमित्याह महातात्पर्येति ।

अनु०-महातात्पर्यरोधेन कथं वाक्यं प्रमाणताम् ।याति ५५५

मोक्षप्रयोजनानां सर्वागमानां भगवद्गुणेष्वेव यन्महातात्पर्यं तदन्यथाऽनुपपत्त्या भक्तिरेव मुक्तिसाधनं न द्वेष इत्यवगम्यते । अतो महातात्पर्यविरोधेन च द्वेषवाक्यं प्रतीतार्थे कथं प्रमाणतां याति ।

ननु श्रुत्यादीनां कथं प्राबल्यम् । येन तद्विरोधादिदं वचनं स्वार्थात्प्रच्याव्यते । उच्यते । श्रुतेः श्रुतित्वादेव प्राबल्यम् । स्ववाक्यस्य निरवकाशत्वात् । अत एव तत्रोक्तमञ्जसेति । इतरागमानां च बहुत्वेन । अत एव बह्वागमेत्यभिहितम् । महातात्पर्ययुक्तेर्वाक्यतः प्राबल्यमुपपादयितुमाह सर्वेति ।

अनु०-सर्वार्थरूपं हि महातात्पर्यमिष्यते ।५५५

सर्वेषां शास्त्राणामनन्यार्थतया यदेकार्थप्रतिपादकत्वं तद्रूपमित्यर्थः ।

७५सु०- कथमिदं लभ्यते । अर्थशब्दो मुख्यं प्रतिपाद्यमाह । सत एव पदार्थस्ये ति

यथा । स चैकवचनान्तः । तेन च तत्प्रतिपादकत्वं लक्ष्यत इति । कथमयं महातात्पर्यशब्दार्थ इत्यत आह वाचकत्वं हीति

अनु०-वाचकत्वं हि तात्पर्यं ५५५

तत् परं प्रतिपाद्यं यस्य तत्तत्परम् । तस्य भावस्तात्पर्यमित्ये(वमर्थवा)वं वाचकत्वं प्रतिपादकत्वं हि तात्पर्यमुच्यते । तस्य च महच्छब्देन विशेषणे योग्यतयैषोऽर्थो महातात्पर्यशब्दस्य भवतीति भावः । ततः किमित्यत आह यदर्था इति

अनु०-यदर्था अखिला रवाः ।सोऽर्थः कथं परित्याज्य एकशब्दस्य संशये ।।५५५

योऽर्थो येषां ते यदर्थाः । रवा आगमाः । एकशब्दस्य संशये एकवाक्यसम्बन्धिनि संशये सत्येकं सन्दिग्धं विरुद्धार्थं वाक्यमादायेत्यर्थः ।

एतदुक्तं भवति । सर्वाणि वाक्यानि सम्भूयानन्यार्थतया यमेकमर्थं प्रतिपादयन्ति तद्विरुद्धार्थं प्रतिपादयत् तदवान्तरवाक्यं यदुपलभ्यते सावकाशं च तन्महावाक्यार्थविरोधादन्यथा क्रियते न तु तद्विरुद्धो महावाक्यार्थस्त्यज्यत इति तावत्प्रसिद्धम् । महावाक्यस्य प्रधानत्वादुपक्रमादिभिर्निश्चितार्थत्वाच्च । अवान्तरवाक्यस्याप्रधानत्वात् सन्दिग्धार्थत्वाच्च । प्रकृते तु भक्तिरेव मुक्तिसाधनं न द्वेष इति सर्वैर्वाक्यैः सम्भूय प्रतिपादितोऽर्थः । अर्थाक्षि(आक्षि)प्तस्यापि प्रतिपाद्यस्येव तदर्थत्वात् । द्वेषान्मुक्तिं प्रतिपादयदेकं तदवान्तरवाक्यं सावकाशं चोक्तप्रकारेण । तस्मादिदमेव बाध्यत इति ।

७६सु०- द्वेषस्य मुक्तिसाधनत्वनिराकरणमुपसंहरति अत इति

अनु०-अतो विज्ञानभक्तिभ्यां पुरुषार्थः परो भवेत् ।५५५

माहात्म्यज्ञानस्नेहाभ्यामेव न तु द्वेषेणेत्यर्थः । मोक्ष इति वक्तव्ये परः पुरुषार्थ इति वदता ज्ञानादिकमपि द्वेषिणां न भवतीति सूचितम् । ज्ञानादेरपि धर्माद्यपेक्षया परपुरुषार्थत्वात् ।

७७सु०- एवं द्वेषस्य मुक्तिसाधनत्वं निराकृत्येदानीं भक्तेः परमपुरुषार्थसाधकत्वे प्रमाणं नास्तीति यदुक्तं तन्निरासाय प्रमाणान्याह यस्येति

अनु०-यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ ।तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः ।। भक्त्या ज्ञानं ततो भक्तिस्ततो दृष्टिस्ततश्च सा ।ततो मुक्तिस्ततो भक्तिः सैव स्यात्सुखरूपिणी ।।भक्त्या प्रसन्नो भगवान् दद्याज्ज्ञानमनाकुलम् ।तयैव दर्शनं यातः प्रदद्यान्मुक्तिमेतया ।। नाहं वेदैर्न तपसा न दानेन न चेज्यया ।शक्य एवंविधो द्रष्टुं दृष्टवानसि मां यथा ।।५५५ भक्तया त्वनन्यया शक्य अहमेवंविधोऽर्जुन ।ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परन्तप ।। इत्यादिवाक्यतश्चैव सोऽयमुक्तार्थ ईयते ।।५५५

यथा देवे तथा गुराविति । यथा देवे देवयोग्या तथा गुरौ गुरुयोग्येत्यर्थः । अनेन ज्ञानस्य भक्तिसाध्यत्वमुच्यते ।

भक्तया ज्ञान मित्यनेन ज्ञानादेः । ज्ञानं परोक्षनिश्चयो जायते । ततो ज्ञानात्पक्वा भक्तिर्भवति ।

ततो दृष्टिस्ततश्च सा परिपक्वा भक्तिः ।

ततो मोक्षानन्तरं भक्तिरवतिष्ठते ।

सा सुखरूपिण्येव स्यान्न फलवती । भक्तया प्रसन्न इत्यनेनापीदमेवोच्यते । ज्ञानाभावे भक्तयभावादनाकुलमित्युक्तम् ।

तयैव पक्वया एतया परिपक्वया । वेदैरिति भक्तिरहितश्रवणादिभिरित्यर्थः । न विद्यतेऽन्यो विषयो यस्याः साऽनन्या ।

यादृशी तत्र भक्तिः स्यात् तादृश्यन्यत्र नैव चेत् । अनन्यभक्तिः सा ज्ञेया विष्णावेव च सा भवेदि ति च स्मृतिः । विवक्षितस्तु सन्धिर्भवतीति वचनाच्छक्य अहमिति युज्यते ।

तत्त्वेन याथार्थ्येन ज्ञातुम् ।

इत्यादिवाक्यतश्चेति चशब्देन चेतनस्य द्वयमित्यादीनि पूर्वोदाहृतवाक्यानि समुच्चिनोति । वाक्यत एव न त्वर्थात् ।

७८सु०- अनुमानेनाप्युक्तमर्थं साधयति न चेति

अनु०-न च प्रसादमाप्नोति द्वेषाद्भक्तया तमाप्नुयात् ।इति दृष्टानुसारित्वमप्यस्मिन्नर्थ ईर्यते ।।५५५

भगवद्द्वेषात् भगवत्प्रसादं नैवाप्नोति । भगवद्भक्तया तं भगवत्प्रसादं प्राप्नुयादित्यस्मिन्नर्थे दृष्टानुसारित्वं प्रत्यक्षदृष्टव्याप्तिकानुमानानुसारित्वमपि ईर्यते ज्ञायते ।

एतदुक्तं भवति । भगवत्प्रसादादेव मोक्ष इति तावन्निष्टङ्कितम् । भगवत्प्रसादो भगवद्द्वेषसाध्यो न भवति । भगवत्प्रसादत्वात् । यो यत्प्रसादो नासौ तद्द्वेषसाध्यो यथा गुरुप्रसादः । यद्वा भगवद्द्वेषो भगवत्प्रसादसाधनं न भवति । भगवद्द्वेषत्वात् । यो यद्द्वेषः स तत्प्रसादसाधनं न भवति । यथा गुरुद्वेषः ।

अथवा भगवान् स्वद्वेषिणि न प्रसीदति प्रेक्षावत्पुरुषत्वात् देवदत्तवत् । यद्वा भगवद्द्वेषी भगवत्प्रीतिविषयो न भवति भगवद्द्वेषित्वात् । यो यद्द्वेषी नासौ तत्प्रीतिविषयः । यथा सम्प्रतिपन्न इति द्वेषस्य प्रसादसाधनत्वेऽपास्ते मुक्तिसाधनत्वमेवापास्तं भवति । तथा भगवत्प्रसादो भगवद्भक्तिसाध्यो भगवत्प्रसादत्वात् । यो यत्प्रसादः स तद्भक्तिसाध्यो यथा गुरुप्रसादः ।

यद्वा गुरुभक्तिः भगवत्प्रसादसाधनं भगवद्भक्तिसाध्यो यथा गुरुप्रसादः ।

यद्वा भगवद्भक्तिः भगवत्प्रसादसाधनं भगवद्भक्तित्वात् । या यद्भक्तिः सा तत्प्रसादसाधनं यथा गुरुभक्तिः ।

अथवा भगवान् स्वभक्ते प्रसीदति प्रेक्षावत्पुरुषत्वात् सम्मतवत् । यद्वा भगवद्भक्तो भगवत्प्रीतिविषयो भगवद्भक्तत्वात् । यो यद्भक्तोऽसौ तत्प्रीतिविषयः । यथा गुरुभक्त इति । भक्तेः प्रसादसाधनत्वे सिद्धे मुक्तिसाधनत्वमेव सिद्धं भवतीति ।

७९सु०- नन्वलौकिके भगवति लोकदृष्टान्तेनैवमनुमानं न युज्यते । अन्यथाऽणुत्वादिनियमस्याप्यनुमानापत्तेः । अतो लोकविलक्षणो द्विष्टोऽपि प्रसीदतीत्यङ्गीकारे न बाधकमिति शङ्कामागमवाक्येन परिहरति य इति

अनु०-ये पृथग्विहिता विष्णोर्गुणा वेदेन सादरम् । त एव दृष्टवैलोम्यादङ्गीकार्या न चापरम् ।अन्यद्दृष्टानुसारेण वासुदेवेऽपि गृह्यते ।।५५५

पृथग् लोकवैलक्षण्येन, सादरं तात्पर्येण, दृष्टवैलोम्याद् दृष्टवैलोम्यमनादृत्य । अपरं वेदानुक्तं लोकविलक्षणं गुणजातं नैवाङ्गीकार्यम् । किन्तु वेदोक्तादणुत्वमहत्त्वयौगपद्यादेरन्यद्गुणजातम् । गुणा इत्यस्य प्रयोजनमुच्यते । दोषाभावा इति

अनु०-दोषाभावाश्च ये वेदैरुदिता अविहाय तान् ।अनुक्ता अपि च ग्राह्या महातात्पर्यशक्तितः ।एवं बृहत्संहितावाक् सिद्धान्तो हि तदीरितः ।।५५५

स्त्वर्थः । लोकविलक्षणा अविलक्षणाश्चेति शेषः ।

महातात्पर्यशक्तित इति

सर्वथाऽपि दोषो भगवति नास्तीत्यत्र सामान्यतः सर्वशास्त्राणां तात्पर्यस्य निर्णीतत्वादित्यर्थः । वेदानुक्तस्याप्रामाणिकार्थस्य ग्रहणमयुक्तमित्याशङ्कामनेन निराचष्टे । विशेषतोऽनुक्तावपि सामान्यतः सिद्धेरिति भावः ।

तत् तस्मादीरितोऽर्थः सिद्धान्तः प्रामाणिकः । यद्वा बृहत्संहितेरितोऽर्थो हि सिद्धान्त इति तत्र बहुमानमुत्पादयति ।

८०सु०- एवं भक्तेरेव मोक्षसाधनत्वमुपपादितम् । भक्तिश्च केवलं भगवद्विषयैवेति प्रतीतिमपाकर्तुमाह तारतम्येनेति

अनु०-तारतम्येन तद्भक्तेष्वपि भक्तिर्विनिश्चयात् ।कर्तव्या ५५५

न केवलं विष्णौ किन्तु तद्भक्तेषु रमादिष्वपि, विनिश्चयात् सर्वथा, सा च क्रियमाणा तारतम्येनैव । कुत इत्यत आह एषाऽपीति

अनु०-एषाऽपि तद्भक्तिः ५५५

यतस्तद्भक्तेषु क्रियमाणैषाऽपि भगवद्भक्तिरेवातस्तद्विषयेऽपि भक्तिः कर्तव्या ।

एतदुक्तं भवति । विष्णुभक्तिस्तावत्कर्तव्येत्युपपादितम् । सा च तद्भक्तभक्तयैव साङ्गा नान्यथेति । एतदपि कुत इत्यत आह लोकेति ।

अनु०- लोकवेदानुसारतः ।५५५

लोकशब्देन लोकसिद्धव्याप्तिमदनुमानमुच्यते । वेदशब्देनागममात्रम् ।

८१सु०- लोकानुसारितां दर्शयति यो हीति

अनु०-यो हि भक्तः प्रधाने स्यात्तदीयेष्वपि भक्तिमान् ।दृश्यतेऽसौ नियमतो विपरीतो विपर्यये ।।५५५

प्रधाने राजादौ । विपर्यये तदीयभक्तिराहित्ये । विपरीतः प्रधानभक्तिरहितः । नियमेन दृश्यते । अनेनान्वयव्यतिरेकावुक्तौ । तथा चायं प्रयोगः । विमतो भगवद्भक्तभक्तिमान् भवेत् भगवद्भक्तया पुरुषार्थभाक्तवात् । यो यद्भक्त्या पुरुषार्थभागसौ तद्भक्तभक्तो दृष्टो यथा सम्मतः । यश्च यद्भक्तभक्तो न भवति नासौ तद्भक्तया पुरुषार्थभाग्यथा सम्मत इति ।

ननु दैत्यादयो ब्रह्मादिषु भक्तिमन्तोऽपि तद्भक्तेष्विन्द्रादिषु भक्तिरहिता दृश्यन्ते । ततो व्यभिचार इत्यत आह व्यभिचार इति

अनु०-व्यभिचारो यदि क्वापि भक्तिह्रासोऽत्र कल्प्यते ।५५५

यदि क्वापि परेण व्यभिचारश्चो द्यते तदाऽस्माभिरत्र पुरुषे भक्तिह्रासः कल्प्यते विफलभक्तित्वमुच्यते । तथा च विपक्षे विशिष्टस्य हेतोरभावान्न व्यभिचार इत्यर्थः । कुत एवं कल्प्यत इत्यत आह भक्तति ।

अनु०-भक्तिदोषो ह्यसौ यन्न तद्भक्तेष्वपि भक्तिमान् ।५५५

तद्भक्तेष्वपि भक्तिमान् नेति यदसौ प्रधानभक्तेरेव दोषो हि । तेन प्रधानभक्तिरेव दुष्टा न फलायालमिति प्रसिद्धम् । हिरण्यगर्भादिभिर्दैत्यादिभ्योऽमरत्वादिकं सच्छलमेव दीयते मृषा

न भवतीति पुराणेषु सुप्रसिद्धमेवेति । वेदानुसारित्वं तूत्तरत्र प्रदर्शयिष्यते ।

८२सु०- तद्भक्तभक्तिः कर्तव्येत्येतदनुमानेनोपपाद्य सा च तारतम्येन कार्येत्येतदनुमानेन साधयति तारतम्येनेति

अनु०-तारतम्येन तेष्वद्धा भक्तिर्दृष्टानुसारतः ।विष्णुप्रसादानुसारात्कार्या दोषस्तदन्यथा ।५५५

तेषु तद्भक्तेषु क्रियमाणा भक्तिरद्धा सर्वथा तारतम्येन कार्या । कुतः दृष्टानुसारतः । तारतम्येनेत्यस्यैव विवरणं विष्णुप्रसादानुसारादिति । यस्मिन्नधिको विष्णुप्रसादस्तस्मिन्नधिकेत्यादि । तदन्यथा साम्येन वैपरीत्येन च करणेऽनर्थो भवति ।

दृष्टानुसारत इत्युक्तं दर्शयति स्वेति

अनु०-स्वप्रीत्यनुसृतौ प्रीतिर्लोकेऽप्यद्धैव दृश्यते ।५५५

अत्र स्व शब्देन राजादिः कथ्यते । तत्प्रीत्यनुसारेण तस्य यस्मिन्यथा प्रीति स्तदनुसारेण भक्तिकरणे सति तस्मिन्भक्ते तस्य राजादेः । प्रीतिरद्धा नियमेनैव दृश्यते ।

अयमत्र प्रयोगः । ईश्वरः स्वप्रीत्यनुसारेण स्वभक्तेषु भक्तेः प्रसीदति । प्रेक्षावत्पुरुषत्वाद्राजवदिति । अनेन प्रमेयान्तरमपि सिद्धमित्याह तारतम्येति

अनु०-तारतम्यपरिज्ञानमप्येतेनैव साधनम् ।५५५

एतेनैव भगवद्भक्तेषु रमाब्रह्मादिषु तारतम्येनैव मुक्तिः करणीयेति समर्थितेनैव देवतातारतम्यपरिज्ञानं यत्प्रागुक्तं तदपि मोक्षस्य साधनमिति सिद्धम् । न ह्यविदिते तारतम्ये तारतम्यानुरोधेन मुक्तिकरणं सम्भवति । अनेनैव प्रकारेणानुमानसम्भवादिति वाऽतिदेशार्थः ।

८३सु०- भगवत्प्रसादतारतम्यानुसारेण तदीयेषु मुक्तिः कार्येत्यत्रागममप्याह लक्ष्मीति

अनु०-लक्ष्मीविरिञ्चवाणीशगिरिजेन्द्रा गिरां पतिः ।सूर्यादयश्च क्रमशो भगवत्प्रीतिगोचराः ।तेषु भक्तिः क्रमेणैव कार्या नित्यं मुमुक्षुभिः ।।५५५

तेन भगवत्प्रीतिक्रमेणैव ।

तिष्ठतु क्रमस्तेषु भक्तिकरणमेव कुतः । भगवत्प्रीतिगोचरत्वादेव ।

कारणान्तरं चोच्यते सर्वेऽपीति

अनु०-सर्वेऽपि गुरवश्चैते पुरुषस्य सदैव हि ।तस्मात्पूज्याश्च नम्याश्च ध्येयाश्च परितो हरिम् ।।५५५इति षाड्गुण्यवचनादप्येषोऽर्थोऽवसीयते ।हरिभक्तिः क्रमेणैव तदीयेषु हरिस्मृतिः ।।५५५हरिस्तुतिस्तत्स्मृतिश्च तत्स्तुतिर्हरिपूजनम् ।तत्पूजा विहितात्याग इति मुक्तेः क्रमेण हि ।।५५५नियमात्साधनान्येव नित्यसाध्यानि चाखिलैः ।इति प्रवृत्तवचनं साधनस्य विनिर्णये ।।५५५

गुरुत्वं विद्याप्रवर्तकत्वेन प्रसिद्धमेव । पूज्याश्चेत्यादिना भक्तेरेव प्रपञ्चनं हरिं परितो न तु पृथक् । वेदानुसारत इति यदुक्तं तदप्यनेन दर्शितं भवति । क्रमेणैव तदीयेषु भक्तिस्तत्स्मृतिरित्यादौ तच्छब्देन तदीया उच्यन्ते । क्रमेणैवेति सर्वत्र सम्बध्यते । क्रमेणेति हरिविषयाणि भक्तयादीनि मुख्यसाधनानि तदीयविषयाणि तु अमुख्यसाधनानि इत्यर्थः । मुक्तिसाधनत्वात् अखिलैः मुमुक्षुभिर्नित्यसाध्यानि । साधनस्य विनिर्णये इति साधनविनिर्णयाख्ये अवान्तरप्रकरणे अस्तीत्यर्थः ।

एतदेव विवृणोति प्रवृत्त इति

अनु०-प्रवृत्ते पञ्चरात्रे हि साधनस्य विनिर्णयः ।।५५५

पञ्चरात्रे प्रवृत्तं नाम अवान्तरो ग्रन्थः । तत्रापि साधनस्य विनिर्णयः नाम प्रकरणम् अस्ति इत्यर्थः ।

८४सु०- उक्तार्थेष्वनुमानान्तराण्याह हरीति

अनु०-हरिद्वेषो न शुभदः सद्द्वेषत्वाद्यथा गुरोः ।क्रमाद्भक्तिर्हरिप्रीतिकारणं तत्प्रियोपगा ।भक्तिर्यतो यथा स्वस्मिन्नित्याद्या युक्तिरत्र च ।।५५५

सद्द्वेषत्वात् उत्तमपुरुषद्वेषत्वात् । वैष्णवैर्दैत्यादिषु क्रियमाणे द्वेषे व्यभिचारं वारयितुं सदित्युक्तम् । गुरोः द्वेषः । प्राग्द्वेषस्य भगवत्प्रसादसाधनत्वाभावे सामान्यव्याप्तिमाश्रित्य भगवद्द्वेषत्वं हेतुरुक्तः, अत्र तु शुभमात्रसाधनत्वाभावे विशेषव्याप्तिमेवाश्रित्य सद्द्वेषत्वमिति महान् भेदः ।

क्रमाद्भक्तिरिति । क्रममनुसृत्य रमादिषु भक्तिर्धर्मिणीत्यर्थः ।

तत्प्रियोपगा भक्तिर्यत इति । हरिप्रियविषयभक्तित्वादित्यर्थः । तत्प्रियानुपगच्छति विषयीकरोतीति तत्प्रियोपगा । या यत्प्रियविषया भक्तिः सा तत्प्रीतिकारणम् । यथा स्वस्मिन् भक्तिः । अत्र स्वशब्देन देवदत्त उच्यते । यथा राजप्रिये देवदत्ते भक्त राजप्रीतिकारणमित्यर्थः । इह क्रमादिति प्रतिज्ञायां विशेषणप्रक्षेपेण भगवद्भक्तभक्तेः कर्तव्यत्वं तत् तारतम्यस्य चावश्यकत्वं सिद्ध्यति । यद्वा अनेन प्रयोगद्वयं सूचयति । भागवतभक्तिर्भगवत्प्रीतिकारणं भगवत्प्रियभक्तित्वादिति । भगवान् रमादिषु तारतम्योपेतभक्तयैव प्रसीदति । तारतम्येनैव तद्विषयप्रीतिमत्त्वादिति च । युक्तिश्चेति सम्बन्धः ।

अत्र प्रागुक्तेऽर्थे ।

किं सामान्यव्याप्त्या, विशेषव्याप्तिरप्यस्तीत्याशयेन प्रयोगान्तरमुच्यते प्राधान्येति

अनु०-प्राधान्यतारतम्यानुसारिणी भक्तिरुत्तमा ।प्रीतिदैव हरेर्यस्माद्भक्तिः सा स्वोपगा यथा ।इति वा .. ।।५५५

उत्तमत्वतारम्यानुसारिणी रमादिषु भक्तिः हरेः प्रीतिदैव । यस्मात् सोत्तमा भक्तिः । शास्त्रविहितभक्तित्वादित्यर्थः । स्वोपगा सा विष्णुविषया भक्तिर्यथेत्यर्थः । इति वा अनुमातव्यमिति शेषः । अत्रापि पूर्ववद्विशिष्टसाधनात् पृथक्प्रयोगद्वयेन वा साध्यद्वयसिदि्धः ।।

।। इति उभयलिङ्गआधिकारिकाधिकरणे ।।

।। अथ फलश्रुत्यधिकरणम् ।।

ब्र०सू०- ।। ॐ स्वामिनः फलश्रुतेरित्यात्रेयः ॐ ।।

८५सु०- ज्ञानं महाफलकारणमिति पुरुषार्थाधिकरणे प्रतिपादितम् । ज्ञानोत्तरमनुष्ठितं वर्णाश्रमकर्म शमदमादिकं चानन्दातिशयकारणमिति स्तुत्यधिकरणे । तदेतज्ज्ञानकर्मादिफलं किं प्रेरकत्वादीनां भवति उत कर्तृत्वाद्देवदत्तस्येति संशये प्रथमसूत्रेण देवानामेवेति पूर्वपक्षयित्वा ।

आर्त्विज्यमित्यौडुलोमिस्तस्मै हि परिक्रियत इत्येकदेशिमतेन सिद्धान्तमभिधाय सहकार्यन्तरविधिः पक्षेण तृतीयं तद्वतो विध्यादिवदि ति परमसिद्धान्तोऽभिहितः । तत्र देवानां ज्ञानादिफलमिति पूर्वपक्षांशो ग्राह्य एव । अवधारणमात्रमेव त्याज्यम् । अतः पूर्वपक्षसूत्रार्थं विवृणोति ज्ञानेति

अनु०- ज्ञानकर्मादिफलं चैषु क्रमोपगम् ।५५५

फलं च देवानां भवतीति शेषः । भवच्चैषु देवेषु क्रमोपगं क्रमेणैवोपगच्छति ।

८६सु०- देवदत्तेनानुष्ठितस्य ज्ञानादेः फलं देवानां भवतीत्येका प्रतिज्ञा । भवच्च तत्क्रमेणैव न तु साम्येन वैपरीत्येन वेति द्वितीया । तत्राद्यायां हेतुं सूचयन् द्वितीयमुपपादयति स्वातन्त्र्येति

अनु०-स्वातन्त्र्यतारतम्येन फलं हि फलिनां भवेत् ।५५५

फलिनां फलभाजां, स्वातन्त्र्यतारतम्येन स्वाम्यतारतम्यानुसारेणैव हि फलेन भाव्यम् । न तु साम्येन वैपरीत्येन वेत्यर्थः । ब्रह्मादयस्तारतम्येनैव फलवन्तस्तत्र तारतम्येनैव स्वातन्त्र्यादित्युक्तं भवति । अनेन प्रथमप्रतिज्ञायां स्वातन्त्र्यहेतुः सूचितो भवति यः सूत्रे स्वामित्वपदेनोक्तः । यद्यपि फलप्राप्तौ तारतम्यं न सूत्रितम् । तथाऽपि फलप्राप्तावुक्तस्य स्वामित्वहेतोः सामर्थ्येन प्राप्तमिति तदप्युपपादितम् ।

८७सु०- यदि स्वातन्त्र्याद्देवदत्तानुष्ठितज्ञानादिफलं देवानां स्यात् तर्हि तदनुष्ठितमिथ्याज्ञानादिफलमपि प्रसज्येताविशेषादित्यत आह अशुभं त्विति ।

अनु०-अशुभं त्वशुभेऽप्येषां स्वातन्त्र्यात्प्रीतितो हरेः ।आज्ञया चान्यगं नैव भोगाय भवति क्वचित् ।।५५५

अन्यगमशुभं त्वेषां देवानां क्वचिदपि भोगाय न भवति । कुतः । हरेः प्रीतितोऽशुभेऽप्येषां स्वातन्त्र्याद्भगवत्प्रसादेन मैतदस्मान् प्रापदिति निवारणे तेषां सामर्थ्यसद्भावात् । मैतदेतान् प्रापदिति हरेरेवाज्ञया च । अन्यगमिति वदता स्वगतं तु भवतीति सूचितम् । अनेन असति निवारणकारण इति स्वामित्वहेतुर्विशेषितो भवति ।

८७असु०-यदुक्तमविशेषादिति तदसिद्धम् । व्यवस्थापकश्रुतिसद्भावादित्याह पुण्यमेवेति

अनु०-पुण्यमेवामुमाप्नोति न देवान् पापमाप्नुयात् ।इत्यादिश्रुतयो मानमुक्तेऽर्थे ५५५

अनेन पुण्यमेवामुं गच्छति न ह वै देवान् पापं गच्छती ति श्रुतिमुपादत्ते ।

अमुं सप्तान्नविद्योपासनेन प्रेरकतया परपुरप्रवेशिनं परकृतं पुण्यमेवाप्नोति न पापम् । कुतः । देवो ह्यसौ जातो न हि देवान् प्राप्नोतीत्यर्थः । उक्तेऽर्थे शुभमेव भवति नाशुभमित्यर्थे ।

८८सु०- व्यवस्थापकान्तरमाह युक्तय इति

अनु०- युक्तयोऽपराः ।५५५

अपराः पूर्वोक्ताभ्याम् । उक्तेऽर्थे मानमिति सम्बन्धः ।

कास्ता युक्तय इत्यतस्ता दर्शयितुमागमवाक्यं पठति उपासनेति

अनु०-उपासनाधर्मफलं यतो देहान्तरे स्थितिः । वासुदेवाज्ञया चैव पूर्वकर्मानुसारतः ।।५५५ प्रेरयन्ति हि ते जीवान् पुण्यपापेषु नित्यशः । अरागद्वेषतश्चैव कथं दोषानवाप्नुयुः ।।५५५ हर्याज्ञाकरणादेव पुण्यमेभिरवाप्यते । हरिपूजेति चोद्देशात् कथं न शुभमाप्नुयुः ।।५५५

यतः कारणात् देहान्तरे स्थितिः, परपुरं प्रविश्य तत्र पुण्यपापप्रेरणं, देवानां भगवदुपासनाजनितधर्मफलम् । अतः कथं पापादिकं प्रेरयन्तोऽपि दोषानवाप्नुयुः । न हि सात्त्विको धर्मो दुःखपर्यवसायी । तत्त्वव्याघातादित्यर्थः ।

परपुरे देवानां पापादिप्रेरणं न दुःखहेतुः । सात्त्विकधर्मफलत्वात् तत्त्वज्ञानवदित्युक्तं भवति ।

किञ्च ते देवा वासुदेवाज्ञयैव न तु स्वेच्छया तत्तत्कृतपूर्वकर्मानुसारत एव । अत एवारागद्वेषतो रागद्वेषौ विनैव नित्यशो जीवान् पुण्यपापेषु प्रेरयन्ति हि यस्मात् तस्मात् कथं दोषानवाप्नुयुः । प्रभोराज्ञयाऽपराधानुसारेण चोरशासकराजपुरुषवदिति भावः । पापादिप्रेरणेन देवानामशुभं न भवतीत्येव केवलं न, किन्तु हर्याज्ञाऽनुष्ठानाज्ज्योतिष्टोमाद्यनुष्ठातृभिरिवैभिर्देवैः पुण्यमेवाप्यते ।

किञ्च स्वविहितपरप्रेरणे हरिपूजेयमिति चोद्देशात् कथं देवा न शुभमाप्नुयुः ।

अनु०-अतो यथाक्रमं धर्मज्ञानयोः फलमञ्जसा ।सर्वप्राणिगतं देवाः प्राप्नुवन्त्याविरिञ्चतः ।।५५५

अत इत्युपसंहारः । धर्मज्ञानयोरेवेति योज्यम् । प्राप्नुवन्तोऽप्याविरिञ्चतो यथाक्रमं प्राप्नुवन्तीत्यपूर्वोक्तिर्नोपसंहारः । अन्यगतं ज्ञानादिफलं देवाः प्राप्नुवन्ति । देवगतं तु कथमित्यपेक्षायामुक्तं देवा इति

अनु०-देवा एव हि देवानां विशिष्टा विनियामकाः ।५५५

देवानां अपकृष्टानाम् । अतस्तदीयज्ञानादिफलं तेषां भवतीति शेषः ।

ब्रह्मा त्विति आविरिञ्चत इत्युक्तस्य विवरणम् ।

अनु०-ब्रह्मा त्वखिलदेवानां नराणा• च नियामकः । अतः सर्वगुणानेष प्राप्नोत्यधिकमन्यतः ।।५५५

देवादिग्रहणमुपलक्षणम् । अधिकमिति क्रियाविशेषणम् ।

भवत्वन्यगतज्ञानादिफलप्राप्तिर्देवानाम् । तत्रापि तारतम्ये को हेतुरित्यत उक्तं द्रव्येति

अनु०-द्रव्यस्वातन्त्र्यविज्ञानप्रयत्नैरधिकं फलम् ।देवानामन्यगं चापि तेषु हि ब्रह्मणोऽधिकम् ।बृहत्तन्त्रोदितं वाक्यं हरिणा फलनिर्णये ।।५५५

द्रव्याणीन्द्रियादीनि तेषु स्वातन्त्र्यं द्रव्यस्वातन्त्र्यं विज्ञानप्रयत्नौ धर्माद्युत्पादनिमित्ते । अधिकैरिति शेषः । शब्दोऽनुक्तसमुच्चयार्थः । मध्यमैर्द्रव्यस्वातन्त्र्यादिभिर्मध्यमम् । अल्पैरल्पमिति । तेष्वपि देवेषु निरवधिकद्रव्यस्वातन्त्र्यमत्त्वादिति हि शब्दार्थः । फलनिर्णय इति तत्रापि प्रकरणविशेषोक्तिः ।

द्रव्यस्वातन्त्र्याद्यतिशयात्फलातिशय इत्युक्तस्य व्याप्तिं दर्शयति लोकेऽपीति

अनु०- लोकेऽप्येतादृशगुणैः फलाधिक्यं हि दृश्यते ।५५५

एतादृशगुणैरि त्यधिकैर्द्रव्यस्वातन्त्र्यादिभिः समुदितायां कृषौ, यस्याधिकं क्षेत्रादिद्रव्यस्वातन्त्र्यं, यस्य चाऽऽवापादौ ज्ञानप्रयत्नाधिक्यं तस्य फलाधिक्यं दृश्यत इत्यर्थः । एवं मध्यमाल्पयोरप्युदाहर्तव्यम् । अनेन स्वातन्त्र्यतारतम्येनेत्युक्तमुपपादितं भवति ।

८९सु०- प्रसङ्गात्पापादिफलं प्रेरकाणामसुराणां तारतम्येन भवतीत्याह एवञ्चेति

अनु०-एवञ्च कलिपूर्वाणामसुराणां महत्फलम् ।अशुभेषु सदैव स्यान्मिथ्याज्ञानादिकेषु हि ।।५५५

महाप्रेरकाणां महदित्यादीत्यर्थः । अशुभेषु अशुभनिमित्तम् । हि शब्देन स्वातन्त्र्यं हेतुमाह । एवमिति देवदृष्टान्तम् । असुराणां चेति सम्बन्धः ।

९०सु०- प्रागुक्तेऽर्थेऽत्र च प्रमाणान्तरमाह शुभेति

अनु०-शुभाशुभफलं देवा असुराश्च समाप्नुयुः ।क्रमेणैव यथाशक्ति यथा ये ये प्रयोजकाः ।।५५५प्रेरका अपि पापानां न देवाः पापमाप्नुयुः ।इति प्रकाशिकायां हि प्रोवाच हरिरञ्जसा ।।५५५

यथासङ्ख्येन शुभाशुभफलम् । यथाशक्तति क्रमेणैवेत्यत्र युक्तिः । तस्य विवरणं ये ये यथा प्रयोजकास्तथा तथेति । प्रेरका इत्यस्य पूर्ववच्छङ्कापरिहारश्च ।

सु०-

ब्र०सू- ॐ आर्त्विज्यमित्यौडुलोमिस्तस्मै हि परिक्रियते ॐ ॐ सहकार्यन्तरविधिः पक्षेण तृतीयं तद्वतो विध्यादिवत् ॐ ।।

९१सु०- एवं प्रपञ्चेन पूर्वपक्षमुक्तवा सिद्धान्तसूत्रतात्पर्यमागमवाक्येनाह यद्यपीति

अनु०-यद्यप्येवं सुराणां च दैत्यानां च महत्फलम् ।शुभाशुभेभ्य एवं च कर्तुश्च स्याद्यथोदितम् ।।५५५

एवमुक्तप्रकारेण यद्यपि शुभाशुभेभ्यो ज्ञानादिभ्यो भवत्फलं सुराणां च दैत्यानां च भवतीत्युपपादितम् । एवञ्च तथाऽपि कर्तुः देवदत्तादेरपि फलं स्यादेव । आगमेऽप्यस्यार्थस्य प्रकृतत्वाद्यद्यपीत्यादि युज्यते । एतदुक्तं भवति देवासुराणां शुभाशुभफलमित्येतावदभ्युपगम्यते । प्रमितत्वात् । तेषामेवेति तु न क्षम्यते । किन्तु कर्तुरपि भवतीति । कर्तुः फलाङ्गीकारे यदु किञ्चेमाः प्रजा इति सावधारणश्रुतिविरोध आत्रेयवचनविरोधश्च स्यादित्यत उक्तं महदिति । देवादीनां महत्फलं कर्तुस्त्वल्पम् । अल्पस्य चासत्त्वविवक्षा बहुलमुपलब्धेति भावः ।

कुतः कर्तुः फलाङ्गीकार इत्यत आह यथोदितमिति । श्रुतिस्मृतिसद्भावादित्यर्थः । ताश्च भाष्यादावुदाहृता द्रष्टव्याः ।

९२सु०- युक्तिमप्याह तस्मादिति

अनु०-तस्मान्निरयमानुष्यस्वर्गमुक्तयुपभोगिनः । मानुषोत्तममारभ्य ५५५

कर्तुः शुभाशुभफलसद्भावादेव मानुषोत्तममारभ्य देवपर्यन्ता दैत्यपर्यन्ताश्च निरयाद्युपभोगिन इति युज्यते नान्यथेत्यर्थः । उक्तस्यापवादमाह देवास्त्विति ।

अनु०-देवास्तु निरयं विना ।असुरास्तु विना मुक्तिं तमोऽन्धमपि चाप्नुयुः ।इति तत्त्वविवेकोक्तं स्वयं भगवतो वचः ।।५५५

अन्यफलोपभोगिनः । न केवलमसुराणां मुक्तयभावः किन्त्वन्धन्तमोऽपि चाप्नुयुः ।

एतदुक्तं भवति । मनुष्योत्तमास्तावन्निरयमानुष्यस्वर्गमुक्तः प्राप्नुवन्ति । देवाश्च मानुष्यस्वर्गमुक्तः । असुराश्च स्वर्गमानुष्यनिरयान्धतमसानि । न च निरयादीनि निर्निमित्तानि । न च स्वकृतपापादीनि विना निमित्तमस्ति । तस्मात्कर्तुरप्यस्ति शुभाशुभफलप्राप्तिरिति ज्ञायते । अन्यथा निरयाद्यभावप्रसङ्गात् ।

न च वाच्यं सुरासुराणां कर्तृत्वप्रयुक्तफलाभावेऽपि प्रेरणनिमित्तफलसद्भावान्मुक्तयाद्युपपत्तिरिति । देवानां मानुष्यप्राप्तेरयोगात् । दैत्यानां स्वर्गादिप्राप्तेरनुपपत्तेः । सर्वथा मनुष्याणां निरयादिप्राप्तेरसम्भवादिति । तदिदमुक्तं मानुषोत्तममारभ्येति, मनुष्योत्तमानामादित्वोक्तया, निरयाद्यनेकफलोक्तया च । वचोऽस्तीति शेषः ।।

।। इति फलश्रुत्यधिकरणम् ।।

।। अथ अनाविष्काराधिकरणम् ।।

ब्र०सू०-।।ॐ अनाविष्कुर्वन्नन्वयात् ॐ ।।

९३सु०- ज्ञानदानं किमाविष्कारेण कार्यमुतानाविष्कारेणेति संशये पूर्ववदत्रापि पूर्वपक्षमत्यन्तहेयत्वाभावात् प्रपञ्चेनाह ज्ञानदा अपीति

अनु०-ज्ञानदा अपि चाचार्या विशेषात् फलमाप्नुयुः ।५५५

न केवलं शिष्याः किन्तु ज्ञानदा आचार्या अपि ज्ञानफलमाप्नुयुः । तच्च विशेषात् शिष्यादप्यतिशयेन । आचार्या इत्यनेनैव सिद्धे ज्ञानदा इति वचनं ज्ञानदानेति ज्ञापनार्थम् । चशब्दः परमाचार्यादिसङ्ग्रहः । कुत एतदित्यत आह मुक्ताविति ।

अनु०-मुक्तावष्टगुणं शिष्याद्गुरुराप्नोति शोभनम् ।तद्गुरुर्द्विगुणं तस्मात्सार्धं तावत्ततोऽपरे ।।५५५देवाः सहस्रगुणितं क्रमात् तस्माद्यथोत्तरम् ।ब्रह्मा महौघगुणितमेवं फलविनिर्णयः ।इत्याह भगवांश्छास्त्रे गुरुवृत्ताभिधे स्वयम् ।।५५५

शिष्यात्, शिष्यस्य यच्छ्रवणफलं ततोऽष्टगुणं गुरुर्ज्ञानदानेनाप्नोति । तद्गुरुः गुरोर्गुरुः तस्मात् गुरुफलाद् द्विगुणं फलमाप्नोति । सन्तानकारणत्वात् । ततः परमगुरोरपरे गुरवः स्वशिष्यफलापेक्षया सार्धं तावत् अध्यर्धं फलमाप्नुवन्ति । यथोत्तरं तस्मात्क्रमादित्यध्यर्धप्राप्तिक्रमात् देवाज्ञानप्रवर्तकत्वात् सहस्रगुणितम् । यथोत्तरं तस्मात् क्रमादिति ब्रह्मा महौघगुणितमित्यनेनापि सम्बध्यते । सहस्रमहौघशब्दावुपलक्षणार्थौ । परम्पराया अनियतत्वात् ।

आगमसिद्धेऽत्रार्थे युक्तिरप्यस्तीत्याह युक्तं च तदिति

अनु०-युक्तं च तत् ५५५

प्रतिग्रहीतुः शिष्यस्य ज्ञानफलादप्याचार्यस्य ज्ञानदानफलमधिकमित्येतद्युक्तिसिद्धं च । तां युक्तिं सूचयति नेति

अनु०- न गोदाता गोमात्रफलमाप्नुयात् ।५५५

प्रतिग्रहीतुर्हि गोमात्रफलम् । गोदाता न गोमात्रफलवान् भवति । किन्तु महाफलं स्वर्गादिकं च प्राप्नोति । यथैतत्तथा प्रकृतेऽपीत्यर्थः । अयमत्र प्रयोगः । ज्ञानदाता दत्तवस्तुफलादप्यधिकदानफलवान् पुरुषार्थहेतुवस्तुदातृत्वात् गोदातृवदिति ।

ज्ञानफलादप्याचार्यस्य ज्ञानदानफलमधिकमित्यत्र भगवद्गीतासंवादमाह य इममिति

अनु०-य इमं परमं गुह्यं मद्भक्तेष्वभिधास्यति ।भक्तिं मयि परां कृत्वा मामेवैष्यत्यसंशयः ।।५५५न च तस्मान्मनुष्येषु कश्चिन्मे प्रियकृत्तमः । भविता न च मे तस्मादन्यः प्रियतमो भुवि ।।इत्याह भगवान् ५५५

अध्येष्यत इत्युत्तरवाक्यमत्र पठनीयम् ।

यत एवं ज्ञानदानं तत्सम्प्रदायप्रवर्तनं च महाफलम् । अतो बहूनां ग्रहणायाविष्कारेण ज्ञानदानं कार्यमिति प्राप्ते सिद्धान्तमाह एवमपीति

अनु०-एवमपि ५५५

सत्यं ज्ञानदानमुक्तप्रकारेण महाफलम् । तथाऽपि नाविष्कारेण कार्यं कुत इत्यत आह पात्रमिति

अनु०- पात्रमपेक्ष्यते ।।५५५

दानफलेनेति शेषः । पात्रे क्रियमाणं खलु दानं फलायालम् । नापात्रे । प्रत्युत प्रत्यवायस्यैव हेतुः । आविष्कारेज्ञानदाने चायोग्यानामपि तत्प्राप्तिर्भवति । सा च प्रतिषिद्धेति भावः ।।

।। इति अनाविष्काराधिकरणम् ।।

।। ऐहिकाधिकरणमुक्तिफलाधिकरणे ।।

ब्र०सू०- ॐ ऐहिकमप्रस्तुतप्रतिबन्धे तद्दर्शनात् ॐ ।।

ब्र०सू०-ॐ एवं मुक्तिफलानियमस्तदवस्थावधृतेस्तदवस्थावधृतेः ॐ ।।

सु०- अधिकरणद्वयस्य तात्पर्यं सङ्क्षेपेणाह एवमेवेति

अनु०-एवमेवाविरोधेन प्रारब्धस्यैव कर्मणः ।ज्ञानं दृष्टफलं प्रोक्तं मुक्तिश्चैवेह लभ्यते ।।५५५

इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रानुव्याख्याने तृतीयाध्यायस्य चतुर्थः पादः ।।

प्रारब्धस्य कर्मणोऽविरोधेनैव ज्ञानं दृष्टफलं प्रोक्त मिति प्रथमाधिकरणतात्पर्यम् । दृष्टं च तत्फलं चेति दृष्टफलम् । श्रवणादिसम्पूर्त्यनन्तरमेव ज्ञानमुत्पद्यते । यदि प्रारब्धकर्मप्रतिबन्धकं नास्ति । तस्मिंस्तु सति तदवसान इति । एवमेव मुक्तिश्चैवेह लभ्यत इति द्वितीयस्य । यस्मिन् देहे ज्ञानमुत्पन्नं तत्पातानन्तरमेव मुक्तिर्लभ्यते प्रारब्धकर्मप्रतिब(न्धाभावे)न्धकाभावे । तद्भावे तु तदवसान इति ।।

सु०- इति श्रीमत्पूर्णप्रमतिभगवत्पादसुकृतेरनुव्याख्यानस्य पगा ुणजयतीर्थाख्ययतिना । कृतायां टीकायांविषमपदवाक्यार्थविवृतौ तृतीयाध्यायेऽस्मिश्चरमचरणः पर्यवसितः ।। ३४ ।।

।। इति श्रीमन्न्यायसुधायां तृतीयाध्यायस्य चतुर्थः पाद ।।

।। इति तृतीयाध्यायः ।।

अथ चतुर्थाध्यायः

अथ चतुर्थाध्यायस्य प्रथमः पादः

१सु०- यदीयचरणाम्भोजच्छायामाश्रित्य निर्वृताः ।

नन्दन्त सततं मुक्ताः संश्रये तं श्रियः पतिम् ।।

फलं निगद्यतेऽस्मन्नध्याय इति भाष्यम् । फलनिरूपणस्येदानीं का सङ्गतिरित्यत आह समन्वयेति ।

अनु०- समन्वयाविरोधाभ्यां सिे वस्तुनि साधने ।

विचारितेष्वशेषेषु साधनेषु विशेषतः ।

नित्यशः कार्यमत्यन्तमवश्यम्भावि साधनम् ।

चिन्त्यते प्रथमं तत्र

समन्वयाविरोधाभ्यां प्रथमद्वितीयाध्यायप्रतिपादिताभ्यां, परब्रह्मादिरूपे वस्तुनि सिे सति, साधने साधनविषये तृतीयाध्याये, अशेषेषु मोक्षसाधनेषु, विचारितेषु सत्सु, फल-प्रतिपादनस्यावसरप्राप्तिः । जिज्ञासितेष्वर्थेष्वन्येषां विचारितत्वादस्यैवावशिष्टत्वात् । अतो मोक्षलक्षणं फलमत्राध्याये निगद्यते इति वाक्यशेषः ।

पादचतुष्टयप्रतिपाद्यं सङ्गतिं च लाघवाय एकत्रैव वक्ष्यति । ततश्च फलविषये अस्मन् अध्याये कर्मनाशाख्यं फलं प्रथमपादे निगद्यत इत्युक्तं भवति । तस्यापवादमाह विशेषत इति । तत्र (अत्र) चतुर्थस्य प्रथमपादे, प्रथमं कैश्चत्सूत्रैः, साधनमेव चिन्त्यते । कथम् । विशेषतः परमादरेण, नित्यशो नैरन्तर्येण च कार्यमिति । कुतः । यतो मोक्षसिावत्यन्तमवश्यम्भावि ।

इदमुक्तं भवति । तृतीये अध्याये यानि साधनानि विचारितानि तेष्वेव केषाञ्चित्परमा-दरनैरन्तर्याभ्यामनुष्ठेयत्वमत्रादौ प्रतिपाद्यते । तथाऽनुष्ठान एव मोक्षस्य भावादन्यथाऽभावात् । एतज्ज्ञापना(यैव)य तृतीये इदमनुक्तवाऽत्रेदमुच्यते । तत्रानुक्तया हि ततो वैलक्षण्यं ज्ञायते । फललक्षणे चोक्तया फलान्तरङ्गत्वम् । अध्यायादिव्यवस्था च प्रायिकत्वादुपपद्यत इति ।

ब्र०सू०- ॐ आवृत्तिरसकृदुपदेशात् ॐ ।।

२सु०-अधिकरणोत्थानकारणं दर्शयति श्रवणादीति ।

अनु०- श्रवणादिसकृत्क्रया ।

आवृत्तिर्वेति सन्देहे

प्रथमं तत्रेति वर्तते । श्रोतव्यो मन्तव्यो निदिध्यासितव्य इति दर्शनार्थं श्रवणादिकं विधीयते । तस्य श्रवणादेर्ज्योतिष्टोमादिवत् सकृत्क्रया वा व्रीह्यवघातादिवत् आवृत्तिर्वेति सन्देहे सति । उपलक्षणमेतत् । सकृत्क्रया इति पूर्वपक्षे च सतीत्यपि ग्राह्यम् । इदमधि-करणमारभ्यत इति शेषः । पूर्वपक्षबीजं च न्यायविवरणे स्पष्टमवगन्तव्यम् । सूत्रं व्याख्याति कर्तव्येति ।

कर्तव्याऽऽवृत्तिरेव हि ।

उपदेशोऽतत्त्वमसीत्यादिर्ह्यसकृदेव यत् ।।

श्रवणादीनामिति वर्तते । हिशब्दो तत्त्वमसीत्युपदेशस्य प्रसित्वं द्योतयति । यदि हि शिष्येणावृत्तिर्न कर्तव्या तदा गुरोरसकृदुपदेशोऽनर्थकः स्यात् । तेन ज्ञायते कर्तव्या श्रवणा-वृत्तिरिति ।

३सु०- अनेन श्रवणावृत्तेः कर्तव्यता सिा । त्रयाणामप्यावृत्तिं साधयङ्गिाच्चेति सूत्रं पठित्वा तदभिप्रेतानि लिङ्गान्यागमवाक्येनैव दर्शयति लिङ्गादित्यादिना ।

ब्र०सू०-ॐ लिङ्गाच्च ॐ ।।

अनु०- लिङ्ग•तव्यतः पूर्वमृजोर्ब्रह्मत्वतः शतात् ।

शुश्रावोग्रतपा नाम योग्यो रुद्रपदस्य यः ।

सार्धं परार्धं विष्णोस्तु गुणान् भक्तया सदोद्यतः ।

तत्त्रभागमुपासां च चक्रे सम्भृतमानसः ।।

लातव्यः आदातव्यः शिष्यैरुपासितव्यः । तस्मात् । ब्रह्मत्वत इति षष्ठीबहुवचनान्तात् तसिः । ब्रह्मत्वानां शतात्पूर्वम् इति ऋजोर्विशेषणम् । यस्यैतस्माद्ब्रह्मकल्पादारभ्य ब्रह्मकल्पानां शते गते ब्रह्मत्वं भविष्यति तस्मादिति यावत् । सार्धं परार्धमित्यन्तसंयोगे द्वितीया । तत्त्रभागं तस्य श्रवणकालस्य, तृतीयभागं कालम् । उपासां मनननिदिध्यासनरूपाम् । सम्भृतमानसः इति उपासितव्य एवार्थे धृतचित्तः ।

दशमन्वन्तरं शक्रपदयोग्यो गरुत्मतः ।

पदयोग्यात् सुमनसः सुनन्दो नाम चाृणोत् ।

उपासां चक्र उद्युक्तो मन्वन्तरचतुष्टयम् ।

सूर्याचन्द्रमसोश्चैव पदयोग्यौ सुतेजसौ ।

सुरूपः शान्तरूपश्च मन्वन्तरचतुष्टयम् ।

अृण्वतां सुमनसो मन्वन्तरमुपासताम् ।

ततः प्रोक्तास्तु ते सर्वे भक्तयोग्रतप आदयः ।

अपश्यन् परमं विष्णुं तत्प्रसादैधिताः सदा ।

इत्युक्तं विष्णुना साक्षाद् ग्रन्थे सत्तत्त्वसंज्ञिते ।।

दश मन्वतराणि यस्मन् काले स तथोक्तः । गरुत्मतः पदयोग्यादिति । गरुत्मतो यत्पदं तत्र योग्यादित्यर्थः । सुतेजसावेव सुप्रज्ञावेव न तु मन्दौ । अृण्वतां अृणुताम् । व्यत्ययो बहुलमिति द्विविकरणता । सुमनस एव । मन्वन्तरं मन्वन्तरावच्छन्नं कालम् । उपासताम् उपासाताम् । छान्दसो वर्णविकारः ।

नन्वत्र श्रवणादिकालबाहुल्यमेव प्रतीयते । न पुनरावृत्तिः । श्रुतस्यैव वाक्यस्य पुनः श्रवणामित्यादिरूपा हि सेति । मैवम् । एकेन वाक्येनावगतस्य तत्त्वस्य पुनःपुनस्तेनान्येन वा अवगतिः श्रवणावृत्तिः । एवमेकया युक्तयाऽनुसंहितस्य भूयो भूयः तयाऽन्यया वाऽनुसन्धानं मननावृत्तिरित्यभिप्रेतत्वात् ।

नन्वेवं चेत् सर्ववेदान्तप्रत्ययमित्यनेनैव गतमेतत् । सत्यम् । तस्यैवात्यन्तावश्य-कत्वप्रदर्शनाय पुनरारम्भ इत्युक्तमेव । एवमुत्तरत्रापि द्रष्टव्यम् ।। ४ ।। १ । १ ।।

।। इति आवृत्त्यधिकरणम् ।।

।। अथ आत्मोपगमाधिकरणम् ।।

सु०-

ब्र०सू०- ॐ आत्मेति तूपगच्छन्त ग्राहयन्त च ॐ ।।

३असु०-एतत्सूत्रं व्याख्यातुमात्मशब्दार्थं तावदाह आत्मेति ।

अनु०- आत्मेति नाम कथितं साक्षान्नारायणस्य हि ।

यस्मादात्मेति नाम साक्षात् मुख्यया वृत्त्या नारायणस्य कथितम् । मुख्ये च सम्भव-त्यमुख्यं न युज्यते । तस्मादत्र सूत्रेऽपि आत्मा जनार्दनः आत्मशब्दोदितो जनार्दन इति वक्ष्य-माणेनान्वयः ।

४सु०- किं तदात्मशब्दस्य भगवन्नामत्वकथनमित्यत आह आत्मेति ।

अनु०-आत्मा ब्रह्म महास्तारः परमेशः शुचिश्रवाः ।

विष्णुर्नारायणोऽनन्त इति श्रीपतिरीर्यते ।

इति पैङ्गिश्रुतिश्चैव तथैव परमश्रुतिः ।।

इति नामभिः । पैङ्गिश्रुतिः आत्मशब्दं भगवन्नामत्वेनाह । चशब्दः श्रुत्यन्तरसमुच्च-यार्थः । श्रुतिरेव न तु मानुषप्रणीतमभिधानमिति एवशब्दः । तेन क्षेत्रज्ञ आत्मा पुरुष इत्यादि-विरोधो नाशङ्कनीयः । ओमात्मेति परमश्रुतिः ।

ओमात्मा भगवान्वष्णुरात्मानन्दोऽक्षरः स्वराट् ।

विश्वत्राता नृसिंहोऽजो नारायण उरुक्रमः ।

अनसूया तथैवात्रेर्जज्ञे पुत्रानकल्मषान् ।

दत्तं दूर्वाससं सोममात्मेशब्रह्मसम्भवान् ।

इति भागवते चैव तस्मादात्मा जनार्दनः ।।

आत्मानन्देति समस्तमेकं नाम । अनसूयेति भागवते च आत्मशब्दस्य भगवत्येव प्रयोगोऽस्त । तथैवेति तत्र प्रकृतेन समुच्चयार्थम् । जज्ञे जनयामास । अन्तर्णीत(णिजर्थोऽत्र)-ण्यर्थो वा अत्र जनिः । आत्मेशब्रह्मसम्भवान् विष्णुशिवब्रह्मसम्भवान् । सह भवन्तीति

सम्भवाः । अत्र दत्तदूर्वाससौ विष्णुशिवावेव । सोमो ब्रह्मणा सहभूतः । तर्मोऽन्ययोरप्युप-चारादुच्यते । छत्रिण इति यथा ।

५सु०- अस्त्वात्मशब्दो विष्णुपरस्तथाऽपि कः सूत्रार्थ इत्यत आत्मेतीति प्रतिज्ञांशं व्याख्याति(चष्टे) तस्मादिति ।

अनु०- तस्मादुपास्यो विष्णुरिति ज्ञातव्यः सज्जनैः सदा ।

यस्मादात्मशब्दो विष्णुपरस्तस्मात् । अयं प्रतिज्ञार्थः । आत्मा विष्णुः आत्मेति सज्जनैः सदा ज्ञातव्यः उपास्यो ध्येयश्च ।

हेत्वंशं व्याचष्टे तथैवेति ।

तथैवोपासते सन्तस्तथैवोपदिशन्त च ।

अनेनात्म(त्मेति)शब्दस्याऽऽवृत्तिः तुशब्दश्चावधारणार्थ इत्युक्तं भवति । सतामेवो-पासनोपदेशौ भाष्योदाहृताभ्यां श्रुतिभ्यां सिौ । उपगच्छन्तीत्येतज्ज्ञानार्थमुपासनार्थं च ।

तत्र ज्ञानार्थत्वं स्पष्टमित्येक एवार्थो व्याख्यातः । अत एव प्राक् ज्ञातव्य उपास्यश्चेत्युक्तम् ।

६सु०- नन्वनेन विष्णुर्विष्णुरित्युपास्य इत्युक्तं भवति । ततश्च किमनेन कृतं स्यात् ।

न ह्यविष्णुत्वेनोपास्तरत्र प्रसक्तेत्यत आह आदानेति ।

अनु०-आदानार्थत्वतश्चायमात्मशब्दः पतिं वदेत् ।

अयं सूत्रगत आत्मशब्दः पतिं च वदेत् । कथम् । आदानार्थत्वत आदानकर्तृत्वार्थ-त्वात् । आङ्पूर्वात् दाञः आतो मनिन्निति मनिन् प्रत्ययः आकारलोपो दस्य तश्च निर्वचन-

त्वात् । तथा चोक्तं यच्चाप्नोति यदादत्त इत्यादि । पतिर्हि स्वीयतया भृत्यानादत्ते ।

७सु०- ततः किमित्यतः सूत्रार्थं विवृणोति स्वामीति ।

अनु०- स्वामी मे विष्णुरित्येव नित्यदोपास्यमञ्जसा ।

अत्र सूत्रे द्वावात्मशब्दौ । एकोऽनुवादार्थो द्वितीयो विध्यर्थः । आत्मात्मेत्युपास इति द्वावपि विष्णुविषयौ । तत्राद्योऽविवक्षितावयवार्थः संज्ञात्वेन वर्तते । द्वितीयो विवक्षिता-वयवार्थः स्वामिनं वदति । तथा चात्मा विष्णुरात्मेति स्वामीत्युपास्य इति सूत्रार्थो भवती-त्यर्थः । अञ्जसा परमादरेण । नन्वेतदानन्दादयः प्रधानस्येत्यनेनैव गतम् । सत्यम् । सर्वथो-पास्यत्वस्य ज्ञापनाय पुनर्वचनम् । तदिदमुक्तं नित्यदैवाञ्जसेति ।

८सु०-अस्य सर्वथोपास्यत्वे किं प्रमाणमित्यत आह स्वामीति ।

स्वामी विष्णुरिति ध्यानं विशेषणविशेष्यतः ।

कर्तव्यं सर्वथैवैतन्न कथञ्चन विस्मरेत् ।

इति सत्तत्त्ववचनं षाड्गुण्यवचनं परम् ।

मम स्वामी हरिर्नित्यं सर्वस्य पतिरेव च ।

इति ध्येयः सर्वदैव भगवान् विष्णुरव्ययः ।।

विशेषणविशेष्यत इति स्वामित्वं विशेषणं विष्णुर्विशेष्य इति विशेषणाविशेष्यभावेन एव । न तु तटस्थं स्वामित्वं निर्गुणस्य विष्णोरुपलक्षणमित्येवमित्यर्थः । कथञ्चन आधि-व्याधिसत्त्वेऽपि । परम् उपरितनम् । मम स्वामीत्यनेन प्रसक्तमल्पत्वं निवारयति सर्वस्येति ।।

।। इति आत्मोपगमाधिकरणम् ।।

।। अथ प्रतीकाधिकरणम् ।।

ब्र०सू०- ॐ न प्रतीके न हि सः ॐ ।।

९सु०- मनो ब्रह्मेत्युपासीतेत्यादिश्रुतिप्राप्तं मनःप्रभृतिप्रतीकानां ब्रह्मत्वेनोपासनमत्र प्रतिषिध्यते । तत्र प्रतीक इत्यधिकरणसप्तमीति प्रतीतिः स्यात् । प्रतीकाधिकरणस्य चोपासनं ब्रह्मणो युक्तमेव । अतोऽन्यथा प्रतिज्ञां व्याख्याति प्रतीकेति ।

अनु०-प्रतीकविषयत्वेन न कार्या विष्णुभावना ।

इत्थम्भूतलक्षणे तृतीया । इदं मनआदिकं विष्णुरित्येवंरूपोपासना न कार्येत्यर्थः । न हि स इति हेतुं व्याचष्टे प्रतीकमिति ।

प्रतीकं नैव विष्णुर्यत्

यत् यस्मात्, प्रतीकं ब्रह्मणः प्रतिमात्मकं, मनःप्रभृति, स विष्णुः नैव तस्मादिति पूर्वेणान्वयः । नन्वसङ्गतोऽयं हेतुः । प्रतीकस्य विष्णोश्चाभेदाभावो ह्यभेदस्य तत्प्रमितेश्च निवारको न त्वभेदभावनामात्रस्येत्यत आह मिथ्येति ।

मिथ्योपासा ह्यनर्थदा ।

न हि स विष्णुः प्रतीकम् । अतस्तयोरभेदभावना मिथ्योपासना । सा चानर्थस्यैव हेतुः । अतो न कर्तव्येत्येवं हेतुहेतुमावः सूत्रकृतोऽभिप्रेतो न पुनः साक्षात् नासङ्गतिः ।

१०सु०- मिथ्योपासनस्यानर्थहेतुत्वं कुत इत्यतस्तदुपपादनपूर्वकमिममेव सूत्राभिप्रायं स्पष्टमाचष्टे योऽन्यथेत्यादिना भगवान्प्रभुरित्यन्तेन ।

अनु०- योऽन्यथासन्तमात्मेशमन्यथा प्रतिपद्यते ।

किं तेन न कृतं पापं चोरेणात्मापहारिणा ।।

योऽन्यथासन्तमात्मानमन्यथा प्रतिपद्यते ।

किं तेन न कृतं पापं चोरेणेशापहारिणा ।।

योऽन्यथैव स्थतं विष्णुमन्यथा प्रतिपद्यते ।

किं तेन न कृतं पापं चोरेण ब्रह्महारिणा ।।

अन्यथासन्तं प्रतीकभिन्नत्वादिप्रकारं सन्तम् । आत्मनां जीवानाम् ईशम् । अन्यथा प्रतीकत्वादिना । प्रतिपद्यते जानाति ध्यायति च । चोरत्वस्यैव विवरणं आत्मापहारिणेति । अभेदे खल्वेकावशेषः स्यात् । तत्र प्रतीकावशेषे ध्याते स्फुटं परमात्मापहारित्वम् । प्रतीक-प्रविलयेऽप्यैश्वर्यापलापात् परमात्मापहारित्वमेव । आत्मानं परमात्मानम् ।

एतानि त्रीणि वाक्यानि विष्णोः प्रतीकताध्याने बाधकानि । प्रतीकस्य विष्णुत्वध्याने तु न बाधकमित्यतः स्वात्मानमिति वाक्यं पठितम् ।

स्वात्मानं प्रतिमां वापि देवतान्तरमेव वा ।

चेतनाचेतनं वान्य््यायेद्यः केशवस्त्वति ।

किं तेन न कृतं पापं चोरेणेशापहारिणा ।।

योऽन्यदिति त्रीण्युभयार्थे ।

योऽन्यद्विष्णुरिति ध्यायेज्जानीयाद्वा हरिं तथा ।

अन्धेतमसि मज्जेत् स यत्र नैवोत्थतिः क्वचित् ।।

योऽन्यद्विष्णुरिति ध्यायेद्विष्णुरन्यदिति स्म वा ।

अन्यथाध्यानदोषेण सोऽन्धेतमसि मज्जति ।।

योऽन्यद्विष्णुरिति ध्यायेद्विष्णुरन्यदिति स्म वा ।

महातमसि मग्नस्य तस्य नैवोत्थतिः क्वचित् ।।

यत्र पतितस्य । अन्यथाध्यानमेव दोषः अन्यथाध्यानदोषः ।।

यत्कञ्चिदित्यादीनि प्रथमार्थ एव कैमुत्यार्थानि ।

यत्कञ्चिदन्यथासंस्थमन्यथा ध्यातमञ्जसा ।

ध्यातुर्महादोषकरं किमु सर्वेश्वरो हरिः ।।

यत्कञ्चिदन्यथासंस्थमन्यथाध्यातमञ्जसा ।

महादोषकरं विष्णुः किमु सर्वेश्वरेश्वरः ।।

यत्कञ्चिदन्यथासंस्थमन्यथाज्ञातमञ्जसा ।

अनर्थकारणं लोके किमु सर्वेश्वरेश्वरः ।।

न किञ्चिदन्यथा ज्ञेयं ध्येयं वा तेन कुत्रचित् ।

किमु सर्वोत्तमो विष्णुर्ज्ञेयो नीचतया क्वचित् ।।

तस्माद्वस्तु यथारूपं ज्ञेयं ध्येयं च सर्वदा ।

कारणं पुरुषार्थस्य नान्यथा भवति क्वचित् ।।

यत्कञ्चित् गङ्गोदकादिकम् अन्यथासंस्थं पवित्र• सत् अन्यथा अपवित्रं ध्यातं ध्यातुः अञ्जसा महादोषकरं किमु सर्वेश्वरो हरिः प्रकृष्टतया ध्यातः । तेन अनर्थप्रसङ्गेन ।

इति श्रुतिपुराणोक्तिबलतो न प्रतीकता ।

ध्येया विष्णोः क्वचिद्यस्मान्मथ्याज्ञानमनर्थदम् ।

इत्यभिप्रेत्य न हि स इत्याह भगवान् प्रभुः ।।

इति श्रुतिपुराणोक्तिबलतो मिथ्याज्ञानमनर्थदं प्रतीयते यस्मात् तस्मात् विष्णोः प्रतीकता न ध्येया इति परम्परया हेतुहेतुमावम् अभिप्रेत्य भगवान् सूत्रकारो न हि स इति हेतुम् आह । अतो नासङ्गतिरित्यर्थः । वक्ष्यमाणप्रकारेण द्विरूपस्यापि ध्यानस्य साम्यात् बलत इत्युक्तम् । ध्यानस्यापि ज्ञानविशेषत्वात् सङ्कीर्णोक्तिः ।

११सु०- एवं तर्हि मनो ब्रह्मेत्यादि श्रुतीनां कोऽर्थ इत्यत आह प्रतीकेति ।

अनु०- प्रतीकसंस्थतत्वेन ध्येयो विष्णुर्न चान्यथा ।।

व्यत्ययो बहुलं, सप्तसु प्रथमा, षट्सु द्वितीया, इत्यादिस्मरणाद्विभक्तिव्यत्ययेन अधि-करणार्थतया श्रुतयो व्याख्येया इति भावः ।। ४-१-३ ।।

।। इति प्रतीकाधिकरणम् ।।

।। अथ ब्रह्मदृष्ट्यधिकरणम् ।।

सु०-

ब्र०सू०- ॐ ब्रह्मदृष्टिरुत्कर्षात् ॐ ।।

१२सु०-अत्र ब्रह्मदृष्टिः कर्तव्येत्युच्यते । कुत्रेत्याकाङ्क्षायां सन्निधानात् प्रतीक इति प्राप्नोति । तच्च योग्यताविरहान्निराकृतम् । अतः साकाङ्क्षं प्रतिज्ञावाक्यं व्याख्याति ब्रह्मेति चेति ।

अनु०- ब्रह्मेति च सदा ध्येयो भगवान्वष्णुरञ्जसा ।

अत्र चशब्दं प्रयुञ्जानेनात्मेत्यनेन व्यवहितेनाप्यस्य योग्यतयाऽन्वयः । आत्मशब्दश्च प्रथमान्तः प्रकृतः, सप्तम्यन्तेन चेहार्थः । अर्थवशाद्विभक्तिविपरिणामः । अतः सप्तम्यन्तोऽत्र अनुवर्तत इति सूचितम् । भगवान्वष्णुः ब्रह्मेति ध्येय इति तात्पर्यकथनं, नाक्षरार्थः । नन्वेतत् भूम्नः क्रतुवज्ज्यायस्त्वमित्यनेनैव गतमित्यतः सदाऽञ्जसा इत्युक्तम् । उत्कर्षादिति हेतुः । तत्र न ज्ञायते कस्योत्कर्ष इति । अतो व्याचष्टे उत्कृष्ट इति ।

उत्कृष्टो ब्रह्मशब्दार्थः

यत इति वक्ष्यमाणमिहापि सम्बध्यते । उत्कर्षादुत्कर्षस्य ब्रह्मशब्दप्रवृत्तिनिमित्तत्वा-दिति सूत्रकृतोत्कर्षस्य ब्रह्मशब्दप्रवृत्तिनिमित्तत्वमुक्तम् । अनुव्याख्यानकृता तूत्कर्षवान् ब्रह्म-शब्दाभिधेय इत्यभिहितम् । फलतस्त्वेक एवार्थः । कथमुत्कर्षो ब्रह्मशब्दप्रवृत्तिनिमित्तमित्यत आह पूर्णत्वमिति ।

पूर्णत्वं ब्रह्मता यतः ।।

व््यृर्थात् बृहतेरन्येभ्योऽपि दृश्यन्ते इति मनिन्प्रत्ययः दृशिग्रहणसामथ्यर्•तोरमा-गमश्च । वृःि पूर्णत्वमित्येक एवार्थः । ब्रह्मता ब्रह्मशब्दप्रवृत्तिनिमित्तम् । पूर्णत्वमेव चोत्कर्षः । हेतुहेतुमावश्च भाष्य एव समर्थितः ।

१३सु०- ब्रह्मत्वस्य सर्वथा ध्येयत्वे किं प्रमाणमित्यत आह आधिव्याधीति ।

अनु०- आधिव्याधिनिमित्तेन विक्षिप्तमनसोऽपि तु ।

ध्येयैव ब्रह्मता नित्यं विष्णोर्भक्तया निरन्तरम् ।

इति प्रकाशिकायां च वचनं विष्णुनेरितम् ।।

आधिव्याधीति द्वन्द्वैकवावः । तच्च तन्निमित्तं च, तेन । कृत्यानां कर्तरि वेति षष्ठी । चशब्देन भाष्योदाहृतानि वचनानि समुच्चिनोति ।। ४-१-४ ।।

।। इति ब्रह्मदृष्ट्यधिकरणम् ।।

।। अथ आत्मोपगमाधिकरणान्यथाव्याख्याननिराकरणम् ।।

१४सु०- आत्मेति तूपगच्छन्त ग्राहयन्त च, न प्रतीके न हि सः, ब्रह्मदृष्टिरुत्कर्षात् इति त्रिसूत्रीमेकेऽन्यथा व्याचक्षते ।

तथा हि । परमात्मा किमहमिति ग्रहीतव्यः । किं वा मदन्य इति संशये नाहमिति ग्राह्य इति प्राप्तम् । कुतः । अपहतपाप्मत्वादिगुणो हि परमात्मा । तद्विपरीतगुणश्च शारीरः । अतः कथं तयो-रभेदो भवेत् । ईश्वरस्य च संसार्यात्मत्वे ईश्वराभावस्ततः शास्त्रानर्थक्यम् । संसारिणोऽपि ईश्वरत्वेऽधिकार्यभावाच्छास्त्रानर्थक्यमेव । प्रत्यक्षादिविरोधश्च । एवं प्राप्ते ब्रूमः । आत्मेत्येव परमेश्वरः प्रतिपत्तव्यः । तथा हि । परमेश्वरप्रक्रियायां जाबाला आत्मत्वेनैवैनमुपगच्छन्त । त्वं वाऽहमस्म भगवो देवते अहं वै त्वमसि देवते इति । तथाऽन्येऽपि अहं ब्रह्मास्मीत्येवमादय आत्मत्वोपगमा द्रष्टव्याः । ग्राहयन्त चात्मत्वेनैवेश्वरं वेदवाक्यानि । एष त आत्मा सर्वान्तरः, तत्त्वमसीत्यादीनि । अथ योऽन्यां देवतामुपास्त इत्यादिका श्रुतिरपवदति च भेददर्शनम् । यत्तूक्तं विरुगुणयोरन्योन्यात्मत्वं न सम्भवतीति तदसत् । विरुगुणताया मिथ्यात्वात् ।

न चेश्वराभावप्रसङ्गः । न हीश्वरस्य संसारित्वं प्रतिपाद्यते किं तर्हि संसारित्वापोहेनेश्वरत्वम् ।

न चाधिकार्यभावः प्रत्यक्षादिविरोधश्च । प्राक् प्रबोधात् संसारित्वाभ्युपगमात् । तद्विषयत्वाच्च प्रत्यक्षादिव्यवहारस्य । प्रबोधे तु प्रत्यक्षाद्यभाव एव । तथा सत्यद्वैतश्रुतेरप्यभावप्रसङ्ग इति

चेत् । इष्टमेवैतत् । तस्मादात्मेत्येवेश्वरे मनो दधीतेति प्रथमसूत्रार्थः ।

१४असु०- मनो ब्रह्मेत्युपासीतेत्येवमादिषु प्रतीकोपासनेषु संशयः किं तेष्वप्यात्मग्रहः कर्तव्यो न वेति । किं तावत्प्राप्तम् । तेष्वप्यात्मग्रह एव युक्तः । कस्मात् । ब्रह्मण आत्मत्वात्, प्रतीकानामपि ब्रह्मविकारत्वात् ब्रह्मत्वे सत्यात्मत्वोपपत्तेरिति । ब्रूमः । न प्रतीकेष्वात्ममतिं बध्नीयात् । न हि स उपासकः प्रतीकानि यत्तान्यात्मत्वेनाकलयेत् । यत्पुनर्ब्रह्मविकारत्वात् प्रतीकानां ब्रह्मत्वं ततश्चात्मत्वमिति तदसत् । प्रतीकाभावप्रसङ्गात् । विकारस्वरूपोपमर्देन हि नामादिजातस्य ब्रह्मत्वमेवाश्रितं भवति । स्वरूपोपमर्दे च नामादीनां कुतः प्रतीकस्वरूपत्व-मात्मग्रहो वा । किञ्च यथा रुचकस्वस्तकयोर्नेतरेतरात्मत्वम् । द्वयोरपि विकारत्वात् । तथा प्रतीकात्मनोरपि । सुवर्णात्मनेव ब्रह्मात्मनैकत्वे प्रतीकाभावप्रसङ्गमवोचाम । अतो न प्रतीके-ष्वात्मदृष्टिः कर्तव्येति द्वितीयसूत्रार्थः ।।

१५सु०- तेष्वेवोदाहरणेष्वन्यः संशयः । किमादित्यादिदृष्टयो ब्रह्मणि कार्याः किंवा ब्रह्म-दृष्टिरादित्यादिष्वति । सामानाधिकरण्यस्योभयथोपपत्तेः । तत्रानियमो नियमकारिणः शास्त्रस्य अभावात् । अथवाऽऽदित्यादिदृष्टय एव ब्रह्मणि कर्तव्याः । एवं हि ब्रह्मोपासितं भवति । ब्रह्मोपासनं च फलवदिति प्राप्ते ब्रूमः । ब्रह्मदृष्टिरेवादित्यादिषु स्यात् । कस्मात् । उत्कर्षात् । एवमुत्कर्षेणादित्यादयो दृष्टा भवन्त । तथा च लौकिको न्यायोऽनुगतो भवति । क्षत्तरि खलु राजदृष्टिः क्रियते न तु राज्ञि क्षत्तृदृष्टिर्विपर्यये प्रत्यवायप्रसङ्गात् । यत्तु फलवत्त्वाय ब्रह्मोपासनं युक्तमिति तदयुक्तम् । आदित्याद्युपासनस्यापि फलवत्त्वोपपत्तेः । ब्रह्मैव च सर्वाध्यक्षत्वात् फलं दास्यति । इदमेव च ब्रह्मोपासनं यदादित्यादिषु तद्दृष्टिः प्रतिमादिष्वव विष्ण्वादीनामिति तृतीयसूत्रा(स्या)र्थ इति ।

१६सु०- तत्र तावत्प्रथमसूत्रस्यापव्याख्यानं दूषयति नेति ।

अनु०- नात्मेतिसूत्रमीशस्य जीवत्वप्रतिपादकम् ।

अत्र प्रतिपत्तिर्नाम प्रमितिरेव परस्याभिमता । प्रतीकदर्शनमित्याशङ्क्य निराकरणात् । अतो जीवत्वेन प्रतिपत्तव्यत्वस्य प्रतिपादकमिति, जीवत्वस्य प्रतिपादकमिति चैक एवार्थः ।

१७सु०- कुतो नेत्यतः पदार्थज्ञानपूर्वकत्वाद्वाक्यार्थज्ञानस्य प्रथमं पदार्थं निराकरोति आत्मशब्दमिति ।

अनु०-आत्मशब्दं यतो हेतुं कृत्वा जीवं न्यवारयत् ।

स्वशब्दात्प्राणभृच्चैव नोक्त इत्येव वेदराट् ।।

स्वशब्दात् एव प्राणभृच्च नोक्त इति वेदराडेवात्मशब्दं हेतुं कृत्वा जीवं न्यवारयत्

यतः तस्मात् आत्मशब्दोदितो विष्णुरेव न चापरो जीव इति योजना ।

१८सु०- एतदुक्तं भवति । भवेदयं सूत्रार्थो यद्यात्मशब्दो जीववाची भवेत् । न चैवम् । सूत्रकारवचनसामर्थ्यादेव तस्य तद्वाचित्वाभावावगमात् । तथा हि । यस्मन्द्यौरिति वाक्य-मुदाहृत्य किमत्र द्युभ्वाद्यायतनत्वेन प्रधानमुच्यते उत जीवः किंवा परमात्मेति संशये प्रधानादौ प्राप्ते सिान्ततम् । द्युभ्वाद्यायतनं स्वशब्दादिति । स्वशब्दात् तमेवैकं जानथ आत्मानमिति द्युभ्वाद्यायतने आत्मशब्दश्रवणात् द्युभ्याद्यायतनं परमात्मैवेति । ततो नानुमानमतच्छब्दात् इति प्रधानं निराकृत्य जीवनिराकरणार्थं सूत्रितम् प्राणभृच्चेति । तत्र चशब्दो नेत्यस्य स्वशब्दा-दिति हेतोश्चानुकर्षणार्थः । ततश्चात्मशब्दाज्जीवोऽपि नेत्यर्थः । यदेवमात्मशब्दं हेतुं कृत्वा जीवं निवारितवान् सूत्रकारः, तदन्यथाऽनुपपत्त्या जानीमः सूत्रकारस्यात्मशब्दो न जीववाचीत्यभि-प्रेतमिति । तथा च कथं स्वाचरितविरुमिदानीमाचरेदिति ।

१९सु०- एतदेव विशदयति यदीति ।

अनु०-यद्यात्मशब्दो जीवेऽपि कथं स विनिवारयेत् ।

आत्मशब्दोदितस्तस्माद्विष्णुरेव न चापरः ।।

जीवेऽपि वर्तत इति सूत्रकृतोऽभिप्रेतमिति शेषः । तर्हि कथं सूत्रकारो जीवम् आत्म-शब्देन विनिवारयेत् । न हि गन्धवत्त्वेन घटो निवारयितुं शक्यते । अथवा यद्यात्मशब्दो जीवेऽपि वर्तेत तदा स आत्मशब्दः कथं जीवं निवारयेत् । प्रत्युत प्रतिपादयेदिति योजना ।

२०सु०- आगमवाक्यमप्यत्र पठति आत्मेति ।

अनु०- आत्मब्रह्मादयः शब्दास्तमृते विष्णुमव्ययम् ।

न वदन्त यतो नाप्ता क्वापि तैर्गुणपूर्णता ।

नारायणाध्यात्मगतमिति यद्वैष्णवं वचः ।।

अन्यान्न वदन्त कुतो यत आत्मादिशब्दाः पूर्तिवाचिनस्तैरन्यैर्गुणपूर्णता क्वाप्यवस्थायां न प्राप्ता । यत्कञ्चित्पूर्णतार्थत्वे चामुख्यार्थतापात इति । आत्मशब्दोऽप्याङ्पूर्वात्तनोतेर्मनिन्-प्रत्यये टिलोपे च सति निष्पन्नः पूर्णतावचनः । यद्यस्मादेवं वचोऽस्त तस्मादपीति पूर्वेणैव अन्वयः ।

२१सु०- इदानीं वाक्यार्थं दूषयति यदीति ।

अनु०- यदि जीवेशयोर्वेदपतिरैक्यं च मन्यते ।

आत्मशब्दं कथं तस्मान्निवारयति युक्तितः ।।

मन्यते (अत्र) तत्र सूत्रे तदा तस्मात् जीवादात्मशब्दं कथं निवारयति । कुत्र निवा-रितवानित्यत उक्तम् युक्तित इति ।

जीवनिराकरणयुक्तित्वेनोक्तत्वादिति यावत् ।

इदमुक्तं भवति । आत्मशब्दश्रवणात् द्युभ्वाद्यायतनं न जीव इति आत्मशब्दं जीवनिवा-रणे हेतुं वदता सूत्रकारेणात्मशब्दो जीवान्निवारित इति गम्यते । नायं पुरुषो विषाणित्वादिति यथा । न हि तत्रस्थेन तन्निरासो युज्यते । नायं गौर्विषाणित्वादित्यपि प्रसङ्गात् । प्रथमसूत्रे च द्युभ्वाद्यायतनं परमेश्वरो न जीव आत्मशब्दादित्यात्मशब्दस्य परमेश्वरे प्रवृत्तिरभ्युपगता । अन्यथा तेन तत्साधनानुपपत्तेः । तत्र यदि जीवेश्वरावेकमेव तत्त्वमिति सूत्रकारस्य मतं स्यात् । तदा तेनात्मशब्दस्तत्रैव वर्तते, न वर्तते चेत्युक्तं भवति । न च व्याहतं सूत्रकारो भाषत इति

युक्तम् । तस्मान्न जीवेश्वरैक्यं तस्य मतमिति गम्यत इति ।

उपलक्षणं चैतत् । द्युभ्वाद्यायतनं परमेश्वरो, न जीव इति, प्रतिज्ञाद्वयं च व्याहतमित्यपि द्रष्टव्यम् ।

२२सु०- सूत्रान्तरविरोधं चाह भेदस्येति ।

अनु०- भेदस्य व्यपदेशं च स्थतिं चादनमेव च ।

भेददार्ढ्ये हेतुमाह सतात्पर्यं जगत्पतिः ।।

यदि जगत्पतिः सूत्रकारो जीवेश्वरयोरैक्यं मन्येत तर्हि कथं स एव भेदव्यपदेशादिति भेदस्य व्यपदेशं च स्थत्यदनाभ्यां चेति स्थतिं चादनं च सतात्पर्यं जीवेशभेदं दृढयितुं हेतुमाह । भेदस्य प्रागपि प्रतिपादितत्वात् दार्ढ्य इत्युक्तम् । अत्राप्यनेकप्रमाणोपन्यासात् सतात्पर्य-मिति ।

२३सु०- न कोऽप्ययं विरोधोऽस्त । परमार्थतो जीवेशयोरेकत्वेऽपि हि व्यावहारिक-भेदोऽस्त तदपेक्षया तानि सूत्राणि । इदं तु परमार्थापेक्षयेति व्यवस्थोपपत्तेरित्याशयेन शङ्कते व्यावहारिकेति ।

अनु०- व्यावहारिकभेदश्चेत्

अत्र व्यावहारिकशब्देन भ्रान्तसिोऽभिप्रेयते । प्राक् प्रबोधादित्युक्तानुवादत्वात् । जीवेश्वरभेदो भ्रान्तसि इति वदन् प्रष्टव्यः । किमयमेव भेदो भ्रान्तसिः किं वा भेदमात्र-मिति । नाद्यः । अपसिान्तात् । द्वितीये दोषमाह क्वेति ।

क्वासावव्यावहारिकः ।

भ्रान्तेरभ्रान्तपूर्वकत्वात् । जीवेश्वरभेदस्य भ्रान्तकल्पतत्वे क्वचित्सत्यो भेदोऽङ्गी-कर्तव्यः । क्वासौ न क्वापि । कुत्रापि भेदस्य सत्यत्वानङ्गीकारे जीवशभेदारोपोऽपि न सम्भवतीति भावः ।

२४सु०- स्यादेतत् । नास्त्येव कोऽपि भेदः सत्यः । तथाऽपि जीवेशभेदभ्रान्तरुपपद्यते । भ्रान्तर्हि संस्कारमपेक्ष्यते । संस्कारश्च ज्ञानमात्रम् । अतः पूर्वपूर्वभ्रमसंस्कारादुत्तरोत्तर-भ्रान्त्युत्पादः । अनादिश्चायं संसार इति । मैवम् । भेदमात्रस्य मिथ्यात्वे प्रमिते खलु तद्बलादेषा कल्पनोपपद्यते । न चैवम् । सर्वोऽपि भेदो भ्रान्त इति हि प्रतिज्ञैव तावद्व्याहता । दूरे प्रमाणो-पन्यास इत्याशयवान् सोपपत्तिकं तावत् पृच्छति व्यावहारिकमिति ।

अनु०- व्यावहारिकमित्येव वचनं व्यावहारिकम् ।

उत नेति विकल्पे तु

भेदमात्रमिति शेषः । तिष्ठतु तावदन्यदिति एवार्थः । इति विकल्पे तु पक्षद्वैते(द्वये)(द्वैधे) सम्भवति, कं पक्षमवलम्बस इति शेषः । अत्र सर्वत्र वचनशब्देन तदर्थो लक्ष्यते । सर्वोऽपि भेदो भ्रान्तकल्पत इति वाक्यार्थो भ्रान्तकल्पतोऽथ परमार्थ इति प्रश्नार्थः ।

२४असु०- आद्यं शङ्कते यदीति ।

अनु०-यदि स्याद्व्यावहारिकम् ।

एतद्वचनमिति वर्तते । अत्रापि पृच्छामो वाक्यार्थोऽयं बाध्यो न वेति । नेति पक्षे भ्रान्तकल्पतोऽपि न भवेत् । कुत्रापि कदाऽपि केनाप्यबाध्यस्य भ्रान्तकल्पतत्वे ब्रह्मणोऽपि तथात्वापत्तेः । प्रथमं शङ्कते तस्येति ।

तस्यापि बाधता चेत्स्यात्

तस्य वचनस्य न केवलं भ्रान्तकल्पतत्वं किन्तु बाध्यताऽपि स्यात् चेदित्यर्थः । दूषयति भेद इति ।

भेदः स्यात्पारमार्थिकः ।

सर्वोऽपि भेदो भ्रान्त इति वाक्यार्थस्य भ्रान्तत्वे बाध्यत्वे च सकल(लो )भेदः पार-मार्थिकः स्यात् ।

२५सु०-द्वितीयमाशङ्कते अव्यावहारिकत्वमिति ।

अव्यावहारिकत्वं चेत्

तस्य वचनस्येति वर्तते । निराकरोति भेद इति ।

भेदोऽयं सत्यतां गतः ।

तिष्ठतु तावदन्यः । वाक्यार्थस्य सत्यत्वे तस्य ब्रह्मणश्च यो भेदो, यश्च पदार्थाना-मसत्यत्वे वाक्यार्थस्य सत्यत्वानुपपत्तेः पदार्थानां परस्परं वाक्यार्थाद्ब्रह्मणश्च भेदः; स तावत् सत्यतां गतः । उभयथाऽपि वाक्यार्थो व्याहत इत्यर्थः ।

२६सु०- सर्वोऽपि भेदो भ्रान्त इति वाक्यार्थस्य भ्रान्तत्वे बाध्यत्वे च सर्वस्यापि भेदस्य सत्यता स्यादित्युक्तम् । तत्कुत इत्यतस्तदुपपादनाय व्याप्तिं तावदाह एकस्येति ।

अनु०- एकस्यासत्यतायां हि द्वयोरेव विरुयोः ।

अन्यस्य सत्यतैव स्यादिति केन निवार्यते ।।

यौ द्वावेव विरुौ तयोर्मध्ये एकस्यासत्यतायां सत्यामन्यस्य सत्यता स्यादेवेति व्याप्तिः केन निवार्यते । उपाधिव्यभिचारयोरभावान्न केनापि । पुरोवर्तिनः पुरुषत्वेऽसति स्थाणुत्वमेव भवतीति नियमो नास्त । वल्मीकत्वस्यापि सम्भवात् । अतो द्वयोरेव विरुयोरित्युक्तम् । द्वयोरिति विशेषणस्यासमर्थतापरिहाराय विरुग्रहणम् । यः पदार्थो द्वयोरेव विरुयोरेकस्य असत्यत्ववान् असावन्यस्य सत्यत्ववानित्युक्तं भवति ।

२७सु०- निदर्शनमाह असत्यमिति ।

अनु०- असत्यं नोक्तमित्युक्ते सत्यमुक्तमिति प्रजाः ।

जानन्त्युक्तं तु नो सत्यमित्युक्तेऽसत्यतामपि ।।

आप्तेनोक्तम् असत्यं नेत्युक्ते सत्युक्तं सत्यमिति प्रजा जानन्त । तथा विप्रलम्भकेनोक्तं सत्यं नो इत्युक्ते तु तस्यासत्यतामपि जानन्त । सत्यत्वासत्ययोर्द्वयोरेव विरुता । तत्र आप्तोक्तेऽर्थे असत्यतायामसत्यां सत्यतायाः सत्त्वम् अनाप्तोक्ते च सत्यतायाम् असत्याम् असत्यतायाः सत्त्वं च प्रसिमित्यर्थः । इत्युक्त इति प्रमितत्वोपलक्षणम् । प्रजा जानन्ती-त्यनेन आऽविपा-लाङ्गनमेषा व्याप्तिः सिा न केवलं परीक्षकाणामिति सूचयति ।

२८सु०- ननु स्वप्नेऽत्र घट इति दृष्ट्वा नात्र घट इत्यपि पश्यति । तत्र घटः तदभावश्च द्वयमपि मिथ्या । अतो व्याप्तिभङ्ग इत्यत आह नेति ।

अनु०- न स्वप्नेऽपि द्वयं मिथ्या

तत्कं द्वयमपि सत्यमित्यत आह तत्रेति ।

तत्रैकं सत्यमेव हि ।

तत्र घटतदभावयोर्मध्ये । यदा अभावस्य असत्यता तदा घटः सत्य एव । यदा च घटस्य असत्यता तदा अभावः सत्य एवेत्यर्थः । तस्मान्न व्याप्तिभङ्ग इति हिशब्दार्थः । कुतो न द्वयमपि मिथ्येत्यत आह भावेति ।

भावाभावावुभौ तत्र कथं मिथ्या भविष्यतः ।

यो यस्याभावो यश्च यस्याभावस्य प्रतियोगी तावुभावपि एकत्रैकदैव न मिथ्येति व्याप्तेः । स्वप्नेऽपि घटतदभावौ कथं तथा भविष्यत इति भावः । व्याहतं च भावाभावयोरुभयोरसत्त्व-वर्णनमित्याशयेनाह भावस्य हीति ।

भावस्य हि निषेधे तु नाभावस्य निषेधनम् ।

हिशब्दो हेतौ । भावस्य निषेधे कृते तु अभावस्यैव विहितत्वात् । पुनर्नाभावस्य निषेधनं कर्तुं शक्यते, व्याघातात् । एवमभावस्य निषेधे कृते अभावाभावो भाव एव तद्व्याप्तो वेति भावस्य विहितत्वात् पुनर्न भावस्य निषेधनं युक्तं व्याहतत्वादिति । अस्त्वेवं व्याप्तिः ततः किमित्यत आह स्ववच इति ।

स्ववचोऽसत्यता चेत्स्यात्तस्मोदस्य सत्यता ।

स्वशब्देन प्रतिवाद्युच्यते । तद्वागर्थस्य सकलभेदमिथ्यात्वस्य । तस्मात् व्याप्तिसा-वात् मिथ्यात्वं सत्यत्वं च द्वौ विरुधर्मौ । भेदे तयोः, मिथ्यात्वे असति सत्यत्वं सत्स्यादेव, उक्तव्याप्तिबलादित्यर्थः ।

२९सु०- प्रकृतमुपसंहरति तस्मादिति ।

अनु०- तस्माज्जीवेशयोर्भेद उक्तन्यायेन गम्यते ।।

भेदमिथ्यात्वासम्भवात् जीवेशयोः पारमार्थिकभेद एव उक्तन्यायेन द्युभ्वादिसूत्रैः गम्यते । तथा च तद्विरोधान्नेदमभेदं प्रतिपादयति सूत्रमिति सिम् । श्रुतयस्तु प्रागेव सम्यग्-व्याख्याताः । विरुगुणसत्यता चोपपादिता । प्रत्यक्षादीनामतत्त्वावेदकत्वमपि नि(रस्तम्)रा-कृतम् । श्रुतिमिथ्यात्वस्यानिष्टत्वं च समर्थितमित्युक्त एव सूत्रार्थः ।। ४-१-२ ।।

३०सु०- एवं प्रथमसूत्रस्य अपव्याख्यां प्रत्याख्याय द्वितीयस्यापि प्रत्याख्याति एतस्मादिति ।

अनु०- एतस्मादात्मशब्दोऽयं परमात्माभिधा भवेत् ।

एतस्मात् उक्तन्यायात् आत्मेति सूत्रगतोऽयम् आत्मशब्दः परमात्माभिधा परमात्मन एवाभिधायकः ताववेत् । ततः किमित्यत आह प्रतीकेति ।

प्रतीकविषयत्वेन विष्णुदृष्टिर्न तवेत् ।

तत् तस्मात् पूर्वसूत्रगतस्यात्मशब्दस्य परमात्मवाचित्वात् न प्रतीक इति प्रतिज्ञा-वाक्यस्य प्रतीकविषयत्वेन विष्णुदृष्टिः कर्तव्या न भवेदित्येवार्थः । इदमुक्तं भवति । न

प्रतीक इत्यत्र तावदात्मेतीत्यनुवर्तनीयं पूर्वसूत्रात् । अन्यथा प्रतिज्ञावाक्यस्यापरिपूर्णत्वात् । पूर्वसूत्रे च आत्मशब्दो विष्णुविषय इति समर्थितम् । तथा च प्रतीकविषयाया विष्णुदृष्टेरेवायं प्रतिषेधो व्याख्येयः । न प्रतीकेषु जीवमतिं बध्नीयादिति तु प्रतिज्ञाव्याख्याने प्रकृतपरित्यागो-ऽप्रकृतस्वीकारश्च प्रसज्येयातामिति ।

३१सु०- मनो ब्रह्मेत्यादिश्रुत्यर्थत्वेन यत्प्रतीकसंस्थतत्वेनेत्युक्तम् । तदपि नोत्सूत्र-(त्रित)म् । किन्तु प्रतीक इति सप्तम्यन्तं पदमावर्तते । तत्राद्यं विषयसप्तम्यन्तं न इत्यनेन सम्ब-ध्यते । द्वितीयमधिकरणसप्तम्यन्तं श्रुतिव्याख्यानम् । उभयत्रात्मेतीति पदद्वयं पूर्वसूत्रादनुवर्तत इत्याशयवान् प्रसङ्गाद् द्वितीयं व्याख्याति प्रतीक इति ।

अनु०- प्रतीके विष्णुरित्येव तस्मात्कार्या ह्युपासना ।

यस्मात् प्रतीकविषयत्वेन विष्णुदृष्टिः कर्तव्या न भवेत् तस्मात् इति श्रुत्यर्थ इति शेषः । हिशब्देन प्रथमादिविभक्तेः सप्तम्यर्थवाचित्वं शाब्दकानां प्रसिमिति द्योतयति ।

३२सु०- इतश्च नायं प्रतिज्ञार्थ इत्याह न चेति ।

अनु०-न च विष्णुः प्रतीकं यत् तस्मात् ........ ।। ३ ।।

यस्मात् विष्णुः प्रतीकं, चशब्दाज्जीवश्च न भवति; तस्मात् प्रतीकेष्वात्मेति जीव इति उपासना न प्रसक्तेति शेषः । अयमर्थः । प्राप्तौ सत्यां हि प्रतिषेधो वक्तव्यः । न च प्रतीकेषु उपासकस्य आत्मदृष्टिः प्रसक्ता प्रसञ्जकाभावात् । यत्तु प्रसञ्जकमुक्तं ब्रह्मण आत्मत्वं प्रतीकानां च ब्रह्मविकारत्वं तदुभयमप्रामाणिकं प्रमाणविरुं च । न ह्यत्यन्ताभासेन प्रसक्तिर्भवति । अतिप्रसङ्गात् । ततः प्रसक्तयभावात् प्रतिषेधोऽनर्थक इति ।

न हि स इति हेतुव्याख्यानं दूषयति न च विष्णुः प्रतीकं यत् तस्मादिति । तच्छब्दो हि प्रकृतपरामर्शे वर्तते प्रकृतश्चात्मा । आत्मशब्दश्च विष्णुवाच्येवेति समर्थितम् । तथा च हि यस्मात् स विष्णुः प्रतीकं नैव तस्मात् इत्येवार्थः सम्पद्यते । न हि उपासकः प्रतीकानीति व्याख्याने तु प्रकृतपरित्यागेनाप्रकृतपरामर्शः प्रसज्यत इति ।।

३३सु०- इदानीं ब्रह्मदृष्टिरिति सूत्रस्यापव्याख्यामपाकरोति नात्मेति ।

अनु०-नात्मेत्युपासना ।

इति पक्षो यदा ब्रह्मदृष्टिश्चात्र विरुध्यते ।।

नात्मेत्युपासना इत्येकदेशोत्कर्तनेन न प्रतीके न हि सः इति समग्रसूत्रार्थमनुवदति । प्रतीकेष्वात्मेति जीव इत्युपासना न कार्या । न हि स उपासकः प्रतीकानि इति पक्षो यदा इत्येवं पूर्वसूत्रव्याख्यानं यदा तदाऽत्र प्रतीकेषु ब्रह्मदृष्टिश्च विरुध्यते । चशब्दोऽपव्याख्याननिरास-समुच्चये ।

३४सु०- एतद्विवृणोति स इति ।

अनु०- स नेति युक्तिस्तत्रापि समेत्युक्तविरुता ।

प्रतीकानामात्मत्वेनोपासनस्याकर्तव्यत्वे त्वया या तादात्म्याभावलक्षणा स नेति युक्तिरभिहिता सा तत्रापि ब्रह्मप्रतीकयोरपि समेति हेतोः प्रतीकेषु ब्रह्मादृष्टिः कर्तव्येति सूत्रे व्याख्यायमाने सति उक्तयुक्तिविरुता भवतीति । एतदुक्तं भवति । प्रतीकेषु ब्रह्मदृष्टिः कर्तव्येति सूत्रव्याख्यानमसत् । प्रतीकं ब्रह्मतया नोपास्यम् । अब्रह्मत्वात् । यद्यन्न भवति न तत् तत्त्वेन उपास्यमिति युक्तिविरुत्वात् । न चेयं युक्तिरप्रमा । प्रतीकानामात्मत्वेनोपासनस्य अकर्तव्यतायां पूर्वसूत्रे परेणैवोपन्यस्तत्वात् । अन्यथाऽनैकान्त्येन तत्रापि साधिका न स्यात् ।

न च ब्रह्मप्रतीकयोरभेदः ब्रह्मणः सत्यत्वात् प्रतीकानां कल्पतत्वात् । पारमार्थिकभेदाभावः तावदस्तीति चेत् । तर्हि जीवप्रतीकयोरपि स नास्तीत्यसिःि स्यादिति ।

३५सु०- स्यादेतत् । न हि स इति न निर्विशेषणो हेतुः सूत्रकारस्याभि(प्रेतो)मतो येन ब्रह्मदृष्टिः प्रतीकेषूक्तयुक्तिविरुा स्यात् । किं तूपास्यस्योत्कर्षप्राप्त्यभावे सतीत्यनेन विशिष्टः । प्रतीकानां ब्रह्मत्वेनोपासने तूत्कर्षप्राप्तिरस्त । अतोऽतावेऽप्युपासना (कार्या) युज्यत इत्यत आह यदीति ।

अनु०- यद्यप्युत्कर्षमात्रेण ह्यतावेऽप्युपासना ।

आद्योऽपिशब्दोऽतिप्रसङ्गसमुच्चयार्थः । हिशब्दस्योत्तरार्धेनान्वयः । यदि विशिष्टहेतुं व्याख्याय प्रतीकानाम् अतावेऽब्रह्मत्वेऽपि उत्कर्षप्राप्तिमात्रेण ब्रह्मत्वेनोपासनाऽङ्गीक्रियते । तदा आत्मत्वेनापि तदुपासनमङ्गीकार्यं न तु निराकार्यम् । कुत इत्यत आह उत्कर्ष इति ।

उत्कर्ष आत्मनोऽपि स्याच्चेतनत्वादचेतनात् ।

यस्माद्ब्रह्मवत् आत्मनोऽपि प्रतीकात् उत्कर्षोऽस्त । कथम् । आत्मनः चेतनत्वात् । अचेतनं खलु प्रतीकम् । तस्यात्मत्वेनोपासनायामुत्कर्षप्राप्तिः स्यादिति । अतिप्रसङ्गस्य विपर्ययपर्यव-सानमाह तस्मादिति ।

तस्मादतत्त्वं नोपास्यमिति वेदविदां मतम् ।

यस्माद्विशिष्टहेतौ व्याख्यायमाने पूर्वसूत्रेऽसिःि स्यात् । तत एव प्रतीकेषु ब्रह्मो-पासनवदात्मोपासनं च प्रसज्येत । तस्मात्, अतत्त्वं, यद्यन्न भवति तत्तत्त्वेन नोपास्यमिति सामान्यमेव सूत्रकारस्याभिमतम् । न तु विशेषणप्रक्षेपः । तथा च ब्रह्मदृष्टिरिति प्रतिज्ञा स्वोक्त-युक्तिविरुैव इति । अत्र व्याप्तेर्निर्विशेषणत्वाभिधानस्य हेतोर्निर्विशेषणत्व एव तात्पर्यम् । स्पष्टत्वार्थं तु व्याप्त्यभिधानमिति वाच्यम् ।

३६सु०- एवं प्रतिज्ञाव्याख्यानम् अपाकृत्य उत्कर्षादिति हेतुव्याख्यानम् अपाकरोति उत्कर्षादिति ।

अनु०- उत्कर्षाद्ब्रह्मताध्याने यदि स्यात् फलमञ्जसा ।

ब्रह्मणो नीचताज्ञानादनर्थः किं न जायते ।

ब्रह्मताध्याने प्रतीकानामुत्कर्षात् उत्कर्षस्य दृष्टत्वात् अञ्जसा फलं पुरुषार्थरूपं फलं यदि स्यात् तदा, तदेव ब्रह्मणो नीचताध्यानमिति, तस्मात् अनर्थः किं न जायते, जायत एवेति समव्ययफलत्वादकार्यमेवेदमिति ।

अभ्युपगम्येदं समव्ययफलत्वमुक्तम् । वस्तुतस्तु न पुरुषार्थः किं त्वनर्थ एवेत्याह अचेतनस्येति ।

अचेतनस्य ब्रह्मत्वध्याने तुष्टिर्न हि क्वचित् ।

नीचस्य स्वात्मताज्ञानात्कुप्यति ब्रह्म लोकवत् ।।

तुष्ट्यभावाच्च न पुरुषार्थलाभः ततः । क्वचित् इत्यनेन यदचेतनं तदुपचिकर्षालक्षण-तुष्टिरहितमिति व्याप्तिं सूचयति । नीचस्य प्रतीकस्य स्वात्मताध्यानात् ब्रह्म कुप्यति । ततश्च अनर्थं प्रयच्छति । तत्र दृष्टान्तो लोकवदिति । यथा लोके शिलादिकं राजत्वादिना चिन्ततं

न प्रसीदति नापि पुरुषार्थं प्रयच्छति । यथा च राजा चण्डालत्वेन ध्यातः कुप्यति अनर्थं च ददाति तथा इत्यर्थः । अनेन प्रतीकानामचेतनत्वेऽपि ब्रह्मैव सर्वाध्यक्षत्वात् फलं दास्यतीति च प्रत्युक्तम् । तस्य अनेनोपासनेन कुपितत्वात् ।

३७सु०- न वयं ब्रह्मणि प्रतीकत्वोपासनं ब्रूमः । येन ब्रह्म कुपितमनर्थं प्रयच्छेत् किन्तु प्रतीके ब्रह्मत्वोपासनम् । ततः पुरुषार्थप्राप्तिरित्यत आह चण्डाल इति ।

अनु०- चण्डालो नृप इत्युक्ते नृपश्चण्डाल इत्यपि ।

को विशेषः परिज्ञाते नृपेण स्यात् कथञ्चन ।।

चण्डालमुद्दिश्य चण्डालो नृप इत्युक्ते तथा नृपमुद्दिश्य नृपश्चडाल इत्युक्ते नृपेण परिज्ञाते सत्यनर्थप्राप्तौ कथञ्चन को विशेषः स्यात् न कथञ्चित् कोऽपि । अत्र उक्तशब्देन ध्यानमुपलक्ष्यते । अज्ञातोपासनो राजा नानर्थं करोतीति नृपेण परिज्ञात इत्युक्तम् । तथा च

प्रतीकं ब्रह्मेत्युपासने ब्रह्म प्रतीकमित्युपासने च सम एवानर्थ इति वाक्यशेषः ।

३८सु०- ननु क्षत्तरि राजदृष्टिः फलवती, राज्ञि क्षत्तृदृष्टिरनर्थहेतुर्दृष्टा । तत्कथमुभयस्य साम्यमुच्यत इति चेन्न । तत्र दृष्टेरभावात् । उक्तिमात्रं तूपचारेण । सिंहो देवदत्त इति यथा । दृष्टौ तु तत्राप्यनर्थसाम्यमेवेत्याशयेनाह पुरत इति ।

अनु०- पुरतो नरदेवस्य चण्डालो यदि पूज्यते ।

राजवत् किं न कोपः स्याद्राज्ञो लोकेऽभिपश्यति ।

राजा यथा पूज्यते तथा । तदा राज्ञः कोपो न स्यात् किम् । लोकेऽभिपश्यति सतीति कोपातिशयप्रदर्शनार्थम् । पूजया दर्शनमुन्नीयत इत्यतः पूज्यत इत्युक्तम् ।

न केवलं दृष्टेरुन्नायिकायां पूजायामेव राजकोपः किन्तु तादृश्यामुक्तावपि इति आह राज्ञस्त्वति ।

राज्ञस्तु पुरतः प्रोक्ते चण्डालो(ले) नृप इत्यपि ।

आत्मानं स इति प्रोक्तमितिव््येव कुप्यति ।।

नाज्ञाता प्रोक्तिः कोपजननीत्यतो राज्ञस्तु पुरत इत्युक्तम् । चण्डाले नृप इति प्रोक्तेऽपि प्रकर्षेण न मयोपचारेणोच्यते अपि तु वस्तुत एवेत्युक्तेऽपि राजा कुप्यत्येव हि । आत्मानं प्रति

हि स चण्डाल इति प्रोक्तं प्रकर्षेणोक्तम् इतिवत् इत्यत्र यथा तथैवेत्यर्थः । पूजैव कोपकारणं

न दर्शनमित्याशङ्कानिरासाय विवेकार्थमयं श्लोकः ।

३९सु०- एवमुद्देशविधानोक्तया द्वैरूप्यमङ्गीकृत्य फलतः साम्यमुक्तम् । इदानीं तदपि नास्तीत्याह अभेदेनेति ।

अनु०- अभेदेनैतयोर्ध्याने को विशेषो वचस्यपि ।

एतयोर्ब्रह्मप्रतीकयोः अभेदेन ध्यानेऽङ्गीकृते न केवलमनर्थसाम्यं किन्तु वचस्यपि को विशेषः । वचनद्वयार्थोऽप्यविशिष्ट एवेत्यर्थः । अत्रैव दृष्टान्तमाह अयमिति ।

अयं राजा त्वमित्युक्ते चण्डालेऽथ नृपेऽपि च ।

चण्डाल इति तु प्रोक्ते सममेव हि दूषणम् ।।

व्यक्तिभेदेन दूषणपरिहारः स्यादित्यतोऽयमित्युक्तम् । दूषणं नीचत्वलक्षणम् । द्वयो-रभेदेन ध्याने दूषणं सम्भवत्येव । न चैवम् । प्रतीकस्य हि ब्रह्मत्वं भाव्यते । न तु ब्रह्मणः प्रतीकत्वमित्यत आह ध्यात इति ।

ध्यातेऽप्येकस्य तावे तावोऽन्यस्य किं न तत् ।

तत् तयोः ब्रह्मप्रतीकयोः एकस्य प्रतीकस्य तावे ब्रह्मभावे ध्याते सति अन्यस्य ब्रह्मणः तावः प्रतीकभावः ध्यातो न किम् ।

एतदुक्तं भवति । भवेदयं परिहारो यदि प्रतीक(स्य)स्वरूपोपमर्देन तस्य ब्रह्मत्वमुपा-स्यमिति पक्षः स्यात् । न चैवम् । प्रतीकाभावप्रसङ्गस्य परेणैवोक्तत्वात् । भेदाभेदाभिप्रायेणायं परिहार इत्यपि नास्त । न हि घटो मृदभिन्नो मृद्घटान्निेति भेदाभेदौ किन्नाम परस्परम् । तस्मादनुपमर्दितस्वरूपस्य प्रतीकस्य ब्रह्मत्वे ध्याते ब्रह्मणोऽपि प्रतीकत्वं ध्यातमेवेति युक्त-मुक्तमिति ।

ननु अस्मन्नुपासने ब्रह्मणा ज्ञाते अनर्थः स्यात् न तु अज्ञाते । अतः तथोपासनं करिष्यत इत्यत आह न चैवेति ।

न चैव तदविज्ञातं सर्वज्ञब्रह्मणा क्वचित् ।।

तत् उपासनम् । ब्रह्मणोऽज्ञाने सर्वाध्यक्षं ब्रह्मैव फलं दास्यतीत्यपि रिक्तं वचः स्यात् ।

४०सु०- ननु श्रुतिविहितमाचरता कथं ब्रह्मकोपेनानर्थप्राप्तिरित्याशङ्कां परिहरन् अप-व्याख्याननिराकरणमुपसंहरति तस्मादिति ।

अनु०- तस्मादपेशलं सर्वमन्यस्य ब्रह्मतावचः ।

सर्वमिति श्रुतिसूत्रव्याख्यानरूपम् ।

एतेन सालग्रामादौ विष्ण्वादिप्रतिपत्तिरपि परास्ता वेदितव्या ।

सूत्रव्याख्यानमुपक्रम्य अपव्याख्यानदूषणमसङ्गतमित्यतः स्वोक्तदार्ढ्यार्थमिति भावेन आह तस्मादिति ।

तस्माद्यथोक्तमार्गेण ब्रह्मोपास्यं मुमुक्षुभिः ।।

परकयव्याख्यानस्य दूषितत्वात् । यथोक्तमार्गेण अस्मदुक्तं सूत्रार्थम् अनतिक्रम्य वर्तमानेन मार्गेण ।। ४-१-४ ।।

।। अथ तदधिगमाधिकरणम् ।।

ब्र०सू०- ॐ तदधिगम उत्तरपूर्वाघयोरश्लेषविनाशौ तद्व्यपदेशात् ॐ ।।

४१सु०- निवृत्ता साधनचिन्ता । प्रतिबन्धा(का)नां पूर्वोत्तराणाम् अनन्तकर्मणां भावान्न ज्ञानिनो मोक्षः सम्भवतीत्याशङ्कानिरासाय कर्मनाशाख्यं ज्ञानफलं इदानीं निरूप्यते । तत्र ज्ञानसामर्थ्येनैव कर्मक्षयो भवतीति प्रतीतिं निराकर्तुं सूत्रतात्पर्यमाह तथेति ।

अनु०- तथोपास्याञ्जसा दृष्टं ब्रह्म पापं च भस्मसात् ।

करोति निखिलं पूर्वं पाश्चात्यस्याप्यसङ्गताम् ।

करोति

तथा उक्तप्रकारेण, अञ्जसा आदरनैरन्तर्याभ्यां, उपास्य दृष्टं, ज्ञानात् पूर्वं निखिलं

पापं चशब्दादनिष्टं पुण्यं च, पाश्चात्यस्य पापस्य अनिष्टपुण्यस्य च ।

अनेन अतोऽन्यदपीत्येकेषामुभयोरिति सूत्रतात्पर्यमुक्तं भवति ।।

सु०-

ब्र०सू०- ॐ इतरस्याप्येवमसंश्लेषः पाते तु ॐ ।।

४२सु०-इदं सूत्रं केचिद्ब्रह्मविद एवाघस्येव पुण्यस्य अ(संश्ले)शेषो विनाशो भवति, शरीरपाते प्रत्यासन्ने सतीति व्याचक्षते; तदसत् । अतोऽन्यदपीत्यस्य पुनरुक्तताप्रसङ्गात् । व्याख्यान-व्याख्येयभावस्य चानन्यगतित्वात् । पूर्वसूत्र एवाघपदस्थाने कर्मपदप्रक्षेपेणोपपत्तौ सूत्रान्तरा-रम्भवैयर्थ्यात् । अस्माकं त्वग्निहोत्रादीत्यादिसूत्राणि पुण्येऽपि विभागसूचनार्थानि । ज्ञानोत्तरं पुण्यार्जनस्याभावादश्लेषशब्दो विनाशार्थो व्याख्यातव्यः । तथा च प्रकृतपरित्यागोऽप्रकृत-स्वीकारश्चेत्याशयवानन्यथा सूत्रतात्पर्यमाह तद्द्विषश्चेति ।

अनु०- तद्द्विषश्चैवं पुण्यनाशोऽप्यसङ्गता ।

ब्रह्मद्विषश्च । एवं ज्ञानिवत् । द्वेषपरिपूर्तेः पूर्वस्य पुण्यस्य नाशो भवति उत्तरस्य असङ्गता अपि । अत्र सूत्रं यदेव विद्ययेति हीति, तत्पुनरुक्तम् । एतदर्थस्य तच्छतेरिति सूत्रेण प्रागुक्तत्वादित्यत आह यदेवेति ।

यदेव विद्ययेत्यत्र पूर्वोक्ता िविशिष्यते ।

अत्रोक्तं प्रमेयमिति शेषः । अतो न पुनरुक्तिदोष इति हेरर्थः । वक्ष्यमाणोऽर्थविभागः प्रकरणवशात् प्रसि इति वा । कथं विशिष्यत इत्यतः पूर्वसूत्रतात्पर्यं तावदाह पूर्वमिति ।

पूर्वं स्वर्गादिलब्ध्यर्थं वीर्यवत्त्वेन चोदितम् ।

कर्म विद्यायुतं

स्वर्गादीति मोक्षेतरपुरुषार्थग्रहणम् । उत्तरसूत्रतात्पर्यमाह पश्चादिति ।

पश्चान्मोक्षे वीर्यप्रदं त्वति ।

पश्चात्त्वति सम्बन्धः । विद्यायुतं कर्मेति वर्तते । वीर्यप्रदं आनन्दातिशयप्रदम् । इति चोदितमिति सम्बन्धः । सकलकर्मक्षये तदैव मुक्तिः स्यात् । न चैवम् । जीवन्मुक्तानामुप-लम्भादित्याशङ्कापरिहारायोक्तं सूत्रकारेण अनारब्धकार्ये एव तु पूर्वे तदवधेः इति । तर्हि प्रारब्धकर्मभावात् कथं मोक्ष इत्याशङ्क्य पुनः सूत्रितं भोगेन त्वतरे क्षपयित्वाथ सम्पत्स्यत इति । एतदपि न ब्रह्मविन्मात्रविषयमित्याशयवान् व्याचष्टे तत इति ।

ब्र०सू०-ॐ भोगेन त्वतरे क्षपयित्वाथ सम्पत्स्यते ॐ ।।

ततो भोगेन पुण्यं च क्षपयित्वेतरत्तथा ।

ब्रह्मद्विट् ब्रह्मदर्शी च तमोमोक्षाववाप्नुतः ।।

अनारब्धक्षयानन्तरम् । इतरत् पापम् ।

४३सु०- प्रारब्धकर्मणामनन्तत्वे भोगेन क्षयो न शक्य(ते) इत्याशङ्कामागमवाक्येन परिहरति ब्रह्मणामिति ।

अनु०- ब्रह्मणां शतकालात्तु पूर्वमारब्धसङ्क्षयः ।

ब्रह्मणस्त्वेव तावत्त्वं पञ्चाशद्ब्रह्मणस्तथा ।

रुद्रस्य विंशदेव स्यादिन्द्रस्यार्कादिके दश ।

अन्येषां ब्रह्ममात्रस्य त्वन्त आरब्धसङ्क्षयः ।

ब्रह्मणैव सहातश्च परं नारायणं व्रजेत् ।

इति सत्तत्त्ववचनं स्वयं भगवतोदितम् ।।

इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रानुव्याख्याने चतुर्थाध्यायस्य प्रथमः पादः ।।

ब्रह्मणां शतमिति षष्ठ्या अलुक् । तस्य कालो ब्रह्मणां शतकालः तस्मात् तत्समाप्तेः पूर्वमेव सर्वेषां ज्ञानिनाम् आरब्धसङ्क्षयो भवति । अस्यैव विवरणं ब्रह्मणस्तु तावत्त्वमेव ब्रह्म-कल्पानां शतेनैव कर्मक्षयवत्त्वम् । ब्रह्मण इति जातावेकवचनम् । पञ्चशतां ब्रह्मणां कालात्

पूर्वं रुद्रस्यारब्धसङ्क्षयः । तथाशब्दः समुच्चये । विंशतिपर्यायो विंशच्छब्दः । ब्रह्मणां विंशतिरेव तदवच्छन्न एवेन्द्रस्य प्रारब्धकर्मसङ्क्षयकालः । अर्कादिके अर्कादीनां दश ब्रह्मणस्तदवच्छन्नः कर्मक्षयकालः । ब्रह्ममात्रस्य एकस्यैव ब्रह्मणः । अतःपरं प्रारब्धकर्मसङ्क्षयानन्तरमपि ब्रह्मणा सहैव नारायणं व्रजेत् ।। ४-१-८ ।।

इति श्रीमत्पूर्णप्रमतिभगवत्पादसुकृतेरनुव्याख्यानस्य प्रगुणजयतीर्थाख्ययतिना ।

कृतायां टीकायां विषमपदवाक्यार्थविवृतौ चतुर्थेऽध्यायेऽस्मन् प्रथमचरणः पर्यवसितः ।।

इति श्रीमन्न्यायसुधायां चतुर्थाध्यायस्य प्रथमः पादः ।।

अथ चतुर्थाध्यायस्य द्वितीयः पादः

१सु०- द्वितीयपादप्रतिपाद्यप्रदर्शनपरं भाष्यं देवानां मोक्ष उत्क्रान्तश्चास्मन्पाद उच्यत इति । तत्र देवानामित्येतद्यदि मोक्षोत्क्रान्तभ्यां सम्बध्यते तदा देवेभ्योऽन्येषां सशरी-राणामेवावस्थानमिति प्राप्नोति । अन्यत्र वा तच्छरीरपरित्यागप्रकारश्चन्तनीयः । अचिन्तने वा कारणं वाच्यम् । यदि च मोक्षेणैव सम्बध्यते तदा देवानां मोक्ष इतरेषामुत्क्रान्तश्चेत्युक्तं भवति । मोक्षश्च प्रकरणवशाद्देहादिति गम्यते । तथा च प्रथमपादे कर्मनाशाख्यं फलमस्मन्पादे उच्यत इति यथा सामान्येनोक्तं तथाऽत्राप्युत्क्रान्तरस्मन्पाद उच्यत इति वक्तव्यम् । किमनेन विभा-गे(नेत्य)न कृतं स्यादित्यत आह देवानां चेति ।

अनु०- देवानां च मनुष्याणामेतावत् सममेव हि ।

उत्क्रान्तमार्गौ देवानां न प्रायेण भविष्यतः ।।

यदतीतपादे चिन्ततं कर्मनाशाख्यं फलमेतावत् देवानां मनुष्याणां च सममेव । कर्मनाशाभावे तत्फलानुवृत्तेरावश्यकत्वात् । मनुष्यशब्दो देवव्यतिरिक्तान् लक्षयति । तस्मात् सामान्येन पूर्वपादप्रतिपाद्यमुक्तम् । एतत्पादप्रतिपाद्या देहात् उत्क्रान्तः तृतीयपादप्रतिपाद्यो-ऽर्चिरादिमार्गश्च देवानां न प्रायेण भविष्यतः अतो विभागेनोक्तिर्युक्तेति । अनेन मार्गो गम्यं चास्मन्पाद उच्यत इत्येताष्यमपि देवव्यतिरिक्तानां मार्गः सर्वेषां गम्यं चेति व्याख्येयमिति सूचितं भवति । स्फुटं चैतद्वक्ष्यति । उत्क्रान्तमार्गश्च विमुक्तगम्यमिति ।

२सु०- भवत्वदं प्रतिपाद्यं एत(त्पादप्रति)त्प्रतिपादने का सङ्गतिरित्यतः प्रसङ्गात् पादचतुष्टयस्यापि सङ्गतिमाह कर्मेति ।

अनु०-कर्मक्षयस्तथोत्क्रान्तर्मार्गो भोगश्चतुष्टयम् ।

फलं मोक्ष इति प्रो(क्तं)क्तः क्रमात्पादेषु चोदि(तं)तः ।।

तथाशब्दः समुच्चये । उत्क्रान्तशब्देन देवतदितरसाधारणश्चरमदेहनाशो लक्ष्यते, मार्गशब्देन ब्रह्मप्राप्तिश्च । इतिशब्दो भोग इत्यतः परो (परं) योज्यः । क्वचित्पाठः प्रोक्तमि-त्युदितमिति च तत्र यथास्थान एव इतिशब्दः । आद्ये मोक्षानुवादेन फलचतुष्टयात्मकत्वं विधेयम् । द्वितीये तु विपर्ययेण । क्रमादित्येतदावर्तनीयम् ।

ततश्चायमर्थः । फलं खल्वत्राध्याये निरूपणीयम् । फलं च मोक्षः । स च कर्मक्षयादि-चतुष्टयात्मकः । आत्यन्तकानिष्टनिवृत्तीष्टप्राप्त्योरत्रैवान्तर्भावात् । कर्मक्षयादयश्च क्रमावन्त । ज्ञानोदयानन्तरमेव हि कर्मक्षयः क्षीणकर्मणश्चोत्क्रान्तः उत्क्रान्तस्य च स्वयोग्यमार्गेण गतस्य ब्रह्मप्राप्तिः ततो भोग इति । तस्मादेतेषु पादेषु क्रमादेवोदिता इत्यन्तर्भावलक्षणा चानन्तर्य-लक्षणा च सङ्गतिरिति ।

३सु०- देवानां मार्गो नास्तीत्युक्तम् । तत्कं यत्र स्थतास्तत्रैव मुक्ता भवन्तीत्यत आह स्रष्टृष्वेवेति ।

अनु०-स्रष्टृष्वेव च सृज्यानां प्रवेशो ब्रह्मणो लये ।

देवानां मार्ग उद्दिष्टो

क्वचिदस्रष्टृष्वपीति चशब्दः, तथा च न्यायविवरणे । ब्रह्मणो लये प्रत्यासन्ने सति प्रवेशार्थं तदभिसर्पणमेव मार्गगमनमित्यर्थः । तर्हि देवानां मार्गो नास्तीत्युक्तस्य को विषय इत्यत आह नेति ।

नार्चिरादिः

देवानां देहादुत्क्रमो नास्तीत्युक्तम् । तत्कुतः । सदेहानामेवावस्थानप्रसक्तेरित्यत आह

न चेति ।

न चोत्क्रमः ।

अत एवेत्युपस्कर्तव्यम् । चशब्देन सदेहानामवस्थानं समुच्चिनोति ।

एतदेव विवृणोति स्रष्टु(स्त्वति)रिति ।

स्रष्टुस्तु ग्रासभूतस्य देहस्तत्र लयं व्रजेत् ।

यतः सृज्यस्य देवस्य नैवोत्क्रान्तस्ततो भवेत् ।।

देहः चेतनाधिष्ठित एव । तत्र स्रष्टरि । उत्क्रान्तः शरीरात् । चेतननिष्क्रमणात्प्रागेव सृज्यानां देहः स्रष्टृषु विलीयत यत इत्यर्थः । स्रष्टृषु लये निमित्तं स्रष्टुर्ग्रासभूतस्येति । देहस्त्वति सम्बन्धः ।

४सु०- देवनामर्चिरादिमार्गो नास्तीस्त्युक्तं तत्कुत इत्यतो यत्पुरा मार्गान्तरमुक्तं तत एवैतत्समित्याशयवान् तदनुवादेन युक्तयन्तरमाह लयाच्चेति ।

अनु०-लयाच्चैवार्चिरादीनां लोकानामपि सर्वशः ।

कथं मार्गो भवेत् तेषां विशतामुत्तरं स्वतः ।

देवतामुक्तेः प्रागेवेत्यर्थः । अर्चिरादीनां लोकानामिति व्यधिकरणे षष्ठ्यौ । सर्वेषामपि भवेत् अर्चिरादिरिति शेषः । स्वत(कं) उत्तरं विशतामित्युक्तानुवादः । ननु प्रायेणेत्युक्तत्वात् कदाचिद्देवानामुत्क्रान्तमार्गावङ्गीकार्यौ । तत्रोक्तयुक्तिविरोध इत्यत आह जातानामिति ।

जातानां मानुषे लोके देवानां तु कदाचन ।

उत्क्रान्तमार्गौ भवतो न तदा मुक्तिरिष्यते ।।

यद्यपि भवतस्तथाऽपि न तदा मुक्तिरिष्यते किन्तु ब्रह्मणा सहैव । अतो नोक्तयुक्ति-विरोधः । एतदुक्तं भवति । उत्क्रान्तमार्गसामान्यमपेक्ष्यैव प्रायेणेत्युक्तम् । न तु मुक्तिकालीनौ उत्क्रान्तमार्गौ । तस्य च व्यावर्त्यावमोक्षकालीनौ । युक्तिस्तु मुक्तिविषयेति न विरोध इति ।

५सु०- किं देवानामेव ब्रह्मणा सह मुक्तिः । अन्येषामपीति ब्रूमः । तर्हि भेजे खगेन्द्र-ध्वजपादमूलमित्यादिविरोध इत्यत आह अन्येषामपीति ।

अनु०-अन्येषामपि साक्षात्तु मुक्तिः प्राप्यापि तं हरिम् ।

सहैव ब्रह्मणा भूयादिति शास्त्रस्य निर्णयः ।।

साक्षान्मुक्तिः लिङ्गशरीरभङ्गलक्षणा । प्राप्यावस्थतानामपीति योज्यम् । तमिति वैकुण्ठादिस्थलम् । छन्दस्युभयथेति अनाशीर्विषयस्यापि लिङ् आर्धधातुकत्वाूयादिति

साधु । इतीश्वराशीरिति वा । अस्मन्पक्षे साध्यमादौ पृथग्वाच्यं तस्य निमित्तं ज्ञापकं च अनेनोच्यत इति ।

६सु०- इति शास्त्रस्य निर्णय इत्युक्तमेव विवृणोति क्ष्मेति ।

अनु०-क्ष्माम्भोनलानिलवियन्मनइन्द्रयार्थ-

भूतादिभिः परिवृत्तः प्रतिसंजिघृक्षुः ।

अव्याकृतं विशति यर्हि गुणत्रयात्मा

कालं परं स्वमनुभूय परः स्वयम्भूः ।।

एवं परेत्य भागवन्तमनुप्रविष्टा

ये योगिनो जितमरुन्मनसो विरागाः ।

तेनैव साकममृतं पुरुषं पुराणं

ब्रह्म प्रधानमुपयान्त्यगताभिमानाः ।।

भगवन्तमनुप्राप्ता अपि तु ब्रह्मणा सह ।

परमं मोक्षमायान्त लिङ्गभेदेन योगिनः ।

प्राप्ता अपि परं देवं सहैव ब्रह्मणा पुनः ।

आनन्दव्यक्तिमायान्त पूर्णां लिङ्गस्य भङ्गतः ।

इति श्रुतिपुराणोक्ति(णादि)बलाद्विज्ञायते च तत् ।।

भूतानामादिः भूतादिः । क्ष्माऽऽदिपदैः पञ्चानां महाभूतानां, मनसो, दशानामिन्द्रयाणां, पञ्चानां विषयाणां, भूतादिपदोपलक्षितस्य त्रिविधस्याप्यहङ्कारस्याभिमानिनो देवा उच्यन्ते । अव्याकृतं परमेश्वरम् । यर्हि यदा । गुणत्रयस्यात्माभिमानी । परं परसङ्ख्योपेतम् । परः क्ष्मा-दिभ्यः । एवं तदा । भगवन्तमिति तदीयं लोकम् । अगताभिमानाः अगतजीवभावाः । परमं मोक्षमित्यस्यैव विवरणं लिङ्गभङ्गेनेति । इत्थम्भूतलक्षणे तृतीया । यद्वा । लिङ्गभङ्गेन निमित्तेन परमं मोक्षमानन्दाविर्भावमायान्तीति व्याख्येयम् । तच्चेति चशब्देन स्रष्टृष्वेवेत्युक्तं समुच्चिनोति । श्रुत्यादिकं भाष्योदाहृतं ग्राह्यम् ।

७सु०- ननु यथा द्वितीयतृतीयपादप्रतिपाद्यमुत्क्रमादिकमसाधारणं तथा चतुर्थपादो-दितो भोगः किमसाधारणः । किंवा प्रथमपादोदितकर्मक्षय इव साधारण इत्यपेक्षायामाह भोग-स्त्वति ।

अनु०- भोगस्तु सर्वदेवानां नरादीनां च विद्यते ।

असाधारण्ये प्रमाणाभावादिति भावः । अस्मन् प्रथमभाष्ये देवानां मोक्ष इति प्रथम-निर्देशः कृतः तस्य तात्पर्यमाह तत्रेति ।

तत्र प्रवेशो देवानामुत्तरोत्तरतः क्रमात् ।

उच्यते

तत्र द्वितीयपादे । प्रथममिति शेषः । उत्तरोत्तरतः उत्तरोत्तरेषु । अतः प्रथममसौ निर्दिष्ट इति ।

८सु०- नन्वयुक्तमेतत् । वाङ्मनसीत्यादिसूत्रेषु देवानामश्रवणात् । अथ वागादिशब्दा-स्तदभिमानिनामुपलक्षका इति मतं तदा, सति वाचके लाक्षणिकप्रयोगस्य प्रयोजनं वाच्यम् । यद्वा वाचका एवेति पक्षः तथाऽपि प्रसिशब्दपरित्यागेन अप्रसिपदप्रयोगे प्रयोजनं वक्तव्य-मेवेत्यत आह देहेति ।

अनु०-देहगानां च वृत्तीनामेवमेव तु ।

बाह्यतत्त्वव्यावृत्त्यर्थं देहगानामित्युक्तम् । वर्तते देह एताभिरिति वृत्तयो जडा वागाद्याः यथा मुच्यमानानां देवानामेवमेव देहगानां तदभिमतानां वागादीनामुत्तरोत्तरेषु मरणकाले लयो भवतीत्येतदपि प्रसङ्गाज्ज्ञापयितुं वागादिप्रयोग इति भावः । वागादिशब्दा देवानां वाचका एवेति तुशब्देन सूचयति ।

९सु०- भवेदेवं पादार्थः सङ्गतिश्च । यदि भगवज्ज्ञानभोगाभ्यां निवृत्तसमस्तानिष्ट-कर्माणः, स्वोत्तमप्रवेशेन ब्रह्मनाड्योत्क्रमेण वा परित्यक्तदेहाः, स्वोचितेनार्चिरादिना वा पथा वैकुण्ठलोकवासिनं भगवन्तं हिरण्यगर्भेण सह प्राप्ता भिन्नलिङ्गशरीराः विध्वस्तप्रकृतयो-ऽत्यन्तनिवृत्तानिष्टाः सम्यगाविर्भूतानन्दादिगुणा भगवत्समीप एव तमुपासीनाः, स्वरूपेण वा लीलागृहीतविग्रहैर्वा सङ्कल्पमात्रसाध्यान्दव्यभोगांस्तारतम्येन भुञ्जाना न कदाचित्पुनरा-वर्तन्त, इत्येतन्मोक्षस्वरूपं कर्मक्षयस्तथोत्क्रान्तरित्यादिनोक्तं निश्चतं स्यात् । न चैवम् । तैस्तैः वादिभिरन्यथामोक्षस्वरूपस्य वर्णितत्वात् । विप्रतिपत्तौ च संशयस्य ध्रुवत्वादित्यत आह तत्रेति ।

अनु०-तत्र मोक्षस्वरूपं तु वादिनः प्रतिभाऽऽश्रयात् ।

नाना वदन्त

तत्र । तथा सति, सूत्रकारेणोक्तलक्षणे मोक्षे श्रुत्यादिप्रमाणैरुपपादिते सति । वादिनस्तु प्रतिभाश्रयात् स्वोत्प्रेक्षामात्रेण नाना वदन्त । अतः प्रमाणमूलत्वादस्याप्रमाणमूलानाम् उत्प्रेक्षामात्रयोनीनां वादानां च साम्याभावान्न संशयावकाशः ।

१०सु०- ननु यदि तथा तथा प्रमाणानि सन्त तर्हि तत्तद्वादिनां तादृशानि ज्ञानानि कुतो

न जायन्ते । प्रमाणाभासैर्विमोहितास्त इति चेत् । तत्त्वज्ञाभिमता अपि कुतस्तैर्न विमूढाः । दोषदर्शनादिति चेत् । इतरेऽपि कुतो न दोषान् पश्यन्त प्रमाणैः तत्त्वज्ञानोदयोऽपि समान इत्यतो मूलकारणमाह पुंसां हीति ।

अनु०- पुंसां हि मतयो गुणभेदतः ।

पृथक् पृथक् प्रजायन्ते

गुणभेदः गुणविशेषः । हिशब्देन ज्ञानं कर्म च कर्तेत्यादिप्रमाणप्रसिंि द्योतयति । एतद्विशदयति तमसैवेति ।

तमसैवान्यथा मतिः ।

रजसा मिश्रबुत्विं सत्त्वेनैव यथा मतिः ।।

मिश्रज्ञानेऽन्यथात्वं सम्यक्तवं चास्तीत्यतोऽन्यथैवेत्युक्तम् । यथेति भिन्नं पदं सम्य-ग्वाची । तमोगुणः प्रमाणेषु चेतःप्रवृत्तिं प्रतिबध्याभासानां दोषानाच्छाद्य विपरीतज्ञान(मुत्पा)-मप्युत्पादयतीत्यादि द्रष्टव्यम् ।

११सु०- सम्यग्ज्ञानं सत्त्वगुणेन भवतीत्युक्तम् । तस्य मुक्तेषु तावदपवादमाह गुणेति ।

अनु०- गुणातीता विमुक्तानां मतिः शुचितिर्यतः ।

सम्यगेवाथ नित्या च

यद्यपि विमुक्तानां मतिः सम्यगेव अथापि गुणातीता सत्त्वजन्या न भवति । कुतः शुचितिः नित्या च यतः । जडं हि कुतश्चज्जायते न चेतनम् । तथाऽनित्यमेव न नित्यम् । दैत्यानां स्वरूपज्ञानेष्वविद्यमानं सम्यक्तवं तर्हि कथमित्यतः शेुत्युक्तम् । स्वाभाविकदोष-रहितेत्यर्थः ।

स्वरूपोपाधिगतदोषनिबन्धनं हि दैत्यानां ज्ञानानामसम्यक्तवम् । करणनिमित्तो ज्ञानानां विषयनियमो वैशद्यभेदश्च । तत्र यदि मुक्तानां ज्ञानं तर्हि निर्विषयं वा स्यात् सर्वविषयं वा । एवं वैशद्येऽपीति । तत्राह तत्तदिति ।

तत्तन्माहात्म्ययोगतः ।

बहुला चातिविशदा

तेषां तेषां माहात्म्यं योग्यतारूपं तदेव योगो निमित्तं ततस्तदनुसारेण (बहुल) बहुलार्थविषयिण्यतिविशदा च ।

१२सु०- श्रीदेव्यामप्युक्तस्यापवादमाह स्पष्टा चेति ।

अनु०-स्पष्टा चैव श्रियो मतिः ।

महाशुचितित्वेन

श्रियो मतिश्च सम्यक्तवेऽपि गुणातीतेति सम्बन्धः । महाशुचितित्वेनेति पूर्ववदेव तत्र हेतुः । महच्छब्देन कदाऽपि (बाह्य)दोषसम्बन्धो नास्तीत्युच्यते । स्पष्टैवेति भुक्तमतेरप्यति-शयेन विशदेत्यर्थः । एतदपि पूर्ववद्व्याख्येयम् ।

भगवज्ज्ञानेऽप्यपवादमाह ततोऽपीति ।

ततोऽप्यतिमहाचितिः ।

अशेषोरुविशेषाणामतिस्पष्टतया दृशिः ।

नित्यमेकप्रकारा च नारायणमतिः परा ।

सूर्यप्रभावदखिलं भासयन्ती निरन्तरा ।

निर्लेपा वीतदोषा च नित्यमेवाविकारिणी ।।

नारायणमतिश्च सम्यक्तवेऽपि परा गुणेभ्य इति शेषः । तत्र पूर्ववदेव हेतुः । ततः श्रियोऽप्यतिशयेन महाशुचितिः । विशिष्यन्त इति विशेषाः पदार्थाः । अशेषाणामुरूणा-मनन्तानां विशेषाणां दृशिः विषयीकारिणी । अतिस्पष्टतयाऽशेषपदार्थविषयेत्येतदपि बहुला चातिविशदेतिवद्व्याख्येयम् । दृशिः साक्षात्कार इति वा । नित्यमेकप्रकारेत्युत्पत्तिविनाश-रहितेत्ययमपि गुणातीतत्वे हेतुः । केचिदेकमेवेश्वरज्ञानमित्यास्थताः । अपरे त्वनेकानीति । तद्विवेकार्थमुक्तं निरन्तरा निर्भेदेति । तर्हि किं तेषु तेषु पदार्थेषु ज्ञातेषु विक्रियते नेत्याह नित्यमविकारिण्येवेति । कथं तर्हि तत्तद्विषयीकरणमित्यत उक्तं सूर्येति । यथा सूर्यप्रभा स्वयं निर्विकाराऽपि तान् तान् प्राप्तान् विषयान् प्रकाशयति तथेयमपीत्यर्थः । अत्र च विशेष एव निर्वाहकः । अत एवैकेत्यनुक्तवा निरन्तरेत्युक्तम् । निर्लेपा वीतदोषा चेति शुत्वव्याख्यानम् । लेपः कर्मसम्बन्धः । महच्छब्दव्याख्यानं पूर्ववत् । यद्वा नित्यमेवेति तदर्थमत्रापि योज्यम् । परा स्वतन्त्रेत्यतिशब्दस्य व्याख्यानत्वेनापि व्याख्येयम् । अत एव तत्तन्त्रत्वाच्चेति वक्ष्यति ।

१३सु०- एतानि विशेषणानि लक्ष्मीज्ञानेऽप्यतिदिशति विशेषानिति ।

अनु०-विशेषांस्तद्गतांस्त्यक्तवा प्रायस्तक्षणा श्रियः ।

तद्गतान् भगवद्गतान् तानि लक्षणानि यस्याः सा तथोक्ता । श्रियः मतिः प्रतिपत्तव्येति शेषः । भगवद्गताशेषविशेषविषयीकारित्वं विहाय अन्यधर्मवती ज्ञातव्येत्यर्थः । प्राय इत्युक्तस्य तात्पर्यमाह तथैवेति ।

तथैव स्पष्टताभावात् तत्तन्त्रत्वात्तु केवलम् ।

न तादृशी

यथा भगवन्मतेर्निरतिशयस्पष्टत्वं तथैव । केवलं तत्तन्त्रत्वात् भगवन्मात्राधीनत्वात् । अत्र केवलमिति स्वरूपकथनम् । पराधीनत्वादित्येव हेतुः । तादृशी भगवन्मतिसदृशी । अतः प्राय इत्युक्तमिति भावः ।

१४सु०- लक्ष्मीमतिविशेषणानि मुक्तब्रह्ममतावतिदिशति ब्रह्मणस्त्वति ।

अनु०- ब्रह्मणस्तु प्रायेणैवं श्रियो यथा ।

ब्रह्मणस्तु मतिः श्रियो यथैवं प्रायः । तथा वैशद्याद्यभावात् प्राय इत्युक्तम् । केवल-मित्युक्तयभावाच्च । अत एव तत्र तदुक्तम् । ब्रह्मण इति विशिष्याभिधाने को हेतुरित्यत आह मुक्तानां त्वति ।

मुक्तानां तु तदन्येषां समुद्रतरलोपमा ।

विशेषबलेन वृह्रिासवतीत्यर्थः । यथोक्तं अवृह्रिासरूपत्वमित्यादि । मुक्तग्रहणस्य तात्पर्यमाह अग्नीति ।

अग्निज्वालावदेव स्यात् सृतिगानां दृशो भवः ।

अग्निज्वालाया अग्नेरिव संसारिणां दृशः अन्तःकरणात् भव उत्पत्तिरेव स्यात् न तु व्यक्तिमात्रम् ।

१५सु०- भवत्वेवं ज्ञानानां गुणनिमित्तं नानाविधत्वम् । प्रकृते तु किमित्यत आह एवंविधेष्वति ।

अनु०-एवंविधेषु ज्ञानेषु तमसा मुष्टदृष्टयः ।

ज्ञानेष्वेवंविधेषु सत्सु मुष्टदृष्टयोऽपहृतसम्यग्ज्ञानाः । सम्यग्ज्ञानाभावेऽन्यथादृक्तवमपि नोपपद्यते । अधिष्ठानसामान्यज्ञानस्य भ्रान्त्युपयोगित्वादित्यत उक्तम् खद्योतेति ।

खद्योतसदृशात्यल्पज्ञानत्वादन्यथादृशः ।।

वदन्त वादिनो मोक्षं नानामतसमाश्रयात् ।

यथा अन्धतमसे खद्योता अपि भयहेतवः तथा विपर्ययबहुलं अल्पं सम्यग्ज्ञानमपि तामसमेव । यथोक्तम् । अतत्त्वार्थवदल्पं चेति । नानामतसमाश्रयात् नाना वदन्तीति योजना । ज्ञानानां गुणवशादनेकविधत्वोपपत्तेस्तमसाऽऽवृता वादिनः प्रमाणावधीरणात् सम्यग्ज्ञान-विकला आभासादरणादधिष्ठानसामान्यज्ञानवत्त्वाच्च विपरीतज्ञानिनो मोक्षं नानाविधमाचक्षत इत्यर्थः । कारणैकत्वान्मथ्याज्ञानेनाप्येकविधेन भाव्यमिति चेन्न । सहकारिवैचित्र्याद्वैचित्र्यो-पपत्तेः । तदिदमुक्तं नानामतसमाश्रयादिति । मतानां च प्रवाहेणानादित्वमुक्तम् । मूलकारणे तमोगुणेऽपि वैचित्र्याच्च । अत एवोक्तं गुणभेदत इति ।

१६सु०- समधिगतमेतत् नानाविधेषु मोक्षवादेष्वेकः प्रमाणमूलोऽन्ये मिथ्याज्ञानमूला इति । न तु विशेषोऽतः पुनः संशय एवेत्यतः परमतानां सर्वेषां हेयत्वं दिदर्शयिषुरादौ ताव-ज्जिनोदितं मोक्षस्वरूपमनुवदति आश्रित्येति ।

अनु०-आश्रित्य प्रतिभामाह जिनस्तत्रातितामसीम् ।

तत्र तेषु वादिषु । वेदप्रामाण्या(स्य)नङ्गीकारात् अतितामसीम् इत्युक्तम् । किमाहेत्यत आह ज्ञानादिति ।

ज्ञानात्कर्मक्षयान्मोक्षो भवेद्देहाख्यपञ्जरात् ।

ज्ञानात् केषाञ्चित्कर्मणां क्षयो भवति । केषाञ्चिोगात् । ततः कर्मक्षयात् पक्षिणः पञ्जरादिव आत्मनो देहात् मोक्षो भवेत् । देहावस्थानस्य कर्मनिमित्तत्वात् । ततः कथं वर्तत इत्यत आह पञ्जरेति ।

पञ्जरोन्मुक्तखगवदलोकाकाशगोचरः ।

नित्यमूर्ध्वं व्रजत्येव पुद्गलो हस्तपादवान् ।

इति

यथा पञ्जरोन्मुक्तः खग ऊर्ध्वं व्रजति एवमेव ऊर्ध्वं व्रजति । अयं तु विशेषः । अलोकाकाशो गोचरो यस्य स तथोक्तः । नित्यमेवेति च । देहपरिमाणस्यात्मनो देहाभावे परिमाणाभावप्राप्तौ उक्तं हस्तपादवानिति । चरमदेहस्य यः सन्निवेशः तथाभूत इत्यर्थः । इत्याहेति सम्बन्धः ।

अनूदितं दूषयति तदिति ।

तत्केन मानेन मोक्षरूपं प्रदर्श्यते ।।

प्रदर्श्यते परं प्रति जिनेन । यद्यप्यनन्तचतुष्टयावाप्तिर्मुक्तस्योच्यते जिनेन । तथाऽपि सा सम्प्रतिपन्नत्वान्नानूदिता नापि दूषिता ।

१७सु०- कथमुक्तमोक्षस्वरूपमप्रामाणिकमिति चेत् । न तावदत्र प्रत्यक्षमस्त नापि आगमः । तदीयागमस्य अस्माभिरनङ्गीकारात् । वेदादेश्च परेणानङ्गीकृतत्वात् । अतः केवलं किञ्चिदनुमानं वक्तव्यं तत्राह गतिरिति ।

अनु०- गतिरूर्ध्वा च दुःखेता गतित्व•ैकिक यथा ।

इत्युक्ते चानुमानैकशरणस्य किमुत्तरम् ।

चशब्दोऽनुक्तसमुच्चयार्थः । तेन विप्रतिपन्नेति प्रतिज्ञायां स््यिति । हेतौ च चेतना-श्रितेति । तेनाचेतनगतौ बाधो, देवदत्तगतौ सिार्थत्वं, अचेतनगतौ व्यभिचारश्च न सम्भवति । दुःखेनेता प्राप्ता दुःखेता । प्राप्तिश्च न साध्यसाध्यनभावलक्षणा । तथा सति देवदत्तस्य सुखा-र्थायां मन्दगतौ व्यभिचारापातात् । दूरत्वस्य चानियतत्वात् । तीव्रत्वस्याप्यपरिनिष्ठितत्वात् । किं तर्हि समानकालीनेन दुःखेन सहैकाधिकरणत्वलक्षणा । कदाचित् देवदत्तः दुःखेन विनापि गच्छति तत्र व्यभिचार इति चेन्न । देवदत्तस्य कदाऽपि निर्दुःखताया अनङ्गीकारात् । आध्या-त्मकादिष्वन्यतमेन महताऽल्पेन वाऽयं खलु सदा संवलितः । चेतनाशब्देन जाग्रतोऽभिधानान्न सुप्तगतौ व्यभिचारः । सुखार्थाऽपि गतिरल्पं दुःखमुत्पादयतीत्यभ्युपगम्य दुःखसाधनत्वं वा साध्यम् । लौकिक देवदत्तादिगतिः । इति च प्रत्यनुमाने केनचिदुक्ते, एकं च तच्छरणं चैकशरणं अनुमानमेकशरणं यस्यासौ तथोक्तः । अन्यथा पूर्वकालैकेत्येकशब्दस्य पूर्व-निपातः स्यात् ।

१८सु०- प्रत्यनुमानस्योत्तरं शङ्कते अनूर्ध्वेति ।

अनु०-अनूर्ध्वगतिता तत्र यद्युपाधिः

तत्र देवदत्तगतेर्दुःखेतत्वे अनूर्ध्वताविशिष्टं गतित्वं प्रयोजकं न गतित्वमात्रमिति यदि ब्रूयादित्यर्थः । पक्षेतरोऽयं कस्माच्छङ्कित इति चे(त्)न्न । लक्षणसम्पत्तौ तदुपाधित्वस्योक्त-त्वात् । निराकरोति खगस्येति ।

खगस्य च ।

दूरोर्ध्वगमने दुःखमिति साध्यानुगो न सः ।।

तदा वदाम इत्यादावुपस्कर्तव्यम् । खगस्य पारावतादेः दूरोर्ध्वगमने च दुःखमस्तीति हेतोः स उपाधिः साध्यानुगः साध्यव्यापको न भवतीत्यतोऽनुपाधिः ।

इदमुक्तं भवति । किमयं केवलसाध्यव्यापकोऽभिमतः किं वा साधनावच्छन्नसाध्य-व्यापकः । न प्रथमः । अधर्मे साध्यसावेऽप्यनूर्ध्वताविशिष्टगतित्वस्याभावेन साध्याव्यापक-त्वात् । न द्वितीयः । खगस्य दूरोर्ध्वगतौ गतित्वावच्छन्ने दुःखेतत्वे सत्यप्यनूर्ध्वगतित्वस्य अभावात् । अनेनोर्ध्वगतित्वाभावोऽनूर्ध्वगतित्वं केवलसाध्ये उपाधिरित्यपि प्रत्युक्तमिति । दूरग्रहणं खगस्य दुःखं व्यञ्जयितुम् । तदा हि तस्मन् दुःखकार्याणि दृश्यन्ते । प्रत्यागमनसमय-वर्तिदुःखकार्याणि तानीति चेन्न । ऊर्ध्वं गच्छत्येव तद्दर्शनात् ।

१९सु०- मा भूदयमुपाधिः शरीरवृत्तित्वं तु भविष्यति । देवदत्तगतौ यद्दुःखेतत्त्वं तत्र

न गतित्वं प्रयोजकं किं नाम शरीरवृत्तित्वम् । न चेदं साध्याव्यापकम् । यद्दुःखेतं तच्छरीरि-वृत्तीत्यस्य व्यभिचारादर्शनादित्यतः सर्वोपाधिसाधारणं दूषणमाह प्रतिसाधनेति ।

अनु०-प्रतिसाधनरूपस्य नानुमानस्य दूषणम् ।

उपाधिः

जिनोक्तानुमानानां प्रतिसाधनं खल्वस्माभिरुपन्यस्तम् । प्रतिसाधनरूपस्य अनुमानस्य चोपाधिः न दूषणम् । अतोऽत्रोपाध्याुवनमेवासङ्गतं किं तद्दूषणगवेषणेन । पूर्वोपाधेस्त्वङ्गी-कारेण दूषणमभिहितमिति । कुतो नेत्यत आह प्रतिरूपं हीति ।

प्रतिरूपं हि साधनं तन्न चापरम् ।

यदुपाधिर्नाम दूषणं तत्प्रतिरूपं साधनं न त्वनैकान्त्यादिकम् । हिशब्दो यस्मादित्यर्थे ।

एतदुक्तं भवति । उपाधिस्तावत्प्रतिपक्षोन्नायकः नेतरथा दूषणम् । ततः प्रतिपक्ष-स्योपाधिमाुवयता प्रतिपक्ष एवोावितो भवति । प्रतिपक्षश्च साधनाय प्रवृत्तं प्रतिबध्नाति

न पुनः किञ्चित् साधयति । प्रथमेनैव प्रतिबत्वात् । अतः प्रतिपक्षस्य प्रतिपक्षोऽकिञ्चित्कर-त्वान्न दूषणम् । अत एवोपाधिरपीति ।

२०सु०- ननु पक्षादिप्रविभागोत्तरकालमुपाधिः प्रतिपक्षस्योन्नायको भवत्येव । प्राक्

तु ततोऽव्याप्तेरुन्नायकः । अतः तदपेक्षया शरीर(रि)वृत्तित्वमुपाधिर्भवतु इत्यतः अभ्युपगम्य दूषयति अथापीति ।

अनु०-अथाऽपि सशरीरत्वं चात्रोपाधिर्न वै भवेत् ।

यदि कयाचिद्विवक्षया प्रतिपक्षस्यापि उपाधिरुच्यते तथाऽपि सशरीरत्वं शरीरेण सह वर्तमानत्वं शरीरसमानाश्रयत्वं शरीर(रि)वृत्तित्वमिति यावत् । न केवलमनूर्ध्वगतित्वमिति चशब्दः । अत्र अस्मदुक्तानुमाने । वैशब्दोऽवधारणे । कुतो न भवेदित्यत आह गतित्वमिति ।

गतित्वं यत्र देहित्वमिति यत्साधनानुगम् ।

यत्र गतित्वं विशिष्टं तत्र देहित्वं देहेन सम्बन्धः पूर्वोक्तः देहिवृत्तित्वमिति यावत् ।

इति प्रकारेण शरीर(रि)वृत्तित्वं साधनानुगं साधनस्य विशिष्टगतित्वस्य व्यापकं यत् यस्मादित्यर्थः ।

२१सु०- स्यादेतत् । यत्कञ्चिद्गतिपक्षीकारे बाधादिप्रसङ्गात् मुक्तानां गतिः पक्षीकर-णीया । तस्या दुःखेतत्वसाधने भवतामपसिान्तः स्यात् । भवरिपि मुक्तानां निर्दुःखत्व-स्याभ्युपगतत्वात् । तथा या गतिः सा दुःखेतेति व्याप्तिं वदता ईश्वरस्यापि दुःखमङ्गीकरणीयम् । अन्यथा तत्र व्यभिचारापत्तेः । ततोऽप्यपसिान्त एव । शरीर(रि)वृत्तित्वस्य साधनव्याप-कताऽङ्गीकारे गतिमत्त्वादीश्वरस्यापि शरीरित्वमङ्गीकार्यम् । ततश्चापसिान्त एवेत्यत आह आगमेति ।

अनु०-आगमाननुसारित्वे प्रसङ्गोऽयं यतस्ततः ।

नापसिान्तता दोषः

यतः वेदादिकमागममनुसृत्य मोक्षस्वरूपानुमाने अतिप्रसङ्गोऽयं अस्माभिरुक्तः यदि वेदादिनिरपेक्षस्त्वमेवमनुमिमीषे तदैवमपि कस्मान्नानुमिनुया इति । ततः कारणादपसिा-न्ततादोषो न भवति । प्रसङ्गेऽप्यपसिान्तमाुवयन्तं बोधयितुमाह प्रसङ्ग इति ।

प्रसङ्गे यदि सा भवेत् ।

तदैवातिप्रसङ्गः स्यात्

सा अपसिान्तता । भवेत् दोष इति शेषः । कथमतिप्रसङ्ग इत्यत आह नेति ।

न प्रसङ्गः क्वचिवेत् ।

इतिशब्दोऽत्र अन्तेऽध्याहार्यः । सर्वेष्वपि प्रसङ्गेष्वपसिान्तस्य कथञ्चिदाुवयितुं शक्यत्वादिति भावः । एतेन मुक्तानां सततोर्ध्वगतिः सिा चेत् बाधः, अन्यथा आश्रयासि-िरित्यपि परास्तम् । परसिाश्रये प्रतिपक्षस्य प्रसञ्जनात् ।

२२सु०- उपाध्यन्तरमाशङ्कते लोकेति ।

अनु०- लोकाकाशगतित्वं चेदुपाधिः

अत्र लोकाकाशसम्बन्धत्वमेव उपाधिः । साध्यव्यापकत्वात् । गतित्वं तु स्वरूप-कथनम् । दूषयति साधनेति ।

साधनानुगः ।

सोऽपीत्युक्ते वदेत् किं स

या गतिः सा लोकाकाशसम्बन्धनीति सोऽप्युपाधिः साधनमनुगच्छति व्याप्नोति । मुक्तगतावुपाधेरभावान्नेति चेन्न । तत्रापि गतित्वेन तत्साधनात् । एतेन शरीरिवृत्तित्वस्यापि साधनव्यापकत्वं समर्थितं वेदितव्यम् । तदिदमुक्तं इत्युक्ते वदेत् किं स इति । स्वाभिमते

मोक्षे प्रमाणमुपदर्शयन् उपसंहरति तस्मादिति ।

तस्माद्वेदोदितो भवेत् ।

मोक्षः

जिनोक्ते मोक्षस्वरूपे प्रमाणाभावात् ।

२३सु०- उक्तदोषातिदेशेेन बौोक्तमपि मोक्षं दूषयति एवमिति ।

अनु०- एवं स्वयं विष्णुर्यद्यपीशो ह्यशेषवित् ।

चकार सौगतमतं मोहायैव चकार यत् ।

असुराणामयोग्यानां वेदमार्गे प्रवर्तताम् ।

अतोऽसुराधिकारत्वान्न ग्राह्यं तन्मतं क्वचित् ।।

यथा अप्रामाणिकत्वाज्जैनमतं न ग्राह्यम्, एवं तन्मतं सौगतमतमपि क्वचिद् ग्राह्यं न भवति । ननु परमाप्तेन बुरूपेण(पिणा) विष्णुना कृतमिदं कथं न ग्राह्यमित्यत उक्तं स्वयमिति । यद्यपि सौगतमतं स्वयं विष्णुश्चकार तथाऽपि न ग्राह्यमिति सम्बन्धः । ईश इति करणपाटव-मभ्युपैति । अशेषवित् इति तत्त्वज्ञानम् । अभ्युपगमे कारणं प्रमाणप्रसिंि हिशब्देनाह । तर्हि कुतो न ग्राह्यमित्यत उक्तं मोहायैवेति । यद्यस्मादसुराणां मोहायैव तच्चकार । अतोऽसुराधि-कारत्वान्न ग्राह्यम् । अधिक्रियन्तेऽस्मन्नित्यधिकारः । असुराणामधिकारोऽसुराधिकारः, तस्य भावः तत्त्वं, तस्मात् । असुराः कुतो मोहनीया इत्यत उक्तम् अयोग्यानामिति । वेदमार्ग इति पूर्वेणोत्तरेण च सम्बध्यते । एतदुक्तं भवति । यद्यपि भगवान् बुः पटुकरणः तत्त्वज्ञानवांश्च श्रुत्यादिसिः । ग्रन्थकरणादेव विवक्षुश्च । नैतावताऽप्याप्तः । विप्रलम्भकत्वात् । यथोक्तम् ततः कलौ सम्प्रवृत्ते सम्मोहाय सुरद्विषाम् । बोु नाम्ना जिनसुतः ककटेषु भविष्यतीति । अतस्तदुक्तं मोक्षस्वरूपं हेयमेवेति ।

२४सु०- एवं सामान्यतो दूषितं बौमतं विशेषतो निराकर्तुं तेदानाह चतुरिति ।

अनु०-चतुष्प्रकारं तच्चोक्तं

व्याख्यातृमतिभेदादिति भावः । कथमित्यत आह शून्यमिति ।

शून्यं विज्ञानमेकलम् ।

अनुमेयबहिस्तत्त्वं तथा प्रत्यक्षबाह्यगम् ।

इति

एकलम् अद्वितीयं शून्यमेव तत्त्वमित्येकं मतम् । एकं विज्ञानमेव तत्त्वमित्यपरम् । अनुमेयं बहिस्तत्त्वं ज्ञानव्यतिरिक्तं यस्मंस्तत्तथोक्तम् । अस्त्येव ज्ञानव्यतिरिक्तमपि तत्त्वं किं तु तत् अनुमेयमिति सौत्रान्तकमतमन्यदित्यर्थः । तथाशब्दः समुच्चयार्थः । प्रत्यक्षं बाह्यगं यस्मंस्तद्वैभाषिकमतं चैकमित्येवं चतुष्प्रकारमिति । एतेषु शून्यवादिनोऽतितामसाः । प्रमित-सकलवस्त्वपलापात् । ततो ज्यायांसो विज्ञानवादिनः । रूपाद्यपलापेऽपि विज्ञानमात्राङ्गी-कारात् । ततः सौत्रान्तका बाह्यार्थाभ्युपगमात् । तस्य चानुमेयत्वाभ्युपगमेन वैभाषिकेभ्यः कष्टाः । ततो वैभाषिकाः । बाह्यार्थमभ्युपगम्य तस्य यथायथं प्रत्यक्षादिगम्यताऽभ्युपगमा-दित्येतज्ज्ञापयितुमनेन क्रमेणोद्देशः कृतः ।

२५सु०- तत्र शून्यवाद्युक्तं मोक्षमनुवदति तत्रेति ।

अनु०- तत्र तु ये शून्यं वदन्त्यज्ञानमोहिताः ।

ते मोक्षं तादृशं ब्रूयुर्निःशङ्कं मायिनो यथा ।।

तेषु चतुर्षु । ये शून्यमेव तत्त्वं वदन्त ते मायिना यथाभूतं मोक्षं आचक्षते तादृशमेव

ब्रूयुः । इयांस्तु विशेषः । मायिनो वेदः प्रमाणमित्यभिमानात् परमं साम्यमुपैति, सोऽश्नुते सर्वान् कामानित्यादेर्वेदाच्छङ्कमानास्तस्यान्यथाव्याख्यानं विधाय स्वाभिमतं मोक्षं प्रतिपाद-यन्त । शून्यवादिनस्तु वेदप्रामाण्यानभ्युपगमादुच्छृङ्खलमेवेति । तदिदमुक्तं निःशङ्कमिति । अज्ञानेति तमोगुणो लक्ष्यते । अज्ञानकारणत्वात् । प्रमादमोहौ तमसो भवतोऽज्ञानमेव चेति वचनात् । तेन मोहिताः ।

२६सु०- एवं सामान्येनोक्तं स्पष्टमाचष्टे न किञ्चिदिति ।

अनु०-न किञ्चिन्मुक्तयवस्थायामात्माऽऽत्मीयमथापि वा ।

किञ्चित् इत्यस्यैव विवरणम् । आत्माऽप्यथवाऽऽत्मीयमिति । आत्मेति (वि)ज्ञान-मुच्यते । आत्मीयमिति ज्ञेयम् । तदुभयमपि मोक्षे नास्त ।

२७सु०-शून्यवादोऽपि द्विविधः । एकात्मवादोऽनेकात्मवादश्चेति । तत्र प्रथम एव मुख्य-सिान्तः । मन्दानां तु बाुवारोहाय तु द्वितीयोऽवतारितः । तदुभयसाधारणमुक्तवा विशेषं विवक्षुरादावाद्यमाह एकस्मन्निति ।

एकस्मन्संसृतेर्मुक्ते न किञ्चिदवशिष्यते ।

किञ्चित् चेतनमचेतनं च । एकमुक्तौ कुत एतदित्यत आह तदिति ।

तत्संवृत्यैव भेदोऽयं चेतनाचेतनात्मकः ।

दृश्यते संसृतोर्ध्वंसे निर्विशेषैव शून्यता ।

तस्यैकस्यैवात्मनः संवृत्याऽज्ञानेनैवायं परिदृश्यमानः चेतनाचेतनात्मकः, भिद्यत इति भेदः पदार्थसमूहो, दृश्यते । न तु परमार्थो नाप्यनेकाज्ञानकल्पतः । अतस्तस्यैकस्यैवात्मनः संवृतेर्ध्वंसे जाते सति शून्यतैव पारमार्थिक (अव)विशिष्यत इति युक्तमेवेति । निर्विशेषेति शून्यस्य स्वरूपसङ्कीर्तनम् । संवृतेर्ध्वंस एव मोक्ष इति वक्ष्यति । निर्विशेषत्वमेव विवृणोति

न सत्त्वमिति ।

न सत्त्वं नैव चासत्त्वं शून्यतत्त्वस्य विद्यते ।

न सुखत्वं न दुःखत्वं न विशेषोऽपि कश्चन ।।

सत्त्वं परसामान्यादिरूपम् । असत्त्वं अभावप्रतियोगित्वम् । किंबहुना कश्चनापि विशेषो

न विद्यते ।

२८सु०- ननु मोक्षस्तावदसन्न भवति । सदा संसारापत्तेः । अतः सता मोक्षेण सविशेषं शून्यमित्यत आह निर्विशेषमिति ।

अनु०-निर्विशेषं स्वयं भातं निर्लेपमजरामरम् ।

शून्यं तत्त्वमसम्बाधं नानासंवृतिवर्जितम् ।

अशेषदोषरहितं मनोवाचामगोचरम् ।

मोक्ष इत्युच्यतेऽसःि

शून्यं तत्त्वमेवासमर्िोक्ष इत्युच्यते । न तु शून्यातिरिक्तो मोक्षोऽस्त । अतो न तेन सविशेषत्वम् । तर्हि सर्वदा मोक्षभावाच्छून्यभावनादेर्वैयर्थ्यमित्यतो निर्विशेषमित्याद्युक्तम् । स्वयम्भातमित्यस्यैव विवरणं मनोवाचामगोचरमिति । निर्लेपं धर्माधर्मरहितं अजरं च तत् अमरं च अजरामरम् । सम्बाधो वस्त्वन्तरोपमर्दः । असम्बाधमद्वितीयमिति यावत् । दोषाः कामादयः । न, केवलं शून्यं, मोक्षः किन्तु नानासंवृतिवर्जितत्वाद्युपलक्षितम् । उपलक्षण-निष्पत्तये च भावनाद्युपयोग इति ।

२९सु०- अज्ञाननिवृत्त्याद्युपलक्षितं शून्यमेव मोक्ष इत्येतत्कुत इत्यत आह नानेति ।

अनु०- नानासंवृतिदूषितम् ।

संसृत्यवस्था विज्ञेया

नानासंवृतिभिर्दूषितं शून्यमेव संसारावस्था विज्ञेया यतोऽतस्तद्विपरीतं शून्यमेव मोक्ष इति युक्तम् ।

एतदुक्तं भवति । शून्यं तत्त्वं स्वतो निर्विशेषमेकमेव । तस्य परमसूक्ष्मस्य वाङ्मनसा-ऽतीतस्य स्वप्रकाशस्यावरणविक्षेपाद्यनेकशक्तिमत्या मूलसंवृत्या कर्तृत्वभोक्तृत्वशक्तिमदह-ङ्कारोपाधिवशात् किञ्चित्स्थूलता जायते, ततः सद्द्वितीयत्वेन सविशेषतायां स्थूलता सम्पद्यते । ततो मनोवचनगोचरत्वे जाते विधिनिषेधगोचरत्वेन सलेपत्वम् । रागादिदोषसंसर्गश्च । ततो देहेन्द्रयान्तःकरणविषयसम्बन्धे स्थूलतरता भवति । ततो ममकारवतो दुःखादिमत्त्वे स्थूल-तमत्त्वमित्येवं संवृत्या तत्कार्यत्वात्संवृतिसंज्ञकैरहङ्कारादिभिश्च संवलितं शून्यमेव संसारः । भावनाप्रकर्षादिना मूलसंवृतौ ध्वस्तायां तत्कार्यप्रवाहे च विलीने तदुपलक्षितं शून्यमेव

मोक्ष इति ।

शून्यमेव चेन्मोक्षः संसारश्च । तदा मोक्षसंसारशब्दयोः पर्यायत्वमित्यादिकमापद्यते इत्येतदपि चोद्यमनेनैव परिहृतमित्याशयवानाह संवृत्यैवेति ।

संवृत्यैव विशिष्यते ।

स्थतया ध्वस्तया चैव संसृतिर्मोक्ष इत्यपि ।।

यद्यपि शून्यमेव संसारो मोक्षश्च । तथाऽपि संसृतिरिति मोक्ष इत्यपि विशिष्यत एव । कथम् । स्थतया च ध्वस्तया च संवृत्यैव । उपलक्षणभेदादर्थभेदे सति न शब्दपर्यायत्वा-दिकमिति भावः ।

३०सु०- एवमेकात्मवादमुपन्यस्यानेकात्मवादं दर्शयति केचिदिति ।

अनु०-केचित्तेष्वन्यथा प्राहुः

तेषु शून्यवादिषु । अन्यथा एकात्मवादिमतात् । कथमित्यत आह संवृत्यैवेति ।

संवृत्यैव त्वनेकधा ।

अवच्छन्नं महाशून्यं नानापुद्गलशब्दतम् ।

तुशब्देनैकात्मवादं स्वाभाविकानेकात्मवादमुपाधिकृतानेकात्मवादं च व्यावर्तयति । संवृत्या नानाभूतया संवृत्या अवच्छन्नमेव न तु स्वभावतः । संवृतेस्तत्कृतावच्छेदानां मिथ्या-त्वान्नानापुद्गलशब्दतमित्युक्तं भवतीति शेषः ।

ततः किमित्यत आह यस्येति ।

यस्य शून्यैकरसताज्ञानात् सा त्वपगच्छति ।

स पुद्गलत्वनिर्मुक्तो महाशून्यत्वमेष्यति ।

संवृत्या यस्त्ववच्छन्नो दुःखान्यनुभवत्यलम् ।

इति

तत्रानेकेष्वात्मसु यस्यात्मनस्तु शून्यैकरसताज्ञानात् शून्याद्वितीयताज्ञानात् सा संवृतिरपगच्छति मूलसंवृतिर्व्यावृत्ता भवति । अन्या नश्यति । स पुद्गलत्वात् कर्तृत्वादिरूपात् निर्मुक्तो महाशून्यत्वम् इष्यतीव । यस्तु संवृत्या अवच्छन्न आत्मा स पुद्गलभावेन दुःखानि अलं परमार्थब््यैुव अनुभवति । इति प्राहुरिति सम्बन्धः ।

३१सु०- शून्यवाद्यभिमतमोक्षनिरासेन मायावाद्यभिमतोऽपि निरस्तो भविष्यति इति आशयेन यदुक्तं मायिनो यथेति सिान्तसाम्यं तदुपपादयति (इत्ये)एवमिति ।

अनु०- एवं मायिनश्चाहुरेकजीवत्ववादिनः ।

बहुजीवमताश्चेति

एकजीवत्ववादिनो बहुजीवमताश्चेति द्विविधमायिनश्च एवं द्विविधशून्यवादिवदेव मोक्षस्वरूपमाहुः । एको जीवो यस्मोके स तथोक्तः तस्य भावस्तत्त्वं तद्वदन्तीति एक-जीवत्ववादिनः । बहवो जीवा यस्मन् तत् तथोक्तं बहुजीवमतं येषां ते बहुजीवमताः ।

ननु शून्यवादिनः संवृतिनिबन्धनः संसारस्तन्निवृत्तिश्च इत्याचक्षते । मायावादिनस्तु मायाहेतुकोऽयं संसारस्तन्निवृत्तिश्च मोक्ष इति । अतो वौषम्यमित्यत आह मायेति ।

माया तेषां तु संवृतिः ।

या शून्यवाद्यभ्युपगता संवृतिः सैव तेषां मायिनां माया । अनाद्यनिर्वाच्यत्वलक्षणस्य आवरणविक्षेपादेः कार्यस्य चैकत्वादिति भावः । शून्यवादिनः शून्यं तत्त्वमाहुर्मायावादिनस्तु ब्रह्म । अतोऽस्त वैषम्यमित्यत आह निर्विशेषत्वेति ।

निर्विशेषत्ववाचैव शून्यं ब्रह्मेति नो भिदा ।

शून्यं ब्रह्मेति च एतयोः भिदा नो विद्यते । कुतः निर्विशेषत्वस्य वाचैव द्वाभ्यां द्वयो-र्निर्विशेषत्वेनोक्तत्वात् । वैधर्म्यं खलु वस्तुनो भेदकम् । तच्चात्र नास्तीति द्वयोरपि सम्मतम् । अतः शब्दभेदमात्रं न वस्तुभेद इति ।

३२सु०- अथ मतम् । सत्यं ज्ञानमनन्तं ब्रह्म, विज्ञानमानन्दं ब्रह्मैवेति श्रुत्यैव सत्यादि-लक्षणं ब्रह्म सर्वतो व्यावर्तितं तत्कथं शून्यं ब्रह्मेति नो भिदेत्युच्यते इति । सत्यम् । सदादि-लक्षणैर्ब्रह्म श्रुत्या सर्वतो व्यावर्तितमिति । तत्तु मायावादिमते नोपपद्यत इत्याशयवान् आह सदिति ।

अनु०-सच्चित्सुखादिकं चैव किं कुतोऽखण्डवादिनः ।

सदादिकं च किं एव न किमपीत्यर्थः । तथा हि । सदादिकं किं ब्रह्मस्वरूपमुतान्यत् ।

आद्ये न लक्ष्यलक्षणभावः । अनेकपदवैयर्थ्यं च । न द्वितीयः । अखण्डवादित्वात् । यथा भवतां सत्यत्वादिकं ब्रह्मस्वरूपमपि तक्षणं तथा ममापि किं न स्यादिति चेन्न । अस्माभिः विशेष-शक्तया तन्निर्वाहाङ्गीकारात् । परेण तु कुतो निर्वाह्यमेतत् । मयापि विशेषोऽङ्गीक्रियत इति चेत्

न । अखण्डवादित्वात् ।

३३सु०- यद्यपि सत्यादिपदप्रतिपाद्यवस्तुनि न भेदः । तथाऽपि व्यावर्त्यानामसत्त्वा-दीनामस्त्येव । अतस्तद्व्यावृत्तिप्रयोजनानि तद्वाचीनि वाऽनेकानि पदानि ब्रह्मणि वर्तन्त इति अभ्युपगमात् कथमस्मन्मते श्रुत्यर्थानिर्वाह इत्यत आह व्यावर्त्येति ।

अनु०-व्यावर्त्यमात्रभेदस्तु विद्यते शून्यवादिनः ।

व्यावर्त्यमात्रभेदस्तु इत्येकदेशोत्कर्तनेन सकलमप्युक्तमुपलक्षयति । एषा प्रक्रिया समस्ता शून्यवादिनः अपि मतेऽस्त्येवातो नैतयाऽपि ब्रह्मशून्ययोर्भेदो वक्तुं शक्यते । शून्य-वादिनः अपि विद्यत इति किमापादनेनोच्यते । नेत्याह अनृतादेरिति ।

अनृतादेरपोहं तु स्वयमेव हि मन्यते ।

सत्यादिपदार्थत्वेन शून्यविशेषणत्वेन चेति शेषः । मन्यते शून्यवादी । अपोहपदार्थ-वादिनो बौा इति प्रसिमेवेति हिशब्देनाह । जाड्यसंवृतिदुःखान्तपूर्वदोषविरोधि यदिति प्रसिं च ।

आस्तां तावत् ब्रह्मशून्ययोर्विशेषप्रतिपादनं निर्विशेषयोः । विशेषोऽस्तीति प्रतिज्ञैव तावदेषा नाङ्गं धत्ते । व्याहतत्वादिति भावेनाह निर्विशेषत्वत इति ।

निर्विशेषत्वतो नैव विशेषो ब्रह्मशून्ययोः ।

नैव प्रतिज्ञातुं शक्यत इति शेषः ।

३४सु०- ननु मायावादिना वेदस्य प्रामाण्यं स्वतःप्रामाण्यं नित्यत्वं चाङ्गीकृत्य वेद-वाक्यनिर्वाहोऽयं कृतः । शून्यवादी तु वेदप्रामाण्यमेव नाङ्गीकुरुते । तत्कथमुक्तं व्यावर्त्य-

मात्रेति । तत्राह प्रामाण्यादीति ।

अनु०-प्रामाण्यादि च वेदस्य फलतः सममेव हि ।

शब्दमात्रेण विषमम् । अर्थस्तु द्वयोरपि सम एव । तस्माद्वाक्यार्थनिर्वाहोऽपि सम इत्युक्तमुपपन्नम् । वेदवाक्यपुरस्कारस्तु मायावादिनां छद्ममात्रं प्रमेयं तु समानमेवेति भावः ।

कथं फलतः समानमित्यत आह अतत्त्वावेदकमिति ।

अतत्त्वावेदकं यस्मात् प्रमाणं तेन कथ्यते ।

वेद इति वर्तते । सर्वमपि प्रमाणम् इति वा । तेन मायावादिना । कथ्यते अविद्याव-द्विषयाणि प्रत्यक्षादीनि प्रमाणानि शास्त्राणि चेत्यादाविति शेषः । अतत्त्वावेदकत्वेऽङ्गीकृतेऽपि कुतः सममित्यत आह अतत्त्वावेदकत्वमिति ।

अतत्त्वावेदकत्वं यदप्रामाण्यं सतां मतम् ।

यत् यस्मात् सतां विदुषाम् । नानाविधानि लक्षणानि प्रणयन्तोऽपि परीक्षका अतत्त्वा-वेदकव्यावृत्तये प्रयतन्त एव । अनुभूतिः प्रमाणमिति वदताऽप्यतत्त्वावेदकाभावाभिमानेनैव

न प्रयत्नः कृतः । न पुनरतत्त्वावेदकस्यापि प्रामाण्याभिप्रायेण । अतो मायावादिनाऽभ्युपगतं वेदप्रामाण्यं नाम अप्रामाण्यमेव प्रामाण्याभावे च तत्स्वतस्त्वं दूरोत्सारितम् । नित्यत्वव्युत्पा-दनं च व्यर्थमेवेति ।

३५सु०- नन्वतत्त्वावेदकत्वेऽपि यस्य विषयो ब्रह्मज्ञानात् प्रागेव बाध्यते तदप्रमाणम् । यस्य तु विषयो ब्रह्मज्ञानेनैव बाध्यः तदतत्त्वावेदकं प्रमाणमिति विभागः । वेदविषयस्तु ब्रह्म-ज्ञानेनैव बाध्यते । अतः तस्य प्रामाण्यमित्याशयेनाशङ्कते दीर्घेति ।

अनु०-दीर्घभ्रान्तकरी चेत्स्यादतत्त्वावेदकप्रमा ।

या दीर्घभ्रान्तकरी सा अतत्त्वावेदकप्रमेति यदि मतं स्यादित्यर्थः । किमिदं लोकवृत्त-मनुसृत्योच्यते । किं वा स्वसङ्केतमात्रेण । आद्ये दोषमाह रज्ज्वति ।

रज्जुसर्पादिविज्ञानादप्याधिक्यादमानता ।

स्यादागमस्यानिवर्त्यमाहामोहप्रदत्वतः ।

आगमस्य वेदस्य । कुतः । अल्पेन कालेनानिवर्त्यत्वाद्यो महान्मोहस्तत्प्रदत्वतः । अप्रामाण्ये विशेषाभावेऽपि तेतुकानर्थातिशयाभिप्रायेणाधिक्यादित्युक्तमिति भावः । द्वितीये अतिप्रसङ्गमाह तलेति ।

तलनैल्यादिविज्ञानमाकाशे मानतां व्रजेत् ।

तलमिन्द्रनीलं तस्य नैल्यमिव नैल्यं तलनैल्यम् । आदिपदार्थं स्वयमेव भ•ष्यकृद्विवृ-णोति छत्रेति ।

छत्राकारत्वविज्ञानं चन्द्रप्रादेशतामतिः ।

आकाश इति वर्तते । मानतां व्रजेदिति सर्वत्र सम्बध्यते । अल्पकालानिवर्त्यभ्रान्त-हेतोः प्रामाण्यसङ्केतं कुर्वता एतेषामपि प्रामाण्यसङ्केतः करणीयोऽविशेषात् । ब्रह्मज्ञाननिवर्त्य-विषयत्वमाश्रित्यायं सङ्केतः क्रियते न त्वल्पकालानिवर्त्यभ्रान्तहेतुत्वमिति चेत् । (न) ब्रह्मज्ञान-निवर्त्यविषयत्वोक्तयाऽप्यस्यैवार्थस्य मायावादिना विवक्षितत्वात् । अन्यथा न खलु नाग

इति नग इति वा पदात् कुञ्जरं गिरिं वा प्रतिपद्यमाना भवन्त भ्रान्ता इति वर्णदैर्घ्यादिज्ञानं कथमुदाहरेत् ।

३६सु०- किञ्चैवंविधं वेदप्रामाण्यं शून्यवादिनाऽप्यङ्गीकृतमेवेति कुतोऽयं विशेषः ।

न सर्वस्यापि वेदस्य मायावादिनाऽतत्त्वावेदकत्वमुच्यते किं नाम विधिप्रतिषेधविषयस्य । अद्वितीयं तत्त्वं प्रतिपादयतस्तत्त्वमसीत्यादेर्महावाक्यस्य निर्विशेषं सच्चिदानन्दात्मकं तत्पदार्थं प्रतिपादयतो यत्तदद्द्रेश्यमग्राह्यं सत्यं ज्ञानमित्यादेरवान्तरवाक्यस्य च तत्त्वावेदकत्वमङ्गी-क्रियत एव, न चैवं शून्यवादिना; इत्यतः कथं साम्यमित्यतः शून्यवादिनाऽप्येवमेवाङ्गीक्रियते । तत्त्वावेदकत्वं हि न विषयविसंवादाभावातिरिक्तं किञ्चिदस्त । वाक्यद्वयार्थस्य चाविसंवादः शून्यवादिनाऽप्यङ्गी(कृत)क्रियत एवेत्याशयवान् महावाक्यार्थाङ्गीकारं तावद्दर्शयति निर्भेदत्वं त्वति ।

अनु०-निर्भेदत्वं तु शून्यस्य तेनाप्यङ्गीकृतं सदा ।

तेन शून्यवादिना अपि, सदा इत्यनेन स्वयमेव नास्मदापादनेनेति सूचयति ।

३७सु०- अवान्तरवाक्यार्थाङ्गीकारोऽपि द्वयोः समान इति दर्शयन् निर्विशेषत्वं तावत् उभयसम्मतमित्याह सत्त्वेति ।

अनु०- सत्त्वासत्त्वादिधर्माणामभाव उभयोर्मतः ।

तत्त्वस्येति शेषः । उभयोर्मायावादिशून्यवादिनोर्मतः सम्मतः । सत्यत्वमपि शून्य-वादिना अङ्गीक्रियत इत्याशयेन शून्यं नाम असत्तस्य सत्त्वं कथमित्यत आह न हीति ।

न हि सत्प्रतियोगित्वं शून्यत्वं तेन चेष्यते ।

सत्प्रतियोगित्वं सद्विरोधित्वमसत्त्वम् । तेन च शून्यवादिनाऽपि । निर्विशेषत्वाभि-प्रायेण शून्यमित्युच्यते नासत्त्वाभिप्रायेण । तत्त्वमित्यङ्गीकारादिति भावः । आनन्दताऽपि शून्यवादिना अभ्युपगम्यत इति वक्तुं मायावाद्यभ्युपगतानन्दतां तावदनुवदति न चेति ।

न च दुःखविरोधित्वादन्या ह्यानन्दतेष्यते ।

मायिना

दुःखविरोधित्वमेवानन्दत्वं न तु धर्मरूपं किमपीत्यर्थः । हिशब्देनानृतजडविरोधी-त्यादितत्प्रसिंि सूचयति । ततः किमित्यत आह शून्येति ।

शून्यपक्षेऽपि

तत्समानमिति शेषः । जाड्यसंवृतिदुःखान्तपूर्वदोषविरोधि यदित्यादितद्वचनात् । ज्ञानत्वाङ्गीकारं दर्शयति ज्ञानमिति ।

ज्ञानं जाड्यविरोधि च ।

ज्ञानं च जाड्यविरोधिस्वरूपमेवोच्यते मायिना । तच्छून्यवादिनोऽपि समानमित्यर्थः ।

परि०- निर्विशेषत्वमिति । निर्विशेषमवान्तरवाक्यार्थ इत्युक्तेरिति भावः । मूले असत्त्वपदेनाभाव-प्रतियोगित्वग्रह इति भावः ।। इत्यादितत्प्रसिमिति । अनृतजडविरोधिरूपमन्तत्रयमलबन्धनदुःखताविरुम् । अतिनिकटमविक्रियं मुरारेः परमपदं प्रणयादभीष्टवीमीति भाष्यकारीयमुरारिशतकगतश्लोकोऽयम् । शून्यपक्षेऽपि कुतस्तत्सममित्यतः स्वयं हेतुमाह जाड्येति । तत इत्यनुवादः । व्यावर्तकाभावादिति व्याख्या ।।

३८सु०- स्यादेतत् । मायावादिना ब्रह्मणो निर्विशेषत्वादिकमङ्गीक्रियते शून्यवादिना तु शून्यस्य । तत्कथं साम्यमित्यतो मैवम् । ब्रह्मशून्ययोर्भेदाभावस्योक्तत्वादित्याह धर्मा इति ।

अनु०-धर्माः केऽपि न सन्त्येव को विशेषस्ततस्तयोः ।

ततः व्यावर्तकाभावात् तयोः ब्रह्मशून्ययोः को विशेषः किंकृतो भेदः स्यात् । ननूक्तविधमद्वैततत्त्वं सूत्रकारस्य सिान्त एव । तत्कथं दूषणाय तदनुवादः क्रियत इत्यत

आह एतादृशानामिति ।

एतादृशानां पक्षाणां दूषणं प्रभुणा कृतम् ।

स्वपक्षसाधनेनैव

शून्यपक्षसदृशपक्षाणाम् । कथम् । तद्विरुस्य स्वपक्षस्य साधनेनैवार्थात् । एतदुक्तं भवति । नाद्वैतं सूत्रकारस्य सिान्तः । तेन तस्य दूषितत्वात् । पृथगुपदेशादित्यादिना तद्विरु•र्थस्य साधितत्वात् । न हि तस्य दुष्टतामननुसन्दधत्तद्विरुं साधयतीति सम्भवतीति ।

न केवलमर्थाद्दूषणं कृतं किन्तु नाभाव उपलब्धेरित्याद्युक्तितोऽपीत्याह नाभाव इति ।

नाभाव इति चोक्तितः ।

३९सु०- एवं सप्रभेदं शून्यवाद्यभिमतं मोक्षमनूद्य साधारणदोषेण तावद् दूषयन् यः शून्यवादिना प्रदीपस्येव निर्वाणं विमोक्षस्तस्य तायिन (भाविन) इत्यात्मविनाशो मोक्ष

उक्तः, तं दूषयति आत्मेति ।

अनु०-आत्माऽभावे पुमर्थः कः

मोक्ष इति वक्ष्यमाणं सिंहावलोकनन्यायेनेहा(नेनेहा)पि सम्बध्यते । आत्मनोऽभावे विनाशे सति मोक्षः कः किंसम्बन्धी पुमर्थः । एतदुक्तं भवति । आत्मविनाशलक्षणो मोक्षः किमात्मनः फलम्, उत अनात्मनः । नाद्यः । तस्याभावात् । न हि फलिनोऽभावे फलमुपपद्यते । धर्मादिषु तथा दर्शनात् । न द्वितीयः । आत्मनाशेऽनात्मनोऽप्यभावात् । भावेऽप्यपुरुषार्थत्व-प्रसङ्गात् । अनात्मनस्तेनोपकाराभावाच्चेति ।

नन्वात्मन एवायम् । धर्मादिवदभ्युदयत्वाभावादसमानकालताऽप्युपपद्यत इत्यत आह आत्मेति । मोक्षः कः पुमर्थः पुमर्थो न भवेदित्यर्थः ।

तत्र हेतुमाह इष्टस्येति ।

इष्टस्यात्माऽवधिर्यतः ।

इष्टोत्कर्षपरम्परायाः पर्यन्तो यतः सर्वमात्मार्थतयेष्टम् । आत्मा त्वनन्यार्थतया । इष्ट-मात्रस्य वित्तादेर्विनाशं पुरुषो नार्थयते, किमुतेष्टतमस्यात्मनः ।

४०सु०- यद्वाऽऽत्माभावे सति मोक्षः कः पुमर्थः किमिष्टावाप्तिरूपोऽथानिष्टनिवृत्तिरूप इत्यर्थः । नाद्यः । तत्र हेतुः इष्टस्येति । सर्वस्याप्यात्मेतरस्येष्टस्यात्माऽवधिराश्रयो यतः । आत्मार्थं हि सर्वमिष्टम् । स चेन्न स्यात् तदा कस्यायं पुरुषार्थः स्यादित्यर्थः । न द्वितीयः । तत्र हेतुः इष्टस्येति । अनिष्टनिवृत्तिरपि पुरुषार्थो भवन्ती तदा स्याद्यदीष्टं न विहन्यात् । तद्विघातेऽपि वा यदि महतोऽनिष्टस्य विघातिनी स्यात् । तथा लोके दर्शनात् । न हि कश्चन्महदिष्टं विनाश्य अल्पानिष्टनिवृत्तिं कुर्वाणः प्रेक्षावानुपलभ्यते । आत्मा च सर्वतोऽपीष्टतमः । तद्विघातेन भवन्त्यनिष्टनिवृत्तिः कथं पुरुषार्थो भवेत् । रोगादिपीडिता उद्बन्धनादिना आत्मविनाशं कुर्वन्तो दृश्यन्त इति चेन्न । रोगाद्यायतनदेहपरित्यागेनात्मानं निर्दुःखीकर्तुमेव तेषां प्रवृत्तेः । निर्दुःखो भूयासमिति हि सर्वस्याशीः । न तु न भूयासमिति । देहात्मविवेकज्ञानविधुरास्त्वात्मनाशायैव प्रयतन्त इति चेन्न । तेषामप्रेक्षावत्त्वेनात्रानुदाहार्यत्वात् । उपपादितं चैतत् । यत्पशवोऽपि देहात्मविवेकज्ञानवन्त इति ।

४१सु०- ननु दुःखात्यन्तनिवृत्तिस्तावदवश्यमेष्टव्या । सा च कारणनिवृत्त्यैव भवति नान्यथा । कारणं च दुःखस्यात्मैव । अधर्मार्जनादाधारत्वाच्च । तत्कथमात्मनाशेन शून्यभावा-पत्तिर्नेष्यत इति चेत् । मैवम् । न ह्यात्मैव दुःखकारणम् । किन्तु जागर एव भावात्सुप्ताव-भावादन्वयव्यतिरेकाभ्यां शरीरेन्द्रयविषयवेदनादिकमपि । ततो ज्ञानभोगाभ्यां कर्मणि क्षीणे निर्बीजस्य देहादेरनुत्पादे सामग्रीवैकल्येन दुःखानुत्पादस्य सम्भवात् किमात्मनाशकल्पनया । कुतो विनिगमनमिति चेत् । सर्वस्याप्यात्मार्थत्वात् । आत्मनश्चात्यन्ताभ्यर्हितत्वादिति ब्रूमः । विप्रकृष्टव्ययेन हि साध्यासिौ सन्निकृष्टव्ययं प्रेक्षावन्तः कुर्वन्त । तस्मात् आत्मार्थे पृथिवीं त्यजेदिति न्यायेन दुःखं जिहासताऽऽत्मावधिकस्यैव कारणस्य मोक्ष एष्टव्यो न त्वात्मनो-ऽपीति युक्तमुत्पश्यामः । तदेतत्सूचयन्वपक्षे बाधकमाह यदीति ।

अनु०-यदि नात्मावधिर्मोक्षो मोक्षः स्याद्घटशून्यता ।

यद्यस्मदभिमतप्रकारेण आत्मावधिर्मोक्षो न भवेत् । आत्मव्यतिरिक्तानां दुःखकारणानां देहादीनामेव निवृत्तिः आत्मनस्तु स्वरूपेणावस्थानमिति पक्षो यदि न स्यादित्यर्थः । आत्म-नोऽपि शून्यतापत्तिर्यदि स्यादिति यावत् । तदा घटशून्यताऽपि देवदत्तस्य मोक्षः स्यात् । तथा

च साधनानुष्ठानवैयर्थ्यम् । घटशून्यतायाः पारिव्राज्यादिकारणानपेक्षत्वात् ।

४२सु०- ननु कुतोऽयं प्रसङ्गोऽविशेषादिति चेन्न । आत्मशून्यता घटशून्यतेति भवरिेव विशेषस्योक्तत्वादित्यत आह कल्पतत्वादिति ।

अनु०-कल्पतत्वाद्विशेषाणां

न खलु अत्र शून्यताशब्देन अभावोऽभिधीयते । भावार्थप्रतियोगित्वं भावत्वं वा न

तत्त्वतः । यस्येत्यभिधानात् किन्तु (वि)नष्ट आत्मा घटश्च । तौ चाप्रामाणिकौ । न च तथाविधयोर्विशेषाः प्रामाणिकाः सम्भवन्त । न हि तुरगृङ्गं शशृङ्गं च व्यावर्तकधर्मवती इति सम्भवतः । तस्मादात्मशून्यता घटशून्यतेति व्यवहर्तृभिः केवलं व्यवहारार्थं विशेषाः कल्पता इत्यङ्गीकार्यम् । तथा च नाविशेषोऽसि इति ।

दूषणातिदेशार्थं प्राक् तत्साम्यमुपपादितम् । अतः शून्यवादिनां दूषणं मायावादिना-मतिदिशति मायिनोऽपीति ।

मायिनोऽपि समं हि तत् ।

तदित्यात्मभाव इत्यादिनोक्तं समस्तं परामृशति ।

४३सु०- स्यादेतत् । नात्मनाशो मायावादिनोच्यते । येनेष्टनाशादपुरुषार्थत्वं मोक्षस्य स्यात् । नापि शून्यताऽऽपत्तिः । यतो घटशून्यताऽपि मुक्तिर्भवेत् । किं नाम जीवभावापगमेन ब्रह्मभावाविर्भावः । ब्रह्म च परमानन्दात्मकमिति भवत्येव तावः पुरुषार्थ इति ।

मैवम् । कोऽयं जीवभावो नाम कश्च ब्रह्मभावः । यद्यविद्याकामकर्मादिबत्वं जीवत्वं परमानन्दभोक्तृत्वं च ब्रह्मत्वमित्यभिधीयते तदाऽनुज्ञया वर्तामहे । न चैवं परस्य पन्थाः । यदेतत्कर्तृत्वभोक्तृत्वशक्तयुपेतं साकारं देहादिव्यतिरिक्तं रूपमहमिति साक्षिसिं तदपगमस्य परेणेष्टत्वात् । इदमेव च रूपं परमेष्टमनुभूयत इति कथं नोक्तदोषः । आनन्दरूपतोपपादनाय परेणाप्यस्यैव रूपस्य परमप्रेमास्पदताया उपपादितत्वात् । न ह्येतस्माद्रूपाद्विविक्तं किमपि निराकारं रूपमनुसन्धाय मा न भूयं भूयासमिति लोक आशास्ते । चक्षुषी निमील्य तथेति वदतस्तु कः प्रतिमः । संवलितरूपे तदप्यस्तीत्यत इयमाशीरिति चासत् । तस्य सर्वथा-ऽप्यबुस्थित्वात् । आशासनं च साकारमेव । निराकारस्य तदनुपपत्तेः । न चान्यस्या-न्यस्मन्निरुपाधिकः प्रेमा सम्भवतीतीदमेवेष्टतमम् । एवं तर्हि देहादिसहितत्वस्यापीष्टत्वात् तन्नाशेन भवतामपि मोक्षस्य अपुरुषार्थत्वं स्यादिति चेन्न । परमेष्टलाभहेतोरल्पेष्टनाशस्यापि पुरुषार्थत्वेन लोके दृष्टत्वात् ।

ब्रह्मभावश्च न शून्यभावाद्यित इत्युपपादितम् । आनन्दरूपता च वाङ्मात्रमित्युक्तमेव ।

किञ्च आनन्दत्वमपि न पुरुषार्थः । न हि कश्चदानन्दो भूयासमित्याशास्ते । किन्तु तमनुभूयासमिति । न चानुभाव्यत्वं परेणेष्यते । अनुभवितुरन्यस्याभावात् । स्वस्मन्कर्मकर्तृ-भावानभ्युपगमात् ।

अपि चानन्दत्वं प्राक् सिमिति न पुरुषेणार्थनीयम् । प्रागविद्यावृतं न प्रकाशते पश्चा-दविद्यावरणापगमे प्रकाशतेऽतो नैवमिति चेन्न । प्रागपि स्वरूपस्य स्वयंप्रकाशमानताऽभ्युप-गमात् । तन्मात्रस्य चानन्दस्याप्रकाशानुपपत्तेः । प्रकाशमानोऽप्यानन्दो न विशदः प्रकाशत इति चेन्न । निर्विशेषत्वात् । वैशद्यावैशद्ययोश्च विशेषनिबन्धनत्वात् । य िसह विशेषैः प्रकाशते तद्विशदमुच्यते । यत्तु साधारणधर्मैः सह तदविशदमिति । अविद्यावरणापगमे प्रकाशत इति च कोऽर्थः । किं प्रतीयत इति उत प्रत्येतीति । नोभावपि । अनङ्गीकारात् । प्रदीपः प्रकाश इति कोऽर्थ इति चेत् । भास्वररूपवान् वर्तत इति न किञ्चिदेतत् । तदिदं सूचितं हिशब्देन ।

४४सु०- ननु निर्विशेषां शून्यतां मोक्षमाचक्ष्महे । तल्प्रत्ययोऽपि हि व्यवहारार्थमेव उपादीयते न तु कमपि धर्मं प्रतिपादयति । घटशून्यता तु सविशेषा घटेन विशेषितत्वात् । तत्कथमतिप्रसङ्ग इति चेन्न । विवक्षिताया अपि शून्यताया एवमेवात्मशून्यतेत्यात्मना विशे-षितत्वेन सविशेषत्वदर्शनात् अमोक्षत्वप्रसङ्गात् । अथैवमात्मशून्यताया विशेषे दृश्यमानेऽपि केनचिदभिसन्धना निर्विशेषतोच्यते तत्राह दृश्यमान इति ।

अनु०-दृश्यमाने विशेषेऽपि यदि चेदविशेषता ।

घटाभावेऽविशेषः स्यात् पाश्चात्यश्चेदनागतः ।

मोक्षत्वेनाभिमतस्य शून्यभावस्येति शेषः । चेच्छब्दः स्यादित्यर्थे । भावशब्दः कर्तृ-साधनः । एवं तर्हि घटशून्यताऽपि तेनैवाभिसन्धना निर्विशेषा स्यादित्यतिप्रसङ्गतादवस्थ्य-मिति । पूर्वपक्षिणोऽभिसन्धमुद्घाटयति पाश्चात्यश्चेदिति । आत्मशून्यभावः । पाश्चात्यो विशेष-रहित इति चेदित्यर्थः । पाश्चात्यत्वं चात्र व्यवहारापेक्षया ।

ततश्चैतदुक्तं भवति । इदानीं निरूपणसमये व्यवहारार्थं कल्पतेनैव विशेषेणात्मशून्य-भावः सविशेष इवाभाति । अक्रियमाणे तु निरूपणे स्वरूपेण निर्विशेष एवेति । सिान्तनो-ऽभिसन्धमुद्घाटयति अनागत इति । एवं तर्हि घटशून्यभावोऽपि निरूपण एव सविशेषो दृश्यते । निरूपणमनागतोऽप्राप्तस्तु निर्विशेष एवेत्यस्माभिरपि शक्यते वक्तुमित्यर्थः ।

४५सु०- किञ्चोक्तरूपे शून्यवादिमायावादिभ्यामुत्प्रेक्षिते मोक्षे न किञ्चित् प्रमाणमस्त । तथा हि । न तावदत्र प्रत्यक्षं प्रमाणम् । प्रत्यक्षाविषयत्वादस्यार्थस्य । नाप्यागमः । वेदाद्यागमस्य शून्यवादिना प्रमाणत्वेनानभ्युपगमात् । तदीयागमस्यास्माभिरनङ्गीकृतत्वात् । मायावादिनं प्रति तु वक्ष्यामः । तस्मादात्मशून्यता पुरुषार्थो दुःखनिवृत्त्युपयोगित्वाच्छरीरादिशून्यतावदित्यनु-मानमेव वक्तव्यम् । यथोक्तम् । न तैर्विना दुःखहेतुरात्मा चेत्तेऽपि तादृशाः । निर्दोषं द्वयमप्येवं वैराग्यं च द्वयोस्तत इति । तदिदं सत्प्रतिपक्षतया नानुमानमित्याह न मोक्ष इति ।

अनु०-न मोक्षो विमतो यस्माददेहो घटशून्यता ।

यथेत्युक्ते वदेत्कं स योऽनुमामात्रमानकः ।

विमतः शून्यभावो ब्रह्मभावो वा न मोक्ष इति प्रतिज्ञा । यस्मात् ओह इति हेतुः ओह-त्वादिति । घटशून्यता यथेति दृष्टान्तः । योऽनुमामात्रमानकः स इत्युक्ते किं वदेत् इत्यनेनोक्त-विधया प्रमाणान्तराभावं तत एव स्वानुमानस्याबाधितविषयत्वं च सूचयति ।

४६सु०- अत्राह मायावादी । नेदं प्रत्यनुमानं मानम् । विदेहावस्थैव मोक्ष इति श्रुति-सावेन कालातीतत्वात् । किञ्च श्रुत्यैव ब्रह्मभावाविर्भावो मोक्ष इत्युक्तत्वात् किमनुमानेनेति । तत्राह न चेति ।

अनु०-न च मायी वदेदत्र

अत्र अनुमानविषये श्रुतिमालम्ब्य दूषणं न वदेत् । तथाऽत्र स्वाभिमते मोक्षे श्रुतिं प्रमाणं नैव वदेत् इत्यर्थः । कुत इत्यत आह पूर्वेति ।

पूर्वोक्तेनैव वर्त्मना ।

अमानत्वात् श्रुतेस्तस्य

तस्य मायावादिनो मते श्रुतेरमानत्वात् । कथम् । प्रामाण्यादि च वेदस्येत्यादिना पूर्वोक्तेनैव वर्त्मना । ननु न सर्वो वेदोऽतत्त्वावेदकः किन्तु विधिनिषेधात्मक एव । अतथा-भूतास्तु वेदान्तास्तत्त्वावेदका इति चेन्न । सर्वधर्मोज्खतस्यास्य किं शास्त्रेणाधिगम्यत इत्या-दिना पूर्वोक्तेनैव वर्त्मना अत्र तत्त्वे श्रुतेरमानत्वात् ।

४७सु०- अस्तु वा कथञ्चित् श्रुतिः प्रमाणम् । तथाऽपि नास्मदनुमानस्य तद्बाध इत्याह

न चेति ।

अनु०-न चादेहत्ववादिनी ।

श्रुतिः काचित्

मुक्ताविति शेषः । तथा तदभिमतमोक्षवादिनीत्यपि ग्राह्यम् । अशरीरं वाव सन्तं न प्रियाप्रिये स्पृशत इत्यादिश्रुतिसावात् कथमदेहत्ववादिना श्रुतिर्नास्तीत्युच्यत इत्यत आह ओहत्वमिति ।

ओहत्वमप्राकृतशरीरता ।

यदस्यां श्रुतौ ओहत्वं उच्यते तत्प्राकृतशरीरराहित्यमेव । न तु सर्वथाऽप्यदेहत्वम् । प्राकृतशब्देन जडमुपलक्ष्यते । तद्राहित्यं च चतुर्थपादोदितप्रकारेण ज्ञातव्यम् । एवं ब्रह्म वेद ब्रह्मैव भवतीत्यादिश्रुतिराशङ्क्य व्याख्यातव्या च ।

अशरीरत्वश्रुतेः कुतोऽर्थसङ्कोचः क्रियत इत्यत आह मोक्ष इति ।

मोक्षे भोगं यतो ब्रूते जक्षन् क्रडन्निति श्रुतिः ।

स तत्र पर्येति जक्षन्क्रडन्रममाणः स्त्रीभिर्वा यानैर्वा ज्ञातिभिर्वाऽज्ञातिभिर्वेति श्रुति-र्मोक्षे स्त्र्यादिभोगं ब्रूते । न च अशरीरस्यासौ सम्भवतीत्यतः सङ्कोच इत्यर्थः ।

४८सु०- परकयानुमानस्य प्रतिपक्षान्तरमाह निर्दुःखत्वादिति ।

अनु०- निर्दुःखत्वान्न तन्मोक्षः प्रतिपन्नं यथेति च ।

अनुमा दूषणं किं स्याद्वादिनोः शून्यमायिनोः ।।

तच्छून्यत्वं ब्रह्मत्वं वा मोक्षो न भवति निर्दुःखत्वात् प्रतिपन्नं घटशून्यत्वं यथेति चानुमायाः किं दूषणं स्यात् न किमपि । शून्यशब्देन तदङ्गीकारवान् लक्ष्यते । शू(न्यं च मा)न्यश्च मायी चेति द्वन्द्वः । यद्वा शून्यं च माया चेति द्वन्द्वः । ते विद्येते ययोरिति व्रीह्यादिलक्षण इनिः । तत्र च तदन्तविधिरिष्यते ।

४९सु०- प्रतिपक्षान्तरमाह दुःखमिति ।

अनु०-दुःखं दुःखादभिन्नत्वान्मोक्षोऽपि स्यादसंशयम् ।

मोक्ष इति शून्यं ब्रह्म चोच्यते । प्रतिवादिभ्यां तथाऽभ्युपगतत्वात् । स मोक्षो दुःखात्मा स्यात् दुःखादभिन्नत्वात् । दुःखप्रतियोगिकभेद(रहितत्वा)शून्यत्वात् प्रसिदुःखवत् इत्यर्थः । शून्यब्रह्मणोर्दुःखत्वे तावापत्तिः न पुरुषार्थ इति स््यिति । अपिशाब्दः प्रतिपक्षान्तरसमु-च्चयार्थः । असंशयमिति व्याप्तेर्निश्चतत्वमाचष्टे ।

दुःखप्रतियोगिकभेदाभावः कुत इत्यत आह भेद इति ।

भेदे सद्द्वैततैव स्यात्

दुःखात् शून्यब्रह्मणोरिति शेषः । तथा चापसिान्त इति भावः ।

५०सु०- किञ्च दुःखापायस्यात्मनाशेन विना देहादिनाशेनापि सम्भवादन्यथासिश्चि अनुमानस्य । शरीरादिशून्यताऽपि न दुःखध्वंसोपयोगित्वात् पुरुषार्थः । किं नाम आत्मनो निर्दुःखतां प्रति हेतुत्वात् । न हि दुःखं नश्यत्वति कश्चदाशास्ते । अपि तर्हि निर्दुःखः स्याम्

इति ।

ननु शून्यभावो ब्रह्मभावो वा भवतां सिश्चेदपसिान्तः, न चेदाश्रयासिरिति चेन्न । परानुमानेऽप्यात्मशून्यताया असित्वेन आश्रयासिेः । इयांस्तु विशेषः । यत्परप्रसिमिात्रेण प्रतिपक्षः सम्भवतीति ।

ननु भोगश्रुतिः सगुणमुक्तिविषयास्त्वति चेन्न । परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभि-निष्पद्यत इत्युक्तिविरोधात् । निर्दुःखत्वान्मोक्षो न भवतीति विरुमिति चेत् । परमेष्टस्य आत्मनो नाशः पुरुषार्थ इति कथं न विरुम् ।

अथ सतो दुःखोदे सद्द्वैतता स्यात् । दुःखं तु मिथ्येति चेन्न । अनुभवविरोधादेरुक्त-त्वात् ।

बहुजीववादिनं प्रति नान्तमानुमानमिति न कुचोद्यावकाशः ।

तदेतत्सर्वमभिसन्धायोपसंहरति इत्यादीति ।

अनु०-इत्याद्यमितदोषतः ।

हेयं मायामतेनैव सह शून्यमतं बुधैः ।।

सहैवेति सम्बन्धः ।

५१सु०- विज्ञानवाद्यभिमतं मोक्षस्वरूपमप्युक्तदोषेणातिदिशति एवमिति ।

अनु०- एवं विज्ञानवादोऽपि

शून्यवादिमायावाद्यभितमोक्षवत् विज्ञानवाद्यभिप्रेतोऽपि मोक्षो हेय इत्यर्थः । ननु विज्ञानवादिनो विज्ञानं तत्त्वमाहुः तस्यापि क्षणिकत्वं स्वकर्मकप्रकाशकत्वलक्षणं स्वप्रका-शत्वं च । न चैवं पूर्वकावित्यतो वैषम्यात् कथमतिदेश इत्यत आह ज्ञानेति ।

ज्ञानमात्रविशेषतः ।

तस्यापि भङ्गुरत्वादिविशेषमपहाय हि ।

औततामतं साक्षादुक्तदोषस्ततो भवेत् ।।

ज्ञानमात्रं चासौ विशेषश्च ज्ञानमात्रविशेषः । तं इति द्वितीयार्थे तसिः । यस्मात् ज्ञान-मात्रविशेषं तस्य ज्ञानस्य भङ्गुरत्वादिविशेषमप्यपहाय विज्ञानवादोऽपि औततामतं ज्ञात-व्यम् । न विद्यते द्वैतं यस्य तत्त्वस्य तदद्वैतं तस्य भावः औतता । तस्या मतम् औततामतम् । ततः कारणात् उक्तदोषः अपि समो भवेत् ।

इदमुक्तं भवति । अस्तु विज्ञानवादस्य पूर्वस्मात् कश्चद्विशेषः । तथाऽपि स प्रकृता-नुपयोगित्वान्नादरणीयः । मोक्षस्वरूपं तु प्रकृतं समानम् । प्रतिपन्नं जीवभावं विहाय द्वितीय-विज्ञानत्वापत्तिर्मुक्तिरिति विज्ञानवादिनाऽप्यङ्गीकृतत्वात् । अतो युक्त एवातिदेश इति । यद्वा ज्ञानमात्रविशेषं तस्य भङ्गुरत्वादिविशेषं चापहाय विज्ञानवादोऽपि साक्षादद्वैततामतं ज्ञातव्य इत्यनेनेदमभिप्रैति । न कश्चद्विज्ञानवादस्य पूर्वाभ्यां विशेषः । ज्ञानमिति विशेषस्य शब्दमात्र-त्वेन हेयत्वात् । न हि ज्ञानत्वं नाम धर्मोऽभ्युपगम्यते परेण । भङ्गुरत्वादिकं तु तेनैव कल्पत-मित्युक्तत्वोयमेव । न तु वस्तुतो मतभेदहेतुः । यथोक्तं तत्र सन्ततिभेदश्चेत्यादि अतो युक्तो-ऽतिदेश इति । अतिदेशप्रकारस्तु स्पष्ट एव ।

५२सु०- अनुमानान्तरमपि तन्निरासार्थमाह काल इति ।

अनु०- कालो न केवलज्ञानी कालत्वात् प्रतिपन्नवत् ।

एतयानुमया रोधान्न तादृङ्मोक्षरूपता ।।

मोक्षकालोऽद्वितीयज्ञानवान्न भवतीत्यर्थः । प्रतिपन्नवत् वर्तमानकालवत् । रोधात् विरोधात् । तादृक् मोक्षरूपं यस्यात्मनोऽसौ तादृङ्मोक्षरूपः तस्य भावः तत्ता । ज्ञानाति-

रिक्तस्य कल्पतत्वात् वर्तमानकालोऽपि केवलज्ञानीति चेन्न । मुक्तिसंसारयोरविशेषापत्तेः । यस्तु विशेषोऽङ्गीक्रियते तदभाव एवानेन साध्यते ।

५३सु०- ज्ञानव्यतिरिक्तं किमपि नास्तीति मते कालोऽपि नास्त्येव । अतः किमाश्रया अनुमानप्रवृत्तिरित्यत आह यदीति ।

अनु०-यदि कालोऽपि नेत्याह कदेति प्रश्न उत्तरम् ।

किं वक्ष्यति

आह विज्ञानवादी । तदा कदा कालो नेति प्रश्ने परेण कृते सति किमुत्तरमसौ वक्ष्यति । निरधिकरणस्याभावस्य निरूपयितुमशक्यत्वात् कालो नेत्येतदपि दुर्निरूपमापद्येतेत्यर्थः । मोक्षावस्थायां कालो नेत्युत्तरं वक्ष्यामीत्याशङ्क्याह यदेति ।

यदावस्थां वदेत् सा पक्षतां व्रजेत् ।

वदेत् कालाभावाधिकरणत्वेनेति शेषः । तर्हि सा मोक्षावस्था पूर्वानुमाने पक्षतां व्रजेत् । पक्षशब्देन तदेकदेशो धर्मी लक्ष्यते । मोक्षावस्था न केवलज्ञानवतीति प्रतिज्ञास्यत इत्यर्थः ।

एवं तर्हि कालत्वादिति हेतुः स्वरूपासिः स्यादित्यत आह अवस्थात्वादिति ।

अनु०-अवस्थात्वादिति ह्येव हेतुः

यदाऽवस्था पक्षीक्रियते तदा अवस्थात्वादित्येव हि हेतुः उच्यते न कालत्वादित्यतो नोक्तदोषः ।

५४सु०- एवं संसारावस्थैव दृष्टान्तीक्रियत इति न दृष्टान्तदोषोऽपीति वाच्यम् । प्रथमोक्तपक्षहेतुदृष्टान्तानां त्यागे प्रतिज्ञाहानिः स्यादिति चेत् । मैवम् । कालाभावस्यावस्था-मधिकरणं वदता न किञ्चिदात्महितमाचरितम् । अनुमानान्तरविरोधस्यापरिहार्यत्वात् । न हि प्रतिवादिनिग्रहमात्रेण विरुं तत्त्वं व्यवतिष्ठते । मा हि भूत् कस्मंश्चदनुमाने सद्दूषणद्वयेन दूषितेऽधिकत्वेन च प्रतिवादिनि निगृहीते तस्य सदनुमानत्वमिति प्रदर्शनार्थमेवानुमानान्तर-मुपन्यस्तम् । वस्तुतस्तु कालाभावमेव निराकुर्म इत्याशयवानाह साऽपीति ।

अनु०- साऽपि कदेति च ।

पृष्टे कालश्च वक्तव्यो नाकालत्वं ततो भवेत् ।

मोक्षावस्थां कालाभावस्याधिकरणत्वेन वदता सा मोक्षावस्थाऽपि कदेति केनचित् पृष्टे भावनापरिपाकोत्तरकाल इत्यवस्थाधिकरणत्वेन काल एव वक्तव्यः । न ह्येवं कदाऽपि

न प्रष्टव्यमिति नियामकमस्त । ततः कालस्य सर्वथाऽपरिहार्यत्वात् अकालत्वं कालाभावो

न भवेत् । तथा च तदाश्रयेण प्रथमानुमानमपि प्रवर्त्स्यतीति ।

५५सु०- ननु कालाभावादाश्रयासिमाद्यानुमानम् । यदत्रोक्तं कदेति तदसत् । प्रति-योग्यधिकरणमेव ह्यभावस्याधिकरणम् । न च कालस्य कालोऽधिकरणम् । येन तदभावः कालाधिकरणः स्यात् । अतः कदेति प्रश्न एवानुपपन्नः । किमुत्तरेणेति चेति । एवं तर्हि काल-विशेषमधिकरणत्वेनानुपादाय कालं निषेधता सामान्यनिषेध एव कृतः स्यात् । ततः किमित्यत आह नेति ।

अनु०- न काल इति सामान्यनिषेधे कालगप्रमा ।

निरुण

किालो नेति सामान्यतो निषेधे क्रियमाणे हि कालस्य स्वरूपमेव निषिं स्यात् । तथा च कालं गच्छति विषयीकरोतीति कालगा प्रमा साक्षी (निरु)विरुण ि। स हि पूर्वोत्तरकोटि-रहिततया कालसावं गृह्णातीति । न केवलमयं साक्षिविरोधो विज्ञानवादिनः किं नाम पूर्वाभ्यां सह त्रयाणां चेत्याह समश्चेति ।

समश्चायं त्रयाणामुक्तवादिनाम् ।

उक्ताः प्रत्युक्ताः ।

परि०- प्रतियोग्यधिकरणमेव ह्यभावस्याधिकरणमिति । पूर्वोत्तरकालभेदेनेति भावः ।। न चेति । आत्माश्रयापत्तेरिति भावः । ननु साक्षी मुक्तौ कालसत्त्वं कथं गृह्णाति येन तद्विरोध इत्यत आह स हीति । उक्त-वादिनामित्यत्रोक्तपदार्थमाह उक्ताः प्रत्युक्ता इति । निरस्तवादिनामित्यर्थः ।

५६सु०- ननु कथं शून्यवादिमायावादिनोरयं साक्षिविरोधः । ताभ्यां कालाभावस्यान-भ्युपगतत्वात् । यथा हि लोकेऽनेकेषु मायामयान् गजतुरगादीन् पश्यत्सु यस्य कारणविशेषेण माया अपगच्छति स एव तान्न पश्यति अन्ये तु पश्यन्त्येव । तथा द्वैतदर्शनकारणमज्ञानं यस्या-पगतं स एव तन्न पश्यति । अन्येषां तु कालादिप्रपञ्चदर्शनमनुवर्तत एवेति खलु ताभ्यामभ्युपेत-मित्यत आह एकेति ।

अनु०-एकजीवत्वपक्षे तु कालाभावादियं प्रमा ।

कुपिता

सत्यमेवं बहुजीववादिनः शून्यवादिनो मायावादिनश्च मतम् । न च तयोरस्माभिः साक्षिविरोधोऽभिहितः । किं तर्ह्येकमुक्तिरेव सर्वमुक्तिः एकस्मन्मुक्ते न किञ्चिदवशिष्यत इत्येकजीववादपक्षे तु मुक्तौ कालाभावाभ्युपगमादियं प्रमा साक्षिरूपा कुपिता विरोधिनी भवत्येव ।

५७सु०- शून्यवादिमायावादिनौ प्रति साक्षिविरोधाभिधानमसङ्गतम् । कालाभावाभ्युप-गमेऽपीदानीं तस्याप्रस्तुतत्वादित्यत आह कालमिति ।

अनु०-कालमाधाय द्वैतमेवोपपादयेत् ।

इयं प्रमेति वर्तते । आधाय उपपाद्य । अयमभिसन्धः । अद्वितीयस्य शून्यस्य ब्रह्मणो वाऽवस्थानं मुक्तिरिति तावदेकजीववादिभ्यां ताभ्यामभिधीयते । तत्र वयं ब्रूमः । कालसावा-न्नाद्वैतत्वमुपपद्यत इति । तत्र परः कालोऽपि नास्तीति वदति तदा साक्षिविरोधोऽभिधीयत इत्येतां सङ्गतिमाश्रित्यातिदेशः कृतो, न त्वाश्रयासिप्रिसङ्गेनेति ।

५८सु०- वादित्रयसाधारणमनुमानान्तरमाह विमत इति ।

अनु०-विमतः प्रपञ्चवान् कालः कालत्वात् प्रतिपन्नवत् ।

इति चान्याऽनुमैकत्वं जीवस्य विनिवारयेत् ।।

कालः प्रपञ्चवान् इत्युक्ते सिसाधनता स्यात् । अतो विमत इत्युक्तम् । मोक्षकाल इत्यर्थः । तस्य स्पष्टीकरणाय काल इत्युक्तम् । कालाभावस्यानुपदमेव निरस्तत्वान्नाश्रया-सिःि । प्रपञ्चो वियदादिः प्रतिपन्नः वर्तमानकालः । पूर्वोक्तमेवेदं कृतः पुनरुच्यत इत्याशङ्का-निरासायोक्तम् अन्याऽनुमा चेति । यद्यपि द्वयोर्धर्म्यादिकं प्रयोजनं च समानम् । तथाऽपि पूर्वमद्वैतनिषेधमुखेन प्रवृत्तम् । इदं तु प्रपञ्चविधिमुखेनेति भेदः । जीवस्य मुक्तस्य ।

५९सु०- उक्तातिदेशेनाद्वैतमतान्तराणि दूषयति कालेति ।

अनु०-कालशब्देश्वरैकत्वमतान्यप्येवमेव हि ।

निराकृतानि

यद्यदनुविं प्रतीयते तत्तत्रारोपितम् । यथेदमाकारे रजतम् । कालानुविं च समस्तं प्रतिभाति । तस्मात्तत्रैवारोपितम् । स एव परमार्थः । अतस्तन्मात्रावस्थानं मुक्तिरिति कालै-कत्ववादिनः । एवमेव शब्दैकत्ववादिनो वैयाकरणाः प्राहुः । यथा न सोऽस्त प्रत्ययो लोके

यः शब्दानुगमादृते । अनुविमिव ज्ञानं सर्वं शब्देन गम्यत इति । शैवैकदेशिनः स्वागम-माश्रित्येश्वरैकत्वमाहुः ।

कथं निराकृतानीत्यत आह तेषां चेति ।

तेषां च समत्वात् पक्षदोषयोः ।

तेषां शून्यवादिप्रभृतीनां एतेषां पक्षस्तावत् समान एव । शून्यादिशब्दभेदस्याप्रयो-जकत्वात् । प्रतिपन्नस्वरूपजीवविनाशादेः सर्वैरभ्युपगतत्वात् । अतः परमेष्टनाशेनापुरुषार्थत्व-मित्यादिदोषोऽपि समान एवेति । अनुमानं तु प्रत्यक्षविरोधादिना दुष्टमेव । तथाऽऽगमोऽपीति स्फुटत्वान्नोक्तम् ।

६०सु०- वैभाषिकसौत्रान्तकाभिमतं मोक्षं निरूपयति ज्ञानमिति ।

अनु०- ज्ञानं स्वरसभङ्ग्येव नित्यसन्तानमिष्यते ।

बौाभ्यामपराभ्यां तु

एवशब्देन विषयसम्बन्धं व्यावर्तयति । इष्यते मुक्तौ । अयमर्थः । ज्ञानमेवात्मा । तच्च ज्ञानं स्वभावेनैव भङ्गुरम् । अत एव क्षणिकम् । तत्सन्तानस्तु नित्यः । तस्य अनादिवासना-वशाद्यो विषयोपरक्तस्योत्पादः स संसारः भावनाप्रकर्षवशेन वासनायामुत्सन्नायां यो विषयो-पप्लवं विना शुस्यैवोदयः स मोक्षः इत्युभयसमानम् । सौत्रान्तकास्तु संसारे साकारत्वं मुक्तौ निराकारत्वं च विशेषमाहुरिति ।

६१सु०-निराकरोति तत्रापीति ।

तत्राप्युक्तानुमा रिपुः ।

विमतः कालो न निर्विषयैतज्ज्ञानसन्ततिमान् कालत्वादिदानीन्तनकालवदित्यादि-रुक्ता उक्तसरूपा अनुमा रिपुर्विरोधिनीत्यर्थः ।

६२सु०- अनुमानान्तरमाह मोक्ष इति ।

अनु०-मोक्षो न शुविज्ञानसन्तानी कालगत्वतः ।

प्रतिपन्नो यथेत्येतदनुमानं तदुत्तरम् ।।

शुविज्ञानसन्तानी(ति) निर्विषयचित्सन्तानसम्बन्धी । कालगत्वतः कालसम्ब-न्धत्वात् । प्रतिपन्नः संसारः । तदुत्तरं तत्पक्षस्य दूषणम् । अप्रामाणिकश्चायं मोक्षः । पूर्ववत् प्रत्यक्षागमयोरभावात् केवलानुमानानि वाच्यानि । तत्राह अनुमानानीति ।

अनुमानानि सर्वाणि प्रतिसाधनयोगतः ।

निषिान्युक्तभङ्ग्यैव

उक्तभङ्ग्यैव प्रतिसाधनसम्बन्धेन । श्रुतिविरुत्वेन कालात्ययापदिष्टानि चेति भावेन आह श्रुतयश्चेति ।

श्रुतयश्चास्मदुक्तिगाः ।

उच्यत इत्युक्तिः अस्मदुक्तिं गच्छन्त प्रतिपादयन्तीति अस्मदुक्तिगाः । अस्मदभि-मतमेव मोक्षस्वरूपं प्रतिपादयन्तीत्यर्थः । श्रुतिप्रामाण्यं तु प्रागेव समर्थितमिति ।

६३सु०- साङ्ख्याद्यभिमतं मोक्षमनुवदति साङ्ख्येति ।

अनु०- साङ्ख्यनैयायिकाद्याश्च प्राहुर्मोक्षं च निःसुखम् ।

आद्यग्रहणेन वैशेषिका उच्यन्ते । यथा पूर्वेऽनुपपन्नभाषिणस्तथैतेऽपीति ज्ञापनार्थ-श्चशब्दः । कुत एवं प्राहुरित्यत आह इच्छेति ।

इच्छाद्वेषप्रयत्नादेरपि सर्वात्मना लयम् ।

तत्राहुः

तत्र मुक्तौ इच्छाद्वेषप्रयत्नादेरपि लयमाहुः । सुप्तिप्रलयवैलक्षण्यं दर्शयितुं सर्वात्मना इत्युक्तम् । निवृत्तजातीयस्य तस्मन्नेवात्मनि पुनरनुत्पादः सर्वात्मना लयः । आदिपदेन बु-िदुःखधर्माधर्माणां शरीरेन्द्रयाणां च ग्रहणम् ।

६४सु०- ततश्चायमाशयः । न तावन्मुक्तस्य सुखमनादीत्युपपद्यते । संसारेऽपि तत्प्रति-भासप्रसङ्गात् प्रतिभासत एवेति चेन्न । प्रतिभासमानस्यानादितायां साधनोपादानवैयर्थ्यापत्तेः ।

अव्यक्तत्वात् संसारे न प्रतिभासते व्यक्तत्वात् तु मुक्तौ प्रतिभासत इति चेन्न । अव्यक्तिर्हि प्रतिभासाभावो व्यक्तिश्च प्रतिभासः । ततश्चाप्रतिभासान्न प्रतिभासते प्रतिभासनाच्च प्रतिभासत इत्युक्तं स्यात् । किञ्च प्रतीतिकारणान्तःकरणसावे संसारे न प्रतीयते । मुक्तौ तु तदपगमे प्रतीयत इति सुभाषितम् । आवृतत्वान्न प्रतीयत इति चेन्न । मूर्तत्वाभावेनावरणानुप-पत्तेः । तदनिरूपणाच्च । सुखमिव तत्प्रतीतिरप्यनादिश्चेत्कमावरणकृत्यम् । विषयविषयिभावः प्रतिबध्यत इति चेन्न । निर्विषयायाः प्रतीतेरनुपपत्तेः । सुखतत्प्रतीत्योरनादितायां प्रमितायामेव चैषा कल्पना युक्ता । न च तत्र प्रमाणं पश्यामः । ततः सुखस्य तत्प्रतीतेश्च मुक्तावुत्पत्तिरेव वक्तव्या । साऽपि न सम्भवति । कारणाभावात् । शरीरे सति तदाश्रयेन्द्रयसावः, तैरर्था-लोचनं, ततः पूर्वानुभूतसारूप्येणेष्टानिष्टसाधनत्वानुमानं, तस्मादिच्छाद्वेषौ ताभ्यां प्रयत्नः, ततश्चेष्टसाधनोपादानं, अनिष्टसाधनहानं च, ततः सुखोत्पादः, तदनन्तरं तत्प्रतीतिरित्येष दृष्ट-कारणक्रमः । अदृष्टं च सर्वत्र विजयते । न चैष कारणप्रवाहो मुक्तावस्त । तत्सावे दुःख-स्यापि प्रसङ्गेन मुक्तत्वव्याघातात् ।

तस्मात् सुखरहित एव मोक्षः ।

६५सु०- कथमयं पुरुषार्थ इति चेत् शरीरं षडिन्द्रयाणि षड्विषयाः षड्बुयः सुखं दुःखं चेत्येकविंशतिभेददुःखात्यन्तनिवृत्तित्वादिति ब्रूमः । दुःखनिवृत्तिः पुरुषार्थ एव न भवति । तदीयपुरुषार्थत्वस्य सोपाधिकत्वात् । सुखं दुःखाभावे सत्येव भवतीति सुखार्थं दुःखाभावो मृग्यते न तु स एव पुरुषस्य समीहित इति चेत् (न) । विपर्ययस्यापि सावात् । भोजनादिसुखे सत्येव बुभुक्षादिदुःखं निवर्तत इति दुःखनिवृत्त्यर्थमेव भोजनादिसुखं मृग्यते न पुनस्तदेव पुरुषस्य समीहितमिति कल्प्यते । क्वचिद् दुःखनिवृत्त्यभावेऽपि सुखस्येष्यमाणत्वादिति चेन्न । दुःखनिवृत्तेरपि क्वचित् सुखाभावेऽपीष्यमाणत्वात् । दुःखनिवृत्तौ सत्यां सुखमेव भविष्यती-त्यभिसन्धस्तावदस्तीति चेत् । सुखावस्थायां नियतो दुःखविरहो भवतीत्यभिसन्धेस्तत्रापि सावात् । तस्माद्यद्यपि दुःखाभावे सुखं सुखे च दुःखभावो नियतः । तथाऽपि परस्परं निरपेक्षमेव पुरुषार्थत्वमनयोः । इच्छाया असङ्कीर्णविषयत्वादिति ।

६६सु०- भवति दुःखहानिः पुरुषार्थः किं त्वनुभूयमानतया । न हि विषादिजन्यमोहा-वस्थायां दुःखनिवृत्तिरिति तत्र प्रेक्षावन्तः प्रवर्तन्ते । तस्मान्मोक्षे दुःखहानेरननुभूयमानत्वान्न पुरुषार्थत्वमिति चेन्न । पुत्रादिवियोगजन्यदुःखहानिमिच्छतां केषाञ्चिद्विषशस्त्रोद्बन्धनादावपि प्रवृत्तिदर्शनात् । प्रेक्षावन्तो नैवं कुर्वन्तीति चेन्न । पुरुषार्थत्वाविरोधात् । न हि परदारेषु शास्त्र-निषेधाङ्कुशवारिताः प्रेक्षावन्तो नाभिवर्तन्त इति न तत्र कामः पुरुषार्थः । अपि त्वल्पीयः सुखं महीयाननर्थ इति निवृत्तिः । तथा विषादावपि प्रवृत्तस्य शास्त्रे गर्हितत्वादल्पीयाननर्थो निवर्तते महीयान् प्रवर्तत इति न ते प्रवर्तन्ते । इयमेव हि प्रेक्षा यत्पुरुषार्थेऽपि शास्त्रलोकविरोधपरामर्शः । स्वरूपेणेष्यमाणतामात्रनिबन्धनत्वात् पुरुषार्थतायाः । अत एव यत्र लोकशास्त्राविरोधस्तत्र व्याध्यादिपरिपीडिताः प्रयागवारिपातानशनादिनाऽपि देहं त्यजन्तः प्रेक्षावन्तोऽपि दृश्यन्ते ।

न क्वचिद् दुःखनिवृत्तिमनुभविष्यामीति तत्साधने प्रवर्तन्ते । अपि तु दुःखं हास्यामीति । अपि च दुःखनिवृत्तेरनुभूयमानतामात्रं विवक्षितं, दुःखनिवृत्तिसत्ताऽपि वा । आद्यश्चेत्तुष्यतु दुर्जनः चरमे जन्मन्यनुभूयत एव । समाधिभावा(वधिव)दात्यन्तक दुःखनिवृत्तिरप्यनागता-ऽवर्तमानाऽप्यचिरमनुभूयत एव । द्वितीये तु प्रसक्तकण्टकादिहेतुकदुःखनिवृत्तेरपुरुषार्थत्व-प्रसङ्गः । सर्वदाऽननुभूयमानत्वात् । तथात्वे वा विषयान्तरसञ्चाराभावप्रसङ्गः । निवृत्तेः सर्वदा तादवस्थ्यात् ।

तस्मात् सुखरहितो मोक्षः पुरुषार्थ इति ।

६७सु०- निराकरोति नैतदिति ।

अनु०-नैतदप्यत्र शोभनं

अत्र मुक्तौ । एतत् सुखराहित्यमतम् अपि न शोभनम् । कुत इत्यत आह श्रुतय इति ।

श्रुतयो यतः ।

महानन्दं च भोगं च नियमेन वदन्त हि ।

अत्रेति वर्तते । भोगं तदनुभवम् । नियमेन अविगानेन । हीति श्रुतीनां प्रसितामाचष्टे । ताश्चोदाहरिष्यन्ते ।

६८सु०- ननु अशरीरं वाव सन्तं न प्रियाप्रिये स्पृशत इति मुक्तस्य दुःखवत् सुखस्यापि हानिः श्रूयते । तथा न प्रेत्य संज्ञाऽस्तीति ज्ञानाभावश्च । तत्कथमेतदित्यतः सुखास्पृष्टिश्रुतिं तावद्व्याचष्टे प्राकृतेति ।

अनु०-प्राकृतप्रियहानिस्तु प्रियास्पृष्टिरितीर्यते ।।

अस्यां श्रुतौ प्राकृतं यदन्तःकरणपरिणतिरूपं प्रियं तानिरेव प्रियास्पृष्टिरितिशब्देन प्रतिपाद्यते । न तु सर्वथा सुखाभावः ।

६९सु०-एवं तर्ह्यप्रियास्पृष्टिरप्येवं विभागेन व्याख्यातव्या । विशेषाभावात् । तथा च मोक्षे दुःखसाव(प्राप्तिरि)प्रसक्तिरित्यत आह अप्रियमिति ।

अप्रियं प्रतिकूलं तदविशेषेण शब्दतम् ।

यस्मात् सकलमप्यप्रियं (दुःखं) प्रतिकूलं मुमुक्षोरनपेक्षितम् । तत् तस्मात् अप्रियम्

अत्र अविशेषेण शब्दतम् ।

एतदुक्तं भवति । सर्वात्मनाऽनिष्टनिवृत्तिर्मोक्ष इति तावदविवादं सर्ववादिनाम् । दुःखं तु यादृशतादृशमप्यनिष्टमेव । अतो न तद्विभागेन व्याख्यातुं युक्तमिति ।

यद्वा । येन न्यायेन प्रिये विभागः क्रियते तदविशेषश्चेदप्रिये स्यात् तदा तदपि विभागेन व्याख्यातव्यं भवेत् । न चैवम् । सामस्त्येन प्रियहानिरनिष्टा । अनिष्टप्राप्तौ च मोक्षस्यापुरुषार्थत्वं स्यादित्यतो हि प्रिये विभागः कल्प्यते । तथा च वक्ष्यामः । न च सामस्त्येन दुःखहानिरनिष्टा । सर्वस्यापि दुःखस्यानिष्टत्वेन तानेरिष्टत्वात् । तर्हि सर्वस्यापि सुखस्येष्टत्वात् प्राकृतसुख-हानिरपि नाङ्गीकरणीया इति चेन्न । तस्य दुःखानुषक्तत्वेन विषसंपृक्तमधुवदनिष्टपक्षनिक्षेपा-दिति भावः ।

७०सु०- इतश्च नाप्रियं प्राकृतत्वेन विशेषणीयमित्याह नास्तीति ।

अनु०-नास्त ह्यप्राकृतं दुःखं सतो जीवस्य कुत्रचित् ।

अप्राकृते दुःखे सति तद्व्यावृत्तये प्राकृतमिति विशेषणीयं स्यात् । सतो मुक्तियोग्यस्य । जीवस्य अप्राकृतं दुःखं नास्त प्रमाणाभावात् । अतो व्यर्थं विशेषणमिति । कुत्रचित् श्रुतौ स्मृतौ चोक्तमिति शेषः ।

७१सु०-एवं तर्ह्यप्राकृतस्य सुखस्याप्यप्रमितत्वात् तत्रापि विशेषणप्रक्षेपेण व्याख्यानमयुक्त-मित्यत आह प्रियमिति ।

प्रियं स्वरूपमेवास्य बलानन्दादिवाक्यतः ।

बलमानन्द ओजश्च सहो ज्ञानमनाकुलम् । स्वरूपाण्येव जीवस्य व्यज्यन्ते परमाद्विभोः इति श्रुतिवाक्यादस्य सतो जीवस्य प्रियं स्वरूपमेव इत्यवगम्यते । स्वरूपं चाप्राकृतम् । अतस्तद्व्यवच्छेदाय विशेषणप्रक्षेपेण व्याख्यानं युज्यते ।

(एतेन) अनेन सुखस्योत्पत्तिमत्त्वे यो दोषोऽभिहितः सोऽनङ्गीकारपरास्तो वेदितव्यः । स्वरूपत्वेनानादित्वस्योक्तत्वात् । यदत्रोक्तं तदप्यसत् । आवृताः सन्तो व्यज्यन्त इति श्रुत-त्वात् । आवरणं च मायाऽविद्यादिसमाख्याता प्रकृतिरेव । न च विशदश्रुतिसिेऽर्थे काचि-दनुपपत्तिः । ज्ञानस्य स्वरूपत्वेनानादित्वेऽप्यविद्यया विषयविषयिभावः प्रतिबध्यते । न चोक्त-दोषः । आत्मस्वरूपादौ तस्याप्रतिबत्वात् ।

७२सु०- उक्तमर्थं सङ्क्षिप्याह हेयत्वादिति ।

अनु०-हेयत्वादप्रियस्यैव प्रियहानेरनिष्टतः ।

न समस्तप्रियाभावो मोक्षे प्रोक्ते तु युज्यते ।।

अप्रियस्य दुःखस्य हेयत्वादेवेति एवशब्देन सर्वथेति सूचयति । अशरीरं वाव सन्तम् इत्यस्यां श्रुतौ प्रोक्ते मोक्षे समस्तप्रियाभावो न व्याख्यातुं युज्यते । कुतः प्रियहानेरनिष्टत्वतः । किन्तु प्राकृतत्वविशेषणप्रक्षेपेणेति तुशब्दः । अप्रियहानं त्वविशेषेण व्याख्येयमित्युपस्कर्त-व्यम् । तत्र हेतुरप्रियस्य सर्वथा हेयत्वादिति । उपलक्षणं चैतत् । सतो जीवस्य अप्राकृत-दुःखाभावाच्चेत्यपि द्रष्टव्यम् ।

७३सु०-ननु सज्जीवस्याप्यप्रियं स्वरूपभूतमप्राकृतमस्त । तत्कथमेतदित्यत आह अप्रियस्येति ।

अप्रियस्य स्वरूपत्वमसुरेष्वेव हि श्रुतम् ।

असुराश्च न मोक्षयोग्या इति भावः । तां श्रुतिमर्थतः पठति असुरा इति ।

असुरा नैवमेवं च नैवं च खिलमानुषाः ।

इति

अनेन नित्यानन्दो नित्यज्ञानो नित्यबलः परमात्मा । नैवमसुरा एवमनेवं च मनुष्या इति श्रुतिमुपादत्ते । नित्यत्वोक्तया स्वरूपत्वं सिम् । वृत्तीनामनित्यत्वात् । परमात्मा परमेश्वरः । सज्जीव इति वा । नैवमिति । एतद्विरुस्वभावा इत्यर्थः । एवमनेवं चेति । उभयस्वभाव इत्यर्थः । असुरा नैवं, अखिलमानुषा एवं च नैवं चेति योजना । इति श्रुतमिति सम्बन्धः ।

७४सु०- अप्रियहानावपि सङ्कोचः क्रियतामित्यतिप्रसङ्गं निवारयतैव सामान्यतः श्रुता प्रियास्पृष्टिः कुतो विशेषेऽवस्थाप्यत इत्याशङ्काऽपि परिहृता । नियामकस्य सूचितत्वात् । तदेव नियामकं विस्पष्टमाचष्टे आत्मेति ।

अनु०-आत्मप्रियहानाय को यतेत च बुमिान् ।

आत्मा च तत्प्रयं चेति आत्मप्रियम् । आत्मनः प्रियमिति वा । तदिच्छति चेति

चशब्दः ।

यदि प्रियास्पृष्टिरविशिष्टा स्यात् तदा न कश्चत् प्रेक्षावान् मोक्षमिच्छेत् । नापि तदर्थं प्रयतेत । यद्यपि द्वेषवशात् परकयसुखहानादाविच्छादिकं सम्भवति । तथाऽपि न कश्चद् बुमिान् आत्मनः सुखहानमिच्छति । तदर्थं प्रयतते वा । वृत्तिरूपसुखस्यानिष्टभूयिष्ठत्वात् तत्त्या(गेच्छा)गायेच्छादिकं युज्यते । स्वरूपसुखं तु निष्कण्टकं कस्मात् त्याज्यम् । न च तन्नास्त, श्रुतिसित्वात् । कारणैक्यनिमित्तो हि सुखस्य दुःखानुषङ्गः । न चात्मसुखस्य कारणमस्त । अशक्यं चात्मसुखहानम् । न चाशक्यविषयेच्छाप्रयत्नौ बुमितः सम्भवतः । आत्महानं खलु विनाशलक्षणमनुत्पादलक्षणं च न सम्भवति, नित्यत्वात् । नापि वियोगलक्षणं, परेषां मते विभुत्वात् । अस्माकं स्वात्मनि क्रियाविरोधात् । नाप्यज्ञानलक्षणं स्वप्रकाशत्वात् ।

तदेवं बाधकसावात् प्रियास्पृष्टिर्विशेषनिष्ठैव व्याख्येया । तथा च अशरीरं वाव सन्तम् इति श्रुत्युक्तोपपत्तिः श्लिष्यत इति ।

७५सु०- एवं सुखास्पृष्टिश्रुतिं व्याख्याय ज्ञानाभावश्रुतिं च व्याख्याति संज्ञेति ।

अनु०-संज्ञा नास्तीत्यपि ह्यस्य नामुक्तज्ञेयतेति हि ।

श्रुतिर्वक्तति वक्ष्यमाणमत्रापि सम्बध्यते । न प्रेत्य संज्ञाऽस्तीत्यपि श्रुतिरस्य मुक्त-स्यामुक्तज्ञेयता नास्तीत्येव वक्ति । न तु मुक्तो न जानातीति । एको हिशब्द एवार्थः । द्वितीयस्तु स्वोक्तार्थस्य शब्दशक्तयनतिक्रमं सूचयति ।

तथा हि । प्रेत्य मरणानन्तरं संज्ञा ज्ञानं नास्तीति तावच्छ्रौतोऽर्थः । तत्र प्रकरणवशात् प्रेत्येत्येतन्मरणविशेषमोक्षानन्तरमिति व्याख्येयम् । ज्ञानं तु मुक्तसम्बन्ध प्रतिषिध्यमानं तत्कर्तृकमेवेति कल्पने न नियामकं पश्यामः । अतः तत्कर्मकस्यैव ज्ञानस्य अयं प्रतिषेधो विज्ञा-यते । सर्वथाऽज्ञे(यतायां चा)यानां चासत्त्वं प्रसज्यत इत्यमुक्तज्ञेयतानिषेध इति कल्प्यते । अमुक्तानामप्यस्मदादीनामपरोक्षज्ञानस्य अयं प्रतिषेधः । नारदादिभिरापरोक्ष्येणास्मदादिभिश्च शास्त्रेण तज्ज्ञानात् । अत एव संशब्दप्रयोग इति ।।

७६सु०- ननु साधारणे वाक्ये मुक्तविषयस्य ज्ञानस्य अयं प्रतिषेधो न तु तत्कर्तृकस्येति कुतः कल्प्यत इत्यत आह धर्मेति ।

अनु०-धर्मानुच्छत्तिमेवास्य यतो वक्तयुत्तरश्रुतिः ।

यतः कारणात् अयमात्मानुच्छत्तिधर्मेति उत्तरश्रुतिः अस्य मुक्तात्मनो धर्मानु-च्छत्तिमेव वक्ति । न विद्यते उच्छत्तिर्येषां ते तथोक्ताः । अनुच्छत्तयो धर्मा यस्यासावनु-च्छत्तिधर्मेति । तस्मादेवं व्याख्यात इति ।

७७सु०- स्यादेतत् । अनुच्छत्तिधर्मेत्येतत् सङ्ख्यादिधर्माणामनुच्छत्तिं वक्तत्यपि शक्यते वक्तुम् । यद्वा उच्छत्तेरभावोऽनुच्छत्तिः सा धर्मो यस्यासावनुच्छत्तिधर्मेति । तत्कथ-मेतन्नियामकमित्याशङ्कानिरासाय आदित एव वाक्यं व्याचष्टे आशङ्क्येति ।

अनु०-आशङ्क्यास्य ज्ञानहानिं मैत्रेय्या मोहमाह माम् ।

भवानित्युक्तवत्या हि नाहं मोहं वदामि ते ।

इत्युक्तवा याज्ञवल्क्यो हि स्वरूपानाशमूचिवान् ।।

विज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानुविनश्यति न प्रेत्य संज्ञाऽस्त विज्ञानमूर्तिरयमात्माऽनादिरपि चरमे जन्मन्येतेभ्यो भूतेभ्यः समुत्थाय भूतात्मकशरीरोत्पत्ति-निमित्तमेवोत्पन्नव्यवहारविषयो भूत्वा पुनस्तानि भूतान्यन्वेव तन्नाशनिमित्तमेव नित्योऽपि विनश्यति । विनष्टव्यवहार(गोचरो भ)विषयो भवति । अपव्रज्यत इति यावत् । ततः प्रेत्य मोक्षानन्तरमस्य मुक्तस्य संज्ञा ज्ञानं नास्तीत्यविशदं याज्ञवल्क्यवाक्यं श्रुत्वा अस्य मुक्तस्य ज्ञानहानिमाशङ्क्य अनेन वाक्येन मुक्तो न जानातीत्युच्यत इति मत्वा मैत्रेय्या अत्रैव मा भवान् मोहान्तमापिपदिति वाक्येन भवान् मां प्रति यदाह मुक्तो न जानातीति तन्मोहकमेवेत्यर्थ-मुक्तवत्या चोदित इति शेषः ।

याज्ञवल्क्यो न वा ओऽहं मोहं ब्रवीमीत्यनेन ज्ञानोपदेशाय प्रवृत्तोऽहं परमप्रियायै ते मोहं न वदामीति प्रतिज्ञामुक्तवा कथमित्याशङ्कायामविनाशी वा ओऽयमात्मेत्यात्मस्वरूप-स्यानाशमूचिवान् ।

यद्वा आशङ्क्येति णिजन्त््याप् । याज्ञवल्क्यः सम्मुग्धेन वचसाऽस्य•) मैत्रेय्या ज्ञान-हानिमाशङ्क्योचिवानिति योजना ।

तस्यास्तथा शङ्का जातेत्यत्र किं मानमित्यत्रोक्तं मोहमाह मां भवानित्युक्तवत्या हीति वचनलिङ्गेनाशङ्का(व)गम्यत इत्यर्थः । अयमर्थः स्पष्ट एव श्रुताविति द्वितीयो हिशब्दः ।

७८सु०- ज्ञानविनाशवचनं मोहकमित्याक्षेपे स्वरूपानाशोऽसङ्गतः कथमुक्त इत्यत आह ज्ञानरूपस्येति ।

अनु०- ज्ञानरूपस्य विज्ञाननाशस्तन्नाश एव यत् ।

इति

यत् यस्मात् ज्ञानरूपः तावदात्मा तस्य च विज्ञाननाशः नाम तन्नाश एव । न च आत्मनाशोऽस्त । तथा सति मुक्तेरपुरुषार्थत्वप्रसङ्गात् । अतो न ज्ञाननाशोऽस्त । अत एव

न मद्वचनं तदर्थम् । किं त्वमुक्तानां मुक्तविषये संज्ञा नास्त, मुक्तानामेव वा वृत्तिरूपा संज्ञा नास्तीत्यादिरेव मद्वचनार्थ इत्यभिप्रायवान् स्वरूपानाशमूचिवानिति सम्बन्धः ।

७९सु०-अस्त्वेवं सङ्गतिः तथाऽपि ज्ञानं न नश्यतीति साक्षादनुक्तवा एवं वचनं किमर्थमित्यत आह शून्येति ।

शून्यमतोच्छत्त्यै

न केवलमत्र प्रमेयनिरूपणमात्रार्थं प्रवृत्तो याज्ञवल्क्यः किन्तु परी(क्षायां)क्षया । अत एव न प्रेत्य ज्ञायत इति विशदमनुक्तवा शङ्कोत्पादनाय न प्रेत्य संज्ञाऽस्तीति साधारणं वाक्यमाह । परीक्षा च स्वानभिमतनिरासरूपा । अत एवमुत्तरे दत्ते शून्यमतस्यात्मनाशलक्षणस्य निरासो-ऽपि कृतो भवतीति तदर्थं स्वरूपानाशमूचिवान् ।

८०सु०- यदर्थमादितो वाक्यं व्याख्यातं तदिदानीमनुच्छत्तिधर्मेत्येतद्व्याचष्टे पुनरिति ।

अनु०- पुनरानन्दपूर्वकान् ।

धर्मानाहाप्यनुच्छन्नान्

स्वरूपानाशमुक्तवा पुनः अपि मुक्तस्य आनन्दपूर्वकान् धर्माननुच्छन्नान् आह याज्ञ-वल्क्यः । स्वरूपानाशोक्तयैव धर्मानुच्छत्तिसिौ पुनरुक्तिरियमित्यत उक्तम् आनन्दपूर्वका-निति । वाक्योपक्रमे विज्ञानघन एवेति विज्ञानस्यात्मस्वरूपत्वमुक्तं न पुनरानन्दपूर्वकाणाम् । अतः स्वरूपानाशोक्तया विज्ञानाविनाश एव सुज्ञानो नानन्दाद्यविनाशः । अतस्तेऽपि विज्ञान-वत् आत्मस्वरूपभूता एव नोच्छद्यन्ते इत्यर्थप्रतिपत्त्यर्थमिदं वाक्यमिति ।

८१सु०- तात्पर्यान्तरं सूचयति तार्किकैरिति ।

अनु०- तार्किकैर्विनिवारितान् ।

उक्तमेतत्परीक्षायां प्रवृत्तो याज्ञवल्क्य इति । अतः स्वरूपाविनाशमङ्गीकृत्य ये तार्किका बुसिुखादीन् धर्मान् मुक्तस्य विनिवारयन्त तेऽप्यसमीचीनवादिन इति ज्ञानायेदं वाक्यमिति

न पौनरुक्तयदोषः ।

ननु स्वरूपाविनाशोक्तया धर्माविनाशोऽपि सि एव । सत्यम् । स्वमतरीत्या तत् । तार्किकास्तु न ज्ञानसुखादीनामात्मस्वरूपत्वं मन्यन्ते । अतः किमिदानीं मोक्षप्रसङ्गे तेषामात्म-स्वरूपत्वोपपादनेन । आत्मस्वरूपप्रक्रियायां तदपि वक्तव्यमित्याशयेन अनुच्छत्तिरेवोक्तेति ।

इदमत्राकूतम् । अनुच्छत्तिधर्मेति यदि सङ्ख्यादिधर्माणामनुच्छत्तिरुक्ता स्यात् तदा असङ्गतमिदं वाक्यम् आपद्येत । ज्ञानविनाशवचनं मोह इत्याक्षेपे सङ्ख्याद्यविनाशकथनस्य सङ्गत्यदर्शनात् । यदि च स्वरूपाविनाशोऽनेनोक्त इति स्यात् तदा तस्य पूर्ववाक्येनैवोक्तत्वात् पुनरुक्तिदोषः स्यात् । अस्मत्पक्षे त्वस्त सर्वेषां वाक्यानामुक्तरीत्या साफल्यम् । तस्मात् ज्ञानानन्दादिगुणानामेवानुच्छत्तिमाह इदं वाक्यमिति गम्यते । तद्बलाच्च न प्रेत्य संज्ञाऽस्ती-त्येतदपि उक्तार्थमेवेति ।

८२सु०- इतश्चैतदुक्तार्थमेवेत्याह मात्रेति ।

अनु०-मात्रासंसर्गमप्याह तथा

यथा धर्मानुच्छत्तिमाह तथा मीयन्त इति मात्रा रूपादयो विषयास्तेषां संसर्गम् उप-भोगलक्षणं अपि अस्य आह मात्रासंसर्गस्त्वस्य भवतीति वाक्येन । ततो न ज्ञानविलोपो व्याख्यातुं शक्यते । नेदं वाक्यं श्रुतावुपलभ्यत इत्यत उक्तम् माध्यन्दनश्रुतिरिति ।

माध्यन्दनश्रुतिः ।

मैत्रेयीयाज्ञवल्क्यसंवादरूपमिदं प्रकरणं काण्वमाध्यन्दनश्रुत्योः समानम् । इदं तु वाक्यं यद्यपि काण्वश्रुतौ नास्त तथाऽपि माध्यन्दनश्रुतावस्त्येवेति ।

८३सु०- इतोऽपि संज्ञा नास्तीति वाक्यं उक्तार्थमेवेत्याह आचिक्षेपेति ।

अनु०- आचिक्षेप मतं तच्च यस्मन्न विषयादनम् ।

श्रुतिरिति वक्ष्यति । यत्र हि द्वैतमिव भवतीत्यादिरुत्तरा श्रुतिः यस्मन्मते मुक्तस्य

न विषयादनं रूपादिविषयभोगो नास्तीत्यभ्युपगमः तन्मतं आचिक्षेप निन्दतवतीति । ततश्च

न तद्वाक्यं मुक्तस्य ज्ञानाभावं प्रतिपादयति । न हि ज्ञानरहितस्य घटकल्पस्य विषयसंसर्गो वा तदभावनिन्दा वा उपपद्यते । कथमाचिक्षेपेति चेत् । उच्यते । यत्र यदि, द्वैतं भवति तत् तर्ह्येव, इतर इतरं पश्यतीत्यादिना व्याप्तिमभिधाय हिशब्देन तस्याः प्रमितत्वं चोक्तवा यत्र यदि, तु, अस्यात्मनोऽपेक्षितं सर्वं आत्मैवाभूत् स्वव्यतिरिक्तं न स्यात् । तत् तर्हि केन साधनेन कम्

अर्थं पश्येत् । न केनापि किञ्चिदित्यनिष्टप्रसङ्गोऽभिधीयते ।

८४सु०- एवं तर्हि यदि मुक्तौ द्वैतं न स्यात् तदा रूपदर्शनादिकं भवेदिति तर्कितं भवति । तथा च द्वैताभावमतमनया आक्षिप्तं, न विषयभोगाभावमतमित्यत आह घ्राणादीति ।

अनु०- घ्राणादिभोगाभावस्य त्वनिष्टत्वहृदा श्रुतिः ।

घ्राणादिना गन्धादेर्भोगो घ्राणादिभोगः । केन कमिति करणस्य कर्मणश्चोक्तत्वात् । तुशब्दो विशेषार्थः । हृदा अभिप्रायेण । पूर्वेणैव सम्बन्धः ।

सत्यमेतत् शून्यमतं तार्किकमतं च निराकृत्य औतमतमनया श्रुत्या निराक्रियत इति । तच्च विषयभोगाभावप्रसञ्जनेन । प्रसञ्जनीयं तवति यदनिष्टम् । अतोऽद्वैतमते घ्राणादिभोगाभावं प्रसञ्जयन्ती श्रुतिः तस्यानिष्टत्वमभिप्रैतीति गम्यते । अनिष्टं च तदुच्यते यदप्रामाणिकं प्रमाण-विरुं च । अतो विषयभोगाभावनिन्दा श्रुत्यभिप्रायव्याप्ता भवत्येवेति ।

८५सु०- भवेदेवमर्थापत्त्या विषयभोगाभावनिन्दावगमो यद्यद्वैतमते विषयभोगाभावः प्रसञ्जनीयः स्यात् । न चैवम् । अपि तर्हि वस्तुस्थतिकथनमेतत् । तथा हि । अयमात्मा अवि-नाशी अत एव अनुच्छत्तिः तस्य धर्मः । मुक्तौ मात्राभिरसंसर्गः तस्य भवति । कुतः । यत्र हि संसारे द्वैतमिव भवति तत्तत्रेतर पश्यतीत्यादि । यत्र तु मुक्तावस्य सर्वमात्मैवाभूत् स्वव्यतिरिक्तं किमपि नास्त तत्र केन कं पश्येन्न केनापि न किमपीत्यद्वैतिनः । तत्राह येनेति ।

अनु०- येनेदमखिलं वेद विज्ञातारं स्वमेव च ।

केन तं च विजानीयादित्यनिष्टं च सर्वथा ।।

येनेदमखिलं वेद तं च केन विजानीयात् विज्ञातारं च केन विजानीयादित्यनेन येनेदं सर्वं विजानाति तं च केन विजानीयात् विज्ञातारमरे केन विजानीयादिति वाक्यद्वयमुपादत्ते । विज्ञातारमित्येतत् स्वमेवेति व्याचष्टे । प्रथमवाक्यविषयं तूत्तरत्र वक्ष्यति । इति वाक्यद्वयोक्तं विष्णुज्ञानराहित्यं स्वज्ञानराहित्यं च ।

एतदुक्तं भवति । अत्रान्ते येनेदमिति वाक्यद्वयं श्रूयते । तदर्थः परमेश्वरज्ञानाभावः स्वज्ञानाभावश्च तावदनिष्टः, न वास्तवः । ततस्तत्प्रसङ्गकथनमेवेति ज्ञायते । तत्साहचर्यात् केन कं पश्येदित्यादिकमपि प्रसञ्जनमेव, न वस्तुस्थतिकथनमिति ज्ञातव्यमिति ।

८६सु०- नन्वीश्वरस्तावत् सर्वथाऽप्यविज्ञेय एव । यतो वाच इत्यादिश्रुतेः । जीवात्मा च न स्वविज्ञानी । एकस्यां क्रियायामेकस्यैव कर्तृकर्मभावस्य विरुत्वात् । अतः परमेश्वरज्ञाना-भावः स्वज्ञानाभावश्च कथमनिष्ट इत्यतः परमेश्वरस्य सर्वथाऽप्यविज्ञेयत्वं तावन्निराकरोति नेति ।

अनु०- नाखिलज्ञापको विष्णुरज्ञेयो नियमेन हि ।

अत्र अखिलज्ञापक इत्यनेन येनेदमिति वाक्यार्थमनूद्य विष्णुरिति तस्य विषयो दर्शितः । प्रागव्याख्यातत्वात् । विष्णुं विनैतद्वाक्यार्थस्यासम्भवात् । हिशब्दस्तावदर्थे । विष्णुः नियमेन सर्वथाऽपि अज्ञेय इति तावन्न भवति । कुत इत्यत आह तदिति ।

तज्ज्ञानार्थं हि वेदानामखिलानां प्रवर्तनम् ।

सर्वे वेदा इत्यादेरिति शेषः । विष्णोः सर्वथाऽप्यज्ञेयत्वेऽखिलवैयर्थ्यप्रसङ्गात् यतो वाच इत्यादिकमन्यथा व्याख्येयमिति भावः ।

८७सु०- एवं परमात्मनो ज्ञेयत्वमुपपाद्य जीवात्मनः स्वज्ञानमुपपादयति प्रत्यक्षमिति ।

अनु०- प्रत्यक्षमात्मविज्ञानाविरोधानुभवादपि ।

न स्वविज्ञानितायां च विरोधः कश्चनेयते ।।

क्रियाविशेषणमेतत् । आत्मविज्ञानं च अविरोधश्चेति द्वन्द्वः । अविरोधश्च प्रसङ्गादात्मा विज्ञान एव । तयोरनुभवः । स च प्रत्यक्षरूपः तस्मात् । अपिपदेन श्रुत्यादिग्रहणम् । स्वविज्ञा-नितायां जीवस्य कश्चन विरोधो नेयते । न काऽप्यनुपपत्तिः प्रतीयते । आत्मविज्ञानानुभव-स्तावत् मामहं जानामीति साक्षिरूपः प्रसि एव । यथा घटमहं जानामीत्यत्र न काचिदनुपपत्तिः प्रतीयते । किं त्वनुपलम्भसनाथेन साक्षिणाऽनुपपत्त्यभाव एव साक्षात्क्रयते । तथा तदविशिष्टे मामहं जानामीति ज्ञानेऽपि । श्रुतयोऽपि अहमित्येव यो वेद्य इत्याद्याः । यदि च आत्मा न स्वात्मानं जानीयात् तदा ममेदमिष्टसाधनमित्यादिज्ञानाभावात् तथाविधेच्छाप्रयत्नयोरप्य-भावात् सर्वप्रवृत्तिनिवृत्तिविलोपप्रसङ्गः । स्वप्रकाशत्वं ज्ञानाश्रयतया प्रकाशमानत्वं च न स्वज्ञानातिरेकेणोपपद्यत इति ।

८८सु०- छिदादिषु कर्तृकर्मणोर्भेददर्शनात् तदेकत्वाभ्युपगमो विरु इति यदुक्तं तन्निराकरोति कर्तृकर्मेति ।

अनु०- कर्तृकर्मविरोधश्च नित्यानुभवरोधतः ।

कथमेव पदं गच्छेद्विरोधोऽदृष्टबाधनम् ।।

एकस्यां क्रियायां कर्तृकर्मत्वयोर्विरोधः कर्तृकर्मविरोधः । नित्यानुभवः उक्तसाक्ष्य-नुभवः । पदम् आस्पदम् । प्रकृत इति शेषः ।

अयमाशयः । उक्तमेतङ्गिपादे । यत्कर्तृकर्मणोर्भेद इत्यौत्सर्गिकोऽयं न्यायः । अपवादे सत्यभेदोऽपि भवतीति । अत्र च मामहं जानामीति साक्ष्यनुभवविरोधान्नायमस्य न्यायस्य विषयः । किन्तु यत्रादृष्टबाधनं प्रमाणविरोधाभावस्तत्रैवायं विरोधः प्रवर्तते । यथा अङ्गुल्यगे्रण अङ्गुल्यग्रस्पर्शने । यथा वाऽसिधारयाऽसिधाराच्छेदन इति ।

८९सु०- अस्त्वेवमीश्वरस्य ज्ञेयत्वं, जीवस्य च स्वज्ञानित्वम् । तथाऽपि मुक्तौ तज्ज्ञाना-भावः कथमनिष्ट इति चेत् । उच्यते । नात्मानं न परांश्चैव न सत्यं नापि चानृतम् । प्राज्ञः किञ्चन संवेत्ति तुर्यं तत् सर्वदृक् सदेति श्रुतौ सुप्तस्य स्वज्ञानमीश्वरज्ञानं च नास्तीत्यभिधाय मुक्तस्य तु तदस्तीत्युच्यते । अतस्तदभावः प्रमाणविरु इति कथं नानिष्टः । न केवलमेवमनिष्टप्रकरणा-द्विषयभोगाभावस्यानिष्टत्वं गम्यते किन्तु विषयभोगस्यापि श्रुतिसित्वाच्चेत्याह स इति ।

अनु०- सोऽश्नुते सर्वकामांश्च कामान्नी कामरूप्यथ ।

इत्यादिश्रुतयश्चोक्तमर्थमेव वदन्त हि ।।

अथ मुक्तेरनन्तरमिति श्रुतिद्वयस्योपक्रमे सम्बध्यते । उक्तमेवार्थं मुक्तस्य विषयभोग-सावम् । अत एव मात्राभिरसंसर्ग इति व्याख्यानमसदेवेति ।

९०सु०- स्यादेतत् । यत्र हि द्वैतमिव भवतीति इवशब्देन द्वैताभावः प्रतिपाद्यते तत्कथं द्वैताभावे अनिष्टप्रसङ्गाभिधानमेतदित्यत आह अस्वातन्त्र्यादिति ।

अनु०- अस्वातन्त्र्यादिवेत्युक्तं न द्वैताभावतः क्वचित् ।

द्वैतस्यास्वातन्त्र्यमभिप्रेत्य द्वैतमिवेत्युक्तम् । न तु द्वैताभावमभिप्रेत्य । कुतः । क्वचित् अभिधानादाविवशब्दस्याभाववाचिताऽनुक्तेरित्यर्थः । अस्वातन्त्र्यं चात्र स्वरूपमात्रमुक्तम् ।

इवशब्दस्याभावार्थत्वे बाधकं चाह आत्मैवेति ।

आत्मैवाभूदिति ह्यस्मादविशेषप्रसङ्गतः ।

इवशब्दस्याभावार्थत्वे द्वैतमिव भवतीत्यस्य द्वैतं नास्तीत्यर्थः स्यात् । यत्र त्वस्य सर्वमात्मैवाभूदित्यस्य तावद् द्वैताभावोऽर्थः स्फुट एव । ततस्तस्मादस्य विशेषो न भवेत् । तथा च द्वैताभावे इतर इतरं पश्येत् । द्वैताभावे केन कं पश्येदिति वाक्यद्वयार्थः प्रसज्येत । ततश्च उन्मत्तवाक्यता श्रुतेरापद्यत इति ।

नन्ववशब्दस्यास्वातन्त्र्यवाचित्वं कुत इत्यत आह अस्वातन्त्र्येति ।

अस्वातन्त्र्योपमाभेदभेदेष्वव उदीरितः ।

शब्दतत्त्व इति प्रोक्तं

अभेदभेदेति प्रतियोगिद्वयोपलक्षणम् । इवान्त एकस्मन्नुक्ते तत्प्रतियोगी द्वितीयोऽपि लभ्यत इत्यर्थः ।

नन्वस्माकमुपमायामेवेवशब्दः । द्वैताभावस्त्वर्थसिः । यथा गौरिव गवय इत्युक्ते गवयस्य गोत्वाभावोऽवगम्यत इति चेत् । तर्हि द्वैतसदृशं किं तदिति वाच्यम् । कल्पतं द्वैत-मिति चेन्न । तस्य सत्ताभावेन भवतीत्यनुपपत्तेः । भवनमपि तस्य काल्पनिकमिति चेत् । एवं तर्हि यदि द्वैतदर्शनं स्यादिति स्यात् । तथा च इतर इतरं पश्यतीत्येतदपि तदेवेति न हेतुहेतु-मावोऽवकल्पत इति ।

९१सु०- न प्रेत्य संज्ञाऽस्तीति वाक्यस्य मुक्तो न जानातीत्येवार्थमङ्गीकृत्य अवि-नाशीत्यादिवाक्यान्य(प्य)न्यथा व्याकुर्वतो बाधकमाह मैत्रेयीति ।

अनु०-मैत्रेय्युक्तोत्तरं च किम् ।

न प्रेत्य संज्ञाऽस्तीति वाक्यं श्रुत्वा मैत्रैय्योक्तम् अत्रैव मा भवानित्यादि । तत्ताव-न्नाहृदयं निर्दलाक्षेपकरणेऽसुज्ञत्वप्रसङ्गात् । ततः प्रज्ञानघन इत्यात्मनो ज्ञानस्वरूपत्वमभि-धाय इदानीं ज्ञानाभावं वदतस्तव वाक्यं मोहकमित्यभिप्रायः कल्प्यः । अपुरुषार्थत्वप्रसङ्गो वा । यथोक्तं संज्ञानाशो यदि भवेत्कं मुक्तया नः प्रयोजनम् । मोहं मां प्रापयामास भवानत्रेति चोदितः इति । अन्यथाव्याख्याने मैत्रेय्युक्तं निरुत्तरं प्रसज्येत । न ह्येतैर्वाक्यैः स्ववचनव्याघातः परिहृतो नापि पुरुषार्थता समर्थितेति ।

९२सु०- एवं साङ्ख्यनैयायिकाद्यभिमतस्य मोक्षस्य अप्रामाणिकत्वमभिधाय; यदुक्तं मोक्षस्यापुरुषार्थत्वप्रसङ्ग इति तत्प्रपञ्चयति सुखादीति ।

अनु०- सुखादिधर्महानौ तु मुक्तेः किं च प्रयोजनम् ।

सुखादिधर्महानौ मुक्तित्वेनाङ्गीकृतायामिति शेषः । तुशब्दः स्वपक्षाद्विशिनष्टि । परस्य आपाद्यमानो दोषः स्वमते नास्तीत्याशयः । मुक्तेरिति सम्बन्धमात्रे षष्ठी । किमाक्षेपे । चशब्दो-ऽप्रामाणिकत्वेन समुच्चयार्थः । प्रयुज्यते प्रवर्त्यते पुरुषोऽनेनेति प्रयोजनम् । मुक्तेः प्रयोजनं किमिति । मुक्तयर्थे पुरुषं प्रवर्तयत्कमपि नास्तीत्यर्थः ।

९३सु०- द्विविधं प्रयोजनम् । इष्टावाप्तिरनिष्टनिवृत्तिश्च । तत्र यद्यपि मुक्तिरिष्टप्राप्तिरूपा

न भवति तथाऽप्यनिष्टनिवृत्तिरूपा भवत्येव । अतः पुरुषेणार्थ्यत इत्याशङ्कते यदीति ।

अनु०-यद्यर्थो दुःखहानिः स्यात्

दुःखहानिरूपा मुक्तिः पुरुषस्य अर्थः अर्थनीयः स्यात् इति यदि ब्रूषे । अत्रोच्यते ।

भवति अनिष्टनिवृत्तिः पुरुषार्थः । मुक्तिश्च समस्तदुःखहानिस्तथाऽपि न पुरुषार्थः कथमित्यत आह अनर्थ इति ।

अनर्थः सुखनाशनम् ।

सुखनाशरूपः अनर्थः अपि अस्त यतः ।

इदमुक्तं भवति । केवलस्य दुःखस्यात्यन्तक निवृत्तिर्भवति पुरुषार्थः, इयं तु दुःखवत् सुखस्याप्यात्यन्तक निवृत्तिरिति कथं पुरुषार्थः । अनिष्टनिवृत्त्याशया प्रवृत्तौ इष्टनिवृत्तिभिया निवृत्त्यापत्तेः । दुःखशबलसुखहानौ सुखशबलदुःखोपादानप्राप्तेश्च ।

९४सु०-यदत्रोक्तं यस्य दुःखमुपादेयं तस्य हेयं किमुच्यताम् । हेयहीनस्य का मुक्तिः केन चाप्युपदिश्यते इति, तदिदमसङ्गतम् । न हि वयं दुःखस्योपादेयत्वमुपपादयामः । किन्तु सम-व्ययफलत्वेन विनिगमने कारणाभावात् न प्रवृत्त्युपपत्तिरिति ब्रूमः । यथोक्तम् असत्यानि दुरन्तानि समव्ययफलानि च । अशक्यानि च वस्तूनि नारभेत विचक्षणः इति । अङ्गीकृत्यैव समव्ययफलत्वमुक्तम् । वस्तुतस्तु आयादपि व्ययो गरीयानित्याह तयोश्चेति ।

तयोश्च दुःखहाना िसुखनाशोऽधिको भवेत् ।

सुखदुःखहानयोर्मध्ये । न हि राजादयो राज्याद्यपगमे दुःखहानेन सुखहानव्यथां समा-दधति । ततो निवृत्तिरेव मुक्तेरिति भावः ।

९५सु०- यत्र निवर्तमानं दुःखमल्पीयः । सुखं तु महत्तत्रैवमेतत् । इह तु महद्दुःखं निवर्तते सुखं त्वल्पीयस्तत्कथं न पुरुषार्थत्वम् । यथोक्तम् । यस्तु घनतरदुःख(तिमिर)निरन्तरात् संसारकान्तारात् सुखखद्योतिकासु द्योतमानास्वपि बिभेति, तं प्रत्ययं निरस्ततस्करतया सुगमो मार्ग उप(दिश्यत)दर्शित इति । तत्राह प्राप्यापीति ।

अनु०- प्राप्याऽपि दुःखं सुमहत्सुखलेशाप्तये जनः ।

यतते सुखहानौ हि को मोक्षाय यतेत् पुमान् ।।

यतो जाङ्घिकादिर्जनः सुमहद्दुःखं प्राप्यापि सुखलेशाप्तये यतते । तस्मादल्पस्यापि सुखस्य हानौ महतोऽपि दुःखस्य मोक्षाय कः पुमान् यतेत न कोऽपि । अभ्युपगमवादश्चायम् ।

न हि सांसारिकसुखस्य दुःखापेक्षयाऽल्पत्वं प्रमितम् । कस्मंश्चन जन्मनि अयं (दरिद्रो)(दुर्भगो) दुःखितो भवति कस्मंश्चत् सार्वभौमः कदाचिन्नरकमनुभवति कदाचित् स्वर्गम् । या च मोक्ष-शास्त्रेषु सांसारिकसुखनिन्दा सा निरस्तसमस्तदुःखं मोक्षगतं परमानन्दमपेक्ष्य अल्पत्वाभि-प्रायेणेति ।

९६सु०- महादुःखहानादल्पं सुखं गरीय इत्येतत् प्रकारान्तरेणोपपादयति अल्पाच्चेति ।

अनु०- अल्पाच्च सुखनाशा िबिभेत्यतितरां जनः ।

महच्च दुःखमाप्नोति सुखनाशनिवृत्तये ।।

(हानस्या)नाशस्याल्पत्वं प्रतियोग्यल्पत्वनिमित्तम् । अल्पस्यापि सुखस्य (हानादि)-नाशादिति यावत् । सुखनाशनिवृत्तय इति । प्रसक्तस्य सुखनाशहेतोर्निवृत्तय इत्यर्थः । उदा-हरणानि तु लोके स्पष्टान्येव, कथं तर्हि मधुविषसंपृक्तान्न(भोजन)परित्याग इति चेत् । बहुतर-सुखहानिप्राप्तेरिति ब्रूमः । अन्यथा परेणापि व्यवस्थायाः कर्तव्यत्वात् ।

९७सु०- स्यादेतत् । द्विविधाः पुरुषाः रागिणो वीतरागाश्च । तत्र रागिणः सुखार्थं दुःख-मप्यनुभवन्त । ते हि मधुविषसंपृक्तमप्यन्नं मधुतया आपातरमणीयं विषविषङ्गासंयोगात् तु

मारयतु मा वा मीमरदुप(भुञ्ज्महे)युंक्ष्महे तावदापातसुखं को हि हस्तगतं पादगतं करोतीति विचिन्त्योपभुञ्जते । वीतरागास्तु आ(यति)पत्तिम् आलोचयन्तः स्वर्गमपि कुपितभोगिफणा-मण्डलच्छायाप्रतिममित्यपजहतीत्यत आह न चेति ।

अनु०-न च रागनिमित्तं तत्

यदेतदुक्तं, प्राप्यापीत्यादि तत् रागनिमित्तम् । मुमुक्षवस्तु वीतरागाः तस्मात् सुख-मनादृत्य दुःखध्वंसायैव यतन्त इति, तच्च नेत्यर्थः । कुत इत्यत आह वीतेति ।

वीतरागा अपि स्फुटम् ।

नारदाद्याः सुखार्थाय सहन्ते दुःखमञ्जसा ।।

स्फुटमिति नारदादीनां वीतरागत्वं श्रुत्यादिप्रसिमित्यर्थः । अञ्जसा इति श्रवणादल्पाय सुखरूपार्थायेति योज्यम् । यस्मादिति वक्ष्यमाणमिहापि सम्बध्यते ।। एतत्कुत इत्यत आह याुदीति ।

याुदिदर्शनं यस्मात् सुदुःखेनापि कुर्वते ।

सुखार्थायेति वर्तते । नारदाद्या इति च । आदिपदेन दूरगमनादिसाध्यं स्वयंवरदर्शनं च गृह्यते । एतदपि कुत इत्यत आह यदेति ।

यदेन्द्रवैरोचनयोर्ब्रह्मास्त्राभ्यां सुतापिताः ।

अपि नैवाजहुर्युरसात्ते नारदादयः ।

इति स्कान्दवचः

नैवाजहुः युदर्शनं युरसात् युदर्शननिमित्तात् सुखात् कारणात् । यदाशब्दस्य पूर्वत्रोत्तरत्र वा सम्बन्धः । यस्मादिति अत्रापि सम्बध्यते ।

९८सु०- इदमत्र आकूतम् । अत्र रागशब्देन किं सुखेच्छाऽभिप्रेता । उत लक्षणया

अविवेकः । आद्ये सत्यमेतत् । किन्तु मुमुक्षवोऽपि रागिण एव । रागिणां कथं मुक्तिरिति चेत् द्वेषिणामपि कथम् । दुःखद्वेषा िते दुःखं जहति । अस्थाने द्वेषो बन्धक इति चेत् । रागोऽपि तथेति समानम् । किञ्च दुःखोच्छेदे रागः परेणापि स्वीकार्यः । न दुःखद्वेषोऽसौ किन्तु निर्वेद एवेति चेत् । तर्हि न सुखरागोऽसौ अपि तु श्रैवेति वदामः । द्वितीये तु नारदादयो निदर्शनम् । तेऽपि तदा अविवेकिन इति चेत् । कथमेतद्विज्ञातं लौकिकवैदि(कलो)कोत्तरप्रज्ञेनेति ।

न च रागेत्यादिनोक्तमुपसंहरति तस्मादिति ।

अनु०- तस्मात्सुखाभावाय को यतेत् ।

वीतरागोऽपीति शेषः ।

९९सु०- एवं परनिरूपिते मोक्षे दुःखाभावमभ्युपेत्य तत्र प्रवृत्त्यभावप्रसङ्गोऽभिहितः । इदानीं तु दुःखाभावोऽपि नोपपद्यत इत्याह विमत इति ।

अनु०- विमतो दुःखयुग् यस्माच्चेतनः सन्त्सुखोख्खतः ।

प्रतिपन्नो यथेत्येव चानुमा केन वार्यते ।।

मुक्तत्वेन पराभ्युपगतोऽत्र पक्षः । दुःखयुग् इत्यापाद्यम् । यस्माच्चेतनः सन्त्सुखो-ख्खत इत्यापादकम् । घटादौ व्यभिचारनिरासाय चेतनः सन्नित्युक्तम् । अत्र चेतन इत्यात्म-त्वोपलक्षणमिति नापादकासिःि । स्वर्गवासिष्वनैकान्त्यपरिहाराय सुखोख्खित इति । ईश्वर-स्यापि सुखसाधनान्न तत्र व्यभिचारः । प्रतिपन्नो नारक यथा । एवशब्दः प्रतिज्ञया सम्बध्यते ।

न चेयं साधनानुमा येन बाधादिकस्यावसरः किन्तु प्रसङ्गानुमैव । तदिदमाह इत्यनुमा केन वार्यत इति । यदि मुक्तः सुखी न स्यात् तदा अनात्मा वा दुःखी वा स्यात् सम्मतवदित्यादयोऽपि अतिप्रसङ्गा द्रष्टव्याः ।

१००सु०- यदुक्तं प्राक् श्रुतयो यत इति तदिदानीं प्रपञ्चयति सर्वेति ।

अनु०- सर्वश्रुतिपुराणेषु सुखभावोक्तितस्तथा ।

मुक्तौ न ग्राह्यमेवैतत्सुखाभावमतं बुधैः ।।

तथाशब्दः समुच्चये । तानि श्रुत्यादीन्युदाहरति स इति ।

सोऽनानन्दाद्विमुक्तः सन्नानन्दी भवति स्फुटम् ।

निर्गुणे ब्रह्मणि मयि धारयन्वशदं मनः ।

परमानन्दमाप्नोति यत्र कामोऽवसीयते ।

न विष्णुसदृशं दैवं न मोक्षसदृशं सुखम् ।

न वेदसदृशं वाक्यं न वर्णोङ्कारसम्मतः ।

यत्रानन्दाश्च मोदाश्च मुदः प्रमुद आसते ।

कामस्य यत्राप्ताः कामास्तत्र माममृतं कृधि ।।

अनेन सोऽनानन्दाद्विमुक्तः आनन्दी भवतीति श्रुतिमुपादत्ते । आनन्दस्य स्वभाव-सित्वात् भवतीति कथमित्यतः स्फुटमित्युक्तम् । अनानन्दात् दुःखात् । निर्गुण इति भागवते भगवद्वाक्यम् । यत्र परमानन्दे प्राप्ते का(मस्तृष्णाऽव)मः स्पृहा अवसीयते अवसानं गच्छति ।

न विष्णुसदृशं इत्येतदपि पुराणवाक्यम् । यत्र लोके । आनन्दादिशब्दाः सुखविशेषाणां वाचकाः । कामस्य कामाः इच्छाया विषयाः । आप्ताः पर्याप्ताः । कृधि कुर्विति वायुं प्रति

प्रार्थनम् । श्रुृणुपृकृवृभ्यः छन्दसि श्रुत्योर्मध्ये पुराणपठनं तस्य श्रुतिकल्पत्वप्रदर्शनार्थम् ।

उदाहृतानां श्रुत्यादीनां फलमुपसंहरति इति श्रुतीति ।

इति श्रुतिपुराणानि तत्र तत्र वदन्त हि ।

अतो मोक्षे सुखाभाव इति यत्कञ्चिदेव हि ।।

तत्र तत्र प्रदेशे वदन्त मुक्तस्य सुखम् । आद्यो हिशब्दो यस्मादित्यर्थे । द्वितीयः

प्रसिौ । यत्कञ्चिदेव फल्ग्वत्यर्थः ।

१०१सु०- यच्च साङ्ख्यादिभिरुक्तं सुखाभावोपपादनाय शरीरादिराहित्यं मुक्तस्य, तत्स्वरूपसुखस्योक्तत्वात् वैयर्थ्येन अपास्तम् । असिं च तदित्याशयेनाह शिर इति ।

अनु०- शिरःकराद्यभावश्च न मुक्तस्य भवेत् क्वचित् ।

न केवलं सुखाद्यभाव इति चशब्दः । जीवन्मुक्तौ शिरःकरादिभावो न परममुक्ता-वित्यतः क्वचित् इत्युक्तम् । कुत इत्यत आह श्रुतयश्चेति ।

श्रुतयश्च पुराणानि मानमत्र बहूनि च ।

शिरःकराद्यभावो नेत्युपस्थापितं शिरआदिभावं अत्र इति परामृशति । अन्त्यश्चो यस्मा-दित्यर्थे । सन्तीति शेषः । अशरीरत्वादेर्गतिश्चोक्तेति च चार्थः ।

१०२सु०- तत्र तावत् स्फुटार्थत्वात् पुराणमादावुदाहरति न वर्तत इति ।

अनु०- न वर्तते यत्र रजस्तमस्तयोः

सत्त्वं च मिश्रं न च कालविक्रमः ।

न यत्र माया किमुतापरे हरे-

रनुव्रता यत्र सुरासुरार्चिताः ।।

श्यामावदाताः शतपत्रलोचनाः

पिशङ्गवस्त्राः सुरुचः सुपेशसः ।

सर्वे चतुर्बाहव उन्मषन्मणि-

प्रवेकनिष्काभरणाः सुवर्चसः ।।

प्रवालवैडूर्यमृणालवर्चसां

परिस्फुरत्कुण्डलमौलिमालिनाम् ।

भ्राजिष्णुभिर्यः परितो विराजते

लसद्विमानावलिभिर्महात्मनाम् ।।

विद्योतमानप्रमदोत्तमाभिः

सविद्युदभ्रावलिभिर्यथा नभः ।

श्रीर्यत्र रूपिण्युरुगायपादयोः

करोति मानं बहुधा विभूतिभिः ।।

ऋचां त्वः पोषमास्ते पुपुष्वान्

गायत्रं त्वो गायति शक्वरीषु ।

ब्रह्मा त्वो वदति जातविद्यां

यज्ञस्य मात्रां विमिमीत उ त्वः ।।

यत्र लोके । सत्त्वशब्दोऽनेकार्थः । क्वचित् प्रकृतिपरिणामविशेषस्य वाचकः । क्वचित् साधुत्वस्य । तत्र सत्त्वं च न विद्यत इत्युक्ते न ज्ञायते कस्य प्रतिषेध इति । अतस्तयो रज-स्तमसोर्मिश्रं सहचरितमित्युक्तम् । रज आदिप्रकरणात् ज्ञास्यत इति चेत् । श्रुत्यभावे प्रकरणा-द्यन्वेषणात् । रजःप्रभृतीनामवृत्तिर्नाम बन्धकतया व्यापाराभावः । कालविक्रमः कालसामर्थ्य-कृ(ता भावाविकाराः)तो भावविकारः । माया प्रकृतिः । अपरे महदादयो न वर्तन्त इति किमुत वक्तव्यम् । हरेरनुव्रता यत्र वर्तन्ते । असुराः साधवः सन्त ।। अवदाता निर्मलाः । सुपेशसः सुरूपाः । उन्मषन्मणिप्रवेकनिष्काभरणाः रश्ममद्रत्नप्रवरहाराभरणाः । रुक् प्रभा । वर्चो बलम् । हरेरनुव्रता इत्यनेन सम्बन्धः । यो लोक एवंविधानां महात्मनां लसद्विमानावलिभिः परितो विराजते । केचित् प्रवालवर्चस इत्यादि । परिस्फुरत्कुण्डलमौलयश्च ते मालिनश्चेति विग्रहः । यद्वा, परिस्फुरन्त्यश्च ताः कुण्डलमौलिमालाश्चेति कर्मधारयं विधाय पश्चादिनि-रुत्पाद्यः । विद्योतमानाः प्रमदोत्तमाः यासु विमानावलिषु तास्तथोक्तास्ताभिः । यद्वा, विद्योत-मानाभिः प्रमदोत्तमाभिः भ्राजिष्णुभिरिति व्यधिकरणत्वेन योजना । प्रमदोत्तमाः विद्युतः । विमानावलयः अभ्रावलयः । रूपिणी प्रत्यक्षा । मानं पूजा । बहुधा स्थताभिः विभूतिभिः स्वमूर्तिभिः ।। एवम्भूतं लोकं सन्दर्शयामासेति पूर्वेणान्वयः ।

कामान्नरूपी चरति

कामान्नरूपी चरतीत्यनेन कामरूप्यनुसञ्चरन्निति श्रुतिमुपादत्ते ।

उदाहृतवाक्यानां फलमाह इति पूर्वेति ।

इति पूर्व-

श्रुत्या पुराणोक्तिभिरप्यदोषः ।

देहः स्वरूपात्मक एव तेषां

मुक्तिं गतानामपि चेयते हि ।।

इत्येषा पूर्वा यस्याः सा तथोक्ता । देहित्वे दुःखादिप्रसक्तया मुक्तत्वव्याघात इत्यत

उक्तम् अदोष इति ।। दोषाहेतुः कथमित्यत उक्तं स्वरूपात्मक एवेति । जीवस्वरूपमेवात्मा स्वरूपं यस्यासौ तथोक्तः । किं जीवन्मुक्तानामित्यत उक्तं तेषामपि च मुक्तिं गतानामिति । पुराणवाक्ये हि श्यामावदाता इत्यादिना देहः प्रतीयते । न वर्तते इत्यत्र च प्रकृत्याद्यभावोक्तया परममुक्तित्वं, देहस्य च स्वरूपत्वं, तत एवादोषत्वम् । श्रुतावृगुच्चारणादिना देहित्वम् ।

१०३सु०- अत्र अनुमानमप्याह शिर इति ।

अनु०- शिरःकराद्यैरपि मुक्तिभाजो

युक्ता यतस्ते पुरुषा इदानीम् ।

यथेति पूर्वा अनुमाश्च जीव-

स्वरूपमङ्गादिकमाव(प)यन्त ।।

यतस्ते पुरुषा इत्यात्मत्वादित्यर्थः ।। इदानीं यथेति । अस्मदादिवदित्यर्थः । ईश्वरादीनां पक्षतुल्यत्वान्न दोषः । पूर्वग्रहणेन, मुक्तिर्देहिनिष्ठा जीवावस्थात्वात् संसारवदित्यस्य ग्रहणम् । जीवस्वरूपं मुक्तजीवस्वरूपम् । अङ्गं शरीरम् । आदिपदेनेन्द्रयाणि । आवयन्तीति करणे कर्तृत्वोपचारः । आपयन्तीति क्वचित् पाठः ।

१०४सु०- एवं साङ्ख्यादिमतमपाकृत्येदानीं ये प्राग् भिन्नस्य भिन्नाभिन्नस्य वा जीवस्य मुक्तौ परब्रह्मणाऽत्यन्तैक्यं भवतीति मन्यन्ते तेषां मतमपाकरोति नेति ।

अनु०- न ब्रह्मरूपत्वममुष्यदेहिनो

मुक्तावपि स्यात् प्रमया कथञ्चित् ।

कथञ्चित्प्रमयेति केनापि प्रमाणेनेत्यर्थः । श्रुतीनां प्रागन्यथाव्याख्यातत्वात् । यद्वा कथञ्चित् केनापि साधनेन न स्यात् कुतः । प्रमया मुक्तावपि भेदे प्रमाणसावादित्यर्थः । तत्प्रमाणं पठति स इति ।

स ब्रह्मणा सहितोऽशेषभोगान्

भुङ्क्ते तथोपेत्य सुखार्णवं तम् ।।

यत्तत्परं ज्योतिरुपेत्य जीवो

निजस्वरूपत्वमवाप्य कामान् ।

भुङ्क्ते स देवः पुरुषोत्तमोऽज

आत्मेति चोक्तो गुणपूर्तिहेतोः ।।

सेतुः स देवोऽखिलमुक्तिभाजा-

मुतामृतस्येष्ट इहेशिता यत् ।।

अनेन सोऽश्नुते सर्वान्कामान्सह ब्रह्मणा विपश्चतेति श्रुतिमुपादत्ते । तथाशब्दः श्रुतिसमुच्चये । उपेत्य इत्यनेन एतमानन्दमयमात्मानमुपसंक्रम्येति । उपेत्य तथाऽशेषभोगान्

भुङ्क्ते इति वा । यत्तदित्यनेन परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते स उत्तमः पुरुषः स तत्र पर्येति जक्षन्क्रडन्रममाणः, परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यत एष आत्मेति श्रुतिद्वयम् । यः परं ज्योतिरुपसम्पद्यते स एवोत्तमपुरुष आत्मेति चान्यथाप्रतीतिरर्थतः श्रुती पठतैव निराकृता । पराक्रान्तं चात्र सूत्रकृतैव अन्यार्थश्च परामर्श इति । गुणपूर्तिहेतोः इति आत्मशब्दव्याख्यानं पुरुषोत्तमत्वस्य चोपपादकम् । सेतुरित्यनेन अमृतस्यैष सेतुरिति । उतेत्यनेन उतामृतत्वस्येशानो यदन्नेनातिरोहतीति ।

उदाहृतवाक्यफलं दर्शयति इत्यादीति ।

इत्यादिवाक्यैर्भगवद्वशः सन्

भुङ्क्तेऽखिलान् मुक्तिगतोऽपि भोगान् ।।

इति ज्ञायत इति शेषः । भगवद्वश इत्युपलक्षणम् । तत्समीपं प्राप्त इत्यपि ग्राह्यम् । औतिनो भोगं मन्यन्त इत्यतः सोऽप्यत्र वर्णितः ।

१०५सु०- अत्रानुमानमप्याह कालोऽपीति ।

अनु०- कालोप्यसौ नैक्ययुतः परेण

जीवस्य कालो यत एष यद्वत् ।

इत्यादिका अप्यनुमाः प्रमाणं

मुक्तौ च जीवस्य परत्वरोधे ।।

असौ मोक्षसम्बन्ध्यपि, जीवस्य परेण यदैक्यं तद्युतो न भवतीत्यर्थः । कालो यतः कालत्वात् । एष यद्वत् संसारकालवत् । अनुमा अपि । मुक्तावपि जीवस्य परब्रह्मत्वनिवारणे प्रमाणमस्त, किं तत् अनुमा इति योजना । ये प्रागत्यन्तभिन्नस्य मुक्तावैक्यं वदन्त । तेषा-मैक्यमिति परत्वमिति च यथाश्रुतं व्याख्येयम् । ये तु प्राग्भेदाभेदावुपेत्य मुक्तावत्यन्ताभेदमाहुः तान्प्रत्यैक्यादिशब्दोऽत्यन्ताभेदपरो व्याख्येयः । तथा च न दृष्टान्तदोषः । जीवशब्दश्च निष्कृष्ट-व्यक्तिविषयो वर्णनीयः । अन्यथा पुनर्दृष्टान्तदोषापत्तेरिति ।

स्वकयमादिपदं व्याकुर्वन्ननुमानान्तरमाह कथं चेति ।

कथं च यः पूर्वमसौ न पश्चात्

भवेत्स एवेत्यपि युक्तिमेति ।

यो जीवः पूर्वं संसारे असौ परमात्मा न भवति, असौ पश्चात् मुक्तौ स परमात्मैव भवेदित्येतत् कथं युक्तिमेति । अनुपपन्नमित्यर्थः । अत्रापि पूर्ववन्मतभेदेन व्याख्यानं कर्तव्यम् । अत एव स एवेत्यवधारणम् । प्रयोगस्तु प्रागेव दर्शितः । अपिशब्दोऽनुमानसमुच्चये । अस्य व्याप्तिमुपपादयति यत इति ।

यतो न दृष्टं यदभून्न पूर्वं

पश्चात्तदासेति कुतश्च किञ्चित् ।।

यतः कारणात् यत्कञ्चित् घटादिकं वस्तु पूर्वं यत् घटादिकं नाभूत् । येन सता वस्त्व-न्तरेणैकभूतं न भवतीति यावत् । तत् पश्चात् कुतश्चत् कारणात् तदास तेनैक्यमापन्नमित्येतन्न दृष्टम् । न च दृश्यते नापि द्रक्ष्यते । तस्मादिति पूर्वेण सम्बन्धः । एतेन अदधिभूतस्य क्षीरस्य पश्चाद्दधिभावदर्शनात् व्यभिचार इत्यसङ्गतम् ।

१०६सु०- एवं भास्करादिमतमपाकृत्य ये यादवप्रकाशादयः स्वभावत एव परमात्मना भिन्नभिन्नो जीवः तस्य संसारे भेद एव व्यक्तः अभेदस्तु अविद्यादिना आवृतो वर्तते, मुक्तौ तु द्वावपि व्यक्तौ भवतः, इत्याचक्षते तेषां मतं अधुना निराकरोति न चेति ।

अनु०- न चैव मुक्तेन हरेः पृथक्तव-

मैक्यं तथा स्यादिति युक्तिमेति ।

तथाशब्दः समुच्चये । इति च मतं युक्तिं नैवैतीति सम्बन्धः । कुतः । उदाहृतवचनानां भेदज्ञापकत्वेनास्मन्मताविरोधित्वात् । अनुमानस्य चाद्यस्यास्मान्प्रत्यसिव्याप्तिकत्वात् । द्वितीयस्य चातूतस्य तावनिरासहेतोः सिसाधनत्वादित्यतोऽनुमानान्तरमाह यत इति ।

यतो न कुत्रापि भिदाभिदा च

दृष्टा चितश्चेतनया कुतश्चत् ।

यतः कारणात् चितश्चेतनया चेतनस्य चेतनेन भिदाभिदा च कुत्रापि देशे कुतश्चत् प्रमाणात् न दृष्टा इत्यनेन जीवेश्वरौ न भिन्नाभिन्नौ चेतनत्वात् देवदत्तयज्ञदत्तवत् । ईश्वरो जीवेन भिन्नाभिन्नो न भवति चेतनत्वात् यज्ञदत्तवदित्याद्यनुमानं सूचितम् ।

१०७सु०- मोक्षवादार्थमुपसंहरति इत्थमिति ।

अनु०- इत्थं मतानि भ्रमजानि

इत्थं उक्तप्रकारेण जैनादिमतानि भ्रमजानि । उपलक्षणमेतत् । कानिचिद्विप्रलम्भजानि इत्यपि ज्ञेयम् । तस्मोयानीति शेषः । ननु वक्तॄणां क्वचिद्भ्रमः सम्भवत्येव । को दोष इत्यत आह यस्मादिति ।

यस्मा-

न्मोक्षं समुद्देश्यमपि भ्रमेण ।

विदुर्न सम्यक्

मतानां प्रणेतार इति शेषः । अप्राकरणिकं प्रसक्तानुप्रसक्तयागतमर्थं कथञ्चिदन्यथा जानन्तोऽपि नातीव निन्द्या भवन्त । एते तु प्रधानेन उद्देश्यमपि मोक्षं सम्यङ् न विदुः । किन्तु भ्रमेण वैपरीत्येन विदुः । तस्मात् तत्प्रणीतानि मतानि भ्रमजानीति सम्बन्धः ।

न च अतिसूक्ष्मप्रमेये अज्ञानविपर्ययौ एतेषां, किन्तु गोपालाविपालप्रमुखैः पामरैरपि सुविदित इत्याशयेनाह यदपीति ।

यदपीह लौकिकाः

सुखं मम स्या िसदेति जानते ।।

यत् यस्मात् इह प्राणिषु लौकिका वैदिकबुरिहिता अपि, मे सदा सुखं स्यात् इति स्वोद्देश्यं जानते हि । न तु वयमेव न भूयास्मेत्यादि । अतस्तेभ्योऽप्येते मन्दा इति । तदनेन प्रबन्धेन पादप्रतिपाद्यं सङ्गतिकथनं च समर्थितम् ।।

१०८सु०- इदानीमेतत्पादाधिकरणेषु पूर्वपक्षसिान्तयुक्तर्विवक्षुः प्रसङ्गात् सिंहाव-लोकनेन पूर्वपादद्वययुक्तिकथनपूर्वकमस्मन्पादे चाह औदार्यमिति ।

अनु०-औदार्यमुच्चावचशक्तिरात्म-

स्वरूपदार्ढ्यं च निजस्वभावः ।

स्वातन्त्र्यमापूर्णविशेषयोग्यता

विरोधहानिश्च चतुर्थपादे ।।

चतुर्थपादे तृतीयाध्यायस्य । पूर्वपक्षयुक्तय इति शेषः ।

व्यवस्थतिस्त्वविशेषस्थतिश्च

निषेधसामान्यविधिक्रियाणाम् ।

विभक्तता चात्वरयैव सि-ि

र्विपक्षसम्प्राप्तिवि(नि)रोधहेतवः ।।

विपक्षसम्प्राप्तिकृतां निरोधाः । पूर्वपक्षसम्प्राप्तिं कुर्वन्तीनां युक्तनां निवारका हेतवः ।

विपक्षसम्प्राप्तिविरुहेतव इति क्वचित्पाठः । तत्र सम्प्राप्तिशब्दः करणसाधनः ।

सुशक्यता शश्वदतिप्रसि-ि

र्विवेकविन्यासविचारसंज्ञाः ।

नानाप्रवृत्तिः कृतकृत्यता च

विपक्षतर्काः समतीतपादे ।।

समतीतपादे निरन्तरातीतपादे ।

महाफलत्वं प्रविविक्तता च

सन्धग्रहः साधनमाप्तकृत्यम् ।

विशेषकार्यं कृतिसंस्थतिश्च

सुयुक्तयो निर्णयगाः स्वपक्षे ।।

स्वपक्षे सिान्तविषये । निर्णयगाः निर्णयहेतवः सुयुक्तयः ।

व्यामिश्रता कार्यकरत्वमर्थ-

क्ऌप्तिः सुदार्ढ्यं परतन्त्रता च ।

समानधर्मः कृतशेषता च

लोकोपमा पूर्वमतानुसाराः ।।

पूर्वमतानुसाराः युक्तयो अस्मन्पादे अनुस्रियन्त एताभिरिति अनुसाराः ।

विशेषसाम्यश्रुतिराढ्यता च

समानलोपो महिमा विशेषः ।

कृतार्थता शश्वदनुप्रवृत्तिः

सिान्तनिर्णीतिविशिष्टहेतवः ।।

सिान्तनिर्णीतेः विशिष्टहेतवः ।

।। इति न्यायमालास्थलानि ।।

।। अथ अनेकलयाधिकरणम् ।।

ब्र०सू०- ॐ नैकस्मन्दर्शयतो हि ॐ ।।

१०९सु०- अत्र अग्नौ सर्वे देवा विलीयन्ते, भूतेषु देवा विलीयन्ते इति श्रुतिद्वयविप्रति-पत्त्या किमग्नावेकस्मन् सर्वे देवा विलीयन्ते, उत पञ्चस्वपि भूतेष्वति संशये अग्नावेकस्मन्नेव सर्वेषां देवानां लयः । अग्निश्रुतेर्निरवकाशत्वात् । भूतश्रुतेस्तु सावकाशत्वात् । एकस्मन्नग्नौ सर्वेषां च लये अग्नेश्च वायौ वायोराकाशे सति भूतेष्वति बहुवचनोपपत्तेरिति प्राप्ते सिा-न्ततम् । नैकस्मन्नग्नौ सर्वेषां देवानां लयः । किन्तु पञ्चस्वपि भूतेषु । कुतः । पृथिव्यामृभवो विलीयन्ते, वरुणेऽश्विनौ, अग्नावग्नयो, वायाविन्द्रः, सोम आदित्यो बृहस्पतिरित्याकाश एव साध्या विलीयन्ते (मृत्यवः) ऋभवः पृथिव्यां, वरुण आपः, अग्नयस्तेजसि, मरुतो मारुते, आकाशे विनायका विलीयन्त इति श्रुती यथायोगं पञ्चस्वपि भूतेषु देवानां लयं दर्शयतो हीति ।

अत्र वायाविन्द्र इति वायुशब्दो भूतवायोरप्रधानस्य वाचको विवक्षित इति प्रतीयते । पृथिव्यादिसङ्गीर्तनेन भूत(प्रकर)कारणात् । सूत्रकृता च सर्वेषु भूतेषु देवानां लय इत्यत्रार्थे गृहीतेऽयं श्रुतिः । भूतेषु तच्छतेरित्युपक्रमात् । ततोऽप्यप्रधानो वायुरिति प्रतीतिनिवारणाय

आह प्रधानेति ।

अनु०- प्रधानवायुस्त्वह वायुनामा

भूतेष्वति प्रोक्तगतोऽपि युक्तया ।

तुशब्दोऽवधारणे । इह श्रुतौ भूतेष्वति प्रोक्तगतोऽपि इति शङ्काबीजानुवादः । भूतेषु लयं वक्ष्यामीत्याशयेन श्रुत्या प्रोक्तं यत्पृथिव्यादिकं तद्गतोऽपीति । यद्वा, भूतेषु देवानां लय इत्यत्रार्थे प्रोक्तं सूत्रकृता गृहीतं श्रुतिवाक्यं तद्गतोऽपीति । कुतः । युक्तया उत्तमानामिन्द्रादीना-मधमे भूतवायौ लयानुपपत्तेरित्यर्थः । प्रधानवायावपि कथमिन्द्रादीनां लयोपपत्तिरित्यत आह यस्मादिति ।

यस्माच्छतौ पवते चेति भूरि

प्रोक्तो

यस्मात् कारणात् सा वा एषा देवता अनादिर्योऽयं पवत इति श्रुतौ चशब्दादन्यास्वपि श्रुतिषु प्रधानवायुः भूरि भूरित्वेन सकलजीवोत्तमत्वेन प्रोक्तः, तस्मात् तस्मन्निन्द्रादीनां प्रलयोपपत्तेः, प्रधानवायुस्त्वह वायुनामेति सम्बन्धः । यद्वा एष वै ब्रह्म योऽयं पवते तमेताः पञ्च देवताः परिम्रियन्ते विद्युद्वृष्टिश्चन्द्रमा आदित्योऽग्निरिति श्रुतिरत्र विवक्षिता । तत्र भूरि स्पष्टं सूर्यादीनां संहर्ता प्रोक्त इति । एवं तर्हि भूतप्रकरणबाधः स्यादित्यत आह यत इति ।

यतो भूतमानी च सोऽपि ।

न केवलमप्रधानवायुः किन्तु स प्रधानवायुरपि भूतमानित्वाद् भूतनामा चेति चार्थः । अतः प्रकरणविरोधाभावात् प्रधानवायुरेवेह वायुनामेति ।

उक्तमेव प्रपञ्चयति महामानीति ।

महामानी त्वल्पमानी च यस्मा-

त्तच्छब्देनाप्युच्यते तेन सोऽपि ।।

महांश्चासौ मानी चेति महामानी सर्वाभिमानीति यावत् । यथा समस्तराष्ट्राधिपती

राजा तदन्तर्गतस्य ग्राम(क)स्याधिपतिर्भवति एवं सर्वाभिमानी प्रधानवायुः अल्पस्य वायो-र्भूतस्याभिमानी भवेदेव । तच्छब्देन भूतशब्देन । न केवलं वायुशब्देनेत्यपेरर्थः ।।

।। इति अनेकलयाधिकरणम् ।। ४-२-५ ।।

।। अथ परा(लया)धिकरणम् ।।

ब्र०सू०- ॐ तानि परे तथा ह्याह ॐ ।।

११०सु०- अस्यार्थः । तानि भूताभिमानिप्रभृतीनि दैवानि परे परमात्मनि लीयन्ते तथा ह्याह श्रुतिरिति । अत्र सर्वेषां देवानां परमात्मनि साक्षायः प्रतीयते । तत्परिहाराय भाष्यं प्राण-द्वारेणेति । तत्रापि प्राणे सर्वेषां साक्षायः प्रतीयते । अतो विस्पष्टं व्याचष्टे तस्मन्निति ।

अनु०- तस्मयं यान्त भूतान्यशेष-

क्रमाविरोधेन स एव विष्णौ ।

अशेषक्रमाविरोधेन श्रुत्याद्युक्तं सर्वं क्रममनुसृत्य । भूतानि भूतादीनि दैवानि तस्मन् प्रधानवायौ लयं यान्त । स एव विष्णौ लयं याति । यश्च वायाविन्द्र इति श्रुताविन्द्रादीनां प्रधानवायौ लयोऽभिहितः सोऽपि न साक्षादित्याह इन्द्रादीनामिति ।

इन्द्रादीनां तत्र लयः क्रमं तु

प्रोक्तं विशेषादनुसृत्य नान्यत् ।।

तत्र प्रधानवायौ । विशेषादिति तृतीयार्थे पञ्चमी । विशेषवाक्येन प्रोक्तमनुसृत्य व्याख्यातव्यः । न त्वन्यद्व्याख्यानं साक्षात् तत्र लय इति । विशेषवाक्यविरोधादिति भावः ।

१११सु०- तमेव क्रमं सङ्क्षेपेण तावदाह तस्मादिति ।

अनु०-तस्मादशेषा गिरिजां प्रविश्य

तयैव रुद्रं सह तेन वाणीम् ।

तया पतिं प्राप्य सहैव तेन

लयं हरौ यान्त समस्तजीवाः ।।

विशेषप्रमाणस्य सर्वथा अनुसर्तव्यत्वादिति भावः । अत्र गिरिजाशब्दो वारुणी-सौपर्णीपरो व्याख्येयः । तथा रुद्रशब्दः शेषगरुडपरः । तथा च वक्ष्यति । तया गिरिजया सहैव रुद्रं प्राप्य, पतिं वाण्याः । समस्तजीवा इत्यस्यैव विवरणं अशेषा इति । यद्वा, रुद्रं प्रविशन्ती-त्यध्याहारेण व्याख्येयम् । अस्यैव विवरणं उत्तरवाक्यजातम् ।

११२सु०- तत्र वायाविन्द्र इति श्रुतावुक्तानामिन्द्रादीनां चतुर्णां पृथिव्यादीनां भूतानां च क्रमेणैव वायौ प्रवेश इति यदुक्तं तत्तावत्प्रपञ्च्यते ।

इह द्वौ मार्गौ शेषमार्गो गरुडमार्गश्च । तत्र शेषमार्गमादावाह सोमस्त्वति ।

अनु०- सोमस्तु वारीशयुतोऽनिरुं

विशत्यसौ काममसौ तु वारुणीम् ।

सा शेषदेवं स गिरं च सैव

वायुं विशत्यञ्ज इतीह निर्णयः ।।

वारीशयुत इत्यनेनाब्देवताया वरुणस्य सोमे लय इत्युच्यते । इहेन्द्रादिचतुष्टये सोमस्य भूतेष्वपां वायुप्रवेशे निर्णयः । प्राग्गरिजां रुद्रमित्युक्तम् । इदानीं च गिरं वायुमिति । एते चत्वारः शब्दाः प्रसिपदार्थका इति प्रतीतिं वारयितुमाह उमेति ।

उमागिरीशावपि भारतीरा-

विति स्म वाग्वेदगता ब्रवीति ।

अहीन्द्रपत्नीमहिपं विरिञ्च-

पत्नीं विरिञ्चं च विमुक्तिकाले ।।

उमागिरीशाविति भारतीरावित्यपि । ईरः समीरः । वागित्येतत्पर्यायसमुदायो गृह्यते । प्रतीतार्थत्वे किं बाधकमित्यत उक्तं विमुक्तिकाल इति । विमुक्तिप्रतिपादनावसरे । एतेन उमादीनां चतुर्णामिह जन्मनि मुक्तयभावादिति बाधकं सूचितं भवति । वेदवाक्यानुसारिणो वयमपि तथैव प्रयुक्तवन्तः स्म इति भावः । उमादिशब्दानां वारुण्यादिवृत्तौ किं निमित्तमित्यत आह त एवेति ।

त एव यत्तत्पदमाप्नुवन्त

यद्यस्मात्त उमाद्या एव तत्पदं वारुण्यादिपदं उत्तरकल्पे प्राप्नुवन्त तस्मादिति पूर्वेण सम्बन्धः । अनेन उमात्वादीनां वारुणीत्वादीनां च एकद्रव्यसम्बन्धो लक्षणाबीजमित्युक्तं भवति । प्रसिपदत्यागेन अप्रसिपदप्रयोगे किं प्रयोजनमित्यत आह तत्काल इति ।

तत्काल एतान् समुपास्य जीवाः ।

ब्रह्मत्वकाले प्रविशन्त चैता-

निति स्म वाक् तादृशतामुपैति ।।

तत्काले उमात्वादिकाले । एतान् उमादीन् देवान् । ब्रह्मत्वकाले तेषामेव वाय्वादीनां ब्रह्मत्वादेः काले । एतान् वारुण्यादीन् । चो यस्मादित्यर्थे । इति तस्मात् । वाक् वेदवाणी । तादृशताम् उमादिशब्दवत्ताम् ।

एतदुक्तं भवति । यो यस्मन्नतिपरिचयवान् तस्याश्रमान्तरप्राप्त्यादिना नामान्तरे प्राप्तेऽपि तदभिज्ञाः तं प्रति तं पूर्वनाम्नैव व्यवहरन्तीति लोके सुप्रसिम् । तथाऽत्रापि प्रयोग इति किं प्रयोजनान्वेषणेनेति ।

११३सु०- इदानीं गरुडमार्गमाह सूर्य इति ।

अनु०-सूर्योऽग्नियुक्तो गुरुमाप्य तेन

शक्रं सहैतेन सुपर्णपत्नीम् ।

तया सुपर्णं सह तेन वाणीं

ब्रह्माणमेतद्गत एव याति ।।

अग्नियुक्त इत्यनेन अग्नेः सूर्ये लय इत्युच्यते । अनेन अग्निरिन्द्र इति श्रुतिः परम्परा-पेक्षेत्युक्तं भवति । एतद्गतो वाणीगत एव । एतेन इन्द्रादिष्वन्द्रादित्यबृहस्पतीनां, भूतेषु तेजसो, वायौ लयो विवृतो भवति ।

नन्वेतत् इन्द्र उमायामुमा रुद्रे विलीयत इति श्रुतिविरुम् । उमारुद्रशब्दयोः स्वार्थ-परित्यागेऽपि वारुणीशेषपरतया व्याख्यातत्वादित्यत आह इन्द्रेति ।

इन्द्रप्रवेशस्तु यदोच्यतेऽत्र

तदा ह्युमेत्येव सुपर्णपत्नी ।

उक्ता सुपर्णश्च गिरीशनाम्ना

ततो विरोधश्च न कश्चनात्र ।।

यदातदाशब्दावधिकरणमात्रस्योपलक्षकौ यत्र श्रुतौ अत्र उमायामिन्द्रप्रवेश उच्यते । तस्याश्चोमाया रुद्रे । सुपर्णपत्न््नयेव । गिरीशनाम्ना गिरीशपर्यायेण । सौपर्ण्यामिन्द्रलयस्य बलव-च्छतिसित्वादिति हिशब्दः । अत्र पदसादृश्यं प्रवृत्तिनिमित्तमिति भावः ।

११४सु०- अधुना तानि पर इत्युक्तानां हिरण्यगर्भे लयप्रकारमाह भृग्वादय इति ।

अनु०- भृग्वादयो दक्षमवाप्य तेन

प्राप्येन्द्रमेतेन सुपर्णपत्नीम् ।

विशन्त ये मनवो राजमुख्या

मनुं प्रविश्यात्र गता महेन्द्रम् ।।

सुपर्णपत्न््नयाः सुपर्णे लयः सि एव । इन्द्रपर्यन्तमेव वक्तव्यो अधिकवचनमुक्तदार्ढ्या-र्थम् । एवमुत्तरत्रापि । ये मनवो वैवस्वताद्याः ये च राजमुख्याः प्रियव्रताद्यास्ते स्वायम्भुवमनुं प्रविश्य अत्र स्वायम्भुवे मनौ गता वर्तमाना महेन्द्रम् । विशन्तीत्युभयत्र सम्बध्यते ।

भूतेषु पृथिव्याकाशयोर्लयप्रकारो वक्तव्यः, तमाह आकाश इति ।

आकाश उर्वी च गुरुं प्रविश्य

तेनैव यातः पुरुहूतदेवम् ।

सनादयो यतयः काममेव

विशन्त शिष्टा अपि हव्यवाहम् ।।

वायुभूतस्य मुख्याभिमानी प्रधानवायुरित्युक्तम् । अमुख्याभिमानिनस्तु शक्रं मरुद्गणा इति लयो वक्ष्यते ।। सनादय इति । सनत्कुमारव्यतिरिक्ताः । तस्य कामावतारत्वात् । कामस्य तु वारुण्यामुक्त एव लयः । शिष्टा उक्तेभ्यः ।

एतेन अग्नौ सर्वे देवा विलीयन्त इत्यस्य विषयो दर्शितः ।

अस्यापवादमाह वर्णाश्रमेति ।

वर्णाश्रमाचाररता मनुष्या

धर्मं मनुं सोऽपि समेति काले ।

तमेव सर्वे पितरः सुरानुगाः

सर्वे कुबेरं स च सोममेव ।।

एतत्प्रसङ्गान्मुक्तौ प्रवेशमात्रमुक्तं न तु देहलयः । तेषामुत्क्रमणस्य विद्यमानत्वात् । वर्णाश्रमाचाररता इत्यनेन मनुष्याणां मुक्तौ वर्माश्रमवत्त्वमस्तीति सूचयति । धर्मस्य तु स्वाय-म्भुवे मनौ लय एव । काले मोक्षकाले । सर्वे पितरः तं धर्ममेव संयान्त । सर्वे सुरानुगा गन्धर्वाद्याः कुबेरम् ।

उपसंहरति विमुक्तति ।

विमुक्तिकाले प्रविशन्त्यभीक्ष्णं

भोगांश्च तद्देहगताः प्रभुञ्जते ।

एवं सर्वे यथोक्तप्रकारेण विमुक्तिकाले प्रविशन्त्युत्तमानिति शेषः । न केवलं प्रवि-

शन्त किं तर्हीत्यत आह अभीक्ष्णमिति । आविष्टग्रहवदित्यर्थः । किमनेन प्रवेशेनेत्यत आह आनन्देति ।

आनन्दसुव्यक्तिरमुत्र तेषां

भवति

अमुत्र उत्तमेषु प्रवेशेन ।

परि०- सुपर्णपत्नी विशन्तीत्यत्र विशन्तीति पदस्य महेन्द्रमित्यत्राप्यन्वय इति भावेनाह इत्युभयत्र सम्बध्यत इति । भूतचतुष्टयस्य लय उक्तः वायुभूतस्य लयो वक्तव्य इत्यत आह वायुभूतस्येति ।। प्रधानेति । तस्य तु लयः प्रागुक्त इति भावः ।। लय एवेति । न तूत्क्रान्तरित्यर्थः ।

११५सु०- प्रविष्टानां पुनर्निर्गमोऽस्त न वेति शङ्कायामाह अतश्चेति ।

अतश्चेष्टत एव निर्गताः ।

क्रडन्त

अत एभ्य उत्तमेभ्यो निर्गताश्चेति सम्बन्धः । इष्टम् इच्छा । नपुंसके भावे क्तः । निर्गतानां पुनः प्रवेशोऽस्त न वेत्यत आह भूयश्चेति ।

भूयश्च समाविशन्त

तानेव

तान् पूर्वप्रविष्टानेव ।

नन्वेवंविधा मुक्तिः क्वापि नोपलब्धेत्यत आह सायुज्यमिति ।

सायुज्यमिदं वदन्त ।।

वदन्त पुराणादीनि । सयुजां भावो हि सायुज्यम् । किं इदं सायुज्यं सर्वेषामस्त । नेति ब्रूमः । तर्हि सायुज्यहीनानां कदृशी वृत्तिरित्यत आह सायुज्येति ।

सायुज्यहीनास्तु लये तु सर्वे

प्रोक्तेन मार्गेण विशन्त सृष्टौ ।

बहिश्च निर्यान्त

लये तु लय एव । विशन्त उत्तमान् । बहिः तेभ्यः । एतत्सायुज्यभाजामपि समानमिति नेत्याह तत इति ।

ततोऽन्यदापि

सायुज्यभाजां भवति प्रवेशः ।।

ततः लयकालात् ।

११६सु०- नन्वेतत्सर्वं कुतः प्रमाणात् प्रतिपत्तव्यमित्यत आह उक्तमिति ।

अनु०-उक्तं समस्तं परमश्रुतौ हि

प्रोक्तं च

अस्यास्मय इत्युक्तं समस्तम् । परमश्रुतिश्च विस्तरभयान्न पठिता । चशब्द उत्तर-वाक्येन सम्बध्यते । प्रमाणान्तरमाह सर्गेति ।

सर्गक्रमतो विपर्ययः ।

मुक्तौ

मुक्तौ सर्गक्रमतो विपर्यय इति । यो यस्माज्जातः तस्य तस्मन् मुक्तिरिति तावदङ्गी-करणीयमित्यर्थः । एतच्च अपवादाभावे सतीति ज्ञेयम् । तथा च न्यायविवरणे । कुत एतदित्यत आह लय इति ।

लये यद्वत्

साधारणप्रलये सर्गक्रमाद्विपर्ययस्य सत्त्वादिति भावः । एतदपि कुत इत्यत आह

अथो इति ।

अथो लयश्च

विपर्ययेणेत्यवदद्गिरां प्रभुः ।

अथोशब्दः अर्थान्तरे । विपर्ययेणा सर्गक्रममपेक्ष्य । अवदत् उपपादितवान् । गिरां वेदवाचां प्रभुः सूत्रकारः । यथा विपर्ययेण तु क्रमोऽत उपपद्यते चेति ।

लये सृष्टिक्रमतो विपर्ययश्चेत् मुक्तौ तथा भाव्यमित्यत्र किं नियामकमित्यत आह

लय इति ।

लयो यतो मुक्तिरियं सुराणां

यतः कारणात् सुराणां लयः एव इयं मुक्तिः न मनुष्याणामिव प्रागेव देहादुत्क्रान्तः । तस्मादुक्तं युक्तम् । सामान्यविशेषभावान्न साध्याविशिष्टतादोषः । सर्गश्च उक्तानुगुण एव श्रुत्यादिसि इति भावः ।

ननु प्राङ् मुक्तानां भोगादिकं समर्थितम् । इदानीं तूच्यते लय एव मुक्तिरिति । तत्कथं पूर्वापरविरोधो न भवतीत्यत आह भोग इति ।

भोगो विशेषेण च

विशेषेण देवपदादप्यतिशयेन । देहहानिलक्षणा मुक्तिर्लयान्न विशिष्यत इत्युक्तं न तु सर्वाऽपीति भावः । अत एव प्रागियमित्युक्तम् ।

केचित्तु विमतो लयः सृष्टितो विपरीतक्रमवान् लये विपरीतक्रमसत्त्वादिति पूर्वत्र प्रयोगोऽभिमतः । तथा च

लये विपरीतक्रमसत्त्वायो विपरीतक्रमवानित्युक्तं स्यात् एवं च साध्याविशेषः लयसामान्यगतेन विपरीतक्रमेण लयविशेषसुरलयमुक्तौ साध्यत इति न दोष इत्यर्थः इत्याहुः । ननु सृष्टिक्रमो (यदि) भवदुक्तलयक्रमात् क्वचिदन्यथा-ऽप्यस्तु न हि जनकजन्ययोरानुपूर्वीनियमे नियामकमस्तीत्यत आह सर्गश्चेति । तस्मादशेषा इत्यादिना येन क्रमेण लय उक्तः तद्विपरीतक्रमो नियमेन श्रुत्यादिसिो न क्वचिदन्यथा अस्तीत्यर्थः ।। प्राङ्मुक्तानामिति । भोगांश्च तद्देहगताः प्रभुञ्जते इत्यत्रेत्यर्थः । यथेष्टतो निर्गत्यादिः आदिपदार्थः । ननु लये विपरीतक्रमश्चेत् मुक्तावपि तथा भाव्यमित्येतत् कुतः । तथात्वे मनुष्याणामपि तथा स्यादिति भावेन शङ्कितस्य किमुत्तरमित्यत आह देहहानीति ।। अत एवेति । सुरलयरूपा मुक्तिरेव लयाविशिष्टेत्यभिमतत्वादेवेत्यर्थः ।

११७सु०- भोगश्च मुक्तिरिति सूत्रकारानुक्तं कस्मादुपसङ्ख्येयमित्यत आह यमिति ।

अनु०- यं वदिष्यति ।

यं भोगं चतुर्थपादे सूत्रकारो वक्ष्यति मुक्तित्वेन सः । प्रमाणान्तरं चाह उक्तश्चेति ।

उक्तश्च बिम्बप्रतिबिम्बभावः

पैङ्गिश्रुतावुक्तलयानुसारतः ।

बिम्बप्रतिबिम्बभावः देवानां उक्तलयानुसारतः इति । यस्मन् यस्य अस्माभिर्लय उक्तः स बिम्बः अपरः प्रतिबिम्ब इत्युक्तमस्तीत्यर्थः । ततः किमित्यत आह बिम्ब इति ।

बिम्बे लयो यन्नियतश्च मुक्तौ

चिदात्मनां तद्वशता च सर्वदा ।।

मोक्षानन्तरमपि सर्वदा । एतदुत्तरत्रोपयोगि । प्रसङ्गादिहोक्तम् । यद्यस्मान् मुक्तौ प्रति-बिम्बस्य बिम्बे लयो नियतः प्रमाणप्रसिः, तानि चान्यत्र पठितानि, तस्मादुक्तं युक्तमिति ।

११८सु०- यदुक्तं सर्वेषां भूतानां प्राणे लयस्तस्य विष्णाविति तदसत् । प्राणस्तेजसि तेजः परस्यां देवतायामिति श्रुतिविरोधात् । बिम्बे प्रतिबिम्बस्य लय इति चासत् । न हि प्राणस्तेजोभूतस्य प्रतिबिम्ब इत्यत आह तेजोऽभिधामिति ।

अनु०-तेजोऽभिधां तु श्रियमाप्य विष्णु-

मग्रे ततः पुत्रतयैव वायुः ।

आप्तः प्रसूतः पुनरेव विष्णुं

प्रविश्य मुक्तः प्रलयेऽत्र तिष्ठति ।।

वायुः प्रलये तेजोऽभिधां श्रियमाप्य तत्र लीनो भूत्वा विष्णुमाप्तः । सृष्टिकाले जातेऽग्रे सर्वेभ्यः पूर्वं, ततो विष्णोः, पुत्रतया हिरण्यगर्भत्वेन प्रसूतः । पुनरेव प्रलये मुक्तौ विष्णुं प्रविश्य अत्र विष्णौ तिष्ठति ।

इदमुक्तं भवति । तेजःशब्दस्य लक्ष्मीवाचित्वान्नोक्तविरोधः । एवं तर्हि विलीनो हि प्रकृतौ संसारमेतीति श्रुतेर्वायोः संसारप्रसङ्ग इति चेन्न । इष्टत्वात् । हिरण्यगर्भत्वेन पुनर्जनना-ङ्गीकारात् । एवमपि ब्रह्मविदो मुक्तयभावप्रसङ्ग इति चेन्न । हिरण्यगर्भत्वानन्तरं मुक्तिस्वीकारा-दिति । इदं च प्राणशब्दस्य वायुवाचित्वपक्षमादायोक्तम् । हिरण्यगर्भवाचित्वपक्षे तु भाष्योक्तं द्रष्टव्यम् ।

मुक्तानां स्वस्वोत्तमदेवताः प्रविश्यावस्थानमित्युक्तम् । नैतावदेव । किन्तु भगव-त्प्रवेशोऽप्यस्त । उक्तश्च भोगो नानन्दस्य जनकः किन्तु व्यञ्जक एव । आनन्दस्तु स्वरूपभूत इत्याह सर्वेऽपीति ।

सर्वेऽपि ते मुक्तगणा अमन्द्र-

सान्द्रं निजानन्दमशेषतोऽपि ।

भुञ्जन्त एवासत ईशदेहे

लयेऽथ सर्गे बहिरेव यान्त ।।

सर्वेऽपीत्युक्ते देवानां प्रकृतत्वात् त एवेति प्रतीतिं वारयितुम् अशेषतोऽपीत्युक्तम् । भुञ्जन्तः अनुभवन्तः ।

११९सु०- शिष्टा हव्यवाहमित्यस्यापवादान्तरमाह प्रयातीति ।

अनु०-प्रयाति धर्मं निर्ऋतिस्तु शक्रं

मरुद्गणाः पारिषदास्तथैव ।

सर्वेऽनिरुं पृतनाधिपाद्याः

निर्ऋतिस्तु धर्मं प्रयाति । मरुद्गणाः शक्रं प्रयान्त । तथाशब्दः समुच्चये । पृतनाधिपाद्या विष्वक्सेनाद्याः सर्वे भगवतः पार्षदा अनिरुं प्रयान्त । देहलयार्थमिति शेषः । अनिरुस्य तु कामे लय उक्त एवेत्येवार्थः । अत्र प्रमाणमाह तुरेति ।

तुरश्रुतिर्हीत्थम्

अत एवैतत्तत्रैव नोक्तं परमश्रुतावनुक्तत्वात् ।

१२०सु०- पादार्थमुपसंहरति इयमिति ।

अनु०- इयं विमुक्तिः ।।

इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रानुव्याख्याने चतुर्थाध्यायस्य द्वितीयः पादः ।।

देवादीनां देहलयरूपा विमुक्तिः उक्तेति ।।

इति श्रीमन्न्यायसुधापरिमे राघवेन्द्रयतिकृते

चतुर्थाध्यायस्य द्वितीयः पादः सम्पूर्णः ।।

सु०-

इति श्रीमत्पूर्णप्रमतिभगवत्पादसुकृते-

रनुव्याख्यानस्य प्रगुणजयतीर्थाख्ययतिना ।

कृतायां टीकायां विषमपदवाक्यार्थविवृतौ

चतुर्थेऽध्यायेऽत्रोत्क्रमणचरणः पर्यवसितः ।।

इति श्रीमन्न्यायसुधायां चतुर्थाध्यायस्य द्वितीयः पादः ।।

अथ चतुर्थाध्यायस्य तृतीयः पादः

१सु०- मार्गो गम्यं चास्मन्पाद उच्यत इति भाष्यम् । तत्प्राक् प्रसङ्गाद्विवृतमपीह अवसरप्राप्तौ विशेषतो विवृणोति उत्क्रान्तेति ।

अनु०-उत्क्रान्तमार्गश्च विमुक्तगम्यं

पादोदितं

ये शरीरादुत्क्रान्ता मानुषास्तेषां मार्गो भगवोकगमनार्थः । गम्यमपि तेषामेवेति प्रतीतिनिरासाय उक्तं विमुक्तेति । ये कर्मणो देहाच्च विमुक्ताः तेषां सर्वेषामपि गम्यम् । इदमुभयमेतत्पादोदितम् ।

२सु०- अत्राधिकरणेषु पूर्वपक्षयुक्तः सिान्तयुक्तश्चाह सुक्रमेति ।

अनु०- सुक्रमविक्रमौ च ।

सान्तानिकप्राप्तिरभीष्टता च

सौकर्यमित्यन्यमतस्य तर्काः ।

विशेषसम्प्राप्तिरुरुत्वमाप्तिः

क्रमानुरागः कथितानुवृत्तिः ।

सिान्तनिर्णीतिकराः

अन्यमतस्येति जातावेकवचनम् । सिान्तनिर्णीतिकरास्तर्का इति शेषः ।

सु०-

ब्र०सू०-ॐ अप्रतीकालम्बनान्नयतीति बादरायण उभयथा च

दोषात्तत्क्रतुश्च ॐ ।।

३सु०-विमुक्तगम्यं प्रतिपादयितुम् इदं सूत्रम् । ताष्ये न विस्पष्टमित्यतः स्पष्टीकरिष्यन् प्रतीकशब्दार्थं तावदाह प्रतीकमिति ।

अनु०-प्रतीकं

देहादिकं

आदिपदेन मनःप्रभृतीनां भगवत्प्रतिमानां ग्रहणम् । यद्यपि सूत्रे अप्रतीकालम्बनानां गम्यमुक्तं प्रतीकालम्बनानां तु परिशेषसिम् । तथाऽपि अस्पष्टस्पष्टीकरणार्थं प्रवृत्तत्वात् अभावस्य भावपूर्वकत्वाच्च परिशेषसिमेवार्थमादावाह तद्गतमिति ।

तद्गतमेव ये नराः ।

उपासते ते पुरतः समाप्नुयु-

र्ब्रह्माणमस्मान्मतिमाप्य विष्णुम् ।

प्राप्स्यन्त

प्रतीकगतमेव विष्णुम् । ते प्रतीकालम्बनाः । पुरतः प्राक् प्रलयकालात् । अस्मात् ब्रह्मणः । मतिं भगवज्ज्ञानविशेषम् । प्राप्स्यन्त प्रलये । इदानीं सूत्रितामप्रतीकालम्बनानां गतिं प्रपञ्चयति अत इति ।

अतोऽन्येऽपि तमाप्य तस्मा-

रिं गता मुक्तिभाजः परान्ते ।।

इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रानुव्याख्याने चतुर्थाध्यायस्य तृतीयः पादः ।।

प्रतीकालम्बनेभ्यः अन्ये व्याप्तोपासका अप्रतीकालम्बनाः । प्रथमतः तं विष्णुं आप्य अपि परान्तकाले । तस्माद्विष्णोः तं ब्रह्माणं आप्य हरिं गता भवन्तीति ।।

इति श्रीमन्न्यायसुधापरिमे राघवेन्द्रयतिकृते चतुर्थाध्यायस्य तृतीयः पादः ।।

इति श्रीमत्पूर्णप्रमतिभगवत्पादसुकृते-

रनुव्याख्यानस्य प्रगुणजयतीर्थाख्ययतिना ।

कृतायां टीकायां विषमपदवाक्यार्थविवृतौ

चतुर्थाध्याये(र्चिःप्रभृति)स्मन् गमनचरणः पर्यवसितः ।।

इति श्रीमन्न्यायसुधायां चतुर्थाध्यायस्य तृतीयः पादः सम्पूर्णः ।।

अथ चतुर्थाध्यायस्य चतुर्थः पादः

१सु०- पादप्रतिपाद्यं तत्सङ्गतिश्च प्रसिैवेत्यतः पूर्वोत्तरपक्षयुक्तरेवाह अतिक्रमेति ।

अनु०-अतिक्रमोक्तिः कृतिरर्थलाभः

परागतिः पारगतिस्तदोकः ।

समस्तकार्यं वशिता च विश्व-

सम्भावना युक्तयस्त्वन्यपक्षे ।।

सामान्यरूपं प्रतिभानमुक्ति-

राश्चर्यता कृत्रिमताऽस्तदोषः ।

विशेषक्ऌप्तिः कृतनिश्चयश्च

माहात्म्यमित्येव सुनिर्णयार्थाः ।।

अन्यपक्षे पूर्वपक्षेषु । सुनिर्णयः सिान्तनिर्णयः अर्थः प्रयोजनं यासां ताः सुनिर्णयार्था युक्तयः ।।

।। अथ अनन्याधिपतित्वाधिकरणम् ।।

ब्र०सू०- ॐ अत एव चानन्याधिपतिः ॐ ।।

२सु०- इदं (एतत्) सूत्रं कश्चद्व्याख्याति । अत एव चावन्ध्यसङ्कल्पत्वा(देवान)-दन्यानधिपतिर्विद्वान् भवति । नास्यान्योऽधिपतिर्भवतीत्यर्थ इति । तदिदमसदिति भावेनाह अनन्येति ।

अनु०-अनन्यभृत्यत्वमिहोदितेभ्य-

स्त्वन्यस्य भृत्यत्वनिवारणाय ।

इह सूत्रे मुक्तस्यानन्याधिपतिरिति यत् अनन्यभृत्यत्वं उक्तं तत्तु उदितेभ्यो ये यस्य मुक्तस्य अधिपतित्वेनोदिताः शास्त्रे तेभ्यः अन्यस्य भृत्यो न भवति मुक्त इति प्रतिपादनाय । न तु सर्वथा अधिपतिनिवारणाय । कुतः । अनन्यपदप्रयोगात् । अन्यथाऽपतिरित्यवक्ष्यत् ।

इतश्चैवमेवेत्याह पतिमिति ।

पतिं यदेषामपि विष्णुमाह

ह्युतामृतत्वस्य पतित्ववाग्घरेः ।।

यत् यस्मात् हरेः अमृतत्वस्य उत यत् पतित्वं तस्य वाक् उतामृतत्वस्येशान इति श्रुतिरिति यावत् । विष्णुं एषां मुक्तानां पतिं आह । ततोऽप्युक्त एव सूत्रार्थो नापर इति ।

३सु०- अनुमानेनाप्येतमर्थं समर्थयते एतेऽपीति ।

अनु०-एतेऽपि चान्याधिपतित्वयुक्ता

विष्ण्वन्यचित्त्वेन यथा पुमांसः ।

प्रसिभिाजस्त्वति चानुमैव

ह्यभीष्टस््यिै भवतीह निश्चयात् ।।

अपि चेति प्रमाणसमुच्चये । एते मुक्ताः । अन्योऽधिपतिर्येषां तेऽन्याधिपतयः । तेषां भावोऽन्याधिपतित्वं तेन युक्ताः । विष्ण्वन्यत्वेन चित्त्वेन जीवत्वेन च । तुशब्दो विशेषार्थः । परकयव्याख्यानानुसारेण अन्याधिपतित्वयुक्ता इति प्रतिज्ञातम् । स्वमते त्वधिपतियुक्ता

इत्येव प्रतिज्ञेति । यदि कश्चदुदाहृतश्रुत्यर्थे विप्रतिपद्येत तस्यानुमानेनैवाल(मित्यक्त)मित्यनुमैव चेह मुक्तेष्वभीष्टस्याधिपतिसाहित्यस्य स््यिै भवतीति । कथम् । व्याप्तिपक्षधर्म(त्व)तयोः प्रमितत्वादिति हिशब्दः । मुक्ता अधिपतिरहिता मुक्तत्वात् अवन्ध्यसङ्कल्पत्वात् ईश्वरवदिति अनुमानप्रतिरोध इति चेन्न । मूलप्रकृतावनैकान्त्यात् । विपक्षे बाधकाभावाच्च । तदिदमुक्तं निश्चयादिति ।

४सु०- न केवलं मुक्तानां भगवानधिपतिः किं त्वन्येऽपि यथासम्भवं भवन्तीत्याशय-वानाह मुक्तेति ।

अनु०-मुक्तस्वकयावरयन्तृतास्त

मुक्तावपि ब्रह्मपुरःसराणाम् ।

ब्रह्मपुरःसराणामपि मुक्तौ मुक्ताश्च ते स्वकयाः स्वैः सह मुक्तिं गताश्च तेऽवराश्च मुक्तस्वकयावराः तन्नियन्तृताऽस्त । अमुक्तान् प्रति यन्तृता सर्वथा नास्त । यथाऽऽह सूत्र-कारः विकारावर्ति चेति । मुक्तेष्वपि कल्पान्तरे मुक्तान् स्वकल्पे मुक्तेष्वप्युत्तमान् समांश्च प्रति नास्तीत्यतो मुक्तेत्याद्युक्तम् । अनेन परोदाहृतश्रुतीनां गतिश्चोक्ता भवति ।

कुत एतदित्यत आह अनेनेति ।

अनेन देवेन तथाऽमुना च

हीष्टे परार्वाक्तनलोकिनामिति ।

फलं श्रुतिर्ज्ञानत आह

अनेन चक्षुरन्तस्थेन देवेन प्रसन्नेन तथा अमुना आदित्यान्तर्गतेन च परार्वाक्तनलोक-वर्तिनां मुक्तानाम् ईष्टे ईशिता भवतीति श्रुतिः ज्ञानतो मुक्तनियन्तृत्वं फलं आह हीति । अत्र अमुना परलोकिनां, अनेन अर्वाक्तनलोकिनामिति ज्ञेयम् । अनेन अथ य एवं विद्वान् इत्याद्यां सोऽमुनैव ये चामुष्मात्पराञ्चो लोकास्तांश्चाप्नोति देवकामांश्च, अथानेनैव ये चैतस्मा-दर्वाञ्चो लोकास्तांश्चाप्नोति मनुष्यकामांश्चेति श्रुतिमुपादत्ते ।

नन्वस्यां श्रुतावुक्तमिदं ज्ञानफलं मुक्तिगतमित्येतत् कुत इत्यत आह मुक्ताविति ।

मुक्ता-

वेतच्च सर्वाऽशुभनाशलिङ्गात् ।।

एतच्च सर्वलोकाप्तिलक्षणं फलं मुक्तावेव । उदेति ह वै सर्वेभ्यः पाप्मभ्यो य एवं वेद इति सर्वपापक्षयलिङ्गात् । न हि मुक्तेरितरत्रैतत्सम्भवति । प्रारब्धपापस्य आमोक्षं विद्यमान-त्वात् ।

५सु०- यदिदं सर्वलोकाधिपत्यं मुक्तौ फलमुक्तं तत्सर्वेषामपि मुक्तानामिति प्रतीति-निरासायाह लोकेति ।

अनु०-लोकाधिपत्यं च विधातुरेव

सर्वात्मना

सर्वात्मना लोकाधिपत्यं च मुक्तस्य विधातुरेव । अन्येषां यथायोग्यमिति भावः । स्वकयेत्युक्तमनुसन्धेयम् । अत्र प्रमाणमाह इत्याहेति ।

इत्याह तुरश्रुतिश्च ।

सा च अन्यत्र द्रष्टव्या । चशब्दो वक्ष्यमाणयुक्तिसमुच्चयार्थः । श्रुत्यन्तरमप्येवमेव व्याख्येयमित्याह सर्व इति ।

सर्वे बलिं देवगणा वहन्ती-

त्येतच्च नान्यस्य तु युक्तिमेति ।

स वेद ब्रह्म, सर्वेऽस्मै देवा बलिमावहन्तीति श्रुत्युक्तं मुक्तस्य सर्वदेवपूज्यत्वं च अनवधिकं विधातुरेव न सर्वेषामुक्तश्रुतेरेवेत्यर्थः । इतोऽप्येवमित्याह नेति । पूजका अपि हि देवा मुक्ता एव । अमुक्तानां मुक्तसम्बन्धस्य निवारितत्वात् । तथा च सर्वे देवा मुक्ताः सर्वै-र्मुक्तैर्देवैः पूज्यन्त इत्युक्तं स्यात् । एतच्च व्याहतम् । तत एव त(स्यैवोत्त)स्योत्तमत्वस्याधम-त्वस्य क्वाप्यदर्शनात् । अत उक्त एव श्रुत्यर्थः ।

६सु०- स्यादेतत् । तांश्चाप्नोतीत्युक्त आप्ता सर्वाशुभनाशलिङ्गावतु मुक्तः । तस्य च अत्र लोकाप्तिरेवोच्यते । न तु मुक्तस्वकयावरयन्तृतेत्यत आह लोका इति ।

अनु०-लोका इतीहापि तु लोकिनां वचो

इह श्रुतौ लोका इति पदं तावत् लोकिनां वचःप्रतिपादकम् । न केवलमाप्ता मुक्तः । लोकपदमपि लोकिविषयमिति अपिशब्दः । तुशब्दो वृत्तिविशेषद्योतकः । यथा मञ्चशब्दो मञ्चस्थेषु पुरुषेषु विद्यते तथा लोकशब्दोऽपि लोकस्थेषु पुरुषेष्वति । अत्र लक्षणाबीजसम्बन्धस्तु स्फुट एव । लाक्षणिकप्रयोगप्रयोजनं वाच्यमित्यत आह लोका इति ।

लोका इति ह्येव रवः प्रजासु ।

प्रयुज्यते सर्वजनैः सदैव

हिशब्दः प्रसिौ । प्रयोजनानुसन्धानेन विनेति एवशब्दः । रवः शब्दः । प्रजासु प्रजा-विषये । रूढलक्षणैषा तत्र किं प्रयोजनान्वेषणेनेति भावः ।

अथवा किं लक्षणया । यतो वाचक एव लोकशब्दो जनानामिति भावेनाह लोका इति । सर्वजनैः इति शब्दशक्तिज्ञैः ।

प्रकारान्तरेण लोकशब्दस्य पुरुषवाचित्वमाह तदिति ।

तन्मानिनो लोकपदेन चोक्ताः ।।

लोकाभिमानिनः । अभिमान्यधिकरणन्यायेनेति भावः ।

७सु०- अस्तु लोकशब्दस्य जनेषु वृत्तिः तथाऽप्यस्यां श्रुतौ तद्विवक्षा कुतो ज्ञायते ।

न तावताऽपीष्टसिःि । मुक्तविषयतायां प्रमाणाभावात् । आप्तिरेव चेहोच्यते न तु तन्नियमन-मित्यत आह तद्गा इति ।

अनु०-तद्गास्तु मुक्ता इह लोकशब्दा

अन्योन्यनाथा इति पैङ्गिनां श्रुतिः ।।

तुशब्दोऽवधारणे । इह ये च अमुष्मादित्यस्यां श्रुतौ तद्गाः परावलोकगताः मुक्ता एव

लोक इति शब्दो एषां ते लोकशब्दाः । ते चान्योन्यनाथाः उत्तमा अधमानां स्वीयानां नियामका इत्येवमेतच्छतिव्याख्यानरूपा पैङ्गिश्रुतिरस्त । यद्यपि मुक्तस्य विकारावर्तिव्यापारनिषेधादेव एतत् सिम् । तथाऽपि दार्ढ्या श्रुत्युदाहरणम् ।

एतेन लक्षणापक्षे मुख्ये बाधकं चोक्तं भवति । अभिमानिपक्षे तु भूतपूर्वगत्या मुक्तेषु लोकशब्दो व्याख्येयः ।

८सु०- प्रकारान्तरेणास्यां श्रुतौ मुक्तस्य मुक्तनियामकत्वं प्रतिपादयन्नाह अलोकेति ।

अनु०-अलोकशब्देन विमुक्तिभाजो

वाच्याः

लोकदोषातीतत्वाद्विदेहत्वाद्वेति भावः । ततः किं प्रकृत इत्यत आह पदमिति ।

पदं तादृगपीह युक्तम् ।

इह पराञ्चो लोका अर्वाञ्चो लोका इत्यत्र तादृग् अलोक इत्यपि पदं छेत्तुं युक्तम् । लोका-लोकशब्दयोः संहिताय•ं)ः समानरूपत्वादिति भावः ।

९सु०- योगवृत्त्याऽपि लोकशब्दस्य मुक्तेषु वृत्तिः सम्भवतीत्याह लोकेति ।

अनु०-लोकाभिधाश्चापि यतो हि मुक्ताः

प्रकाशरूपाः सततं च सर्वे ।।

यतः सर्वेऽपि मुक्ताः सततमपि प्रकाशरूपाः प्रसिाः ततोऽपि लोकाभिधाः । लोकतेः पचाद्यचि कृते रूपमेतत् । दर्शनं प्रकाश इति च नार्थान्तरम् ।

१०सु०- यदुक्तं प्राग्लोकाभिमानिनो ये मुक्तास्त इह लोकशब्दार्था इति तदसत् । ते हि उत्तमाः । न च तन्नियमनं मुक्तानां सम्भवतीत्यतो मोक्तं विस्मार्षीरित्याह ब्रह्मैवेति ।

अनु०-ब्रह्मैव लोकाधिपतिर्विमुक्तो

भवेदिति प्राह तुरश्रुतिश्च ।।

तथा च नानुपपत्तिरिति ।

११सु०- एवं स्वमतेन श्रुतिं व्याख्याय यत्परेषां व्याख्यानमादित्यमण्डले परमेश्वर-मुपासीनस्य विदुषः परलोकाधिपत्यं भवति चक्षुष्युपासीनस्यार्वाक्तनलोकाधिपत्यं भवतीति तन्निराकरोति न चेति ।

अनु०-न चेह विज्ञानफलं समुक्तं

लोकाधिपत्यं

इह श्रुतौ । लोकाधिपत्यं विज्ञानफलं समुक्तमिति व्याख्यानं न युक्तम् । कुत इत्यत

आह रवीति ।

रविबिम्बगे हरौ ।

उक्तं पृथक् तच्च पुरैव यस्मात्

चशब्देन चक्षुर्गते चेति समुच्चिनोति । यस्मात् कारणात् तत् लोकाधिपत्यं पुरैव पूर्व-वाक्य एव रविबिम्बगे हरौ चक्षुरन्तर्गते च पृथक् विभागेनोक्तम् । आदित्यगतं प्रकृत्य स एष

ये चामुष्मात्पराञ्चो लोकास्तेषां चेष्टे (देवे) देवकामानां चेति । तथाऽक्षिगतम् । स एष ये चैत-स्मादर्वाञ्चो लोकास्तेषां चेष्टे मनुष्यकामानां चेति । तस्मान्नेति ।

एतदुक्तं भवति । न समस्तलोकाधिपत्यं विदुषो युज्यते । तस्य भगवर्मत्वेन अत्रैव उक्तत्वादिति ।

१२सु०- भगवर्मोऽपि विदुषो भवतीत्यङ्गीकारे को दोष इति चेत् । तत्कं भगवान् स्वीयसर्वलोकाधिपत्यं परित्यज्य विदुषे ददातीति । उत विद्वांसमवान्तरेश्वरं करोतीति । अथ विद्वांस्तादात्म्यं प्राप्नोतीति ।

नाद्यः । भगवदैश्वर्यस्य समस्तश्रुत्यादौ नित्यत्वावगमात् । किं चैकस्मै विदुषे दत्त-स्वाधिपत्यो भगवानन्यस्मै (विदुषे) किं दद्यात् । सर्वपापक्षयलिङ्गविरोधाच्च ।। अत एव न द्वितीयः । हिरण्यगर्भे तद्युज्यत इति चेन्न । पाप्म(प)शब्देन प्रकृत्यादेर्बन्धस्य विवक्षितत्वात् । अत एवोक्तं सर्वाशुभेति । तस्योदिति नामेति हि परमेश्वरस्योच्छब्दं नामत्वेनोक्तवा तस्य निर्वचनं क्रियते स एष सर्वेभ्यः पाप्मभ्य उदित इति । तत्रोदितत्वमेवोच्छब्दार्थः । कस्मा-दित्यपेक्षायां योग्यं किमपि ग्राह्यम् । न च तत्पापमेवेति नियामकमस्त । अतः सर्वमप्यशुभं

तत्र विवक्षितम् । तदेव च विदुषः फलमुच्यते ।।

तृतीयं निराकरोति भेद इति ।

अनु०-भेदोऽमुनेत्यादि च सम्यगुक्तः ।।

विदुषः । परमेश्वरादिति शेषः । आदिपदेन अनेनेत्यस्य ग्रहणम् । क्रियाविशेषणं चैतत् । भेदश्चेति सम्बन्धः । सम्यगिति । स्पष्टम् । न हि तदात्मा तत्प्रसादात् तर्मा भवति ।

१३सु०- भवेदेतत् यदि अमुना अनेनेत्येतत् अमुना देवेन प्रसन्नेन निमित्तेनेति व्याख्या-येत । न चैवम् । किं नाम अमुना रूपेण अमुष्य तादात्म्यं प्राप्य, तथा अनेन रूपेणास्य तादात्म्यं प्राप्येति । न चैवं सति भेदोक्तिरस्तीत्यत आह त्वप्रत्ययमिति ।

अनु०-त्वप्रत्ययं चाप्यतिहाय नैव रूपेण तेनेति भवेदिहार्थः ।।

चशब्दस्तत्समान•र्थ)प्रत्ययान्तरसमुच्चयार्थः । अपिशब्दो रूपेणेति पदस्य । तेन इति अमुना अनेन इति उभयोः ग्रहणम् । अतिहाय प्रवृत्तायामिह श्रुतौ । भवे(देयं प)दयं परस्या-भिलाषः श्रुतिस्तु न तथा वक्ति । यदि खल्वदस्त्वेनादस्तयेदंत्वेनेदन्तयेति भाववाची प्रत्ययः स्यात् । यदि वा(चा)ऽमुना रूपेणात्मना, अनेन रूपेणात्मनेति पदं स्यात् । तदा प्रतीमोऽयमर्थः श्रुत्यभिप्रेत इति । न चैतदस्तीति ।

१४सु०- ननु भावप्रधाना निर्देशा बहुलमुपलभ्यन्ते । ततो विनाऽपि प्रत्ययेन सोऽर्थो भविष्यति । सोपस्कराणि च वाक्यानि भवन्त । ततो रूपेणेत्यादिपदाध्याहारो वा करिष्यते ।

को दोष इति चेन्न । निश्चते हि वाक्यार्थे तदुपपद्यते । न च तन्निश्चायकमत्रास्तीत्याशयवान् दोषान्तरमाह भवतीति ।

अनु०-भवत्यसावित्यणुशब्दमत्र विहाय वाक्यानि बहूनि दोषः ।

यद्यस्यां श्रुतौ तादात्म्यप्राप्त्या(प्तौ) तदीयं सर्वलोकाधिपत्यमस्य भवतीत्यर्थो विवक्षितः स्यात् । तर्ह्यत्रैतदर्थप्रतिपादने अयं विद्वानसौ परमात्मा भवतीत्येतावदेव वक्तव्यम् । न तु सोऽमुनैवेत्यादिकम् । तादात्म्यप्राप्तौ तर्म(र्म्य)स्य स्वतःसित्वात् । अयं असौ भवतीत्यल्पं शब्दं विहाय बहूनि वाक्यानि प्रयुञ्जानायाः श्रुतेरकुशलत्वदोषः स्यात् । न हि कश्चदल्पीयसा प्रयत्नेन स््यित्यर्थे महान्तं प्रयत्नमातिष्ठमा(नः स)िनो महरिाद्रियते । किं चात्र परमेश्वरः सगुणो वा विवक्षितो निर्गुणो वा । आद्ये न विदुषः तत्तादात्म्यमस्त । परेणा(प्य)नभ्युपगत-त्वात्(मात्) । न द्वितीयः । निर्गुणस्याऽऽदित्यादिपरिच्छेदानुपपत्तेः । ऐश्वर्यासम्भवाच्च । न च तूयङ्गतस्य सर्वलोकाधिपत्यं भवतीति ।

१५सु०- अपव्याख्याननिराकरणमुपसंहरन् पादार्थं सङ्क्षेपेणाह अत इति ।

अनु०- अतो जगद्व्यापृतिमन्त एव

ब्रह्मादयः पूर्णगुणाः क्रमेण ।

अमन्दमानन्दमजस्रमेव

भुञ्जन्त आत्मीयमजात्समासते ।।

जगच्छब्देन स्वी(स्वक)यावरमुक्ता गृह्यन्ते । जगद्व्यापारवर्जमित्येतन्मुक्तेतरजगद्विष-यम् । अतो न तद्विरोध इत्येतदप्यनेन सूचयति । अन्यथा स्वावरमुक्तनियामका एवेत्यवक्ष्यत् । तथा चानन्याधिपतिपदमुक्तार्थमेवेति भावः । आत्मीयं न तु पारमेश्वरम् । अजात् परमेश्वरात्

तं अविहायेत्यर्थः । तत्प्रसादादिति वा ।।

।। इति अनन्याधिपतित्वाधिकरणम् ।। ४-४-७ ।।

१६सु०- एवं परिसमापितग्रन्थो भगवानाचार्यः स्वप्रतिपादितप्रकारं स्वस्य अति-विशदानादिसार्वज्ञप्रदं निरुपाधिकपरमप्रेमास्पदगुणगणं पुरुषोत्तमं पौनःपुन्येन प्रणमति नम इति ।

अनु०-नमो नमोऽशेषविशेषपूर्ण-

गुणैकधाम्ने पुरुषोत्तमाय ।

भक्तानुकम्पादतिशुसंवि-

द्दात्रेऽनुपाधिप्रियसद्गुणात्मने ।।

अशेषविशेषैः पूर्णा ये गुणाः तेषां प्रधानाश्रयाय, भक्ते मयि अनुकम्पात् अनुक्रोशात् । अत एव ताच्छीलिकस्य तृनः प्रयोगः । सद्गुणानुवादेनानुपाधिप्रियत्वं तादात्म्यं च विधीयत इति

न पुनरुक्तिः ।

१७सु०- यथा भगवत्स्वरूपविज्ञानं समस्तपुरुषार्थसाधनं तथा स्वस्वरूपविज्ञानमपि इत्यतः तदाविष्कुर्वन्नाह यस्येति ।

अनु०-यस्य त्रीण्युदितानि वेदवचने रूपाणि दिव्यान्यलं

यस्य वायोः देवस्य वेदवचने बत्थिेत्यादौ अलं दिव्यानि अुतानि त्रीणि रूपाणि उदितानि अमुना वायुना अयं केशवे विषये ग्रन्थः कृतः इत्यन्वयः ।

१८सु०- कदृशं तस्य मूलरूपं कथम्भूतानि च तानि त्रीणि रूपाणि इत्यत उक्तं

बडित्यादि ।

अनु०-बट्तद्दर्शतमित्थमेव निहितं देवस्य भर्गो महत् ।

वायो रामवचोनयं प्रथमकं पृक्षो द्वितीयं वपु-

र्मध्वो यत्तु तृतीयमेतदमुना ग्रन्थः कृतः केशवे ।।

यस्य तन्मूलरूपं बट् बलात्मकं दर्शतं ज्ञानरूपं च । दृशेरौणादिकोऽतच्प्रत्ययः ।

अनेन वायुशब्दो निरुक्तः । वशब्दो बलवाची । अयतिः गत्यर्थः । गत्यर्थाश्चाव-

गत्यर्थाः । तत उण् । वश्चासौ आयुश्चेति वायुरिति ।

किञ्च भर्गो भरणगमनयोः कर्तृ । डुभृञ् भरणे, गम्लृ गतौ, आभ्यामसुन्प्रत्ययो डिच्च । इदमपि वायुशब्दव्याख्यानम् । वा गतिगन्धनयोः इत्यतः कृवापाजिमिस्वदिसाध्यशूभ्य उणित्युण् । अनेकार्थत्व•तूनां वातिर्भरणेऽपि वर्तते । अपि च महत् श्रेष्ठम् । वयः श्रेष्ठत्व इत्यस्मादुण् ।

न केवलं मूलरूपमेवं किन्तु यस्यावतारेषु निहितं रूपं इत्थमेव ।

यस्य प्रथमकं प्रथमं रूपं रामविषयाणि वचांसि मूलरामायणादीनि रामवचांसि तेषां

नयं नीयन्ते शिष्येषु प्रवर्त्यन्तेऽनेनेति । एरजित्यच् ।

यस्य द्वितीयं वपुः पृक्षः । पृच्छदः पृतनावाची प्रसिः । तस्मन्कर्मण्युपपदे क्षै क्षय इत्येतस्मात् आतोऽनुपसर्गे क इति कः । उपपदतकारलोपश्छान्दसः । पुङ्गिं(ङ्गः) च श्रुत्यनु-सारेण । असुन्वा प्रत्ययः । किदिति नपुंसकमेवेदम् । रिपुपृतनाक्षयकारीत्यर्थः ।

यस्य तृतीयं वपुः एतन्मध्वः । मधुशब्दः सुखवाची । मधु द्यौरस्तु नः पितेति

प्रयोगात् । वशब्दः शास्त्रापरपर्यायतीर्थवाची । वातेरवगत्यर्थात्करणे घञर्थे कविधानमिति

कः । सुखसाधनं तीर्थमस्येति । स्वरित्यत्रेवोकारलोपः ।

१९सु०- भगवत्स्वरूपप्रतिपादनेनैव ग्रन्थोपसंहारः समुचित इत्याशयवान् नित्यापरोक्षं भगवन्तं सम्बोध्य स्तौति निःशेषमिति ।

अनु०-निःशेषदोषरहितकल्याणाखिलसद्गुण ।

भूतिस्वयम्भुशर्वादिवन्द्यं त्वां नौमि मे प्रियम् ।।

इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते

श्रीमत्कृष्णद्वैपायनकृतब्रह्मसूत्रानुव्याख्याने

चतुर्थाध्यायस्य चतुर्थः पादः ।।

भूतिः महालक्ष्मीः ।।

वचनप्रसूनमाला जयतीर्थाख्येन भिक्षुणा रचिता ।

ध्रियतां हृदये सदये कमलामहिलेन पूरुषेण ।। १ ।।

न वैदुष्यभ्रान्त्या न च वचनचातुर्यकुधिया

न मात्सर्यावेशान्न च चपलतादोषवशतः ।

परं श्राजाड्यादकृषि कृतिमाचार्यवचसि

स्खलन्नप्येतस्माज्जगति न हि निन्द्योऽस्म विदुषाम् ।। २ ।।

अनुव्याख्याऽमृताम्भोधेः समुत्पन्नाऽतिनिर्मला ।

इयं न्यायसुधा भौमैर्विबुधैः सेव्यतां सदा ।। ३ ।।

इति श्रीमत्पूर्णप्रमतिभगवत्पादसुकृतेरनुव्याख्यानस्य प्रगुणजयतीर्थाख्ययतिना ।

कृतायां टीकायां विषमपदवाक्यार्थविवृतौ चतुर्थेऽध्यायेऽस्मश्चरमचरणः पर्यवसितः ।।

इति श्रीमन्न्यायसुधायां चतुर्थोऽध्यायः सम्पूर्णः ।।