Sarvamoola Grantha
Acharya Srimadanandatirtha
Home
About
Search
Contact
ईशावास्योपनिषत् - मन्त्राः
अ
अग्ने नय सुपथा राये अस्मान् विश्वानि देव वयुनानि विद्वान् ।युयोध्यस्मज्जुहुराणमेनो भूयिष्ठां ते नम उक्तिं विधेम ॥ २० ॥
अनेजदेकं मनसो जवीयो नैनद् देवा आप्नुवन् पूर्वमर्षत् ।तद् धावतोऽन्यानत्येति तिष्ठत् तस्मिन्नपो मातरिश्वा दधाति ॥ ४ ॥
अन्धन्तमः प्रविशन्ति येऽविद्यामुपासते ।ततो भूय इव ते तमो य उ विद्यायां रताः ॥ ९ ॥
अन्धन्तमः प्रविशन्ति येऽसम्भूतिमुपासते ।ततो भूय इव ते तमो य उ सम्भूत्यां रताः ॥ १२ ॥
अन्यदेवाहुः सम्भवादन्यदाहुरसम्भवात् ।इति शुश्रुम धीराणां ये नस्तद् विचचक्षिरे ॥ १३ ॥
अन्यदेवाहुर्विद्यया अन्यदाहुरविद्यया ।इति शुश्रुम धीराणां ये नस्तद् विचचक्षिरे ॥ १० ॥
असुर्या नाम ते लोकाः अन्धेन तमसाऽऽवृताः ।तांस्ते प्रेत्याभिगच्छन्ति ये के चात्महनो जनाः ॥ ३ ॥
ईशावास्यमिदं सर्वं यत्किञ्च जगत्यां जगत् ।तेन त्यक्तेन भुञ्जीथाः मा गृधः कस्यस्विद् धनम् ॥ १ ॥
कुर्वन्नेवेह कर्माणि जिजीविषेच्छतग्ं समाः ।एवं त्वयि नान्यथेतोऽस्ति न कर्म लिप्यते नरे ॥ २ ॥
तदेजति तन्नेजति तद्दूरे तद्वन्तिके ।तदन्तरस्य सर्वस्य तदु सर्वस्य बाह्यतः ॥ ५ ॥
पूषन्नेकर्षे यम सूर्य प्राजापत्य व्यूह रश्मीन् ।समूह तेजो यत् ते रूपं कल्याणतमं तत् ते पश्यामि ॥ १६ ॥
यस्तु सर्वाणि भूतान्यात्मन्येवानुपश्यति ।सर्वभूतेषु चात्मानं ततो न विजुगुप्सते ॥ ६ ॥
यस्मिन् सर्वाणि भूतान्यात्मैवाभूद् विजानतः ।तत्र को मोहः कः शोक एकत्वमनुपश्यतः ॥ ७ ॥
योऽसावसौ पुरुषः सोऽहमस्मि ॥ १७ ॥
वायुरनिलममृतमथेदं भस्मान्तं शरीरम् ॥ १८ ॥
विद्यां चाविद्यां च यस्तद्वेदोभयं सह ।अविद्यया मृत्युं तीर्त्वा विद्ययाऽमृतमश्नुते ॥ ११ ॥
स पर्यगाच्छुक्रमकायमव्रणम् अस्नाविरं शुद्धमपापविद्धम् ।कविर्मनीषी परिभूः स्वयम्भूः याथातथ्यतोऽर्थान् व्यदधाच्छाश्वतीभ्यः समाभ्यः ॥८ ॥
सम्भूतिं च विनाशं यस्तद्वेदोभयं सह ।विनाशेन मृत्युं तीर्त्वा सम्भूत्याऽमृतमश्नुते ॥ १४ ॥
हिरण्मयेन पात्रेण सत्यस्यापिहितं मुखम् ।तत् त्वं पूषन्नपावृणु सत्यधर्माय दृष्टये ॥ १५ ॥
ॐ क्रतो स्मर कृतं स्मर ॐ क्रतो स्मर कृतं स्मर ॥ १९ ॥