श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितम् ऋग्भाष्यम् | Sarvamoola Grantha — Acharya Srimadanandatirtha

श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितम् ऋग्भाष्यम् - मन्त्राः

  1. (१६२) उप नस्सुतमागहि हरिभिरिन्द्र केशिभिः ॥ सुते हि त्वा हवामहे ॥ ४ ॥
  2. (१६८) इन्द्रावरुणयोरहं सम्राजोरव आ वृणे ॥ ता नो मृात र्इदृशे ॥ १ ॥
  3. (७६) समोहे वाय आशत नरस्तोकस्य सनितौ ॥ विप्रासो वा धियायवः ॥ ६ ॥
  4. अक्षितोतिः सनेदिमं वाजमिन्द्रः सहस्रिणम् ॥ यस्मिन्विश्वानि पौंस्या ॥ ९ ॥
  5. अग्निः पूर्वेभिर्ऋषिभिरीड्यो नूतनैरुत॥ स देवा एह वक्षति ॥ २ ॥
  6. अग्निना रयिमश्नवत् पोषमेव दिवेदिवे । यशसं वीरवत्तमम् ॥३॥
  7. अग्निनाग्निस्समिध्यते कविर्गृहपतिर्युवा ॥ हव्यवाड् जुह्वास्यः ॥ ६, २२ ॥
  8. अग्निन्दूतं वृणीमहे होतारं विश्ववेदसम् ॥ अस्य यज्ञस्य सुक्रतुम्
  9. अग्निमग्निं हवीमभिस्सदा हवन्त विश्पतिम् ॥ हव्यवाहम्पुरुप्रियम् ॥ २ ॥
  10. अग्निर्होता कविक्रतुस्सत्यश्चित्रश्रवस्तमः ॥ देवो देवेभिरागमत् ॥ ५, १ ॥
  11. अग्ने देवा इहावह जज्ञानो वृक्तबर्हिषे ॥ असि होता न ईड्यः ॥ ३ ॥
  12. अग्ने देवा इहावह सादया योनिषु त्रिषु ॥ परि भूष पिब ऋतुना ॥ ४ ॥
  13. अग्ने यं यज्ञमध्वरं विश्वतः परिभूरसि । स इद्देवेषु गच्छति ॥
  14. अग्ने शुक्रेण शोचिषा विश्वाभिर्देवहूतिभिः ॥ इमं स्तोमञ्जुुषस्व नः ॥ १२, २३, १२ ॥
  15. अग्ने सुखतमे रथे देवा ईति आवह ॥ असि होता मनुर्हितः ॥ ४ ॥
  16. अतः परिज्मन्नागहि दिवो वा रोचनादधि ॥ समस्मिन्नृञ्जते गिरः ॥ ९ ॥
  17. अथा ते अन्तमानां विद्याम सुमतीनाम् ॥ मानो अतिख्य आगहि ॥ ३ ॥
  18. अनवद्यैरभिद्युभिर्मखस्सहस्वदर्चति ॥ गणैरिन्द्रस्य काम्यैः ॥ ८ ॥
  19. अनुकामन्तर्पयेथामिन्द्रावरुण राय आ ॥ ता वान्नेदिष्ठमीमहे ॥ ३ ॥
  20. अभि त्वा पूर्वपीतये सृजामि सोम्यम्मधु ॥ मरुद्भिरग्न आगहि ॥ ९, ३७, १, १९ ॥
  21. अभि यज्ञङ्गृृणीहि नोऽग्नावो नेष्टः पिब ऋतुना ॥ त्वं हि रत्नधा असि ॥ ३ ॥
  22. अयन्ते स्तोमो अग्रियो हृदिस्पृगस्तु शन्तमः ॥ अथा सोमं सुतम् पिब ॥ ७ ॥
  23. अवसृजा वनस्पते देव देवेभ्यो हविः ॥ प्रदातुरस्तु चेतनम् ॥ ११ ॥
  24. अश्विना पिबतम्मधु दीद्यग्नी शुचिव्रता ॥ ऋतुना यज्ञवाहसा ॥ ११ ॥
  25. अश्विना पुरुदंससा नरा शवीरया धिया ॥ धिष्ण्या वनतङ्गिरः ॥ २ ॥
  26. अश्विना यज्वरीरिषो द्रवत्पाणी शुभस्पती ॥ पुरुभुजा चनस्यतम् ॥ १ ॥
  27. असृग्रमिन्द्र ते गिरः प्रति त्वामुदहासत । अजोषा वृषभं पतिम् ॥ ४ ॥
  28. अस्मान्त्सु तत्र चोदयेन्द्र राये रभस्वतः ॥ तुविद्युम्न यशस्वतः ॥ ६ ॥
  29. अस्मे धेहि श्रवो बृहद् द्युुम्नं सहस्रसातमम् ॥ इन्द्र ता रथिनीरिषः ॥ ८ ॥
  30. अस्य पीत्वा शतक्रतो घनो वृत्राणामभवः ॥ प्रावो वाजेषु वाजिनम् ॥ ८ ॥
  31. आ त्वा कण्वा अहूषत गृणन्ति विप्र ते धियः ॥ देवेभिरग्न आगहि ॥ २ ॥
  32. आ त्वा वहन्तु हरयो वृषणं सोमपीतये ॥ इन्द्र त्वा सूरऽचक्षसः ॥ १ ॥
  33. आ त्वा विशन्त्वाशवस्सोमास इन्द्र गिर्वणः ॥ शन्ते सन्तु प्रचेतसे ॥ ७ ॥
  34. आ त्वेता निषीदतेन्द्रमभि प्र गायत ॥ सखायस्स्तोमवाहसः ॥ १ ॥
  35. आकीं सूर्यस्य रोचनाद्विश्वान् देवा उषर्बुधः ॥ विप्रो होतेह वक्षति ॥ ९ ॥
  36. आतून इन्द्र कौशिक मन्दसानः सुतम्पिब ॥ नव्यमायुः प्रसूतिर कृधी सहस्रसामृषिम् ॥ ११ ॥
  37. आदहस्वधामनु पुनर्गर्भत्वमेरिरे ॥ दधाना नाम यज्ञियम् ॥ ४ ॥
  38. आदृध्नोति हविष्कृतिम्प्राञ्चङ्कृणोत्यध्वरम् ॥ होत्रा देवेषु गच्छति ॥ ८ ॥
  39. आये तन्वन्ति रश्मिभिस्तिरस्समुद्रमोजसा ॥ मरुद्भिरग्न आगहि ॥ ८ ॥
  40. आश्रुत्कर्ण श्रुधी हवन्नूचिद्दधिष्व मे गिरः । इन्द्र स्तोममिमम्मम कृष्वायुजश्चिदन्तरम् ॥ ९ ॥
  41. इतो वा सातिमीमहे दिवो वा पार्थिवादधि ॥ इन्द्रं महो वा रजसः ॥ १०, १२, ६ ॥
  42. इन्द्र इद्घर्योः सचा सम्मिश्ल आवचो युजा ॥ इन्द्रो वज्री हिरण्ययः ॥ २ ॥
  43. इन्द्र त्वोतास आ वयं वज्रङ्घना ददीमहि ॥ जयेम संयुधि स्पृधः ॥ ३ ॥
  44. इन्द्र वाजेषु नोऽव सहस्रप्रधनेषु च ॥ उग्र उग्राभिरूतिभिः ॥ ४ ॥
  45. इन्द्र सोमम्पिब ऋतुना त्वा विशन्त्विन्दवः ॥ मत्सरासस्तदोकसः ॥ १ ॥
  46. इन्द्रं वयं महाधन इन्द्रमर्भे हवामहे ॥ युजं वृत्रेषु वज्रिणम् ॥ ५, १३ ॥
  47. इन्द्रं विश्वा अवीवृधन्त्समुद्र व्यचसङ्गिरः ॥ रथीतमं रथीनां वाजानां सत्पतिम्पतिम् ॥ १ ॥
  48. इन्द्रं वो विश्वतस्परि हवामहे जनेभ्यः ॥ अस्माकमस्तु केवलः ॥ १०, १४, ७, २ ॥
  49. इन्द्रमिद्गाथिनो बृहदिन्द्रमर्केभिरर्किणः ॥ इन्द्रं वाणीरनूषत ॥ १ ॥
  50. इन्द्रमीशानमोजसाऽभि स्तोमा अनूषत ॥ सहस्रं यस्य रातय उत वा सन्ति भूयसीः ॥ ८,२१,११,३॥
  51. इन्द्रम् प्रातर्हवामह इन्द्रम् प्रयत्यध्वरे ॥ इन्द्रं सोमस्य पीतये ॥ ३ ॥
  52. इन्द्रवायू इमे सुता उपप्रयोभिरागतम् । इन्दवो वामुशन्ति हि ॥ ४ ॥
  53. इन्द्रवायू बृहस्पतिम्मित्राग्निम्पूषणम्भगम् ॥ आदित्यान्मारुतङ्गणम् ॥ ३ ॥
  54. इन्द्रस्सहस्रदाव्नां वरुणश्शंस्यानाम् ॥ क्रतुर्भवत्युक्थ्यः ॥ ५, ३२ ॥
  55. इन्द्रा याहि चित्रभानो सुता इमे त्वायवः ॥ अण्वीभिस्तना पूतासः ॥ ४ ॥
  56. इन्द्रा याहि तूतुजान उप ब्रह्माणि हरिवः ॥ सुते दधिष्व नश्चनः ॥ ६, ५ ॥
  57. इन्द्रायाहि धियेषितो विप्रजूतस्सुतावतः ॥ उप ब्रह्माणि वाघतः ॥ ५ ॥
  58. इन्द्रावरुण नूनुवां सिषासन्तीषु धीष्वा ॥ अस्मभ्यं शर्म यच्छतम् ॥ ८ ॥
  59. इन्द्रावरुण वामहं हुवे चित्राय राधसे ॥ अस्मान्त्सु जिग्युषस्कृतम् ॥ ७ ॥
  60. इन्द्रेण सं हि दृक्षसे सञ्जग्मानो अबिभ्युषा ॥ मन्दू समानवर्चसा ॥ ७ ॥
  61. इन्द्रेहि मत्स्यन्धसो विश्वेभिस्सोमपर्वभिः ॥ महा अभिष्टिरोजसा ॥ १ ॥
  62. इन्द्रो दीर्घाय चक्षस आसूर्यं रोहयद्दिवि ॥ वि गोभिरद्रिमैरयत् ॥ ३ ॥
  63. इमा धाना घृतस्नुवो हरी इहोपवक्षतः ॥ इन्द्रं सुखतमे रथे ॥ २ ॥
  64. इमे सोमास इन्दवस्सुतासो अधि बर्हिषि ॥ ता इन्द्र सहसे पिब ॥ ६ ॥
  65. इह त्वष्टारमग्रियं विश्वरूपमुपह्वये ॥ अस्माकमस्तु केवलः ॥ १० ॥
  66. इा सरस्वती मही तिस्रो देवीर्मयोभुवः ॥ बर्हिस्सीदन्त्वस्रिधः ॥ ९ ॥
  67. उक्थमिन्द्राय शंस्यं वर्धनम्पुरु निष्षिधे ॥ शक्रो यथा सुतेषु णो रारणत्सख्येषु च ॥ ५ ॥
  68. उत नः सुभगा अरिर्वोचेयुर्दस्म कृष्टयः ॥ स्यामेदिन्द्रस्य शर्मणि ॥ ६ ॥
  69. उत ब्रुवन्तु नोनिदो निरन्यतश्चिदारत । दधाना इन्द्र इद्दुवः ॥ ५, ७ ॥
  70. उप त्वाग्ने दिवेदिवे दोषावस्तर्धियावयम् ॥ नमो भरन्त एमसि ॥ ७ ॥
  71. उप नस्सवना गहि सोमस्य सोमपाः पिब ॥ गोदा इद्रेवतो मदः ॥ २ ॥
  72. ऋतेन मित्रावरुणावृतावृधावृतस्पृशा ॥ क्रतुम्बृहन्तमाशाथे ॥ ८ ॥
  73. एन्द्र सानसिं रयिं सजत्वानं सदा सहम् ॥ वर्षिष्ठमूतये भर ॥ १ ॥
  74. एमाशुमाशवे भर यज्ञश्रियन्नृमादनम् ॥ पतयन्मन्दयत्सखम् ॥ ७ ॥
  75. एमेनं सृजता सुते मन्दिमिन्द्राय मन्दिने ॥ चक्रिं विश्वानि चक्रये ॥ २ ॥
  76. एवा हि ते विभूतय ऊतय इन्द्र मावते ॥ सद्यश्चित् सन्ति दाशुषे ॥ ९ ॥
  77. एवा ह्यस्य काम्यास्तोम उक्थं च शंस्या ॥ इन्द्राय सोमपीतये ॥ १०, १६, ८ ॥
  78. एवा ह्यस्य सूनृता विरप्शी गोमती मही ॥ पक्वा शाखा न दाशुषे ॥ ८ ॥
  79. एहि स्तोमामभि स्वराभि गृणीह्यारुव । ब्रह्म च नो वसो सचेन्द्र यज्ञञ्च वर्धय ॥ ४ ॥
  80. ऐभिरग्ने दुवो गिरो विश्वेभिस्सोमपीतये ॥ देवेभिर्याहि यक्षि च ॥ १ ॥
  81. ओमासश्चर्षणीधृतो विश्वेदेवास आगत ॥ दाश्वांसो दाशुषस्सुतम् ॥ ७ ॥
  82. ओ३म् ॥ अग्निमीळेे पुरोहितं यज्ञस्य देवमृत्विजम् ॥ होतारं रत्नधातमम् ॥ १ ॥
  83. कविमग्निमुपस्तुहि सत्यधर्माणमध्वरे ॥ देवममीवचातनम् ॥ ७ ॥
  84. कवीनो मित्रावरुणा तुविजाता उरुक्षया । दक्षन्दधाते अपसम् ॥ ९, ४, २ ॥
  85. केतुङ्कृण्वन्नकेतवे पेशो मर्या अपेशसे ॥ समुषद्भिरजायथाः ॥ ३ ॥
  86. गन्तारा हि स्थोऽवसे हवं विप्रस्य मावतः ॥ धर्तारा चर्षणीनाम् ॥ २ ॥
  87. गायन्ति त्वा गायत्रिणोऽर्चन्त्यर्कमर्किणः ॥ ब्रह्माणस्त्वा शतक्रत उद्वंशमिव येमिरे ॥ १ ॥
  88. गार्हपत्येन सन्त्य ऋतुना यज्ञनीरसि ॥ देवान्देवय ते यज ॥ १२, २९, १५ ॥
  89. घृतपृष्ठा मनोयुजो ये त्वा वहन्ति वह्नयः ॥ आ देवान् सोमपीतये ॥ ६, २६ ॥
  90. घृताहवन दीदिवः प्रतिष्म रिषतो दह ॥ अग्ने त्वं रक्षस्विनः ॥ ५ ॥
  91. चोदयित्री सूनृतानाञ्चेेतन्ती सुमतीनाम् ॥ यज्ञन्दधे सरस्वती ॥ ११ ॥
  92. तन्त्वा वाजेषु वाजिनं वाजयामश्शतक्रतो । धनानामिन्द्र सातये ॥ ९ ॥
  93. तमित्सखित्व ईमहे तं राये तं सुवीर्ये । स शक्र उत नश्शकदिन्द्रो वसु दयमानः ॥ ६, १९ ॥
  94. तयोरिदवसा वयं सनेम नि च धीमहि ॥ स्यादुत प्ररेचनम् ॥ ६ ॥
  95. तवाहं शूर रातिभिः प्रत्यायं सिन्धुमावदन् ॥ उपातिष्ठन्त गिर्वणो विदुष्टे तस्य कारवः ॥ ६ ॥
  96. ता उशतो विबोधय यदग्ने यासि दूत्यम् ॥ देवैरासत्सि बर्हिषि ॥ ४ ॥
  97. ता सुजिह्वा उपह्वये होतारा दैव्या कवी ॥ यज्ञन्नो यक्षतामिमम् ॥ ८ ॥
  98. तान्यजत्रा ऋतावृधोऽग्ने पत्नीवतस्कृधि ॥ मध्वस्सुजिह्व पायय ॥ ७ ॥
  99. तुञ्जे तुञ्जे य उत्तरे स्तोमा इन्द्रस्य वज्रिणः ॥ न विन्धे अस्य सुष्टुतिम् ॥ ७ ॥
  100. त्वं वलस्य गोमतोऽपावरद्रिवो बिलम् ॥ त्वान्देवा अबिभ्युषस्तुज्यमानास आविषुः ॥ ५ ॥
  101. त्वं सुतस्य पीतये सद्यो वृद्धो अजायथाः ॥ इन्द्र ज्यैष्ठ्याय सुक्रतो ॥ ६ ॥
  102. त्वं होता मनुर्हितोऽग्ने यज्ञेषु सीदसि ॥ सेम नो अध्वरं यज ॥ ११ ॥
  103. त्वन्तम्ब्रह्मणस्पते सोम इन्द्रश्च मर्त्यम् ॥ दक्षिणा पात्वंहसः ॥ ५, ३४ ॥
  104. त्वां स्तोमा अवीवृधन्त्वामुक्था शतक्रतो ॥ त्वां वर्धन्तु नो गिरः ॥ ८ ॥
  105. दस्रा युवाकवस्सुता नासत्या वृक्तबर्हिषः ॥ आयातं रुद्रवर्तनी ॥ ३ ॥
  106. देवयन्तो यथा मतिमच्छा विदद्वसुङ्गिरः ॥ महामनूषत श्रुतम् ॥ ६ ॥
  107. द्रविणोदा ददातु नो वसूनि यानि शृण्विरे ॥ देवेषु ता वनामहे ॥ ८ ॥
  108. द्रविणोदा द्रविणसो ग्रावहस्तासो अध्वरे ॥ यज्ञेषु देवमीते ॥ ७ ॥
  109. द्रविणोदाः पिपीषति जुहोत प्र च तिष्ठत ॥ नेष्ट्रादृतुभिरिष्यत ॥ ९ ॥
  110. न हि देवो न मर्त्यो महस्तव क्रतुम्परः ॥ मरुद्भिरग्न आगहि ॥ २ ॥
  111. नक्तोषासा सुपेशसाऽस्मिन् यज्ञ उपह्वये ॥ इदन्नो बर्हिरासदे ॥ ७ ॥
  112. नराशंसं सुधृष्टममपश्यं सप्रथस्तमम् ॥ दिवो न सद्ममखसम् ॥ ९, ३५, १९ ॥
  113. नराशंसमिह प्रियमस्मिन् यज्ञ उपह्वये ॥ मधुजिह्वं हविष्कृतम् ॥ ३ ॥
  114. नहि त्वा रोदसी उभे ऋधायमाणमिन्वतः ॥ जेषस्स्वर्वतीरपस्सङ्गा अस्मभ्यन्धूनुहि ॥ ८ ॥
  115. नियेन मुष्टिहत्यया नि वृत्रा रुणधामहै ॥ त्वोतासो न्यर्वता ॥ २ ॥
  116. परि त्वा गिर्वणो गिर इमा भवन्तु विश्वतः ॥ वृद्धायुमनु वृद्धयो जुष्टा भवन्तु जुष्टयः ॥ १२, २०, १० ॥
  117. परेहि विग्रमस्तृतमिन्द्रम्पृच्छा विपश्चितम् ॥ यस्ते सखिभ्य आवरम् ॥ ४ ॥
  118. पावका नस्सरस्वती वाजेभिर्वाजिनीवती ॥ यज्ञं वष्टु धिया वसुः ॥ १० ॥
  119. पुराम्भिन्दुर्युवाकविरमितौजा अजायत ॥ इन्द्रो विश्वस्य कर्मणो धर्ता वज्री पुरुष्टुतः ॥ ४ ॥
  120. पुरूतमम्पुरूणामीशानं वार्याणाम् ॥ इन्द्रं सोमे सचा सुते ॥ २ ॥
  121. पूर्वीरिन्द्रस्य रातयो न विदस्यन्त्यूतयः ॥ यदी वाजस्य गोमतस्स्तोतृभ्यो मंहते मघम् ॥ ३ ॥
  122. प्रतित्यञ्चारुमध्वरङ्गोेपीथाय प्रहूयसे ॥ मरुद्भिरग्न आगहि ॥ १ ॥
  123. प्रवामश्नोतु सुष्टुतिरिन्द्रावरुण यां हुवे ॥ या मृधाथे सधस्तुतिम् ॥ ९, ३३, १७, ४ ॥
  124. प्रवो भ्रियन्त इन्दवो मत्सरा मादयिष्णवः ॥ द्रप्सा मध्वश्चमूषदः ॥ ४ ॥
  125. ब्राह्मणादिन्द्र राधसः पिबा सोममृतूरनु ॥ तवेद्धि सख्यमस्तृतम् ॥ ५ ॥
  126. मत्स्वा सुशिप्र मन्दिभिस्स्तोमेभिर्विश्वचर्षणे ॥ सचैषु सवनेष्वा ॥ ३ ॥
  127. मधुमन्तन्तनूनपाद्यज्ञन्देवेषु नः कवे ॥ अद्या कृणुहि वीतये ॥ २ ॥
  128. मरुतः पिबत ऋतुना पोत्राद्यज्ञम्पुनीतन ॥ यूयं हिष्ठा सुदानवः ॥ २ ॥
  129. महा इन्द्रः परश्च नु महित्वमस्तु वज्रिणे ॥ द्यौर्न प्रथिना शवः ॥ ५, १५ ॥
  130. महो अर्णस्सरस्वती प्रचेतयति केतुना ॥ धियो विश्वा विराजति ॥ १२, ६, ३, १ ॥
  131. मानश्शंसो अररुषो धूर्तिः प्रणङ्मर्त्यस्य ॥ रक्षाणो ब्रह्मणस्पते ॥ ३ ॥
  132. मानो मर्ता अभिद्रुहन्तनूनामिन्द्र गिर्वणः ॥ ईशानो यवया वधम् ॥ १०, १०, ५ ॥
  133. मायाभिरिन्द्र मायिनन्त्वं शुष्णमवातिरः ॥ विदुष्टे तस्य मेधिरास्तेषां श्रवांस्युत्तिर ॥ ७ ॥
  134. मित्रं हुवे पूतदक्षं वरुणञ्च रिशादसम् ॥ धियङ्घृताचीं साधन्ता ॥ ७ ॥
  135. य ईङ्खयन्ति पर्वतान् तिरस्समुद्रमर्णवम् ॥ मरुद्भिरग्न आगहि ॥ ७ ॥
  136. य उग्रा अर्कमानृचुरनाधृष्टास ओजसा ॥ मरुद्भिरग्न आगहि ॥ ४ ॥
  137. य एकश्चर्षणीनां वसूनामिरज्यति ॥ इन्द्रः पञ्च क्षितीनाम् ॥ ९ ॥
  138. यः कुक्षिस्सोमपातमस्समुद्र इव पिन्वते ॥ उर्वीरापो न काकुदः ॥ ७ ॥
  139. यत्त्वा तुरीयमृतुभिर्द्रविणोदो यजामहे ॥ अध स्मानो ददिर्भव ॥ १० ॥
  140. यत्सानोस्सानुमारुहद् भूर्यस्पष्ट कर्त्वम् । तदिन्द्रो अर्थञ्चेतति यूथेन वृष्णिरेजति ॥ २ ॥
  141. यदङ्ग दाशुषे त्वमग्ने भद्रङ्करिष्यसि ॥ तवेत्तत् सत्यमङ्गिरः ॥ ६ ॥
  142. यस्त्वामग्ने हविष्पतिर्दूतन्देव सपर्यति ॥ तस्य स्म प्राविता भव ॥ ८ ॥
  143. यस्मादृतेन सिध्यति यज्ञो विपश्चितश्चन ॥ सधीनां योगमिन्वति ॥ ७ ॥
  144. यस्य संस्थे न वृण्वते हरी समत्सु शत्रवः ॥ तस्मा इन्द्राय गायत ॥ ४ ॥
  145. युक्ष्वा हि केशिना हरी वृषणा कक्ष्यप्रा । अथान इन्द्र सोमपा गिरामुपश्रुतिञ्चर ॥ ३ ॥
  146. युक्ष्वा ह्यरुषी रथे हरितो देव रोहितः ॥ ताभिर्देवा इहावह ॥ १२, २७, १४ ॥
  147. युञ्जन्ति ब्रध्नमरुषञ्चरन्तम्परि तस्थुषः ॥ रोचन्ते रोचना दिवि ॥ १ ॥
  148. युञ्जन्त्यस्य काम्या हरी विपक्षसा रथे ॥ शोणा धृष्णू नृवाहसा ॥ २ ॥
  149. युवन्दक्षन्धृतव्रतमित्रावरुणदूभम् ॥ ऋतुना यज्ञमाशाथे ॥ ६, २८ ॥
  150. युवाकु हि शचीनां युवाकु सुमतीनाम् ॥ भूयाम वाजदाव्नाम् ॥ ४ ॥
  151. ये महो रजसो विदुर्विश्वे देवासो अद्रुहः ॥ मरुद्भिरग्न आगहि ॥ ३॥
  152. ये यजत्रा य ईड्यास्तेते पिबन्तु जिह्वया ॥ मधोरग्ने वषकृति ॥ ८ ॥
  153. ये शुभ्रा घोरवर्पस सुक्षत्रासो रिशादसः ॥ मरुद्भिरग्न आगहि ॥ ५, ३६ ॥
  154. येनाकस्याधि रोचने दिवि देवास आसते ॥ मरुद्भिरग्न आगहि ॥ ६ ॥
  155. यो अग्निन्देववीतये हविष्मा आविवासति ॥ तस्मै पावक मृय ॥ ९ ॥
  156. यो रायो३ऽवनिर्महान्त्सुपारस्सुन्वतस्सखा ॥ तस्मा इन्द्राय गायत ॥ १०, ८, ४ ॥
  157. यो रेवान्यो अमीवहा वसुवित्पुष्टिवर्धनः ॥ सनस्सिषक्तु यस्तुरः ॥ २ ॥
  158. राजन्तमध्वराणा ङ्गोपामृतस्य दीदिविम् । वर्धमानं स्वे दमे ॥ ८ ॥
  159. वयं शूरेभिरस्तृभिरिन्द्र त्वया युजा वयम् ॥ सासह्याम पृतन्यतः ॥ ४ ॥
  160. वसोरिन्द्रं वसुपतिङ्गीर्भिर्गृणन्त ऋग्मियम् ॥ होम गन्तारमूतये ॥ ९ ॥
  161. वाय उक्थेभिर्जरन्ते त्वामच्छा जरितारः । सुतसोमा अहर्विदः ॥ २ ॥
  162. वायवायाहि दर्शतेमे सोमा अरङ्कृताः ॥ तेषाम्पाहि श्रुधी हवम् ॥ १ ॥
  163. वायविन्द्रश्च चेतथस्सुतानां वाजिनीवसू । तावायातमुपद्रवत् ॥ ५, ३ ॥
  164. वायविन्द्रश्च सुन्वत आयातमुपनिष्कृतम् ॥ मक्ष्वि१त्था धिया नरा ॥ ६ ॥
  165. वायो तव प्रपृञ्चती धेना जिगाति दाशुषे ॥ उरूची सोम पीतये ॥ ३ ॥
  166. विद्मा हि त्वा वृषन्तमं वाजेषु हवनश्रुतम् ॥ वृषन्तमस्य हूमह ऊतिं सहस्रसातमाम् ॥ १० ॥
  167. विश्रयन्तामृतावृधो द्वारो देवीरसश्चतः ॥ अद्या नूनञ्च यष्टवे ॥ ६, २४ ॥
  168. विश्वमित्सवनं सुतमिन्द्रो मदाय गच्छति ॥ वृत्रहा सोमपीतये ॥ ८ ॥
  169. विश्वे देवासो अप्तुरस्सुतमागन्त तूर्णयः ॥ उस्रा इव स्वसराणि ॥ ८ ॥
  170. विश्वे देवासो अस्रिध एहि मायासो अद्रुहः ॥ मेधञ्जुुषन्त वह्नयः ॥ ९ ॥
  171. विश्वेभिस्सोम्यम्मध्वग्न इन्द्रेण वायुना ॥ पिबा मित्रस्य धामभिः ॥ १० ॥
  172. वीळुचिदारुजत्नुभिर्गुहाचिदिन्द्र वह्निभिः ॥ अविन्द उस्रिया अनु ॥ ५, ११ ॥
  173. वृषा यूथेव वंसगः कृष्टीरियर्त्योजसा ॥ ईशानो अप्रतिष्कुतः ॥ ८ ॥
  174. स घा नो योग आभुवत्स राये स पुरन्ध्याम् ॥ गमद्वाजेभिरास नः ॥ ३ ॥
  175. स नः पावक दीदिवोऽग्ने देवा इहावह ॥ उप यज्ञं हविश्च नः ॥ १० ॥
  176. स नः पितेव सूनवेऽग्ने सूपायनो भव ॥ सचस्वानस्स्वस्तये ॥ ९, २, १ ॥
  177. स नस्स्तवान आभर गायत्रेण नवीयसा ॥ रयिं वीरवतीमिषम् ॥ ११ ॥
  178. स नो वृषन्नमुञ्चरुं सत्रादावन्नपावृधि ॥ अस्मभ्यमप्रतिष्कुतः ॥ ६ ॥
  179. सख्येत इन्द्र वाजिनो मा भेम शवसस्पते ॥ त्वामभि प्रणोनुमो जेतारमपराजितम् ॥ २ ॥
  180. सघा वीरो न रिष्यति यमिन्द्रो ब्रह्मणस्पतिः ॥ सोमो हिनोति मर्त्यम् ॥ ४ ॥
  181. सङ्गोेमदिन्द्र वाजवदस्मे पृथु श्रवो बृहत् ॥ विश्वायुर्धेह्यक्षितम् ॥ ७ ॥
  182. सञ्चोेदय चित्रमर्वाग्राध इन्द्र वरेण्यम् ॥ असदित्ते विभु प्रभु॥ ५, १७ ॥
  183. सदसस्पतिमद्भुतम्प्रियमिन्द्रस्य काम्यम् ॥ सनिम्मेधामयासिषम् ॥ ६ ॥
  184. सुतपाव्ने सुता इमे शुचयो यन्ति वीतये ॥ सोमासो दध्याशिरः ॥ ५, ९ ॥
  185. सुतेसुते न्योकसे बृहद् बृहत एदरिः । इन्द्राय शूषमर्चति ॥ १०, १८, ९ ॥
  186. सुरूपकृत्नुमूतये सुदुघामिव गोदुहे ॥ जुहूमसि द्यविऽद्यवि ॥ १ ॥
  187. सुविवृतं सुनिरजमिन्द्र त्वादातमिद्यशः । गवामपव्रजं वृधि कृणुष्व राधो अद्रिवः ॥ ७ ॥
  188. सुसमिद्धो न आवह देवा अग्ने हविष्मते ॥ होतः पावक यक्षि च ॥ १ ॥
  189. सेमन्नः काममापृण गोभिरश्वैश्शतक्रतो ॥ स्तवाम त्वा स्वाध्यः ॥ ९, ३१, १६ ॥
  190. सेमन्नः स्तोममागह्युपेदं सवनं सुतम् ॥ गौरो न तृषितः पिब ॥ ५, ३० ॥
  191. सोमानं स्वरणङ्कृणुहि ब्रह्मणस्पते ॥ कक्षीवन्तं य औशिजः ॥ १ ॥
  192. स्तृणीत बर्हिरानुषग्घृतपृष्ठम्मनीषिणः ॥ यत्रामृतस्य चक्षणम् ॥ ५ ॥
  193. स्वाहा यज्ञङ्कृणोतनेन्द्राय यज्वनो गृहे ॥ तत्र देवा उपह्वये ॥ १२, १५, १३ ॥
  194. हविष्मन्तो अरङ्कृतः ॥ ५ ॥